Панча коша (пять кош)
Панчакоша упомянута в Тайттирия упанишаде:
РАЗДЕЛ БЛАЖЕНСТВО БРАХМАНА
1. Ом! Знающий Брахмана достигает наивысшего. Об этом сказано так: «Кто знает, что Брахман — действительный, знающий, бесконечный, скрытый в тайнике [сердца], в наивысшем пространстве, тот вместе с мудрым Брахманом достигает [исполнения] всех желаний».
āūṃ brahmavidāpnoti param ।
tadeṣā 'bhuktā ।
satyaṃ jñānamanantaṃ brahma ।
yo veda nihitaṃ guhāyāṃ parame vyoman ।
so 'śnute sarvān kāmān saha ।
brahmaṇā vipaściteti ॥
tasmādvā etasmādātmana ākāśaḥ saṃbhūtaḥ ।
ākāśādvāyuḥ ।
vāyoragniḥ ।
agnerāpaḥ ।
adabhyaḥ pṛthivī ।
pṛthivyā oṣadhayaḥ ।
oṣadhībhyonnam ।
annātpuruṣaḥ ।
sa vā eṣa puruṣo 'nnnarasamayaḥ ।
tasyedameva śiraḥ ।
ayaṃ dakṣiṇaḥ pakṣaḥ ।
ayamuttaraḥ pakṣaḥ ।
ayamātmā ।
idaṃ pucchaṃ pratiṣṭhā ।
tadapyeṣa śloko bhavati ॥1॥
2. Поистине, из пищи возникают существа —
annādvai prajāḥ prajāyante ।
yāḥ kāśca pṛthivīm̐śritāḥ ।
atho annenaiva jīvanti ।
athainadapi yantyantataḥ ।
annam̐ hi bhūtānāṃ jyeṣṭham ।
tasmāt sarvauṣadhamucyate ।
sarvaṃ vai te 'nnamāpnuvanti ।
ye 'nnaṃ brahmopāsate ।
annam̐ hi bhūtānāṃ jyeṣṭham ।
tasmāt sarvauṣadhamucyate ।
annādbhūtāni jāyante ।
jātānyannena vardhante ।
adyate 'tti ca bhūtāni ।
tasmādannaṃ taducyata iti ।
tasmādvā etasmādannarasamayāt ।
anyo 'ntara ātmā prāṇamayaḥ ।
tenaiṣa pūrṇaḥ ।
sa vā eṣa puruṣavidha eva ।
tasya puruṣavidhatām ।
anvayaṃ puruṣavidhaḥ ।
tasya prāṇa eva śiraḥ ।
vyāno dakṣiṇaḥ pakṣaḥ ।
apāna uttaraḥ pakṣaḥ ।
ākāśa ātmā ।
pṛthivī pucchaṃ pratiṣṭhā ।
tadapyeṣa śloko bhavati ॥2॥
3. Боги дышат в соответствии с дыханием,
prāṇaṃ devā anu prāṇanti ।
manuṣyāḥ paśavaśca ye ।
prāṇo hi bhūtānāmāyuḥ ।
tasmāt sarvāyuṣamucyate ।
sarvameva ta āyuryanti ।
ye prāṇaṃ brahmopāsate ।
prāṇo hi bhūtānāmāyuḥ ।
tasmāt sarvāyuṣamucyata iti ।
tasyaiṣa eva śārīra ātmā ।
yaḥ pūrvasya ।
tasmādvā etasmāt prāṇamayāt ।
anyo 'ntara ātmā manomayaḥ ।
tenaiṣa pūrṇaḥ ।
sa vā eṣa puruṣavidha eva ।
tasya puruṣavidhatām ।
anvayaṃ puruṣavidhaḥ ।
tasya yajureva śiraḥ ।
ṛgdakṣiṇaḥ pakṣaḥ ।
sāmottaraḥ pakṣaḥ ।
ādeśa ātmā ।
atharvāṅgirasaḥ pucchaṃ pratiṣṭhā ।
tadapyeṣa śloko bhavati ॥3॥
4. Оттуда отступают слова
yato vāco nivartante ।
aprāpya manasā saha ।
ānandaṃ brahmaṇo vidvān ।
na bibheti kadācaneti ।
tasyaiṣa eva śārīra ātmā ।
yaḥ pūrvasya ।
tasmādvā etasmānmanomayāt ।
anyontara ātmā vijñānamayaḥ ।
tenaiṣa pūrṇaḥ ।
sa vā eṣa puruṣavidha eva ।
tasya puruṣavidhatām ।
anvayaṃ puruṣavidhaḥ ।
tasya śraddhaiva śiraḥ ।
ṛtaṃ dakṣiṇaḥ pakṣaḥ ।
satyamuttaraḥ pakṣaḥ ।
yoga ātmā ।
mahaḥ pucchaṃ pratiṣṭhā ।
tadapyeṣa śloko bhavati ॥4॥
Распознавание направляет жертвоприношение
vijñānaṃ yajñaṃ tanute ।
karmāṇi tanute 'pi ca ।
vijñānaṃ devāḥ sarve ।
brahma jyeṣṭhamupāsate ।
vijñānaṃ brahma cedveda ।
tasmaccenna pramādyati ।
śarīre pāpmano hitvā ।
sarvānkāmānsamaśnuta iti ।
tasyaiṣa eva śārīra ātmā ।
yaḥ pūrvasya ।
tasmādvā etasmādvijñānamayāt ।
anyo 'ntara ātmā ' 'nandamayaḥ ।
tenaiṣa pūrṇaḥ ।
sa vā eṣa puruṣavidha eva ।
tasya puruṣavidhatām ।
anvayaṃ puruṣavidhaḥ ।
tasya priyameva śiraḥ ।
modo dakṣiṇaḥ pakṣaḥ ।
pramoda uttaraḥ pakṣaḥ ।
ānanda ātmā ।
brahma pucchaṃ pratiṣṭhā ।
tadapyeṣa śloko bhavati ॥5॥
Перевод с санскрита: А. Я. Сыркин
Текст взят со страницы: samskrtam.ru/parallel-corpus/tai-up.html
РАЗДЕЛ БЛАЖЕНСТВО БРАХМАНА
1. Ом! Знающий Брахмана достигает наивысшего. Об этом сказано так: «Кто знает, что Брахман — действительный, знающий, бесконечный, скрытый в тайнике [сердца], в наивысшем пространстве, тот вместе с мудрым Брахманом достигает [исполнения] всех желаний».
Поистине, из этого Атмана возникло пространство, из пространства — ветер, из ветра — огонь, из огня — вода, из воды — земля, из земли — травы, из трав — пища, из пищи — человек.
Поистине, этот человек состоит из соков пищи. Это его голова. Это правый бок. Это левый бок. Это тело. Это нижняя часть, основа.
И об этом такой стих:
āūṃ brahmavidāpnoti param ।
tadeṣā 'bhuktā ।
satyaṃ jñānamanantaṃ brahma ।
yo veda nihitaṃ guhāyāṃ parame vyoman ।
so 'śnute sarvān kāmān saha ।
brahmaṇā vipaściteti ॥
tasmādvā etasmādātmana ākāśaḥ saṃbhūtaḥ ।
ākāśādvāyuḥ ।
vāyoragniḥ ।
agnerāpaḥ ।
adabhyaḥ pṛthivī ।
pṛthivyā oṣadhayaḥ ।
oṣadhībhyonnam ।
annātpuruṣaḥ ।
sa vā eṣa puruṣo 'nnnarasamayaḥ ।
tasyedameva śiraḥ ।
ayaṃ dakṣiṇaḥ pakṣaḥ ।
ayamuttaraḥ pakṣaḥ ।
ayamātmā ।
idaṃ pucchaṃ pratiṣṭhā ।
tadapyeṣa śloko bhavati ॥1॥
2. Поистине, из пищи возникают существа —
Те, которые пребывают на земле;
Затем пищей они и живут,
И в нее же они входят под конец,
Ибо пища — старейшее из существ;
Поэтому ее зовут все[исцеляющей] травой.
Поистине, всякую пищу получают те,
Которые почитают пищу как Брахмана,
Ибо пища — старейшее из существ;
Поэтому ее зовут все[исцеляющей] травой.
Из пищи рождаются существа;
Рожденные, они растут благодаря пище;
Она питает и [сама] питается существами
И поэтому зовется пищей.
От этого [Атмана], состоящего из соков пищи, поистине, отличен внутренний Атман, состоящий из дыхания. Им наполнен этот [Атман]. Поистине, и он имеет вид человека. Соответственно виду человека у одного — вид человека [и у другого], Дыхание [в легких] — его голова, дыхание, разлитое па телу, — правый бок, дыхание, идущее вниз, — левый бок, пространство — тело, земля — нижняя часть, основа.
И об этом такой стих:
annādvai prajāḥ prajāyante ।
yāḥ kāśca pṛthivīm̐śritāḥ ।
atho annenaiva jīvanti ।
athainadapi yantyantataḥ ।
annam̐ hi bhūtānāṃ jyeṣṭham ।
tasmāt sarvauṣadhamucyate ।
sarvaṃ vai te 'nnamāpnuvanti ।
ye 'nnaṃ brahmopāsate ।
annam̐ hi bhūtānāṃ jyeṣṭham ।
tasmāt sarvauṣadhamucyate ।
annādbhūtāni jāyante ।
jātānyannena vardhante ।
adyate 'tti ca bhūtāni ।
tasmādannaṃ taducyata iti ।
tasmādvā etasmādannarasamayāt ।
anyo 'ntara ātmā prāṇamayaḥ ।
tenaiṣa pūrṇaḥ ।
sa vā eṣa puruṣavidha eva ।
tasya puruṣavidhatām ।
anvayaṃ puruṣavidhaḥ ।
tasya prāṇa eva śiraḥ ।
vyāno dakṣiṇaḥ pakṣaḥ ।
apāna uttaraḥ pakṣaḥ ।
ākāśa ātmā ।
pṛthivī pucchaṃ pratiṣṭhā ।
tadapyeṣa śloko bhavati ॥2॥
3. Боги дышат в соответствии с дыханием,
[Также] — люди и животные,
Ибо дыхание — жизнь существ;
Поэтому его зовут всеобщей жизнью.
Полного [срока] жизни достигают те,
Которые почитают дыхание как Брахмана,
Ибо дыхание — жизнь существ;
Поэтому его зовут всеобщей жизнью.
Его телесный Атман — тот же, что и у предыдущего. От этого [Атмана], состоящего из дыхания, поистине, отличен внутренний Атман, состоящий из разума. Им наполнен этот [Атман]. Поистине, и он имеет вид человека. Соответственно виду человека у одного — вид человека [и у другого]. Яджус — его голова, рич — правый бок, саман — левый бок, наставления — тело, атхарвангирасы — нижняя часть, основа.
И об этом такой стих:
prāṇaṃ devā anu prāṇanti ।
manuṣyāḥ paśavaśca ye ।
prāṇo hi bhūtānāmāyuḥ ।
tasmāt sarvāyuṣamucyate ।
sarvameva ta āyuryanti ।
ye prāṇaṃ brahmopāsate ।
prāṇo hi bhūtānāmāyuḥ ।
tasmāt sarvāyuṣamucyata iti ।
tasyaiṣa eva śārīra ātmā ।
yaḥ pūrvasya ।
tasmādvā etasmāt prāṇamayāt ।
anyo 'ntara ātmā manomayaḥ ।
tenaiṣa pūrṇaḥ ।
sa vā eṣa puruṣavidha eva ।
tasya puruṣavidhatām ।
anvayaṃ puruṣavidhaḥ ।
tasya yajureva śiraḥ ।
ṛgdakṣiṇaḥ pakṣaḥ ।
sāmottaraḥ pakṣaḥ ।
ādeśa ātmā ।
atharvāṅgirasaḥ pucchaṃ pratiṣṭhā ।
tadapyeṣa śloko bhavati ॥3॥
4. Оттуда отступают слова
С разумом, неспособные постичь [его], —
Знающий это блаженство Брахмана
Никогда не испытывает страха.
Его телесный Атман — тот же, что и у предыдущего. От этого [Атмана], состоящего из разума, поистине, отличен внутренний Атман, состоящий из распознавания. Им наполнен этот [Атман], Поистине, и он имеет вид человека. Соответственно виду человека у одного — вид человека [и у другого]. Вера — его голова, должное — правый бок, действительное — левый бок, соединение — тело, великое — нижняя часть, основа.
И об этом такой стих:
yato vāco nivartante ।
aprāpya manasā saha ।
ānandaṃ brahmaṇo vidvān ।
na bibheti kadācaneti ।
tasyaiṣa eva śārīra ātmā ।
yaḥ pūrvasya ।
tasmādvā etasmānmanomayāt ।
anyontara ātmā vijñānamayaḥ ।
tenaiṣa pūrṇaḥ ।
sa vā eṣa puruṣavidha eva ।
tasya puruṣavidhatām ।
anvayaṃ puruṣavidhaḥ ।
tasya śraddhaiva śiraḥ ।
ṛtaṃ dakṣiṇaḥ pakṣaḥ ।
satyamuttaraḥ pakṣaḥ ।
yoga ātmā ।
mahaḥ pucchaṃ pratiṣṭhā ।
tadapyeṣa śloko bhavati ॥4॥
Распознавание направляет жертвоприношение
И направляет также действия;
Распознавание все боги
Почитают как Брахмана, как старейшее.
Кто знает, что распознавание — Брахман,
И не отвращается от него,
Тот, оставив в теле [свои] грехи,
Достигает [исполнения] всех желаний.
Его телесный Атман — тот же, что и у предыдущего. От этого [Атмана], состоящего из распознавания, поистине, отличен внутренний Атман, состоящий из блаженства. Им наполнен этот [Атман]. Поистине, и он имеет вид человека. Соответственно виду человека у одного — вид человека [и у другого]. Удовольствие — его голова, радость — правый бок, великая радость — левый бок, блаженство — тело, Брахман — нижняя часть, основа.
И об этом такой стих:
vijñānaṃ yajñaṃ tanute ।
karmāṇi tanute 'pi ca ।
vijñānaṃ devāḥ sarve ।
brahma jyeṣṭhamupāsate ।
vijñānaṃ brahma cedveda ।
tasmaccenna pramādyati ।
śarīre pāpmano hitvā ।
sarvānkāmānsamaśnuta iti ।
tasyaiṣa eva śārīra ātmā ।
yaḥ pūrvasya ।
tasmādvā etasmādvijñānamayāt ।
anyo 'ntara ātmā ' 'nandamayaḥ ।
tenaiṣa pūrṇaḥ ।
sa vā eṣa puruṣavidha eva ।
tasya puruṣavidhatām ।
anvayaṃ puruṣavidhaḥ ।
tasya priyameva śiraḥ ।
modo dakṣiṇaḥ pakṣaḥ ।
pramoda uttaraḥ pakṣaḥ ।
ānanda ātmā ।
brahma pucchaṃ pratiṣṭhā ।
tadapyeṣa śloko bhavati ॥5॥
Перевод с санскрита: А. Я. Сыркин
Текст взят со страницы: samskrtam.ru/parallel-corpus/tai-up.html
Нет комментариев