Перевод Катха Упанишады

Толкование имен, добавления в [] и перевод основаны на комментарии Ади Шанкарачарьи.

Сейчас Катха Упанишады

॥ atha kaṭhopaniṣad ॥


АУМ! Да приветствует нас обоих (учителя и ученика).
Да питает нас обоих.
Да совершим усилия вместе.
Да будет наше учение плодотворным.
Да не будем ненавидеть [друг-друга].
АУМ, умиротворение, умиротворение, умиротворение.


oṁ saha nāvavatu ।
saha nau bhunaktu ।
sahavīryaṃ karavāvahai ।
tejasvi nāvadhītamastu ।
mā vidviṣāvahai ॥
oṃ śāntiḥ śāntiḥ śāntiḥ ॥

Разбор имен:

vājaśravas [√*vāj (богатство, еда, награда, добыча) + ^a + √śru (слышать) + ^as] — славный (знаменитый) богатством, едой
naciketas [na + 2√cit (воспринимать) ^as] — бесчувственный [к материальным благам]

Глава 1


1. АУМ! Воистину Ваджашрава, желая [плодов даяний], раздал все свои богатства.
У него был сын по имени Начикета.


oṃ uśan ha vai vājaśravasaḥ sarvavedasaṃ dadau ।
tasya ha naciketā nāma putra āsa ॥1॥


2. Когда приносились дары [отцом], в него (Начикету), юного, вошла вера.
И он подумал:


taṃ ha kumāraṃ santaṃ dakṣiṇāsu nīyamānāsu śraddhāviveśa ।
so'manyata ॥2॥


3. «Пьющие воду, поедающие траву, дающие молоко при доении, лишённые чувств [коровы].
Тех миров, именуемых безрадостными, достигает тот, кто раздает их.»


pītodakā jagdhatṛṇā dugdhadohā nirindriyāḥ ।
anandā nāma te lokāstān sa gacchati tā dadat ॥3॥


4. Он сказал отцу: «Папа (tata), а меня кому ты отдашь?».
Второй и третий [раз он переспросил и отец гневно] сказал ему: «Я отдам тебя [богу] смерти (Яме)».


sa hovāca pitaraṃ tata kasmai māṃ dāsyasīti ।
dvitīyaṃ tṛtīyaṃ taṃ hovāca mṛtyave tvā dadāmīti ॥4॥


Далее идут диалоги, в которых участвуют Ваджашрава [В:], Начикета [Н:], Яма [Я:].


5. [Н:] «Среди многих [учеников/сыновей] я иду первым [исполнить долг ученика], среди многих я иду [хотя бы] средним, [но не последним].
Что же у Ямы [после сказанного] должно быть сделано, что он будет делать со мной?


bahūnāmemi prathamo bahūnāmemi madhyamaḥ ।
kiṃ svidyamasya kartavyaṃ yanmayā'dya kariṣyati ॥5॥


6. Оглянись на прежде [ушедших], и так же посмотри на последующих.
Смертный созревает как зерно, и как зерно, он рождается снова».


anupaśya yathā pūrve pratipaśya tathā'pare ।
sasyamiva martyaḥ pacyate sasyamivājāyate punaḥ ॥6॥


C этими словами Начикета умер и попал в дом Ямы. Яма отсутствовал три ночи. Когда он вернулся, его слуги или жёны сказали:

7. «Подобно огню гость-брахман входит в дома.
Они приносят ему это (воду) как умиротворяющий [дар]. Принеси воды, потомок Вивасваты (Солнца).


vaiśvānaraḥ praviśatyatithirbrāhmaṇo gṛhān ।
tasyaitāṃ śāntiṃ kurvanti hara vaivasvatodakam ॥7॥


8. Надежда и ожидания (предвкушения), кампания [достойных людей], радость, [обретение] желаемого [благодаря жертвоприношения] и удовлетворенность, дети и скот — всего…
Этого лишается человек со слабым разумом, у которого в доме живет ненакормленный брахман».


āśāpratīkṣe (N.du.) saṃgataṃ sūnṛtāṃ ceṣṭāpūrte putrapaśūṃśca sarvān ।
etadvṛṅkte puruṣasyālpamedhaso yasyānaśnanvasati brāhmaṇo gṛhe ॥8॥


9. [Я:] «Три ночи ты прожил в моем доме без еды, о брахман, почтенный гость.
О брахман, да будет тебе поклон. Пусть будет мне благо, поэтому взамен выбери три дара (желания)».


tisro rātrīryadavātsīrgṛhe me 'naśnan brahmannatithirnamasyaḥ ।
namaste'stu brahman svasti me'stu tasmātprati trīnvarānvṛṇīṣva ॥9॥


10. [Н:] «Пусть потомок Готамы (отец) будет умиротворен [в своем] намерении, доброжелателен, свободен от гнева на меня, о Смерть.
Пусть [отец] приветствует и признает меня, отпущенного тобой. Это первый из трех даров, который я выбираю».


śāntasaṃkalpaḥ sumanā yathā syād vītamanyurgautamo mā'bhi mṛtyo ।
tvatprasṛṣṭaṃ mā'bhivadetpratīta etat trayāṇāṃ prathamaṃ varaṃ vṛṇe ॥10॥


11. [Я:] «Отпущенного мной, как прежде станет признавать [тебя] потомок Уддалаки Аруни (отец).
Он будет спокойно спать ночью, свободный от гнева, увидев тебя, освобожденного из пасти смерти».


yathā purastād bhavitā pratīta auddālakirāruṇirmatprasṛṣṭaḥ ।
sukhaṃ rātrīḥ śayitā vītamanyuḥ tvāṃ dadṛśivānmṛtyumukhāt pramuktam ॥11॥


12. [Н:] «В небесном мире нет никакого страха. Там нет тебя, там не боятся старости.
Преодолев обоих — голод и жажду, преодолев печаль, радуется [душа] в небесном мире.


svarge loke na bhayaṃ kiṃcanāsti na tatra tvaṃ na jarayā bibheti ।
ubhe tīrtvā'śanāyāpipāse śokātigo modate svargaloke ॥12॥


13. О смерть, ты знаешь об огне, [ведущему] к небесам. Поведай ты мне, верующему,
[как] небесные миры наслаждаются бессмертием, — это я выбираю вторым даром».


sa tvamagniṃ svargyamadhyeṣi mṛtyo prabrūhi tvaṃ śraddadhānāya mahyam ।
svargalokā amṛtatvaṃ bhajanta etad dvitīyena vṛṇe vareṇa ॥13॥


14. [Я:] «Расскажу тебе о том огне, [ведущем] к небесам, внимай мне, познавая о Начикета.
Знай этот [огонь], скрытый в глубине [сердца], как опору [всего], как достижение бесконечных миров.


pra te bravīmi tadu me nibodha svargyamagniṃ naciketaḥ prajānan ।
anantalokāptimatho pratiṣṭhāṃ viddhi tvametaṃ nihitaṃ guhāyām ॥14॥


15. [Яма] поведал ему (Начикете) об огне [который является] началом миров (Ш.: первое телесное), [объяснив], что за кирпичи, сколько [их нужно] и каковы [они].
И он (Начикета) же ответил так, как было сказано [ему]. Затем Смерть, довольная, снова обратилась к нему.


lokādimagniṃ tamuvāca tasmai yā iṣṭakā yāvatīrvā yathā vā ।
sa cāpi tatpratyavadadyathoktaṃ athāsya mṛtyuḥ punarevāha tuṣṭaḥ ॥15॥

Что за кирпичи должны быть сложены, в каком количестве и каким образом из них складывается очаг и каким образом должен быть зажжен огонь. См. Шраута сутры.

Комментарий Шанкары к 15й строфе Катха Упанишад 1 Комментарий Шанкары к 15й строфе Катха Упанишад 2 Комментарий Ананда Гири к 15й строфе Катха Упанишад




16. Будучи довольным, великодушный [Яма] сказал ему: „Здесь и сейчас я дам тебе еще один дар.
Да будет этот огонь [известен] под твоим именем. Прими этот многообразный путь [деяний] / эту пеструю гирлянду (sṛṅkāṃ)“.


tamabravīt prīyamāṇo mahātmā varaṃ tavehādya dadāmi bhūyaḥ ।
tavaiva nāmnā bhavitā'yamagniḥ sṛṅkāṃ cemāmanekarūpāṃ gṛhāṇa ॥16॥

Ш: कर्मविज्ञानमनेकफलहेतुत्वात्स्वीकुर्वित्यर्थ


17. [Возжегший] три [огня] начикета (Дрона, Ратха, Чакра), соединившись с тремя (мать, отец, учитель), совершив три деяния (яджна, изучение Вед и даяния), преодолевает рождение и смерть.
Познав и испытав знающего сотворенное Брахмой, светлое и достойное поклонения, [человек] достигает полного покоя.


triṇāciketastribhiretya sandhiṃ trikarmakṛttarati janmamṛtyū ।
brahmajajñaṃ devamīḍyaṃ viditvā nicāyyemāṃ śāntimatyantameti ॥17॥


18. Узнав эти три [истины], связанные с Начикетой, и будучи знающим, постигает Начикету (огонь).
Он, отбросив перед собой оковы смерти и преодолев скорбь, радуется в мире небес.

triṇāciketastrayametadviditvā ya evaṃ vidvāṃścinute nāciketam ।
sa mṛtyupāśān purataḥ praṇodya śokātigo modate svargaloke ॥18॥


Этот огонь [теперь именуемый] начикета, ведущий к небесам, который ты выбрал вторым даром, [принадлежит тебе].
Этот огонь люди будут провозглашать именно твоим [именем]. Выбери третий дар.

eṣa te'gnirnaciketaḥ svargyo yamavṛṇīthā dvitīyena vareṇa ।
etamagniṃ tavaiva pravakṣyanti janāsaḥ tṛtīyaṃ varaṃ naciketo vṛṇīṣva ॥19॥


20. [Н:] Это сомнение возникает в умершем человеке. Одни отрицают это, другие [говорят] — так есть.
Обучиться этому знанию от тебя (обученный тобой), среди всех даров, я [выбираю] этот дар третьим.

yeyaṃ prete vicikitsā manuṣye 'stītyeke nāyamastīti caike ।
etadvidyāmanuśiṣṭastvayā'haṃ varāṇāmeṣa varastṛtīyaḥ ॥20॥


21. [Я:] Прежде даже богами это [было] подвергнуто сомнению, ибо нелегко понять этот тонкий закон (принцип).
О Начикета, выбери другой дар, не отказывай [в этом] мне, не оставляй его (это желание).

devairatrāpi vicikitsitaṃ purā na hi suvijñeyamaṇureṣa dharmaḥ ।
anyaṃ varaṃ naciketo vṛṇīṣva mā moparotsīrati mā sṛjainam ॥21॥


22. [Н:] Даже богами это было подвергнуто сомнению, и ты, о Смерть, говоришь, что [это] нелегко понять.
В этом нет другого подобного наставника (рассказчика), никакой другой дар не сравнится с этим.

devairatrāpi vicikitsitaṃ kila tvaṃ ca mṛtyo yanna sujñeyamāttha ।
vaktā cāsya tvādṛganyo na labhyo nānyo varastulya etasya kaścit ॥22॥


23. [Я:] Желай сыновей и внуков живущих сто [лет], множества животных, слонов, золото и коней.
Желай земель, больших дворцов и живи сам [столько] лет, сколько пожелаешь.

śatāyuṣaḥ putrapautrānvṛṇīṣvā bahūnpaśūn hastihiraṇyamaśvān ।
bhūmermahadāyatanaṃ vṛṇīṣva svayaṃ ca jīva śarado yāvadicchasi ॥23॥


24. Если ты считаешь это соответствующим выбором, то желай богатство и долгую жизнь.
О Начикета, иди на великую землю! Я выполню [любое] твое желание из мирских желаний.

etattulyaṃ yadi manyase varaṃ vṛṇīṣva vittaṃ cirajīvikāṃ ca ।
mahābhūmau naciketastvamedhi kāmānāṃ tvā kāmabhājaṃ karomi ॥24॥


25. Какие бы ни были труднодостижимые желания в мире смертных, все желания свободно достижимы [для тебя].
Вот красавицы с колесницами и музыкальными инструментами, которые не могут быть получены людьми.
О Начикета, пользуйся этими, данными мной [дарами, но] не приближайся к смерти.

ye ye kāmā durlabhā martyaloke sarvān kāmāṃśchandataḥ prārthayasva ।
imā rāmāḥ sarathāḥ satūryā na hīdṛśā lambhanīyā manuṣyaiḥ ।
ābhirmatprattābhiḥ paricārayasva naciketo maraṇaṃ mā'nuprākṣīḥ ॥25॥


26. [Н:] Природа завтрашнего дня смертного, о Антака (Яма), это старение всех чувств и сил.
Даже вся жизнь коротка. [Не нужны] же твои колесница, твои танец и пение.

śvobhāvā martyasya yadantakaitat sarveṃdriyāṇāṃ jarayanti tejaḥ ।
api sarvaṃ jīvitamalpameva tavaiva vāhāstava nṛtyagīte ॥26॥


27. Не [должны] люди удовлетворяться богатством. [Какой смысл имеет] полученное богатство, если мы [всё-равно] увидим тебя.
Мы будем жить до тех пор, пока ты будешь желать [этого]. Но мой выбор именно тот, который [уже] выбран.

na vittena tarpaṇīyo manuṣyo lapsyāmahe vittamadrākṣma cettvā ।
jīviṣyāmo yāvadīśiṣyasi tvaṃ varastu me varaṇīyaḥ sa eva ॥27॥


28. Кто среди стареющих и смертных внизу на земле, понимающий нетленных и бессмертных,
Поразмыслив о цвете удовольствия и радости, кто [захочет] в очень долгой жизни наслаждаться [этим].

ajīryatāmamṛtānāmupetya jīryanmartyaḥ kvadhaḥsthaḥ prajānan ।
abhidhyāyan varṇaratipramodān atidīrghe jīvite ko rameta ॥28॥


29. О смерть, расскажи нам о том великом [принципе], в котором они сомневаются, который [работает при переходе] в следующую жизнь.
Поэтому этот сокровенный дар, а не [какой-то] иной выбирает Начикета.

yasminnidaṃ vicikitsanti mṛtyo yatsāmparāye mahati brūhi nastat ।
yo'yaṃ varo gūḍhamanupraviṣṭo nānyaṃ tasmānnaciketā vṛṇīte ॥29॥

॥ iti kāṭhakopaniṣadi prathamādhyāye prathamā vallī ॥

anyacchreyo'nyadutaiva preya ste ubhe nānārthe puruṣaṃ sinītaḥ ।
tayoḥ śreya ādadānasya sādhu bhavati hīyate'rthādya u preyo vṛṇīte ॥ 1॥

śreyaśca preyaśca manuṣyametaḥ tau samparītya vivinakti dhīraḥ ।
śreyo hi dhīro'bhi preyaso vṛṇīte preyo mando yogakṣemādvṛṇīte ॥ 2॥

sa tvaṃ priyānpriyarūpāṃśca kāmān abhidhyāyannaciketo'tyasrākṣīḥ ।
naitāṃ sṛṅkāṃ vittamayīmavāpto yasyāṃ majjanti bahavo manuṣyāḥ ॥ 3॥

dūramete viparīte viṣūcī avidyā yā ca vidyeti jñātā ।
vidyābhīpsinaṃ naciketasaṃ manye na tvā kāmā bahavo'lolupanta ॥ 4॥

avidyāyāmantare vartamānāḥ svayaṃ dhīrāḥ paṇḍitaṃmanyamānāḥ ।
dandramyamāṇāḥ pariyanti mūḍhā andhenaiva nīyamānā yathāndhāḥ ॥ 5॥

na sāmparāyaḥ pratibhāti bālaṃ pramādyantaṃ vittamohena mūḍham ।
ayaṃ loko nāsti para iti mānī punaḥ punarvaśamāpadyate me ॥ 6॥

śravaṇāyāpi bahubhiryo na labhyaḥ śaṛṇvanto'pi bahavo yaṃ na vidyuḥ ।
āścaryo vaktā kuśalo'sya labdhā āścaryo jñātā kuśalānuśiṣṭaḥ ॥ 7॥

na nareṇāvareṇa prokta eṣa suvijñeyo bahudhā cintyamānaḥ ।
ananyaprokte gatiratra nāsti aṇīyān hyatarkyamaṇupramāṇāt ॥ 8॥

naiṣā tarkeṇa matirāpaneyā proktānyenaiva sujñānāya preṣṭha ।
yāṃ tvamāpaḥ satyadhṛtirbatāsi tvādṛṅno bhūyānnaciketaḥ praṣṭā ॥ 9॥

jānāmyahaṃ śevadhirityanityaṃ na hyadhruvaiḥ prāpyate hi dhruvaṃ tat ।
tato mayā nāciketaścito'gniḥ anityairdravyaiḥ prāptavānasmi nityam ॥ 10॥

kāmasyāptiṃ jagataḥ pratiṣṭhāṃ kratorānantyamabhayasya pāram ।
stomamahadurugāyaṃ pratiṣṭhāṃ dṛṣṭvā dhṛtyā dhīro naciketo'tyasrākṣīḥ ॥ 11॥

taṃ durdarśaṃ gūḍhamanupraviṣṭaṃ guhāhitaṃ gahvareṣṭhaṃ purāṇam ।
adhyātmayogādhigamena devaṃ matvā dhīro harṣaśokau jahāti ॥ 12॥

etacchrutvā samparigṛhya martyaḥ pravṛhya dharmyamaṇumetamāpya ।
sa modate modanīyaṃ hi labdhvā vivṛtaṃ sadma naciketasaṃ manye ॥ 13॥

anyatra dharmādanyatrādharmā danyatrāsmātkṛtākṛtāt ।
anyatra bhūtācca bhavyācca yattatpaśyasi tadvada ॥ 14॥

sarve vedā yatpadamāmananti tapāꣳsi sarvāṇi ca yadvadanti ।
yadicchanto brahmacaryaṃ caranti tatte padaꣳ saṅgraheṇa bravīmyomityetat ॥ 15॥

etaddhyevākṣaraṃ brahma etaddhyevākṣaraṃ param ।
etaddhyevākṣaraṃ jñātvā yo yadicchati tasya tat ॥ 16॥

etadālambanaṃ śreṣṭhametadālambanaṃ param ।
etadālambanaṃ jñātvā brahmaloke mahīyate ॥ 17॥

na jāyate mriyate vā vipaści nnāyaṃ kutaścinna babhūva kaścit ।
ajo nityaḥ śāśvato'yaṃ purāṇo na hanyate hanyamāne śarīre ॥ 18॥

hantā cenmanyate hantuṃ hataścenmanyate hatam ।
ubhau tau na vijānīto nāyaṃ hanti na hanyate ॥ 19॥

aṇoraṇīyānmahato mahīyā nātmā'sya jantornihito guhāyām ।
tamakratuḥ paśyati vītaśoko dhātuprasādānmahimānamātmanaḥ ॥ 20॥

āsīno dūraṃ vrajati śayāno yāti sarvataḥ ।
kastaṃ madāmadaṃ devaṃ madanyo jñātumarhati ॥ 21॥

aśarīraṃ śarīreṣvanavastheṣvavasthitam ।
mahāntaṃ vibhumātmānaṃ matvā dhīro na śocati ॥ 22॥

nāyamātmā pravacanena labhyo na medhayā na bahunā śrutena ।
yamevaiṣa vṛṇute tena labhyaḥ tasyaiṣa ātmā vivṛṇute tanūṃ svām ॥ 23॥

nāvirato duścaritānnāśānto nāsamāhitaḥ ।
nāśāntamānaso vā'pi prajñānenainamāpnuyāt ॥ 24॥

yasya brahma ca kṣatraṃ ca ubhe bhavata odanaḥ ।
mṛtyuryasyopasecanaṃ ka itthā veda yatra saḥ ॥ 25॥

iti kāṭhakopaniṣadi prathamādhyāye dvitīyā vallī ॥

ṛtaṃ pibantau sukṛtasya loke guhāṃ praviṣṭau parame parārdhe ।
chāyātapau brahmavido vadanti pañcāgnayo ye ca triṇāciketāḥ ॥ 1॥

yaḥ seturījānānāmakṣaraṃ brahma yat param ।
abhayaṃ titīrṣatāṃ pāraṃ nāciketaṃ śakemahi ॥ 2॥

ātmānaṃ rathitaṃ viddhi śarīraṃ rathameva tu ।
buddhiṃ tu sārathiṃ viddhi manaḥ pragrahameva ca ॥ 3॥

indriyāṇi hayānāhurviṣayāṃ steṣu gocarān ।
ātmendriyamanoyuktaṃ bhoktetyāhurmanīṣiṇaḥ ॥ 4॥

yastvavijñānavānbhavatyayuktena manasā sadā ।
tasyendriyāṇyavaśyāni duṣṭāśvā iva sāratheḥ ॥ 5॥

yastu vijñānavānbhavati yuktena manasā sadā ।
tasyendriyāṇi vaśyāni sadaśvā iva sāratheḥ ॥ 6॥

yastvavijñānavānbhavatyamanaskaḥ sadā'śuciḥ ।
na sa tatpadamāpnoti saṃsāraṃ cādhigacchati ॥ 7॥

yastu vijñānavānbhavati samanaskaḥ sadā śuciḥ ।
sa tu tatpadamāpnoti yasmādbhūyo na jāyate ॥ 8॥

vijñānasārathiryastu manaḥ pragrahavānnaraḥ ।
so'dhvanaḥ pāramāpnoti tadviṣṇoḥ paramaṃ padam ॥ 9॥

indriyebhyaḥ parā hyarthā arthebhyaśca paraṃ manaḥ ।
manasastu parā buddhirbuddherātmā mahānparaḥ ॥ 10॥

mahataḥ paramavyaktamavyaktātpuruṣaḥ paraḥ ।
puruṣānna paraṃ kiṃcitsā kāṣṭhā sā parā gatiḥ ॥ 11॥

eṣa sarveṣu bhūteṣu gūḍho''tmā na prakāśate ।
dṛśyate tvagryayā buddhyā sūkṣmayā sūkṣmadarśibhiḥ ॥ 12॥

yacchedvāṅmanasī prājñastadyacchejjñāna ātmani ।
jñānamātmani mahati niyacchettadyacchecchānta ātmani ॥ 13॥

uttiṣṭhata jāgrata prāpya varānnibodhata ।
kṣurasya dhārā niśitā duratyayā durgaṃ pathastatkavayo vadanti ॥ 14॥

aśabdamasparśamarūpamavyayaṃ tathā'rasaṃ nityamagandhavacca yat ।
anādyanantaṃ mahataḥ paraṃ dhruvaṃ nicāyya tanmṛtyumukhāt pramucyate ॥ 15॥

nāciketamupākhyānaṃ mṛtyuproktaṃ sanātanam ।
uktvā śrutvā ca medhāvī brahmaloke mahīyate ॥ 16॥

ya imaṃ paramaṃ guhyaṃ śrāvayed brahmasaṃsadi ।
prayataḥ śrāddhakāle vā tadānantyāya kalpate ।
tadānantyāya kalpata iti ॥ 17॥

iti kāṭhakopaniṣadi prathamādhyāye tṛtīyā vallī ॥

parāñci khāni vyatṛṇat svayambhū stasmātparāṅpaśyati nāntarātman ।
kaściddhīraḥ pratyagātmānamaikṣa dāvṛttacakṣuramṛtatvamicchan ॥ 1॥

parācaḥ kāmānanuyanti bālā ste mṛtyoryanti vitatasya pāśam ।
atha dhīrā amṛtatvaṃ viditvā dhruvamadhruveṣviha na prārthayante ॥ 2॥

yena rūpaṃ rasaṃ gandhaṃ śabdān sparśāꣳśca maithunān ।
etenaiva vijānāti kimatra pariśiṣyate । etadvai tat ॥ 3॥

svapnāntaṃ jāgaritāntaṃ cobhau yenānupaśyati ।
mahāntaṃ vibhumātmānaṃ matvā dhīro na śocati ॥ 4॥

ya imaṃ madhvadaṃ veda ātmānaṃ jīvamantikāt ।
īśānaṃ bhūtabhavyasya na tato vijugupsate ।
etadvai tat ॥ 5॥

yaḥ pūrvaṃ tapaso jātamadbhyaḥ pūrvamajāyata ।
guhāṃ praviśya tiṣṭhantaṃ yo bhūtebhirvyapaśyata ।
etadvai tat ॥ 6॥

yā prāṇena saṃbhavatyaditirdevatāmayī ।
guhāṃ praviśya tiṣṭhantīṃ yā bhūtebhirvyajāyata । etadvai tat ॥ 7॥

araṇyornihito jātavedā garbha iva subhṛto garbhiṇībhiḥ ।
dive dive īḍyo jāgṛvadbhirhaviṣmadbhirmanuṣyebhiragniḥ ।
etadvai tat ॥ 8॥

yataścodeti sūryo'staṃ yatra ca gacchati ।
taṃ devāḥ sarve'rpitāstadu nātyeti kaścana ।
etadvai tat ॥ 9॥

yadeveha tadamutra yadamutra tadanviha ।
mṛtyoḥ sa mṛtyumāpnoti ya iha nāneva paśyati ॥ 10॥

manasaivedamāptavyaṃ neha nānā'sti kiṃcana ।
mṛtyoḥ sa mṛtyuṃ gacchati ya iha nāneva paśyati ॥ 11॥

aṅguṣṭhamātraḥ puruṣo madhya ātmani tiṣṭhati ।
īśānaṃ bhūtabhavyasya na tato vijugupsate ।
etadvai tat ॥ 12॥

aṅguṣṭhamātraḥ puruṣo jyotirivādhūmakaḥ ।
īśāno bhūtabhavyasya sa evādya sa u śvaḥ ।
etadvai tat ॥ 13॥

yathodakaṃ durge vṛṣṭaṃ parvateṣu vidhāvati ।
evaṃ dharmān pṛthak paśyaṃstānevānuvidhāvati ॥ 14॥

yathodakaṃ śuddhe śuddhamāsiktaṃ tādṛgeva bhavati ।
evaṃ munervijānata ātmā bhavati gautama ॥ 15॥

iti kāṭhakopaniṣadi dvitīyādhyāye prathamā vallī ॥

puramekādaśadvāramajasyāvakracetasaḥ ।
anuṣṭhāya na śocati vimuktaśca vimucyate । etadvai tat ॥ 1॥

haṃsaḥ śuciṣadvasurantarikṣasad hotā vediṣadatithirduroṇasat ।
nṛṣadvarasadṛtasadvyomasad abjā gojā ṛtajā adrijā ṛtaṃ bṛhat ॥ 2॥

ūrdhvaṃ prāṇamunnayatyapānaṃ pratyagasyati ।
madhye vāmanamāsīnaṃ viśve devā upāsate ॥ 3॥

asya visraṃsamānasya śarīrasthasya dehinaḥ ।
dehādvimucyamānasya kimatra pariśiṣyate । etadvai tat ॥ 4॥

na prāṇena nāpānena martyo jīvati kaścana ।
itareṇa tu jīvanti yasminnetāvupāśritau ॥ 5॥

hanta ta idaṃ pravakṣyāmi guhyaṃ brahma sanātanam ।
yathā ca maraṇaṃ prāpya ātmā bhavati gautama ॥ 6॥

yonimanye prapadyante śarīratvāya dehinaḥ ।
sthāṇumanye'nusaṃyanti yathākarma yathāśrutam ॥ 7॥

ya eṣa supteṣu jāgarti kāmaṃ kāmaṃ puruṣo nirmimāṇaḥ ।
tadeva śukraṃ tadbrahma tadevāmṛtamucyate ।
tasmiṃllokāḥ śritāḥ sarve tadu nātyeti kaścana ।
etadvai tat ॥ 8॥

agniryathaiko bhuvanaṃ praviṣṭo rūpaṃ rūpaṃ pratirūpo babhūva ।
ekastathā sarvabhūtāntarātmā rūpaṃ rūpaṃ pratirūpo bahiśca ॥ 9॥

vāyuryathaiko bhuvanaṃ praviṣṭo rūpaṃ rūpaṃ pratirūpo babhūva ।
ekastathā sarvabhūtāntarātmā rūpaṃ rūpaṃ pratirūpo bahiśca ॥ 10॥

sūryo yathā sarvalokasya cakṣuḥ na lipyate cākṣuṣairbāhyadoṣaiḥ ।
ekastathā sarvabhūtāntarātmā na lipyate lokaduḥkhena bāhyaḥ ॥ 11॥

eko vaśī sarvabhūtāntarātmā ekaṃ rūpaṃ bahudhā yaḥ karoti ।
tamātmasthaṃ ye'nupaśyanti dhīrāḥ teṣāṃ sukhaṃ śāśvataṃ netareṣām ॥ 12॥

nityo'nityānāṃ cetanaścetanānām eko bahūnāṃ yo vidadhāti kāmān ।
tamātmasthaṃ ye'nupaśyanti dhīrāḥ teṣāṃ śāntiḥ śāśvatī netareṣām ॥ 13॥

tadetaditi manyante'nirdeśyaṃ paramaṃ sukham ।
kathaṃ nu tadvijānīyāṃ kimu bhāti vibhāti vā ॥ 14॥

na tatra sūryo bhāti na candratārakaṃ nemā vidyuto bhānti kuto'yamagniḥ ।
tameva bhāntamanubhāti sarvaṃ tasya bhāsā sarvamidaṃ vibhāti ॥ 15॥

iti kāṭhakopaniṣadi dvitīyādhyāye dvitīyā vallī ॥

ūrdhvamūlo'vākśākha eṣo'śvatthaḥ sanātanaḥ ।
tadeva śukraṃ tadbrahma tadevāmṛtamucyate ।
tasmiṃllokāḥ śritāḥ sarve tadu nātyeti kaścana ।
etadvai tat ॥ 1॥

yadidaṃ kiṃ ca jagat sarvaṃ prāṇa ejati niḥsṛtam ।
mahadbhayaṃ vajramudyataṃ ya etadviduramṛtāste bhavanti ॥ 2॥

bhayādasyāgnistapati bhayāttapati sūryaḥ ।
bhayādindraśca vāyuśca mṛtyurdhāvati pañcamaḥ ॥ 3॥

iha cedaśakadboddhuṃ prākṣarīrasya visrasaḥ ।
tataḥ sargeṣu lokeṣu śarīratvāya kalpate ॥ 4॥

yathā''darśe tathā''tmani yathā svapne tathā pitṛloke ।
yathā'psu parīva dadṛśe tathā gandharvaloke chāyātapayoriva brahmaloke ॥ 5॥

indriyāṇāṃ pṛthagbhāvamudayāstamayau ca yat ।
pṛthagutpadyamānānāṃ matvā dhīro na śocati ॥ 6॥

indriyebhyaḥ paraṃ mano manasaḥ sattvamuttamam ।
sattvādadhi mahānātmā mahato'vyaktamuttamam ॥ 7॥

avyaktāttu paraḥ puruṣo vyāpako'liṅga eva ca ।
yaṃ jñātvā mucyate janturamṛtatvaṃ ca gacchati ॥ 8॥

na saṃdṛśe tiṣṭhati rūpamasya na cakṣuṣā paśyati kaścanainam ।
hṛdā manīṣā manasā'bhiklṛpto ya etadviduramṛtāste bhavanti ॥ 9॥

yadā pañcāvatiṣṭhante jñānāni manasā saha ।
buddhiśca na viceṣṭate tāmāhuḥ paramāṃ gatim ॥ 10॥

tāṃ yogamiti manyante sthirāmindriyadhāraṇām ।
apramattastadā bhavati yogo hi prabhavāpyayau ॥ 11॥

naiva vācā na manasā prāptuṃ śakyo na cakṣuṣā ।
astīti bruvato'nyatra kathaṃ tadupalabhyate ॥ 12॥

astītyevopalabdhavyastattvabhāvena cobhayoḥ ।
astītyevopalabdhasya tattvabhāvaḥ prasīdati ॥ 13॥

yadā sarve pramucyante kāmā ye'sya hṛdi śritāḥ ।
atha martyo'mṛto bhavatyatra brahma samaśnute ॥ 14॥

yadā sarve prabhidyante hṛdayasyeha granthayaḥ ।
atha martyo'mṛto bhavatyetāvaddhyanuśāsanam ॥ 15॥

śataṃ caikā ca hṛdayasya nāḍya stāsāṃ mūrdhānamabhiniḥsṛtaikā ।
tayordhvamāyannamṛtatvameti viṣvaṅṅanyā utkramaṇe bhavanti ॥ 16॥

aṅguṣṭhamātraḥ puruṣo'ntarātmā sadā janānāṃ hṛdaye saṃniviṣṭaḥ ।
taṃ svāccharīrātpravṛhenmuñjādiveṣīkāṃ dhairyeṇa ।
taṃ vidyācchukramamṛtaṃ taṃ vidyācchukramamṛtamiti ॥ 17॥

mṛtyuproktāṃ naciketo'tha labdhvā vidyāmetāṃ yogavidhiṃ ca kṛtsnam ।
brahmaprāpto virajo'bhūdvimṛtyu ranyo'pyevaṃ yo vidadhyātmameva ॥ 18॥

saha nāvavatu ।
saha nau bhunaktu ।
saha vīryaṃ karavāvahai ।
tejasvināvadhītamastu mā vidviṣāvahai ॥ 19॥

oṃ śāntiḥ śāntiḥ śāntiḥ ॥

iti kāṭhakopaniṣadi dvitīyādhyāye tṛtīyā vallī ॥

oṃ tat sat ॥
Поделиться:

Нет комментариев