аюрведа (Поиск по тегам)

Перевод Аштанга Хридая Самхиты

Структура перевода:
  1. Текст перевода на русском
  2. Сутра на санскрите (IAST).

РАЗДЕЛ I. Основные принципы аюрведы (Сутра Стхана)


Глава 1. Желание жизни



1. Тому, кто уничтожил все болезни, начиная с возбужденности, постоянно преследующие [человека], распространяющиеся по всему телу,
Вызывающие беспокойство, омрачение и потерю радости, — тому непревзойденному врачу я поклоняюсь.


rāgādirogān satatānuṣaktān aśeṣakāyaprasṛtān aśeṣān |
autsukyamohāratidāñ jaghāna yo 'pūrvavaidyāya namo 'stu tasmai || 1.1.1


2. Тот, кто желает долгой жизни, направленной на достижение праведности (dharma), благосостояния (artha) и счастья (sukha),
Должен с величайшим почтением следовать наставлениям Аюрведы.


āyuḥ kāmayamānena dharmārthasukhasādhanam |
āyurvedopadeśeṣu vidheyaḥ param ādaraḥ || 1.1.2


3. Брахма, вспомнив знание о долголетии, передал его Праджапати, который, в свою очередь,
Передал его Ашвинам, а затем Индре (Сахасракше), а он — мудрецам, начиная с Атри и его потомков.


brahmā smṛtvāyuṣo vedaṁ prajāpatim ajigrahat |
so 'śvinau tau sahasrākṣaṁ so 'triputrādikān munīn || 1.1.3


4. Они (мудрецы) передали это знание Агнивеше и другим, и каждый из них создал свои собственные трактаты.
Из этих крайне пространных [трактатов] возникли еще более длинные сборники.


te 'gniveśādikāṁs te tu pṛthak tantrāṇi tenire |
tebhyo 'tiviprakīrṇebhyaḥ prāyaḥ sārataroccayaḥ || 1.1.4


5. Так была создана «Аштанга-хридая», не краткая и не подробная.
О теле, детях, одержимости, о глазах, хирургии, о ядах, о старости и размножении, -


kriyate 'ṣṭāṅgahṛdayaṁ nātisaṁkṣepavistaram |
kāyabālagrahordhvāṅgaśalyadaṁṣṭrājarāvṛṣān || 1.1.5


6. [Здесь] говорится об этих восьми главах, на которых основано лечение.
Тридоша коротко — это Вата, Питта и Капха.


aṣṭāv aṅgāni tasyāhuś cikitsā yeṣu saṁśritā |
vāyuḥ pittaṁ kaphaś ceti trayo doṣāḥ samāsataḥ || 1.1.6


7. Изменение или стабильность [дош] поддерживает или разрушает тело.
Хотя они и распространены в сердце и пупке, [они] локализуются в нижней (вата), средней (питта) и верхней (капха) [части тела].


vikṛtāvikṛtā dehaṁ ghnanti te vartayanti ca |
te vyāpino 'pi hṛnnābhyor adhomadhyordhvasaṁśrayāḥ || 1.1.7


8. В конце, середине и в начале жизни, времени суток и приема пищи [эти три доши преобладают] соответственно.
Из-за них [пищеварительный] огонь может быть неравномерным (вата), сильным (питта), слабым (капха), а их балансом — сбалансированным.


vayo'horātribhuktānāṁ te 'ntamadhyādigāḥ kramāt |
tair bhaved viṣamas tīkṣṇo mandaś cāgniḥ samaiḥ samaḥ || 1.1.8


9. Кишечник же может быть жестким (вата), мягким (питта) или средним (капха), средним же — при их балансе.
Подобно тому, как у ядовитого насекомого яд [с рождения], с рождения состояниями семени и менструальной крови...


koṣṭhaḥ krūro mṛdur madhyo madhyaḥ syāt taiḥ samair api |
śukrārtavasthairjanmādau viṣeṇeva viṣakrimeḥ || 1.1.9


10. Теми тремя [дошами образуются] типы конституций: низшая (вата), средняя (питта) и высшая (капха).
Равное соединение дош (samadhātus) — лучшее, а происходящее из двух дош — худшее.


taiś ca tisraḥ prakṛtayo hīnamadhyottamāḥ pṛthak |
samadhātuḥ samastāsu śreṣṭhā nindyā dvidoṣajāḥ || 1.1.10


11. Среди них (дош) ветер (вата) [обладает свойствами]: сухость, лёгкость, холод, жёсткость, тонкость и подвижность.
Питта [обладает свойствами]: маслянистость, острота, тепло, лёгкость, неприятный запах, текучесть и жидкая консистенция.


tatra rūkṣo laghuḥ śītaḥ kharaḥ sūkṣmaś calo 'nilaḥ |
pittaṁ sasnehatīkṣṇoṣṇaṁ laghu visraṁ saraṁ dravam || 1.1.11


12. Капха [обладает свойствами]: липкость, холод, тяжесть, медлительность, гладкость, мягкость и устойчивость.
Из-за подавления или расcтройства двух из тех (дош) [происходит] совместный (saṁsargas) [дисбаланс], а при трех — упадок (saṁnipātas).


snigdhaḥ śīto gurur mandaḥ ślakṣṇo mṛtsnaḥ sthiraḥ kaphaḥ |
saṁsargaḥ saṁnipātaśca taddvitrikṣayakopataḥ || 1.1.12


13. Ткани тела (дхату) — это плазма (rasa), кровь (asṛj), мышцы (mamsa), жир (medas), кости (asthi), костный мозг (majja) и репродуктивная ткань (śukra).
Семь [тканей] загрязняются нечистотами: мочой, калом, потом и другими.


rasāsṛṅmāṁsamedo'sthimajjaśukrāṇi dhātavaḥ |
saptadūṣyāmalā mūtraśakṛtsvedādayo 'pi ca || 1.1.13


14. Увеличение каждой (ткани или доши) [происходит] благодаря схожим [факторам или продуктам], а противоположное [достигается] противоположными [факторами].
[Шесть] вкусов: сладкий, кислый, солёный, горький, острый (жгучий) и вяжущий.


vṛddhiḥ samānaiḥ sarveṣāṁ viparītair viparyayaḥ |
rasāḥ svādvamlalavaṇatiktoṣaṇakaṣāyakāḥ || 1.1.14


15. Те (вкусы) зависят от шести веществ и придают силу по нисходящей последовательности {14}.
Из них начальные [три вкуса] уменьшают Вату, а три [вкуса], начиная с горького, — Капху.


ṣaḍ dravyam āśritās te ca yathāpūrvaṁ balāvahāḥ |
tatrādyā mārutaṁ ghnanti trayas tiktādayaḥ kapham || 1.1.15


16. Вяжущий, горький и сладкий [уменьшают] Питту, а другие усиливают [её].
Вещества делятся на три вида: успокаивающие, возбуждающие и благоприятные для здоровья [дош].


kaṣāyatiktamadhurāḥ pittam anye tu kurvate |
śamanaṁ kopanaṁ svasthahitaṁ dravyam iti tridhā || 1.1.16


17. Известно, что из-за преобладания качеств тепла или холода энергия вещества (vīryam) [бывает] двух видов.
Пищеварительный эффект (vipāka) вещества трех видов: сладкий (svādu), кислый (amla) и острый (kaṭuka).


uṣṇaśītaguṇotkarṣāt tatra vīryaṁ dvidhā smṛtam |
tridhā vipāko dravyasya svādvamlakaṭukātmakaḥ || 1.1.17


18. Тяжесть, медленность, холодность, маслянистость, гладкость, твердость, нежность, устойчивость.
С тонкостью и чистотой, вместе с противоположными — двадцать качеств [веществ].


gurumandahimasnigdhaślakṣṇasāndramṛdusthirāḥ |
guṇāḥ sasūkṣmaviśadā viṁśatiḥ saviparyayāḥ || 1.1.18


19. У времени, цели и действия [вкусов и веществ, может быть] связь недостачная, неадекватная, избыточная…
и совершенная — [они] должны быть распознаны как единственная причина болезней [при первых трех] и здоровья [при четвертой].


kālārthakarmaṇāṁ yogo hīnamithyātimātrakaḥ |
samyagyogaś ca vijñeyo rogārogyaikakāraṇam || 1.1.19


20. Болезнь [есть следствие] дисбаланса дош, а здоровье — баланса дош.
Считается, что болезни [бывают] двух видов — врожденные (prakṛti) и привнесённые (vikṛti).


rogas tu doṣavaiṣamyaṁ doṣasāmyam arogatā |
nijāgantuvibhāgena tatra rogā dvidhā smṛtāḥ || 1.1.20


21.По причине разделения на умственные и телесные, их (болезней) основы двух видов.
Страсть и инертность упоминаются как две искажения ума.


teṣāṁ kāyamanobhedād adhiṣṭhānam api dvidhā |
rajas tamaś ca manaso dvau ca doṣāv udāhṛtau || 1.1.21


22. Больного следует обследовать с помощью осмотра, пальпации и опроса.
Болезнь [определяется] получением [данных]: о причине (nidāna), ранних признаков (prāgrūpa), симптомов (lakṣaṇa) и улучшений [состояния больного] (upaśaya).


darśanasparśanapraśnaiḥ parīkṣeta ca rogiṇam |
rogaṁ nidānaprāgrūpalakṣaṇopaśayāptibhiḥ || 1.1.22


23. Здесь (в этой науке) говорится о двух видах мест, разделенных на землю (местность) и тело.
В засушливой преобладает вата (ветер), а влажная обильна капхой (слизью).


bhūmidehaprabhedena deśam āhur iha dvidhā |
jāṅgalaṁ vātabhūyiṣṭham anūpaṁ tu kapholbaṇam || 1.1.23


24. Одинаково загрязненная тремя [качествами] местность определяется как нейтральная.
Время, начиная с мгновения (минуты, часы), и [время] стадий болезни определяют сочетания способа лечения.


sādhāraṇaṁ samamalaṁ tridhā bhūdeśam ādiśet |
kṣaṇādir vyādhyavasthā ca kālo bheṣajayogakṛt || 1.1.24


25. По составу лекарства [делятся] на два вида: очищающие и [временно] успокаивающие.
[Для] дош, рождающихся в теле, наилучшее лекарство, последовательно:


śodhanaṁ śamanaṁ ceti samāsād auṣadhaṁ dvidhā |
śarīrajānāṁ doṣāṇāṁ krameṇa paramauṣadham || 1.1.25


26. Клизма (очищает вату), слабительное (очищает питту), терапевтическая рвота (очищает капху), кунжутное масло (успокаивает вату), жир (гхи — успокаивает питту) и мёд (успокаивает капху).
Познание мысли, разума, себя и т.д., — [является] лучшим лекарством для [устранения] искажений ума.


vastir vireko vamanaṁ tathā tailaṁ ghṛtaṁ madhu |
dhīdhairyātmādivijñānaṁ manodoṣauṣadhaṁ param || 1.1.26


27. Врач, лекарства, помощники и пациент — четыре столпа [лечения].
Указано, что для лечения каждый из них (четырех столпов) [должен иметь] четыре качества.


bhiṣag dravyāṇy upasthātā rogī pādacatuṣṭayam |
cikitsitasya nirdiṣṭaṁ pratyekaṁ taccaturguṇam || 1.1.27


28. Врач [должен быть] умелым, сведущим в науках, полученных от учителей, опытным, и чистым.
Лекарство [должно иметь] множество форм, обладать множеством качеств, правильно сделанным и подходящим.


dakṣas tīrthāttaśāstrārtho dṛṣṭakarmā śucir bhiṣak |
bahukalpaṁ bahuguṇaṁ sampannaṁ yogyam auṣadham || 1.1.28


29. Помощник должен быть преданным, чистым, умелым и бдительным.
Пациент же должен быть обеспеченным, послушным врачу, понимающим и уравновешенным.


anuraktaḥ śucir dakṣo buddhimān paricārakaḥ |
āḍhyo rogī bhiṣagvaśyo jñāpakaḥ sattvavān api || 1.1.29


30. Тело [обладает] переносимостью всех лекарств, у 1) молодого человека, 2) победившего свою самость…
если 3) [болезнь] не прошла через жизненно важные точки (мармы), если 4) причина и 5) симптомы слыбы, 6) нет осложнений...


sarvauṣadhakṣame dehe yūnaḥ puṁso jitātmanaḥ |
amarmago 'lpahetvagrarūparūpo 'nupadravaḥ || 1.1.30


31. [А также] если 7) повреждение, место, сезон и конституция неоднородны [по дошам], 8) собранностью [16-ти] частей {27}…
Если 9) планеты [обладают благоприятными] качествами, 10) расстроенное одной дошей, 11) новое [заболевание] — [все] легко [излечимы].


atulyadūṣyadeśartuprakṛtiḥ pādasaṁpadi |
graheṣvanuguṇeṣvekadoṣamārgo navaḥ sukhaḥ || 1.1.31


32. Поэтому тяжело излечимы болезни, если: 1) [требуется] хирургия и другие методы лечения, 2) протекающие совместно.
В противном случае [болезнь] контролируема благодаря: 1) наличию остатка жизни, 2) правильным (здоровым) привычкам.


śastrādisādhanaḥ kṛcchraḥ saṁkare ca tato gadaḥ |
śeṣatvād āyuṣo yāpyaḥ pathyābhyāsād viparyaye || 1.1.32


33. Следует отказаться от лечения, когда [состояние пациента] полностью противоположно [излечению],
[У него] присутствуют: беспокойство, помрачение сознания и перманентное страдание, неблагоприятные признаки, [такие как] нарушение [функций] глаз.


anupakrama eva syāt sthito 'tyantaviparyaye |
autsukyamohāratikṛd dṛṣṭariṣṭo 'kṣanāśanaḥ || 1.1.33


34. Следует отвергнуть больного, враждующего с врачами и царями и являющегося врагом для каждого из них,
если [у него] недостаточно средств [для лечения], [он] беспокоен, неуправляем или уходит из жизни...


tyajed ārtaṁ bhiṣagbhūpair dviṣṭaṁ teṣāṁ dviṣaṁ dviṣam |
hīnopakaraṇaṁ vyagram avidheyaṁ gatāyuṣam || 1.1.34


35. [А также если он] гневный, охваченный печалью, трусливый, неблагодарный, мнящий себя врачом.
Этой науки высшая суть далее будет рассказана в собрании глав:


caṇḍaṁ śokāturaṁ bhīruṁ kṛtaghnaṁ vaidyamāninam |
tantrasyāsya paraṁ cāto vakṣyate 'dhyāyasaṁgrahaḥ || 1.1.35


36. 1) Желание здоровья, 2) распорядок дня, 3) влияние сезонов, 4) профилактика болезней, 5) вещества.
Основанные на: 6) знаниях о еде, 7) сохранении еды, 8) мере [еды], 9) [приготовлении] веществ, 10) вкусах.


āyuṣkāmadinartvīhārogānutpādanadravāḥ |
annajñānānnasaṁrakṣāmātrādravyarasāśrayāḥ || 1.1.36


37. 11) Знание о дошах и т.д., 12) их различиях, 13) их лечении и 14) [терапевтические] методы,
15) очищение и т.д., 16) промасливание, 17) потение, 18) чистка организма???, 19) ортопедия, 20) терапия носа.


doṣādijñānatadbhedataccikitsād vyupakramāḥ |
śuddhyādisnehanasvedarekāsthāpananāvanam || 1.1.37


38. 21) Окуривание, 22) полоскание, 23) закапывание глаз, 24) увлажнение (мазью), 25) терапевтические инструменты и 26) хирургические инструменты (шастра).
27) Правила [работы] с сосудами, 28) методы [удаления] инородных тел, 29) дезинфекция хирургических инструментов и 30) прижигание.


dhūmagaṇḍūṣadṛksekatṛptiyantrakaśastrakam |
sirāvidhiḥ śalyavidhiḥ śastrakṣārāgnikarmikau || 1.1.38


39. В этом разделе основных принципов [Аюрведы] тридцать глав. [Далее] говорится о [здоровье] тела:
1) о зарождении плода, 2) его нарушениях, 3) частях [тела] и 4) распределение жизненно важных точек (марм).


sūtrasthānam ime 'dhyāyās triṁśacchārīram ucyate |
garbhāvakrāntitadvyāpadaṅgamarmavibhāgikam || 1.1.39


40. 5) Изменения [вызванные дошами], 6) [информация] принесенная вестником, — шесть [глав второго раздела]. [Далее главы] о диагностике: 1) общая всех болезней,
2) лихорадка, 3) заболевания крови, 4) нарушение дыхания, 5) легочные болезни и т.д., 6) отравление и др., 7) геморрой и 8) дизентерия.


vikṛtir dūtajaṁ ṣaṣṭhaṁ nidānaṁ sārvarogikam |
jvarāsṛkśvāsayakṣmādimadādyarśo 'tisāriṇām || 1.1.40


41. 9) Нарушения мочеиспускания, 10) мочевые расстройства, 11] абсцессы и др. и 12) [заболевания] ЖКТ.
13) Бледность(анемия), 14) кожные заболевания, 15) нервные расстройства (болезни, вызванные вата дошей), 16) ревматизм — шестнадцать (глав) [третьего раздела].


mūtrāghātapramehāṇāṁ vidradhyādyudarasya ca |
pāṇḍukuṣṭhānilārtānāṁ vātāsrasya ca ṣoḍaśa || 1.1.41


42. Лечение [заболеваний]: 1) лихорадка, 2) заболевания крови, 3) кашель, 4) затруднённое дыхание и 5) легочные болезни.
6) Рвота, 7) интоксикация, 8) геморрой, 9,10) два вида отравлений и 11,12) [проблемы] мочеиспускания (в т.ч. диабет).


cikitsitaṁ jvare rakte kāse śvāse ca yakṣmaṇi |
vamau madātyaye 'rśaḥsu viṣi dvau dvau ca mūtrite || 1.1.42


43. 13) Абсцесс, 14) опухоль, 15) [вздутие] живота, 16) бледность (анемия), 17) отёки и 18) герпес.
19) Кожные заболевания, 20) витилиго, 21) нервные расстройства, 22) ревматизм — [окончание главы] лечение...


vidradhau gulmajaṭharapāṇḍuśophavisarpiṣu |
kuṣṭhaśvitrānilavyādhivātāsreṣu cikitsitam || 1.1.43


44. В которой 22 раздела. Затем другая [глава] о рецептуре препаратов.
Препараты для 1) рвоты, 2) очищения кишечника, 3) [неблагоприятном] результате того, 4) приготовление клизмы.


dvāviṁśatir ime 'dhyāyāḥ kalpasiddhir ataḥ param |
kalpo vamer virekasya tatsiddhir vastikalpanā || 1.1.44


45. 5) [неблагоприятного] результата клизмы и шестой [раздел] — 6) о приготовлении веществ. Далее — дополнительная [глава]:
1) забота о ребёнке, 2) его болезнях, 3) его схватывании [сущностями], и в двух [разделах] ( 4)знание и 5) изгнание) о демонах. (Далее dvau — диагностика и лечение (Д.Л.)).


siddhir vastyāpadāṁ ṣaṣṭho dravyakalpo 'ta uttaram |
bālopacāre tadvyādhau tadgrahe dvau ca bhūtage || 1.1.45


46. 6) Безумие и 7) помутнение памяти, в двух [разделах] (Д.Л.) 8,9) о веках, и 10,11) (Д.Л.) о соединении [хрусталика, склеры и роговицы].
Об 12) [ухудшении] зрения, о 13) слепоте, 14) катаракте, в этих трех и по два 15,16) (Д.Л.) всего [глаза].


unmāde 'tha smṛtibhraṁśe dvau dvau vartmasu saṁdhiṣu |
dṛktamoliṅganāśeṣu trayo dvau dvau ca sarvage || 1.1.46


47. (Д.Л.): 17,18) ушей, 19,20) носа, 21,22) рта, 23,24) головы, 25,26) ран, 27) перелома, и 28) свища.
(Д.Л.): 29,30) опухолей, 31,32) незначительных болезней, 33,34) интимных (скрытых) болезней, отдельно по два.


karṇanāsāmukhaśirovraṇe bhaṅge bhagandare |
granthyādau kṣudrarogeṣu guhyaroge pṛthag dvayam || 1.1.47


48. [Лечение] 35) от яда, [укусов]: 36) змеи, 37) насекомых, 38) мышей. 39) [приготовление] элексиров.
40 глав [вместе] с 40) питанием семени у бесплодных.


viṣe bhujaṅge kīṭeṣu mūṣakeṣu rasāyane |
catvāriṁśo 'napatyānām adhyāyo bījapoṣaṇaḥ || 1.1.48



Глава 2. Распорядок дня



1. Итак, теперь изложим главу о распорядке дня.
Так говорили великие Риши, начиная с Атреи.
Ради сохранения здоровья пусть здоровый [человек] встает (просыпается) в брахма-мухурту.
Заботу о теле совершив (сходив в туалет), следует выполнить очистительные процедуры (умыться).


athāto dinacaryādhyāyaṁ vyākhyāsyāmaḥ |
iti ha smāhurātreyādayo maharṣayaḥ |
brāhme muhūrta uttiṣṭhet svastho rakṣārtham āyuṣaḥ |
śarīracintāṁ nirvartya kṛtaśaucavidhis tataḥ || 1.2.1


2. [Затем очистить полость рта ветками] происходящими от [растений]: (arka) (nyagrodha) (khadira) (karañja) (kakubha) и т.д.
Утром, вкусив мягкую часть (ветки), которые имеют вяжущий, острый и горький вкус.


arkanyagrodhakhadirakarañjakakubhādijam |
prātar bhuktvā ca mṛdvagraṁ kaṣāyakaṭutiktakam || 1.2.2


3. Тонкие на кончике, равномерные по толщине, одинаковые и двенадцать пальцев в длину.
Следует жевать освежая зубы, не повреждая десен.


kanīnyagrasamasthaulyaṁ praguṇaṁ dvādaśāṅgulam |
bhakṣayed dantapavanaṁ dantamāṁsāny abādhayan || 1.2.3


4. Да не будет есть (жевать) страдающий от несварения, рвоты, одышки, кашля, лихорадки.
И который страдает жаждой, язвами во рту, [расстройствами] сердца, глаз, головы и ушей.


nādyād ajīrṇavamathuśvāsakāsajvarārditī |
tṛṣṇāsyapākahṛnnetraśiraḥkarṇāmayī ca tat || 1.2.4


5. Поэтому регулярно следует использовать Саувира мазь (Rasanjana Berberis aristata), полезную для глаз.
Глаз подвергается угрозе повреждения остроты [зрения] от [избытка] слизи по причине отличия [качества] того.



sauvīram añjanaṁ nityaṁ hitam akṣṇos tato bhajet |
cakṣus tejomayaṁ tasya viśeṣācchleṣmato bhayam || 1.2.5


6. После этого (расстройства) следует применять глазную мазь в течение недели для очищения.
Затем следует совершать промывание носа, полоскание рта, окуривание и [жевание] бетеля.


yojayet saptarātre 'smāt srāvaṇārthaṁ rasāñjanam |
tato nāvanagaṇḍūṣadhūmatāmbūlabhāg bhavet || 1.2.6


7. Бетель, — у кого глаза воспалены из-за повреждений, желчи, крови и сухости…
также страдающим от отравления, потери сознания, безумства, обезвоживания — противопоказан.


tāmbūlaṁ kṣatapittāsrarūkṣotkupitacakṣuṣām |
viṣamūrchāmadārtānām apathyaṁ śoṣiṇām api || 1.2.7


8. Рекомендуется выполнять масляный массаж (абхьянгу) регулярно, для устранения старости, усталости и сухости.
[Он] создает ясность зрения, укрепляет тело, способствует долголетию, улучшает сон, придает коже упругость.


abhyaṅgam ācaren nityaṁ sa jarāśramavātahā |
dṛṣṭiprasādapuṣṭyāyuḥsvapnasutvaktvadārḍhyakṛt || 1.2.8


9. Различно рекомендуется применять его (массаж) на голове, ушах и стопах.
Абхьянга противопоказана [тем, кто] поражен избытком капхи, делает очищение, и страдает от несварения.


śiraḥśravaṇapādeṣu taṁ viśeṣeṇa śīlayet |
varjyo 'bhyaṅgaḥ kaphagrastakṛtasaṁśuddhyajīrṇibhiḥ || 1.2.9


10. Легкость, нацеленность на действия, яркий огонь [пищеварения] и истощение жировой ткани,
тонус различных [мышц] тела возникает благодаря физическим упражнениям.


lāghavaṁ karmasāmarthyaṁ dīpto 'gnir medasaḥ kṣayaḥ |
vibhaktaghanagātratvaṁ vyāyāmād upajāyate || 1.2.10


11. Ребенку, пожилому человеку и страдающему от несварения [в результате] дисбаланса ваты и питты, следует избегать [физических упражнений].
В полсилы следует делать [физические упражнения] тем, кто силен и употребляет жирную пищу.


vātapittāmayī bālo vṛddho 'jīrṇaś ca taṁ tyajet |
ardhaśaktyā niṣevyas tu balibhiḥ snigdhabhojibhiḥ || 1.2.11


12. В холодное время (зимой) и весной [следует делать физические упражнения] умеренно, а затем — иначе.
Сделав тело подготовленным [физическими упражнениями], следует массировать его целиком.


śītakāle vasante ca mandam eva tato 'nyadā |
taṁ kṛtvānusukhaṁ dehaṁ mardayecca samantataḥ || 1.2.12


13. Жажда, истощение, насморк, [дисбаланс] крови и желчи, усталость и слабость…
[это всё] появляется [благодаря] физической перегруженности, [а также] — кашель, лихорадка и рвота.


tṛṣṇā kṣayaḥ pratamako raktapittaṁ śramaḥ klamaḥ |
ativyāyāmataḥ kāso jvaraś chardiś ca jāyate || 1.2.13


14. Чрезмерные усилия [в сферах] физической нагрузки, бодрствования, путешествий, сексуальной активности, смеха, разговоров и т.д. [истощают].
Даже слон и лев, вовлекаясь в эти занятия сверх меры, погибают.


vyāyāmajāgarādhvastrīhāsyabhāṣyādisāhasam |
gajaṁ siṁha ivākarṣan bhajann ati vinaśyati || 1.2.14


15. Растирание травами (удвартана) устраняет капху и уменьшает жировую ткань.
[Оно] стабилизирует части тела и придает наилучшее сияние коже.


udvartanaṁ kaphaharaṁ medasaḥ pravilāyanam |
sthirīkaraṇam aṅgānāṁ tvakprasādakaraṁ param || 1.2.15


16. [Оно] усиливает: пищеварение, тонизирует, продлевает жизнь, омывает, приносит энергию и силу.
[Оно] устраняет: зуд, токсины, усталость, потливость, вялость, жажду, жжение, несчастье.


dīpanaṁ vṛṣyam āyuṣyaṁ snānam ūrjābalapradam |
kaṇḍūmalaśramasvedatandrātṛḍdāhapāpmajit || 1.2.16


17. Обливание нижней части тела теплой водой приносит силу.
Но именно этим уменьшается сила верхней части тела, волос и зрения.


uṣṇāmbunādhaḥkāyasya pariṣeko balāvahaḥ |
tenaiva tūttamāṅgasya balahṛt keśacakṣuṣām || 1.2.17


18. Омовение больных глаз, рта и ушей, сопровождающихся выделениями [не рекомендуется].
[Омовение] нежелательно при вздутии живота, насморке, несварении и сразу после еды.


snānam arditanetrāsyakarṇarogātisāriṣu |
ādhmānapīnasājīrṇabhuktavatsu ca garhitam || 1.2.18


19. Следует есть [после] переваривания [предыдущего], полезную [по качеству] и умеренную [по количеству], [в определенное время] намеренно (через силу) не провоцируя эти позывы.
[Тем, у кого] есть позывы, не следует заниматься иным, за исключением победы над излечиваемой болезнью.


jīrṇe hitaṁ mitaṁ cādyān na vegān īrayed balāt |
na vegito 'nyakāryaḥ syān nājitvā sādhyam āmayam || 1.2.19


20. Все действия всех живых существ считаются направленными на достижение счастья.
Счастье не существует без дхармы, поэтому следует быть преданным дхарме.


sukhārthāḥ sarvabhūtānāṁ matāḥ sarvāḥ pravṛttayaḥ |
sukhaṁ ca na vinā dharmāt tasmād dharmaparo bhavet || 1.2.20


21. С преданностью пусть служит благородным друзьям и держится подальше от иных.
1) Насилие, 2) воровство, 3) запретное желание, 4) клевета и 5) грубость и 6) ложь.


bhaktyā kalyāṇamitrāṇi sevetetaradūragaḥ |
hiṁsāsteyānyathākāmaṁ paiśunyaṁ paruṣānṛte || 1.2.21


22. 7) Разговоры, провоцирующие раздор, 8) желание вреда, 9) зависть и 10) искажённое восприятие.
От этих десяти неблагих действий следует отказаться [на уровнях] тела, речи и ума.


saṁbhinnālāpaṁ vyāpādam abhidhyāṁ dṛgviparyayam |
pāpaṁ karmeti daśadhā kāyavāṅmānasais tyajet || 1.2.22


23. Бедным, больным, печальным и страдающим следует помогать в меру своих возможностей.
Пусть [человек] всегда видит [других], даже насекомых и муравьёв, как самого себя.


avṛttivyādhiśokārtān anuvarteta śaktitaḥ |
ātmavat satataṁ paśyed api kīṭapipīlikam || 1.2.23


24. Пусть [человек] почитает богов, коров, мудрецов, старших, врачей, царей и гостей.
Не следует отворачиваться от ищущих помощи, презирать и оскорблять [их].


arcayed devagovipravṛddhavaidyanṛpātithīn |
vimukhān nārthinaḥ kuryān nāvamanyeta nākṣipet || 1.2.24

25. Пусть [человек] будет главным образом склонен к помощи даже врагам и тем, кто чинит препятствия.
В успехе и падении пусть [человек] сохраняет постоянство (единство) ума. Следует обращать внимание на мотивы, но не на результаты.


upakārapradhānaḥ syād apakārapare 'py arau |
saṁpadvipatsvekamanā hetāvīrṣyet phale na tu || 1.2.25


26. Вовремя пусть [человек] говорит полезное, умеренное, непротиворечивое и приятное.
[Человек должен быть] тем, кто первым обращается [к другим], с приятным лицом, добродетельным, сострадательным и мягким.


kāle hitaṁ mitaṁ brūyād avisaṁvādi peśalam |
pūrvābhibhāṣī sumukhaḥ suśīlaḥ karuṇāmṛduḥ || 1.2.26


27. [Никто] не счастлив в одиночестве. Не [следует быть] беспечным и подозрительным везде.
Никого не считай врагом себе и не делай себя врагом кому-либо.


naikaḥ sukhī na sarvatra viśrabdho na ca śaṅkitaḥ |
na kaṁcid ātmanaḥ śatruṁ nātmānaṁ kasyacid ripum || 1.2.27


28. Не следует публично показывать пренебрежение и недружелюбие.
Рассмотрев мнение человека, каким образом [ему можно] сделать приятное...


prakāśayen nāpamānaṁ na ca niḥsnehatāṁ prabhoḥ |
janasyāśayam ālakṣya yo yathā parituṣyati || 1.2.28


29. Таким образом с ним себя и ведет тот, кто знает как угодить другому.
Не следует мучить органы чувств и действий, не следует ими пренебрегать.


taṁ tathaivānuvarteta parārādhanapaṇḍitaḥ |
na pīḍayed indriyāṇi na caitānyatilālayet || 1.2.29


30. Ничего не следует предпринимать в отсутствие трех групп [целей: дхарма, артха, кама] так, чтобы они не противоречили [друг-другу].
На каждом шагу любых предприятий желательно преследовать умеренное.


trivargaśūnyaṁ nārambhaṁ bhajet taṁ cāvirodhayan |
anuyāyāt pratipadaṁ sarvadharmeṣu madhyamām || 1.2.30


31. [У кого] волосы, ногти и борода короткие, и чьи стопы и анус чисты от грязи,
тот, кто привык к омовению, благоухающий, хорошо одетый, но без излишеств сияния.


nīcaromanakhaśmaśrur nirmalāṅghrimalāyanaḥ |
snānaśīlaḥ susurabhiḥ suveṣo 'nulbaṇojjvalaḥ || 1.2.31


32. Следует постоянно носить драгоценности, работающие мантры и травный оберег.
Пусть ходит, имея зонт и сандалии, и смотрит на расстояние четырех вытянутых рук.


dhārayet satataṁ ratnasiddhamantramahauṣadhīḥ |
sātapatrapadatrāṇo vicared yugamātradṛk || 1.2.32


33. И ночью [ходить только] в чрезвычайных ситуациях с посохом, тюрбаном и помощником.
В тень от погребального памятника (ступы), почитаемого человека, храмового флагштока и неблагоприятных [вещей], пепел или шелуху [не следует наступать, чтобы не стать] — нечистым.


niśi cātyayike kārye daṇḍī maulī sahāyavān |
caityapūjyadhvajāśastacchāyābhasmatuṣāśucīn || 1.2.33


34. Не следует наступать на [кучи] камней, глины, подношений, места омовений.
Не следует переправляться через реку с двумя [занятыми] руками, не следует приближаться к источнику огня.


nākrāmeccharkarāloṣṭabalisnānabhuvo na ca |
nadīṁ taren na bāhubhyāṁ nāgniskandham abhivrajet || 1.2.34


35. Не следует садиться (взбираться) на сомнительную лодку, дерево и испорченное транспортное средство.
Не следует чихать, смеяться или зевать с незакрытым ртом.


saṁdigdhanāvaṁ vṛkṣaṁ ca nārohed duṣṭayānavat |
nāsaṁvṛtamukhaḥ kuryāt kṣutihāsyavijṛmbhaṇam || 1.2.35


36. Не следует ковырять в носу и без причины шаркать (царапать) землю.
Не следует негармонично двигать частями тела и не следует долго сидеть скрючившись.


nāsikāṁ na vikuṣṇīyān nākasmād vilikhed bhuvam |
nāṅgaiś ceṣṭeta viguṇaṁ nāsītotkaṭakaś ciram || 1.2.36


37. Следует прекратить усилия тела, речи и ума до наступления усталости (истощения).
Не следует долго держать поднятые колени. Ночью не следует оставаться под деревом…

dehavākcetasāṁ ceṣṭāḥ prāk śramād vinivartayet |
nordhvajānuś ciraṁ tiṣṭhen naktaṁ seveta na drumam || 1.2.37


38. Также на пересечении дорог, внутри погребального памятника, на перекрестке и в священных местах.
На скотобойне, в лесу, в заброшенном доме и месте кремации не [следует долго находиться] даже днем.


tathā catvaracaityāntaścatuṣpathasurālayān |
sūnāṭavīśūnyagṛhaśmaśānāni divāpi na || 1.2.38


39. Никоим образом не смотрите на Солнце, нельзя нести тяжесть на голове.
Не следует смотреть долго на мелкие, яркие, нечистые и неприятные [вещи].


sarvathekṣeta nādityaṁ na bhāraṁ śirasā vahet |
nekṣeta pratataṁ sūkṣmaṁ dīptāmedhyāpriyāṇi ca || 1.2.39


40. Не следует заниматься продажей, приготовлением, дарением или принятием алкоголя.
Встречный ветер, зной, пыль, иней (холод), резкий ветер [следует избегать].


madyavikrayasaṁdhānadānādānāni nācaret |
purovātātaparajastuṣāraparuṣānilān || 1.2.40


41. Кривая [поза непригодна для] — чихания, отрыжки, кашля, сна, еды и соития.
[Следует избегать] тень склона реки, ненавидимого царем [человека], хищников, животных с бивнями и ядом.


anṛjuḥ kṣavathūdgārakāsasvapnānnamaithunam |
kūlacchāyāṁ nṛpadviṣṭaṁ vyāladaṁṣṭriviṣāṇinaḥ || 1.2.41


42. Служение низким и неблагородным, [но] очень умелым, приводит к конфликту с высшими.
В сумерки [нежелательны]: прием пищи, [общение с] женщиной, сон, обучение и размышление.


hīnānāryātinipuṇasevāṁ vigraham uttamaiḥ |
saṁdhyāsv abhyavahārastrīsvapnādhyayanacintanam || 1.2.42


43. [Избегайте] пищи предлагаемую врагами, для жертвоприношений, группой (непонятно кем), куртизанками и торговцами.
[Не следует] издавать [лишние] звуки телом, ртом и ногтями. [Не следует] трясти руками и волосами.


śatrusattragaṇākīrṇagaṇikāpaṇikāśanam |
gātravaktranakhair vādyaṁ hastakeśāvadhūnanam || 1.2.43


44. [Не следует] проходить между поклоняющимся, через огонь, [мутную] воду или дым в месте [сжигания] трупов.
Следует отказаться от алкогольной зависимости, доверия и [предоставления] независимости женщинам.


toyāgnipūjyamadhyena yānaṁ dhūmaṁ śavāśrayam |
madyātisaktiṁ viśrambhasvātantrye strīṣu ca tyajet || 1.2.44


45. Во всех действиях Мир (природа) [является] учителем для мудрого.
Поэтому в мирских делах необходимо следовать только ему (Миру), как опытному.


ācāryaḥ sarvaceṣṭāsu loka eva hi dhīmataḥ |
anukuryāt tam evāto laukike 'rthe parīkṣakaḥ || 1.2.45


46. Постоянство сострадания, отречение и контроль тела, речи и ума.
Истинный обет состоит [в том, чтобы] в целях других/высших целях сознавать свои цели.


ārdrasaṁtānatā tyāgaḥ kāyavākcetasāṁ damaḥ |
svārthabuddhiḥ parārtheṣu paryāptam iti sadvratam || 1.2.46


47. Каким образом проходят мои дни и ночи сейчас?
Память, постоянно сосредоточенная таким образом, не подвергается страданию.


naktaṁdināni me yānti kathaṁbhūtasya saṁprati |
duḥkhabhāṅ na bhavatyevaṁ nityaṁ saṁnihitasmṛtiḥ || 1.2.47


48. Так, проведя весь день, когда наступает ночь, нужно находиться дома.
Вспомнив о богах, мудрецах и наставниках, затем следует отправиться на покой.


evaṁ kṛtsnadinaṁ nītvā rātrau yāme gṛhe gate |
devān ṛṣīn gurūn smṛtvā tataḥ śayanam ācaret || 1.2.48


49. Таков вкратце образ действий, соблюдая который, [человек] достигает…
Долголетия, здоровья, богатства, славы, [высших] миров и вечных [благ].


ityācāraḥ samāsena yaṁ prāpnoti samācaran |
āyur ārogyam aiśvaryaṁ yaśo lokāṁś ca śāśvatān || 1.2.49

Чарака самхита

athāto dīrghaṁjīvitīyam adhyāyaṁ vyākhyāsyāmaḥ || 1, 1 1 0
iti ha smāha bhagavānātreyaḥ || 1, 1 2 0
dīrghaṁ jīvitamanvicchanbharadvāja upāgamat | 1, 1 3 1
indramugratapā buddhvā śaraṇyamamareśvaram || 1, 1 3 2
brahmaṇā hi yathāproktam āyurvedaṁ prajāpatiḥ | 1, 1 4 1
jagrāha nikhilenādāv aśvinau tu punas tataḥ || 1, 1 4 2
aśvibhyāṁ bhagavāñchakraḥ pratipede ha kevalam | 1, 1 5 1
ṛṣiprokto bharadvājas tasmācchakram upāgamat || 1, 1 5 2
vighnabhūtā yadā rogāḥ prādurbhūtāḥ śarīriṇām | 1, 1 6 1
tapopavāsādhyayanabrahmacaryavratāyuṣām || 1, 1 6 2
tadā bhūteṣvanukrośaṁ puraskṛtya maharṣayaḥ | 1, 1 7 1
sametāḥ puṇyakarmāṇaḥ pārśve himavataḥ śubhe || 1, 1 7 2
aṅgirā jamadagniśca vasiṣṭhaḥ kaśyapo bhṛguḥ | 1, 1 8 1
ātreyo gautamaḥ sāṁkhyaḥ pulastyo nārado'sitaḥ || 1, 1 8 2
agastyo vāmadevaśca mārkaṇḍeyāśvalāyanau | 1, 1 9 1
pārikṣirbhikṣur ātreyo bharadvājaḥ kapiñjalaḥ || 1, 1 9 2
viśvāmitrāśmarathyau ca bhārgavaścyavano'bhijit | 1, 1 10 1
gārgyaḥ śāṇḍilyakauṇḍinyau vārkṣir devalagālavau || 1, 1 10 2
sāṁkṛtyo baijavāpiśca kuśiko bādarāyaṇaḥ | 1, 1 11 1
baḍiśaḥ śaralomā ca kāpyakātyāyanāv ubhau || 1, 1 11 2
kāṅkāyanaḥ kaikaśeyo dhaumyo mārīcakāśyapau | 1, 1 12 1
śarkarākṣo hiraṇyākṣo lokākṣaḥ paiṅgireva ca || 1, 1 12 2
śaunakaḥ śākuneyaśca maitreyo maimatāyaniḥ | 1, 1 13 1
vaikhānasā vālakhilyāstathā cānye maharṣayaḥ || 1, 1 13 2
brahmajñānasya nidhayo damasya niyamasya ca | 1, 1 14 1
tapasastejasā dīptā hūyamānā ivāgnayaḥ || 1, 1 14 2
sukhopaviṣṭāste tatra puṇyāṁ cakruḥ kathāmimām | 1, 1 15 1
dharmārthakāmamokṣāṇāmārogyaṁ mūlam uttamam || 1, 1 15 2
rogāstasyāpahartāraḥ śreyaso jīvitasya ca | 1, 1 16 1
prādurbhūto manuṣyāṇāmantarāyo mahān ayam || 1, 1 16 2
kaḥ syātteṣāṁ śamopāya ityuktvā dhyānamāsthitāḥ | 1, 1 17 1
atha te śaraṇaṁ śakraṁ dadṛśurdhyānacakṣuṣā || 1, 1 17 2
sa vakṣyati śamopāyaṁ yathāvad amaraprabhuḥ | 1, 1 18 1
kaḥ sahasrākṣabhavanaṁ gacchet praṣṭuṁ śacīpatim || 1, 1 18 2
ahamarthe niyujyeyam atreti prathamaṁ vacaḥ | 1, 1 19 1
bharadvājo'bravīt tasmādṛṣibhiḥ sa niyojitaḥ || 1, 1 19 2
sa śakrabhavanaṁ gatvā surarṣigaṇamadhyagam | 1, 1 20 1
dadarśa balahantāraṁ dīpyamānamivānalam || 1, 1 20 2
so 'bhigamya jayāśīrbhirabhinandya sureśvaram | 1, 1 21 1
provāca vinayāddhīmān ṛṣīṇāṁ vākyam uttamam || 1, 1 21 2
vyādhayo hi samutpannāḥ sarvaprāṇibhayaṁkarāḥ | 1, 1 22 1
tadbrūhi me śamopāyaṁ yathāvadamaraprabho || 1, 1 22 2
tasmai provāca bhagavānāyurvedaṁ śatakratuḥ | 1, 1 23 1
padairalpairmatiṁ buddhvā vipulāṁ paramarṣaye || 1, 1 23 2
hetuliṅgauṣadhajñānaṁ svasthāturaparāyaṇam | 1, 1 24 1
trisūtraṁ śāśvataṁ puṇyaṁ bubudhe yaṁ pitāmahaḥ || 1, 1 24 2
so 'nantapāraṁ triskandhamāyurvedaṁ mahāmatiḥ | 1, 1 25 1
yathāvadacirāt sarvaṁ bubudhe tanmanā muniḥ || 1, 1 25 2
tenāyur amitaṁ lebhe bharadvājaḥ sukhānvitam | 1, 1 26 1
ṛṣibhyo'nadhikaṁ tacca śaśaṁsānavaśeṣayan || 1, 1 26 2
ṛṣayaśca bharadvājājjagṛhus taṁ prajāhitam | 1, 1 27 1
dīrghamāyuścikīrṣanto vedaṁ vardhanamāyuṣaḥ || 1, 1 27 2
maharṣayas te dadṛśuryathāvajjñānacakṣuṣā | 1, 1 28 1
sāmānyaṁ ca viśeṣaṁ ca guṇān dravyāṇi karma ca || 1, 1 28 2
samavāyaṁ ca tajjñātvā tantroktaṁ vidhimāsthitāḥ | 1, 1 29 1
lebhire paramaṁ śarma jīvitaṁ cāpyanitvaram || 1, 1 29 2
atha maitrīparaḥ puṇyamāyurvedaṁ punarvasuḥ | 1, 1 30 1
śiṣyebhyo dattavān ṣaḍbhyaḥ sarvabhūtānukampayā || 1, 1 30 2
agniveśaśca bhelaś ca jatūkarṇāḥ parāśaraḥ | 1, 1 31 1
hārītaḥ kṣārapāṇiśca jagṛhustanmunervacaḥ || 1, 1 31 2
buddher viśeṣas tatrāsīnnopadeśāntaraṁ muneḥ | 1, 1 32 1
tantrasya kartā prathamam agniveśo yato 'bhavat || 1, 1 32 2
atha bhelādayaś cakruḥ svaṁ svaṁ tantraṁ kṛtāni ca | 1, 1 33 1
śrāvayāmāsur ātreyaṁ sarṣisaṁghaṁ sumedhasaḥ || 1, 1 33 2
śrutvā sūtraṇam arthānām ṛṣayaḥ puṇyakarmaṇām | 1, 1 34 1
yathāvat sūtritam iti prahṛṣṭās te 'numenire || 1, 1 34 2
sarva evāstuvaṁs tāṁś ca sarvabhūtahitaiṣiṇaḥ | 1, 1 35 1
sādhu bhūteṣvanukrośa ityuccair abruvan samam || 1, 1 35 2
taṁ puṇyaṁ śuśruvuḥ śabdaṁ divi devarṣayaḥ sthitāḥ | 1, 1 36 1
sāmarāḥ paramarṣīṇāṁ śrutvā mumudire param || 1, 1 36 2
aho sādhviti nirghoṣo lokāṁs trīn anvavādayat | 1, 1 37 1
nabhasi snigdhagambhīro harṣādbhūtair udīritaḥ || 1, 1 37 2
śivo vāyur vavau sarvā bhābhir unmīlitā diśaḥ | 1, 1 38 1
nipetuḥ sajalāś caiva divyāḥ kusumavṛṣṭayaḥ || 1, 1 38 2
athāgniveśapramukhān viviśur jñānadevatāḥ | 1, 1 39 1
buddhiḥ siddhiḥ smṛtir medhā dhṛtiḥ kīrtiḥ kṣamādayaḥ || 1, 1 39 2
tāni cānumatānyeṣām tantrāṇi paramarṣibhiḥ | 1, 1 40 1
bhavāya bhūtasaṁghānāṁ pratiṣṭhāṁ bhuvi lebhire || 1, 1 40 2
hitāhitaṁ sukhaṁ duḥkham āyus tasya hitāhitam | 1, 1 41 1
mānaṁ ca tacca yatroktam āyurvedaḥ sa ucyate || 1, 1 41 2
śarīrendriyasattvātmasaṁyogo dhāri jīvitam | 1, 1 42 1
nityagaś cānubandhaś ca paryāyair āyur ucyate || 1, 1 42 2
tasyāyuṣaḥ puṇyatamo vedo vedavidāṁ mataḥ | 1, 1 43 1
vakṣyate yan manuṣyāṇāṁ lokayor ubhayor hitam || 1, 1 43 2
sarvadā sarvabhāvānāṁ sāmānyaṁ vṛddhakāraṇam | 1, 1 44 1
hrāsaheturviśeṣaśca pravṛttirubhayasya tu || 1, 1 44 2
sāmānyamekatvakaraṁ viśeṣastu pṛthaktvakṛt | 1, 1 45 1
tulyārthatā hi sāmānyaṁ viśeṣastu viparyayaḥ || 1, 1 45 2
sattvamātmā śarīraṁ ca trayametattridaṇḍavat | 1, 1 46 1
lokastiṣṭhati saṁyogāttatra sarvaṁ pratiṣṭhitam || 1, 1 46 2
sa pumāṁścetanaṁ tacca taccādhikaraṇaṁ smṛtam | 1, 1 47 1
vedasyāsya tadarthaṁ hi vedo 'yaṁ saṁprakāśitaḥ || 1, 1 47 2
khādīnyātmā manaḥ kālo diśaśca dravyasaṁgrahaḥ | 1, 1 48 1
sendriyaṁ cetanaṁ dravyaṁ nirindriyamacetanam || 1, 1 48 2
sārthā gurvādayo buddhiḥ prayatnāntāḥ parādayaḥ | 1, 1 49 1
guṇāḥ proktāḥ prayatnādi karma ceṣṭitamucyate || 1, 1 49 2
samavāyo 'pṛthagbhāvo bhūmyādīnāṁ guṇairmataḥ | 1, 1 50 1
sa nityo yatra hi dravyaṁ na tatrāniyato guṇaḥ || 1, 1 50 2
yatrāśritāḥ karmaguṇāḥ kāraṇaṁ samavāyi yat | 1, 1 51 1
taddravyaṁ samavāyī tu niśceṣṭaḥ kāraṇaṁ guṇaḥ || 1, 1 51 2
saṁyoge ca vibhāge ca kāraṇaṁ dravyamāśritam | 1, 1 52 1
kartavyasya kriyā karma karma nānyadapekṣate || 1, 1 52 2
ityuktaṁ kāraṇaṁ kāryaṁ dhātusāmyamihocyate | 1, 1 53 1
dhātusāmyakriyā coktā tantrasyāsya prayojanam || 1, 1 53 2
kālabuddhīndriyārthānāṁ yogo mithyā na cāti ca | 1, 1 54 1
dvayāśrayāṇāṁ vyādhīnāṁ trividho hetusaṁgrahaḥ || 1, 1 54 2
śarīraṁ sattvasaṁjñaṁ ca vyādhīnāmāśrayo mataḥ | 1, 1 55 1
tathā sukhānāṁ yogastu sukhānāṁ kāraṇaṁ samaḥ || 1, 1 55 2
nirvikāraḥ parastvātmā sattvabhūtaguṇendriyaiḥ | 1, 1 56 1
caitanye kāraṇaṁ nityo draṣṭā paśyati hi kriyāḥ || 1, 1 56 2
vāyuḥ pittaṁ kaphaścoktaḥ śārīro doṣasaṁgrahaḥ | 1, 1 57 1
mānasaḥ punaruddiṣṭo rajaśca tama eva ca || 1, 1 57 2
praśāmyatyauṣadhaiḥ pūrvo daivayuktivyapāśrayaiḥ | 1, 1 58 1
mānaso jñānavijñānadhairyasmṛtisamādhibhiḥ || 1, 1 58 2
rūkṣaḥ śīto laghuḥ sūkṣmaścalo 'tha viśadaḥ kharaḥ | 1, 1 59 1
viparītaguṇairdravyairmārutaḥ saṁpraśāmyati || 1, 1 59 2
sasnehamuṣṇaṁ tīkṣṇaṁ ca dravamamlaṁ saraṁ kaṭu | 1, 1 60 1
viparītaguṇaiḥ pittaṁ dravyairāśu praśāmyati || 1, 1 60 2
guruśītamṛdusnigdhamadhurasthirapicchilāḥ | 1, 1 61 1
śleṣmaṇaḥ praśamaṁ yānti viparītaguṇairguṇāḥ || 1, 1 61 2
viparītaguṇairdeśamātrākālopapāditaiḥ | 1, 1 62 1
bheṣajairvinivartante vikārāḥ sādhyasaṁmatāḥ || 1, 1 62 2
sādhanaṁ na tvasādhyānāṁ vyādhīnāmupadiśyate | 1, 1 63 1
bhūyaścāto yathādravyaṁ guṇakarmāṇi vakṣyate || 1, 1 63 2
rasanārtho rasastasya dravyamāpaḥ kṣitistathā | 1, 1 64 1
nirvṛttau ca viśeṣe ca pratyayāḥ khādayastrayaḥ || 1, 1 64 2
svāduramlo 'tha lavaṇaḥ kaṭukastikta eva ca | 1, 1 65 1
kaṣāyaśceti ṣaṭko 'yaṁ rasānāṁ saṁgrahaḥ smṛtaḥ || 1, 1 65 2
svādvamlalavaṇā vāyuṁ kaṣāyasvādutiktakāḥ | 1, 1 66 1
jayanti pittaṁ śleṣmāṇaṁ kaṣāyakaṭutiktakāḥ | 1, 1 66 2
kaṭvamlalavaṇāḥ pittaṁ svādvamlalavaṇāḥ kapham | 1, 1 66 3
kaṭutiktakaṣāyāśca kopayanti samīraṇam || 1, 1 66 4
kiṁciddoṣapraśamanaṁ kiṁciddhātupradūṣaṇam | 1, 1 67 1
svasthavṛttau mataṁ kiṁcittrividhaṁ dravyamucyate || 1, 1 67 2
tat punastrividhaṁ proktaṁ jaṅgamaudbhidapārthivam | 1, 1 68 1
madhūni gorasāḥ pittaṁ vasā majjāsṛgāmiṣam || 1, 1 68 2
viṇmūtracarmareto'sthisnāyuśṛṅganakhāḥ khurāḥ | 1, 1 69 1
jaṅgamebhyaḥ prayujyante keśā lomāni rocanāḥ || 1, 1 69 2
suvarṇaṁ samalāḥ pañca lohāḥ sasikatāḥ sudhā | 1, 1 70 1
manaḥśilāle maṇayo lavaṇaṁ gairikāñjane || 1, 1 70 2
bhaumamauṣadhamuddiṣṭamaudbhidaṁ tu caturvidham | 1, 1 71 1
vanaspatistathā vīrudvānaspatyastathauṣadhiḥ || 1, 1 71 2
phalairvanaspatiḥ puṣpairvānaspatyaḥ phalairapi | 1, 1 72 1
oṣadhyaḥ phalapākāntāḥ pratānairvīrudhaḥ smṛtāḥ || 1, 1 72 2
mūlatvaksāraniryāsanālasvarasapallavāḥ | 1, 1 73 1
kṣārāḥ kṣīraṁ phalaṁ puṣpaṁ bhasma tailāni kaṇṭakāḥ || 1, 1 73 2
patrāṇi śuṅgāḥ kandāśca prarohāścaudbhido gaṇaḥ | 1, 1 74 1
mūlinyaḥ ṣoḍaśaikonā phalinyo viṁśatiḥ smṛtāḥ || 1, 1 74 2
mahāsnehāśca catvāraḥ pañcaiva lavaṇāni ca | 1, 1 75 1
aṣṭau mūtrāṇi saṁkhyātānyaṣṭāveva payāṁsi ca || 1, 1 75 2
śodhanārthāśca ṣaḍ vṛkṣāḥ punarvasunidarśitāḥ | 1, 1 76 1
ya etān vetti saṁyoktuṁ vikāreṣu sa vedavit || 1, 1 76 2
hastidantī haimavatī śyāmā trivṛd adhoguḍā | 1, 1 77 1
saptalā śvetanāmā ca pratyakśreṇī gavākṣyapi || 1, 1 77 2
jyotiṣmatī ca bimbī ca śaṇapuṣpī viṣāṇikā | 1, 1 78 1
ajagandhā dravantī ca kṣīriṇī cātra ṣoḍaśī || 1, 1 78 2
śaṇapuṣpī ca bimbī ca chardane haimavatyapi | 1, 1 79 1
śvetā jyotiṣmatī caiva yojyā śīrṣavirecane || 1, 1 79 2
ekādaśāvaśiṣṭā yāḥ prayojyāstā virecane | 1, 1 80 1
ityuktā nāmakarmabhyāṁ mūlinyaḥ phalinīḥ śṛṇu || 1, 1 80 2
śaṅkhinyatha viḍaṅgāni trapuṣaṁ madanāni ca | 1, 1 81 1
dhāmārgavam athekṣvāku jīmūtaṁ kṛtavedhanam | 1, 1 81 2
ānūpaṁ sthalajaṁ caiva klītakaṁ dvividhaṁ smṛtam || 1, 1 81 3
prakīryā codakīryā ca pratyakpuṣpā tathābhayā | 1, 1 82 1
antaḥkoṭarapuṣpī ca hastiparṇyāśca śāradam || 1, 1 82 2
kampillakāragvadhayoḥ phalaṁ yat kuṭajasya ca | 1, 1 83 1
dhāmārgavam athekṣvāku jīmūtaṁ kṛtavedhanam || 1, 1 83 2
madanaṁ kuṭajaṁ caiva trapuṣaṁ hastiparṇinī | 1, 1 84 1
etāni vamane caiva yojyānyāsthāpaneṣu ca || 1, 1 84 2
nastaḥ pracchardane caiva pratyakpuṣpā vidhīyate | 1, 1 85 1
daśa yānyavaśiṣṭāni tānyuktāni virecane || 1, 1 85 2
nāmakarmabhiruktāni phalānyekonaviṁśatiḥ | 1, 1 86 1
sarpistailaṁ vasā majjā sneho diṣṭaścaturvidhaḥ || 1, 1 86 2
pānābhyañjanabastyarthaṁ nasyārthaṁ caiva yogataḥ | 1, 1 87 1
snehanā jīvanā varṇyā balopacayavardhanāḥ || 1, 1 87 2
snehā hyete ca vihitā vātapittakaphāpahāḥ | 1, 1 88 1
sauvarcalaṁ saindhavaṁ ca viḍamaudbhidameva ca || 1, 1 88 2
sāmudreṇa sahaitāni pañca syurlavaṇāni ca | 1, 1 89 1
snigdhānyuṣṇāni tīkṣṇāni dīpanīyatamāni ca || 1, 1 89 2
ālepanārthe yujyante snehasvedavidhau tathā | 1, 1 90 1
adhobhāgordhvabhāgeṣu nirūheṣvanuvāsane || 1, 1 90 2
abhyañjane bhojanārthe śirasaśca virecane | 1, 1 91 1
śastrakarmaṇi vartyarthamañjanotsādaneṣu ca || 1, 1 91 2
ajīrṇānāhayorvāte gulme śūle tathodare | 1, 1 92 1
uktāni lavaṇānyūrdhvaṁ mūtrāṇyaṣṭau nibodha me || 1, 1 92 2
mukhyāni yāni diṣṭāni sarvāṇyātreyaśāsane | 1, 1 93 1
avimūtramajāmūtraṁ gomūtraṁ māhiṣaṁ ca yat || 1, 1 93 2
hastimūtramathoṣṭrasya hayasya ca kharasya ca | 1, 1 94 1
uṣṇaṁ tīkṣṇamatho 'rūkṣaṁ kaṭukaṁ lavaṇānvitam || 1, 1 94 2
mūtramutsādane yuktaṁ yuktamālepaneṣu ca | 1, 1 95 1
yuktamāsthāpane mūtraṁ yuktaṁ cāpi virecane || 1, 1 95 2
svedeṣvapi ca tadyuktamānāheṣvagadeṣu ca | 1, 1 96 1
udareṣvatha cārśaḥsu gulmikuṣṭhikilāsiṣu || 1, 1 96 2
tadyuktamupanāheṣu pariṣeke tathaiva ca | 1, 1 97 1
dīpanīyaṁ viṣaghnaṁ ca krimighnaṁ copadiśyate || 1, 1 97 2
pāṇḍurogopasṛṣṭānām uttamaṁ śarma cocyate | 1, 1 98 1
śleṣmāṇaṁ śamayet pītaṁ mārutaṁ cānulomayet || 1, 1 98 2
karṣet pittamadhobhāgamityasmin guṇasaṁgrahaḥ | 1, 1 99 1
sāmānyena mayoktastu pṛthaktvena pravakṣyate || 1, 1 99 2
avimūtraṁ satiktaṁ syāt snigdhaṁ pittāvirodhi ca | 1, 1 100 1
ājaṁ kaṣāyamadhuraṁ pathyaṁ doṣānnihanti ca || 1, 1 100 2
gavyaṁ samadhuraṁ kiṁciddoṣaghnaṁ krimikuṣṭhanut | 1, 1 101 1
kaṇḍūṁ ca śamayet pītaṁ samyagdoṣodare hitam || 1, 1 101 2
arśaḥśophodaraghnaṁ tu sakṣāraṁ māhiṣaṁ saram | 1, 1 102 1
hāstikaṁ lavaṇaṁ mūtraṁ hitaṁ tu krimikuṣṭhinām || 1, 1 102 2
praśastaṁ baddhaviṇmūtraviṣaśleṣmāmayārśasām | 1, 1 103 1
satiktaṁ śvāsakāsaghnam arśoghnaṁ cauṣṭramucyate || 1, 1 103 2
vājināṁ tiktakaṭukaṁ kuṣṭhavraṇaviṣāpaham | 1, 1 104 1
kharamūtramapasmāronmādagrahavināśanam || 1, 1 104 2
itīhoktāni mūtrāṇi yathāsāmarthyayogataḥ | 1, 1 105 1
ataḥ kṣīrāṇi vakṣyante karma caiṣāṁ guṇāśca ye || 1, 1 105 2
avikṣīramajākṣīraṁ gokṣīraṁ māhiṣaṁ ca yat | 1, 1 106 1
uṣṭrīṇāmatha nāgīnāṁ vaḍavāyāḥ striyāstathā || 1, 1 106 2
prāyaśo madhuraṁ snigdhaṁ śītaṁ stanyaṁ payo matam | 1, 1 107 1
prīṇanaṁ bṛṁhaṇaṁ vṛṣyaṁ medhyaṁ balyaṁ manaskaram || 1, 1 107 2
jīvanīyaṁ śramaharaṁ śvāsakāsanibarhaṇam | 1, 1 108 1
hanti śoṇitapittaṁ ca sandhānaṁ vihatasya ca || 1, 1 108 2
sarvaprāṇabhṛtāṁ sātmyaṁ śamanaṁ śodhanaṁ tathā | 1, 1 109 1
tṛṣṇāghnaṁ dīpanīyaṁ ca śreṣṭhaṁ kṣīṇakṣateṣu ca || 1, 1 109 2
pāṇḍuroge 'mlapitte ca śoṣe gulme tathodare | 1, 1 110 1
atīsāre jvare dāhe śvayathau ca viśeṣataḥ || 1, 1 110 2
yoniśukrapradoṣeṣu mūtreṣvapracureṣu ca | 1, 1 111 1
purīṣe grathite pathyaṁ vātapittavikāriṇām || 1, 1 111 2
nasyālepāvagāheṣu vamanāsthāpaneṣu ca | 1, 1 112 1
virecane snehane ca payaḥ sarvatra yujyate || 1, 1 112 2
yathākramaṁ kṣīraguṇānekaikasya pṛthak pṛthak | 1, 1 113 1
annapānādike 'dhyāye bhūyo vakṣyāmyaśeṣataḥ || 1, 1 113 2
athāpare trayo vṛkṣāḥ pṛthagye phalamūlibhiḥ | 1, 1 114 1
snuhyarkāśmantakāsteṣāmidaṁ karma pṛthak pṛthak || 1, 1 114 2
vamane 'śmantakaṁ vidyāt snuhīkṣīraṁ virecane | 1, 1 115 1
kṣīramarkasya vijñeyaṁ vamane savirecane || 1, 1 115 2
imāṁstrīnaparān vṛkṣānāhuryeṣāṁ hitāstvacaḥ | 1, 1 116 1
pūtīkaḥ kṛṣṇagandhā ca tilvakaśca tathā taruḥ || 1, 1 116 2
virecane prayoktavyaḥ pūtīkastilvakastathā | 1, 1 117 1
kṛṣṇagandhā parīsarpe śotheṣvarśaḥsu cocyate || 1, 1 117 2
dadruvidradhigaṇḍeṣu kuṣṭheṣvapyalajīṣu ca | 1, 1 118 1
ṣaḍvṛkṣāñchodhanānetānapi vidyādvicakṣaṇaḥ || 1, 1 118 2
ityuktāḥ phalamūlinyaḥ snehāśca lavaṇāni ca | 1, 1 119 1
mūtraṁ kṣīrāṇi vṛkṣāśca ṣaḍ ye diṣṭapayastvacaḥ || 1, 1 119 2
oṣadhīrnāmarūpābhyāṁ jānate hyajapā vane | 1, 1 120 1
avipāścaiva gopāśca ye cānye vanavāsinaḥ || 1, 1 120 2
na nāmajñānamātreṇa rūpajñānena vā punaḥ | 1, 1 121 1
oṣadhīnāṁ parāṁ prāptiṁ kaścidveditumarhati || 1, 1 121 2
yogavit tvapyarūpajñas tāsāṁ tattvaviducyate | 1, 1 122 1
kiṁ punaryo vijānīyādoṣadhīḥ sarvathā bhiṣak || 1, 1 122 2
yogamāsāṁ tu yo vidyāddeśakālopapāditam | 1, 1 123 1
puruṣaṁ puruṣaṁ vīkṣya sa jñeyo bhiṣaguttamaḥ || 1, 1 123 2
yathā viṣaṁ yathā śastraṁ yathāgniraśaniryathā | 1, 1 124 1
tathauṣadhamavijñātaṁ vijñātamamṛtaṁ yathā || 1, 1 124 2
auṣadhaṁ hyanabhijñātaṁ nāmarūpaguṇaistribhiḥ | 1, 1 125 1
vijñātaṁ cāpi duryuktam anarthāyopapadyate || 1, 1 125 2
yogādapi viṣaṁ tīkṣṇamuttamaṁ bheṣajaṁ bhavet | 1, 1 126 1
bheṣajaṁ cāpi duryuktaṁ tīkṣṇaṁ saṁpadyate viṣam || 1, 1 126 2
tasmānna bhiṣajā yuktaṁ yuktibāhyena bheṣajam | 1, 1 127 1
dhīmatā kiṁcidādeyaṁ jīvitārogyakāṅkṣiṇā || 1, 1 127 2
kuryānnipatito mūrdhni saśeṣaṁ vāsavāśaniḥ | 1, 1 128 1
saśeṣamāturaṁ kuryānnatvajñamatam auṣadham || 1, 1 128 2
duḥkhitāya śayānāya śraddadhānāya rogiṇe | 1, 1 129 1
yo bheṣajamavijñāya prājñamānī prayacchati || 1, 1 129 2
tyaktadharmasya pāpasya mṛtyubhūtasya durmateḥ | 1, 1 130 1
naro narakapātī syāttasya saṁbhāṣaṇādapi || 1, 1 130 2
varamāśīviṣaviṣaṁ kvathitaṁ tāmrameva vā | 1, 1 131 1
pītamatyagnisantaptā bhakṣitā vāpyayoguḍāḥ || 1, 1 131 2
natu śrutavatāṁ veśaṁ bibhratā śaraṇāgatāt | 1, 1 132 1
gṛhītamannaṁ pānaṁ vā vittaṁ vā rogapīḍitāt || 1, 1 132 2
bhiṣagbubhūṣurmatimānataḥ svaguṇasampadi | 1, 1 133 1
paraṁ prayatnamātiṣṭhet prāṇadaḥ syādyathā nṛṇām || 1, 1 133 2
tadeva yuktaṁ bhaiṣajyaṁ yadārogyāya kalpate | 1, 1 134 1
sa caiva bhiṣajāṁ śreṣṭho rogebhyo yaḥ pramocayet || 1, 1 134 2
samyakprayogaṁ sarveṣāṁ siddhirākhyāti karmaṇām | 1, 1 135 1
siddhirākhyāti sarvaiśca guṇairyuktaṁ bhiṣaktamam || 1, 1 135 2
tatra ślokāḥ | 1, 1 136 1
āyurvedāgamo heturāgamasya pravartanam | 1, 1 136 2
sūtraṇasyābhyanujñānamāyurvedasya nirṇayaḥ || 1, 1 136 3
saṁpūrṇaṁ kāraṇaṁ kāryamāyurvedaprayojanam | 1, 1 137 1
hetavaścaiva doṣāśca bheṣajaṁ saṁgraheṇa ca || 1, 1 137 2
rasāḥ sapratyayadravyāstrividho dravyasaṁgrahaḥ | 1, 1 138 1
mūlinyaśca phalinyaśca snehāśca lavaṇāni ca || 1, 1 138 2
mūtraṁ kṣīrāṇi vṛkṣāśca ṣaḍ ye kṣīratvagāśrayāḥ | 1, 1 139 1
karmāṇi caiṣāṁ sarveṣāṁ yogāyogaguṇāguṇāḥ || 1, 1 139 2
vaidyāpavādo yatrasthāḥ sarve ca bhiṣajāṁ guṇāḥ | 1, 1 140 1
sarvametat samākhyātaṁ pūrvādhyāye maharṣiṇā || 1, 1 140 2
ityagniveśakṛte tantre carakapratisaṁskṛte sūtrasthāne dīrghañjīvitīyo nāma prathamo 'dhyāyaḥ || 1, 1 141 1
athāto 'pāmārgataṇḍulīyamadhyāyaṁ vyākhyāsyāmaḥ || 1, 2 1 1
iti ha smāha bhagavānātreyaḥ || 1, 2 2 1
apāmārgasya bījāni pippalīrmaricāni ca | 1, 2 3 1
viḍaṅgānyatha śigrūṇi sarṣapāṁstumburūṇi ca || 1, 2 3 2
ajājīṁ cājagandhāṁ ca pīlūnyelāṁ hareṇukām | 1, 2 4 1
pṛthvīkāṁ surasāṁ śvetāṁ kuṭherakaphaṇijjhakau || 1, 2 4 2
śirīṣabījaṁ laśunaṁ haridre lavaṇadvayam | 1, 2 5 1
jyotiṣmatīṁ nāgaraṁ ca dadyācchīrṣavirecane || 1, 2 5 2
gaurave śirasaḥ śūle pīnase 'rdhāvabhedake | 1, 2 6 1
krimivyādhāvapasmāre ghrāṇanāśe pramohake || 1, 2 6 2
madanaṁ madhukaṁ nimbaṁ jīmūtaṁ kṛtavedhanam | 1, 2 7 1
pippalīkuṭajekṣvākūṇyelāṁ dhāmārgavāṇi ca || 1, 2 7 2
upasthite śleṣmapitte vyādhāvāmāśayāśraye | 1, 2 8 1
vamanārthaṁ prayuñjīta bhiṣagdehamadūṣayan || 1, 2 8 2
trivṛtāṁ triphalāṁ dantīṁ nīlinīṁ saptalāṁ vacām | 1, 2 9 1
kampillakaṁ gavākṣīṁ ca kṣīriṇīm udakīryakām || 1, 2 9 2
pīlūnyāragvadhaṁ drākṣāṁ dravantīṁ niculāni ca | 1, 2 10 1
pakvāśayagate doṣe virekārthaṁ prayojayet || 1, 2 10 2
pāṭalāṁ cāgnimanthaṁ ca bilvaṁ śyonākameva ca | 1, 2 11 1
kāśmaryaṁ śālaparṇīṁ ca pṛśniparṇīṁ nidigdhikām || 1, 2 11 2
balāṁ śvadaṁṣṭrāṁ bṛhatīmeraṇḍaṁ sapunarnavam | 1, 2 12 1
yavān kulatthān kolāni guḍūcīṁ madanāni ca || 1, 2 12 2
palāśaṁ kattṛṇaṁ caiva snehāṁśca lavaṇāni ca | 1, 2 13 1
udāvarte vibandheṣu yuñjyādāsthāpaneṣu ca || 1, 2 13 2
ata evauṣadhagaṇāt saṁkalpyamanuvāsanam | 1, 2 14 1
mārutaghnamiti proktaḥ saṁgrahaḥ pāñcakarmikaḥ || 1, 2 14 2
tānyupasthitadoṣāṇāṁ snehasvedopapādanaiḥ | 1, 2 15 1
pañcakarmāṇi kurvīta mātrākālau vicārayan || 1, 2 15 2
mātrākālāśrayā yuktiḥ siddhiryuktau pratiṣṭhitā | 1, 2 16 1
tiṣṭhatyupari yuktijño dravyajñānavatāṁ sadā || 1, 2 16 2
ata ūrdhvaṁ pravakṣyāmi yavāgūrvividhauṣadhāḥ | 1, 2 17 1
vividhānāṁ vikārāṇāṁ tatsādhyānāṁ nivṛttaye || 1, 2 17 2
pippalīpippalīmūlacavyacitrakanāgaraiḥ | 1, 2 18 1
yavāgūrdīpanīyā syācchūlaghnī copasādhitā || 1, 2 18 2
dadhitthabilvacāṅgerītakradāḍimasādhitā | 1, 2 19 1
pācanī grāhiṇī peyā savāte pāñcamūlikī || 1, 2 19 2
śālaparṇībalābilvaiḥ pṛśniparṇyā ca sādhitā | 1, 2 20 1
dāḍimāmlā hitā peyā pittaśleṣmātisāriṇām || 1, 2 20 2
payasyardhodake chāge hrīverotpalanāgaraiḥ | 1, 2 21 1
peyā raktātisāraghnī pṛśniparṇyā ca sādhitā || 1, 2 21 2
dadyāt sātiviṣāṁ peyāṁ sāme sāmlāṁ sanāgarām | 1, 2 22 1
śvadaṁṣṭrākaṇṭakārībhyāṁ mūtrakṛcchre saphāṇitām || 1, 2 22 2
viḍaṅgapippalīmūlaśigrubhirmaricena ca | 1, 2 23 1
takrasiddhā yavāgūḥ syāt krimighnī sasuvarcikā || 1, 2 23 2
mṛdvīkāsārivālajapippalīmadhunāgaraiḥ | 1, 2 24 1
pipāsāghnī viṣaghnī ca somarājīvipācitā || 1, 2 24 2
siddhā varāhaniryūhe yavāgūrbṛṁhaṇī matā | 1, 2 25 1
gavedhukānāṁ bhṛṣṭānāṁ karśanīyā samākṣikā || 1, 2 25 2
sarpiṣmatī bahutilā snehanī lavaṇānvitā | 1, 2 26 1
kuśāmalakaniryūhe śyāmākānāṁ virūkṣaṇī || 1, 2 26 2
daśamūlīśṛtā kāsahikkāśvāsakaphāpahā | 1, 2 27 1
yamake madirāsiddhā pakvāśayarujāpahā || 1, 2 27 2
śākairmāṁsaistilairmāṣaiḥ siddhā varco nirasyati | 1, 2 28 1
jambvāmrāsthidadhitthāmlabilvaiḥ sāṅgrāhikī matā || 1, 2 28 2
kṣāracitrakahiṅgvamlavetasairbhedinī matā | 1, 2 29 1
abhayāpippalīmūlaviśvair vātānulomanī || 1, 2 29 2
takrasiddhā yavāgūḥ syādghṛtavyāpattināśinī | 1, 2 30 1
tailavyāpadi śastā syāttakrapiṇyākasādhitā || 1, 2 30 2
gavyamāṁsarasaiḥ sāmlā viṣamajvaranāśinī | 1, 2 31 1
kaṇṭhyā yavānāṁ yamake pippalyāmalakaiḥ śṛtā || 1, 2 31 2
tāmracūḍarase siddhā retomārgarujāpahā | 1, 2 32 1
samāṣavidalā vṛṣyā ghṛtakṣīropasādhitā || 1, 2 32 2
upodikādadhibhyāṁ tu siddhā madavināśinī | 1, 2 33 1
kṣudhaṁ hanyādapāmārgakṣīragodhārasaiḥ śṛtā || 1, 2 33 2
tatra ślokaḥ | 1, 2 34 1
aṣṭāviṁśatirityetā yavāgvaḥ parikīrtitāḥ | 1, 2 34 2
pañcakarmāṇi cāśritya prokto bhaiṣajyasaṁgrahaḥ || 1, 2 34 3
pūrvaṁ mūlaphalajñānahetoruktaṁ yadauṣadham | 1, 2 35 1
pañcakarmāśrayajñānahetostat kīrtitaṁ punaḥ || 1, 2 35 2
smṛtimān hetuyuktijño jitātmā pratipattimān | 1, 2 36 1
bhiṣagauṣadhasaṁyogaiścikitsāṁ kartumarhati || 1, 2 36 2
athāta āragvadhīyamadhyāyaṁ vyākhyāsyāmaḥ || 1, 3 1 1
iti ha smāha bhagavānātreyaḥ || 1, 3 2 1
āragvadhaḥ saiḍagajaḥ karañjo vāsā guḍūcī madanaṁ haridre | 1, 3 3 1
śryāhvaḥ surāhvaḥ khadiro dhavaśca nimbo viḍaṅgaṁ karavīrakatvak || 1, 3 3 2
granthiśca bhaurjo laśunaḥ śirīṣaḥ salomaśo guggulukṛṣṇagandhe | 1, 3 4 1
phaṇijjhako vatsakasaptaparṇau pīlūni kuṣṭhaṁ sumanaḥpravālāḥ || 1, 3 4 2
vacā hareṇustrivṛtā nikumbho bhallātakaṁ gairikamañjanaṁ ca | 1, 3 5 1
manaḥśilāle gṛhadhūma elā kāsīsalodhrārjunamustasarjāḥ || 1, 3 5 2
ityardharūpairvihitāḥ ṣaḍete gopittapītāḥ punareva piṣṭāḥ | 1, 3 6 1
siddhāḥ paraṁ sarṣapatailayuktāścūrṇapradehā bhiṣajā prayojyāḥ || 1, 3 6 2
kuṣṭhāni kṛcchrāṇi navaṁ kilāsaṁ sureśaluptaṁ kiṭibhaṁ sadadru | 1, 3 7 1
bhagandarārśāṁsyapacīṁ sapāmāṁ hanyuḥ prayuktāstvacirānnarāṇām || 1, 3 7 2
kuṣṭhaṁ haridre surasaṁ paṭolaṁ nimbāśvagandhe suradāruśigrū | 1, 3 8 1
sasarṣapaṁ tumburudhānyavanyaṁ caṇḍāṁ ca cūrṇāni samāni kuryāt || 1, 3 8 2
taistakrapiṣṭaiḥ prathamaṁ śarīraṁ tailāktamudvartayituṁ yateta | 1, 3 9 1
tenāsyakaṇḍūḥ piḍakāḥ sakoṭhāḥ kuṣṭhāni śophāśca śamaṁ vrajanti || 1, 3 9 2
kuṣṭhāmṛtāsaṅgakaṭaṅkaṭerīkāsīsakampillakamustalodhrāḥ | 1, 3 10 1
saugandhikaṁ sarjaraso viḍaṅgaṁ manaḥśilāle karavīrakatvak || 1, 3 10 2
tailāktagātrasya kṛtāni cūrṇānyetāni dadyādavacūrṇanārtham | 1, 3 11 1
dadrūḥ sakaṇḍūḥ kiṭibhāni pāmā vicarcikā caiva tathaiti śāntim || 1, 3 11 2
manaḥśilāle maricāni tailamārkaṁ payaḥ kuṣṭhaharaḥ pradehaḥ | 1, 3 12 1
tutthaṁ viḍaṅgaṁ maricāni kuṣṭhaṁ lodhraṁ ca tadvat samanaḥśilaṁ syāt || 1, 3 12 2
rasāñjanaṁ saprapunāḍabījaṁ yuktaṁ kapitthasya rasena lepaḥ | 1, 3 13 1
karañjabījaiḍagajaṁ sakuṣṭhaṁ gomūtrapiṣṭaṁ ca paraḥ pradehaḥ || 1, 3 13 2
ubhe haridre kuṭajasya bījaṁ karañjabījaṁ sumanaḥpravālān | 1, 3 14 1
tvacaṁ samadhyāṁ hayamārakasya lepaṁ tilakṣārayutaṁ vidadhyāt || 1, 3 14 2
manaḥśilā tvak kuṭajāt sakuṣṭhāt salomaśaḥ saiḍagajaḥ karañjaḥ | 1, 3 15 1
granthiśca bhaurjaḥ karavīramūlaṁ cūrṇāni sādhyāni tuṣodakena || 1, 3 15 2
palāśanirdāharasena cāpi karṣoddhṛtānyāḍhakasaṁmitena | 1, 3 16 1
darvīpralepaṁ pravadanti lepametaṁ paraṁ kuṣṭhanisūdanāya || 1, 3 16 2
parṇāni piṣṭvā caturaṅgulasya takreṇa parṇānyatha kākamācyāḥ | 1, 3 17 1
tailāktagātrasya narasya kuṣṭhānyudvartayedaśvahanacchadaiśca || 1, 3 17 2
kolaṁ kulatthāḥ suradārurāsnāmāṣātasītailāni kuṣṭham | 1, 3 18 1
vacā śatāhvā yavacūrṇamamlamuṣṇāni vātāmayināṁ pradehaḥ || 1, 3 18 2
ānūpamatsyāmiṣavesavārairuṣṇaiḥ pradehaḥ pavanāpahaḥ syāt | 1, 3 19 1
snehaiścaturbhir daśamūlamiśrair gandhauṣadhaiś cānilahaḥ pradehaḥ || 1, 3 19 2
takreṇa yuktaṁ yavacūrṇamuṣṇaṁ sakṣāramartiṁ jaṭhare nihanyāt | 1, 3 20 1
kuṣṭhaṁ śatāhvāṁ savacāṁ yavānāṁ cūrṇaṁ satailāmlamuśanti vāte || 1, 3 20 2
ubhe śatāhve madhukaṁ madhūkaṁ balāṁ priyālaṁ ca kaśerukaṁ ca | 1, 3 21 1
ghṛtaṁ vidārīṁ ca sitopalāṁ ca kuryāt pradehaṁ pavane sarakte || 1, 3 21 2
rāsnā guḍūcī madhukaṁ bale dve sajīvakaṁ sarṣabhakaṁ payaśca | 1, 3 22 1
ghṛtaṁ ca siddhaṁ madhuśeṣayuktaṁ raktānilārtiṁ praṇudet pradehaḥ || 1, 3 22 2
vāte sarakte saghṛtaṁ pradeho godhūmacūrṇaṁ chagalīpayaśca | 1, 3 23 1
natotpalaṁ candanakuṣṭhayuktaṁ śirorujāyāṁ saghṛtaṁ pradehaḥ || 1, 3 23 2
prapauṇḍarīkaṁ suradāru kuṣṭhaṁ yaṣṭyāhvamelā kamalotpale ca | 1, 3 24 1
śirorujāyāṁ saghṛtaḥ pradeho lohairakāpadmakacorakaiśca || 1, 3 24 2
rāsnā haridre naladaṁ śatāhve dve devadārūṇi sitopalā ca | 1, 3 25 1
jīvantimūlaṁ saghṛtaṁ satailamālepanaṁ pārśvarujāsu koṣṇam || 1, 3 25 2
śaivālapadmotpalavetratuṅgaprapauṇḍarīkāṇyamṛṇālalodhram | 1, 3 26 1
priyaṅgukāleyakacandanāni nirvāpaṇaḥ syāt saghṛtaḥ pradehaḥ || 1, 3 26 2
sitālatāvetasapadmakāni yaṣṭyāhvamaindrī nalināni dūrvā | 1, 3 27 1
yavāsamūlaṁ kuśakāśayośca nirvāpaṇaḥ syājjalamerakā ca || 1, 3 27 2
śaileyamelāguruṇī sakuṣṭhe caṇḍā nataṁ tvak suradāru rāsnā | 1, 3 28 1
śītaṁ nihanyādacirāt pradeho viṣaṁ śirīṣastu sasindhuvāraḥ || 1, 3 28 2
śirīṣalāmajjakahemalodhraistvagdoṣasaṁsvedaharaḥ pragharṣaḥ | 1, 3 29 1
pattrāmbulodhrābhayacandanāni śarīradaurgandhyaharaḥ pradehaḥ || 1, 3 29 2
tatra ślokaḥ | 1, 3 30 1
ihātrijaḥ siddhatamān uvāca dvātriṁśataṁ siddhamaharṣipūjyaḥ | 1, 3 30 2
cūrṇapradehān vividhāmayaghnānāragvadhīye jagato hitārtham || 1, 3 30 3
athātaḥ ṣaḍvirecanaśatāśritīyam adhyāyaṁ vyākhyāsyāmaḥ || 1, 4 1 1
iti ha smāha bhagavānātreyaḥ || 1, 4 2 1
iha khalu ṣaḍ virecanaśatāni bhavanti ṣaḍ virecanāśrayāḥ pañca kaṣāyayonayaḥ pañcavidhaṁ kaṣāyakalpanaṁ pañcāśanmahākaṣāyāḥ ,«pañca kaṣāyaśatāni iti saṁgrahaḥ ||» 1, 4 3 1
ṣaḍ virecanaśatāni iti yaduktaṁ tadiha saṁgraheṇodāhṛtya vistareṇa kalpopaniṣadi vyākhyāsyāmaḥ tatra trayastriṁśadyogaśataṁ ,«praṇītaṁ phaleṣu ekonacatvāriṁśajjīmūtakeṣu yogāḥ pañcacatvāriṁśadikṣvākuṣu dhāmārgavaḥ ṣaṣṭidhā bhavati yogayuktaḥ »,«kuṭajastvaṣṭādaśadhā yogameti kṛtavedhanaṁ ṣaṣṭidhā bhavati yogayuktaṁ śyāmātrivṛdyogaśataṁ praṇītaṁ daśāpare cātra bhavanti »,«yogāḥ caturaṅgulo dvādaśadhā yogameti lodhraṁ vidhau ṣoḍaśayogayuktaṁ mahāvṛkṣo bhavati viṁśatiyogayuktaḥ ekonacatvāriṁśat »,«saptalāśaṅkhinyoryogāḥ aṣṭacatvāriṁśaddantīdravantyoḥ iti ṣaḍvirecanaśatāni ||» 1, 4 4 1
ṣaḍ virecanāśrayā iti kṣīramūlatvakpatrapuṣpaphalānīti || 1, 4 5 1
pañca kaṣāyayonaya iti madhurakaṣāyo 'mlakaṣāyaḥ kaṭukaṣāyastiktakaṣāyaḥ kaṣāyakaṣāyaśceti tantre saṁjñā || 1, 4 6 1
pañcavidhaṁ kaṣāyakalpanamiti tadyathā svarasaḥ kalkaḥ śṛtaḥ śītaḥ phāṇṭaḥ kaṣāya iti | 1, 4 7 1
yantraniṣpīḍitāddravyādrasaḥ svarasa ucyate | 1, 4 7 2
yaḥ piṇḍo rasapiṣṭānāṁ sa kalkaḥ parikīrtitaḥ | 1, 4 7 3
vahnau tu kvathitaṁ dravyaṁ śṛtamāhuścikitsakāḥ | 1, 4 7 4
dravyād āpothitāt toye pratapte niśi saṁsthitāt | 1, 4 7 5
kaṣāyo yo 'bhiniryāti sa śītaḥ samudāhṛtaḥ | 1, 4 7 6
kṣiptvoṣṇatoye mṛditaṁ tat phāṇṭaṁ parikīrtitam | 1, 4 7 7
teṣāṁ yathāpūrvaṁ balādhikyam ataḥ kaṣāyakalpanā vyādhyāturabalāpekṣiṇī na tvevaṁ khalu sarvāṇi sarvatropayogīni bhavanti || 1, 4 7 8
pañcāśanmahākaṣāyā iti yaduktaṁ tadanuvyākhyāsyāmaḥ tadyathā jīvanīyo bṛṁhaṇīyo lekhanīyo bhedanīyaḥ saṁdhānīyo dīpanīya iti ,"ṣaṭkaḥ kaṣāyavargaḥ balyo varṇyaḥ kaṇṭhyo hṛdya iti catuṣkaḥ kaṣāyavargaḥ tṛptighno 'rśoghnaḥ kuṣṭhaghnaḥ kaṇḍūghnaḥ krimighno ",«viṣaghna iti ṣaṭkaḥ kaṣāyavargaḥ stanyajananaḥ stanyaśodhanaḥ śukrajananaḥ śukraśodhana iti catuṣkaḥ kaṣāyavargaḥ snehopagaḥ »,«svedopago vamanopago virecanopaga āsthāpanopago 'nuvāsanopagaḥ śirovirecanopaga iti saptakaḥ kaṣāyavargaḥ »,«chardinigrahaṇastṛṣṇānigrahaṇo hikkānigrahaṇa iti trikaḥ kaṣāyavargaḥ purīṣasaṁgrahaṇīyaḥ purīṣavirajanīyo mūtrasaṁgrahaṇīyo »,«mūtravirajanīyo mūtravirecanīya iti pañcakaḥ kaṣāyavargaḥ kāsaharaḥ śvāsaharaḥ śothaharo jvaraharaḥ śramahara iti pañcakaḥ »,«kaṣāyavargaḥ dāhapraśamanaḥ śītapraśamana udardapraśamano 'ṅgamardapraśamanaḥ śūlapraśamana iti pañcakaḥ kaṣāyavargaḥ »,"śoṇitasthāpano vedanāsthāpanaḥ saṁjñāsthāpanaḥ prajāsthāpano vayaḥsthāpana iti pañcakaḥ kaṣāyavargaḥ iti pañcāśanmahākaṣāyā ",«mahatāṁ ca kaṣāyāṇāṁ lakṣaṇodāharaṇārthaṁ vyākhyātā bhavanti |» 1, 4 8 1
teṣāmekaikasmin mahākaṣāye daśa daśāvayavikān kaṣāyānanuvyākhyāsyāmaḥ tānyeva pañca kaṣāyaśatāni bhavanti || 1, 4 8 2
tadyathā jīvakarṣabhakau medā mahāmedā kākolī kṣīrakākolī mudgaparṇīmāṣaparṇyau jīvantī madhukamiti daśemāni jīvanīyāni bhavanti ,«kṣīriṇī rājakṣavakāśvagandhākākolīkṣīrakākolīvāṭyāyanībhadraudanībhāradvājīpayasyarṣyagandhā iti daśemāni bṛṁhaṇīyāni bhavanti »,«mustakuṣṭhaharidrādāruharidrāvacātiviṣākaṭurohiṇīcitrakacirabilvahaimavatya iti daśemāni lekhanīyāni bhavanti »,«suvahārkorubukāgnimukhīcitrācitrakacirabilvaśaṅkhinīśakulādanīsvarṇakṣīriṇya iti daśemāni bhedanīyāni bhavanti »,«madhukamadhuparṇīpṛśniparṇyambaṣṭhakīsamaṅgāmocarasadhātakīlodhrapriyaṅgukaṭphalānīti daśemāni saṁdhānīyāni bhavanti »,«pippalīpippalīmūlacavyacitrakaśṛṅgaverāmlavetasamaricājamodābhallātakāsthihiṅguniryāsā iti daśemāni dīpanīyāni bhavanti iti ṣaṭkaḥ »,«kaṣāyavargaḥ ||» 1, 4 9 1
aindryṛṣabhyatirasarṣyaproktāpayasyāśvagandhāsthirārohiṇībalātibalā iti daśemāni balyāni bhavanti ,«candanatuṅgapadmakośīramadhukamañjiṣṭhāsārivāpayasyāsitālatā iti daśemāni varṇyāni bhavanti »,«sārivekṣumūlamadhukapippalīdrākṣāvidārīkaiṭaryahaṁsapādībṛhatīkaṇṭakārikā iti daśemāni kaṇṭhyāni bhavanti »,"āmrāmrātakalikucakaramardavṛkṣāmlāmlavetasakuvalabadaradāḍimamātuluṅgānīti daśemāni hṛdyāni bhavanti iti catuṣkaḥ ",«kaṣāyavargaḥ ||» 1, 4 10 1
nāgaracavyacitrakaviḍaṅgamūrvāguḍūcīvacāmustapippalīpaṭolānīti daśemāni tṛptighnāni bhavanti ,«kuṭajabilvacitrakanāgarātiviṣābhayādhanvayāsakadāruharidrāvacācavyānīti daśemānyarśoghnāni bhavanti »,«khadirābhayāmalakaharidrāruṣkarasaptaparṇāragvadhakaravīraviḍaṅgajātīpravālā iti daśemāni kuṣṭhaghnāni bhavanti »,«candananaladakṛtamālanaktamālanimbakuṭajasarṣapamadhukadāruharidrāmustānīti daśemāni kaṇḍūghnāni bhavanti »,«akṣīvamaricagaṇḍīrakebukaviḍaṅganirguṇḍīkiṇihīśvadaṁṣṭrāvṛṣaparṇikākhuparṇikā iti daśemāni krimighnāni bhavanti »,«haridrāmañjiṣṭhāsuvahāsūkṣmailāpālindīcandanakatakaśirīṣasindhuvāraśleṣmātakā iti daśemāni viṣaghnāni bhavanti iti ṣaṭkaḥ »,«kaṣāyavargaḥ ||» 1, 4 11 1
vīraṇaśāliṣaṣṭikekṣuvālikādarbhakuśakāśagundretkaṭakattṛṇamūlānīti daśemāni stanyajananāni bhavanti ,«pāṭhāmahauṣadhasuradārumustamūrvāguḍūcīvatsakaphalakirātatiktakakaṭurohiṇīsārivā iti daśemāni stanyaśodhanāni bhavanti »,«jīvakarṣabhakakākolīkṣīrakākolīmudgaparṇīmāṣaparṇīmedāvṛddharuhājaṭilākuliṅgā iti daśemāni śukrajananāni bhavanti »,«kuṣṭhailavālukakaṭphalasamudraphenakadambaniryāsekṣukāṇḍekṣvikṣurakavasukośīrāṇīti daśemāni śukraśodhanāni bhavanti iti »,«catuṣkaḥ kaṣāyavargaḥ ||» 1, 4 12 1
mṛdvīkāmadhukamadhuparṇīmedāvidārīkākolīkṣīrakākolījīvakajīvantīśālaparṇya iti daśemāni snehopagāni bhavanti ,"śobhāñjanakairaṇḍārkavṛścīrapunarnavāyavatilakulatthamāṣabadarāṇīti daśemāni svedopagāni bhavanti ",«madhumadhukakovidārakarbudāranīpavidulabimbīśaṇapuṣpīsadāpuṣpāpratyakpuṣpā iti daśemāni vamanopagāni bhavanti »,«drākṣākāśmaryaparūṣakābhayāmalakabibhītakakuvalabadarakarkandhupīlūnīti daśemāni virecanopagāni bhavanti »,«trivṛdbilvapippalīkuṣṭhasarṣapavacāvatsakaphalaśatapuṣpāmadhukamadanaphalānīti daśemānyāsthāpanopagāni bhavanti »,«rāsnāsuradārubilvamadanaśatapuṣpāvṛścīrapunarnavāśvadaṁṣṭrāgnimanthaśyonākā iti daśemānyanuvāsanopagāni bhavanti »,«jyotiṣmatīkṣavakamaricapippalīviḍaṅgaśigrusarṣapāpāmārgataṇḍulaśvetāmahāśvetā iti daśemāni śirovirecanopagāni bhavanti iti »,«saptakaḥ kaṣāyavargaḥ ||» 1, 4 13 1
jambvāmrapallavamātuluṅgāmlabadaradāḍimayavayaṣṭikośīramṛllājā iti daśemāni chardinigrahaṇāni bhavanti ,«nāgaradhanvayavāsakamustaparpaṭakacandanakirātatiktakaguḍūcīhrīveradhānyakapaṭolānīti daśemāni tṛṣṇānigrahaṇāni bhavanti »,"śaṭīpuṣkaramūlabadarabījakaṇṭakārikābṛhatīvṛkṣaruhābhayāpippalīdurālabhākulīraśṛṅgya iti daśemāni hikkānigrahaṇāni bhavantīti ",«trikaḥ kaṣāyavargaḥ ||» 1, 4 14 1
priyaṅgvanantāmrāsthikaṭvaṅgalodhramocarasasamaṅgādhātakīpuṣpapadmāpadmakesarāṇīti daśemāni purīṣasaṁgrahaṇīyāni bhavanti ,«jambuśallakītvakkacchurāmadhūkaśālmalīśrīveṣṭakabhṛṣṭamṛtpayasyotpalatilakaṇā iti daśemāni purīṣavirajanīyāni bhavanti »,«ambvāmraplakṣavaṭakapītanoḍumbarāśvatthabhallātakāśmantakasomavalkā iti daśemāni mūtrasaṁgrahaṇīyāni bhavanti »,«padmotpalanalinakumudasaugandhikapuṇḍarīkaśatapatramadhukapriyaṅgudhātakīpuṣpāṇīti daśemāni mūtravirajanīyāni bhavanti »,«vṛkṣādanīśvadaṁṣṭrāvasukavaśirapāṣāṇabhedadarbhakuśakāśagundretkaṭamūlānīti daśemāni mūtravirecanīyāni bhavantīti pañcakaḥ »,«kaṣāyavargaḥ ||» 1, 4 15 1
drākṣābhayāmalakapippalīdurālabhāśṛṅgīkaṇṭakārikāvṛścīrapunarnavātāmalakya iti daśemāni kāsaharāṇi bhavanti ,"śaṭīpuṣkaramūlāmlavetasailāhiṅgvagurusurasātāmalakījīvantīcaṇḍā iti daśemāni śvāsaharāṇi bhavanti ",«pāṭalāgnimanthaśyonākabilvakāśmaryakaṇṭakārikābṛhatīśālaparṇīpṛśniparṇīgokṣurakā iti daśemāni śvayathuharāṇi bhavanti »,«sārivāśarkarāpāṭhāmañjiṣṭhādrākṣāpīluparūṣakābhayāmalakabibhītakānīti daśemāni jvaraharāṇi bhavanti »,«drākṣākharjūrapriyālabadaradāḍimaphalguparuṣakekṣuyavaṣaṣṭikā iti daśemāni śramaharāṇi bhavanti iti pañcakaḥ kaṣāyavargaḥ ||» 1, 4 16 1
lājācandanakāśmaryaphalamadhūkaśarkarānīlotpalośīrasārivāguḍūcīhrīverāṇīti daśemāni dāhapraśamanāni bhavanti ,«tagarāgurudhānyakaśṛṅgaverabhūtīkavacākaṇṭakāryagnimanthaśyonākapippalya iti daśemāni śītapraśamanāni bhavanti »,«tindukapriyālabadarakhadirakadarasaptaparṇāśvakarṇārjunāsanārimedā iti daśemānyudardapraśamanāni bhavanti »,«vidārīgandhāpṛśniparṇībṛhatīkaṇṭakārikairaṇḍakākolīcandanośīrailāmadhukānīti daśemānyaṅgamardapraśamanāni bhavanti »,«pippalīpippalīmūlacavyacitrakaśṛṅgaveramaricājamodājagandhājājīgaṇḍīrāṇīti daśemāni śūlapraśamanāni bhavanti iti pañcakaḥ »,«kaṣāyavargaḥ ||» 1, 4 17 1
madhumadhukarudhiramocarasamṛtkapālalodhragairikapriyaṅguśarkarālājā iti daśemāni śoṇitasthāpanāni bhavanti ,"śālakaṭphalakadambapadmakatumbamocarasaśirīṣavañjulailavālukāśokā iti daśemāni vedanāsthāpanāni bhavanti ",«hiṅgukaiṭaryārimedāvacācorakavayasthāgolomījaṭilāpalaṅkaṣāśokarohiṇya iti daśemāni saṁjñāsthāpanāni bhavanti »,«aindrībrāhmīśatavīryāsahasravīryāmoghāvyathāśivāriṣṭāvāṭyapuṣpīviṣvaksenakāntā iti daśemāni prajāsthāpanāni bhavanti »,«amṛtābhayādhātrīmuktāśvetājīvantyatirasāmaṇḍūkaparṇīsthirāpunarnavā iti daśemāni vayaḥsthāpanāni bhavanti iti pañcakaḥ »,«kaṣāyavargaḥ ||» 1, 4 18 1
iti pañcakaṣāyaśatānyabhisamasya pañcāśanmahākaṣāyā mahatāṁ ca kaṣāyāṇāṁ lakṣaṇodāharaṇārthaṁ vyākhyātā bhavanti || 1, 4 19 1
nahi vistarasya pramāṇamasti na cāpyatisaṁkṣepo 'lpabuddhīnāṁ sāmarthyāyopakalpate tasmādanatisaṁkṣepeṇānativistareṇa ,«copadiṣṭāḥ |» 1, 4 20 1
etāvanto hyalamalpabuddhīnāṁ vyavahārāya buddhimatāṁ ca svālakṣaṇyānumānayuktikuśalānām anuktārthajñānāyeti || 1, 4 20 2
evaṁvādinaṁ bhagavantamātreyamagniveśa uvāca naitāni bhagavan pañca kaṣāyaśatāni pūryante tāni tāni hyevāṅgānyupaplavante ,«teṣu teṣu mahākaṣāyeṣviti ||» 1, 4 21 1
tamuvāca bhagavānātreyaḥ naitadevaṁ buddhimatā draṣṭavyamagniveśa | 1, 4 22 1
eko 'pi hyanekāṁ saṁjñāṁ labhate kāryāntarāṇi kurvan tadyathā puruṣo bahūnāṁ karmaṇāṁ karaṇe samartho bhavati sa yadyat karma ,«karoti tasya tasya karmaṇaḥ kartṛkaraṇakāryasamprayuktaṁ tattadgauṇaṁ nāmaviśeṣaṁ prāpnoti tadvadauṣadhadravyamapi draṣṭavyam »,| 1, 4 22 2
yadi caikameva kiṁcid dravyam āsādayāmastathāguṇayuktaṁ yat sarvakarmaṇāṁ karaṇe samarthaṁ syāt kastato ,"'nyadicchedupadhārayitumupadeṣṭuṁ vā śiṣyebhya iti ||" 1, 4 22 3
tatra ślokāḥ | 1, 4 23 1
yato yāvanti yairdravyairvirecanaśatāni ṣaṭ | 1, 4 23 2
uktāni saṁgraheṇeha tathaivaiṣāṁ ṣaḍāśrayāḥ || 1, 4 23 3
rasā lavaṇavarjyāśca kaṣāya iti saṁjñitāḥ | 1, 4 24 1
tasmāt pañcavidhā yoniḥ kaṣāyāṇāmudāhṛtā || 1, 4 24 2
tathā kalpanamapyeṣāmuktaṁ pañcavidhaṁ punaḥ | 1, 4 25 1
mahatāṁ ca kaṣāyāṇāṁ pañcāśat parikīrtitā || 1, 4 25 2
pañca cāpi kaṣāyāṇāṁ śatānyuktāni bhāgaśaḥ | 1, 4 26 1
lakṣaṇārthaṁ pramāṇaṁ hi vistarasya na vidyate || 1, 4 26 2
na cālamatisaṁkṣepaḥ sāmarthyāyopakalpate | 1, 4 27 1
alpabuddherayaṁ tasmānnātisaṁkṣepavistaraḥ || 1, 4 27 2
mandānāṁ vyavahārāya budhānāṁ buddhivṛddhaye | 1, 4 28 1
pañcāśatko hyayaṁ vargaḥ kaṣāyāṇāmudāhṛtaḥ || 1, 4 28 2
teṣāṁ karmasu bāhyeṣu yogamābhyantareṣu ca | 1, 4 29 1
saṁyogaṁ ca prayogaṁ ca yo veda sa bhiṣagvaraḥ || 1, 4 29 2
athāto mātrāśitīyamadhyāyaṁ vyākhyāsyāmaḥ || 1, 5 1 1
iti ha smāha bhagavānātreyaḥ || 1, 5 2 1
mātrāśī syāt | 1, 5 3 1
āhāramātrā punaragnibalāpekṣiṇī || 1, 5 3 2
yāvaddhyasyāśanamaśitamanupahatya prakṛtiṁ yathākālaṁ jarāṁ gacchati tāvadasya mātrāpramāṇaṁ veditavyaṁ bhavati || 1, 5 4 1
tatra śāliṣaṣṭikamudgalāvakapiñjalaiṇaśaśaśarabhaśambarādīnyāhāradravyāṇi prakṛtilaghūnyapi mātrāpekṣīṇi bhavanti | 1, 5 5 1
tathā piṣṭekṣukṣīravikṛtitilamāṣānūpaudakapiśitādīnyāhāradravyāṇi prakṛtigurūṇyapi mātrāmevāpekṣante || 1, 5 5 2
na caivamukte dravye gurulāghavamakāraṇaṁ manyeta laghūni hi dravyāṇi vāyvagniguṇabahulāni bhavanti ,«pṛthvīsomaguṇabahulānītarāṇi tasmāt svaguṇādapi laghūnyagnisaṁdhukṣaṇasvabhāvānyalpadoṣāṇi cocyante 'pi sauhityopayuktāni »,«gurūṇi punar nāgnisaṁdhukṣaṇasvabhāvānyasāmānyāt ataścātimātraṁ doṣavanti sauhityopayuktānyanyatra vyāyāmāgnibalāt saiṣā »,«bhavatyagnibalāpekṣiṇī mātrā ||» 1, 5 6 1
na ca nāpekṣate dravyaṁ dravyāpekṣayā ca tribhāgasauhityamardhasauhityaṁ vā gurūṇāmupadiśyate laghūnāmapi ca ,«nātisauhityamagneryuktyartham ||» 1, 5 7 1
mātrāvaddhyaśanamaśitamanupahatya prakṛtiṁ balavarṇasukhāyuṣā yojayatyupayoktāramavaśyamiti || 1, 5 8 1
bhavanti cātra | 1, 5 9 1
guru piṣṭamayaṁ tasmāttaṇḍulān pṛthukānapi | 1, 5 9 2
na jātu bhuktavān khādenmātrāṁ khādedbubhukṣitaḥ || 1, 5 9 3
vallūraṁ śuṣkaśākāni śālūkāni bisāni ca | 1, 5 10 1
nābhyasedgauravānmāṁsaṁ kṛśaṁ naivopayojayet || 1, 5 10 2
matsyān dadhi ca māṣāṁśca yavakāṁśca na śīlayet || 1, 5 11 1
ṣaṣṭikāñchālimudgāṁśca saindhavāmalake yavān | 1, 5 12 1
āntarīkṣaṁ payaḥ sarpirjāṅgalaṁ madhu cābhyaset || 1, 5 12 2
tacca nityaṁ prayuñjīta svāsthyaṁ yenānuvartate | 1, 5 13 1
ajātānāṁ vikārāṇāmanutpattikaraṁ ca yat || 1, 5 13 2
ata ūrdhvaṁ śarīrasya kāryamakṣyañjanādikam | 1, 5 14 1
svasthavṛttimabhipretya guṇataḥ sampravakṣyate || 1, 5 14 2
sauvīramañjanaṁ nityaṁ hitam akṣṇoḥ prayojayet | 1, 5 15 1
pañcarātre 'ṣṭarātre vā srāvaṇārthe rasāñjanam || 1, 5 15 2
cakṣustejomayaṁ tasya viśeṣācchleṣmato bhayam | 1, 5 16 1
tataḥ śleṣmaharaṁ karma hitaṁ dṛṣṭeḥ prasādanam || 1, 5 16 2
divā tanna prayoktavyaṁ netrayostīkṣṇamañjanam | 1, 5 17 1
virekadurbalā dṛṣṭirādityaṁ prāpya sīdati || 1, 5 17 2
tasmāt srāvyaṁ niśāyāṁ tu dhruvamañjanamiṣyate | 1, 5 18 1
yathā hi kanakādīnāṁ malināṁ vividhātmanām || 1, 5 18 2
dhautānāṁ nirmalā śuddhistailacelakacādibhiḥ | 1, 5 19 1
evaṁ netreṣu martyānāmañjanāścyotanādibhiḥ || 1, 5 19 2
dṛṣṭirnirākulā bhāti nirmale nabhasīnduvat | 1, 5 20 1
hareṇukāṁ priyaṅguṁ ca pṛthvīkāṁ keśaraṁ nakham || 1, 5 20 2
hrīveraṁ candanaṁ patraṁ tvagelośīrapadmakam | 1, 5 21 1
dhyāmakaṁ madhukaṁ māṁsī guggulvaguruśarkaram || 1, 5 21 2
nyagrodhodumbarāśvatthaplakṣalodhratvacaḥ śubhāḥ | 1, 5 22 1
vanyaṁ sarjarasaṁ mustaṁ śaileyaṁ kamalotpale || 1, 5 22 2
śrīveṣṭakaṁ śallakīṁ ca śukabarham athāpi ca | 1, 5 23 1
piṣṭvā limpecchareṣīkāṁ tāṁ vartiṁ yavasannibhām || 1, 5 23 2
aṅguṣṭhasaṁmitāṁ kuryādaṣṭāṅgulasamāṁ bhiṣak | 1, 5 24 1
śuṣkāṁ nigarbhāṁ tāṁ vartiṁ dhūmanetrārpitāṁ naraḥ || 1, 5 24 2
snehāktām agnisaṁpluṣṭāṁ pibet prāyogikīṁ sukhām | 1, 5 25 1
vasāghṛtamadhūcchiṣṭairyuktiyuktairvarauṣadhaiḥ || 1, 5 25 2
vartiṁ madhurakaiḥ kṛtvā snaihikīṁ dhūmamācaret | 1, 5 26 1
śvetā jyotiṣmatī caiva haritālaṁ manaḥśilā || 1, 5 26 2
gandhāścāgurupatrādyā dhūmaṁ mūrdhavirecane | 1, 5 27 1
gauravaṁ śirasaḥ śūlaṁ pīnasārdhāvabhedakau || 1, 5 27 2
karṇākṣiśūlaṁ kāsaśca hikkāśvāsau galagrahaḥ | 1, 5 28 1
dantadaurbalyamāsrāvaḥ śrotraghrāṇākṣidoṣajaḥ || 1, 5 28 2
pūtirghrāṇāsyagandhaśca dantaśūlamarocakaḥ | 1, 5 29 1
hanumanyāgrahaḥ kaṇḍūḥ krimayaḥ pāṇḍutā mukhe || 1, 5 29 2
śleṣmapraseko vaisvaryaṁ galaśuṇḍyupajihvikā | 1, 5 30 1
khālityaṁ piñjaratvaṁ ca keśānāṁ patanaṁ tathā || 1, 5 30 2
kṣavathuścātitandrā ca buddhermoho 'tinidratā | 1, 5 31 1
dhūmapānāt praśāmyanti balaṁ bhavati cādhikam || 1, 5 31 2
śiroruhakapālānāmindriyāṇāṁ svarasya ca | 1, 5 32 1
na ca vātakaphātmāno balino 'pyūrdhvajatrujāḥ || 1, 5 32 2
dhūmavaktrakapānasya vyādhayaḥ syuḥ śirogatāḥ | 1, 5 33 1
prayogapāne tasyāṣṭau kālāḥ samparikīrtitāḥ || 1, 5 33 2
vātaśleṣmasamutkleśaḥ kāleṣveṣu hi lakṣyate | 1, 5 34 1
snātvā bhuktvā samullikhya kṣutvā dantānnighṛṣya ca || 1, 5 34 2
nāvanāñjananidrānte cātmavān dhūmapo bhavet | 1, 5 35 1
tathā vātakaphātmāno na bhavantyūrdhvajatrujāḥ || 1, 5 35 2
rogāstasya tu peyāḥ syur āpānās tristrayastrayaḥ | 1, 5 36 1
paraṁ dvikālapāyī syādahnaḥ kāleṣu buddhimān || 1, 5 36 2
prayoge snaihike tvekaṁ vairecyaṁ tricatuḥ pibet | 1, 5 37 1
hṛtkaṇṭhendriyasaṁśuddhirlaghutvaṁ śirasaḥ śamaḥ || 1, 5 37 2
yatheritānāṁ doṣāṇāṁ samyakpītasya lakṣaṇam | 1, 5 38 1
bādhiryamāndhyamūkatvaṁ raktapittaṁ śirobhramam || 1, 5 38 2
akāle cātipītaśca dhūmaḥ kuryādupadravān | 1, 5 39 1
tatreṣṭaṁ sarpiṣaḥ pānaṁ nāvanāñjanatarpaṇam || 1, 5 39 2
snaihikaṁ dhūmaje doṣe vāyuḥ pittānugo yadi | 1, 5 40 1
śītaṁ tu raktapitte syācchleṣmapitte virūkṣaṇam || 1, 5 40 2
paraṁ tvataḥ pravakṣyāmi dhūmo yeṣāṁ vigarhitaḥ | 1, 5 41 1
na viriktaḥ pibeddhūmaṁ na kṛte bastikarmaṇi || 1, 5 41 2
na raktī na viṣeṇārto na śocanna ca garbhiṇī | 1, 5 42 1
na śrame na made nāme na pitte na prajāgare || 1, 5 42 2
na mūrcchābhramatṛṣṇāsu na kṣīṇe nāpi ca kṣate | 1, 5 43 1
na madyadugdhe pītvā ca na snehaṁ na ca mākṣikam || 1, 5 43 2
dhūmaṁ na bhuktvā dadhnā ca na rūkṣaḥ kruddha eva ca | 1, 5 44 1
na tāluśoṣe timire śirasyabhihite na ca || 1, 5 44 2
na śaṅkhake na rohiṇyāṁ na mehe na madātyaye | 1, 5 45 1
eṣu dhūmamakāleṣu mohāt pibati yo naraḥ || 1, 5 45 2
rogāstasya pravardhante dāruṇā dhūmavibhramāt | 1, 5 46 1
dhūmayogyaḥ pibeddoṣe śiroghrāṇākṣisaṁśraye || 1, 5 46 2
ghrāṇenāsyena kaṇṭhasthe mukhena ghrāṇapo vamet | 1, 5 47 1
āsyena dhūmakavalān piban ghrāṇena nodvamet || 1, 5 47 2
pratilomaṁ gato hyāśu dhūmo hiṁsyāddhi cakṣuṣī | 1, 5 48 1
ṛjvaṅgacakṣustaccetāḥ sūpaviṣṭastriparyayam || 1, 5 48 2
pibecchidraṁ pidhāyaikaṁ nāsayā dhūmamātmavān | 1, 5 49 1
caturviṁśatikaṁ netraṁ svāṅgulībhir virecane || 1, 5 49 2
dvātriṁśadaṅgulaṁ snehe prayoge 'dhyardhamiṣyate | 1, 5 50 1
ṛju trikoṣāphalitaṁ kolāsthyagrapramāṇitam || 1, 5 50 2
bastinetrasamadravyaṁ dhūmanetraṁ praśasyate | 1, 5 51 1
dūrādvinirgataḥ parvacchinno nāḍītanūkṛtaḥ || 1, 5 51 2
nendriyaṁ bādhate dhūmo mātrākālaniṣevitaḥ | 1, 5 52 1
yadā coraśca kaṇṭhaśca śiraśca laghutāṁ vrajet || 1, 5 52 2
kaphaśca tanutāṁ prāptaḥ supītaṁ dhūmamādiśet | 1, 5 53 1
aviśuddhaḥ svaro yasya kaṇṭhaśca sakapho bhavet || 1, 5 53 2
stimito mastakaścaivamapītaṁ dhūmamādiśet | 1, 5 54 1
tālu mūrdhā ca kaṇṭhaśca śuṣyate paritapyate || 1, 5 54 2
tṛṣyate muhyate jantū raktaṁ ca sravate 'dhikam | 1, 5 55 1
śiraśca bhramate 'tyarthaṁ mūrcchā cāsyopajāyate || 1, 5 55 2
indriyāṇyupatapyante dhūme 'tyarthaṁ niṣevite | 1, 5 56 1
varṣe varṣe 'ṇutailaṁ ca kāleṣu triṣu nā caret || 1, 5 56 2
prāvṛṭśaradvasanteṣu gatameghe nabhastale | 1, 5 57 1
nasyakarma yathākālaṁ yo yathoktaṁ niṣevate || 1, 5 57 2
na tasya cakṣurna ghrāṇaṁ na śrotramupahanyate | 1, 5 58 1
na syuḥ śvetā na kapilāḥ keśāḥ śmaśrūṇi vā punaḥ || 1, 5 58 2
na ca keśāḥ pramucyante vardhante ca viśeṣataḥ | 1, 5 59 1
manyāstambhaḥ śiraḥśūlamarditaṁ hanusaṁgrahaḥ || 1, 5 59 2
pīnasārdhāvabhedau ca śiraḥkampaśca śāmyati | 1, 5 60 1
sirāḥ śiraḥkapālānāṁ sandhayaḥ snāyukaṇḍarāḥ || 1, 5 60 2
nāvanaprīṇitāścāsya labhante 'bhyadhikaṁ balam | 1, 5 61 1
mukhaṁ prasannopacitaṁ svaraḥ snigdhaḥ sthiro mahān || 1, 5 61 2
sarvendriyāṇāṁ vaimalyaṁ balaṁ bhavati cādhikam | 1, 5 62 1
na cāsya rogāḥ sahasā prabhavantyūrdhvajatrujāḥ || 1, 5 62 2
jīryataścottamāṅgeṣu jarā na labhate balam | 1, 5 63 1
candanāguruṇī patraṁ dārvītvaṅmadhukaṁ balām || 1, 5 63 2
prapauṇḍarīkaṁ sūkṣmailāṁ viḍaṅgaṁ bilvamutpalam | 1, 5 64 1
hrīberamabhayaṁ vanyaṁ tvaṅmustaṁ sārivāṁ sthirām || 1, 5 64 2
jīvantīṁ pṛśniparṇīṁ ca suradāru śatāvarīm | 1, 5 65 1
hareṇuṁ bṛhatīṁ vyāghrīṁ surabhīṁ padmakesaram || 1, 5 65 2
vipācayecchataguṇe māhendre vimale 'mbhasi | 1, 5 66 1
tailāddaśaguṇaṁ śeṣaṁ kaṣāyamavatārayet || 1, 5 66 2
tena tailaṁ kaṣāyeṇa daśakṛtvo vipācayet | 1, 5 67 1
athāsya daśame pāke samāṁśaṁ chāgalaṁ payaḥ || 1, 5 67 2
dadyādeṣo 'ṇutailasya nāvanīyasya saṁvidhiḥ | 1, 5 68 1
asya mātrāṁ prayuñjīta tailasyārdhapalonmitām || 1, 5 68 2
snigdhasvinnottamāṅgasya picunā nāvanaistribhiḥ | 1, 5 69 1
tryahāt tryahācca saptāham etat karma samācaret || 1, 5 69 2
nivātoṣṇasamācārī hitāśī niyatendriyaḥ | 1, 5 70 1
tailametattridoṣaghnamindriyāṇāṁ balapradam || 1, 5 70 2
prayuñjāno yathākālaṁ yathoktānaśnute guṇān | 1, 5 71 1
āpothitāgraṁ dvau kālau kaṣāyakaṭutiktakam || 1, 5 71 2
bhakṣayeddantapavanaṁ dantamāṁsānyabādhayan | 1, 5 72 1
nihanti gandhaṁ vairasyaṁ jihvādantāsyajaṁ malam || 1, 5 72 2
niṣkṛṣya rucimādhatte sadyo dantaviśodhanam | 1, 5 73 1
karañjakaravīrārkamālatīkakubhāsanāḥ || 1, 5 73 2
śasyante dantapavane ye cāpyevaṁvidhā drumāḥ | 1, 5 74 1
suvarṇarūpyatāmrāṇi trapurītimayāni ca || 1, 5 74 2
jihvānirlekhanāni syuratīkṣṇānyanṛjūni ca | 1, 5 75 1
jihvāmūlagataṁ yacca malamucchvāsarodhi ca || 1, 5 75 2
daurgandhyaṁ bhajate tena tasmājjihvāṁ vinirlikhet | 1, 5 76 1
dhāryāṇyāsyena vaiśadyarucisaugandhyamicchatā || 1, 5 76 2
jātīkaṭukapūgānāṁ lavaṅgasya phalāni ca | 1, 5 77 1
kakkolasya phalaṁ patraṁ tāmbūlasya śubhaṁ tathā | 1, 5 77 2
tathā karpūraniryāsaḥ sūkṣmailāyāḥ phalāni ca || 1, 5 77 3
hanvorbalaṁ svarabalaṁ vadanopacayaḥ paraḥ | 1, 5 78 1
syāt paraṁ ca rasajñānamanne ca ruciruttamā || 1, 5 78 2
na cāsya kaṇṭhaśoṣaḥ syānnauṣṭhayoḥ sphuṭanādbhayam | 1, 5 79 1
na ca dantāḥ kṣayaṁ yānti dṛḍhamūlā bhavanti ca || 1, 5 79 2
na śūlyante na cāmlena hṛṣyante bhakṣayanti ca | 1, 5 80 1
parānapi kharān bhakṣyāṁstailagaṇḍūṣadhāraṇāt || 1, 5 80 2
nityaṁ snehārdraśirasaḥ śiraḥśūlaṁ na jāyate | 1, 5 81 1
na khālityaṁ na pālityaṁ na keśāḥ prapatanti ca || 1, 5 81 2
balaṁ śiraḥkapālānāṁ viśeṣeṇābhivardhate | 1, 5 82 1
dṛḍhamūlāśca dīrghāśca kṛṣṇāḥ keśā bhavanti ca || 1, 5 82 2
indriyāṇi prasīdanti sutvagbhavati cānanam | 1, 5 83 1
nidrālābhaḥ sukhaṁ ca syānmūrdhni tailaniṣevaṇāt || 1, 5 83 2
na karṇarogā vātotthā na manyāhanusaṁgrahaḥ | 1, 5 84 1
noccaiḥ śrutirna bādhiryaṁ syānnityaṁ karṇatarpaṇāt || 1, 5 84 2
snehābhyaṅgādyathā kumbhaścarma snehavimardanāt | 1, 5 85 1
bhavatyupāṅgādakṣaśca dṛḍhaḥ kleśasaho yathā || 1, 5 85 2
tathā śarīramabhyaṅgāddṛḍhaṁ sutvak ca jāyate | 1, 5 86 1
praśāntamārutābādhaṁ kleśavyāyāmasaṁsaham || 1, 5 86 2
sparśane 'bhyadhiko vāyuḥ sparśanaṁ ca tvagāśritam | 1, 5 87 1
tvacyaśca paramabhyaṅgas tasmāttaṁ śīlayennaraḥ || 1, 5 87 2
na cābhighātābhihataṁ gātramabhyaṅgasevinaḥ | 1, 5 88 1
vikāraṁ bhajate 'tyarthaṁ balakarmaṇi vā kvacit || 1, 5 88 2
susparśopacitāṅgaśca balavān priyadarśanaḥ | 1, 5 89 1
bhavatyaṅganityatvānnaro 'lpajara eva ca || 1, 5 89 2
kharatvaṁ stabdhatā raukṣyaṁ śramaḥ suptiśca pādayoḥ | 1, 5 90 1
sadya evopaśāmyanti pādābhyaṅganiṣevaṇāt || 1, 5 90 2
jāyate saukumāryaṁ ca balaṁ sthairyaṁ ca pādayoḥ | 1, 5 91 1
dṛṣṭiḥ prasādaṁ labhate mārutaścopaśāmyati || 1, 5 91 2
na ca syādgṛdhrasīvātaḥ pādayoḥ sphuṭanaṁ na ca | 1, 5 92 1
na sirāsnāyusaṁkocaḥ pādābhyaṅgena pādayoḥ || 1, 5 92 2
daurgandhyaṁ gauravaṁ tandrāṁ kaṇḍūṁ malamarocakam | 1, 5 93 1
svedabībhatsatāṁ hanti śarīraparimārjanam || 1, 5 93 2
pavitraṁ vṛṣyamāyuṣyaṁ śramasvedamalāpaham | 1, 5 94 1
śarīrabalasandhānaṁ snānamojaskaraṁ param || 1, 5 94 2
kāmyaṁ yaśasyamāyuṣyamalakṣmīghnaṁ praharṣaṇam | 1, 5 95 1
śrīmat pāriṣadaṁ śastaṁ nirmalāmbaradhāraṇam || 1, 5 95 2
vṛṣyaṁ saugandhyam āyuṣyaṁ kāmyaṁ puṣṭibalapradam | 1, 5 96 1
saumanasyam alakṣmīghnaṁ gandhamālyaniṣevaṇam || 1, 5 96 2
dhanyaṁ maṅgalyamāyuṣyaṁ śrīmadvyasanasūdanam | 1, 5 97 1
harṣaṇaṁ kāmyamojasyaṁ ratnābharaṇadhāraṇam || 1, 5 97 2
medhyaṁ pavitramāyuṣyamalakṣmīkalināśanam | 1, 5 98 1
pādayormalamārgāṇāṁ śaucādhānamabhīkṣṇaśaḥ || 1, 5 98 2
pauṣṭikaṁ vṛṣyamāyuṣyaṁ śuci rūpavirājanam | 1, 5 99 1
keśaśmaśrunakhādīnāṁ kalpanaṁ samprasādhanam || 1, 5 99 2
cakṣuṣyaṁ sparśanahitaṁ pādayorvyasanāpaham | 1, 5 100 1
balyaṁ parākramasukhaṁ vṛṣyaṁ pādatradhāraṇam || 1, 5 100 2
īteḥ praśamanaṁ balyaṁ guptyāvaraṇaśaṅkaram | 1, 5 101 1
gharmānilarajo'mbughnaṁ chatradhāraṇamucyate || 1, 5 101 2
skhalataḥ sampratiṣṭhānaṁ śatrūṇāṁ ca niṣūdanam | 1, 5 102 1
avaṣṭambhanamāyuṣyaṁ bhayaghnaṁ daṇḍadhāraṇam || 1, 5 102 2
nagarī nagarasyeva rathasyeva rathī yathā | 1, 5 103 1
svaśarīrasya medhāvī kṛtyeṣvavahito bhavet || 1, 5 103 2
bhavati cātra | 1, 5 104 1
vṛttyupāyānniṣeveta ye syurdharmāvirodhinaḥ | 1, 5 104 2
śamamadhyayanaṁ caiva sukhamevaṁ samaśnute || 1, 5 104 3
tatra ślokāḥ | 1, 5 105 1
mātrā dravyāṇi mātrāṁ saṁśritya gurulāghavam | 1, 5 105 2
dravyāṇāṁ garhito 'bhyāso yeṣāṁ yeṣāṁ ca śasyate || 1, 5 105 3
añjanaṁ dhūmavartiśca trividhā vartikalpanā | 1, 5 106 1
dhūmapānaguṇāḥ kālāḥ pānamānaṁ ca yasya yat || 1, 5 106 2
vyāpatticihnaṁ bhaiṣajyaṁ dhūmo yeṣāṁ vigarhitaḥ | 1, 5 107 1
peyo yathā yanmayaṁ ca netraṁ yasya ca yadvidham || 1, 5 107 2
nasyakarmaguṇā nastaḥkāryaṁ yacca yathā yadā | 1, 5 108 1
bhakṣayeddantapavanaṁ yathā yadyadguṇaṁ ca yat || 1, 5 108 2
yadarthaṁ yāni cāsyena dhāryāṇi kavalagrahe | 1, 5 109 1
tailasya ye guṇā diṣṭāḥ śirastailaguṇāśca ye || 1, 5 109 2
karṇataile tathābhyaṅge pādābhyaṅge 'ṅgamārjane | 1, 5 110 1
snāne vāsasi śuddhe ca saugandhye ratnadhāraṇe || 1, 5 110 2
śauce saṁharaṇe lomnāṁ pādatracchatradhāraṇe | 1, 5 111 1
guṇā mātrāśitīye 'smiṁstathoktā daṇḍadhāraṇe || 1, 5 111 2
athātas tasyāśitīyam adhyāyaṁ vyākhyāsyāmaḥ || 1, 6 1 1
iti ha smāha bhagavānātreyaḥ || 1, 6 2 0
tasyāśitādyād āhārād balaṁ varṇaśca vardhate | 1, 6 3 1
yasyartusātmyaṁ viditaṁ ceṣṭāhāravyapāśrayam || 1, 6 3 2
iha khalu saṁvatsaraṁ ṣaḍaṅgam ṛtuvibhāgena vidyāt | 1, 6 4 1
tatrādityasyodagayanamādānaṁ ca trīnṛtūñchiśirādīngrīṣmāntān vyavasyet varṣādīn punar hemantāntān dakṣiṇāyanaṁ visargaṁ ca || 1, 6 4 2
visarge punarvāyavo nātirūkṣāḥ pravānti itare punarādāne somaścāvyāhatabalaḥ śiśirābhirbhābhir āpūrayañjagadāpyāyayati śaśvat ato ,«visargaḥ saumyaḥ |» 1, 6 5 1
ādānaṁ punarāgneyaṁ tāvetāvarkavāyū somaśca kālasvabhāvamārgaparigṛhītāḥ kālarturasadoṣadehabalanirvṛttipratyayāḥ ,«samupadiśyante ||» 1, 6 5 2
tatra ravirbhābhirādadāno jagataḥ snehaṁ vāyavastīvrarūkṣāś copaśoṣayantaḥ śiśiravasantagrīṣmeṣu yathākramaṁ ,«raukṣyamutpādayanto rūkṣān rasāṁstiktakaṣāyakaṭukāṁś cābhivardhayanto nṛṇāṁ daurbalyamāvahanti ||» 1, 6 6 0
varṣāśaraddhemanteṣu dakṣiṇābhimukhe'rke kālamārgameghavātavarṣābhihatapratāpe śaśini cāvyāhatabale ,«māhendrasalilapraśāntasaṁtāpe jagati arūkṣā rasāḥ pravardhante'mlalavaṇamadhurā yathākramaṁ tatra balamupacīyate nṛṇāmiti ||» 1, 6 7 0
bhavati cātra | 1, 6 8 1
ādāvante ca daurbalyaṁ visargādānayor nṝṇām | 1, 6 8 2
madhye madhyabalaṁ tvante śreṣṭhamagre ca nirdiśet || 1, 6 8 3
śīte śītānilasparśasaṁruddho balināṁ balī | 1, 6 9 1
paktā bhavati hemante mātrādravyagurukṣamaḥ || 1, 6 9 2
sa yadā nendhanaṁ yuktaṁ labhate dehajaṁ tadā | 1, 6 10 1
rasaṁ hinastyato vāyuḥ śītaḥ śīte prakupyati || 1, 6 10 2
tasmāt tuṣārasamaye snigdhāmlalavaṇān rasān | 1, 6 11 1
audakānūpamāṁsānāṁ medyānām upayojayet || 1, 6 11 2
bileśayānāṁ māṁsāni prasahānāṁ bhṛtāni ca | 1, 6 12 1
bhakṣayenmadirāṁ sīdhuṁ madhu cānupibennaraḥ || 1, 6 12 2
gorasān ikṣuvikṛtīr vasāṁ tailaṁ navaudanam | 1, 6 13 1
hemante'bhyasyatas toyamuṣṇaṁ cāyurna hīyate || 1, 6 13 2
abhyaṅgotsādanaṁ mūrdhni tailaṁ jentākam ātapam | 1, 6 14 1
bhajedbhūmigṛhaṁ coṣṇamuṣṇaṁ garbhagṛhaṁ tathā || 1, 6 14 2
śīteṣu saṁvṛtaṁ sevyaṁ yānaṁ śayanamāsanam | 1, 6 15 1
prāvārājinakauśeyapraveṇīkuthakāstṛtam || 1, 6 15 2
gurūṣṇavāsā digdhāṅgo guruṇāguruṇā sadā | 1, 6 16 1
śayane pramadāṁ pīnāṁ viśālopacitastanīm || 1, 6 16 2
āliṅgyāgurudigdhāṅgīṁ supyāt samadamanmathaḥ | 1, 6 17 1
prakāmaṁ ca niṣeveta maithunaṁ śiśirāgame || 1, 6 17 2
varjayedannapānāni vātalāni laghūni ca | 1, 6 18 1
pravātaṁ pramitāhāram udamanthaṁ himāgame || 1, 6 18 2
hemantaśiśirau tulyau śiśire'lpaṁ viśeṣaṇam | 1, 6 19 1
raukṣyam ādānajaṁ śītaṁ meghamārutavarṣajam || 1, 6 19 2
tasmāddhaimantikaḥ sarvaḥ śiśire vidhiriṣyate | 1, 6 20 1
nivātam uṣṇaṁ tvadhikaṁ śiśire gṛhamāśrayet || 1, 6 20 2
kaṭutiktakaṣāyāṇi vātalāni laghūni ca | 1, 6 21 1
varjayed annapānāni śiśire śītalāni ca || 1, 6 21 2
vasante nicitaḥ śleṣmā dinakṛdbhābhirīritaḥ | 1, 6 22 1
kāyāgniṁ bādhate rogāṁstataḥ prakurute bahūn || 1, 6 22 2
tasmādvasante karmāṇi vamanādīni kārayet | 1, 6 23 1
gurvamlasnigdhamadhuraṁ divāsvapnaṁ ca varjayet || 1, 6 23 2
vyāyāmodvartanaṁ dhūmaṁ kavalagrahamañjanam | 1, 6 24 1
sukhāmbunā śaucavidhiṁ śīlayetkusumāgame || 1, 6 24 2
candanāgurudigdhāṅgo yavagodhūmabhojanaḥ | 1, 6 25 1
śārabhaṁ śāśam aiṇeyaṁ māṁsaṁ lāvakapiñjalam || 1, 6 25 2
bhakṣayennirgadaṁ sīdhuṁ pibenmādhvīkameva vā | 1, 6 26 1
vasante'nubhavetstrīṇāṁ kānanānāṁ ca yauvanam || 1, 6 26 2
mayūkhair jagataḥ snehaṁ grīṣme pepīyate raviḥ | 1, 6 27 1
svādu śītaṁ dravaṁ snigdhamannapānaṁ tadā hitam || 1, 6 27 2
śītaṁ saśarkaraṁ manthaṁ jāṅgalānmṛgapakṣiṇaḥ | 1, 6 28 1
ghṛtaṁ payaḥ saśālyannaṁ bhajan grīṣme na sīdati || 1, 6 28 2
madyamalpaṁ na vā peyamathavā subahūdakam | 1, 6 29 1
lavaṇāmlakaṭūṣṇāni vyāyāmaṁ ca vivarjayet || 1, 6 29 2
divā śītagṛhe nidrāṁ niśi candrāṁśuśītale | 1, 6 30 1
bhajeccandanadigdhāṅgaḥ pravāte harmyamastake || 1, 6 30 2
vyajanaiḥ pāṇisaṁsparśaiścandanodakaśītalaiḥ | 1, 6 31 1
sevyamāno bhajedāsyāṁ muktāmaṇivibhūṣitaḥ || 1, 6 31 2
kānanāni ca śītāni jalāni kusumāni ca | 1, 6 32 1
grīṣmakāle niṣeveta maithunādvirato naraḥ || 1, 6 32 2
ādānadurbale dehe paktā bhavati durbalaḥ | 1, 6 33 1
sa varṣāsvanilādīnāṁ dūṣaṇairbādhyate punaḥ || 1, 6 33 2
bhūbāṣpānmeghanisyandāt pākādamlājjalasya ca | 1, 6 34 1
varṣāsvagnibale kṣīṇe kupyanti pavanādayaḥ || 1, 6 34 2
tasmātsādhāraṇaḥ sarvo vidhirvarṣāsu śasyate | 1, 6 35 1
udamanthaṁ divāsvapnam avaśyāyaṁ nadījalam || 1, 6 35 2
vyāyāmamātapaṁ caiva vyavāyaṁ cātra varjayet | 1, 6 36 1
pānabhojanasaṁskārān prāyaḥ kṣaudrānvitān bhajet || 1, 6 36 2
vyaktāmlalavaṇasnehaṁ vātavarṣākule'hani | 1, 6 37 1
viśeṣaśīte bhoktavyaṁ varṣāsvanilaśāntaye || 1, 6 37 2
agnisaṁrakṣaṇavatā yavagodhūmaśālayaḥ | 1, 6 38 1
purāṇā jāṅgalair māṁsair bhojyā yūṣaiśca saṁskṛtaiḥ || 1, 6 38 2
pibet kṣaudrānvitaṁ cālpaṁ mādhvīkāriṣṭamambu vā | 1, 6 39 1
māhendraṁ taptaśītaṁ vā kaupaṁ sārasameva vā || 1, 6 39 2
pragharṣodvartanasnānagandhamālyaparo bhavet | 1, 6 40 1
laghuśuddhāmbaraḥ sthānaṁ bhajed akledi vārṣikam || 1, 6 40 2
varṣāśītocitāṅgānāṁ sahasaivārkaraśmibhiḥ | 1, 6 41 1
taptānām ācitaṁ pittaṁ prāyaḥ śaradi kupyati || 1, 6 41 2
tatrānnapānaṁ madhuraṁ laghu śītaṁ satiktakam | 1, 6 42 1
pittapraśamanaṁ sevyaṁ mātrayā suprakāṅkṣitaiḥ || 1, 6 42 2
lāvān kapiñjalān eṇān urabhrāñcharabhān śaśān | 1, 6 43 1
śālīn sayavagodhūmān sevyān āhurghanātyaye || 1, 6 43 2
tiktasya sarpiṣaḥ pānaṁ vireko raktamokṣaṇam | 1, 6 44 1
dhārādharātyaye kāryamātapasya ca varjanam || 1, 6 44 2
vasāṁ tailam avaśyāyamaudakānūpam āmiṣam | 1, 6 45 1
kṣāraṁ dadhi divāsvapnaṁ prāgvātaṁ cātra varjayet || 1, 6 45 2
divā sūryāṁśusaṁtaptaṁ niśi candrāṁśuśītalam | 1, 6 46 1
kālena pakvaṁ nirdoṣam agastyenāviṣīkṛtam || 1, 6 46 2
haṁsodakamiti khyātaṁ śāradaṁ vimalaṁ śuci | 1, 6 47 1
snānapānāvagāheṣu hitamambu yathāmṛtam || 1, 6 47 2
śāradāni ca mālyāni vāsāṁsi vimalāni ca | 1, 6 48 1
śaratkāle praśasyante pradoṣe cenduraśmayaḥ || 1, 6 48 2
ityuktam ṛtusātmyaṁ yacceṣṭāhāravyapāśrayam | 1, 6 49 1
upaśete yadaucityādokaḥsātmyaṁ taducyate || 1, 6 49 2
deśānām āmayānāṁ ca viparītaguṇaṁ guṇaiḥ | 1, 6 50 1
sātmyamicchanti sātmyajñāśceṣṭitaṁ cādyameva ca || 1, 6 50 2
tatra ślokaḥ | 1, 6 51 1
ṛtāvṛtau nṛbhiḥ sevyamasevyaṁ yacca kiṁcana | 1, 6 51 2
tasyāśitīye nirdiṣṭaṁ hetumat sātmyam eva ca || 1, 6 51 3
athāto navegāndhāraṇīyam adhyāyaṁ vyākhyāsyāmaḥ || 1, 7 1 0
iti ha smāha bhagavānātreyaḥ || 1, 7 2 0
na vegān dhārayeddhīmāñjātān mūtrapurīṣayoḥ | 1, 7 3 1
na retaso na vātasya na chardyāḥ kṣavathorna ca || 1, 7 3 2
nodgārasya na jṛmbhāyā na vegān kṣutpipāsayoḥ | 1, 7 4 1
na bāṣpasya na nidrāyā niḥśvāsasya śrameṇa ca || 1, 7 4 2
etān dhārayato jātān vegān rogā bhavanti ye | 1, 7 5 1
pṛthakpṛthakcikitsārthaṁ tānme nigadataḥ śṛṇu || 1, 7 5 2
bastimehanayoḥ śūlaṁ mūtrakṛcchraṁ śirorujā | 1, 7 6 1
vināmo vaṅkṣaṇānāhaḥ syālliṅgaṁ mūtranigrahe || 1, 7 6 2
svedāvagāhanābhyaṅgān sarpiṣaścāvapīḍakam | 1, 7 7 1
mūtre pratihate kuryāttrividhaṁ bastikarma ca || 1, 7 7 2
pakvāśayaśiraḥśūlaṁ vātavarco'pravartanam | 1, 7 8 1
piṇḍikodveṣṭanādhmānaṁ purīṣe syādvidhārite || 1, 7 8 2
svedābhyaṅgāvagāhāśca vartayo bastikarma ca | 1, 7 9 1
hitaṁ pratihate varcasyannapānaṁ pramāthi ca || 1, 7 9 2
meḍhre vṛṣaṇayoḥ śūlamaṅgamardo hṛdi vyathā | 1, 7 10 1
bhavet pratihate śukre vibaddhaṁ mūtrameva ca || 1, 7 10 2
tatrābhyaṅgo'vagāhaśca madirā caraṇāyudhāḥ | 1, 7 11 1
śāliḥ payo nirūhaśca śastaṁ maithunameva ca || 1, 7 11 2
saṅgo viṇmūtravātānāmādhmānaṁ vedanā klamaḥ | 1, 7 12 1
jaṭhare vātajāścānye rogāḥ syurvātanigrahāt || 1, 7 12 2
snehasvedavidhistatra vartayo bhojanāni ca | 1, 7 13 1
pānāni bastayaścaiva śastaṁ vātānulomanam || 1, 7 13 2
kaṇḍūkoṭhārucivyaṅgaśothapāṇḍvāmayajvarāḥ | 1, 7 14 1
kuṣṭhahṛllāsavīsarpāśchardinigrahajā gadāḥ || 1, 7 14 2
bhuktvā pracchardanaṁ dhūmo laṅghanaṁ raktamokṣaṇam | 1, 7 15 1
rūkṣānnapānaṁ vyāyāmo virekaścātra śasyate || 1, 7 15 2
manyāstambhaḥ śiraḥśūlamarditārdhāvabhedakau | 1, 7 16 1
indriyāṇāṁ ca daurbalyaṁ kṣavathoḥ syādvidhāraṇāt || 1, 7 16 2
tatrordhvajatruke'bhyaṅgaḥ svedo dhūmaḥ sanāvanaḥ | 1, 7 17 1
hitaṁ vātaghnamādyaṁ ca ghṛtaṁ cauttarabhaktikam || 1, 7 17 2
hikkā śvāso'ruciḥ kampo vibandho hṛdayorasoḥ | 1, 7 18 1
udgāranigrahāttatra hikkāyāstulyam auṣadham || 1, 7 18 2
vināmākṣepasaṁkocāḥ suptiḥ kampaḥ pravepanam | 1, 7 19 1
jṛmbhāyā nigrahāttatra sarvaṁ vātaghnamauṣadham || 1, 7 19 2
kārśyadaurbalyavaivarṇyam aṅgamardo'rucirbhramaḥ | 1, 7 20 1
kṣudveganigrahāttatra snigdhoṣṇaṁ laghu bhojanam || 1, 7 20 2
kaṇṭhāsyaśoṣo bādhiryaṁ śramaḥ sādo hṛdi vyathā | 1, 7 21 1
pipāsānigrahāttatra śītaṁ tarpaṇamiṣyate || 1, 7 21 2
pratiśyāyo'kṣirogaśca hṛdrogaścārucirbhramaḥ | 1, 7 22 1
bāṣpanigrahaṇāttatra svapno madyaṁ priyāḥ kathāḥ || 1, 7 22 2
jṛmbhāṅgamardastandrā ca śirorogo 'kṣigauravam | 1, 7 23 1
nidrāvidhāraṇāttatra svapnaḥ saṁvāhanāni ca || 1, 7 23 2
gulmahṛdrogasaṁmohāḥ śramaniḥśvāsadhāraṇāt | 1, 7 24 1
jāyante tatra viśrāmo vātaghnyaśca kriyā hitāḥ || 1, 7 24 2
veganigrahajā rogā ya ete parikīrtitāḥ | 1, 7 25 1
icchaṁsteṣāmanutpattiṁ vegānetānna dhārayet || 1, 7 25 2
imāṁstu dhārayedvegān hitārthī pretya ceha ca | 1, 7 26 1
sāhasānām aśastānāṁ manovākkāyakarmaṇām || 1, 7 26 2
lobhaśokabhayakrodhamānavegān vidhārayet | 1, 7 27 1
nairlajjyerṣyātirāgāṇāmabhidhyāyāśca buddhimān || 1, 7 27 2
puruṣasyātimātrasya sūcakasyānṛtasya ca | 1, 7 28 1
vākyasyākālayuktasya dhārayedvegamutthitam || 1, 7 28 2
dehapravṛttiryā kācidvidyate parapīḍayā | 1, 7 29 1
strībhogasteyahiṁsādyā tasyā vegānvidhārayet || 1, 7 29 2
puṇyaśabdo vipāpatvān manovākkāyakarmaṇām | 1, 7 30 1
dharmārthakāmān puruṣaḥ sukhī bhuṅkte cinoti ca || 1, 7 30 2
śarīraceṣṭā yā ceṣṭā sthairyārthā balavardhinī | 1, 7 31 1
dehavyāyāmasaṁkhyātā mātrayā tāṁ samācaret || 1, 7 31 2
lāghavaṁ karmasāmarthyaṁ sthairyaṁ duḥkhasahiṣṇutā | 1, 7 32 1
doṣakṣayo 'gnivṛddhiśca vyāyāmādupajāyate || 1, 7 32 2
śramaḥ klamaḥ kṣayastṛṣṇā raktapittaṁ pratāmakaḥ | 1, 7 33 1
ativyāyāmataḥ kāso jvaraśchardiśca jāyate | 1, 7 33 2
hṛdayādyuparodhaśca iti vyāyāmalakṣaṇam || 1, 7 33 3
vyāyāmahāsyabhāṣyādhvagrāmyadharmaprajāgarān | 1, 7 34 1
nocitānapi seveta buddhimānatimātrayā || 1, 7 34 2
etānevaṁvidhāṁścānyān yo 'timātraṁ niṣevate | 1, 7 35 1
gajaṁ siṁha ivākarṣan sahasā sa vinaśyate | 1, 7 35 2
te varjayeyurvyāyāmaṁ kṣudhitāstṛṣitāśca ye || 1, 7 35 3
ucitādahitāddhīmān kramaśo viramennaraḥ | 1, 7 36 1
hitaṁ krameṇa seveta kramaścātropadiśyate || 1, 7 36 2
prakṣepāpacaye tābhyāṁ kramaḥ pādāṁśiko bhavet | 1, 7 37 1
ekāntaraṁ tataścordhvaṁ dvyantaraṁ tryantaraṁ tathā || 1, 7 37 2
krameṇāpacitā doṣāḥ krameṇopacitā guṇāḥ | 1, 7 38 1
santo yāntyapunarbhāvamaprakampyā bhavanti ca || 1, 7 38 2
samapittānilakaphāḥ kecidgarbhādi mānavāḥ | 1, 7 39 1
dṛśyante vātalāḥ kecitpittalāḥ śleṣmalāstathā || 1, 7 39 2
teṣāmanāturāḥ pūrve vātalādyāḥ sadāturāḥ | 1, 7 40 1
doṣānuśayitā hyeṣāṁ dehaprakṛtirucyate || 1, 7 40 2
viparītaguṇasteṣāṁ svasthavṛttervidhirhitaḥ | 1, 7 41 1
samasarvarasaṁ sātmyaṁ samadhātoḥ praśasyate || 1, 7 41 2
dve adhaḥ sapta śirasi khāni svedamukhāni ca | 1, 7 42 1
malāyanāni bādhyante duṣṭairmātrādhikairmalaiḥ || 1, 7 42 2
malabuddhiṁ gurutayā lāghavānmalasaṁkṣayam | 1, 7 43 1
malāyanānāṁ budhyeta saṅgotsargādatīva ca || 1, 7 43 2
tān doṣaliṅgairādiśya vyādhīn sādhyānupācaret | 1, 7 44 1
vyādhihetupratidvaṁdvair mātrākālau vicārayan || 1, 7 44 2
viṣamasvasthavṛttānāmete rogāstathāpare | 1, 7 45 1
jāyante 'nāturas tasmāt svasthavṛttaparo bhavet || 1, 7 45 2
mādhavaprathame māsi nabhasyaprathame punaḥ | 1, 7 46 1
sahasyaprathame caiva hārayeddoṣasaṁcayam || 1, 7 46 2
snigdhasvinnaśarīrāṇāmūrdhvaṁ cādhaśca nityaśaḥ | 1, 7 47 1
bastikarma tataḥ kuryānnasyakarma ca buddhimān || 1, 7 47 2
yathākramaṁ yathāyogyamata ūrdhvaṁ prayojayet | 1, 7 48 1
rasāyanāni siddhāni vṛṣyayogāṁśca kālavit || 1, 7 48 2
rogāstathā na jāyante prakṛtistheṣu dhātuṣu | 1, 7 49 1
dhātavaścābhivardhante jarā māndyamupaiti ca || 1, 7 49 2
vidhireṣa vikārāṇām anutpattau nidarśitaḥ | 1, 7 50 1
nijānāmitareṣāṁ tu pṛthagevopadekṣyate || 1, 7 50 2
ye bhūtaviṣavāyvagnisaṁprahārādisaṁbhavāḥ | 1, 7 51 1
nṛṇāmāgantavo rogāḥ prajñā teṣvaparādhyati || 1, 7 51 2
īrṣyāśokabhayakrodhamānadveṣādayaśca ye | 1, 7 52 1
manovikārāste 'pyuktāḥ sarve prajñāparādhajāḥ || 1, 7 52 2
tyāgaḥ prajñāparādhānāmindriyopaśamaḥ smṛtiḥ | 1, 7 53 1
deśakālātmavijñānaṁ sadvṛttasyānuvartanam || 1, 7 53 2
āgantūnāmanutpattāveṣa mārgo nidarśitaḥ | 1, 7 54 1
prājñaḥ prāgeva tat kuryāddhitaṁ vidyādyadātmanaḥ || 1, 7 54 2
āptopadeśaprajñānaṁ pratipattiśca kāraṇam | 1, 7 55 1
vikārāṇāmanutpattāvutpannānāṁ ca śāntaye || 1, 7 55 2
pāpavṛttavacaḥsattvāḥ sūcakāḥ kalahapriyāḥ | 1, 7 56 1
marmopahāsino lubdhāḥ paravṛddhidviṣaḥ śaṭhāḥ || 1, 7 56 2
parāpavādaratayaścapalā ripusevinaḥ | 1, 7 57 1
nirghṛṇāstyaktadharmāṇaḥ parivarjyā narādhamāḥ || 1, 7 57 2
buddhividyāvayaḥśīladhairyasmṛtisamādhibhiḥ | 1, 7 58 1
vṛddhopasevino vṛddhāḥ svabhāvajñā gatavyathāḥ || 1, 7 58 2
sumukhāḥ sarvabhūtānāṁ praśāntāḥ śaṁsitavratāḥ | 1, 7 59 1
sevyāḥ sanmārgavaktāraḥ puṇyaśravaṇadarśanāḥ || 1, 7 59 2
āhārācāraceṣṭāsu sukhārthī pretya ceha ca | 1, 7 60 1
paraṁ prayatnamātiṣṭhedbuddhimān hitasevane || 1, 7 60 2
na naktaṁ dadhi bhuñjīta na cāpyaghṛtaśarkaram | 1, 7 61 1
nāmudgayūṣaṁ nākṣaudraṁ noṣṇaṁ nāmalakairvinā || 1, 7 61 2
jvarāsṛkpittavīsarpakuṣṭhapāṇḍvāmayabhramān | 1, 7 62 1
prāpnuyātkāmalāṁ cogrāṁ vidhiṁ hitvā dadhipriyaḥ || 1, 7 62 2
tatra ślokāḥ | 1, 7 63 1
vegā vegasamutthāśca rogāsteṣāṁ ca bheṣajam | 1, 7 63 2
yeṣāṁ vegā vidhāryāśca yadarthaṁ yaddhitāhitam || 1, 7 63 3
ucite cāhite varjye sevye cānucite kramaḥ | 1, 7 64 1
yathāprakṛti cāhāro malāyanagadauṣadham || 1, 7 64 2
bhaviṣyatāmanutpattau rogāṇāmauṣadhaṁ ca yat | 1, 7 65 1
varjyāḥ sevyāśca puruṣā dhīmatātmasukhārthinā || 1, 7 65 2
vidhinā dadhi sevyaṁ ca yena yasmāttadatrijaḥ | 1, 7 66 1
navegāndhāraṇe 'dhyāye sarvamevāvadanmuniḥ || 1, 7 66 2
ityagniveśakṛte tantre carakapratisaṁskṛte ślokasthāne navegāndhāraṇīyo nāma saptamo 'dhyāyāḥ || 1, 7 67 1
athāta indriyopakramaṇīyam adhyāyaṁ vyākhyāsyāmaḥ || 1, 8 1 1
iti ha smāha bhagavānātreyaḥ || 1, 8 2 1
iha khalu pañcendriyāṇi pañcendriyadravyāṇi pañcendriyādhiṣṭhānāni pañcendriyārthāḥ pañcendriyabuddhayo bhavanti ,«ityuktamindriyādhikāre ||» 1, 8 3 1
atīndriyaṁ punarmanaḥ sattvasaṁjñakaṁ cetaḥ ityāhureke tadarthātmasaṁpadāyattaceṣṭaṁ ceṣṭāpratyayabhūtamindriyāṇām || 1, 8 4 1
svārthendriyārthasaṅkalpavyabhicaraṇāccānekamekasmin puruṣe sattvaṁ rajastamaḥsattvaguṇayogācca na cānekatvaṁ nahyekaṁ ,«hyekakālamanekeṣu pravartate tasmānnaikakālā sarvendriyapravṛttiḥ ||» 1, 8 5 1
yadguṇaṁ cābhīkṣṇaṁ puruṣamanuvartate sattvaṁ tatsattvamevopadiśanti munayo bāhulyānuśayāt || 1, 8 6 1
manaḥpuraḥsarāṇīndriyāṇy arthagrahaṇasamarthāni bhavanti || 1, 8 7 1
tatra cakṣuḥ śrotraṁ ghrāṇaṁ rasanaṁ sparśanamiti pañcendriyāṇi || 1, 8 8 1
pañcendriyadravyāṇi khaṁ vāyurjyotirāpo bhūriti || 1, 8 9 1
pañcendriyādhiṣṭhānāni akṣiṇī karṇau nāsike jihvā tvak ceti || 1, 8 10 1
pañcendriyārthāḥ śabdasparśarūparasagandhāḥ || 1, 8 11 1
pañcendriyabuddhayaḥ cakṣurbuddhyādikāḥ tāḥ punar indriyendriyārthasattvātmasannikarṣajāḥ kṣaṇikā niścayātmikāśca ityetat ,«pañcapañcakam ||» 1, 8 12 1
mano mano'rtho buddhirātmā cetyadhyātmadravyaguṇasaṁgrahaḥ śubhāśubhapravṛttinivṛttihetuśca dravyāśritaṁ ca karma yaducyate ,«kriyeti ||» 1, 8 13 1
tatrānumānagamyānāṁ pañcamahābhūtavikārasamudāyātmakānāmapi satāmindriyāṇāṁ tejaścakṣuṣi khaṁ śrotre ghrāṇe kṣitiḥ āpo ,«rasane sparśane 'nilo viśeṣeṇopapadyate |» 1, 8 14 1
tatra yadyadātmakamindriyaṁ viśeṣāttattadātmakamevārthamanugṛhṇāti tatsvabhāvādvibhutvācca || 1, 8 14 2
tadarthātiyogāyogamithyāyogāt samanaskamindriyaṁ vikṛtimāpadyamānaṁ yathāsvaṁ buddhyupaghātāya saṁpadyate sāmarthyayogāt ,«punaḥ prakṛtimāpadyamānaṁ yathāsvaṁ buddhimāpyāyayati ||» 1, 8 15 1
manasastu cintyamartham | 1, 8 16 1
tatra manaso manobuddheśca ta eva samānātihīnamithyāyogāḥ prakṛtivikṛtihetavo bhavanti || 1, 8 16 2
tatrendriyāṇāṁ samanaskānām anupataptānām anupatāpāya prakṛtibhāve prayatitavyamebhirhetubhiḥ tadyathā ,«sātmyendriyārthasaṁyogena buddhyā samyagavekṣyāvekṣya karmaṇāṁ samyak pratipādanena deśakālātmaguṇaviparītopāsanena ceti |» 1, 8 17 1
tasmādātmahitaṁ cikīrṣatā sarveṇa sarvaṁ sarvadā smṛtimāsthāya sadvṛttamanuṣṭheyam || 1, 8 17 2
taddhyanutiṣṭhan yugapat sampādayatyarthadvayam ārogyam indriyavijayaṁ ceti tat sadvṛttam akhilenopadekṣyāmo 'gniveśa tadyathā ,«devagobrāhmaṇaguruvṛddhasiddhācāryānarcayet agnimupacaret oṣadhīḥ praśastā dhārayet dvau kālāvupaspṛśet malāyaneṣvabhīkṣṇaṁ »,«pādayośca vaimalyamādadhyāt triḥ pakṣasya keśaśmaśrulomanakhān saṁhārayet nityam anupahatavāsāḥ sumanāḥ sugandhiḥ syāt »,«sādhuveśaḥ prasiddhakeśaḥ mūrdhaśrotraghrāṇapādatailanityaḥ dhūmapaḥ pūrvābhibhāṣī sumukhaḥ durgeṣvabhyupapattā hotā yaṣṭā »,«dātā catuṣpathānāṁ namaskartā balīnāmupahartā atithīnāṁ pūjakaḥ pitṛbhyaḥ piṇḍadaḥ kāle hitamitamadhurārthavādī vaśyātmā »,«dharmātmā hetāvīrṣyuḥ phale nerṣyuḥ niścintaḥ nirbhīkaḥ hrīmān dhīmān mahotsāhaḥ dakṣaḥ kṣamāvān dhārmikaḥ āstikaḥ »,«vinayabuddhividyābhijanavayovṛddhasiddhācāryāṇām upāsitā chattrī daṇḍī maulī sopānatko yugamātradṛgvicaret maṅgalācāraśīlaḥ »,«kucelāsthikaṇṭakāmedhyakeśatuṣotkarabhasmakapālasnānabalibhūmīnāṁ parihartā prāk śramād vyāyāmavarjī syāt sarvaprāṇiṣu »,«bandhubhūtaḥ syāt kruddhānām anunetā bhītānām āśvāsayitā dīnānām abhyupapattā satyasaṁdhaḥ sāmapradhānaḥ »,«paraparuṣavacanasahiṣṇuḥ amarṣaghnaḥ praśamaguṇadarśī rāgadveṣahetūnāṁ hantā ca ||» 1, 8 18 1
nānṛtaṁ brūyāt nānyasvamādadīta nānyastriyamabhilaṣennānyaśriyaṁ na vairaṁ rocayet na kuryāt pāpaṁ na pāpe 'pi pāpī syāt ,«nānyadoṣān brūyāt nānyarahasyam āgamayen nādhārmikairna narendradviṣṭaiḥ sahāsīta nonmattairna patitairna bhrūṇahantṛbhirna »,«kṣudrairna duṣṭaiḥ na duṣṭayānānyāroheta na jānusamaṁ kaṭhinamāsanamadhyāsīta nānāstīrṇam anupahitam aviśālam asamaṁ vā »,"śayanaṁ prapadyeta na giriviṣamamastakeṣvanucaret na drumamārohet na jalogravegamavagāheta na kulacchāyām upāsīta ",«nāgnyutpātamabhitaścaret noccairhaset na śabdavantaṁ mārutaṁ muñcet nānāvṛtamukho jṛmbhāṁ kṣavathuṁ hāsyaṁ vā pravartayet »,«na nāsikāṁ kuṣṇīyāt na dantān vighaṭṭayet na nakhān vādayet nāsthīnyabhihanyāt na bhūmiṁ vilikhet na chindyāttṛṇaṁ na loṣṭaṁ »,«mṛdnīyāt na viguṇamaṅgaiśceṣṭeta jyotīṁṣyaniṣṭamamedhyamaśastaṁ ca nābhivīkṣeta na huṁkuryācchavaṁ na »,«caityadhvajagurupūjyāśastacchāyāmākrāmet na kṣapāsv amarasadanacaityacatvaracatuṣpathopavanaśmaśānāghātanānyāseveta naikaḥ »,"śūnyagṛhaṁ na cāṭavīmanupraviśet na pāpavṛttān strīmitrabhṛtyān bhajeta nottamairvirudhyeta nāvarānupāsīta na jihmaṁ rocayet ",«nānāryamāśrayet na bhayamutpādayet na sāhasātisvapnaprajāgarasnānapānāśanānyāseveta nordhvajānuściraṁ tiṣṭhet na »,«vyālānupasarpenna daṁṣṭriṇo na viṣāṇinaḥ purovātātapāvaśyāyātipravātāñjahyāt kaliṁ nārabheta nāsunibhṛto 'gnimupāsīta nocchiṣṭaḥ »,«nādhaḥ kṛtvā pratāpayet nāvigataklamo nānāplutavadano na nagna upaspṛśet na snānaśāṭyā spṛśeduttamāṅgaṁ na »,«keśāgrāṇyabhihanyāt nopaspṛśya te eva vāsasī bibhṛyāt nāspṛṣṭvā ratnājyapūjyamaṅgalasumanaso 'bhiniṣkrāmet na »,«pūjyamaṅgalānyapasavyaṁ gacchennetarāṇyanudakṣiṇam ||» 1, 8 19 1
nāratnapāṇirnāsnāto nopahatavāsā nājapitvā nāhutvā devatābhyo nānirūpya pitṛbhyo nādattvā gurubhyo nātithibhyo nopāśritebhyo ,«nāpuṇyagandho nāmālī nāprakṣālitapāṇipādavadano nāśuddhamukho nodaṅmukho na vimanā nābhaktāśiṣṭāśucikṣudhitaparicaro na »,«pātrīṣvamedhyāsu nādeśe nākāle nākīrṇe nādattvāgramagnaye nāprokṣitaṁ prokṣaṇodakairna mantrair anabhimantritaṁ na kutsayanna »,«kutsitaṁ na pratikūlopahitamannamādadīta na paryuṣitamanyatra māṁsaharitakaśuṣkaśākaphalabhakṣyebhyaḥ nāśeṣabhuk syādanyatra »,«dadhimadhulavaṇasaktusarpirbhyaḥ na naktaṁ dadhi bhuñjīta na saktūn ekān aśnīyānna niśi na bhuktvā na bahūnna »,«dvirnodakāntaritānna chittvā dvijairbhakṣayet ||» 1, 8 20 1
nānṛjuḥ kṣuyānnādyānna śayīta na vegito 'nyakāryaḥ syāt na vāyvagnisalilasomārkadvijagurupratimukhaṁ niṣṭhīvikāvarcomūtrāṇyutsṛjet ,«na panthānamavamūtrayenna janavati nānnakāle na japahomādhyayanabalimaṅgalākriyāsu śleṣmasiṅghāṇakaṁ muñcet ||» 1, 8 21 1
na striyamavajānīta nātiviśrambhayet na guhyamanuśrāvayet nādhikuryāt | 1, 8 22 1
na rajasvalāṁ nāturāṁ nāmedhyāṁ nāśastāṁ nāniṣṭarūpācāropacārāṁ nādakṣāṁ nādakṣiṇāṁ nākāmāṁ nānyakāmāṁ nānyastriyaṁ ,«nānyayoniṁ nāyonau na caityacatvaracatuṣpathopavanaśmaśānāghātanasalilauṣadhidvijagurusurālayeṣu na sandhyayornātithiṣu »,«nāśucirnājagdhabheṣajo nāpraṇītasaṅkalpo nānupasthitapraharṣo nābhuktavānnātyaśito na viṣamastho na mūtroccārapīḍito na »,"śramavyāyāmopavāsaklamābhihato nārahasi vyavāyaṁ gacchet ||" 1, 8 22 2
na sato na gurūn parivadet nāśucirabhicārakarmacaityapūjyapūjādhyayanam abhinirvartayet || 1, 8 23 1
na vidyutsvanārtavīṣu nābhyuditāsu dikṣu nāgnisaṁplave na bhūmikampe na mahotsave nolkāpāte na mahāgrahopagamane na ,«naṣṭacandrāyāṁ tithau na sandhyayornāmukhādgurornāvapatitaṁ nātimātraṁ na tāntaṁ na visvaraṁ nānavasthitapadaṁ nātidrutaṁ na »,«vilambitaṁ nātiklībaṁ nātyuccair nātinīcaiḥ svarairadhyayanamabhyasyet ||» 1, 8 24 1
nātisamayaṁ jahyāt na niyamaṁ bhindyāt na naktaṁ nādeśe caret na sandhyāsvabhyavahārādhyayanastrīsvapnasevī syāt na ,«bālavṛddhalubdhamūrkhakliṣṭaklībaiḥ saha sakhyaṁ kuryāt na madyadyūtaveśyāprasaṅgaruciḥ syāt na guhyaṁ vivṛṇuyāt na kaṁcid »,«avajānīyāt nāhaṁmānī syānnādakṣo nādakṣiṇo nāsūyakaḥ na brāhmaṇān parivadet na gavāṁ daṇḍamudyacchet na vṛddhānna gurūnna »,«gaṇānna nṛpān vādhikṣipet na cātibrūyāt na bāndhavānuraktakṛcchradvitīyaguhyajñān bahiṣkuryāt ||» 1, 8 25 1
nādhīro nātyucchritasattvaḥ syāt nābhṛtabhṛtyaḥ nāviśrabdhasvajanaḥ naikaḥ sukhī na duḥkhaśīlācāropacāraḥ na sarvaviśrambhī na ,«sarvābhiśaṅkī na sarvakālavicārī ||» 1, 8 26 1
na kāryakālamatipātayet nāparīkṣitamabhiniviśet nendriyavaśagaḥ syāt na cañcalaṁ mano 'nubhrāmayet na ,«buddhīndriyāṇāmatibhāramādadhyāt na cātidīrghasūtrī syāt na krodhaharṣāvanuvidadhyāt na śokamanuvaset na siddhāvutsekaṁ »,«yacchennāsiddhau dainyaṁ prakṛtimabhīkṣṇaṁ smaret hetuprabhāvaniścitaḥ syāddhetvārambhanityaśca na kṛtamityāśvaset na vīryaṁ »,«jahyāt nāpavādamanusmaret ||» 1, 8 27 1
nāśuciruttamājyākṣatatilakuśasarṣapairagniṁ juhuyād ātmānam āśīrbhir āśāsānaḥ agnirme nāpagaccheccharīrādvāyurme ,«prāṇānādadhātu viṣṇurme balamādadhātu indro me vīryaṁ śivā māṁ praviśantvāpa āpohiṣṭhetyapaḥ spṛśet dviḥ parimṛjyoṣṭhau pādau »,«cābhyukṣya mūrdhani khāni copaspṛśed adbhir ātmānaṁ hṛdayaṁ śiraśca ||» 1, 8 28 1
brahmacaryajñānadānamaitrīkāruṇyaharṣopekṣāpraśamaparaśca syāditi || 1, 8 29 1
tatra ślokāḥ | 1, 8 30 1
pañcapañcakamuddiṣṭaṁ mano hetucatuṣṭayam | 1, 8 30 2
indriyopakrame 'dhyāye sadvṛttamakhilena ca || 1, 8 30 3
svasthavṛttaṁ yathoddiṣṭaṁ yaḥ samyaganutiṣṭhati | 1, 8 31 1
sa samāḥ śatamavyādhirāyuṣā na viyujyate || 1, 8 31 2
nṛlokam āpūrayate yaśasā sādhusaṁmataḥ | 1, 8 32 1
dharmārthāveti bhūtānāṁ bandhutāmupagacchati || 1, 8 32 2
parān sukṛtino lokān puṇyakarmā prapadyate | 1, 8 33 1
tasmādvṛttamanuṣṭheyamidaṁ sarveṇa sarvadā || 1, 8 33 2
yaccānyadapi kiṁcit syādanuktamiha pūjitam | 1, 8 34 1
vṛttaṁ tadapi cātreyaḥ sadaivābhyanumanyate || 1, 8 34 2
athātaḥ khuḍḍākacatuṣpādamadhyāyaṁ vyākhyāsyāmaḥ || 1, 9 1 1
iti ha smāha bhagavānātreyaḥ || 1, 9 2 1
bhiṣagdravyāṇyupasthātā rogī pādacatuṣṭayam | 1, 9 3 1
guṇavat kāraṇaṁ jñeyaṁ vikāravyupaśāntaye || 1, 9 3 2
vikāro dhātuvaiṣamyaṁ sāmyaṁ prakṛtirucyate | 1, 9 4 1
sukhasaṁjñakamārogyaṁ vikāro duḥkhameva ca || 1, 9 4 2
caturṇāṁ bhiṣagādīnāṁ śastānāṁ dhātuvaikṛte | 1, 9 5 1
pravṛttirdhātusāmyārthā cikitsetyabhidhīyate || 1, 9 5 2
śrute paryavadātatvaṁ bahuśo dṛṣṭakarmatā | 1, 9 6 1
dākṣyaṁ śaucamiti jñeyaṁ vaidye guṇacatuṣṭayam || 1, 9 6 2
bahutā tatrayogyatvamanekavidhakalpanā | 1, 9 7 1
saṁpacceti catuṣko 'yaṁ dravyāṇāṁ guṇa ucyate || 1, 9 7 2
upacārajñatā dākṣyamanurāgaśca bhartari | 1, 9 8 1
śaucaṁ ceti catuṣko 'yaṁ guṇaḥ paricare jane || 1, 9 8 2
smṛtir nirdeśakāritvam abhīrutvam athāpi ca | 1, 9 9 1
jñāpakatvaṁ ca rogāṇāmāturasya guṇāḥ smṛtāḥ || 1, 9 9 2
kāraṇaṁ ṣoḍaśaguṇaṁ siddhau pādacatuṣṭayam | 1, 9 10 1
vijñātā śāsitā yoktā pradhānaṁ bhiṣagatra tu || 1, 9 10 2
paktau hi kāraṇaṁ pakturyathā pātrendhanānalāḥ | 1, 9 11 1
vijeturvijaye bhūmiścamūḥ praharaṇāni ca || 1, 9 11 2
āturādyāstathā siddhau pādāḥ kāraṇasaṁjñitāḥ | 1, 9 12 1
vaidyasyātaścikitsāyāṁ pradhānaṁ kāraṇaṁ bhiṣak || 1, 9 12 2
mṛddaṇḍacakrasūtrādyāḥ kumbhakārādṛte yathā | 1, 9 13 1
nāvahanti guṇaṁ vaidyādṛte pādatrayaṁ tathā || 1, 9 13 2
gandharvapuravannāśaṁ yadvikārāḥ sudāruṇāḥ | 1, 9 14 1
yānti yaccetare vṛddhimāśūpāyapratīkṣiṇaḥ || 1, 9 14 2
sati pādatraye jñājñau bhiṣajāvatra kāraṇam | 1, 9 15 1
varamātmā huto 'jñena na cikitsā pravartitā || 1, 9 15 2
pāṇicārādyathācakṣur ajñānād bhītabhītavat | 1, 9 16 1
naurmārutavaśevājño bhiṣak carati karmasu || 1, 9 16 2
yadṛcchayā samāpannamuttārya niyatāyuṣam | 1, 9 17 1
bhiṣaṅmānī nihantyāśu śatānyaniyatāyuṣām || 1, 9 17 2
tasmācchāstre 'rthavijñāne pravṛttau karmadarśane | 1, 9 18 1
bhiṣak catuṣṭaye yuktaḥ prāṇābhisara ucyate || 1, 9 18 2
hetau liṅge praśamane rogāṇāmapunarbhave | 1, 9 19 1
jñānaṁ caturvidhaṁ yasya sa rājārho bhiṣaktamaḥ || 1, 9 19 2
śastraṁ śāstrāṇi salilaṁ guṇadoṣapravṛttaye | 1, 9 20 1
pātrāpekṣīṇyataḥ prajñāṁ cikitsārthaṁ viśodhayet || 1, 9 20 2
vidyā vitarko vijñānaṁ smṛtistatparatā kriyā | 1, 9 21 1
yasyaite ṣaḍguṇāstasya na sādhyamativartate || 1, 9 21 2
vidyā matiḥ karmadṛṣṭirabhyāsaḥ siddhirāśrayaḥ | 1, 9 22 1
vaidyaśabdābhiniṣpattāvalamekaikamapyataḥ || 1, 9 22 2
yasya tvete guṇāḥ sarve santi vidyādayaḥ śubhāḥ | 1, 9 23 1
sa vaidyaśabdaṁ sadbhūtamarhan prāṇisukhapradaḥ || 1, 9 23 2
śāstraṁ jyotiḥ prakāśārthaṁ darśanaṁ buddhirātmanaḥ | 1, 9 24 1
tābhyāṁ bhiṣak suyuktābhyāṁ cikitsannāparādhyati || 1, 9 24 2
cikitsite trayaḥ pādā yasmādvaidyavyapāśrayaḥ | 1, 9 25 1
tasmāt prayatnamātiṣṭhedbhiṣak svaguṇasaṁpadi || 1, 9 25 2
maitrī kāruṇyamārteṣu śakye prītirupekṣaṇam | 1, 9 26 1
prakṛtistheṣu bhūteṣu vaidyavṛttiścaturvidheti || 1, 9 26 2
tatra ślokau | 1, 9 27 1
bhiṣagjitaṁ catuṣpādaṁ pādaḥ pādaścaturguṇāḥ | 1, 9 27 2
bhiṣak pradhānaṁ pādebhyo yasmādvaidyastu yadguṇaḥ || 1, 9 27 3
jñānāni buddhirbrāhmī ca bhiṣajāṁ yā caturvidhā | 1, 9 28 1
sarvametaccatuṣpāde khuḍḍāke saṁprakāśitamiti || 1, 9 28 2
athāto mahācatuṣpādam adhyāyaṁ vyākhyāsyāmaḥ || 1, 10 1 1
iti ha smāha bhagavānātreyaḥ || 1, 10 2 1
catuṣpādaṁ ṣoḍaśakalaṁ bheṣajamiti bhiṣajo bhāṣante yaduktaṁ pūrvādhyāye ṣoḍaśaguṇamiti tadbheṣajaṁ yuktiyuktam alam ,"ārogyāyeti bhagavān punarvasurātreyaḥ ||" 1, 10 3 1
neti maitreyaḥ kiṁ kāraṇaṁ dṛśyante hyāturāḥ kecidupakaraṇavantaśca paricārakasampannāścātmavantaśca kuśalaiśca ,«bhiṣagbhiranuṣṭhitāḥ samuttiṣṭhamānāḥ tathāyuktāścāpare mriyamāṇāḥ tasmādbheṣajamakiṁcitkaraṁ bhavati tadyathā śvabhre sarasi »,«ca prasiktamalpamudakaṁ nadyāṁ vā syandamānāyāṁ pāṁsudhāne vā pāṁsumuṣṭiḥ prakīrṇa iti tathāpare dṛśyante 'nupakaraṇāś »,«cāparicārakāś cānātmavantaś cākuśalaiśca bhiṣagbhiranuṣṭhitāḥ samuttiṣṭhamānāḥ tathāyuktā mriyamāṇāścāpare |» 1, 10 4 1
yataśca pratikurvan sidhyati pratikurvan mriyate apratikurvan sidhyati apratikurvan mriyate tataścintyate bheṣajamabheṣajenāviśiṣṭamiti ,|| 1, 10 4 2
maitreya mithyā cintyata ityātreyaḥ kiṁ kāraṇaṁ ye hyāturāḥ ṣoḍaśaguṇasamuditenānena bheṣajenopapadyamānā mriyanta ityuktaṁ ,«tadanupapannaṁ na hi bheṣajasādhyānāṁ vyādhīnāṁ bheṣajamakāraṇaṁ bhavati ye punarāturāḥ kevalādbheṣajādṛte samuttiṣṭhante na »,«teṣāṁ sampūrṇabheṣajopapādanāya samutthānaviśeṣo nāsti yathā hi patitaṁ puruṣaṁ samaratham utthānāyotthāpayan puruṣo »,«balamasyopādadhyāt sa kṣiprataram aparikliṣṭa evottiṣṭhet tadvat sampūrṇabheṣajopalambhādāturāḥ ye cāturāḥ kevalādbheṣajādapi »,«mriyante na ca sarva eva te bheṣajopapannāḥ samuttiṣṭheran nahi sarve vyādhayo bhavantyupāyasādhyāḥ na copāyasādhyānāṁ »,«vyādhīnāmanupāyena siddhirasti na cāsādhyānāṁ vyādhīnāṁ bheṣajasamudāyo 'yamasti na hyalaṁ jñānavān »,«bhiṣaṅmumūrṣumāturamutthāpayituṁ parīkṣyakāriṇo hi kuśalā bhavanti yathā hi yogajño 'bhyāsanitya iṣvāso dhanur »,"ādāyeṣumasyannātiviprakṛṣṭe mahati kāye nāparādhavān bhavati sampādayati ceṣṭakāryaṁ tathā bhiṣak svaguṇasampanna ",«upakaraṇavān vīkṣya karmārabhamāṇaḥ sādhyarogamanaparādhaḥ sampādayatyevāturamārogyeṇa tasmānna »,«bheṣajamabheṣajenāviśiṣṭaṁ bhavati ||» 1, 10 5 1
idaṁ ca naḥ pratyakṣaṁ yadanātureṇa bheṣajenāturaṁ cikitsāmaḥ kṣāmamakṣāmeṇa kṛśaṁ ca durbalamāpyāyayāmaḥ sthūlaṁ ,«medasvinamapatarpayāmaḥ śītenoṣṇābhibhūtamupacarāmaḥ śītābhibhūtamuṣṇena nyūnān dhātūn pūrayāmaḥ vyatiriktān hrāsayāmaḥ »,«vyādhīn mūlaviparyayeṇopacarantaḥ samyak prakṛtau sthāpayāmaḥ teṣāṁ nastathā kurvatāmayaṁ bheṣajasamudāyaḥ kāntatamo »,«bhavati ||» 1, 10 6 1
bhavanti cātra | 1, 10 7 1
sādhyāsādhyavibhāgajño jñānapūrvaṁ cikitsakaḥ | 1, 10 7 2
kāle cārabhate karma yattat sādhayati dhruvam || 1, 10 7 3
arthavidyāyaśohānim upakrośam asaṁgraham | 1, 10 8 1
prāpnuyānniyataṁ vaidyo yo 'sādhyaṁ samupācaret || 1, 10 8 2
sukhasādhyaṁ mataṁ sādhyaṁ kṛcchrasādhyamathāpi ca | 1, 10 9 1
dvividhaṁ cāpyasādhyaṁ syādyāpyaṁ yaccānupakramam || 1, 10 9 2
sādhyānāṁ trividhaścālpamadhyamotkṛṣṭatāṁ prati | 1, 10 10 1
vikalpo na tvasādhyānāṁ niyatānāṁ vikalpanā || 1, 10 10 2
hetavaḥ pūrvarūpāṇi rūpāṇyalpāni yasya ca | 1, 10 11 1
na ca tulyaguṇo dūṣyo na doṣaḥ prakṛtirbhavet || 1, 10 11 2
na ca kālaguṇastulyo na deśo durupakramaḥ | 1, 10 12 1
gatirekā navatvaṁ ca rogasyopadravo na ca || 1, 10 12 2
doṣaścaikaḥ samutpattau dehaḥ sarvauṣadhakṣamaḥ | 1, 10 13 1
catuṣpādopapattiśca sukhasādhyasya lakṣaṇam || 1, 10 13 2
nimittapūrvarūpāṇāṁ rūpāṇāṁ madhyame bale | 1, 10 14 1
kālaprakṛtidūṣyāṇāṁ sāmānye 'nyatamasya ca || 1, 10 14 2
garbhiṇīvṛddhabālānāṁ nātyupadravapīḍitam | 1, 10 15 1
śastrakṣārāgnikṛtyānāmanavaṁ kṛcchradeśajam || 1, 10 15 2
vidyādekapathaṁ rogaṁ nātipūrṇacatuṣpadam | 1, 10 16 1
dvipathaṁ nātikālaṁ vā kṛcchrasādhyaṁ dvidoṣajam || 1, 10 16 2
śeṣatvādāyuṣo yāpyamasādhyaṁ pathyasevayā | 1, 10 17 1
labdhālpasukhamalpena hetunāśupravartakam || 1, 10 17 2
gambhīraṁ bahudhātusthaṁ marmasandhisamāśritam | 1, 10 18 1
nityānuśāyinaṁ rogaṁ dīrghakālamavasthitam || 1, 10 18 2
vidyāddvidoṣajaṁ tadvat pratyākhyeyaṁ tridoṣajam | 1, 10 19 1
kriyāpathamatikrāntaṁ sarvamārgānusāriṇam || 1, 10 19 2
autsukyāratisaṁmohakaramindriyanāśanam | 1, 10 20 1
durbalasya susaṁvṛddhaṁ vyādhiṁ sāriṣṭameva ca || 1, 10 20 2
bhiṣajā prāk parīkṣyaivaṁ vikārāṇāṁ svalakṣaṇam | 1, 10 21 1
paścātkarmasamārambhaḥ kāryaḥ sādhyeṣu dhīmatā || 1, 10 21 2
sādhyāsādhyavibhāgajño yaḥ samyakpratipattimān | 1, 10 22 1
na sa maitreyatulyānāṁ mithyābuddhiṁ prakalpayet || 1, 10 22 2
tatra ślokau | 1, 10 23 1
ihauṣadhaṁ pādaguṇāḥ prabhavo bheṣajāśrayaḥ | 1, 10 23 2
ātreyamaitreyamatī matidvaividhyaniścayaḥ || 1, 10 23 3
caturvidhavikalpāśca vyādhayaḥ svasvalakṣaṇāḥ | 1, 10 24 1
uktā mahācatuṣpāde yeṣvāyattaṁ bhiṣagjitam || 1, 10 24 2
athātas tisraiṣaṇīyamadhyāyaṁ vyākhyāsyāmaḥ || 1, 11 1 1
iti ha smāha bhagavānātreyaḥ || 1, 11 2 0
iha khalu puruṣeṇānupahatasattvabuddhipauruṣaparākrameṇa hitamiha cāmuṣmiṁśca loke samanupaśyatā tisra eṣaṇāḥ paryeṣṭavyā ,«bhavanti |» 1, 11 3 1
tadyathāprāṇaiṣaṇā dhanaiṣaṇā paralokaiṣaṇeti || 1, 11 3 2
āsāṁ tu khalveṣaṇānāṁ prāṇaiṣaṇāṁ tāvatpūrvataramāpadyeta | 1, 11 4 1
kasmāt prāṇaparityāge hi sarvatyāgaḥ | 1, 11 4 2
tasyānupālanaṁ svasthasya svasthavṛttānuvṛttiḥ āturasya vikārapraśamane'pramādaḥ tadubhayametaduktaṁ vakṣyate ca tadyathoktam ,«anuvartamānaḥ prāṇānupālanāddīrghamāyuravāpnotīti prathamaiṣaṇā vyākhyātā bhavati ||» 1, 11 4 3
atha dvitīyāṁ dhanaiṣaṇāmāpadyeta prāṇebhyo hyanantaraṁ dhanameva paryeṣṭavyaṁ bhavati na hyataḥ pāpāt pāpīyo'sti yad ,«anupakaraṇasya dīrghamāyuḥ tasmādupakaraṇāni paryeṣṭuṁ yateta |» 1, 11 5 1
tatropakaraṇopāyān anuvyākhyāsyāmaḥ tadyathā kṛṣipāśupālyavāṇijyarājopasevādīni yāni cānyānyapi satāmavigarhitāni karmāṇi ,«vṛttipuṣṭikarāṇi vidyāttānyārabheta kartuṁ tathā kurvan dīrghajīvitaṁ jīvatyanavamataḥ puruṣo bhavati |» 1, 11 5 2
iti dvitīyā dhanaiṣaṇā vyākhyātā bhavati || 1, 11 5 3
atha tṛtīyāṁ paralokaiṣaṇām āpadyeta | 1, 11 6 1
saṁśayaścātra kathaṁ bhaviṣyāma itaścyutā naveti kutaḥ punaḥ saṁśaya iti ucyate santi hyeke pratyakṣaparāḥ parokṣatvāt ,«punarbhavasya nāstikyamāśritāḥ santi cāgamapratyayādeva punarbhavamicchanti śrutibhedācca |» 1, 11 6 2
mātaraṁ pitaraṁ caike manyante janmakāraṇam | 1, 11 6 3
svabhāvaṁ paranirmāṇaṁ yadṛcchāṁ cāpare janāḥ | 1, 11 6 4
iti | 1, 11 6 5
ataḥ saṁśayaḥ kiṁnu khalvasti punarbhavo na veti || 1, 11 6 6
tatra buddhimānnāstikyabuddhiṁ jahyādvicikitsāṁ ca | 1, 11 7 1
kasmāt pratyakṣaṁ hyalpam analpamapratyakṣamasti yadāgamānumānayuktibhirupalabhyate yaireva tāvadindriyaiḥ ,«pratyakṣamupalabhyate tānyeva santi cāpratyakṣāṇi ||» 1, 11 7 2
satāṁ ca rūpāṇām atisannikarṣād ativiprakarṣād āvaraṇāt karaṇadaurbalyānmano'navasthānāt samānābhihārād abhibhavād ,«atisaukṣmyācca pratyakṣānupalabdhiḥ tasmādaparīkṣitam etaducyate pratyakṣamevāsti nānyadastīti ||» 1, 11 8 0
śrutayaścaitā na kāraṇaṁ yuktivirodhāt | 1, 11 9 1
ātmā mātuḥ piturvā yaḥ so'patyaṁ yadi saṁcaret | 1, 11 9 2
dvividhaṁ saṁcaredātmā sarvo vāvayavena vā || 1, 11 9 3
sarvaścet saṁcarenmātuḥ piturvā maraṇaṁ bhavet | 1, 11 10 1
nirantaraṁ nāvayavaḥ kaścit sūkṣmasya cātmanaḥ || 1, 11 10 2
buddhirmanaśca nirṇīte yathaivātmā tathaiva te | 1, 11 11 1
yeṣāṁ caiṣā matisteṣāṁ yonirnāsti caturvidhā || 1, 11 11 2
vidyātsvābhāvikaṁ ṣaṇṇāṁ dhātūnāṁ yatsvalakṣaṇam | 1, 11 12 1
saṁyoge ca viyoge ca teṣāṁ karmaiva kāraṇam || 1, 11 12 2
anādeścetanādhātorneṣyate paranirmitiḥ | 1, 11 13 1
para ātmā sa ceddheturiṣṭo'stu paranirmitiḥ || 1, 11 13 2
na parīkṣā na parīkṣyaṁ na kartā kāraṇaṁ na ca | 1, 11 14 1
na devā narṣayaḥ siddhāḥ karma karmaphalaṁ na ca || 1, 11 14 2
nāstikasyāsti naivātmā yadṛcchopahatātmanaḥ | 1, 11 15 1
pātakebhyaḥ paraṁ caitat pātakaṁ nāstikagrahaḥ || 1, 11 15 2
tasmānmatiṁ vimucyaitāmamārgaprasṛtāṁ budhaḥ | 1, 11 16 1
satāṁ buddhipradīpena paśyetsarvaṁ yathātatham || 1, 11 16 2
dvividhameva khalu sarvaṁ saccāsacca tasya caturvidhā parīkṣā āptopadeśaḥ pratyakṣam anumānaṁ yuktiśceti || 1, 11 17 0
āptāstāvat rajastamobhyāṁ nirmuktāstapojñānabalena ye | 1, 11 18 1
yeṣāṁ trikālamamalaṁ jñānamavyāhataṁ sadā || 1, 11 18 2
āptāḥ śiṣṭā vibuddhāste teṣāṁ vākyamasaṁśayam | 1, 11 19 1
satyaṁ vakṣyanti te kasmādasatyaṁ nīrajastamāḥ || 1, 11 19 2
ātmendriyamano'rthānāṁ sannikarṣāt pravartate | 1, 11 20 1
vyaktā tadātve yā buddhiḥ pratyakṣaṁ sā nirucyate || 1, 11 20 2
pratyakṣapūrvaṁ trividhaṁ trikālaṁ cānumīyate | 1, 11 21 1
vahnirnigūḍho dhūmena maithunaṁ garbhadarśanāt || 1, 11 21 2
evaṁ vyavasyantyatītaṁ bījāt phalamanāgatam | 1, 11 22 1
dṛṣṭvā bījāt phalaṁ jātamihaiva sadṛśaṁ budhāḥ || 1, 11 22 2
jalakarṣaṇabījartusaṁyogāt sasyasaṁbhavaḥ | 1, 11 23 1
yuktiḥ ṣaḍdhātusaṁyogādgarbhāṇāṁ saṁbhavastathā || 1, 11 23 2
mathyamanthanamanthānasaṁyogād agnisaṁbhavaḥ | 1, 11 24 1
yuktiyuktā catuṣpādasaṁpad vyādhinibarhaṇī || 1, 11 24 2
buddhiḥ paśyati yā bhāvān bahukāraṇayogajān | 1, 11 25 1
yuktistrikālā sā jñeyā trivargaḥ sādhyate yayā || 1, 11 25 2
eṣā parīkṣā nāstyanyā yayā sarvaṁ parīkṣyate | 1, 11 26 1
parīkṣyaṁ sadasaccaivaṁ tayā cāsti punarbhavaḥ || 1, 11 26 2
tatrāptāgamastāvadvedaḥ yaścānyo'pi kaścidvedārthād aviparītaḥ parīkṣakaiḥ praṇītaḥ śiṣṭānumato lokānugrahapravṛttaḥ śāstravādaḥ sa ,«cāptāgamaḥ āptāgamād upalabhyate dānatapoyajñasatyāhiṁsābrahmacaryāṇy abhyudayaniḥśreyasakarāṇīti ||» 1, 11 27 0
na cānativṛttasattvadoṣāṇām adoṣair apunarbhavo dharmadvāreṣūpadiśyate || 1, 11 28 0
dharmadvārāvahitaiśca vyapagatabhayarāgadveṣalobhamohamānair brahmāgrairāptaiḥ karmavidbhiranupahatasattvabuddhipracāraiḥ ,«pūrvaiḥ pūrvatarair maharṣibhir divyacakṣurbhir dṛṣṭopadiṣṭaḥ punarbhava iti vyavasyedevam ||» 1, 11 29 0
pratyakṣamapi copalabhyate mātāpitror visadṛśānyapatyāni tulyasaṁbhavānāṁ varṇasvarākṛtisattvabuddhibhāgyaviśeṣāḥ ,«pravarāvarakulajanma dāsyaiśvaryaṁ sukhāsukhamāyuḥ āyuṣo vaiṣamyam iha kṛtasyāvāptiḥ aśikṣitānāṁ ca »,«ruditastanapānahāsatrāsādīnāṁ pravṛttiḥ lakṣaṇotpattiḥ karmasādṛśye phalaviśeṣaḥ medhā kvacit kvacit karmaṇyamedhā »,«jātismaraṇamihāgamanam itaścyutānāmiti samadarśane priyāpriyatvam ||» 1, 11 30 0
ata evānumīyate yat svakṛtam aparihāryamavināśi paurvadehikaṁ daivasaṁjñakam ānubandhikaṁ karma tasyaitat phalam ,«itaścānyadbhaviṣyatīti patadbījamanumīyate phalaṁ ca bījāt ||» 1, 11 31 0
yuktiścaiṣā ṣaḍdhātusamudayād garbhajanma kartṛkaraṇasaṁyogāt kriyāḥ kṛtasya karmaṇaḥ phalaṁ nākṛtasya nāṅkurotpattir abījāt ,«karmasadṛśaṁ phalaṁ nānyasmād bījādanyasyotpattiḥ iti yuktiḥ ||» 1, 11 32 0
evaṁ pramāṇaiścaturbhirupadiṣṭe punarbhave dharmadvāreṣv avadhīyeta tadyathā guruśuśrūṣāyām adhyayane vratacaryāyāṁ ,«dārakriyāyāmapatyotpādane bhṛtyabharaṇe 'tithipūjāyāṁ dāne 'nabhidhyāyāṁ tapasyanasūyāyāṁ dehavāṅmānase karmaṇyakliṣṭe »,«dehendriyamano'rthabuddhyātmaparīkṣāyāṁ manaḥsamādhāviti yāni cānyānyapyevaṁvidhāni karmāṇi satāmavigarhitāni svargyāṇi »,«vṛttipuṣṭikarāṇi vidyāt tānyārabheta kartuṁ tathā kurvanniha caiva yaśo labhate pretya ca svargam |» 1, 11 33 1
iti tṛtīyā paralokaiṣaṇā vyākhyātā bhavati || 1, 11 33 2
atha khalu traya upastambhāḥ trividhaṁ balaṁ trīṇyāyatanāni trayo rogāḥ trayo rogamārgāḥ trividhā bhiṣajaḥ trividhamauṣadhamiti || 1, 11 34 0
traya upastambhā iti āhāraḥ svapno brahmacaryamiti ebhis tribhir yuktiyuktair upastabdham upastambhaiḥ śarīraṁ ,«balavarṇopacayopacitam anuvartate yāvadāyuḥsaṁskārāt saṁskāram ahitam anupasevamānasya ya ihaivopadekṣyate ||» 1, 11 35 0
trividhaṁ balamiti sahajaṁ kālajaṁ yuktikṛtaṁ ca | 1, 11 36 1
sahajaṁ yaccharīrasattvayoḥ prākṛtaṁ kālakṛtamṛtuvibhāgajaṁ vayaḥkṛtaṁ ca yuktikṛtaṁ punastadyadāhāraceṣṭāyogajam || 1, 11 36 2
trīṇyāyatanāni arthānāṁ karmaṇaḥ kālasya cātiyogāyogamithyāyogāḥ | 1, 11 37 1
tatrātiprabhāvatāṁ dṛśyānāmatimātraṁ darśanamatiyogaḥ sarvaśo'darśanamayogaḥ ,«atiśliṣṭātiviprakṛṣṭaraudrabhairavādbhutadviṣṭabībhatsanavikṛtavitrāsanādirūpadarśanaṁ mithyāyogaḥ »,«tathātimātrastanitapaṭahotkruṣṭādīnāṁ śabdānāmatimātraṁ śravaṇamatiyogaḥ sarvaśo'śravaṇam ayogaḥ »,«paruṣeṣṭavināśopaghātapradharṣaṇabhīṣaṇādiśabdaśravaṇaṁ mithyāyogaḥ tathātitīkṣṇogrābhiṣyandināṁ gandhānāmatimātraṁ »,«ghrāṇamatiyogaḥ sarvaśo'ghrāṇam ayogaḥ pūtidviṣṭāmedhyaklinnaviṣapavanakuṇapagandhādighrāṇaṁ mithyāyogaḥ tathā »,«rasānāmatyādānamatiyogaḥ sarvaśo'nādānamayogaḥ mithyāyogo rāśivarjyeṣv āhāravidhiviśeṣāyataneṣūpadekṣyate tathātiśītoṣṇānāṁ »,«spṛśyānāṁ snānābhyaṅgotsādanādīnāṁ cātyupasevanam atiyogaḥ sarvaśo'nupasevanamayogaḥ snānādīnāṁ śītoṣṇādīnāṁ ca »,«spṛśyānām anānupūrvyopasevanaṁ viṣamasthānābhighātāśucibhūtasaṁsparśādayaś ceti mithyāyogaḥ ||» 1, 11 37 2
tatraikaṁ sparśanamindriyāṇāmindriyavyāpakaṁ cetaḥ samavāyi sparśanavyāpter vyāpakamapi ca cetaḥ tasmāt sarvendriyāṇāṁ ,«vyāpakasparśakṛto yo bhāvaviśeṣaḥ so'yam anupaśayāt pañcavidhastrividhavikalpo bhavatyasātmyendriyārthasaṁyogaḥ sātmyārtho »,«hyupaśayārthaḥ ||» 1, 11 38 0
karma vāṅmanaḥśarīrapravṛttiḥ | 1, 11 39 1
tatra vāṅmanaḥśarīrātipravṛttiratiyogaḥ sarvaśo'pravṛttirayogaḥ ,«vegadhāraṇodīraṇaviṣamaskhalanapatanāṅgapraṇidhānāṅgapradūṣaṇaprahāramardanaprāṇoparodhasaṁkleśanādiḥ śārīro »,«mithyāyogaḥ sūcakānṛtākālakalahāpriyābaddhānupacāraparuṣavacanādir vāṅmithyāyogaḥ »,«bhayaśokakrodhalobhamohamānerṣyāmithyādarśanādir mānaso mithyāyogaḥ ||» 1, 11 39 2
saṁgraheṇa cātiyogāyogavarjaṁ karma vāṅmanaḥśarīrajam ahitam anupadiṣṭaṁ yattacca mithyāyogaṁ vidyāt || 1, 11 40 0
iti trividhavikalpaṁ trividhameva karma prajñāparādha iti vyavasyet || 1, 11 41 0
śītoṣṇavarṣalakṣaṇāḥ punarhemantagrīṣmavarṣāḥ saṁvatsaraḥ sa kālaḥ | 1, 11 42 1
tatrātimātrasvalakṣaṇaḥ kālaḥ kālātiyogaḥ hīnasvalakṣaṇaḥ kālaḥ kālāyogaḥ yathāsvalakṣaṇaviparītalakṣaṇastu kālaḥ kālamithyāyogaḥ | 1, 11 42 2
kālaḥ punaḥ pariṇāma ucyate || 1, 11 42 3
ityasātmyendriyārthasaṁyogaḥ prajñāparādhaḥ pariṇāmaśceti trayastrividhavikalpā hetavo vikārāṇāṁ samayogayuktāstu prakṛtihetavo ,«bhavanti ||» 1, 11 43 0
sarveṣāmeva bhāvānāṁ bhāvābhāvau nāntareṇa yogāyogātiyogamithyāyogān samupalabhyete yathāsvayuktyapekṣiṇau hi bhāvābhāvau ,|| 1, 11 44 0
trayo rogā iti nijāgantumānasāḥ | 1, 11 45 1
tatra nijaḥ śārīradoṣasamutthaḥ āgantur viṣavāyvagnisamprahārādisamutthaḥ mānasaḥ punariṣṭasya lābhāllābhāc cāniṣṭasyopajāyate || 1, 11 45 2
tatra buddhimatā mānasavyādhiparītenāpi satā buddhyā hitāhitam avekṣyāvekṣya dharmārthakāmānām ahitānām anupasevane hitānāṁ ,«copasevane prayatitavyaṁ na hyantareṇa loke trayametanmānasaṁ kiṁcin niṣpadyate sukhaṁ vā duḥkhaṁ vā tasmādetaccānuṣṭheyaṁ »,«tadvidyānāṁ copasevane prayatitavyam ātmadeśakulakālabalaśaktijñāne yathāvacceti ||» 1, 11 46 0
bhavati cātra | 1, 11 47 1
mānasaṁ prati bhaiṣajyaṁ trivargasyānvavekṣaṇam | 1, 11 47 2
tadvidyasevā vijñānamātmādīnāṁ ca sarvaśaḥ || 1, 11 47 3
trayo rogamārgā iti śākhā marmāsthisandhayaḥ koṣṭhaśca | 1, 11 48 1
tatra śākhā raktādayo dhātavastvak ca sa bāhyo rogamārgaḥ marmāṇi punarvastihṛdayamūrdhādīni ,«asthisandhayo'sthisaṁyogāstatropanibaddhāśca snāyukaṇḍarāḥ sa madhyamo rogamārgaḥ koṣṭhaḥ punarucyate mahāsrotaḥ »,"śarīramadhyaṁ mahānimnamāmapakvāśayaśceti paryāyaśabdaistantre sa rogamārga ābhyantaraḥ ||" 1, 11 48 2
tatra gaṇḍapiḍakālajyapacīcarmakīlādhimāṁsamaṣakakuṣṭhavyaṅgādayo vikārā bahirmārgajāśca ,«visarpaśvayathugulmārśovidradhyādayaḥ śākhānusāriṇo bhavanti rogāḥ »,«pakṣavadhagrahāpatānakārditaśoṣarājayakṣmāsthisandhiśūlagudabhraṁśādayaḥ śirohṛdvastirogādayaśca madhyamamārgānusāriṇo »,«bhavanti rogā jvarātīsārachardyalasakavisūcikākāsaśvāsahikkānāhodaraplīhādayo 'ntarmārgajāśca »,«visarpaśvayathugulmārśovidradhyādayaḥ koṣṭhānusāriṇo bhavanti rogāḥ ||» 1, 11 49 0
trividhā bhiṣaja iti | 1, 11 50 1
bhiṣakchadmacarāḥ santi santyeke siddhasādhitāḥ | 1, 11 50 2
santi vaidyaguṇairyuktāstrividhā bhiṣajo bhuvi || 1, 11 50 3
vaidyabhāṇḍauṣadhaiḥ pustaiḥ pallavairavalokanaiḥ | 1, 11 51 1
labhante ye bhiṣakśabdamajñāste pratirūpakāḥ || 1, 11 51 2
śrīyaśojñānasiddhānāṁ vyapadeśād atadvidhāḥ | 1, 11 52 1
vaidyaśabdaṁ labhante ye jñeyāste siddhasādhitāḥ || 1, 11 52 2
prayogajñānavijñānasiddhisiddhāḥ sukhapradāḥ | 1, 11 53 1
jīvitābhisarāste syurvaidyatvaṁ teṣvavasthitamiti || 1, 11 53 2
trividhamauṣadhamiti daivavyapāśrayaṁ yuktivyapāśrayaṁ sattvāvajayaśca | 1, 11 54 1
tatra daivavyapāśrayaṁ mantrauṣadhimaṇimaṅgalabalyupahārahomaniyamaprāyaścittopavāsasvastyayanapraṇipātagamanādi ,«yuktivyapāśrayaṁ punarāhārauṣadhadravyāṇāṁ yojanā sattvāvajayaḥ punarahitebhyo'rthebhyo manonigrahaḥ ||» 1, 11 54 2
śarīradoṣaprakope khalu śarīramevāśritya prāyaśastrividham auṣadhamicchanti antaḥparimārjanaṁ bahiḥparimārjanaṁ ,"śastrapraṇidhānaṁ ceti |" 1, 11 55 1
tatrāntaḥparimārjanaṁ yadantaḥśarīramanupraviśyauṣadham āhārajātavyādhīn pramārṣṭi yatpunar bahiḥsparśam ,"āśrityābhyaṅgasvedapradehapariṣekonmardanādyair āmayān pramārṣṭi tadbahiḥparimārjanaṁ śastrapraṇidhānaṁ punaś ",«chedanabhedanavyadhanadāraṇalekhanotpāṭanapracchanasīvanaiṣaṇakṣārajalaukasaś ceti ||» 1, 11 55 2
bhavanti cātra | 1, 11 56 1
prājño roge samutpanne bāhyenābhyantareṇa vā | 1, 11 56 2
karmaṇā labhate śarma śastropakramaṇena vā || 1, 11 56 3
bālastu khalu mohādvā pramādādvā na budhyate | 1, 11 57 1
utpadyamānaṁ prathamaṁ rogaṁ śatrumivābudhaḥ || 1, 11 57 2
aṇurhi prathamaṁ bhūtvā rogaḥ paścādvivardhate | 1, 11 58 1
sa jātamūlo muṣṇāti balamāyuśca durmateḥ || 1, 11 58 2
na mūḍho labhate saṁjñāṁ tāvadyāvanna pīḍyate | 1, 11 59 1
pīḍitastu matiṁ paścāt kurute vyādhinigrahe || 1, 11 59 2
atha putrāṁśca dārāṁśca jñātīṁścāhūya bhāṣate | 1, 11 60 1
sarvasvenāpi me kaścidbhiṣagānīyatāmiti || 1, 11 60 2
tathāvidhaṁ ca kaḥ śakto durbalaṁ vyādhipīḍitam | 1, 11 61 1
kṛśaṁ kṣīṇendriyaṁ dīnaṁ paritrātuṁ gatāyuṣam || 1, 11 61 2
sa trātāram anāsādya bālastyajati jīvitam | 1, 11 62 1
godhā lāṅgulabaddhevākṛṣyamāṇā balīyasā || 1, 11 62 2
tasmāt prāgeva rogebhyo rogeṣu taruṇeṣu vā | 1, 11 63 1
bheṣajaiḥ pratikurvīta ya icchet sukhamātmanaḥ || 1, 11 63 2
tatra ślokau | 1, 11 64 1
eṣaṇāḥ samupastambhā balaṁ kāraṇam āmayāḥ | 1, 11 64 2
tisraiṣaṇīye mārgāśca bhiṣajo bheṣajāni ca || 1, 11 64 3
tritvenāṣṭau samuddiṣṭāḥ kṛṣṇātreyeṇa dhīmatā | 1, 11 65 1
bhāvā bhāveṣvasaktena yeṣu sarvaṁ pratiṣṭhitam || 1, 11 65 2
ityagniveśakṛte tantre carakapratisaṁskṛte ślokasthāne tisraiṣaṇīyo nāmaikādaśo'dhyāyaḥ || 1, 11 66 0
athāto vātakalākalīyam adhyāyaṁ vyākhyāsyāmaḥ || 1, 12 1 0
iti ha smāha bhagavānātreyaḥ || 1, 12 2 0
vātakalākalājñānamadhikṛtya parasparamatāni jijñāsamānāḥ samupaviśya maharṣayaḥ papracchuranyo'nyaṁ kiṁguṇo vāyuḥ kimasya ,«prakopaṇam upaśamanāni vāsya kāni kathaṁ cainam asaṁghātavantam anavasthitam anāsādya prakopaṇapraśamanāni prakopayanti »,«praśamayanti vā kāni cāsya kupitākupitasya śarīrāśarīracarasya śarīreṣu carataḥ karmāṇi bahiḥśarīrebhyo veti ||» 1, 12 3 0
atrovāca kuśaḥ sāṁkṛtyāyanaḥ rūkṣalaghuśītadāruṇakharaviśadāḥ ṣaḍime vātaguṇā bhavanti || 1, 12 4 0
tacchrutvā vākyaṁ kumāraśirā bharadvāja uvāca evametadyathā bhagavānāha eta eva vātaguṇā bhavanti sa tv evaṁguṇair evaṁdravyair ,«evamprabhāvaiśca karmabhirabhyasyamānair vāyuḥ prakopamāpadyate samānaguṇābhyāso hi dhātūnāṁ vṛddhikāraṇamiti ||» 1, 12 5 0
tacchrutvā vākyaṁ kāṅkāyano vāhlīkabhiṣag uvāca evametadyathā bhagavānāha etānyeva vātaprakopaṇāni bhavanti ato viparītāni ,«vātasya praśamanāni bhavanti prakopaṇaviparyayo hi dhātūnāṁ praśamakāraṇamiti ||» 1, 12 6 0
tacchrutvā vākyaṁ baḍiśo dhāmārgava uvāca evametadyathā bhagavānāha etānyeva vātaprakopapraśamanāni bhavanti | 1, 12 7 1
yathā hy enam asaṁghātam anavasthitamanāsādya prakopaṇapraśamanāni prakopayanti praśamayanti vā tathānuvyākhyāsyāmaḥ ,«vātaprakopaṇāni khalu rūkṣalaghuśītadāruṇakharaviśadaśuṣirakarāṇi śarīrāṇāṁ tathāvidheṣu śarīreṣu vāyurāśrayaṁ gatvāpyāyamānaḥ »,«prakopamāpadyate vātapraśamanāni punaḥ snigdhagurūṣṇaślakṣṇamṛdupicchilaghanakarāṇi śarīrāṇāṁ tathāvidheṣu śarīreṣu vāyur »,«asajyamānaś caran praśāntimāpadyate ||» 1, 12 7 2
tacchrutvā baḍiśavacanam avitatham ṛṣigaṇair anumatamuvāca vāyorvido rājarṣiḥ evametat sarvam anapavādaṁ yathā bhagavānāha | 1, 12 8 1
yāni tu khalu vāyoḥ kupitākupitasya śarīrāśarīracarasya śarīreṣu carataḥ karmāṇi bahiḥśarīrebhyo vā bhavanti teṣāmavayavān ,«pratyakṣānumānopadeśaiḥ sādhayitvā namaskṛtya vāyave yathāśakti pravakṣyāmaḥ vāyustantrayantradharaḥ »,«prāṇodānasamānavyānāpānātmā pravartakaś ceṣṭānām uccāvacānāṁ niyantā praṇetā ca manasaḥ sarvendriyāṇām udyojakaḥ »,«sarvendriyānām abhivoḍhā sarvaśarīradhātuvyūhakaraḥ saṁdhānakaraḥ śarīrasya pravartako vācaḥ prakṛtiḥ sparśaśabdayoḥ »,"śrotrasparśanayormūlaṁ harṣotsāhayor yoniḥ samīraṇo'gneḥ doṣasaṁśoṣaṇaḥ kṣeptā bahirmalānāṁ sthūlāṇusrotasāṁ bhettā kartā ",«garbhākṛtīnām āyuṣo'nuvṛttipratyayabhūto bhavatyakupitaḥ |» 1, 12 8 2
kupitastu khalu śarīre śarīraṁ nānāvidhairvikārair upatapati balavarṇasukhāyuṣām upaghātāya mano vyāharṣayati sarvendriyāṇy ,«upahanti vinihanti garbhān vikṛtimāpādayaty atikālaṁ vā dhārayati bhayaśokamohadainyātipralāpāñ janayati prāṇāṁścoparuṇaddhi |» 1, 12 8 3
prakṛtibhūtasya khalvasya loke carataḥ karmāṇīmāni bhavanti tadyathā dharaṇīdhāraṇaṁ jvalanojjvālanam ,"ādityacandranakṣatragrahagaṇānāṁ saṁtānagatividhānaṁ sṛṣṭiśca meghānām apāṁ visargaḥ pravartanaṁ srotasāṁ puṣpaphalānāṁ ",«cābhinirvartanam udbhedanaṁ caudbhidānām ṛtūnāṁ pravibhāgaḥ vibhāgo dhātūnāṁ dhātumānasaṁsthānavyaktiḥ bījābhisaṁstāraḥ »,"śasyābhivardhanam avikledopaśoṣaṇe avaikārikavikāraśceti |" 1, 12 8 4
prakupitasya khalvasya lokeṣu carataḥ karmāṇīmāni bhavanti tadyathā śikhariśikharāvamathanam unmathanamanokahānām utpīḍanaṁ ,«sāgarāṇām udvartanaṁ sarasāṁ pratisaraṇamāpagānām ākampanaṁ ca bhūmeḥ ādhamanam ambudānāṁ »,«nīhāranirhrādapāṁśusikatāmatsyabhekoragakṣārarudhirāśmāśanivisargaḥ vyāpādanaṁ ca ṣaṇṇāmṛtūnāṁ śasyānāmasaṁghātaḥ »,«bhūtānāṁ copasargaḥ bhāvānāṁ cābhāvakaraṇaṁ caturyugāntakarāṇāṁ meghasūryānalānilānāṁ visargaḥ sa hi bhagavān »,«prabhavaścāvyayaśca bhūtānāṁ bhāvābhāvakaraḥ sukhāsukhayor vidhātā mṛtyuḥ yamaḥ niyantā prajāpatiḥ aditiḥ viśvakarmā »,«viśvarūpaḥ sarvagaḥ sarvatantrāṇāṁ vidhātā bhāvānāmaṇuḥ vibhuḥ viṣṇuḥ krāntā lokānāṁ vāyureva bhagavāniti ||» 1, 12 8 5
tacchrutvā vāyorvidavaco marīciruvāca yadyapyevam etat kimarthasyāsya vacane vijñāne vā sāmarthyamasti bhiṣagvidyāyāṁ ,«bhiṣagvidyām adhikṛtyeyaṁ kathā pravṛtteti ||» 1, 12 9 0
vāyorvida uvāca bhiṣak pavanam atibalam atiparuṣam atiśīghrakāriṇam ātyayikaṁ cen nānuniśāmyet sahasā prakupitam atiprayataḥ ,«kathamagre'bhirakṣitumabhidhāsyati prāgevainam atyayabhayāt vāyoryathārthā stutir api bhavatyārogyāya balavarṇavivṛddhaye »,«varcasvitvāyopacayāya jñānopapattaye paramāyuḥprakarṣāya ceti ||» 1, 12 10 0
marīciruvāca agnireva śarīre pittāntargataḥ kupitākupitaḥ śubhāśubhāni karoti tadyathā paktimapaktiṁ darśanamadarśanaṁ ,«mātrāmātratvam ūṣmaṇaḥ prakṛtivikṛtivarṇau śauryaṁ bhayaṁ krodhaṁ harṣaṁ mohaṁ prasādam ityevamādīni cāparāṇi dvaṁdvānīti ||» 1, 12 11 0
tacchrutvā marīcivacaḥ kāpya uvāca soma eva śarīre śleṣmāntargataḥ kupitākupitaḥ śubhāśubhāni karoti tadyathā dārḍhyaṁ ,"śaithilyamupacayaṁ kārśyam utsāhamālasyaṁ vṛṣatāṁ klībatāṁ jñānamajñānaṁ buddhiṁ mohamevamādīni cāparāṇi dvaṁdvānīti ||" 1, 12 12 0
tacchrutvā kāpyavaco bhagavān punarvasurātreya uvāca sarva eva bhavantaḥ samyag āhur anyatraikāntikavacanāt sarva eva khalu ,«vātapittaśleṣmāṇaḥ prakṛtibhūtāḥ puruṣamavyāpannendriyaṁ balavarṇasukhopapannam āyuṣā mahatopapādayanti samyagevācaritā »,«dharmārthakāmā iva niḥśreyasena mahatā puruṣamiha cāmuṣmiṁś ca loke vikṛtāstvenaṁ mahatā viparyayeṇopapādayanti kratavas traya »,«iva vikṛtimāpannā lokamaśubhenopaghātakāla iti ||» 1, 12 13 0
tadṛṣayaḥ sarva evānumenire vacanamātreyasya bhagavato'bhinananduś ceti || 1, 12 14 0
tadātreyavacaḥ śrutvā sarva evānumenire | 1, 12 15 1
ṛṣayo'bhinananduśca yathendravacanaṁ surāḥ || 1, 12 15 2
guṇāḥ ṣaḍ dvividho hetur vividhaṁ karma yat punaḥ | 1, 12 16 1
vāyoścaturvidhaṁ karma pṛthak ca kaphapittayoḥ || 1, 12 16 2
maharṣīṇāṁ matiryā yā punarvasumatiśca yā | 1, 12 17 1
kalākalīye vātasya tat sarvaṁ saṁprakāśitam || 1, 12 17 2
athātaḥ snehādhyāyaṁ vyākhyāsyāmaḥ || 1, 13 1 1
iti ha smāha bhagavānātreyaḥ || 1, 13 2 1
sāṁkhyaiḥ saṁkhyātasaṁkhyeyaiḥ sahāsīnaṁ punarvasum | 1, 13 3 1
jagaddhitārthaṁ papraccha vahniveśaḥ svasaṁśayam || 1, 13 3 2
kiṁyonayaḥ kati snehāḥ ke ca snehaguṇāḥ pṛthak | 1, 13 4 1
kālānupāne ke kasya kati kāśca vicāraṇāḥ || 1, 13 4 2
kati mātrāḥ kathaṁmānāḥ kā ca keṣūpadiśyate | 1, 13 5 1
kaśca kebhyo hitaḥ snehaḥ prakarṣaḥ snehane ca kaḥ || 1, 13 5 2
snehyāḥ ke ke na ca snigdhāsnigdhātisnigdhalakṣaṇam | 1, 13 6 1
kiṁ pānāt prathamaṁ pīte jīrṇe kiṁca hitāhitam || 1, 13 6 2
ke mṛdukrūrakoṣṭhāḥ kā vyāpadaḥ siddhayaśca kāḥ | 1, 13 7 1
acche saṁśodhane caiva snehe kā vṛttiriṣyate || 1, 13 7 2
vicāraṇāḥ keṣu yojyā vidhinā kena tat prabho | 1, 13 8 1
snehasyāmitavijñāna jñānamicchāmi veditum || 1, 13 8 2
atha tatsaṁśayacchettā pratyuvāca punarvasuḥ | 1, 13 9 1
snehānāṁ dvividhā saumya yoniḥ sthāvarajaṅgamā || 1, 13 9 2
tilaḥ priyālābhiṣukau bibhītakaścitrābhayairaṇḍamadhūkasarṣapāḥ | 1, 13 10 1
kusumbhabilvārukamūlakātasīnikocakākṣoḍakarañjaśigrukāḥ || 1, 13 10 2
snehāśayāḥ sthāvarasaṁjñitāstathā syurjaṅgamā matsyamṛgāḥ sapakṣiṇaḥ | 1, 13 11 1
teṣāṁ dadhikṣīraghṛtāmiṣaṁ vasā sneheṣu majjā ca tathopadiśyate || 1, 13 11 2
sarveṣāṁ tailajātānāṁ tilatailaṁ viśiṣyate | 1, 13 12 1
balārthe snehane cāgryamairaṇḍaṁ tu virecane || 1, 13 12 2
sarpistailaṁ vasā majjā sarvasnehottamā matāḥ | 1, 13 13 1
eṣu caivottamaṁ sarpiḥ saṁskārasyānuvartanāt || 1, 13 13 2
ghṛtaṁ pittānilaharaṁ rasaśukraujasāṁ hitam | 1, 13 14 1
nirvāpaṇaṁ mṛdukaraṁ svaravarṇaprasādanam || 1, 13 14 2
mārutaghnaṁ na ca śleṣmavardhanaṁ balavardhanam | 1, 13 15 1
tvacyamuṣṇaṁ sthirakaraṁ tailaṁ yoniviśodhanam || 1, 13 15 2
viddhabhagnāhatabhraṣṭayonikarṇaśiroruji | 1, 13 16 1
pauruṣopacaye snehe vyāyāme ceṣyate vasā || 1, 13 16 2
balaśukrarasaśleṣmamedomajjavivardhanaḥ | 1, 13 17 1
majjā viśeṣato 'sthnāṁ ca balakṛt snehane hitaḥ || 1, 13 17 2
sarpiḥ śaradi pātavyaṁ vasā majjā ca mādhave | 1, 13 18 1
tailaṁ prāvṛṣi nātyuṣṇaśīte snehaṁ pibennaraḥ || 1, 13 18 2
vātapittādhiko rātrāvuṣṇe cāpi pibennaraḥ | 1, 13 19 1
śleṣmādhiko divā śīte pibeccāmalabhāskare || 1, 13 19 2
atyuṣṇe vā divā pīto vātapittādhikena vā | 1, 13 20 1
mūrcchāṁ pipāsāmunmādaṁ kāmalāṁ vā samīrayet || 1, 13 20 2
śīte rātrau piban snehaṁ naraḥ śleṣmādhiko 'pi vā | 1, 13 21 1
ānāhamaruciṁ śūlaṁ pāṇḍutāṁ vā samṛcchati || 1, 13 21 2
jalamuṣṇaṁ ghṛte peyaṁ yūṣastaile 'nu śasyate | 1, 13 22 1
vasāmajjñostu maṇḍaḥ syāt sarveṣūṣṇamathāmbu vā || 1, 13 22 2
odanaśca vilepī ca raso māṁsaṁ payo dadhi | 1, 13 23 1
yavāgūḥ sūpaśākau ca yūṣaḥ kāmbalikaḥ khaḍaḥ || 1, 13 23 2
saktavastilapiṣṭaṁ ca madyaṁ lehāstathaiva ca | 1, 13 24 1
bhakṣyamabhyañjanaṁ bastistathā cottarabastayaḥ || 1, 13 24 2
gaṇḍūṣaḥ karṇatailaṁ ca nastaḥkarṇākṣitarpaṇam | 1, 13 25 1
caturviṁśatirityetāḥ snehasya pravicāraṇāḥ || 1, 13 25 2
acchapeyastu yaḥ sneho na tāmāhurvicāraṇām | 1, 13 26 1
snehasya sa bhiṣagdṛṣṭaḥ kalpaḥ prāthamakalpikaḥ || 1, 13 26 2
rasaiścopahitaḥ snehaḥ samāsavyāsayogibhiḥ | 1, 13 27 1
ṣaḍbhistriṣaṣṭidhā saṁkhyāṁ prāpnotyekaśca kevalaḥ || 1, 13 27 2
evametāścatuḥṣaṣṭiḥ snehānāṁ pravicāraṇā | 1, 13 28 1
okartuvyādhipuruṣān prayojyā jānatā bhavet || 1, 13 28 2
ahorātramahaḥ kṛtsnamardhāhaṁ ca pratīkṣate | 1, 13 29 1
pradhānā madhyamā hrasvā snehamātrā jarāṁ prati || 1, 13 29 2
iti tisraḥ samuddiṣṭā mātrāḥ snehasya mānataḥ | 1, 13 30 1
tāsāṁ prayogān vakṣyāmi puruṣaṁ puruṣaṁ prati || 1, 13 30 2
prabhūtasnehanityā ye kṣutpipāsāsahā narāḥ | 1, 13 31 1
pāvakaścottamabalo yeṣāṁ ye cottamā bale || 1, 13 31 2
gulminaḥ sarpadaṣṭāśca visarpopahatāśca ye | 1, 13 32 1
unmattāḥ kṛcchramūtrāśca gāḍhavarcasa eva ca || 1, 13 32 2
pibeyuruttamāṁ mātrāṁ tasyāḥ pāne guṇāñchṛṇu | 1, 13 33 1
vikārāñchamayatyeṣā śīghraṁ samyakprayojitā || 1, 13 33 2
doṣānukarṣiṇī mātrā sarvamārgānusāriṇī | 1, 13 34 1
balyā punarnavakarī śarīrendriyacetasām || 1, 13 34 2
aruṣkasphoṭapiḍakākaṇḍūpamābhirarditāḥ | 1, 13 35 1
kuṣṭhinaśca pramīḍhāśca vātaśoṇitikāśca ye || 1, 13 35 2
nātibahvāśinaścaiva mṛdukoṣṭhāstathaiva ca | 1, 13 36 1
pibeyurmadhyamāṁ mātrāṁ madhyamāścāpi ye bale || 1, 13 36 2
mātraiṣā mandavibhraṁśā na cātibalahāriṇī | 1, 13 37 1
sukhena ca snehayati śodhanārthe ca yujyate || 1, 13 37 2
ye tu vṛddhāśca bālāśca sukumārāḥ sukhocitāḥ | 1, 13 38 1
riktakoṣṭhatvamahitaṁ yeṣāṁ mandāgnayaśca ye || 1, 13 38 2
jvarātīsārakāsāśca yeṣāṁ cirasamutthitāḥ | 1, 13 39 1
snehamātrāṁ pibeyuste hrasvāṁ ye cāvarā bale || 1, 13 39 2
parihāre sukhā caiṣā mātrā snehanabṛṁhaṇī | 1, 13 40 1
vṛṣyā balyā nirābādhā ciraṁ cāpyanuvartate || 1, 13 40 2
vātapittaprakṛtayo vātapittavikāriṇaḥ | 1, 13 41 1
cakṣuḥkāmāḥ kṣatāḥ kṣīṇā vṛddhā bālāstathābalāḥ || 1, 13 41 2
āyuḥprakarṣakāmāśca balavarṇasvarārthinaḥ | 1, 13 42 1
puṣṭikāmāḥ prajākāmāḥ saukumāryārthinaśca ye || 1, 13 42 2
dīptyojaḥsmṛtimedhāgnibuddhīndriyabalārthinaḥ | 1, 13 43 1
pibeyuḥ sarpirārtāśca dāhaśastraviṣāgnibhiḥ || 1, 13 43 2
pravṛddhaśleṣmamedaskāścalasthūlagalodarāḥ | 1, 13 44 1
vātavyādhibhirāviṣṭā vātaprakṛtayaśca ye || 1, 13 44 2
balaṁ tanutvaṁ laghutāṁ dṛḍhatāṁ sthiragātratām | 1, 13 45 1
snigdhaślakṣṇatanutvaktāṁ ye ca kāṅkṣanti dehinaḥ || 1, 13 45 2
kṛmikoṣṭhāḥ krūrakoṣṭhāstathā nāḍībhirarditāḥ | 1, 13 46 1
pibeyuḥ śītale kāle tailaṁ tailocitāśca ye || 1, 13 46 2
vātātapasahā ye ca rūkṣā bhārādhvakarśitāḥ | 1, 13 47 1
saṁśuṣkaretorudhirā niṣpītakaphamedasaḥ || 1, 13 47 2
asthisandhisirāsnāyumarmakoṣṭhamahārujaḥ | 1, 13 48 1
balavānmāruto yeṣāṁ khāni cāvṛtya tiṣṭhati || 1, 13 48 2
mahaccāgnibalaṁ yeṣāṁ vasāsātmyāśca ye narāḥ | 1, 13 49 1
teṣāṁ snehayitavyānāṁ vasāpānaṁ vidhīyate || 1, 13 49 2
dīptāgnayaḥ kleśasahā ghasmarāḥ snehasevinaḥ | 1, 13 50 1
vātārtāḥ krūrakoṣṭhāśca snehyā majjānamāpnuyuḥ || 1, 13 50 2
yebhyo yebhyo hito yo yaḥ snehaḥ sa parikīrtitaḥ | 1, 13 51 1
snehanasya prakarṣau tu saptarātratrirātrakau || 1, 13 51 2
svedyāḥ śodhayitavyāśca rūkṣā vātavikāriṇaḥ | 1, 13 52 1
vyāyāmamadyastrīnityāḥ snehyāḥ syurye ca cintakāḥ || 1, 13 52 2
saṁśodhanādṛte yeṣāṁ rūkṣaṇaṁ sampravakṣyate | 1, 13 53 1
na teṣāṁ snehanaṁ śastamutsannakaphamedasām || 1, 13 53 2
abhiṣyaṇṇānanagudā nityamandāgnayaśca ye | 1, 13 54 1
tṛṣṇāmūrcchāparītāśca garbhiṇyastāluśoṣiṇaḥ || 1, 13 54 2
annadviṣaśchardayanto jaṭharāmagarārditāḥ | 1, 13 55 1
durbalāśca pratāntāśca snehaglānā madāturāḥ || 1, 13 55 2
na snehyā vartamāneṣu na nastobastikarmasu | 1, 13 56 1
snehapānāt prajāyante teṣāṁ rogāḥ sudāruṇāḥ || 1, 13 56 2
purīṣaṁ grathitaṁ rūkṣaṁ vāyurapraguṇo mṛduḥ | 1, 13 57 1
paktā kharatvaṁ raukṣyaṁ ca gātrasyāsnigdhalakṣaṇam || 1, 13 57 2
vātānulomyaṁ dīpto 'gnirvarcaḥ snigdhamasaṁhatam | 1, 13 58 1
mārdavaṁ snigdhatā cāṅge snigdhānāmupajāyate || 1, 13 58 2
pāṇḍutā gauravaṁ jāḍyaṁ purīṣasyāvipakvatā | 1, 13 59 1
tandrīr arucir utkeśaḥ syādatisnigdhalakṣaṇam || 1, 13 59 2
dravoṣṇamanabhiṣyandi bhojyamannaṁ pramāṇataḥ | 1, 13 60 1
nātisnigdhamasaṁkīrṇaṁ śvaḥ snehaṁ pātumicchatā || 1, 13 60 2
pibet saṁśamanaṁ snehamannakāle prakāṅkṣitaḥ | 1, 13 61 1
śuddhyarthaṁ punarāhāre naiśe jīrṇe pibennaraḥ || 1, 13 61 2
uṣṇodakopacārī syādbrahmacārī kṣapāśayaḥ | 1, 13 62 1
śakṛnmūtrānilodgārānudīrṇāṁśca na dhārayet || 1, 13 62 2
vyāyāmamuccairvacanaṁ krodhaśokau himātapau | 1, 13 63 1
varjayedapravātaṁ ca seveta śayanāsanam || 1, 13 63 2
snehaṁ pītvā naraḥ snehaṁ pratibhuñjāna eva ca | 1, 13 64 1
snehamithyopacārāddhi jāyante dāruṇā gadāḥ || 1, 13 64 2
mṛdukoṣṭhas trirātreṇa snihyatyacchopasevayā | 1, 13 65 1
snihyati krūrakoṣṭhastu saptarātreṇa mānavaḥ || 1, 13 65 2
guḍamikṣurasaṁ mastu kṣīram ulloḍitaṁ dadhi | 1, 13 66 1
pāyasaṁ kṛśarāṁ sarpiḥ kāśmaryatriphalārasam || 1, 13 66 2
drākṣārasaṁ pīlurasaṁ jalamuṣṇamathāpi vā | 1, 13 67 1
madyaṁ vā taruṇaṁ pītvā mṛdukoṣṭho viricyate || 1, 13 67 2
virecayanti naitāni krūrakoṣṭhaṁ kadācana | 1, 13 68 1
bhavati krūrakoṣṭhasya grahaṇyatyulbaṇānilā || 1, 13 68 2
udīrṇapittālpakaphā grahaṇī mandamārutā | 1, 13 69 1
mṛdukoṣṭhasya tasmāt sa suvirecyo naraḥ smṛtaḥ || 1, 13 69 2
udīrṇapittā grahaṇī yasya cāgnibalaṁ mahat | 1, 13 70 1
bhasmībhavati tasyāśu snehaḥ pīto 'gnitejasā || 1, 13 70 2
sa jagdhvā snehamātrāṁ tāmojaḥ prakṣārayan balī | 1, 13 71 1
snehāgniruttamāṁ tṛṣṇāṁ sopasargāmudīrayet || 1, 13 71 2
nālaṁ snehasamṛddhasya śamāyānnaṁ sugurvapi | 1, 13 72 1
sa cet suśītaṁ salilaṁ nāsādayati dahyate | 1, 13 72 2
yathaivāśīviṣaḥ kakṣamadhyagaḥ svaviṣāgninā || 1, 13 72 3
ajīrṇe yadi tu snehe tṛṣṇā syācchardayedbhiṣak | 1, 13 73 1
śītodakaṁ punaḥ pītvā bhuktvā rūkṣānnamullikhet || 1, 13 73 2
na sarpiḥ kevalaṁ pitte sāme viśeṣataḥ | 1, 13 74 1
sarvaṁ hyanurajeddehaṁ hatvā saṁjñāṁ ca mārayet || 1, 13 74 2
tandrā sotkleśa ānāho jvaraḥ stambho visaṁjñatā | 1, 13 75 1
kuṣṭhāni kaṇḍūḥ pāṇḍutvaṁ śophārśāṁsyarucistṛṣā || 1, 13 75 2
jaṭharaṁ grahaṇīdoṣāḥ staimityaṁ vākyanigrahaḥ | 1, 13 76 1
śūlamāmapradoṣāśca jāyante snehavibhramāt || 1, 13 76 2
tatrāpyullekhanaṁ śastaṁ svedaḥ kālapratīkṣaṇam | 1, 13 77 1
prati prati vyādhibalaṁ buddhvā sraṁsanameva ca || 1, 13 77 2
takrāriṣṭaprayogaśca rūkṣapānānnasevanam | 1, 13 78 1
mūtrāṇāṁ triphalāyāśca snehavyāpattibheṣajam || 1, 13 78 2
akāle cāhitaścaiva mātrayā na ca yojitaḥ | 1, 13 79 1
sneho mithyopacārācca vyāpadyetātisevitaḥ || 1, 13 79 2
snehāt praskandanaṁ jantustrirātroparataḥ pibet | 1, 13 80 1
snehavaddravamuṣṇaṁ ca tryahaṁ bhuktvā rasaudanam || 1, 13 80 2
ekāhoparatastadvadbhuktvā pracchardanaṁ pibet | 1, 13 81 1
syāttvasaṁśodhanārthīye vṛttiḥ snehe viriktavat || 1, 13 81 2
snehadviṣaḥ snehanityā mṛdukoṣṭhāśca ye narāḥ | 1, 13 82 1
kleśāsahā madyanityāsteṣāmiṣṭā vicāraṇā || 1, 13 82 2
lāvataittiramāyūrahāṁsavārāhakaukkuṭāḥ | 1, 13 83 1
gavyājaurabhramātsyāśca rasāḥ syuḥ snehane hitāḥ || 1, 13 83 2
yavakolakulatthāśca snehāḥ saguḍaśarkarāḥ | 1, 13 84 1
dāḍimaṁ dadhi savyoṣaṁ rasasaṁyogasaṁgrahaḥ || 1, 13 84 2
snehayanti tilāḥ pūrvaṁ jagdhāḥ sasnehaphāṇitāḥ | 1, 13 85 1
kṛśarāśca bahusnehāstilakāmbalikāstathā || 1, 13 85 2
phāṇitaṁ śṛṅgaveraṁ ca tailaṁ ca surayā saha | 1, 13 86 1
pibedrūkṣo bhṛtairmāṁsairjīrṇe 'śnīyācca bhojanam || 1, 13 86 2
tailaṁ surāyā maṇḍena vasāṁ majjānameva vā | 1, 13 87 1
piban saphāṇitaṁ kṣīraṁ naraḥ snihyati vātikaḥ || 1, 13 87 2
dhāroṣṇaṁ snehasaṁyuktaṁ pītvā saśarkaraṁ payaḥ | 1, 13 88 1
naraḥ snihyati pītvā vā saraṁ dadhnaḥ saphāṇitam || 1, 13 88 2
pāñcaprasṛtikī peyā pāyaso māṣamiśrakaḥ | 1, 13 89 1
kṣīrasiddho bahusnehaḥ snehayedacirānnaram || 1, 13 89 2
sarpistailavasāmajjātaṇḍulaprasṛtaiḥ śṛtā | 1, 13 90 1
pāñcaprasṛtikī peyā peyā snehanamicchatā || 1, 13 90 2
grāmyānūpaudakaṁ māṁsaṁ guḍaṁ dadhi payastilān | 1, 13 91 1
kuṣṭhī śothī pramehī ca snehane na prayojayet || 1, 13 91 2
snehairyathārhaṁ tān siddhaiḥ snehayedavikāribhiḥ | 1, 13 92 1
pippalībhirharītakyā siddhaistriphalayāpi vā || 1, 13 92 2
drākṣāmalakayūṣābhyāṁ dadhnā cāmlena sādhayet | 1, 13 93 1
vyoṣagarbhaṁ bhiṣak snehaṁ pītvā snihyati taṁ naraḥ || 1, 13 93 2
yavakolakulatthānāṁ rasāḥ kṣāraḥ surā dadhi | 1, 13 94 1
kṣīrasarpiśca tat siddhaṁ snehanīyaṁ ghṛtottamam || 1, 13 94 2
tailamajjavasāsarpirbadaratriphalārasaiḥ | 1, 13 95 1
yoniśukrapradoṣeṣu sādhayitvā prayojayet || 1, 13 95 2
gṛhṇātyambu yathā vastraṁ prasravatyadhikaṁ yathā | 1, 13 96 1
yathāgni jīryati snehastathā sravati cādhikaḥ || 1, 13 96 2
yathā vākledya mṛtpiṇḍamāsiktaṁ tvarayā jalam | 1, 13 97 1
sravati sraṁsate snehastathā tvaritasevitaḥ || 1, 13 97 2
lavaṇopahitāḥ snehāḥ snehayantyacirānnaram | 1, 13 98 1
taddhyabhiṣyandyarūkṣaṁ ca sūkṣmamuṣṇaṁ vyavāyi ca || 1, 13 98 2
snehamagre prayuñjīta tataḥ svedamanantaram | 1, 13 99 1
snehasvedopapannasya saṁśodhanamathetarat || 1, 13 99 2
tatra ślokaḥ | 1, 13 100 1
snehāḥ snehavidhiḥ kṛtsnavyāpatsiddhiḥ sabheṣajā | 1, 13 100 2
yathāpraśnaṁ bhagavatā vyāhṛtaṁ cāndrabhāginā || 1, 13 100 3
athātaḥ svedādhyāyaṁ vyākhyāsyāmaḥ || 1, 14 1 1
iti ha smāha bhagavānātreyaḥ || 1, 14 2 1
ataḥ svedāḥ pravakṣyante yairyathāvatprayojitaiḥ | 1, 14 3 1
svedasādhyāḥ praśāmyanti gadā vātakaphātmakāḥ || 1, 14 3 2
snehapūrvaṁ prayuktena svedenāvajite 'nile | 1, 14 4 1
purīṣamūtraretāṁsi na sajanti kathaṁcana || 1, 14 4 2
śuṣkāṇyapi hi kāṣṭhāni snehasvedopapādanaiḥ | 1, 14 5 1
namayanti yathānyāyaṁ kiṁ punarjīvato narān || 1, 14 5 2
rogartuvyādhitāpekṣo nātyuṣṇo 'timṛdurna ca | 1, 14 6 1
dravyavān kalpito deśe svedaḥ kāryakaro mataḥ || 1, 14 6 2
vyādhau śīte śarīre ca mahān svedo mahābale | 1, 14 7 1
durbale durbalaḥ svedo madhyame madhyamo hitaḥ || 1, 14 7 2
vātaśleṣmaṇi vāte vā kaphe vā sveda iṣyate | 1, 14 8 1
snigdharūkṣastathā snigdho rūkṣaścāpyupakalpitaḥ || 1, 14 8 2
āmāśayagate vāte kaphe pakvāśayāśrite | 1, 14 9 1
rūkṣapūrvo hitaḥ svedaḥ snehapūrvastathaiva ca || 1, 14 9 2
vṛṣaṇau hṛdayaṁ dṛṣṭī svedayenmṛdu naiva vā | 1, 14 10 1
madhyamaṁ vaṅkṣaṇau śeṣamaṅgāvayavamiṣṭataḥ || 1, 14 10 2
suśuddhairnaktakaiḥ piṇḍyā godhūmānāmathāpi vā | 1, 14 11 1
padmotpalapalāśairvā svedyaḥ saṁvṛtya cakṣuṣī || 1, 14 11 2
muktāvalībhiḥ śītābhiḥ śītalairbhājanairapi | 1, 14 12 1
jalārdrairjalajairhastaiḥ svidyato hṛdayaṁ spṛśet || 1, 14 12 2
śītaśūlavyuparame stambhagauravanigrahe | 1, 14 13 1
saṁjāte mārdave svede svedanādviratirmatā || 1, 14 13 2
pittaprakopo mūrcchā ca śarīrasadanaṁ tṛṣā | 1, 14 14 1
dāhaḥ svarāṅgadaurbalyam atisvinnasya lakṣaṇam || 1, 14 14 2
uktastasyāśitīye yo graiṣmikaḥ sarvaśo vidhiḥ | 1, 14 15 1
so 'tisvinnasya kartavyo madhuraḥ snigdhaśītalaḥ || 1, 14 15 2
kaṣāyamadyanityānāṁ garbhiṇyā raktapittinām | 1, 14 16 1
pittināṁ sātisārāṇāṁ rūkṣāṇāṁ madhumehinām || 1, 14 16 2
vidagdhabhraṣṭabradhnānāṁ viṣamadyavikāriṇām | 1, 14 17 1
śrāntānāṁ naṣṭasaṁjñānāṁ sthūlānāṁ pittamehinām || 1, 14 17 2
tṛṣyatāṁ kṣudhitānāṁ ca kruddhānāṁ śocatāmapi | 1, 14 18 1
kāmalyudariṇāṁ caiva kṣatānām āḍhyarogiṇām || 1, 14 18 2
durbalātiviśuṣkāṇāmupakṣīṇaujasāṁ tathā | 1, 14 19 1
bhiṣak taimirikāṇāṁ ca na svedamavatārayet || 1, 14 19 2
pratiśyāye ca kāse ca hikkāśvāseṣvalāghave | 1, 14 20 1
karṇamanyāśiraḥśūle svarabhede galagrahe || 1, 14 20 2
arditaikāṅgasarvāṅgapakṣāghāte vināmake | 1, 14 21 1
koṣṭhānāhavibandheṣu mūtrāghāte vijṛmbhake || 1, 14 21 2
pārśvapṛṣṭhakaṭīkukṣisaṁgrahe gṛdhrasīṣu ca | 1, 14 22 1
mūtrakṛcchre mahattve ca muṣkayoraṅgamardake || 1, 14 22 2
pādajānūrujaṅghārtisaṁgrahe śvayathāvapi | 1, 14 23 1
khallīṣvāmeṣu śīte ca vepathau vātakaṇṭake || 1, 14 23 2
saṁkocāyāmaśūleṣu stambhagauravasuptiṣu | 1, 14 24 1
sarvāṅgeṣu vikāreṣu svedanaṁ hitamucyate || 1, 14 24 2
tilamāṣakulatthāmlaghṛtatailāmiṣaudanaiḥ | 1, 14 25 1
pāyasaiḥ kṛśarairmāṁsaiḥ piṇḍasvedaṁ prayojayet || 1, 14 25 2
gokharoṣṭravarāhāśvaśakṛdbhiḥ satuṣairyavaiḥ | 1, 14 26 1
sikatāpāṁśupāṣāṇakarīṣāyasapūṭakaiḥ || 1, 14 26 2
ślaiṣmikān svedayet pūrvairvātikān samupācaret | 1, 14 27 1
dravyāṇyetāni śasyante yathāsvaṁ prastareṣvapi || 1, 14 27 2
bhūgṛheṣu ca jentākeṣūṣṇagarbhagṛheṣu ca | 1, 14 28 1
vidhūmāṅgāratapteṣu svabhyaktaḥ svidyate sukham || 1, 14 28 2
grāmyānūpaudakaṁ māṁsaṁ payo bastaśirastathā | 1, 14 29 1
varāhamadhyapittāsṛk snehavattilataṇḍulāḥ || 1, 14 29 2
ityetāni samutkvāthya nāḍīsvedaṁ prayojayet | 1, 14 30 1
deśakālavibhāgajño yuktyapekṣo bhiṣaktamaḥ || 1, 14 30 2
vāruṇāmṛtakairaṇḍaśigrumūlakasarṣapaiḥ | 1, 14 31 1
vāsāvaṁśakarañjārkapatrairaśmantakasya ca || 1, 14 31 2
śobhāñjanakasaireyamālatīsurasārjakaiḥ | 1, 14 32 1
patrairutkvāthya salilaṁ nāḍīsvedaṁ prayojayet || 1, 14 32 2
bhūtīkapañcamūlābhyāṁ surayā dadhimastunā | 1, 14 33 1
mūtrairamlaiśca sasnehairnāḍīsvedaṁ prayojayet || 1, 14 33 2
eta eva ca niryūhāḥ prayojyā jalakoṣṭhake | 1, 14 34 1
svedanārthaṁ ghṛtakṣīratailakoṣṭhāṁśca kārayet || 1, 14 34 2
godhūmaśakalaiścūrṇairyavānāmamlasaṁyutaiḥ | 1, 14 35 1
sasnehakiṇvalavaṇairupanāhaḥ praśasyate || 1, 14 35 2
gandhaiḥ surāyāḥ kiṇvena jīvantyā śatapuṣpayā | 1, 14 36 1
umayā kuṣṭhatailābhyāṁ yuktayā copanāhayet || 1, 14 36 2
carmabhiścopanaddhavyaḥ salomabhirapūtibhiḥ | 1, 14 37 1
uṣṇavīryairalābhe tu kauśeyāvikaśāṭakaiḥ || 1, 14 37 2
rātrau baddhaṁ divā muñcenmuñcedrātrau divā kṛtam | 1, 14 38 1
vidāhaparihārārthaṁ syāt prakarṣastu śītale || 1, 14 38 2
saṅkaraḥ prastaro nāḍī pariṣeko 'vagāhanam | 1, 14 39 1
jentāko 'śmaghanaḥ karṣūḥ kuṭī bhūḥ kumbhikaiva ca || 1, 14 39 2
kūpo holāka ityete svedayanti trayodaśa | 1, 14 40 1
tān yathāvat pravakṣyāmi sarvānevānupūrvaśaḥ || 1, 14 40 2
tatra vastrāntaritairavastrāntaritairvā piṇḍairyathoktairupasvedanaṁ saṅkarasveda iti vidyāt || 1, 14 41 1
śūkaśamīdhānyapulākānāṁ veśavārapāyasakṛśarotkārikādīnāṁ vā prastare kauśeyāvikottarapracchade ,«pañcāṅgulorubūkārkapatrapracchade vā svabhyaktasarvagātrasya śayānasyopasvedanaṁ prastarasveda iti vidyāt ||» 1, 14 42 1
svedanadravyāṇāṁ punarmūlaphalapatraśuṅgādīnāṁ mṛgaśakunapiśitaśiraspadādīnāmuṣṇasvabhāvānāṁ vā ,«yathārhamamlalavaṇasnehopasaṁhitānāṁ mūtrakṣīrādīnāṁ vā kumbhyāṁ bāṣpamanudvamantyāmutkvathitānāṁ nāḍyā »,"śareṣīkāvaṁśadalakarañjārkapatrānyatamakṛtayā gajāgrahastasaṁsthānayā vyāmadīrghayā vyāmārdhadīrghayā vā ",«vyāmacaturbhāgāṣṭabhāgamūlāgrapariṇāhasrotasā sarvato vātaharapatrasaṁvṛtacchidrayā dvistrirvā vināmitayā »,«vātaharasiddhasnehābhyaktagātro bāṣpamupaharet bāṣpo hyanṛjugāmī vihatacaṇḍavegastvacam avidahan sukhaṁ svedayatīti »,«nāḍīsvedaḥ ||» 1, 14 43 1
vātikottaravātikānāṁ punarmūlādīnām utkvāthaiḥ sukhoṣṇaiḥ kumbhīr varṣaṇikāḥ pranāḍīr vā pūrayitvā ,«yathārhasiddhasnehābhyaktagātraṁ vastrāvacchannaṁ pariṣecayediti pariṣekaḥ ||» 1, 14 44 1
vātaharotkvāthakṣīratailaghṛtapiśitarasoṣṇasalilakoṣṭhakāvagāhastu yathokta evāvagāhaḥ || 1, 14 45 1
atha jentākaṁ cikīrṣurbhūmiṁ parīkṣeta tatra pūrvasyāṁ diśyuttarasyāṁ vā guṇavati praśaste bhūmibhāge kṛṣṇamadhuramṛttike ,«suvarṇamṛttike vā parīvāpapuṣkariṇyādīnāṁ jalāśayānāmanyatamasya kūle dakṣiṇe paścime vā sūpatīrthe samasuvibhaktabhūmibhāge »,«saptāṣṭau vāratnīr upakramyodakāt prāṅmukhamudaṅmukhaṁ vābhimukhatīrthaṁ kūṭāgāraṁ kārayet utsedhavistārataḥ paramaratnīḥ »,"ṣoḍaśa samantāt suvṛttaṁ mṛtkarmasampannam anekavātāyanam asya kūṭāgārasyāntaḥ samantato bhittimaratnivistārotsedhāṁ ",«piṇḍikāṁ kārayed ā kapāṭāt madhye cāsya kūṭāgārasya catuṣkiṣkumātraṁ puruṣapramāṇaṁ mṛnmayaṁ kandusaṁsthānaṁ »,«bahusūkṣmacchidramaṅgārakoṣṭhakastambhaṁ sapidhānaṁ kārayet taṁ ca khādirāṇām āśvakarṇādīnāṁ vā kāṣṭhānāṁ pūrayitvā »,«pradīpayet sa yadā jānīyāt sādhu dagdhāni kāṣṭhāni gatadhūmānyavataptaṁ ca kevalamagninā tadagnigṛhaṁ svedayogyena coṣmaṇā »,«yuktamiti tatrainaṁ puruṣaṁ vātaharābhyaktagātraṁ vastrāvacchannaṁ praveśayaṁścainamanuśiṣyāt saumya praviśa kalyāṇāyārogyāya »,«ceti praviśya caināṁ piṇḍikāmadhiruhya pārśvāparapārśvābhyāṁ yathāsukhaṁ śayīthāḥ na ca tvayā svedamūrcchāparītenāpi satā »,«piṇḍikaiṣā vimoktavyā ā prāṇocchvāsāt bhraśyamāno hyataḥ piṇḍivakāvakāśād dvāram anadhigacchan svedamūrcchāparītatayā sadyaḥ »,«prāṇāñjahyāḥ tasmāt piṇḍikāmenāṁ na kathaṁcana muñcethāḥ tvaṁ yadā jānīyāḥ vigatābhiṣyandamātmānaṁ »,«samyakprasrutasvedapicchaṁ sarvasrotovimuktaṁ laghūbhūtam apagatavibandhastambhasuptivedanāgauravam iti tatastāṁ »,«piṇḍikāmanusaran dvāraṁ prapadyethāḥ niṣkramya ca na sahasā cakṣuṣoḥ paripālanārthaṁ śītodakam upaspṛśethāḥ »,«apagatasantāpaklamastu muhūrtāt sukhoṣṇena vāriṇā yathānyāyaṁ pariṣikto 'śnīyāḥ iti jentākasvedaḥ ||» 1, 14 46 1
śayānasya pramāṇena ghanāmaśmamayīṁ śilām | 1, 14 47 1
tāpayitvā mārutaghnairdārubhiḥ sampradīpitaiḥ || 1, 14 47 2
vyapojhya sarvānaṅgārān prokṣya caivoṣṇavāriṇā | 1, 14 48 1
tāṁ śilāmatha kurvīta kauśeyāvikasaṁstarām || 1, 14 48 2
tasyāṁ svabhyaktasarvāṅgaḥ svapan svidyati nā sukham | 1, 14 49 1
kauravājinakauśeyaprāvārādyaiḥ susaṁvṛtaḥ || 1, 14 49 2
ityukto 'śmaghanasvedaḥ karṣūsvedaḥ pravakṣyate | 1, 14 50 1
khānayecchayanasyādhaḥ karṣūṁ sthānavibhāgavit || 1, 14 50 2
dīptairadhūmairaṅgāraistāṁ karṣūṁ pūrayettataḥ | 1, 14 51 1
tasyāmupari śayyāyāṁ svapan svidyati nā sukham || 1, 14 51 2
anatyutsedhavistārāṁ vṛttākārāmalocanām | 1, 14 52 1
ghanabhittiṁ kuṭīṁ kṛtvā kuṣṭhādyaiḥ saṁpralepayet || 1, 14 52 2
kuṭīmadhye bhiṣak śayyāṁ svāstīrṇāmupakalpayet | 1, 14 53 1
prāvārājinakauśeyakuthakambalagolakaiḥ || 1, 14 53 2
hasantikābhiraṅgārapūrṇābhistāṁ ca sarvaśaḥ | 1, 14 54 1
parivāryāntarārohedabhyaktaḥ svidyate sukham || 1, 14 54 2
ya evāśmaghanasvedavidhirbhūmau sa eva tu | 1, 14 55 1
praśastāyāṁ nivātāyāṁ samāyāmupadiśyate || 1, 14 55 2
kumbhīṁ vātaharakvāthapūrṇāṁ bhūmau nikhānayet | 1, 14 56 1
ardhabhāgaṁ tribhāgaṁ vā śayanaṁ tatra copari || 1, 14 56 2
sthāpayedāsanaṁ vāpi nātisāndraparicchadam | 1, 14 57 1
atha kumbhyāṁ susaṁtaptān prakṣipedayaso guḍān || 1, 14 57 2
pāṣāṇān voṣmaṇā tena tatsthaḥ svidyati nā sukham | 1, 14 58 1
susaṁvṛtāṅgaḥ svabhyaktaḥ snehairanilanāśanaiḥ || 1, 14 58 2
kūpaṁ śayanavistāraṁ dviguṇaṁ cāpi vedhataḥ | 1, 14 59 1
deśe nivāte śaste ca kuryādantaḥsumārjitam || 1, 14 59 2
hastyaśvagokharoṣṭrāṇāṁ karīṣairdagdhapūrite | 1, 14 60 1
svavacchannaḥ susaṁstīrṇe 'bhyaktaḥ svidyati nā sukham || 1, 14 60 2
dhītīkāṁ tu karīṣāṇāṁ yathoktānāṁ pradīpayet | 1, 14 61 1
śayanāntaḥpramāṇena śayyāmupari tatra ca || 1, 14 61 2
sudagdhāyāṁ vidhūmāyāṁ yathoktāmupakalpayet | 1, 14 62 1
svavacchannaḥ svapaṁstatrābhyaktaḥ svidyati nā sukham || 1, 14 62 2
holākasveda ityeṣa sukhaḥ prokto maharṣiṇā | 1, 14 63 1
iti trayodaśavidhaḥ svedo 'gniguṇasaṁśrayaḥ || 1, 14 63 2
vyāyāma uṣṇasadanaṁ guruprāvaraṇaṁ kṣudhā | 1, 14 64 1
bahupānaṁ bhayakrodhāvupanāhāhavātapāḥ || 1, 14 64 2
svedayanti daśaitāni naramagniguṇādṛte | 1, 14 65 1
ityukto dvividhaḥ svedaḥ saṁyukto 'gniguṇairna ca || 1, 14 65 2
ekāṅgasarvāṅgataḥ snigdho rūkṣastathaiva ca | 1, 14 66 1
ityetattrividhaṁ dvandvaṁ svedamuddiśya kīrtitam || 1, 14 66 2
snigdhaḥ svedairupakramyaḥ svinnaḥ pathyāśano bhavet | 1, 14 67 1
tadahaḥ svinnagātrastu vyāyāmaṁ varjayennaraḥ || 1, 14 67 2
tatra ślokāḥ | 1, 14 68 1
svedo yathā kāryakaro hito yebhyaśca yadvidhaḥ | 1, 14 68 2
yatra deśe yathā yogyo deśo rakṣyaśca yo yathā || 1, 14 68 3
svinnātisvinnarūpāṇi tathātisvinnabheṣajam | 1, 14 69 1
asvedyāḥ svedayogyāśca svedadravyāṇi kalpanā || 1, 14 69 2
trayodaśavidhaḥ svedo vinā daśavidho 'gninā | 1, 14 70 1
saṁgraheṇa ca ṣaṭ svedāḥ svedādhyāye nidarśitāḥ | 1, 14 70 2
svedādhikāre yadvācyamuktametanmaharṣiṇā | 1, 14 70 3
śiṣyaistu pratipattavyamupadeṣṭā punarvasuḥ || 1, 14 70 4
athāta upakalpanīyamadhyāyaṁ vyākhyāsyāmaḥ || 1, 15 1 1
iti ha smāha bhagavānātreyaḥ || 1, 15 2 1
iha khalu rājānaṁ rājamātram anyaṁ vā vipuladravyaṁ vamanaṁ virecanaṁ vā pāyayitukāmena bhiṣajā prāgevauṣadhapānāt saṁbhārā ,«upakalpanīyā bhavanti samyakcaiva hi gacchatyauṣadhe pratibhogārthāḥ vyāpanne cauṣadhe vyāpadaḥ parisaṁkhyāya pratīkārārthā na »,«hi saṁnikṛṣṭe kāle prādurbhūtāyāmāpadi satyapi krayākraye sukaramāśu sambharaṇam auṣadhānāṁ yathāvaditi ||» 1, 15 3 1
evaṁvādinaṁ bhagavantamātreyamagniveśa uvāca nanu bhagavan ādāveva jñānavatā tathā pratividhātavyaṁ yathā prativihite ,«sidhyedevauṣadhamekāntena samyakprayoganimittā hi sarvakarmaṇāṁ siddhiriṣṭā vyāpaccāsamyakprayoganimittā atha samyagasamyak »,«ca samārabdhaṁ karma sidhyati vyāpadyate vāniyamena tulyaṁ bhavati jñānam ajñāneneti ||» 1, 15 4 1
tamuvāca bhagavānātreyaḥ śakyaṁ tathā pratividhātum asmābhir asmadvidhair vāpyagniveśa yathā prativihite ,«sidhyedevauṣadhamekāntena tacca prayogasauṣṭhavamupadeṣṭuṁ yathāvat nahi kaścidasti ya »,«etadevamupadiṣṭamupadhārayitumutsaheta upadhārya vā tathā pratipattuṁ prayoktuṁ vā sūkṣmāṇi hi »,«doṣabheṣajadeśakālabalaśarīrāhārasātmyasattvaprakṛtivayasām avasthāntarāṇi yānyanucintyamānāni vimalavipulabuddherapi »,«buddhimākulīkuryuḥ kiṁ punaralpabuddheḥ tasmādubhayametadyathāvadupadekṣyāmaḥ samyakprayogaṁ cauṣadhānāṁ »,«vyāpannānāṁ ca vyāpatsādhanāni siddhiṣūttarakālam ||» 1, 15 5 1
idānīṁ tāvat saṁbhārān vividhānapi samāsenopadekṣyāmaḥ tadyathā dṛḍhaṁ nivātaṁ pravātaikadeśaṁ sukhapravicāram anupatyakaṁ ,«dhūmātapajalarajasām anabhigamanīyam aniṣṭānāṁ ca śabdasparśarasarūpagandhānāṁ »,«sodapānodūkhalamusalavarcaḥsthānasnānabhūmimahānasaṁ vāstuvidyākuśalaḥ praśastaṁ gṛhameva tāvat pūrvamupakalpayet ||» 1, 15 6 1
tataḥ śīlaśaucācārānurāgadākṣyaprādakṣiṇyopapannān upacārakuśalān sarvakarmasu paryavadātān ,«sūpaudanapācakasnāpakasaṁvāhakotthāpakasaṁveśakauṣadhapeṣakāṁśca paricārakān sarvakarmasvapratikūlān tathā »,«gītavāditrollāpakaślokagāthākhyāyiketihāsapurāṇakuśalān abhiprāyajñān anumatāṁśca deśakālavidaḥ pāriṣadyāṁśca tathā »,«lāvakapiñjalaśaśahariṇaiṇakālapucchakamṛgamātṛkorabhrān gāṁ dogdhrīṁ śīlavatīmanāturāṁ jīvadvatsāṁ »,«suprativihitatṛṇaśaraṇapānīyāṁ »,pātryācamanīyodakoṣṭhamaṇikaghaṭapiṭharaparyogakumbhīkumbhakuṇḍaśarāvadarvīkaṭodañcanaparipacanamanthānacarmacelasūtrak,"ārpāsorṇādīni ca śayanāsanādīni copanyastabhṛṅgārapratigrahāṇi suprayuktāstaraṇottarapracchadopadhānāni sopāśrayāṇi ",«saṁveśanopaveśanasnehasvedābhyaṅgapradehapariṣekānulepanavamanavirecanāsthāpanānuvāsanaśirovirecanamūtroccārakarmaṇām »,«upacārasukhāni suprakṣālitopadhānāśca suślakṣṇasvaramadhyamā dṛṣadaḥ śastrāṇi copakaraṇārthāni dhūmanetraṁ ca bastinetraṁ »,«cottarabastikaṁ ca kuśahastakaṁ ca tulāṁ ca mānabhāṇḍaṁ ca »,ghṛtatailavasāmajjakṣaudraphāṇitalavaṇendhanodakamadhusīdhusurāsauvīrakatuṣodakamaireyamedakadadhidadhimaṇḍodasviddhāny,"āmlamūtrāṇi ca tathā śāliṣaṣṭikamudgamāṣayavatilakulatthabadaramṛdvīkākāśmaryaparūṣakābhayāmalakavibhītakāni nānāvidhāni ca ",«snehasvedopakaraṇāni dravyāṇi tathaivordhvaharānulomikobhayabhāñji »,«saṁgrahaṇīyadīpanīyapācanīyopaśamanīyavātaharādisamākhyātāni cauṣadhāni yaccānyadapi kiṁcid vyāpadaḥ parisaṁkhyāya »,«pratīkārārthamupakaraṇaṁ vidyāt yacca pratibhogārthaṁ tattadupakalpayet ||» 1, 15 7 1
tatastaṁ puruṣaṁ yathoktābhyāṁ snehasvedābhyāṁ yathārhamupapādayet taṁ cedasminnantare mānasaḥ śārīro vā vyādhiḥ ,«kaścittīvrataraḥ sahasābhyāgacchet tameva tāvadasyopāvartayituṁ yateta tatastamupāvartya tāvantamevainaṁ kālaṁ tathāvidhenaiva »,«karmaṇopācaret ||» 1, 15 8 1
tatastaṁ puruṣaṁ snehasvedopapannamanupahatamanasamabhisamīkṣya sukhoṣitaṁ suprajīrṇabhaktaṁ śiraḥsnātamanuliptagātraṁ ,«sragviṇamanupahatavastrasaṁvītaṁ devatāgnidvijaguruvṛddhavaidyānarcitavantamiṣṭe nakṣatratithikaraṇamuhūrte kārayitvā »,«brāhmaṇān svastivācanaṁ prayuktābhir āśīrbhir abhimantritāṁ madhumadhukasaindhavaphāṇitopahitāṁ madanaphalakaṣāyamātrāṁ »,«pāyayet ||» 1, 15 9 1
madanaphalakaṣāyamātrāpramāṇaṁ tu khalu sarvasaṁśodhanamātrāpramāṇāni ca pratipuruṣamapekṣitavyāni bhavanti yāvaddhi yasya ,«saṁśodhanaṁ pītaṁ vaikārikadoṣaharaṇāyopapadyate na cātiyogāyogāya tāvadasya mātrāpramāṇaṁ veditavyaṁ bhavati ||» 1, 15 10 1
pītavantaṁ tu khalvenaṁ muhūrtam anukāṅkṣeta tasya yadā jānīyāt svedaprādurbhāveṇa doṣaṁ pravilayanamāpadyamānaṁ ,«lomaharṣeṇa ca sthānebhyaḥ pracalitaṁ kukṣisamādhmāpanena ca kukṣimanugataṁ hṛllāsāsyasravaṇābhyāmapi cordhvamukhībhūtām »,«athāsmai jānusamam asaṁbādhaṁ suprayuktāstaraṇottarapracchadopadhānaṁ sopāśrayamāsanamupaveṣṭuṁ prayacchet »,«pratigrahāṁścopacārayet lālāṭapratigrahe pārśvopagrahaṇe nābhiprapīḍane pṛṣṭhonmardane cānapatrapaṇīyāḥ suhṛdo 'numatāḥ »,«prayateran ||» 1, 15 11 1
athainamanuśiṣyāt vivṛtoṣṭhatālukaṇṭho nātimahatā vyāyāmena vegānudīrṇānudīrayan kiṁcid avanamya grīvāmūrdhvaśarīram ,«upavegam apravṛttān pravartayan suparilikhitanakhābhyām aṅgulibhyām utpalakumudasaugandhikanālair vā kaṇṭham abhispṛśan »,«sukhaṁ pravartayasveti sa tathāvidhaṁ kuryāt tato 'sya vegān pratigrahagatānavekṣetāvahitaḥ vegaviśeṣadarśanāddhi kuśalo »,«yogāyogātiyogaviśeṣān upalabheta vegaviśeṣānupalabheta vegaviśeṣadarśī punaḥ kṛtyaṁ yathārhamavabudhyeta lakṣaṇena »,«tasmādvegānavekṣetāvahitaḥ ||» 1, 15 12 1
tatrāmūnyayogayogātiyogaviśeṣajñānāni bhavanti tadyathā apravṛttiḥ kutaścit kevalasya vāpyauṣadhasya vibhraṁśo vibandho ,«vegānāmayogalakṣaṇāni bhavanti kāle pravṛttiranatimahatī vyathā yathākramaṁ doṣaharaṇaṁ svayaṁ cāvasthānamiti yogalakṣaṇāni »,«bhavanti yogena tu doṣapramāṇaviśeṣeṇa tīkṣṇamṛdumadhyavibhāgo jñeyaḥ yogādhikyena tu phenilaraktacandrikopagamanam »,«ityatiyogalakṣaṇāni bhavanti |» 1, 15 13 1
tatrātiyogāyoganimittān imān upadravān vidyāt ādhmānaṁ parikartikā parisrāvo hṛdayogasaraṇamaṅgagraho jīvādānaṁ vibhraṁśaḥ ,«stambhaḥ klamaścetyupadravāḥ ||» 1, 15 13 2
yogena tu khalvenaṁ charditavantamabhisamīkṣya suprakṣālitapāṇipādāsyaṁ muhūrtamāśvāsya snaihikavairecanikopaśamanīyānāṁ ,«dhūmānāmanyatamaṁ sāmarthyataḥ pāyayitvā punarevodakam upasparśayet ||» 1, 15 14 1
upaspṛṣṭodakaṁ cainaṁ nivātamāgāramanupraveśya saṁveśya cānuśiṣyāt uccairbhāṣyam atyāśanam atisthānam aticaṅkramaṇaṁ ,«krodhaśokahimātapāvaśyāyātipravātān yānayānaṁ grāmyadharmam asvapanaṁ niśi divā svapnaṁ »,«viruddhājīrṇāsātmyākālapramitātihīnaguruviṣamabhojanavegasaṁdhāraṇodīraṇam iti bhāvān etān manasāpyasevamānaḥ sarvamaho »,«gamayasveti |» 1, 15 15 1
sa tathā kuryāt || 1, 15 15 2
athainaṁ sāyāhne pare vāhni sukhodakapariṣiktaṁ purāṇānāṁ lohitaśālitaṇḍulānāṁ svavaklinnāṁ maṇḍapūrvāṁ sukhoṣṇāṁ yavāgūṁ ,«pāyayedagnibalamabhisamīkṣya evaṁ dvitīye tṛtīye cānnakāle caturthe tvannakāle tathāvidhānāmeva śālitaṇḍulānām utsvinnāṁ vilepīm »,«uṣṇodakadvitīyām asnehalavaṇām alpasnehalavaṇāṁ vā bhojayet evaṁ pañcame ṣaṣṭhe cānnakāle saptame tvannakāle »,«tathāvidhānāmeva śālīnāṁ dviprasṛtaṁ susvinnam odanam uṣṇodakānupānaṁ tanunā tanusnehalavaṇopapannena mudgayūṣeṇa »,«bhojayet evamaṣṭame navame cānnakāle daśame tvannakāle lāvakapiñjalādīnāmanyatamasya māṁsarasenaudakalāvaṇikena »,«nātisāravatā bhojayed uṣṇodakānupānam evamekādaśe dvādaśe cānnakāle ata ūrdhvamannaguṇān krameṇopabhuñjānaḥ saptarātreṇa »,«prakṛtibhojanamāgacchet ||» 1, 15 16 1
athainaṁ punareva snehasvedābhyām upapādyānupahatamanasam abhisamīkṣya sukhoṣitaṁ suprajīrṇabhaktaṁ ,«kṛtahomabalimaṅgalajapaprāyaścittamiṣṭe tithinakṣatrakaraṇamuhūrte brāhmaṇān svasti vācayitvā trivṛtkalkamakṣamātraṁ »,«yathārhāloḍanaprativinītaṁ pāyayet prasamīkṣya doṣabheṣajadeśakālabalaśarīrāhārasātmyasattvaprakṛtivayasām avasthāntarāṇi »,«vikārāṁśca samyak viriktaṁ cainaṁ vamanoktena dhūmavarjena vidhinopapādayed ā balavarṇaprakṛtilābhāt balavarṇopapannaṁ »,«cainamanupahatamanasamabhisamīkṣya sukhoṣitaṁ suprajīrṇabhaktaṁ śiraḥsnātamanuliptagātraṁ sragviṇam »,«anupahatavastrasaṁvītam anurūpālaṅkārālaṁkṛtaṁ suhṛdāṁ darśayitvā jñātīnāṁ darśayet athainaṁ kāmeṣvavasṛjet ||» 1, 15 17 1
bhavanti cātra | 1, 15 18 1
anena vidhinā rājā rājamātro 'thavā punaḥ | 1, 15 18 2
yasya vā vipulaṁ dravyaṁ sa saṁśodhanamarhati || 1, 15 18 3
daridrastvāpadaṁ prāpya prāptakālaṁ viśodhanam | 1, 15 19 1
pibet kāmam asaṁbhṛtya saṁbhārānapi durlabhān || 1, 15 19 2
na hi sarvamanuṣyāṇāṁ santi sarve paricchadāḥ | 1, 15 20 1
na ca rogā na bādhante daridrānapi dāruṇāḥ || 1, 15 20 2
yadyacchakyaṁ manuṣyeṇa kartumauṣadhamāpadi | 1, 15 21 1
tattat sevyaṁ yathāśakti vasanānyaśanāni ca || 1, 15 21 2
malāpahaṁ rogaharaṁ balavarṇaprasādanam | 1, 15 22 1
pītvā saṁśodhanaṁ samyagāyuṣā yujyate ciram || 1, 15 22 2
tatra ślokāḥ | 1, 15 23 1
īśvarāṇāṁ vasumatāṁ vamanaṁ savirecanam | 1, 15 23 2
saṁbhārā ye yadarthaṁ ca samānīya prayojayet || 1, 15 23 3
yathā prayojyā mātrā yā yadayogasya lakṣaṇam | 1, 15 24 1
yogātiyogayoryacca doṣā ye cāpyupadravāḥ || 1, 15 24 2
yadasevyaṁ viśuddhena yaśca saṁsarjanakramaḥ | 1, 15 25 1
tat sarvaṁ kalpanādhyāye vyājahāra punarvasuḥ || 1, 15 25 2
athātaś cikitsāprābhṛtīyam adhyāyaṁ vyākhyāsyāmaḥ || 1, 16 1 0
iti ha smāha bhagavānātreyaḥ || 1, 16 2 0
cikitsāprābhṛto dhīmān śāstravān karmatatparaḥ | 1, 16 3 1
naraṁ virecayati yaṁ sa yogāt sukhamaśnute || 1, 16 3 2
yaṁ vaidyamānī tvabudho virecayati mānavam | 1, 16 4 1
so 'tiyogādayogācca mānavo duḥkhamaśnute || 1, 16 4 2
daurbalyaṁ lāghavaṁ glānivyādhīnāmaṇutā ruciḥ | 1, 16 5 1
hṛdvarṇaśuddhiḥ kṣuttṛṣṇā kāle vegapravartanam || 1, 16 5 2
buddhīndriyamanaḥśuddhir mārutasyānulomatā | 1, 16 6 1
samyagviriktaliṅgāni kāyāgneścānuvartanam || 1, 16 6 2
ṣṭhīvanaṁ hṛdayāśuddhirutkleśaḥ śleṣmapittayoḥ | 1, 16 7 1
ādhmānam aruciśchardir adaurbalyam alāghavam || 1, 16 7 2
jaṅghorusadanaṁ tandrā staimityaṁ pīnasāgamaḥ | 1, 16 8 1
lakṣaṇānyaviriktānāṁ mārutasya ca nigrahaḥ || 1, 16 8 2
viṭpittakaphavātānām āgatānāṁ yathākramam | 1, 16 9 1
paraṁ sravati yadraktaṁ medomāṁsodakopamam || 1, 16 9 2
niḥśleṣmapittamudakaṁ śoṇitaṁ kṛṣṇameva vā | 1, 16 10 1
tṛpyato mārutārtasya so'tiyogaḥ pramuhyataḥ || 1, 16 10 2
vamane'tikṛte liṅgānyetānyeva bhavanti hi | 1, 16 11 1
ūrdhvagā vātarogāśca vāggrahaścādhiko bhavet || 1, 16 11 2
cikitsāprābhṛtaṁ tasmādupeyāccharaṇaṁ naraḥ | 1, 16 12 1
yuñjyād ya enamatyantamāyuṣā ca sukhena ca || 1, 16 12 2
avipāko'ruciḥ sthaulyaṁ pāṇḍutā gauravaṁ klamaḥ | 1, 16 13 1
piḍakākoṭhakaṇḍūnāṁ saṁbhavo'ratireva ca || 1, 16 13 2
ālasyaśramadaurbalyaṁ daurgandhyamavasādakaḥ | 1, 16 14 1
śleṣmapittasamutkleśo nidrānāśo'tinidratā || 1, 16 14 2
tandrā klaibyamabuddhitvam aśastasvapnadarśanam | 1, 16 15 1
balavarṇapraṇāśaśca tṛpyato bṛṁhaṇairapi || 1, 16 15 2
bahudoṣasya liṅgāni tasmai saṁśodhanaṁ hitam | 1, 16 16 1
ūrdhvaṁ caivānulomaṁ ca yathādoṣaṁ yathābalam || 1, 16 16 2
evaṁ viśuddhakoṣṭhasya kāyāgnirabhivardhate | 1, 16 17 1
vyādhayaścopaśāmyanti prakṛtiścānuvartate || 1, 16 17 2
indriyāṇi manobuddhir varṇaścāsya prasīdati | 1, 16 18 1
balaṁ puṣṭirapatyaṁ ca vṛṣatā cāsya jāyate || 1, 16 18 2
jarāṁ kṛcchreṇa labhate ciraṁ jīvatyanāmayaḥ | 1, 16 19 1
tasmāt saṁśodhanaṁ kāle yuktiyuktaṁ pibennaraḥ || 1, 16 19 2
doṣāḥ kadācit kupyanti jitā laṅghanapācanaiḥ | 1, 16 20 1
jitāḥ saṁśodhanairye tu na teṣāṁ punarudbhavaḥ || 1, 16 20 2
doṣāṇāṁ ca drumāṇāṁ ca mūle'nupahate sati | 1, 16 21 1
rogāṇāṁ prasavānāṁ ca gatānāmāgatirdhruvā || 1, 16 21 2
bheṣajakṣapite pathyamāhārair eva bṛṁhaṇam | 1, 16 22 1
ghṛtamāṁsarasakṣīrahṛdyayūṣopasaṁhitaiḥ || 1, 16 22 2
abhyaṅgotsādanaiḥ snānairnirūhaiḥ sānuvāsanaiḥ | 1, 16 23 1
tathā sa labhate śarma yujyate cāyuṣā ciram || 1, 16 23 2
atiyogānubaddhānāṁ sarpiḥpānaṁ praśasyate | 1, 16 24 1
tailaṁ madhurakaiḥ siddham athavāpyanuvāsanam || 1, 16 24 2
yasya tvayogastaṁ snigdhaṁ punaḥ saṁśodhayennaram | 1, 16 25 1
mātrākālabalāpekṣī smaran pūrvam anukramam || 1, 16 25 2
snehane svedane śuddhau rogāḥ saṁsarjane ca ye | 1, 16 26 1
jāyante'mārgavihite teṣāṁ siddhiṣu sādhanam || 1, 16 26 2
jāyante hetuvaiṣamyād viṣamā dehadhātavaḥ | 1, 16 27 1
hetusāmyāt samāsteṣāṁ svabhāvoparamaḥ sadā || 1, 16 27 2
pravṛttihetur bhāvānāṁ na nirodhe'sti kāraṇam | 1, 16 28 1
kecittatrāpi manyante hetuṁ hetoravartanam || 1, 16 28 2
evamuktārtham ācāryam agniveśo'bhyabhāṣata | 1, 16 29 1
svabhāvoparame karma cikitsāprābhṛtasya kim || 1, 16 29 2
bheṣajairviṣamān dhātūn kān samīkurute bhiṣak | 1, 16 30 1
kā vā cikitsā bhagavan kimarthaṁ vā prayujyate || 1, 16 30 2
tacchiṣyavacanaṁ śrutvā vyājahāra punarvasuḥ | 1, 16 31 1
śrūyatāmatra yā somya yuktirdṛṣṭā maharṣibhiḥ || 1, 16 31 2
na nāśakāraṇābhāvād bhāvānāṁ nāśakāraṇam | 1, 16 32 1
jñāyate nityagasyeva kālasyātyayakāraṇam || 1, 16 32 2
śīghragatvādyathā bhūtastathā bhāvo vipadyate | 1, 16 33 1
nirodhe kāraṇaṁ tasya nāsti naivānyathākriyā || 1, 16 33 2
yābhiḥ kriyābhirjāyante śarīre dhātavaḥ samāḥ | 1, 16 34 1
sā cikitsā vikārāṇāṁ karma tadbhiṣajāṁ smṛtam || 1, 16 34 2
kathaṁ śarīre dhātūnāṁ vaiṣamyaṁ na bhavediti | 1, 16 35 1
samānāṁ cānubandhaḥ syādityarthaṁ kriyate kriyā || 1, 16 35 2
tyāgādviṣamahetūnāṁ samānāṁ copasevanāt | 1, 16 36 1
viṣamā nānubadhnanti jāyante dhātavaḥ samāḥ || 1, 16 36 2
samaistu hetubhiryasmāddhātūn saṁjanayet samān | 1, 16 37 1
cikitsāprābhṛtas tasmād dātā dehasukhāyuṣām || 1, 16 37 2
dharmasyārthasya kāmasya nṛlokasyobhayasya ca | 1, 16 38 1
dātā sampadyate vaidyo dānāddehasukhāyuṣām || 1, 16 38 2
tatra ślokāḥ | 1, 16 39 1
cikitsāprābhṛtaguṇo doṣo yaścetarāśrayaḥ | 1, 16 39 2
yogāyogātiyogānāṁ lakṣaṇaṁ śuddhisaṁśrayam || 1, 16 39 3
bahudoṣasya liṅgāni saṁśodhanaguṇāśca ye | 1, 16 40 1
cikitsāsūtramātraṁ ca siddhivyāpattisaṁśrayam || 1, 16 40 2
yā ca yuktiścikitsāyāṁ yaṁ cārthaṁ kurute bhiṣak | 1, 16 41 1
cikitsāprābhṛte'dhyāye tat sarvamavadanmuniḥ || 1, 16 41 2
athātaḥ kiyantaḥśirasīyam adhyāyaṁ vyākhyāsyāmaḥ || 1, 17 1 1
iti ha smāha bhagavānātreyaḥ || 1, 17 2 1
kiyantaḥ śirasi proktā rogā hṛdi ca dehinām | 1, 17 3 1
kati cāpyanilādīnāṁ rogā mānavikalpajāḥ || 1, 17 3 2
kṣayāḥ kati samākhyātāḥ piḍakāḥ kati cānagha | 1, 17 4 1
gatiḥ katividhā coktā doṣāṇāṁ doṣasūdana || 1, 17 4 2
hutāśaveśasya vacastacchrutvā gururabravīt | 1, 17 5 1
pṛṣṭavānasi yat saumya tanme śṛṇu savistaram || 1, 17 5 2
dṛṣṭāḥ pañca śirorogāḥ pañcaiva hṛdayāmayāḥ | 1, 17 6 1
vyādhīnāṁ dvyadhikā ṣaṣṭirdoṣamānavikalpajā || 1, 17 6 2
daśāṣṭau ca kṣayāḥ sapta piḍakā mādhumehikāḥ | 1, 17 7 1
doṣāṇāṁ trividhā coktā gatirvistarataḥ śṛṇu || 1, 17 7 2
saṁdhāraṇāddivāsvapnādrātrau jāgaraṇānmadāt | 1, 17 8 1
uccairbhāṣyādavaśyāyāt prāgvātād atimaithunāt || 1, 17 8 2
gandhād asātmyād āghrātād rajodhūmahimātapāt | 1, 17 9 1
gurvamlaharitādānād ati śītāmbusevanāt || 1, 17 9 2
śiro'bhighātād duṣṭāmād rodanād bāṣpanigrahāt | 1, 17 10 1
meghāgamānmanastāpāddeśakālaviparyayāt || 1, 17 10 2
vātādayaḥ prakupyanti śirasyasraṁ ca duṣyati | 1, 17 11 1
tataḥ śirasi jāyante rogā vividhalakṣaṇāḥ || 1, 17 11 2
prāṇāḥ prāṇabhṛtāṁ yatra śritāḥ sarvendriyāṇi ca | 1, 17 12 1
yaduttamāṅgamaṅgānāṁ śirastadabhidhīyate || 1, 17 12 2
ardhāvabhedako vā syāt sarvaṁ vā rujyate śiraḥ | 1, 17 13 1
pratiśyāmukhanāsākṣikarṇarogaśirobhramāḥ || 1, 17 13 2
arditaṁ śirasaḥ kampo galamanyāhanugrahaḥ | 1, 17 14 1
vividhāścāpare rogā vātādikrimisaṁbhavāḥ || 1, 17 14 2
pṛthagdiṣṭāstu ye pañca saṁgrahe paramarṣibhiḥ | 1, 17 15 1
śirogadāṁstāñchṛṇu me yathāsvairhetulakṣaṇaiḥ || 1, 17 15 2
uccairbhāṣyātibhāṣyābhyāṁ tīkṣṇapānāt prajāgarāt | 1, 17 16 1
śītamārutasaṁsparśādvyavāyādveganigrahāt || 1, 17 16 2
upavāsādabhīghātādvirekādvamanādati | 1, 17 17 1
bāṣpaśokabhayatrāsād bhāramārgātikarśanāt || 1, 17 17 2
śirogatāḥ sirā vṛddho vāyurāviśya kupyati | 1, 17 18 1
tataḥ śūlaṁ mahattasya vātāt samupajāyate || 1, 17 18 2
nistudyete bhṛśaṁ śaṅkhau ghāṭā saṁbhidyate tathā | 1, 17 19 1
sabhrūmadhyaṁ lalāṭaṁ ca tapatīvātivedanam || 1, 17 19 2
vadhyete svanataḥ śrotre niṣkṛṣyete ivākṣiṇī | 1, 17 20 1
ghūrṇatīva śiraḥ sarvaṁ saṁdhibhya iva mucyate || 1, 17 20 2
sphuratyati sirājālaṁ stabhyate ca śirodharā | 1, 17 21 1
snigdhoṣṇamupaśete ca śiroroge 'nilātmake || 1, 17 21 2
kaṭvamlalavaṇakṣāramadyakrodhātapānalaiḥ | 1, 17 22 1
pittaṁ śirasi saṁduṣṭaṁ śirorogāya kalpate || 1, 17 22 2
dahyate rujyate tena śiraḥ śītaṁ suṣūyate | 1, 17 23 1
dahyete cakṣuṣī tṛṣṇā bhramaḥ svedaśca jāyate || 1, 17 23 2
āsyāsukhaiḥ svapnasukhairgurusnigdhātibhojanaiḥ | 1, 17 24 1
śleṣmā śirasi saṁduṣṭaḥ śirorogāya kalpate || 1, 17 24 2
śiro mandarujaṁ tena suptaṁ stimitabhārikam | 1, 17 25 1
bhavatyutpadyate tandrā tathālasyam arocakaḥ || 1, 17 25 2
vātācchūlaṁ bhramaḥ kampaḥ pittāddāho madastṛṣā | 1, 17 26 1
kaphādgurutvaṁ tandrā ca śiroroge tridoṣaje || 1, 17 26 2
tilakṣīraguḍājīrṇapūtisaṁkīrṇabhojanāt | 1, 17 27 1
kledo 'sṛkkaphamāṁsānāṁ doṣalasyopajāyate || 1, 17 27 2
tataḥ śirasi saṁkledāt krimayaḥ pāpakarmaṇaḥ | 1, 17 28 1
janayanti śirorogaṁ jātā bībhatsalakṣaṇam || 1, 17 28 2
vyadhacchedarujākaṇḍūśophadaurgatyaduḥkhitam | 1, 17 29 1
krimirogāturaṁ vidyāt krimīṇāṁ darśanena ca || 1, 17 29 2
śokopavāsavyāyāmarūkṣaśuṣkālpabhojanaiḥ | 1, 17 30 1
vāyurāviśya hṛdayaṁ janayatyuttamāṁ rujam || 1, 17 30 2
vepathurveṣṭanaṁ stambhaḥ pramohaḥ śūnyatā daraḥ | 1, 17 31 1
hṛdi vātāture rūpaṁ jīrṇe cātyarthavedanā || 1, 17 31 2
uṣṇāmlalavaṇakṣārakaṭukājīrṇabhojanaiḥ | 1, 17 32 1
madyakrodhātapaiścāśu hṛdi pittaṁ prakupyati || 1, 17 32 2
hṛddāhastiktatā vaktre tiktāmlodgiraṇaṁ klamaḥ | 1, 17 33 1
tṛṣṇā mūrcchā bhramaḥ svedaḥ pittahṛdrogakāraṇam || 1, 17 33 2
atyādānaṁ gurusnigdham acintanam aceṣṭanam | 1, 17 34 1
nidrāsukhaṁ cābhyadhikaṁ kaphahṛdrogakāraṇam || 1, 17 34 2
hṛdayaṁ kaphahṛdroge suptaṁ stimitabhārikam | 1, 17 35 1
tandrāruciparītasya bhavatyaśmāvṛtaṁ yathā || 1, 17 35 2
hetulakṣaṇasaṁsargāducyate sānnipātikaḥ | 1, 17 36 1
tridoṣaje tu hṛdroge yo durātmā niṣevate || 1, 17 36 2
tilakṣīraguḍādīni granthistasyopajāyate | 1, 17 37 1
marmaikadeśe saṁkledaṁ rasaścāsyopagacchati || 1, 17 37 2
saṁkledāt krimayaścāsya bhavantyupahatātmanaḥ | 1, 17 38 1
marmaikadeśe te jātāḥ sarpanto bhakṣayanti ca || 1, 17 38 2
tudyamānaṁ sa hṛdayaṁ sūcībhiriva manyate | 1, 17 39 1
chidyamānaṁ yathā śastrairjātakaṇḍūṁ mahārujam || 1, 17 39 2
hṛdrogaṁ krimijaṁ tvetairliṅgairbuddhvā sudāruṇam | 1, 17 40 1
tvareta jetuṁ taṁ vidvān vikāraṁ śīghrakāriṇam || 1, 17 40 2
dvyulbaṇaikolbaṇaiḥ ṣaṭ syurhīnamadhyādhikaiśca ṣaṭ | 1, 17 41 1
samaiścaiko vikārāste sannipātāstrayodaśa || 1, 17 41 2
saṁsarge nava ṣaṭ tebhya ekavṛddhyā samaistrayaḥ | 1, 17 42 1
pṛthak trayaśca tairvṛddhairvyādhayaḥ pañcaviṁśatiḥ || 1, 17 42 2
yathā vṛddhaistathā kṣīṇairdoṣaiḥ syuḥ pañcaviṁśatiḥ | 1, 17 43 1
vṛddhikṣayakṛtaścānyo vikalpa upadekṣyate || 1, 17 43 2
vṛddhirekasya samatā caikasyaikasya saṁkṣayaḥ | 1, 17 44 1
dvandvavṛddhiḥ kṣayaścaikasyaikavṛddhirdvayoḥ kṣayaḥ || 1, 17 44 2
prakṛtisthaṁ yadā pittaṁ mārutaḥ śleṣmaṇaḥ kṣaye | 1, 17 45 1
sthānādādāya gātreṣu yatra yatra visarpati || 1, 17 45 2
tadā bhedaśca dāhaśca tatra tatrānavasthitaḥ | 1, 17 46 1
gātradeśe bhavatyasya śramo daurbalyameva ca || 1, 17 46 2
prakṛtisthaṁ kaphaṁ vāyuḥ kṣīṇe pitte yadā balī | 1, 17 47 1
karṣet kuryāttadā śūlaṁ saśaityastambhagauravam || 1, 17 47 2
yadānilaṁ prakṛtigaṁ pittaṁ kaphaparikṣaye | 1, 17 48 1
saṁruṇaddhi tadā dāhaḥ śūlaṁ cāsyopajāyate || 1, 17 48 2
śleṣmāṇaṁ hi samaṁ pittaṁ yadā vātaparikṣaye | 1, 17 49 1
sannirundhyāttadā kuryāt satandrāgauravaṁ jvaram || 1, 17 49 2
pravṛddho hi yadā śleṣmā pitte kṣīṇe samīraṇam | 1, 17 50 1
rundhyāttadā prakurvīta śītakaṁ gauravaṁ rujam || 1, 17 50 2
samīraṇe parikṣīṇe kaphaḥ pittaṁ samatvagam | 1, 17 51 1
kurvīta saṁnirundhāno mṛdvagnitvaṁ śirograham || 1, 17 51 2
nidrāṁ tandrām pralāpaṁ ca hṛdrogaṁ gātragauravam | 1, 17 52 1
nakhādīnāṁ ca pītatvaṁ ṣṭhīvanaṁ kaphapittayoḥ || 1, 17 52 2
hīnavātasya tu śleṣmā pittena sahitaścaran | 1, 17 53 1
karotyarocakāpākau sadanaṁ gauravaṁ tathā || 1, 17 53 2
hṛllāsamāsyasravaṇaṁ pāṇḍutāṁ dūyanaṁ madam | 1, 17 54 1
virekasya ca vaiṣamyaṁ vaiṣamyamanalasya ca || 1, 17 54 2
hīnapittasya tu śleṣmā mārutenopasaṁhitaḥ | 1, 17 55 1
stambhaṁ śaityaṁ ca todaṁ ca janayatyanavasthitam || 1, 17 55 2
gauravaṁ mṛdutāmagnerbhaktāśraddhāṁ pravepanam | 1, 17 56 1
nakhādīnāṁ ca śuklatvaṁ gātrapāruṣyameva ca || 1, 17 56 2
mārutastu kaphe hīne pittaṁ ca kupitaṁ dvayam | 1, 17 57 1
karoti yāni liṅgāni śṛṇu tāni samāsataḥ || 1, 17 57 2
bhramamudveṣṭanaṁ todaṁ dāhaṁ sphuṭanavepane | 1, 17 58 1
aṅgamardaṁ parīśoṣaṁ dūyanaṁ dhūpanaṁ tathā || 1, 17 58 2
vātapittakṣaye śleṣmā srotāṁsyapidadhadbhṛśam | 1, 17 59 1
ceṣṭāpraṇāśaṁ mūrcchāṁ ca vāksaṅgaṁ ca karoti hi || 1, 17 59 2
vātaśleṣmakṣaye pittaṁ dehaujaḥ sraṁsayaccaret | 1, 17 60 1
glānimindriyadaurbalyaṁ tṛṣṇāṁ mūrcchāṁ kriyākṣayam || 1, 17 60 2
pittaśleṣmakṣaye vāyurmarmāṇyatinipīḍayan | 1, 17 61 1
praṇāśayati saṁjñāṁ ca vepayatyathavā naram || 1, 17 61 2
doṣāḥ pravṛddhāḥ svaṁ liṅgaṁ darśayanti yathābalam | 1, 17 62 1
kṣīṇā jahati liṅgaṁ svaṁ samāḥ svaṁ karma kurvate || 1, 17 62 2
vātādīnāṁ rasādīnāṁ malānāmojasastathā | 1, 17 63 1
kṣayāstatrānilādīnāmuktaṁ saṁkṣīṇalakṣaṇam || 1, 17 63 2
ghaṭṭate sahate śabdaṁ noccairdravati śūlyate | 1, 17 64 1
hṛdayaṁ tāmyati svalpaceṣṭasyāpi rasakṣaye || 1, 17 64 2
paruṣā sphuṭitā mlānā tvagrūkṣā raktasaṁkṣaye | 1, 17 65 1
māṁsakṣaye viśeṣeṇa sphiggrīvodaraśuṣkatā || 1, 17 65 2
sandhīnāṁ sphuṭanaṁ glānir akṣṇor āyāsa eva ca | 1, 17 66 1
lakṣaṇaṁ medasi kṣīṇe tanutvaṁ codarasya ca || 1, 17 66 2
keśalomanakhaśmaśrudvijaprapatanaṁ śramaḥ | 1, 17 67 1
jñeyamasthikṣaye liṅgaṁ sandhiśaithilyameva ca || 1, 17 67 2
śīryanta iva cāsthīni durbalāni laghūni ca | 1, 17 68 1
pratataṁ vātarogīṇi kṣīṇe majjani dehinām || 1, 17 68 2
daurbalyaṁ mukhaśoṣaśca pāṇḍutvaṁ sadanaṁ śramaḥ | 1, 17 69 1
klaibyaṁ śukrāvisargaśca kṣīṇaśukrasya lakṣaṇam || 1, 17 69 2
kṣīṇe śakṛti cāntrāṇi pīḍayanniva mārutaḥ | 1, 17 70 1
rūkṣasyonnamayan kukṣīṁ tiryagūrdhvaṁ ca gacchati || 1, 17 70 2
mūtrakṣaye mūtrakṛcchraṁ mūtravaivarṇyameva ca | 1, 17 71 1
pipāsā bādhate cāsya mukhaṁ ca pariśuṣyati || 1, 17 71 2
malāyanāni cānyāni śūnyāni ca laghūni ca | 1, 17 72 1
viśuṣkāṇi ca lakṣyante yathāsvaṁ malasaṁkṣaye || 1, 17 72 2
bibheti durbalo 'bhīkṣṇaṁ dhyāyati vyathitendriyaḥ | 1, 17 73 1
duśchāyo durmanā rūkṣaḥ kṣāmaścaivaujasaḥ kṣaye || 1, 17 73 2
hṛdi tiṣṭhati yacchuddhaṁ raktamīṣatsapītakam | 1, 17 74 1
ojaḥ śarīre saṁkhyātaṁ tannāśānnā vinaśyati || 1, 17 74 2
prathamaṁ jāyate hyojaḥ śarīre 'smiñcharīriṇām | 1, 17 75 1
sarpirvarṇaṁ madhurasaṁ lājagandhi prajāyate || 1, 17 75 2
vyāyāmo 'naśanaṁ cintā rūkṣālpapramitāśanam | 1, 17 76 1
vātātapau bhayaṁ śoko rūkṣapānaṁ prajāgaraḥ || 1, 17 76 2
kaphaśoṇitaśukrāṇāṁ malānāṁ cātivartanam | 1, 17 77 1
kālo bhūtopaghātaśca jñātavyāḥ kṣayahetavaḥ || 1, 17 77 2
gurusnigdhāmlalavaṇānyatimātraṁ samaśnatām | 1, 17 78 1
navamannaṁ ca pānaṁ ca nidrām āsyāsukhāni ca || 1, 17 78 2
tyaktavyāyāmacintānāṁ saṁśodhanamakurvatām | 1, 17 79 1
śleṣmā pittaṁ ca medaśca māṁsaṁ cātipravardhate || 1, 17 79 2
tairāvṛtagatirvāyuroja ādāya gacchati | 1, 17 80 1
yadā bastiṁ tadā kṛcchro madhumehaḥ pravartate || 1, 17 80 2
sa mārutasya pittasya kaphasya ca muhurmuhuḥ | 1, 17 81 1
darśayatyākṛtiṁ gatvā kṣayamāpyāyate punaḥ || 1, 17 81 2
upekṣayāsya jāyante piḍakāḥ sapta dāruṇāḥ | 1, 17 82 1
māṁsaleṣvavakāśeṣu marmasvapi ca saṁdhiṣu || 1, 17 82 2
śarāvikā kacchapikā jālinī sarṣapī tathā | 1, 17 83 1
alajī vinatākhyā ca vidradhī ceti saptamī || 1, 17 83 2
antonnatā madhyanimnā śyāvā kledaruganvitā | 1, 17 84 1
śarāvikā syāt piḍakā śarāvākṛtisaṁsthitā || 1, 17 84 2
avagāḍhārtinistodā mahāvāstuparigrahā | 1, 17 85 1
ślakṣṇā kacchapapṛṣṭhābhā piḍakā kacchapī matā || 1, 17 85 2
stabdhā sirājālavatī snigdhāsrāvā mahāśayā | 1, 17 86 1
rujānistodabahulā sūkṣmacchidrā ca jālinī || 1, 17 86 2
piḍakā nātimahatīkṣiprapākā mahārujā | 1, 17 87 1
sarṣapī sarṣapābhābhiḥ piḍakābhiścitā bhavet || 1, 17 87 2
dahati tvacamutthāne tṛṣṇāmohajvarapradā | 1, 17 88 1
visarpatyaniśaṁ duḥkhāddahatyagnirivālajī || 1, 17 88 2
avagāḍharujākledā pṛṣṭhe vāpyudare 'pi vā | 1, 17 89 1
mahatī vinatā nīlā piḍakā vinatā matā || 1, 17 89 2
vidradhiṁ dvividhām āhur bāhyām ābhyantarīṁ tathā | 1, 17 90 1
bāhyā tvaksnāyumāṁsotthā kaṇḍarābhā mahārujā || 1, 17 90 2
śītakānnavidāhyuṣṇarūkṣaśuṣkātibhojanāt | 1, 17 91 1
viruddhājīrṇasaṁkliṣṭaviṣamāsātmyabhojanāt || 1, 17 91 2
vyāpannabahumadyatvādvegasaṁdhāraṇācchramāt | 1, 17 92 1
jihmavyāyāmaśayanādatibhārādhvamaithunāt || 1, 17 92 2
antaḥśarīre māṁsāsṛgāviśanti yadā malāḥ | 1, 17 93 1
tadā saṁjāyate granthirgambhīrasthaḥ sudāruṇaḥ || 1, 17 93 2
hṛdaye klomni yakṛti plīhni kukṣau ca vṛkkayoḥ | 1, 17 94 1
nābhyāṁ vaṅkṣaṇayorvāpi bastau vā tīvravedanaḥ || 1, 17 94 2
duṣṭaraktātimātratvāt sa vai śīghraṁ vidahyate | 1, 17 95 1
tataḥ śīghravidāhitvādvidradhītyabhidhīyate || 1, 17 95 2
vyadhacchedabhramānāhaśabdasphuraṇasarpaṇaiḥ | 1, 17 96 1
vātikīṁ paittikīṁ tṛṣṇādāhamohamadajvaraiḥ || 1, 17 96 2
jṛmbhotkleśārucistambhaśītakaiḥ ślaiṣmikīṁ viduḥ | 1, 17 97 1
sarvāsu ca mahacchūlaṁ vidradhīṣūpajāyate || 1, 17 97 2
śastrāstrairbhidyata iva colmukairiva dahyate | 1, 17 98 1
vidradhī vyamlatā yātā vṛścikairiva daśyate || 1, 17 98 2
tanu rūkṣāruṇaṁ śyāvaṁ phenilaṁ vātavidradhī | 1, 17 99 1
tilamāṣakulatthodasannibhaṁ pittavidradhī || 1, 17 99 2
ślaiṣmikī sravati śvetaṁ picchilaṁ bahalaṁ bahu | 1, 17 100 1
lakṣaṇaṁ sarvamevaitadbhajate sānnipātikī || 1, 17 100 2
athāsāṁ vidradhīnāṁ sādhyāsādhyatvaviśeṣajñānārthaṁ sthānakṛtaṁ liṅgaviśeṣamupadekṣyāmaḥ tatra pradhānamarmajāyāṁ ,«vidradhyāṁ hṛdghaṭṭanatamakapramohakāsaśvāsāḥ klomajāyāṁ pipāsāmukhaśoṣagalagrahāḥ yakṛjjāyāṁ śvāsaḥ »,«plīhajāyāmucchvāsoparodhaḥ kukṣijāyāṁ kukṣipārśvāntarāṁsaśūlaṁ vṛkkajāyāṁ pṛṣṭhakaṭigrahaḥ nābhijāyāṁ hikkā vaṅkṣaṇajāyāṁ »,«sakthisādaḥ bastijāyāṁ kṛcchrapūtimūtravarcastvaṁ ceti ||» 1, 17 101 1
pakvaprabhinnāsūrdhvajāsu mukhāt srāvaḥ sravati adhojāsu gudāt ubhayatastu nābhijāsu || 1, 17 102 1
āsāṁ hṛnnābhibastijāḥ paripakvāḥ sānnipātikī ca maraṇāya śeṣāḥ punaḥ kuśalam āśupratikāriṇaṁ cikitsakamāsādyopaśāmyanti | 1, 17 103 1
tasmādacirotthitāṁ vidradhīṁ śastrasarpavidyudagnitulyāṁ snehavirecanairāśvevopakramet sarvaśo gulmavacceti || 1, 17 103 2
bhavanti cātra | 1, 17 104 1
vinā pramehamapyetā jāyante duṣṭamedasaḥ | 1, 17 104 2
tāvaccaitā na lakṣyante yāvadvāstuparigrahaḥ || 1, 17 104 3
śarāvikā kacchapikā jālinī ceti duḥsahāḥ | 1, 17 105 1
jāyante tā hyatibalāḥ prabhūtaśleṣmamedasaḥ || 1, 17 105 2
sarṣapī cālajī caiva vinatā vidradhī ca yāḥ | 1, 17 106 1
sādhyāḥ pittolbaṇāstāstu sambhavantyalpamedasaḥ || 1, 17 106 2
marmasvaṁse gude pāṇyoḥ stane sandhiṣu pādayoḥ | 1, 17 107 1
jāyante yasya piḍakāḥ sa pramehī na jīvati || 1, 17 107 2
tathānyāḥ piḍakāḥ santi raktapītāsitāruṇāḥ | 1, 17 108 1
pāṇḍurāḥ pāṇḍuvarṇāśca bhasmābhā mecakaprabhāḥ || 1, 17 108 2
mṛdvyaśca kaṭhināścānyāḥ sthūlāḥ sūkṣmāstathāparāḥ | 1, 17 109 1
mandavegā mahāvegāḥ svalpaśūlā mahārujaḥ || 1, 17 109 2
tā buddhvā mārutādīnāṁ yathāsvairhetulakṣaṇaiḥ | 1, 17 110 1
brūyādupacareccāśu prāgupadravadarśanāt || 1, 17 110 2
tṛṭśvāsamāṁsasaṁkothamohahikkāmadajvarāḥ | 1, 17 111 1
vīsarpamarmasaṁrodhāḥ piḍakānāmupadravāḥ || 1, 17 111 2
kṣayaḥ sthānaṁ ca vṛddhiśca doṣāṇāṁ trividhā gatiḥ | 1, 17 112 1
ūrdhvaṁ cādhaśca tiryakca vijñeyā trividhāparā || 1, 17 112 2
trividhā cāparā koṣṭhaśākhāmarmāsthisandhiṣu | 1, 17 113 1
ityuktā vidhibhedena doṣāṇāṁ trividhā gatiḥ || 1, 17 113 2
cayaprakopapraśamāḥ pittādīnāṁ yathākramam | 1, 17 114 1
bhavantyekaikaśaḥṣaṭsu kāleṣvabhrāgamādiṣu || 1, 17 114 2
gatiḥ kālakṛtā caiṣā cayādyā punarucyate | 1, 17 115 1
gatiśca dvividhā dṛṣṭā prākṛtī vaikṛtī ca yā || 1, 17 115 2
pittādevoṣmaṇaḥ paktirnarāṇāmupajāyate | 1, 17 116 1
tacca pittaṁ prakupitaṁ vikārān kurute bahūn || 1, 17 116 2
prākṛtastu balaṁ śleṣmā vikṛto mala ucyate | 1, 17 117 1
sa caivaujaḥ smṛtaḥ kāye sa ca pāpmopadiśyate || 1, 17 117 2
sarvā hi ceṣṭā vātena sa prāṇaḥ prāṇināṁ smṛtaḥ | 1, 17 118 1
tenaiva rogā jāyante tena caivoparudhyate || 1, 17 118 2
nityaṁ saṁnihitāmitraṁ samīkṣyātmānamātmavān | 1, 17 119 1
nityaṁ yuktaḥ paricaredicchannāyuranitvaram || 1, 17 119 2
tatra ślokau | 1, 17 120 1
śirorogāḥ sahṛdrogā rogā mānavikalpajāḥ | 1, 17 120 2
kṣayāḥ sapiḍakāścoktā doṣāṇāṁ gatireva ca || 1, 17 120 3
kiyantaḥśirasīye 'sminnadhyāye tattvadarśinā | 1, 17 121 1
jñānārthaṁ bhiṣajā prajānāṁ ca hitaiṣiṇā || 1, 17 121 2
athātastriśothīyamadhyāyaṁ vyākhyāsyāmaḥ || 1, 18 1 1
iti ha smāha bhagavānātreyaḥ || 1, 18 2 1
trayaḥ śothā bhavanti vātapittaśleṣmanimittāḥ te punardvividhā nijāgantubhedena || 1, 18 3 1
tatrāgantavaś chedanabhedanakṣaṇanabhañjanapicchanotpeṣaṇaprahāravadhabandhanaveṣṭanavyadhanapīḍanādibhir vā ,«bhallātakapuṣpaphalarasātmaguptāśūkakrimiśūkāhitapatralatāgulmasaṁsparśanair vā svedanaparisarpaṇāvamūtraṇairvā viṣiṇāṁ »,«saviṣaprāṇidaṁṣṭrādantaviṣāṇanakhanipātair vā sāgaraviṣavātahimadahanasaṁsparśanairvā śothāḥ samupajāyante ||» 1, 18 4 1
te punaryathāsvaṁ hetuvyañjanair ādāvupalabhyante nijavyañjanaikadeśaviparītaiḥ bandham antrāgadapralepapratāpanirvāpaṇādibhiś ,«copakramair upakramyamāṇāḥ praśāntimāpadyante ||» 1, 18 5 1
nijāḥ punaḥ snehasvedavamanavirecanāsthāpanānuvāsanaśirovirecanānām ayathāvatprayogānmithyāsaṁsarjanād vā ,«chardyalasakavisūcikāśvāsakāsātisāraśoṣapāṇḍurogodarajvarapradarabhagandarārśovikārātikarśanairvā kuṣṭhakaṇḍūpiḍakādibhirvā »,«chardikṣavathūdgāraśukravātamūtrapurīṣavegadhāraṇairvā karmarogopavāsādhvakarśitasya vā »,«sahasātigurvamlalavaṇapiṣṭānnaphalaśākarāgadadhiharitakamadyamandakavirūḍhanavaśūkaśamīdhānyānūpaudakapiśitopayogān »,«mṛtpaṅkaloṣṭabhakṣaṇāllavaṇātibhakṣaṇād garbhasampīḍanād āmagarbhaprapatanāt prajātānāṁ ca mithyopacārād udīrṇadoṣatvācca »,"śophāḥ prādurbhavanti ityuktaḥ sāmānyo hetuḥ ||" 1, 18 6 1
ayaṁ tvatra viśeṣaḥ śītarūkṣalaghuviśadaśramopavāsātikarśanakṣapaṇādibhir vāyuḥ prakupitastvaṅmāṁsaśoṇitādīnyabhibhūya śophaṁ ,«janayati sa kṣiprotthānapraśamo bhavati tathā śyāmāruṇavarṇaḥ prakṛtivarṇo vā calaḥ spandanaḥ kharaparuṣabhinnatvagromā chidyata »,«iva bhidyata iva pīḍyata iva sūcībhiriva tudyata iva pipīlikābhiriva saṁsṛpyate sarṣapakalkāvalipta iva cimicimāyate saṁkucyata āyamyata »,«iveti vātaśothaḥ |» 1, 18 7 1
uṣṇatīkṣṇakaṭukakṣāralavaṇāmlājīrṇabhojanair agnyātapapratāpaiśca pittaṁ prakupitaṁ tvaṅmāṁsaśoṇitānyabhibhūya śothaṁ janayati ,«sa kṣiprotthānapraśamo bhavati kṛṣṇapītanīlatāmrāvabhāsa uṣṇo mṛduḥ kapilatāmraromā uṣyate dūyate dhūpyate ūṣmāyate svidyate »,«klidyate na ca sparśamuṣṇaṁ ca suṣūyata iti pittaśothaḥ |» 1, 18 7 2
gurumadhuraśītasnigdhair atisvapnāvyāyāmādibhiśca śleṣmā prakupitastvaṅmāṁsaśoṇitādīnyabhibhūya śothaṁ janayati sa ,«kṛcchrotthānapraśamo bhavati pāṇḍuśvetāvabhāso guruḥ snigdhaḥ ślakṣṇaḥ sthiraḥ styānaḥ śuklāgraromā sparśoṣṇasahaśceti »,"śleṣmaśothaḥ |" 1, 18 7 3
yathāsvakāraṇākṛtisaṁsargāddvidoṣajāstrayaḥ śothā bhavanti yathāsvakāraṇākṛtisannipātāt sānnipātika ekaḥ evaṁ saptavidho bhedaḥ || 1, 18 7 4
prakṛtibhistābhistābhir bhidyamāno dvividhastrividhaścaturvidhā saptavidho 'ṣṭavidhaśca śotha upalabhyate punaścaika ,«evotsedhasāmānyāt ||» 1, 18 8 1
bhavanti cātra | 1, 18 9 1
śūyante yasya gātrāṇi svapantīva rujanti ca | 1, 18 9 2
pīḍitānyunnamantyāśu vātaśothaṁ tamādiśet || 1, 18 9 3
yaścāpyaruṇavarṇābhaḥ śotho naktaṁ praṇaśyati | 1, 18 10 1
snehoṣṇamardanābhyāṁ ca praṇaśyet sa ca vātikaḥ || 1, 18 10 2
yaḥ pipāsājvarārtasya dūyate 'tha vidahyate | 1, 18 11 1
svidyati klidyate gandhī sa paittaḥ śvayathuḥ smṛtaḥ || 1, 18 11 2
yaḥ pītanetravaktratvak pūrvaṁ madhyāt praśūyate | 1, 18 12 1
tanutvak cātisārī ca pittaśothaḥ sa ucyate || 1, 18 12 2
śītaḥ saktagatiryastu kaṇḍūmān pāṇḍureva ca | 1, 18 13 1
nipīḍito nonnamati śvayathuḥ sa kaphātmakaḥ || 1, 18 13 2
yasya śastrakuśacchinnācchoṇitaṁ na pravartate | 1, 18 14 1
kṛcchreṇa picchā sravati sa cāpi kaphasaṁbhavaḥ || 1, 18 14 2
nidānākṛtisaṁsargācchvayathuḥ syāddvidoṣajaḥ | 1, 18 15 1
sarvākṛtiḥ sannipātācchotho vyāmiśrahetujaḥ || 1, 18 15 2
yastu pādābhinirvṛttaḥ śothaḥ sarvāṅgago bhavet | 1, 18 16 1
jantoḥ sa ca sukaṣṭaḥ syāt prasṛtaḥ strīmukhācca yaḥ || 1, 18 16 2
yaścāpi guhyaprabhavaḥ striyā vā puruṣasya vā | 1, 18 17 1
sa ca kaṣṭatamo jñeyo yasya ca syurupadravāḥ || 1, 18 17 2
chardiḥ śvāso 'rucistṛṣṇā jvaro 'tīsāra eva ca | 1, 18 18 1
saptako 'yaṁ sadaurbalyaḥ śophopadravasaṁgrahaḥ || 1, 18 18 2
yasya śleṣmā prakupito jihvāmūle 'vatiṣṭhate | 1, 18 19 1
āśu saṁjanayecchothaṁ jāyate 'syopajihvikā || 1, 18 19 2
yasya śleṣmā prakupitaḥ kākale vyavatiṣṭhate | 1, 18 20 1
āśu saṁjanayecchophaṁ karoti galaśuṇḍikām || 1, 18 20 2
yasya śleṣmā prakupito galabāhye 'vatiṣṭhate | 1, 18 21 1
śanaiḥ saṁjanayecchophaṁ galagaṇḍo 'sya jāyate || 1, 18 21 2
yasya śleṣmā prakupitastiṣṭhatyantargale sthiraḥ | 1, 18 22 1
āśu saṁjanayecchophaṁ jāyate 'sya galagrahaḥ || 1, 18 22 2
yasya pittaṁ prakupitaṁ saraktaṁ tvaci sarpati | 1, 18 23 1
śophaṁ sarāgam janayedvisarpastasya jāyate || 1, 18 23 2
yasya pittaṁ prakupitaṁ tvaci rakte 'vatiṣṭhate | 1, 18 24 1
śothaṁ sarāgaṁ janayet piḍakā tasya jāyate || 1, 18 24 2
yasya prakupitaṁ pittaṁ śoṇitaṁ prāpya śuṣyati | 1, 18 25 1
tilakā piplavo vyaṅgā nīlikā tasya jāyate || 1, 18 25 2
yasya pittaṁ prakupitaṁ śaṅkhayoravatiṣṭhate | 1, 18 26 1
śvayathuḥ śaṅkhako nāma dāruṇastasya jāyate || 1, 18 26 2
yasya pittaṁ prakupitaṁ karṇamūle 'vatiṣṭhate | 1, 18 27 1
jvarānte durjayo 'ntāya śothastasyopajāyate || 1, 18 27 2
vātaḥ plīhānamuddhūya kupito yasya tiṣṭhati | 1, 18 28 1
śanaiḥ paritudan pārśvaṁ plīhā tasyābhivardhate || 1, 18 28 2
yasya vāyuḥ prakupito gulmasthāne 'vatiṣṭhate | 1, 18 29 1
śophaṁ saśūlaṁ janayan gulmastasyopajāyate || 1, 18 29 2
yasya vāyuḥ prakupitaḥ śophaśūlakaraścaran | 1, 18 30 1
vaṅkṣaṇādvṛṣaṇau yāti vṛddhistasyopajāyate || 1, 18 30 2
yasya vātaḥ prakupitastvaṅmāṁsāntaramāśritaḥ | 1, 18 31 1
śothaṁ saṁjanayet kukṣāvudaraṁ tasya jāyate || 1, 18 31 2
yasya vātaḥ prakupitaḥ kukṣimāśritya tiṣṭhati | 1, 18 32 1
nādho vrajati nāpyūrdhvamānāhastasya jāyate || 1, 18 32 2
rogāścotsedhasāmānyadadhimāṁsārbudādayaḥ | 1, 18 33 1
viśiṣṭā nāmarūpābhyāṁ nirdeśyāḥ śothasaṁgrahe || 1, 18 33 2
vātapittakaphā yasya yugapat kupitāstrayaḥ | 1, 18 34 1
jihvāmūle 'vatiṣṭhante vidahantaḥ samucchritāḥ || 1, 18 34 2
janayanti bhṛśaṁ śothaṁ vedanāśca pṛthagvidhāḥ | 1, 18 35 1
taṁ śīghrakāriṇaṁ rogaṁ rohiṇīti vinirdiśet || 1, 18 35 2
trirātraṁ paramaṁ tasya jantorbhavati jīvitam | 1, 18 36 1
kuśalena tvanukrāntaḥ kṣipraṁ sampadyate sukhī || 1, 18 36 2
santi hyevaṁvidhā rogāḥ sādhyā dāruṇasaṁmatāḥ | 1, 18 37 1
ye hanyur anupakrāntā mithyācāreṇa vā punaḥ || 1, 18 37 2
sādhyāścāpyapare santi vyādhayo mṛdusaṁmatāḥ | 1, 18 38 1
yatnāyatnakṛtaṁ yeṣu karma sidhyatyasaṁśayam || 1, 18 38 2
asādhyāścāpare santi vyādhayo yāpyasaṁjñitāḥ | 1, 18 39 1
susādhvapi kṛtaṁ yeṣu karma yātrākaraṁ bhavet || 1, 18 39 2
santi cāpyapare rogā yeṣu karma na sidhyati | 1, 18 40 1
api yatnakṛtaṁ bālairna tān vidvānupācaret || 1, 18 40 2
sādhyāścaivāpyasādhyāśca vyādhayo dvividhāḥ smṛtāḥ | 1, 18 41 1
mṛdudāruṇabhedena te bhavanti caturvidhāḥ || 1, 18 41 2
ta evāparisaṁkhyeyā bhidyamānā bhavanti hi | 1, 18 42 1
rujāvarṇasamutthānasthānasaṁsthānanāmabhiḥ || 1, 18 42 2
vyavasthākaraṇaṁ teṣāṁ yathāsthūleṣu saṁgrahaḥ | 1, 18 43 1
tathā prakṛtisāmānyaṁ vikāreṣūpadiśyate || 1, 18 43 2
vikāranāmākuśalo na jihrīyāt kadācana | 1, 18 44 1
na hi sarvavikārāṇāṁ nāmato 'sti dhruvā sthitiḥ || 1, 18 44 2
sa eva kupito doṣaḥ samutthānaviśeṣataḥ | 1, 18 45 1
sthānāntaragataścaiva janayatyāmayān bahūn || 1, 18 45 2
tasmādvikāraprakṛtīradhiṣṭhānāntarāṇi ca | 1, 18 46 1
samutthānaviśeṣāṁśca buddhvā karma samācaret || 1, 18 46 2
yo hyetattritayaṁ jñātvā karmāṇyārabhate bhiṣak | 1, 18 47 1
jñānapūrvaṁ yathānyāyaṁ sa karmasu na muhyati || 1, 18 47 2
nityāḥ prāṇabhṛtāṁ dehe vātapittakaphāstrayaḥ | 1, 18 48 1
vikṛtāḥ prakṛtisthā vā tān bubhutseta paṇḍitaḥ || 1, 18 48 2
utsāhocchvāsaniḥśvāsaceṣṭā dhātugatiḥ samā | 1, 18 49 1
samo mokṣo gatimatāṁ vāyoḥ karmāvikārajam || 1, 18 49 2
darśanaṁ paktirūṣmā ca kṣuttṛṣṇā dehamārdavam | 1, 18 50 1
prabhā prasādo medhā ca pittakarmāvikārajam || 1, 18 50 2
sneho bandhaḥ sthiratvaṁ ca gauravaṁ vṛṣatā balam | 1, 18 51 1
kṣamā dhṛtiralobhaśca kaphakarmāvikārajam || 1, 18 51 2
vāte pitte kaphe caiva kṣīṇe lakṣaṇamucyate | 1, 18 52 1
karmaṇaḥ prākṛtāddhānirvṛddhirvāpi virodhinām || 1, 18 52 2
doṣaprakṛtivaiśeṣyaṁ niyataṁ vṛddhilakṣaṇam | 1, 18 53 1
doṣāṇāṁ prakṛtirhānirvṛddhiścaivaṁ parīkṣyate || 1, 18 53 2
tatra ślokāḥ | 1, 18 54 1
saṁkhyāṁ nimittaṁ rūpāṇi śothānāṁ sādhyatāṁ na ca | 1, 18 54 2
teṣāṁ teṣāṁ vikārāṇāṁ śothāṁstāṁstāṁśca pūrvajān || 1, 18 54 3
vidhibhedaṁ vikārāṇāṁ trividhaṁ bodhyasaṁgraham | 1, 18 55 1
prākṛtaṁ karma doṣāṇāṁ lakṣaṇaṁ hānivṛddhiṣu || 1, 18 55 2
vītamoharajodoṣalobhamānamadaspṛhaḥ | 1, 18 56 1
vyākhyātavāṁstriśothīye rogādhyāye punarvasuḥ || 1, 18 56 2
athāto 'ṣṭodarīyamadhyāyaṁ vyākhyāsyāmaḥ || 1, 19 1 1
iti ha smāha bhagavānātreyaḥ || 1, 19 2 1
iha khalvaṣṭāvudarāṇi aṣṭau mūtrāghātaḥ aṣṭau kṣīradoṣāḥ aṣṭau retodoṣāḥ sapta kuṣṭhāni sapta piḍakāḥ sapta visarpāḥ ṣaḍatīsārāḥ ,"ṣaḍudāvartāḥ pañca gulmāḥ pañca plīhadoṣāḥ pañca kāsāḥ pañca śvāsāḥ pañca hikkāḥ pañca tṛṣṇāḥ pañca chardayaḥ pañca ",«bhaktasyānaśanasthānāni pañca śirorogāḥ pañca hṛdrogāḥ pañca pāṇḍurogāḥ pañconmādāḥ catvāro 'pasmārāḥ catvāro 'kṣirogāḥ »,«catvāraḥ karṇarogāḥ catvāraḥ pratiśyāyāḥ catvāro mukharogāḥ catvāro grahaṇīdoṣāḥ catvāro madāḥ catvāro mūrcchāyāḥ catvāraḥ »,"śoṣāḥ catvāri klaibyāni trayaḥ śophāḥ trīṇi kilāsāni trividhaṁ lohitapittaṁ dvau jvarau dvau vraṇau dvāvāyāmau dve gṛdhrasyau dve ",«kāmale dvividham āmaṁ dvividhaṁ vātaraktaṁ dvividhānyarśāṁsi eka ūrustambhaḥ ekaḥ saṁnyāsaḥ eko mahāgadaḥ viṁśatiḥ »,«krimijātayaḥ viṁśatiḥ pramehāḥ viṁśatiryonivyāpadaḥ ityaṣṭacatvāriṁśadrogādhikaraṇānyasmin saṁgrahe samuddiṣṭāni ||» 1, 19 3 1
etāni yathoddeśamabhinirdekṣyāmaḥ | 1, 19 4 1
aṣṭāvudarāṇīti vātapittakaphasannipātaplīhabaddhacchidradakodarāṇi aṣṭau mūtrāghātā iti ,«vātapittakaphasannipātāśmarīśarkarāśukraśoṇitajāḥ aṣṭau kṣīradoṣā iti vaivarṇyaṁ vaigandhyaṁ vairasyaṁ paicchilyaṁ phenasaṅghāto »,«raukṣyaṁ gauravamatisnehaśca aṣṭau retodoṣā iti tanu śuṣkaṁ phenilam aśvetaṁ pūtyatipicchalamanyadhātūpahitamavasādi ca |» 1, 19 4 2
sapta kuṣṭhānīti kapālodumbaramaṇḍalarṣyajihvapuṇḍarīkasidhmakākaṇāni sapta piḍakā iti śarāvikā kacchapikā jālinī sarṣapyalajī vinatā ,«vidradhī ca sapta visarpā iti vātapittakaphāgnikardamakagranthisannipātākhyāḥ |» 1, 19 4 3
ṣaḍatīsārā iti vātapittakaphasannipātabhayaśokajāḥ ṣaḍudāvartā iti vātamūtrapurīṣaśukracchardikṣavathujāḥ | 1, 19 4 4
pañca gulmā iti vātapittakaphasannipātaśoṇitajāḥ pañca plīhadoṣā iti gulmairvyākhyātāḥ pañca kāsā iti vātapittakaphakṣatakṣayajāḥ ,«pañca śvāsā iti mahordhvacchinnatamakakṣudrāḥ pañca hikkā iti mahatī gambhīrā vyapetā kṣudrānnajā ca pañca tṛṣṇā iti »,«vātapittāmakṣayopasargātmikāḥ pañca chardaya iti dviṣṭārthasaṁyogajā vātapittakaphasannipātodrekotthāśca pañca »,«bhaktasyānaśanasthānānīti vātapittakaphasannipātadveṣāḥ pañca śirorogā iti pūrvoddeśamabhisamasya »,«vātapittakaphasannipātakrimijāḥ pañca hṛdrogā iti śirorogairvyākhyātāḥ pañca pāṇḍurogā iti vātapittakaphasannipātamṛdbhakṣaṇajāḥ »,«pañconmādā iti vātapittakaphasannipātāgantunimittāḥ |» 1, 19 4 5
catvāro 'pasmārā iti vātapittakaphasannipātanimittāḥ catvāro 'kṣirogāścatvāraḥ karṇarogāścatvāraḥ pratiśyāyāścatvāro ,«mukharogāścatvāro grahaṇīdoṣāścatvāro madāścatvāro mūrcchāyā ityapasmārairvyākhyātāḥ catvāraḥ śoṣā iti »,«sāhasasaṁdhāraṇakṣayaviṣamāśanajāḥ catvāri klaibyānīti bījopaghātāddhvajabhaṅgājjarāyāḥ śukrakṣayācca |» 1, 19 4 6
trayaḥ śothā iti vātapittaśleṣmanimittāḥ trīṇi kilāsānīti raktatāmraśuklāni trividhaṁ lohitapittamiti ūrdhvabhāgam adhobhāgam ,«ubhayabhāgaṁ ca |» 1, 19 4 7
dvau jvarāviti uṣṇābhiprāyaḥ śītasamutthaśca śītābhiprāyaścoṣṇasamutthaḥ dvau vraṇāviti nijaścāgantujaśca dvāvāyāmāviti ,«bāhyaścābhyantaraśca dve gṛdhrasyāviti vātād vātakaphācca dve kāmale iti koṣṭhāśrayā śākhāśrayā ca dvividhamāmamiti alasako »,«visūcikā ca dvividhaṁ vātaraktamiti gambhīramuttānaṁ ca dvividhānyarśāṁsīti śuṣkāṇyārdrāṇi ca |» 1, 19 4 8
eka ūrustambha ityāmatridoṣasamutthaḥ ekaḥ saṁnyāsa iti tridoṣātmako manaḥśarīrādhiṣṭhānaḥ eko mahāgada iti atattvābhiniveśaḥ | 1, 19 4 9
viṁśatiḥ kṛmijātaya iti yūkā pipīlikāśceti dvividhā bahirmalajāḥ keśādā lomādā lomadvīpāḥ saurasā audumbarā jantumātaraśceti ṣaṭ ,"śoṇitajāḥ antrādā udarāveṣṭā hṛdayādāścuravo darbhapuṣpāḥ saugandhikā mahāgudāśceti sapta kaphajāḥ kakerukā makerukā lelihāḥ ",«saśūlakāḥ sausurādāśceti pañca purīṣajāḥ viṁśatiḥ pramehā ityudakamehaś cekṣubālikārasamehaśca sāndramehaśca »,«sāndraprasādamehaśca śuklamehaśca śukramehaśca śītamehaśca śanairmehaśca sikatāmehaśca lālāmehaśceti daśa śleṣmanimittāḥ »,«kṣāramehaśca kālamehaśca nīlamehaśca lohitamehaśca mañjiṣṭhāmehaśca haridrāmehaśca hastimehaśca madhumehaśceti catvāro »,«vātanimittāḥ iti viṁśatiḥ pramehāḥ viṁśatiryonivyāpada iti vātikī paittikī ślaiṣmikī sānnipātikī ceti catasro doṣajāḥ »,«doṣadūṣyasaṁsargaprakṛtinirdeśairavaśiṣṭāḥ ṣoḍaśa nirdiśyante tadyathā raktayoniścārajaskā cācaraṇā cāticaraṇā ca prākcaraṇā »,«copaplutā ca pariplutā codāvartinī ca karṇinī ca putraghnī cāntarmukhī ca sūcīmukhī ca śuṣkā ca vāminī ca ṣaṇḍhayoniśca mahāyoniśceti »,«viṁśatiryonivyāpado bhavanti |» 1, 19 4 10
kevalaścāyamuddeśo yathoddeśamabhinirdiṣṭo bhavati || 1, 19 4 11
sarva eva nijā vikārā nānyatra vātapittakaphebhyo nirvartante yathāhi śakuniḥ sarvaṁ divasamapi paripatan svāṁ chāyāṁ nātivartate ,«tathā svadhātuvaiṣamyanimittāḥ sarve vikārā vātapittakaphānnātivartante |» 1, 19 5 1
vātapittaśleṣmaṇāṁ punaḥ sthānasaṁsthānaprakṛtiviśeṣānabhisamīkṣya tadātmakānapi ca sarvavikārāṁstānevopadiśanti buddhimantaḥ ,|| 1, 19 5 2
bhavataścātra | 1, 19 6 1
svadhātuvaiṣamyanimittajā ye vikārasaṁghā bahavaḥ śarīre | 1, 19 6 2
na te pṛthak pittakaphānilebhya āgantavastveva tato viśiṣṭāḥ || 1, 19 6 3
āganturanveti nijaṁ vikāraṁ nijastathāgantumapi pravṛddhaḥ | 1, 19 7 1
tatrānubandhaṁ prakṛtiṁ ca samyag jñātvā tataḥ karma samārabheta || 1, 19 7 2
tatra ślokau | 1, 19 8 1
viṁśakāścaikakāścaiva trikāścoktāstrayastrayaḥ | 1, 19 8 2
dvikāścāṣṭau catuṣkāśca daśa dvādaśa pañcakāḥ || 1, 19 8 3
catvāraścāṣṭakā vargāḥ ṣaṭkau dvau saptakāstrayaḥ | 1, 19 9 1
aṣṭodarīye rogāṇāṁ rogādhyāye prakāśitāḥ || 1, 19 9 2
athāto mahārogādhyāyaṁ vyākhyāsyāmaḥ || 1, 20 1 0
iti ha smāha bhagavānātreyaḥ || 1, 20 2 0
catvāro rogā bhavanti āgantuvātapittaśleṣmanimittāḥ teṣāṁ caturṇāmapi rogāṇāṁ rogatvamekavidhaṁ bhavati ruksāmānyāt dvividhā ,«punaḥ prakṛtireṣām āgantunijavibhāgāt dvividhaṁ caiṣāmadhiṣṭhānaṁ manaḥśarīraviśeṣāt vikārāḥ punaraparisaṁkhyeyāḥ »,«prakṛtyadhiṣṭhānaliṅgāyatanavikalpaviśeṣāparisaṁkhyeyatvāt ||» 1, 20 3 0
mukhāni tu khalvāgantor ,«nakhadaśanapatanābhicārābhiśāpābhiṣaṅgābhighātavyadhabandhanaveṣṭanapīḍanarajjudahanaśastrāśanibhūtopasargādīni nijasya tu »,«mukhaṁ vātapittaśleṣmaṇāṁ vaiṣamyam ||» 1, 20 4 0
dvayostu khalvāgantunijayoḥ preraṇamasātmyendriyārthasaṁyogaḥ prajñāparādhaḥ pariṇāmaśceti || 1, 20 5 0
sarve'pi tu khalvete 'bhipravṛddhāś catvāro rogāḥ parasparamanubadhnanti na cānyonyena saha saṁdehamāpadyante || 1, 20 6 0
āganturhi vyathāpūrvaṁ samutpanno jaghanyaṁ vātapittaśleṣmaṇāṁ vaiṣamyamāpādayati nije tu vātapittaśleṣmāṇaḥ pūrvaṁ ,«vaiṣamyamāpadyante jaghanyaṁ vyathāmabhinirvartayanti ||» 1, 20 7 0
teṣāṁ trayāṇāmapi doṣāṇāṁ śarīre sthānavibhāga upadekṣyate tadyathā vastiḥ purīṣādhānaṁ kaṭiḥ sakthinī pādāvasthīni pakvāśayaśca ,«vātasthānāni tatrāpi pakvāśayo viśeṣeṇa vātasthānaṁ svedo raso lasīkā rudhiram āmāśayaśca pittasthānāni tatrāpyāmāśayo viśeṣeṇa »,«pittasthānam uraḥ śiro grīvā parvāṇyāmāśayo medaśca śleṣmasthānāni tatrāpyuro viśeṣeṇa śleṣmasthānam ||» 1, 20 8 0
sarvaśarīracarāstu vātapittaśleṣmāṇaḥ sarvasmiñcharīre kupitākupitāḥ śubhāśubhāni kurvanti prakṛtibhūtāḥ ,"śubhānyupacayabalavarṇaprasādādīni aśubhāni punarvikṛtimāpannā vikārasaṁjñakāni ||" 1, 20 9 0
tatra vikārāḥ sāmānyajā nānātmajāśca | 1, 20 10 1
tatra sāmānyajāḥ pūrvam aṣṭodarīye vyākhyātāḥ nānātmajāṁstvihādhyāye'nuvyākhyāsyāmaḥ | 1, 20 10 2
tadyathā aśītirvātavikārāḥ catvāriṁśat pittavikārāḥ viṁśatiḥ śleṣmavikārāḥ || 1, 20 10 3
tatrādau vātavikārānanuvyākhyāsyāmaḥ | 1, 20 11 1
tadyathā nakhabhedaśca vipādikā ca pādaśūlaṁ ca pādabhraṁśaśca pādasuptatā ca vātakhuḍḍatā ca gulphagrahaśca piṇḍikodveṣṭanaṁ ,«ca gṛdhrasī ca jānubhedaśca jānuviśleṣaśca ūrustambhaśca ūrusādaśca pāṅgulyaṁ ca gudabhraṁśaśca gudārtiśca vṛṣaṇākṣepaśca »,"śephastambhaśca vaṅkṣaṇānāhaśca śroṇibhedaśca viḍbhedaśca udāvartaśca khañjatvaṁ ca kubjatvaṁ ca vāmanatvaṁ ca trikagrahaśca ",«pṛṣṭhagrahaśca pārśvāvamardaśca udarāveṣṭaśca hṛnmohaśca hṛddravaśca vakṣauddharṣaśca vakṣauparodhaśca vakṣastodaśca »,«bāhuśoṣaśca grīvāstambhaśca manyāstambhaśca kaṇṭhoddhvaṁsaśca hanubhedaśca oṣṭhabhedaśca akṣibhedaśca dantabhedaśca »,«dantaśaithilyaṁ ca mūkatvaṁ ca vāksaṅgaśca kaṣāyāsyatā ca mukhaśoṣaś ca arasajñatā ca ghrāṇanāśaśca karṇaśūlaṁ ca »,«aśabdaśravaṇaṁ ca uccaiḥśrutiśca bādhiryaṁ ca vartmastambhaśca vartmasaṁkocaśca timiraṁ ca akṣiśūlaṁ ca akṣivyudāsaśca »,«bhrūvyudāsaśca śaṅkhabhedaśca lalāṭabhedaśca śirorukca keśabhūmisphuṭanaṁ ca arditaṁ ca ekāṅgarogaśca sarvāṅgarogaśca »,«pakṣavadhaśca ākṣepakaśca daṇḍakaś ca tamaśca bhramaśca vepathuśca jṛmbhā ca hikkā ca viṣādaśca atipralāpaśca raukṣyaṁ ca »,«pāruṣyaṁ ca śyāvāruṇāvabhāsatā ca asvapnaśca anavasthitacittatvaṁ ca ityaśītirvātavikārā vātavikārāṇāmaparisaṁkhyeyānām »,"āviṣkṛtatamā vyākhyātāḥ ||" 1, 20 11 2
sarveṣvapi khalveteṣu vātavikāreṣūkteṣvanyeṣu cānukteṣu vāyor idam ātmarūpam apariṇāmi karmaṇaśca svalakṣaṇaṁ yadupalabhya ,«tadavayavaṁ vā vimuktasaṁdehā vātavikāramevādhyavasyanti kuśalāḥ tadyathā raukṣyaṁ śaityaṁ lāghavaṁ vaiśadyaṁ gatiramūrtatvam »,«anavasthitatvaṁ ceti vāyorātmarūpāṇi evaṁvidhatvācca vāyoḥ karmaṇaḥ svalakṣaṇamidamasya bhavati taṁ taṁ śarīrāvayavamāviśataḥ »,«tadyathā sraṁsabhraṁśavyāsasaṅgabhedasādaharṣatarṣakampavartacālatodavyathāceṣṭādīni tathā »,«kharaparuṣaviśadasuṣirāruṇavarṇakaṣāyavirasamukhatvaśoṣaśūlasuptisaṁkocanastambhanakhañjatādīni ca vāyoḥ karmāṇi tairanvitaṁ »,«vātavikāram evādhyavasyet ||» 1, 20 12 0
taṁ madhurāmlalavaṇasnigdhoṣṇairupakramair upakrameta ,«snehasvedāsthāpanānuvāsananastaḥkarmabhojanābhyaṅgotsādanapariṣekādibhir vātaharair mātrāṁ kālaṁ ca pramāṇīkṛtya »,«tatrāsthāpanānuvāsanaṁ tu khalu sarvatropakramebhyo vāte pradhānatamaṁ manyante bhiṣajaḥ taddhyādita eva »,«pakvāśayamanupraviśya kevalaṁ vaikārikaṁ vātamūlaṁ chinatti tatrāvajite'pi vāte śarīrāntargatā vātavikārāḥ praśāntimāpadyante yathā »,«vanaspatermūle chinne skandhaśākhāprarohakusumaphalapalāśādīnāṁ niyato vināśastadvat ||» 1, 20 13 0
pittavikārāṁścatvāriṁśatam ata ūrdhvamanuvyākhyāsyāmaḥ oṣaśca ploṣaśca dāhaśca davathuśca dhūmakaśca amlakaśca vidāhaśca ,«antardāhaśca aṁsadāhaśca ūṣmādhikyaṁ ca atisvedaśca aṅgasvedaśca aṅgagandhaśca aṅgāvadaraṇaṁ ca śoṇitakledaśca »,«māṁsakledaśca tvagdāhaśca māṁsadāhaśca tvagavadaraṇaṁ ca carmadalanaṁ ca raktakoṭhaśca raktavisphoṭaśca raktapittaṁ ca »,«raktamaṇḍalāni ca haritatvaṁ ca hāridratvaṁ ca nīlikā ca kakṣā ca kāmalā ca tiktāsyatā ca lohitagandhāsyatā ca pūtimukhatā ca »,«tṛṣṇādhikyaṁ ca atṛptiśca āsyavipākaśca galapākaśca akṣipākaśca gudapākaśca meḍhrapākaśca jīvādānaṁ ca tamaḥpraveśaśca »,«haritahāridranetramūtravarcastvaṁ ca iti catvāriṁśatpittavikārāḥ pittavikārāṇām aparisaṁkhyeyānāmāviṣkṛtatamā vyākhyātāḥ ||» 1, 20 14 0
sarveṣvapi khalveteṣu pittavikāreṣūkteṣvanyeṣu cānukteṣu pittasyedamātmarūpamapariṇāmi karmaṇaśca svalakṣaṇaṁ yadupalabhya ,«tadavayavaṁ vā vimuktasaṁdehāḥ pittavikāramevādhyavasyanti kuśalāḥ tadyathā auṣṇyaṁ taikṣṇyaṁ dravatvam anatisneho varṇaśca »,"śuklāruṇavarjo gandhaśca visro rasau ca kaṭukāmlau saratvaṁ ca pittasyātmarūpāṇi evaṁvidhatvācca pittasya karmaṇaḥ ",«svalakṣaṇamidamasya bhavati taṁ taṁ śarīrāvayavamāviśataḥ tadyathā dāhauṣṇyapākasvedakledakothakaṇḍūsrāvarāgā yathāsvaṁ ca »,«gandhavarṇarasābhinirvartanaṁ pittasya karmāṇi tair anvitaṁ pittavikāram evādhyavasyet ||» 1, 20 15 0
taṁ madhuratiktakaṣāyaśītair upakramair upakrameta snehavirekapradehapariṣekābhyaṅgādibhiḥ pittaharair mātrāṁ kālaṁ ca ,«pramāṇīkṛtya virecanaṁ tu sarvopakramebhyaḥ pitte pradhānatamaṁ manyante bhiṣajaḥ taddhyādita evāmāśayamanupraviśya kevalaṁ »,«vaikārikaṁ pittamūlamapakarṣati tatrāvajite pitte'pi śarīrāntargatāḥ pittavikārāḥ praśāntim āpadyante yathāgnau vyapoḍhe »,«kevalamagnigṛhaṁ śītībhavati tadvat ||» 1, 20 16 0
śleṣmavikārāṁśca viṁśatimata ūrdhvaṁ vyākhyāsyāmaḥ tadyathātṛptiśca tandrā ca nidrādhikyaṁ ca staimityaṁ ca gurugātratā ca ,"ālasyaṁ ca mukhamādhuryaṁ ca mukhasrāvaśca śleṣmodgiraṇaṁ ca malasyādhikyaṁ ca balāsakaśca apaktiśca hṛdayopalepaśca ",«kaṇṭhopalepaśca dhamanīpraticayaśca galagaṇḍaśca atisthaulyaṁ ca śītāgnitā ca udardaśca śvetāvabhāsatā ca »,"śvetamūtranetravarcastvaṁ ca iti viṁśatiḥ śleṣmavikārāḥ śleṣmavikārāṇām aparisaṁkhyeyānāmāviṣkṛtatamā vyākhyātā bhavanti ||" 1, 20 17 0
sarveṣvapi khalveteṣu śleṣmavikāreṣūkteṣvanyeṣu cānukteṣu śleṣmaṇa idamātmarūpam apariṇāmi karmaṇaśca svalakṣaṇaṁ ,«yadupalabhya tadavayavaṁ vā vimuktasaṁdehāḥ śleṣmavikāramevādhyavasyanti kuśalāḥ tadyathā »,«snehaśaityaśauklyagauravamādhuryasthairyapaicchilyamārtsnyāni śleṣmaṇa ātmarūpāṇi evaṁvidhatvācca śleṣmaṇaḥ karmaṇaḥ »,«svalakṣaṇamidamasya bhavati taṁ taṁ śarīrāvayavamāviśataḥ tadyathā »,"śvaityaśaityakaṇḍūsthairyagauravasnehasuptikledopadehabandhamādhuryacirakāritvāni śleṣmaṇaḥ karmāṇi tairanvitaṁ śleṣmavikāram ",«evādhyavasyet ||» 1, 20 18 0
taṁ kaṭukatiktakaṣāyatīkṣṇoṣṇarūkṣair upakramairupakrameta svedavamanaśirovirecanavyāyāmādibhiḥ śleṣmaharair mātrāṁ kālaṁ ca ,«pramāṇīkṛtya vamanaṁ tu sarvopakramebhyaḥ śleṣmaṇi pradhānatamaṁ manyante bhiṣajaḥ taddhyādita evāmāśayam »,«anupraviśyorogataṁ kevalaṁ vaikārikaṁ śleṣmamūlam ūrdhvamutkṣipati tatrāvajite śleṣmaṇyapi śarīrāntargatāḥ śleṣmavikārāḥ »,«praśāntimāpadyante yathā bhinne kedārasetau śāliyavaṣaṣṭikādīny anabhiṣyandyamānānyambhasā praśoṣamāpadyante tadvaditi ||» 1, 20 19 0
bhavanti cātra | 1, 20 20 1
rogamādau parīkṣeta tato'nantaram auṣadham | 1, 20 20 2
tataḥ karma bhiṣak paścājjñānapūrvaṁ samācaret || 1, 20 20 3
yastu rogamavijñāya karmāṇyārabhate bhiṣak | 1, 20 21 1
apyauṣadhavidhānajñastasya siddhiryadṛcchayā || 1, 20 21 2
yastu rogaviśeṣajñaḥ sarvabhaiṣajyakovidaḥ | 1, 20 22 1
deśakālapramāṇajñastasya siddhirasaṁśayam || 1, 20 22 2
tatra ślokāḥ | 1, 20 23 1
saṁgrahaḥ prakṛtirdeśo vikāramukhamīraṇam | 1, 20 23 2
asaṁdeho 'nubandhaśca rogāṇāṁ saṁprakāśitaḥ || 1, 20 23 3
doṣasthānāni rogāṇāṁ gaṇā nānātmajāśca ye | 1, 20 24 1
rūpaṁ pṛthak ca doṣāṇāṁ karma cāpariṇāmi yat || 1, 20 24 2
pṛthaktvena ca doṣāṇāṁ nirdiṣṭāḥ samupakramāḥ | 1, 20 25 1
samyaṅmahati rogāṇāmadhyāye tattvadarśinā || 1, 20 25 2
ityagniveśakṛte tantre carakapratisaṁskṛte ślokasthāne mahārogādhyāyo nāma viṁśo 'dhyāyaḥ || 1, 20 26 1
athāto 'ṣṭauninditīyam adhyāyaṁ vyākhyāsyāmaḥ || 1, 21 1 1
iti ha smāha bhagavānātreyaḥ || 1, 21 2 1
iha khalu śarīramadhikṛtyāṣṭau puruṣā ninditā bhavanti tadyathā atidīrghaśca atihrasvaśca atilomā ca alomā ca atikṛṣṇaśca atigauraśca ,«atisthūlaśca atikṛśaśceti ||» 1, 21 3 1
tatrātisthūlakṛśayorbhūya evāpare ninditaviśeṣā bhavanti | 1, 21 4 1
atisthūlasya tāvadāyuṣo hrāso javoparodhaḥ kṛcchravyavāyatā daurbalyaṁ daurgandhyaṁ svedābādhaḥ kṣudatimātraṁ ,«pipāsātiyogāśceti bhavantyaṣṭau doṣāḥ |» 1, 21 4 2
tadatisthaulyam atisaṁpūraṇād gurumadhuraśītasnigdhopayogād avyāyāmād avyavāyād divāsvapnāddharṣanityatvād acintanād ,«bījasvabhāvāccopajāyate |» 1, 21 4 3
tasya hyatimātramedasvino meda evopacīyate na tathetare dhātavaḥ tasmādasyāyuṣo hrāsaḥ śaithilyāt saukumāryādgurutvācca medaso ,«javoparodhaḥ śukrābahutvānmedasāvṛtamārgatvācca kṛcchravyavāyatā daurbalyam asamatvād dhātūnāṁ daurgandhyaṁ »,«medodoṣānmedasaḥ svabhāvāt svedanatvācca medasaḥ śleṣmasaṁsargād viṣyanditvād bahutvād gurutvād vyāyāmāsahatvācca »,«svedābādhaḥ tīkṣṇāgnitvāt prabhūtakoṣṭhavāyutvācca kṣudatimātraṁ pipāsātiyogaśceti ||» 1, 21 4 4
bhavanti cātra | 1, 21 5 1
medasāvṛtamārgatvādvāyuḥ koṣṭhe viśeṣataḥ | 1, 21 5 2
caran saṁdhukṣayatyagnimāhāraṁ śoṣayatyapi || 1, 21 5 3
tasmāt sa śīghraṁ jarayatyāhāraṁ cātikāṅkṣati | 1, 21 6 1
vikārāṁścāśnute ghorān kāṁścitkālavyatikramāt || 1, 21 6 2
etāvupadravakarau viśeṣādagnimārutau | 1, 21 7 1
etau hi dahataḥ sthūlaṁ vanadāvo vanaṁ yathā || 1, 21 7 2
medasyatīva saṁvṛddhe sahasaivānilādayaḥ | 1, 21 8 1
vikārān dāruṇān kṛtvā nāśayantyāśu jīvitam || 1, 21 8 2
medomāṁsātivṛddhatvāccalasphigudarastanaḥ | 1, 21 9 1
ayathopacayotsāho naro 'tisthūla ucyate || 1, 21 9 2
iti medasvino doṣā hetavo rūpameva ca | 1, 21 10 1
nirdiṣṭaṁ vakṣyate vācyamatikārśye tvataḥ param || 1, 21 10 2
sevā rūkṣānnapānānām laṅghanaṁ pramityāśanam | 1, 21 11 1
kriyātiyogaḥ śokaśca veganidrāvinigrahaḥ || 1, 21 11 2
rūkṣasyodvartanaṁ snānasyābhyāsaḥ prakṛtirjarā | 1, 21 12 1
vikārānuśayaḥ krodhaḥ kurvantyatikṛśaṁ naram || 1, 21 12 2
vyāyāmamatisauhityaṁ kṣutpipāsāmayauṣadham | 1, 21 13 1
kṛśo na sahate tadvad atiśītoṣṇamaithunam || 1, 21 13 2
plīhā kāsaḥ kṣayaḥ śvāso gulmo 'rśāṁsyudarāṇi ca | 1, 21 14 1
kṛśaṁ prāyo 'bhidhāvanti rogāśca grahaṇīgatāḥ || 1, 21 14 2
śuṣkasphigudaragrīvo dhamanījālasaṁtataḥ | 1, 21 15 1
tvagasthiśeṣo 'tikṛśaḥ sthūlaparvā naro mataḥ || 1, 21 15 2
satataṁ vyādhitāvetāvatisthūlakṛśau narau | 1, 21 16 1
satataṁ copacaryau hi karśanairbṛṁhaṇairapi || 1, 21 16 2
sthaulyakārśye varaṁ kārśyaṁ samopakaraṇau hi tau | 1, 21 17 1
yadyubhau vyādhirāgacchet sthūlamevātipīḍayet || 1, 21 17 2
samamāṁsapramāṇastu samasaṁhanano naraḥ | 1, 21 18 1
dṛḍhendriyo vikārāṇāṁ na balenābhibhūyate || 1, 21 18 2
kṣutpipāsātapasahaḥ śītavyāyāmasaṁsahaḥ | 1, 21 19 1
samapaktā samajaraḥ samamāṁsacayo mataḥ || 1, 21 19 2
guru cātarpaṇaṁ ceṣṭaṁ sthūlānāṁ karśanaṁ prati | 1, 21 20 1
kṛśānāṁ bṛṁhaṇārthaṁ ca laghu saṁtarpaṇaṁ ca yat || 1, 21 20 2
vātaghnānyannapānāni śleṣmamedoharāṇi ca | 1, 21 21 1
rūkṣoṣṇā vastayastīkṣṇā rūkṣāṇyudvartanāni ca || 1, 21 21 2
guḍūcībhadramustānāṁ prayogastraiphalastathā | 1, 21 22 1
takrāriṣṭaprayogāśca prayogo mākṣikasya ca || 1, 21 22 2
viḍaṅgaṁ nāgaraṁ kṣāraḥ kālaloharajo madhu | 1, 21 23 1
yavāmalakacūrṇaṁ ca prayogaḥ śreṣṭha ucyate || 1, 21 23 2
bilvādipañcamūlasya prayogaḥ kṣaudrasaṁyutaḥ | 1, 21 24 1
śilājatuprayogaśca sāgnimantharasaḥ paraḥ || 1, 21 24 2
praśātikā priyaṅguśca śyāmākā yavakā yavāḥ | 1, 21 25 1
jūrṇāhvāḥ kodravā mudgāḥ kulatthāścakramudgakāḥ || 1, 21 25 2
āḍhakīnāṁ ca bījāni paṭolāmalakaiḥ saha | 1, 21 26 1
bhojanārthaṁ prayojyāni pānam cānu madhūdakam || 1, 21 26 2
ariṣṭāṁścānupānārthe medomāṁsakaphāpahān | 1, 21 27 1
atisthaulyavināśāya saṁvibhajya prayojayet || 1, 21 27 2
prajāgaraṁ vyavāyaṁ ca vyāyāmaṁ cintanāni ca | 1, 21 28 1
sthaulyamicchan parityaktuṁ krameṇābhipravardhayet || 1, 21 28 2
svapno harṣaḥ sukhā śayyā manaso nirvṛtiḥ śamaḥ | 1, 21 29 1
cintāvyavāyavyāyāmavirāmaḥ priyadarśanam || 1, 21 29 2
navānnāni navam madyaṁ grāmyānūpaudakā rasāḥ | 1, 21 30 1
saṁskṛtāni ca māṁsāni dadhi sarpiḥ payāṁsi ca || 1, 21 30 2
ikṣavaḥ śālayo māṣā godhūmā guḍavaikṛtam | 1, 21 31 1
bastayaḥ snigdhamadhurāstailābhyaṅgaśca sarvadā || 1, 21 31 2
snigdhamudvartanaṁ snānaṁ gandhamālyaniṣevaṇam | 1, 21 32 1
śuklaṁ vāso yathākālaṁ doṣāṇāmavasecanam || 1, 21 32 2
rasāyanānāṁ vṛṣyāṇāṁ yogānāmupasevanam | 1, 21 33 1
hatvātikārśyamādhatte nṛṇāmupacayaṁ param || 1, 21 33 2
acintanācca kāryāṇāṁ dhruvaṁ saṁtarpaṇena ca | 1, 21 34 1
svapnaprasaṅgācca naro varāha iva puṣyati || 1, 21 34 2
yadā tu manasi klānte karmātmānaḥ klamānvitāḥ | 1, 21 35 1
viṣayebhyo nivartante tadā svapiti mānavaḥ || 1, 21 35 2
nidrāyattam sukhaṁ duḥkhaṁ puṣṭiḥ kārśyaṁ balābalam | 1, 21 36 1
vṛṣatā klībatā jñānamajñānaṁ jīvitaṁ na ca || 1, 21 36 2
akāle 'tiprasaṅgācca na ca nidrā niṣevitā | 1, 21 37 1
sukhāyuṣī parākuryāt kālarātririvāparā || 1, 21 37 2
saiva yuktā punaryuṅkte nidrā dehaṁ sukhāyuṣā | 1, 21 38 1
puruṣaṁ yoginaṁ siddhyā satyā buddhirivāgatā || 1, 21 38 2
gītādhyayanamadyastrīkarmabhārādhvakarśitāḥ | 1, 21 39 1
ajīrṇinaḥ kṣatāḥ kṣīṇā vṛddhā bālāstathābalāḥ || 1, 21 39 2
tṛṣṇātīsāraśūlārtāḥ śvāsino hikkinaḥ kṛśāḥ | 1, 21 40 1
patitābhihatonmattāḥ klāntā yānaprajāgaraiḥ || 1, 21 40 2
krodhaśokabhayaklāntā divāsvapnocitāśca ye | 1, 21 41 1
sarva ete divāsvapnaṁ severan sārvakālikam || 1, 21 41 2
dhātusāmyaṁ tathā hyeṣāṁ balaṁ cāpyupajāyate | 1, 21 42 1
śleṣmā puṣṇāti cāṅgāni sthairyaṁ bhavati cāyuṣaḥ || 1, 21 42 2
grīṣme tvādānarūkṣāṇāṁ vardhamāne ca mārute | 1, 21 43 1
rātrīṇāṁ cātisaṁkṣepād divāsvapnaḥ praśasyate || 1, 21 43 2
grīṣmavarjyeṣu kāleṣu divāsvapnāt prakupyataḥ | 1, 21 44 1
śleṣmapitte divāsvapnastasmātteṣu na śasyate || 1, 21 44 2
medasvinaḥ snehanityāḥ śleṣmalāḥ śleṣmarogiṇaḥ | 1, 21 45 1
dūṣīviṣārtāścadivā na śayīran kadācana || 1, 21 45 2
halīmakaḥ śiraḥśūlaṁ staimityaṁ gurugātratā | 1, 21 46 1
aṅgamardo 'gnināśaśca pralepo hṛdayasya ca || 1, 21 46 2
śophārocakahṛllāsapīnasārdhāvabhedakāḥ | 1, 21 47 1
koṭhāruḥpiḍakāḥ kaṇḍūstandrā kāso galāmayāḥ || 1, 21 47 2
smṛtibuddhipramohaśca saṁrodhaḥ srotasāṁ jvaraḥ | 1, 21 48 1
indriyāṇāmasāmarthyaṁ viṣavegapravartanam || 1, 21 48 2
bhavennṝṇāṁ divāsvapnasyāhitasya niṣevaṇāt | 1, 21 49 1
tasmāddhitāhitaṁ svapnaṁ buddhvā svapyāt sukhaṁ budhaḥ || 1, 21 49 2
rātrau jāgaraṇaṁ rūkṣaṁ snigdhaṁ prasvapanaṁ divā | 1, 21 50 1
arūkṣamanabhiṣyandi tvāsīnapracalāyitam || 1, 21 50 2
dehavṛttau yathāhārastathā svapnaḥ sukho mataḥ | 1, 21 51 1
svapnāhārasamutthe ca sthaulyakārśye viśeṣataḥ || 1, 21 51 2
abhyaṅgotsādanaṁ snānaṁ grāmyānūpaudakā rasāḥ | 1, 21 52 1
śālyannaṁ sadadhi kṣīraṁ sneho madyaṁ manaḥsukham || 1, 21 52 2
manaso 'nuguṇā gandhāḥ śabdāḥ saṁvāhanāni ca | 1, 21 53 1
cakṣuṣostarpaṇaṁ lepaḥ śiraso vadanasya ca || 1, 21 53 2
svāstīrṇaṁ śayanaṁ veśma sukhaṁ kālastathocitaḥ | 1, 21 54 1
ānayantyacirānnidrāṁ pranaṣṭā yā nimittataḥ || 1, 21 54 2
kāyasya śirasaścaiva virekaśchardanaṁ bhayam | 1, 21 55 1
cintā krodhastathā dhūmo vyāyāmo raktamokṣaṇam || 1, 21 55 2
upavāso 'sukhā śayyā sattvaudāryaṁ tamojayaḥ | 1, 21 56 1
nidrāprasaṅgamahitaṁ vārayanti samutthitam || 1, 21 56 2
eta eva ca vijñeyā nidrānāśasya hetavaḥ | 1, 21 57 1
kāryaṁ kālo vikāraśca prakṛtirvāyureva ca || 1, 21 57 2
tamobhavā śleṣmasamudbhavā ca manaḥśarīraśramasaṁbhavā ca | 1, 21 58 1
āgantukī vyādhyanuvartinī ca rātrisvabhāvaprabhavā ca nidrā || 1, 21 58 2
rātrisvabhāvaprabhavā matā yā tāṁ bhūtadhātrīṁ pravadanti tajjñāḥ | 1, 21 59 1
tamobhavāmāhuraghasya mūlaṁ śeṣāḥ punarvyādhiṣu nirdiśanti || 1, 21 59 2
tatra ślokāḥ | 1, 21 60 1
ninditāḥ puruṣāsteṣāṁ yau viśeṣeṇa ninditau | 1, 21 60 2
nindite kāraṇaṁ doṣāstayorninditabheṣajam || 1, 21 60 3
yebhyo yadā hitā nidrā yebhyaścāpyahitā yadā | 1, 21 61 1
atinidrāyānidrāya bheṣajaṁ yadbhavā ca sā || 1, 21 61 2
yā yā yathāprabhāvā ca nidrā tat sarvamatrijaḥ | 1, 21 62 1
aṣtauninditasaṁkhyāte vyājahāra punarvasuḥ || 1, 21 62 2
athāto laṅghanabṛṁhaṇīyamadhyāyaṁ vyākhyāsyāmaḥ || 1, 22 1 1
iti ha smāha bhagavānātreyaḥ || 1, 22 2 1
tapaḥsvādhyāyaniratānātreyaḥ śiṣyasattamān | 1, 22 3 1
ṣaḍagniveśapramukhānuktavān paricodayan || 1, 22 3 2
laṅghanaṁ bṛṁhaṇaṁ kāle rūkṣaṇaṁ snehanaṁ tathā | 1, 22 4 1
svedanaṁ stambhanaṁ caiva jānīte yaḥ sa vai bhiṣak || 1, 22 4 2
tamuktavantamātreyamagniveśa uvāca ha || 1, 22 5 1
bhagavaṁllaṅghanaṁ kiṁsvillaṅghanīyāśca kīdṛśāḥ | 1, 22 6 1
bṛṁhaṇaṁ bṛṁhaṇīyāśca rūkṣaṇīyāśca rūkṣaṇam || 1, 22 6 2
ke snehāḥ snehanīyāśca svedāḥ svedyāśca ke matāḥ | 1, 22 7 1
stambhanaṁ stambhanīyāśca vaktumarhasi tadguro || 1, 22 7 2
laṅghanaprabhṛtīnāṁ ca ṣaṇṇāmeṣāṁ samāsataḥ | 1, 22 8 1
kṛtākṛtātivṛttānāṁ lakṣaṇaṁ vaktumarhasi || 1, 22 8 2
tadagniveśasya vaco niśamya gururabravīt | 1, 22 9 1
yat kiṁcillāghavakaraṁ dehe tallaṅghanaṁ smṛtam || 1, 22 9 2
bṛhattvaṁ yaccharīrasya janayettacca bṛṁhaṇam | 1, 22 10 1
raukṣyaṁ kharatvaṁ vaiśadyaṁ yat kuryāttaddhi rūkṣaṇam || 1, 22 10 2
snehanaṁ snehaviṣyandamārdavakledakārakam | 1, 22 11 1
stambhagauravaśītaghnaṁ svedanaṁ svedakārakam || 1, 22 11 2
stambhanaṁ stambhayati yadgatimantaṁ calaṁ dhruvam | 1, 22 12 1
laghūṣṇatīkṣṇaviśadaṁ rūkṣaṁ sūkṣmaṁ kharaṁ saram || 1, 22 12 2
kaṭhinaṁ caiva yaddravyaṁ prāyastallaṅghanaṁ smṛtam | 1, 22 13 1
guru śītaṁ mṛdu snigdhaṁ bahalaṁ sthūlapicchilam || 1, 22 13 2
prāyo mandaṁ sthiraṁ ślakṣṇaṁ dravyaṁ bṛṁhaṇamucyate | 1, 22 14 1
rūkṣaṁ laghu kharaṁ tīkṣṇamuṣṇaṁ sthiramapicchilam || 1, 22 14 2
prāyaśaḥ kaṭhinaṁ caiva yaddravyaṁ taddhi rūkṣaṇam | 1, 22 15 1
dravaṁ sūkṣmaṁ saraṁ snigdhaṁ picchilaṁ guru śītalam | 1, 22 15 2
prāyo mandaṁ mṛdu ca yaddravyaṁ tatsnehanaṁ matam || 1, 22 15 3
uṣṇaṁ tīkṣṇaṁ saraṁ snigdhaṁ rūkṣaṁ sūkṣmaṁ dravaṁ sthiram | 1, 22 16 1
dravyaṁ guru ca yat prāyastaddhi svedanamucyate || 1, 22 16 2
śītaṁ mandaṁ mṛdu ślakṣṇaṁ rūkṣaṁ sūkṣmaṁ dravaṁ sthiram | 1, 22 17 1
yaddravyaṁ laghu coddiṣṭaṁ prāyastat stambhanaṁ smṛtam || 1, 22 17 2
catuṣprakārā saṁśuddhiḥ pipāsā mārutātapau | 1, 22 18 1
pācanānyupavāsaśca vyāyāmaśceti laṅghanam || 1, 22 18 2
prabhūtaśleṣmapittāsramalāḥ saṁsṛṣṭamārutāḥ | 1, 22 19 1
bṛhaccharīrā balino laṅghanīyā viśuddhibhiḥ || 1, 22 19 2
yeṣāṁ madhyabalā rogāḥ kaphapittasamutthitāḥ | 1, 22 20 1
vamyatīsārahṛdrogavisūcyalasakajvarāḥ || 1, 22 20 2
vibandhagauravodgārahṛllāsārocakādayaḥ | 1, 22 21 1
pācanaistān bhiṣak prājñaḥ prāyeṇādāvupācaret || 1, 22 21 2
eta eva yathoddiṣṭā yeṣāmalpabalā gadāḥ | 1, 22 22 1
pipāsānigrahaisteṣāmupavāsaiśca tāñjayet || 1, 22 22 2
rogāñjayenmadhyabalān vyāyāmātapamārutaiḥ | 1, 22 23 1
balināṁ kiṁ punaryeṣāṁ rogāṇāmavaraṁ balam || 1, 22 23 2
tvagdoṣiṇāṁ pramīḍhānāṁ snigdhābhiṣyandibṛṁhiṇām | 1, 22 24 1
śiśire laṅghanaṁ śastamapi vātavikāriṇām || 1, 22 24 2
adigdhaviddham akliṣṭaṁ vayasthaṁ sātmyacāriṇām | 1, 22 25 1
mṛgamatsyavihaṅgānāṁ māṁsaṁ bṛṁhaṇamucyate || 1, 22 25 2
kṣīṇāḥ kṣatāḥ kṛśā vṛddhā durbalā nityamadhvagāḥ | 1, 22 26 1
strīmadyanityā grīṣme ca bṛṁhaṇīyā narāḥ smṛtāḥ || 1, 22 26 2
śoṣārśograhaṇīdoṣairvyādhibhiḥ karśitāśca ye | 1, 22 27 1
teṣāṁ kravyādamāṁsānāṁ bṛṁhaṇā laghavo rasāḥ || 1, 22 27 2
snānamutsādanaṁ svapno madhurāḥ snehabastayaḥ | 1, 22 28 1
śarkarākṣīrasarpīṁṣi sarveṣāṁ viddhi bṛṁhaṇam || 1, 22 28 2
kaṭutiktakaṣāyāṇāṁ sevanaṁ strīṣvasaṁyamaḥ | 1, 22 29 1
khalipiṇyākatakrāṇāṁ madhvādīnāṁ ca rūkṣaṇam || 1, 22 29 2
abhiṣyaṇṇā mahādoṣā marmasthā vyādhayaśca ye | 1, 22 30 1
ūrustambhaprabhṛtayo rūkṣaṇīyā nidarśitāḥ || 1, 22 30 2
snehāḥ snehayitavyāśca svedāḥ svedyāśca ye narāḥ | 1, 22 31 1
snehādhyāye mayoktāste svedākhye ca savistaram || 1, 22 31 2
dravaṁ tanvasaraṁ yāvacchītīkaraṇamauṣadham | 1, 22 32 1
svādu tiktaṁ kaṣāyaṁ ca stambhanaṁ sarvameva tat || 1, 22 32 2
pittakṣārāgnidagdhā ye vamyatīsārapīḍitāḥ | 1, 22 33 1
viṣasvedātiyogārtāḥ stambhanīyā nidarśitāḥ || 1, 22 33 2
vātamūtrapurīṣāṇāṁ visarge gātralāghave | 1, 22 34 1
hṛdayodgārakaṇṭhāsyaśuddhau tandrāklame gate || 1, 22 34 2
svede jāte rucau caiva kṣutpipāsāsahodaye | 1, 22 35 1
kṛtaṁ laṅghanamādeśyaṁ nirvyathe cāntarātmani || 1, 22 35 2
parvabhedo 'ṅgamardaśca kāsaḥ śoṣo mukhasya ca | 1, 22 36 1
kṣutpraṇāśo 'rucistṛṣṇā daurbalyaṁ śrotranetrayoḥ || 1, 22 36 2
manasaḥ saṁbhramo 'bhīkṣṇamūrdhvavātastamo hṛdi | 1, 22 37 1
dehāgnibalanāśaśca laṅghane 'tikṛte bhavet || 1, 22 37 2
balaṁ puṣṭyupalambhaśca kārśyadoṣavivarjanam | 1, 22 38 1
lakṣaṇaṁ bṛṁhite sthaulyamati cātyarthabṛṁhite || 1, 22 38 2
kṛtātikṛtaliṅgaṁ yallaṅghite taddhi rūkṣite | 1, 22 39 1
stambhitaḥ syādbale labdhe yathoktaiścāmayairjitaiḥ || 1, 22 39 2
śyāvatā stabdhagātratvamudvego hanusaṁgrahaḥ | 1, 22 40 1
hṛdvarconigrahaśca syādatistambhitalakṣaṇam || 1, 22 40 2
lakṣaṇaṁ cākṛtānāṁ syāt ṣaṇṇāmeṣāṁ samāsataḥ | 1, 22 41 1
tadauṣadhānāṁ dhātūnāmaśamo vṛddhireva ca || 1, 22 41 2
iti ṣaṭ sarvarogāṇāṁ proktāḥ samyagupakramāḥ | 1, 22 42 1
sādhyānāṁ sādhane siddhā mātrākālānurodhinaḥ || 1, 22 42 2
bhavati cātra | 1, 22 43 1
doṣāṇāṁ bahusaṁsargāt saṁkīryante hyupakramāḥ | 1, 22 43 2
ṣaṭtvaṁ tu nātivartante tritvaṁ vātādayo yathā || 1, 22 43 3
tatra ślokāḥ | 1, 22 44 1
ityasmiṁllaṅghanādhyāye vyākhyātāḥ ṣaḍupakramāḥ | 1, 22 44 2
yathāpraśnaṁ bhagavatā cikitsā yaiḥ pravartate || 1, 22 44 3
athātaḥ saṁtarpaṇīyamadhyāyaṁ vyākhyāsyāmaḥ || 1, 23 1 1
iti ha smāha bhagavānātreyaḥ || 1, 23 2 1
saṁtarpayati yaḥ snigdhairmadhurairgurupicchilaiḥ | 1, 23 3 1
navānnairnavamadyaiśca māṁsaiścānūpavārijaiḥ || 1, 23 3 2
gorasairgauḍikaiścānnaiḥ paiṣṭikaiścātimātraśaḥ | 1, 23 4 1
ceṣṭādveṣī divāsvapnaśayyāsanasukhe rataḥ || 1, 23 4 2
rogāstasyopajāyante saṁtarpaṇanimittajāḥ | 1, 23 5 1
pramehapiḍakākoṭhakaṇḍūpāṇḍvāmayajvarāḥ || 1, 23 5 2
kuṣṭhānyāmapradoṣāśca mūtrakṛcchramarocakaḥ | 1, 23 6 1
tandrā klaibyamatisthaulyamālasyaṁ gurugātratā || 1, 23 6 2
indriyasrotasāṁ lepo buddhermohaḥ pramīlakaḥ | 1, 23 7 1
śophāścaivaṁvidhāścānye śīghramapratikurvataḥ || 1, 23 7 2
śastamullekhanaṁ tatra vireko raktamokṣaṇam | 1, 23 8 1
vyāyāmaścopavāsaśca dhūmāśca svedanāni ca || 1, 23 8 2
sakṣaudraścābhayāprāśaḥ prāyo rūkṣānnasevanam | 1, 23 9 1
cūrṇapradehā ye coktāḥ kaṇḍūkoṭhavināśanāḥ || 1, 23 9 2
triphalāragvadhaṁ pāṭhāṁ saptaparṇaṁ savatsakam | 1, 23 10 1
mustaṁ samadanaṁ nimbaṁ jalenotkvathitaṁ pibet || 1, 23 10 2
tena mehādayo yānti nāśamabhyasyato dhruvam | 1, 23 11 1
mātrākālaprayuktena saṁtarpaṇasamutthitāḥ || 1, 23 11 2
mustamāragvadhaḥ pāṭhā triphalā devadāru ca | 1, 23 12 1
śvadaṁṣṭrā khadiro nimbo haridre tvakca vatsakāt || 1, 23 12 2
rasameṣāṁ yathādoṣaṁ prātaḥ prātaḥ pibannaraḥ | 1, 23 13 1
saṁtarpaṇakṛtaiḥ sarvairvyādhibhiḥ sampramucyate || 1, 23 13 2
ebhiścodvartanodgharṣasnānayogopayojitaiḥ | 1, 23 14 1
tvagdoṣāḥ praśamaṁ yānti tathā snehopasaṁhitaiḥ || 1, 23 14 2
kuṣṭhaṁ gomedako hiṅgu krauñcāsthi tryūṣaṇaṁ vacā | 1, 23 15 1
vṛṣakaile śvadaṁṣṭrā ca kharāhvā cāśmabhedakaḥ || 1, 23 15 2
takreṇa dadhimaṇḍena badarāmlarasena vā | 1, 23 16 1
mūtrakṛcchraṁ pramehaṁ ca pītametadvyapohati || 1, 23 16 2
takrābhayāprayogaiśca triphalāyāstathaiva ca | 1, 23 17 1
ariṣṭānāṁ prayogaiśca yānti mehādayaḥ śamam || 1, 23 17 2
tryūṣaṇaṁ triphalā kṣaudraṁ krimighnam ajamodakaḥ | 1, 23 18 1
mantho 'yaṁ saktavastailaṁ hito lohodakāplutaḥ || 1, 23 18 2
vyoṣaṁ viḍaṅgaṁ śigrūṇi triphalāṁ kaṭurohiṇīm | 1, 23 19 1
bṛhatyau dve haridre dve pāṭhāmativiṣāṁ sthirām || 1, 23 19 2
hiṅgu kebukamūlāni yavānīdhānyacitrakān | 1, 23 20 1
sauvarcalamajājīṁ ca hapuṣāṁ ceti cūrṇayet || 1, 23 20 2
cūrṇatailaghṛtakṣaudrabhāgāḥ syurmānataḥ samāḥ | 1, 23 21 1
saktūnāṁ ṣoḍaśaguṇo bhāgaḥ saṁtarpaṇaṁ pibet || 1, 23 21 2
prayogādasya śāmyanti rogāḥ saṁtarpaṇotthitāḥ | 1, 23 22 1
pramehā mūḍhavātāśca kuṣṭhānyarśāṁsi kāmalāḥ || 1, 23 22 2
plīhā pāṇḍvāmayaḥ śopho mūtrakṛcchramarocakaḥ | 1, 23 23 1
hṛdrogo rājayakṣmā ca kāsaḥ śvāso galagrahaḥ || 1, 23 23 2
krimayo grahaṇīdoṣāḥ śvaitryaṁ sthaulyamatīva ca | 1, 23 24 1
narāṇāṁ dīpyate cāgniḥ smṛtirbuddhiśca vardhate || 1, 23 24 2
vyāyāmanityo jīrṇāśī yavagodhūmabhojanaḥ | 1, 23 25 1
saṁtarpaṇakṛtairdoṣaiḥ sthaulyaṁ muktvā vimucyate || 1, 23 25 2
uktaṁ saṁtarpaṇotthānāmapatarpaṇamauṣadham | 1, 23 26 1
vakṣyante sauṣadhāścordhvamapatarpaṇajā gadāḥ || 1, 23 26 2
dehāgnibalavarṇaujaḥśukramāṁsaparikṣayaḥ | 1, 23 27 1
jvaraḥ kāsānubandhaśca pārśvaśūlamarocakaḥ || 1, 23 27 2
śrotradaurbalyamunmādaḥ pralāpo hṛdayavyathā | 1, 23 28 1
viṇmūtrasaṁgrahaḥ śūlaṁ jaṅghorutrikasaṁśrayam || 1, 23 28 2
parvāsthisandhimedaśca ye cānye vātajā gadāḥ | 1, 23 29 1
ūrdhvavātādayaḥ sarve jāyante te 'patarpaṇāt || 1, 23 29 2
teṣāṁ saṁtarpaṇaṁ tajjñaiḥ punarākhyātamauṣadham | 1, 23 30 1
yattadātve samarthaṁ syādabhyāse vā tadiṣyate || 1, 23 30 2
sadyaḥkṣīṇo hi sadyo vai tarpaṇenopacīyate | 1, 23 31 1
narte saṁtarpaṇābhyāsāccirakṣīṇastu puṣyati || 1, 23 31 2
dehāgnidoṣabhaiṣajyamātrākālānuvartinā | 1, 23 32 1
kāryamatvaramāṇena bheṣajaṁ ciradurbale || 1, 23 32 2
hitā māṁsarasāstasmai payāṁsi ca ghṛtāni ca | 1, 23 33 1
snānāni bastayo 'bhyaṅgāstarpaṇāśca ye || 1, 23 33 2
jvarakāsaprasaktānāṁ kṛśānāṁ mūtrakṛcchriṇām | 1, 23 34 1
tṛṣyatāmūrdhvavātānāṁ vakṣyante tarpaṇā hitāḥ || 1, 23 34 2
śarkarāpippalītailaghṛtakṣaudraiḥ samāṁśakaiḥ | 1, 23 35 1
saktudviguṇito vṛṣyasteṣāṁ manthaḥ praśasyate || 1, 23 35 2
saktavo madirā kṣaudraṁ śarkarā ceti tarpaṇam | 1, 23 36 1
pibenmārutaviṇmūtrakaphapittānulomanam || 1, 23 36 2
phāṇitaṁ saktavaḥ sarpirdadhimaṇḍo 'mlakāñjikam | 1, 23 37 1
tarpaṇaṁ mūtrakṛcchraghnamudāvartaharaṁ pibet || 1, 23 37 2
manthaḥ kharjūramṛdvīkāvṛkṣāmlāmlīkadāḍimaiḥ | 1, 23 38 1
parūṣakaiḥ sāmalakairyukto madyavikāranut || 1, 23 38 2
svāduramlo jalakṛtaḥ sasneho rūkṣa eva vā | 1, 23 39 1
sadyaḥ saṁtarpaṇo manthaḥ sthairyavarṇabalapradaḥ || 1, 23 39 2
tatra ślokaḥ | 1, 23 40 1
saṁtarpaṇotthā ye rogā rogā ye cāpatarpaṇāt | 1, 23 40 2
saṁtarpaṇīye te 'dhyāye sauṣadhāḥ parikīrtitāḥ || 1, 23 40 3
athāto vidhiśoṇitīyamadhyāyaṁ vyākhyāsyāmaḥ || 1, 24 1 1
iti ha smāha bhagavānātreyaḥ || 1, 24 2 1
vidhinā śoṇitaṁ jātaṁ śuddhaṁ bhavati dehinām | 1, 24 3 1
deśakālaukasātmyānāṁ vidhiryaḥ saṁprakāśitaḥ || 1, 24 3 2
tadviśuddhaṁ hi rudhiraṁ balavarṇasukhāyuṣā | 1, 24 4 1
yunakti prāṇinaḥ śoṇitaṁ hyanuvartate || 1, 24 4 2
praduṣṭabahutīkṣṇoṣṇairmadyairanyaiśca tadvidhaiḥ | 1, 24 5 1
tathātilavaṇakṣārairamlaiḥ kaṭubhireva ca || 1, 24 5 2
kulatthamāṣaniṣpāvatilatailaniṣevaṇaiḥ | 1, 24 6 1
piṇḍālumūlakādīnāṁ haritānāṁ ca sarvaśaḥ || 1, 24 6 2
jalajānūpabailānāṁ prasahānāṁ ca sevanāt | 1, 24 7 1
dadhyamlamastuśuktānāṁ surāsauvīrakasya ca || 1, 24 7 2
viruddhānāmupaklinnapūtīnāṁ bhakṣaṇena ca | 1, 24 8 1
bhuktvā divā prasvapatāṁ dravasnigdhagurūṇi ca || 1, 24 8 2
atyādānaṁ tathā krodhaṁ bhajatāṁ cātapānalau | 1, 24 9 1
chardivegapratīghātāt kāle cānavasecanāt || 1, 24 9 2
śramābhighātasaṁtāpairajīrṇādhyaśanaistathā | 1, 24 10 1
śaratkālasvabhāvācca śoṇitaṁ sampraduṣyati || 1, 24 10 2
tataḥ śoṇitajā rogāḥ prajāyante pṛthagvidhāḥ | 1, 24 11 1
mukhapāko 'kṣirāgaśca pūtighrāṇāsyagandhitā || 1, 24 11 2
gulmopakuśavīsarparaktapittapramīlakāḥ | 1, 24 12 1
vidradhī raktamehaśca pradaro vātaśoṇitam || 1, 24 12 2
vaivarṇyamagnisādaśca pipāsā gurugātratā | 1, 24 13 1
saṁtāpaścātidaurbalyamaruciḥ śirasaśca ruk || 1, 24 13 2
vidāhaścānnapānasya tiktāmlodgiraṇaṁ klamaḥ | 1, 24 14 1
krodhapracuratā buddheḥ saṁmoho lavaṇāsyatā || 1, 24 14 2
svedaḥ śarīradaurgandhyaṁ madaḥ kampaḥ svarakṣayaḥ | 1, 24 15 1
tandrānidrātiyogaśca tamasaścātidarśanam || 1, 24 15 2
kaṇḍvaruḥkoṭhapiḍakākuṣṭhacarmadalādayaḥ | 1, 24 16 1
vikārāḥ sarva evaite vijñeyāḥ śoṇitāśrayāḥ || 1, 24 16 2
śītoṣṇasnigdharūkṣādyairupakrāntāśca ye gadāḥ | 1, 24 17 1
samyak sādhyā na sidhyanti raktajāṁstān vibhāvayet || 1, 24 17 2
kuryācchoṇitarogeṣu raktapittaharīṁ kriyām | 1, 24 18 1
virekamupavāsaṁ ca srāvaṇaṁ śoṇitasya ca || 1, 24 18 2
baladoṣapramāṇādvā viśuddhyā rudhirasya vā | 1, 24 19 1
rudhiraṁ srāvayejjantorāśayaṁ prasamīkṣya vā || 1, 24 19 2
aruṇābhaṁ bhavedvātādviśadaṁ phenilaṁ tanu | 1, 24 20 1
pittāt pītāsitaṁ raktaṁ styāyatyauṣṇyāccireṇa ca || 1, 24 20 2
īṣatpāṇḍu kaphādduṣṭaṁ picchilaṁ tantumadghanam | 1, 24 21 1
saṁsṛṣṭaliṅgaṁ saṁsargāttriliṅgaṁ sānnipātikam || 1, 24 21 2
tapanīyendragopābhaṁ padmālaktakasannibham | 1, 24 22 1
guñjāphalasavarṇaṁ ca viśuddhaṁ viddhi śoṇitam || 1, 24 22 2
nātyuṣṇaśītaṁ laghu dīpanīyaṁ rakte 'panīte hitamannapānam | 1, 24 23 1
tadā śarīraṁ hyanavasthitāsṛgagnir viśeṣeṇa ca rakṣitavyaḥ || 1, 24 23 2
prasannavarṇendriyamindriyārthānicchantamavyāhatapaktṛvegam | 1, 24 24 1
sukhānvitaṁ tuṣṭibalopapannaṁ viśuddharaktaṁ puruṣaṁ vandanti || 1, 24 24 2
yadā tu raktavāhīni rasasaṁjñāvahāni ca | 1, 24 25 1
pṛthak pṛthak samastā vā srotāṁsi kupitā malāḥ || 1, 24 25 2
malināhāraśīlasya rajomohāvṛtātmanaḥ | 1, 24 26 1
pratihatyāvatiṣṭhante jāyante vyādhayastadā || 1, 24 26 2
madamūrcchāyasaṁnyāsāsteṣāṁ vidyādvicakṣaṇaḥ | 1, 24 27 1
yathottaraṁ balādhikyaṁ hetuliṅgopaśāntiṣu || 1, 24 27 2
durbalaṁ cetasaḥ sthānaṁ yadā vāyuḥ prapadyate | 1, 24 28 1
mano vikṣobhayañjantoḥ saṁjñāṁ saṁmohayettadā || 1, 24 28 2
pittamevaṁ kaphaścaivaṁ mano vikṣobhayannṛṇām | 1, 24 29 1
saṁjñāṁ nayatyākulatāṁ viśeṣaścātra vakṣyate || 1, 24 29 2
saktānalpadrutābhāṣaṁ calaskhalitaceṣṭitam | 1, 24 30 1
vidyādvātamadāviṣṭaṁ rūkṣaśyāvāruṇākṛtim || 1, 24 30 2
sakrodhaparuṣābhāṣaṁ saṁprahārakalipriyam | 1, 24 31 1
vidyāt pittamadāviṣṭaṁ raktapītāsitākṛtim || 1, 24 31 2
svalpāsaṁbaddhavacanaṁ tandrālasyasamanvitam | 1, 24 32 1
vidyāt kaphamadāviṣṭaṁ pāṇḍuṁ pradhyānatatparam || 1, 24 32 2
sarvāṇyetāni rūpāṇi sannipātakṛte made | 1, 24 33 1
jāyate śāmyati kṣipraṁ mado madyamadākṛtiḥ || 1, 24 33 2
yaśca madyakṛtaḥ prokto viṣajo raudhiraśca yaḥ | 1, 24 34 1
sarva ete madā narte vātapittakaphatrayāt || 1, 24 34 2
nīlaṁ vā yadi vā kṛṣṇamākāśamathavāruṇam | 1, 24 35 1
paśyaṁstamaḥ praviśati śīghraṁ ca pratibudhyate || 1, 24 35 2
vepathuścāṅgamardaśca prapīḍā hṛdayasya ca | 1, 24 36 1
kārśyaṁ śyāvāruṇā chāyā mūrcchāye vātasaṁbhave || 1, 24 36 2
raktaṁ haritavarṇaṁ vā viyat pītamathāpi vā | 1, 24 37 1
paśyaṁstamaḥ praviśati sasvedaḥ pratibudhyate || 1, 24 37 2
sapipāsaḥ sasaṁtāpo raktapītākulekṣaṇaḥ | 1, 24 38 1
saṁbhinnavarcāḥ pītābho mūrcchāye pittasaṁbhave || 1, 24 38 2
meghasaṅkāśamākāśamāvṛtaṁ vā tamoghanaiḥ | 1, 24 39 1
paśyaṁstamaḥ praviśati cirācca pratibudhyate || 1, 24 39 2
gurubhiḥ prāvṛtairaṅgairyathaivārdreṇa carmaṇā | 1, 24 40 1
saprasekaḥ sahṛllāso mūrcchāye kaphasaṁbhave || 1, 24 40 2
sarvākṛtiḥ sannipātādapasmāra ivāgataḥ | 1, 24 41 1
sa jantuṁ pātayatyāśu vinā bībhatsaceṣṭitaiḥ || 1, 24 41 2
doṣeṣu madamūrcchāyāḥ kṛtavegeṣu dehinām | 1, 24 42 1
svayamevopaśāmyanti saṁnyāso nauṣadhairvinā || 1, 24 42 2
vāgdehamanasāṁ ceṣṭāmākṣipyātibalā malāḥ | 1, 24 43 1
saṁnyasyantyabalaṁ jantuṁ prāṇāyatanasaṁśritāḥ || 1, 24 43 2
sa nā saṁnyāsasaṁnyastaḥ kāṣṭhībhūto mṛtopamaḥ | 1, 24 44 1
prāṇairviyujyate śīghraṁ muktvā sadyaḥphalāḥ kriyāḥ || 1, 24 44 2
durge 'mbhasi yathā majjadbhājanaṁ tvarayā budhaḥ | 1, 24 45 1
gṛhṇīyāttalamaprāptaṁ tathā saṁnyāsapīḍitam || 1, 24 45 2
añjanānyavapīḍāśca dhūmāḥ pradhamanāni ca | 1, 24 46 1
sūcībhistodanaṁ śastaṁ dāhaḥ pīḍā nakhāntare || 1, 24 46 2
luñcanaṁ keśalomnāṁ ca dantairdaśanameva ca | 1, 24 47 1
ātmaguptāvagharṣaśca hitaṁ tasyāvabodhane || 1, 24 47 2
saṁmūrchitāni tīkṣṇāni madyāni vividhāni ca | 1, 24 48 1
prabhūtakaṭuyuktāni tasyāsye gālayenmuhuḥ || 1, 24 48 2
mātuluṅgarasaṁ tadvanmahauṣadhasamāyutam | 1, 24 49 1
tadvatsauvarcalaṁ dadyādyuktaṁ madyāmlakāñjikaiḥ || 1, 24 49 2
hiṅgūṣaṇasamāyuktaṁ yāvat saṁjñāprabodhanam | 1, 24 50 1
prabuddhasaṁjñamannaiśca laghubhistamupācaret || 1, 24 50 2
vismāpanaiḥ smāraṇaiśca priyaśrutibhireva ca | 1, 24 51 1
paṭubhir gītavāditraśabdaiścitraiśca darśanaiḥ || 1, 24 51 2
sraṁsanollekhanairdhūmairañjanaiḥ kavalagrahaiḥ | 1, 24 52 1
śoṇitasyāvasekaiśca vyāyāmodgharṣaṇaistathā || 1, 24 52 2
prabuddhasaṁjñaṁ matimānanubandhamupakramet | 1, 24 53 1
tasya saṁrakṣitavyaṁ hi manaḥ pralayahetutaḥ || 1, 24 53 2
snehasvedopapannānāṁ yathādoṣaṁ yathābalam | 1, 24 54 1
pañca karmāṇi kurvīta mūrcchāyeṣu madeṣu ca || 1, 24 54 2
aṣṭāviṁśatyauṣadhasya tathā tiktasya sarpiṣaḥ | 1, 24 55 1
prayogaḥ śasyate tadvanmahataḥ ṣaṭpalasya vā || 1, 24 55 2
triphalāyāḥ prayogo vā saghṛtakṣaudraśarkaraḥ | 1, 24 56 1
śilājatuprayogo vā prayogaḥ payaso 'pi vā || 1, 24 56 2
pippalīnāṁ prayogo vā payasā citrakasya vā | 1, 24 57 1
rasāyanānāṁ kaumbhasya sarpiṣo vā praśasyate || 1, 24 57 2
raktāvasekācchāstrāṇāṁ satāṁ sattvavatāmapi | 1, 24 58 1
sevanānmadamūrcchāyāḥ praśāmyanti śarīriṇām || 1, 24 58 2
tatra ślokau | 1, 24 59 1
viśuddhaṁ cāviśuddhaṁ ca śoṇitaṁ tasya hetavaḥ | 1, 24 59 2
raktapradoṣajā rogāsteṣu rogeṣu cauṣadham || 1, 24 59 3
madamūrcchāyasaṁnyāsahetulakṣaṇabheṣajam | 1, 24 60 1
vidhiśoṇitake 'dhyāye sarvametat prakāśitam || 1, 24 60 2
athāto yajjaḥpuruṣīyamadhyāyaṁ vyākhyāsyāmaḥ || 1, 25 1 1
iti ha smāha bhagavānātreyaḥ || 1, 25 2 1
purā pratyakṣadharmāṇāṁ bhagavantaṁ punarvasum | 1, 25 3 1
sametānāṁ maharṣīṇāṁ prādurāsīdiyaṁ kathā || 1, 25 3 2
ātmendriyamano'rthānāṁ yo 'yaṁ puruṣasaṁjñakaḥ | 1, 25 4 1
rāśirasyāmayānāṁ ca prāgutpattiviniścaye || 1, 25 4 2
tadantaraṁ kāśipatirvāmako vākyamarthavit | 1, 25 5 1
vyājahārarṣisamitimupasṛtyābhivādya ca || 1, 25 5 2
kiṁnu bhoḥ puruṣo yajjastajjāstasyāmayāḥ smṛtāḥ | 1, 25 6 1
na vetyukte narendreṇa provācarṣīn punarvasuḥ || 1, 25 6 2
sarva evāmitajñānavijñānacchinnasaṁśayāḥ | 1, 25 7 1
bhavantaśchettum arhanti kāśirājasya saṁśayam || 1, 25 7 2
pārīkṣis tat parīkṣyāgre maudgalyo vākyamabravīt | 1, 25 8 1
ātmajaḥ puruṣo rogāścātmajāḥ kāraṇaṁ hi saḥ || 1, 25 8 2
sa cinotyupabhuṅkte ca karma karmaphalāni ca | 1, 25 9 1
nahyṛte cetanādhātoḥ pravṛttiḥ sukhaduḥkhayoḥ || 1, 25 9 2
śaralomā tu netyāha na hyātmātmānamātmanā | 1, 25 10 1
yojayedvyādhibhirduḥkhairduḥkhadveṣī kadācana || 1, 25 10 2
rajastamobhyāṁ tu manaḥ parītaṁ sattvasaṁjñakam | 1, 25 11 1
śarīrasya samutpattau vikārāṇāṁ ca kāraṇam || 1, 25 11 2
vāryovidastu netyāha na hyekaṁ kāraṇaṁ manaḥ | 1, 25 12 1
narte śarīrācchārīrarogā na manasaḥ sthitiḥ || 1, 25 12 2
rasajāni tu bhūtāni vyādhayaśca pṛthagvidhāḥ | 1, 25 13 1
āpo hi rasavatyastāḥ smṛtā nirvṛttihetavaḥ || 1, 25 13 2
hiraṇyākṣastu netyāha na hyātmā rasajaḥ smṛtaḥ | 1, 25 14 1
nātīndriyaṁ manaḥ santi rogāḥ śabdādijāstathā || 1, 25 14 2
ṣaḍdhātujastu puruṣo rogāḥ ṣaḍdhātujāstathā | 1, 25 15 1
rāśiḥ ṣaḍdhātujo hyeṣa sāṁkhyairādyaiḥ prakīrtitaḥ || 1, 25 15 2
tathā bruvāṇaṁ kuśikamāha tanneti kauśikaḥ | 1, 25 16 1
kasmānmātāpitṛbhyāṁ hi vinā ṣaḍdhātujo bhavet || 1, 25 16 2
puruṣaḥ puruṣād gaur gor aśvādaśvaḥ prajāyate | 1, 25 17 1
pitryā mehādayaścoktā rogāstāvatra kāraṇam || 1, 25 17 2
bhadrakāpyastu netyāha nahyandho 'ndhāt prajāyate | 1, 25 18 1
mātāpitrorapi ca te prāgutpattirna yujyate || 1, 25 18 2
karmajastu mato jantuḥ karmajāstasya cāmayāḥ | 1, 25 19 1
nahyṛte karmaṇo janma rogāṇāṁ puruṣasya vā || 1, 25 19 2
bharadvājastu netyāha kartā pūrvaṁ hi karmaṇaḥ | 1, 25 20 1
dṛṣṭaṁ na cākṛtaṁ karma yasya syāt puruṣaḥ phalam || 1, 25 20 2
bhāvahetuḥ svabhāvastu vyādhīnāṁ puruṣasya ca | 1, 25 21 1
kharadravacaloṣṇatvaṁ tejo'ntānām yathaiva hi || 1, 25 21 2
kāṅkāyanastu netyāha na hyārambhaphalaṁ bhavet | 1, 25 22 1
bhavet svabhāvādbhāvānāmasiddhiḥ siddhireva vā || 1, 25 22 2
sraṣṭā tvamitasaṅkalpo brahmāpatyaṁ prajāpatiḥ | 1, 25 23 1
cetanācetanasyāsya jagataḥ sukhaduḥkhayoḥ || 1, 25 23 2
tanneti bhikṣurātreyo na hyapatyaṁ prajāpatiḥ | 1, 25 24 1
prajāhitaiṣī satataṁ duḥkhair yuñjyād asādhuvat || 1, 25 24 2
kālajastveva puruṣaḥ kālajāstasya cāmayāḥ | 1, 25 25 1
jagat kālavaśaṁ sarvaṁ kālaḥ sarvatra kāraṇam || 1, 25 25 2
tatharṣīṇāṁ vivadatāmuvācedaṁ punarvasuḥ | 1, 25 26 1
maivaṁ vocata tattvaṁ hi duṣprāpaṁ pakṣasaṁśrayāt || 1, 25 26 2
vādān saprativādān hi vadanto niścitāniva | 1, 25 27 1
pakṣāntaṁ naiva gacchanti tilapīḍakavadgatau || 1, 25 27 2
muktvaivaṁ vādasaṁghaṭṭam adhyātmam anucintyatām | 1, 25 28 1
nāvidhūte tamaḥskandhe jñeye jñānaṁ pravartate || 1, 25 28 2
yeṣāmeva hi bhāvānāṁ saṁpat saṁjanayennaram | 1, 25 29 1
teṣāmeva vipadvyādhīnvividhānsamudīrayet || 1, 25 29 2
athātreyasya bhagavato vacanamanuniśamya punareva vāmakaḥ kāśipatiruvāca bhagavantamātreyaṁ bhagavan saṁpannimittajasya ,«puruṣasya vipannimittajānāṁ ca rogāṇāṁ kimabhivṛddhikāraṇamiti ||» 1, 25 30 1
tamuvāca bhagavānātreyaḥ hitāhāropayoga eka eva puruṣavṛddhikaro bhavati ahitāhāropayogaḥ punarvyādhinimittamiti || 1, 25 31 1
evaṁvādinaṁ bhagavantamātreyamagniveśa uvāca kathamiha bhagavan hitāhitānām āhārajātānāṁ lakṣaṇamanapavādamabhijānīmahe ,«hitasamākhyātānām āhārajātānām ahitasamākhyātānāṁ ca mātrākālakriyābhūmidehadoṣapuruṣāvasthāntareṣu »,«viparītakāritvamupalabhāmaha iti ||» 1, 25 32 1
tamuvāca bhagavānātreyaḥ yadāhārajātamagniveśa samāṁścaiva śarīradhātūn prakṛtau sthāpayati viṣamāṁśca samīkarotītyetaddhitaṁ ,«viddhi viparītaṁ tvahitamiti ityetaddhitāhitalakṣaṇam anapavādaṁ bhavati ||» 1, 25 33 1
evaṁvādinaṁ ca bhagavantamātreyamagniveśa uvāca bhagavan na tvetadevamupadiṣṭaṁ bhūyiṣṭhakalpāḥ sarvabhiṣajo vijñāsyanti || 1, 25 34 1
tamuvāca bhagavānātreyaḥ yeṣāṁ hi viditamāhāratattvamagniveśa guṇato dravyataḥ karmataḥ sarvāvayavaśaśca mātrādayo bhāvāḥ ta ,«etadevamupadiṣṭaṁ vijñātumutsahante |» 1, 25 35 1
yathā tu khalvetadupadiṣṭaṁ bhūyiṣṭhakalpāḥ sarvabhiṣajo vijñāsyanti tathaitadupadekṣyāmo mātrādīn bhāvān anudāharantaḥ teṣāṁ hi ,«bahuvidhavikalpā bhavanti |» 1, 25 35 2
āhāravidhiviśeṣāṁstu khalu lakṣaṇataścāvayavataścānuvyākhyāsyāmaḥ || 1, 25 35 3
tadyathā āhāratvam āhārasyaikavidham arthābhedāt sa punardviyoniḥ sthāvarajaṅgamātmakatvāt dvividhaprabhāvaḥ ,«hitāhitodarkaviśeṣāt caturvidhopayogaḥ pānāśanabhakṣyalehyopayogāt ṣaḍāsvādaḥ rasabhedataḥ ṣaḍvidhatvāt viṁśatiguṇaḥ »,«gurulaghuśītoṣṇasnigdharūkṣamandatīkṣṇasthirasaramṛdukaṭhinaviśadapicchilaślakṣṇakharasūkṣmasthūlasāndradravānugamāt »,«aparisaṁkhyeyavikalpaḥ dravyasaṁyogakaraṇabāhulyāt ||» 1, 25 36 1
tasya khalu ye ye vikārāvayavā bhūyiṣṭhamupayujyante bhūyiṣṭhakalpānāṁ ca manuṣyāṇāṁ prakṛtyaiva hitatamāścāhitatamāśca tāṁstān ,«yathāvadupadekṣyāmaḥ ||» 1, 25 37 1
tadyathā lohitaśālayaḥ śūkadhānyānāṁ pathyatamatve śreṣṭhatamā bhavanti mudgāḥ śamīdhānyānām āntarikṣamudakānāṁ ,«saindhavaṁ lavaṇānāṁ jīvantīśākaṁ śākānām aiṇeyaṁ mṛgamāṁsānāṁ lāvaḥ pakṣiṇāṁ godhā bileśayānāṁ rohito matsyānāṁ gavyaṁ »,«sarpiḥ sarpiṣāṁ gokṣīraṁ kṣīrāṇāṁ tilatailaṁ sthāvarajātānāṁ snehānāṁ varāhavasā ānūpamṛgavasānāṁ culukīvasā matsyavasānāṁ »,«pākahaṁsavasā jalacaravihaṅgavasānāṁ kukkuṭavasā viṣkiraśakunivasānāṁ ajamedaḥ śākhādamedasāṁ śṛṅgaveraṁ kandānāṁ mṛdvīkā »,«phalānāṁ śarkarekṣuvikārāṇām iti prakṛtyaiva hitatamānām āhāravikārāṇāṁ prādhānyato dravyāṇi vyākhyātāni bhavanti ||» 1, 25 38 1
ahitatamān apyupadekṣyāmaḥ yavakāḥ śūkadhānyānām apathyatamatvena prakṛṣṭatamā bhavanti māṣāḥ śamīdhānyānāṁ ,«varṣānādeyamudakānām ūṣaraṁ lavaṇānāṁ sarṣapaśākaṁ śākānāṁ gomāṁsaṁ mṛgamāṁsānāṁ kāṇakapotaḥ pakṣiṇāṁ bheko »,«bileśayānāṁ cilicimo matsyānām avikaṁ sarpiḥ sarpiṣām avikṣīraṁ kṣīrāṇāṁ kusumbhasnehaḥ sthāvarasnehānāṁ mahiṣavasā »,"ānūpamṛgavasānāṁ kumbhīravasā matsyavasānāṁ kākamadguvasā jalacaravihaṅgavasānāṁ caṭakavasā viṣkiraśakunivasānāṁ ",«hastimedaḥ śākhādamedasāṁ nikucaṁ phalānām ālukaṁ kandānāṁ phāṇitamikṣuvikārāṇām iti prakṛtyaivāhitatamānām āhāravikārāṇāṁ »,«prakṛṣṭatamāni dravyāṇi vyākhyātāni bhavanti iti hitāhitāvayavo vyākhyāta āhāravikārāṇām ||» 1, 25 39 1
ato bhūyaḥ karmauṣadhānāṁ ca prādhānyataḥ sānubandhāni dravyāṇyanuvyākhyāsyāmaḥ | 1, 25 40 1
tadyathā annaṁ vṛttikarāṇāṁ śreṣṭham udakamāśvāsakarāṇāṁ surā śramaharāṇāṁ kṣīraṁ jīvanīyānāṁ māṁsaṁ bṛṁhaṇīyānāṁ ,«rasastarpaṇīyānāṁ lavaṇam annadravyarucikarāṇām amlaṁ hṛdyānāṁ kukkuṭo balyānāṁ nakrareto vṛṣyāṇāṁ madhu »,"śleṣmapittapraśamanānāṁ sarpirvātapittapraśamanānāṁ tailaṁ vātaśleṣmapraśamanānāṁ vamanaṁ śleṣmaharāṇāṁ virecanaṁ ",«pittaharāṇāṁ bastirvātaharāṇāṁ svedo mārdavakarāṇāṁ vyāyāmaḥ sthairyakarāṇāṁ kṣāraḥ puṁstvopaghātināṁ tindukam »,«anannadravyarucikarāṇām āmaṁ kapittham utkaṇṭhyānām āvikaṁ sarpirahṛdyānām ajākṣīraṁ »,"śoṣaghnastanyasātmyaraktasāṁgrāhikaraktapittapraśamanānām avikṣīraṁ śleṣmapittajananānāṁ mahiṣīkṣīraṁ svapnajananānāṁ ",«mandakaṁ dadhyabhiṣyandakarāṇāṁ gavedhukānnaṁ karśanīyānām uddālakānnaṁ virūkṣaṇīyānām ikṣurmūtrajananānāṁ yavāḥ »,«purīṣajananānāṁ jāmbavaṁ vātajananānāṁ śaṣkulyaḥ śleṣmapittajananānāṁ kulatthā amlapittajananānāṁ māṣāḥ »,"śleṣmapittajananānāṁ madanaphalaṁ vamanāsthāpanānuvāsanopayogināṁ trivṛt sukhavirecanānāṁ caturaṅgulo mṛduvirecanānāṁ ",«snukpayas tīkṣṇavirecanānāṁ pratyakpuṣpā śirovirecanānāṁ viḍaṅgaṁ krimighnānāṁ śirīṣo viṣaghnānāṁ khadiraḥ kuṣṭhaghnānāṁ »,«rāsnā vātaharāṇām āmalakaṁ vayaḥsthāpanānāṁ harītakī pathyānām eraṇḍamūlaṁ vṛṣyavātaharāṇāṁ pippalīmūlaṁ »,«dīpanīyapācanīyagudaśothārśaḥśūlaharāṇāṁ puṣkaramūlaṁ hikkāśvāsakāsapārśvaśūlaharāṇāṁ mustaṁ »,«sāṁgrāhikadīpanīyapācanīyānām udīcyaṁ nirvāpaṇadīpanīyapācanīyacchardyatīsāraharāṇāṁ kaṭvaṅgaṁ »,«sāṁgrāhikaraktapittapraśamanānām amṛtā sāṁgrāhikavātaharadīpanīyaśleṣmaśoṇitavibandhapraśamanānāṁ ativiṣā »,«dīpanīyapācanīyasāṁgrāhikasarvadoṣaharāṇām utpalakumudapadmakiñjalkaḥ sāṁgrāhikaraktapittapraśamanānāṁ durālabhā »,«pittaśleṣmapraśamanānāṁ gandhapriyaṅguḥ śoṇitapittātiyogapraśamanānāṁ kuṭajatvak śleṣmapittaraktasāṁgrāhikopaśoṣaṇānāṁ »,«kāśmaryaphalaṁ raktasāṁgrāhikaraktapittapraśamanānāṁ pṛśniparṇī sāṁgrāhikavātaharadīpanīyavṛṣyāṇāṁ vidārigandhā »,«vṛṣyasarvadoṣaharāṇāṁ balā sāṁgrāhikabalyavātaharāṇāṁ gokṣurako mūtrakṛcchrānilaharāṇāṁ hiṅguniryāsaś »,«chedanīyadīpanīyānulomikavātakaphapraśamanānām amlavetaso bhedanīyadīpanīyānulomikavātaśleṣmaharāṇāṁ yāvaśūkaḥ »,«sraṁsanīyapācanīyārśoghnānāṁ takrābhyāso grahaṇīdoṣaśophārśoghṛtavyāpatpraśamanānāṁ kravyānmāṁsarasābhyāso »,«grahaṇīdoṣaśoṣārśoghnānāṁ kṣīraghṛtābhyāso rasāyanānāṁ samaghṛtasaktuprāśābhyāso vṛṣyodāvartaharānāṁ tailagaṇḍūṣābhyāso »,«dantabalarucikarāṇāṁ candanaṁ durgandhaharadāhanirvāpaṇalepanānāṁ rāsnāguruṇī śītāpanayanapralepanānāṁ lāmajjakośīraṁ »,«dāhatvagdoṣasvedāpanayanapralepanānāṁ kuṣṭhaṁ vātaharābhyaṅgopanāhopayogināṁ madhukaṁ »,«cakṣuṣyavṛṣyakeśyakaṇṭhyavarṇyavirajanīyaropaṇīyānāṁ vāyuḥ prāṇasaṁjñāpradānahetūnām agnir »,"āmastambhaśītaśūlodvepanapraśamanānāṁ jalaṁ stambhanīyānāṁ mṛdbhṛṣṭaloṣṭranirvāpitam udakaṁ ",«tṛṣṇāchardyatiyogapraśamanānām atimātrāśanamāmapradoṣahetūnāṁ yathāgnyabhyavahāro 'gnisaṁdhukṣaṇānāṁ yathāsātmyaṁ »,«ceṣṭābhyavahārau sevyānāṁ kālabhojanamārogyakarāṇāṁ tṛptirāhāraguṇānāṁ vegasaṁdhāraṇam anārogyakarāṇāṁ madyaṁ »,«saumanasyajananānām madyākṣepo dhīdhṛtismṛtiharāṇāṁ gurubhojanaṁ durvipākakarāṇām ekāśanabhojanaṁ sukhapariṇāmakarāṇāṁ »,«strīṣvatiprasaṅgaḥ śoṣakarāṇāṁ śukraveganigrahaḥ ṣāṇḍhyakarāṇāṁ parāghātanam annāśraddhājananānām anaśanamāyuṣo »,«hrāsakarāṇāṁ pramitāśanaṁ karśanīyānām ajīrṇādhyaśanaṁ grahaṇīdūṣaṇānāṁ viṣamāśanamagnivaiṣamyakarāṇāṁ »,«viruddhavīryāśanaṁ ninditavyādhikarāṇāṁ praśamaḥ pathyānāṁ āyāsaḥ sarvāpathyānāṁ mithyāyogo vyādhikarāṇāṁ »,«rajasvalābhigamanamalakṣmīmukhānāṁ brahmacaryamāyuṣyāṇāṁ paradārābhigamanamanāyuṣyāṇāṁ saṅkalpo vṛṣyāṇāṁ »,«daurmanasyam avṛṣyāṇām ayathābalamārambhaḥ prāṇoparodhināṁ viṣādo rogavardhanānāṁ snānaṁ śramaharāṇāṁ harṣaḥ »,«prīṇanānāṁ śokaḥ śoṣaṇānāṁ nivṛttiḥ puṣṭikarāṇāṁ puṣṭiḥ svapnakarāṇām atisvapnastandrākarāṇāṁ sarvarasābhyāso balakarāṇām »,«ekarasābhyāso daurbalyakarāṇāṁ garbhaśalyamāhāryāṇām ajīrṇamuddhāryāṇāṁ bālo mṛdubheṣajīyānāṁ vṛddho yāpyānāṁ garbhinī »,«tīkṣṇauṣadhavyavāyavyāyāmavarjanīyānāṁ saumanasyaṁ garbhadhāraṇānāṁ sannipāto duścikitsyānām āmo viṣamacikitsyānāṁ jvaro »,«rogāṇāṁ kuṣṭhaṁ dīrgharogāṇāṁ rājayakṣmā rogasamūhānāṁ prameho 'nuṣaṅgiṇāṁ jalaukaso 'nuśastrāṇāṁ bastistantrāṇāṁ »,«himavānauṣadhibhūmīnāṁ soma oṣadhīnāṁ marubhūmirārogyadeśānām anūpo 'hitadeśānām nirdeśakāritvamāturaguṇānāṁ bhiṣak »,«cikitsāṅgānāṁ nāstiko varjyānāṁ laulyaṁ kleśakarāṇām anirdeśakāritvamariṣṭānāṁ anirvedo vārttalakṣaṇānāṁ vaidyasamūho »,«niḥsaṁśayakarāṇāṁ yogo vaidyaguṇānāṁ vijñānamauṣadhīnāṁ śāstrasahitastarkaḥ sādhanānāṁ sampratipattiḥ »,«kālajñānaprayojanānām avyavasāyaḥ kālātipattihetūnāṁ dṛṣṭakarmatā niḥsaṁśayakarāṇām asamarthatā bhayakarāṇāṁ »,«tadvidyasaṁbhāṣā buddhivardhanānām ācāryaḥ śāstrādhigamahetūnām āyurvedo 'mṛtānāṁ sadvacanamanuṣṭheyānām asadgrahaṇaṁ »,«sarvāhitānāṁ sarvasaṁnyāsaḥ sukhānāmiti ||» 1, 25 40 2
bhavanti cātra | 1, 25 41 1
agryāṇāṁ śatamuddiṣṭaṁ yaddvipañcāśaduttaram | 1, 25 41 2
alametadvikārāṇāṁ vighātāyopadiśyate || 1, 25 41 3
samānakāriṇo ye 'rthāsteṣāṁ śreṣṭhasya lakṣaṇam | 1, 25 42 1
jyāyastvaṁ kāryakartṛtve varatvaṁ cāpyudāhṛtam || 1, 25 42 2
vātapittakaphānāṁ ca yadyat praśamane hitam | 1, 25 43 1
prādhānyataśca nirdiṣṭaṁ yadvyādhiharamuttamam || 1, 25 43 2
etanniśamya nipuṇaṁ cikitsāṁ saṁprayojayet | 1, 25 44 1
evaṁ kurvan sadā vaidyo dharmakāmau samaśnute || 1, 25 44 2
pathyaṁ patho 'napetaṁ yadyaccoktaṁ manasaḥ priyam | 1, 25 45 1
yaccāpriyamapathyaṁ ca niyataṁ tanna lakṣayet || 1, 25 45 2
mātrākālakriyābhūmidehadoṣaguṇāntaram | 1, 25 46 1
prāpya tattaddhi dṛśyante te te bhāvāstathā tathā || 1, 25 46 2
tasmāt svabhāvo nirdiṣṭastathā mātrādirāśrayaḥ | 1, 25 47 1
tadapekṣyobhayaṁ karma prayojyaṁ siddhimicchatā || 1, 25 47 2
tadātreyasya bhagavato vacanamanuniśamya punarapi bhagavantamātreyamagniveśa uvāca yathoddeśamabhinirdiṣṭaḥ kevalo ,"'yamartho bhagavatā śrutaścāsmābhiḥ |" 1, 25 48 1
āsavadravyāṇāmidānīmanapavādaṁ lakṣaṇamanatisaṁkṣepeṇopadiśyamānaṁ śuśrūṣāmaha iti || 1, 25 48 2
tamuvāca bhagavānātreyaḥ dhānyaphalamūlasārapuṣpakāṇḍapattratvaco bhavantyāsavayonayo 'gniveśa saṁgraheṇāṣṭau ,"śarkarānavamīkāḥ |" 1, 25 49 1
tāsveva dravyasaṁyogakaraṇato 'parisaṁkhyeyāsu yathāpathyatamānām āsavānāṁ caturaśītiṁ nibodha | 1, 25 49 2
tadyathā surāsauvīratuṣodakamaireyamedakadhānyāmlāḥ ṣaḍ dhānyāsavā bhavanti ,mṛdvīkākharjūrakāśmaryadhanvanarājādanatṛṇaśūnyaparūṣakābhayāmalakamṛgaliṇḍikājāmbavakapitthakuvalabadarakarkandhūpīlupriy,"ālapanasanyagrodhāśvatthaplakṣakapītanodumbarājamodaśṛṅgāṭakaśaṅkhinīphalāsavāḥ ṣaḍviṁśatirbhavanti ",«vidārigandhāśvagandhākṛṣṇagandhāśatāvarīśyāmātrivṛddantīdravantībilvorubūkacitrakamūlair ekādaśa mūlāsavā bhavanti »,śālapriyakāśvakarṇacandanasyandanakhadirakadarasaptaparṇārjunāsanārimedatindukakiṇihīśamīśuktiśiṁśapāśirīṣavañjaladhanvanama,«dhūkaiḥ sārāsavā viṁśatirbhavanti padmotpalanalikakumudasaugandhikapuṇḍarīkaśatapatramadhūkapriyaṅgudhātakīpuṣpair daśa »,«puṣpāsavā bhavanti ikṣukāṇḍekṣvikṣuvālikāpuṇḍrakacaturthāḥ kāṇḍāsavā bhavanti paṭolatāḍakapatrāsavau dvau bhavataḥ »,«tilvakalodhrailavālukakramukacaturthāstvagāsavā bhavanti śarkarāsava eka eveti |» 1, 25 49 3
evameṣāmāsavānāṁ caturaśītiḥ paraspareṇāsaṁsṛṣṭānām āsavadravyāṇām upanirdiṣṭā bhavati | 1, 25 49 4
eṣām āsavānām āsutatvād āsavasaṁjñā | 1, 25 49 5
dravyasaṁyogavibhāgavistārastveṣāṁ bahuvidhakalpaḥ saṁskāraśca | 1, 25 49 6
yathāsvaṁ saṁyogasaṁskārasaṁskṛtā hyāsavāḥ svaṁ karma kurvanti | 1, 25 49 7
saṁyogasaṁskāradeśakālamātrādayaśca bhāvāsteṣāṁ teṣāmāsavānāṁ te te samupadiśyante tattatkāryamabhisamīkṣyeti || 1, 25 49 8
bhavati cātra | 1, 25 50 1
manaḥśarīrāgnibalapradānām asvapnaśokārucināśanānām | 1, 25 50 2
saṁharṣaṇānāṁ pravarāsavānāmaśītiruktā caturuttaraiṣā || 1, 25 50 3
tatra ślokaḥ | 1, 25 51 1
śarīrarogaprakṛtau matāni tattvena cāhāraviniścayaṁ ca | 1, 25 51 2
uvāca yajjaḥpuruṣādike 'smin munistathāgryāṇi varāsavāṁśca || 1, 25 51 3
athāta ātreyabhadrakāpyīyam adhyāyaṁ vyākhyāsyāmaḥ || 1, 26 1 0
iti ha smāha bhagavānātreyaḥ || 1, 26 2 0
ātreyo bhadrakāpyaśca śākunteyas tathaiva ca | 1, 26 3 1
pūrṇākṣaścaiva maudgalyo hiraṇyākṣaśca kauśikaḥ || 1, 26 3 2
yaḥ kumāraśirā nāma bharadvājaḥ sa cānaghaḥ | 1, 26 4 1
śrīmān vāyorvidaścaiva rājā matimatāṁ varaḥ || 1, 26 4 2
nimiśca rājā vaideho baḍiśaśca mahāmatiḥ | 1, 26 5 1
kāṅkāyanaśca vāhlīko vāhlīkabhiṣajāṁ varaḥ || 1, 26 5 2
ete śrutavayovṛddhā jitātmāno maharṣayaḥ | 1, 26 6 1
vane caitrarathe ramye samīyurvijihīrṣavaḥ || 1, 26 6 2
teṣāṁ tatropaviṣṭānām iyamarthavatī kathā | 1, 26 7 1
babhūvārthavidāṁ samyagrasāhāraviniścaye || 1, 26 7 2
eka eva rasa ityuvāca bhadrakāpyaḥ yaṁ pañcānām indriyārthānām anyatamaṁ jihvāvaiṣayikaṁ bhāvamācakṣate kuśalāḥ sa ,«punarudakādananya iti |» 1, 26 8 1
dvau rasāv iti śākunteyo brāhmaṇaḥ chedanīya upaśamanīyaśceti | 1, 26 8 2
trayo rasā iti pūrṇākṣo maudgalyaḥ chedanīyopaśamanīyasādhāraṇā iti | 1, 26 8 3
catvāro rasā iti hiraṇyākṣaḥ kauśikaḥ svādurhitaśca svādur ahitaś cāsvādur hitaścāsvādur ahitaśceti | 1, 26 8 4
pañca rasā iti kumāraśirā bharadvājaḥ bhaumaudakāgneyavāyavyāntarikṣāḥ | 1, 26 8 5
ṣaḍrasā iti vāyorvido rājarṣiḥ gurulaghuśītoṣṇasnigdharūkṣāḥ | 1, 26 8 6
sapta rasā iti nimirvaidehaḥ madhurāmlalavaṇakaṭutiktakaṣāyakṣārāḥ | 1, 26 8 7
aṣṭau rasā iti baḍiśo dhāmārgavaḥ madhurāmlalavaṇakaṭutiktakaṣāyakṣārāvyaktāḥ | 1, 26 8 8
aparisaṁkhyeyā rasā iti kāṅkāyano vāhlīkabhiṣak āśrayaguṇakarmasaṁsvādaviśeṣāṇām aparisaṁkhyeyatvāt || 1, 26 8 9
ṣaḍeva rasā ityuvāca bhagavānātreyaḥ punarvasuḥ madhurāmlalavaṇakaṭutiktakaṣāyāḥ | 1, 26 9 1
teṣāṁ ṣaṇṇāṁ rasānāṁ yonirudakaṁ chedanopaśamane dve karmaṇī tayor miśrībhāvāt sādhāraṇatvaṁ svādvasvādutā bhaktiḥ hitāhitau ,«prabhāvau pañcamahābhūtavikārās tv āśrayāḥ prakṛtivikṛtivicāradeśakālavaśāḥ teṣvāśrayeṣu dravyasaṁjñakeṣu guṇā »,«gurulaghuśītoṣṇasnigdharūkṣādyāḥ kṣaraṇāt kṣāraḥ nāsau rasaḥ dravyaṁ tadanekarasasamutpannam anekarasaṁ »,«kaṭukalavaṇabhūyiṣṭham anekendriyārthasamanvitaṁ karaṇābhinirvṛttam avyaktībhāvastu khalu rasānāṁ prakṛtau bhavatyanurase »,"'nurasasamanvite vā dravye aparisaṁkhyeyatvaṁ punas teṣām āśrayādīnāṁ bhāvānāṁ viśeṣāparisaṁkhyeyatvānna yuktam ekaiko 'pi hy ",«eṣām āśrayādīnāṁ bhāvānāṁ viśeṣān āśrayate viśeṣāparisaṁkhyeyatvāt na ca tasmād anyatvam upapadyate »,«parasārasaṁsṛṣṭabhūyiṣṭhatvānna caiṣām abhinirvṛtter guṇaprakṛtīnām aparisaṁkhyeyatvaṁ bhavati tasmānna saṁsṛṣṭānāṁ rasānāṁ »,«karmopadiśanti buddhimantaḥ |» 1, 26 9 2
taccaiva kāraṇamapekṣamāṇāḥ ṣaṇṇāṁ rasānāṁ paraspareṇāsaṁsṛṣṭānāṁ lakṣaṇapṛthaktvam upadekṣyāmaḥ || 1, 26 9 3
agre tu tāvad dravyabhedam abhipretya kiṁcid abhidhāsyāmaḥ | 1, 26 10 1
sarvaṁ dravyaṁ pāñcabhautikamasminnarthe taccetanāvadacenaṁ ca tasya guṇāḥ śabdādayo gurvādayaś ca dravāntāḥ karma ,«pañcavidhamuktaṁ vamanādi ||» 1, 26 10 2
tatra dravyāṇi gurukharakaṭhinamandasthiraviśadasāndrasthūlagandhaguṇabahulāni pārthivāni ,«tānyupacayasaṁghātagauravasthairyakarāṇi dravasnigdhaśītamandamṛdupicchilarasaguṇabahulāny āpyāni tāny »,«upakledasnehabandhaviṣyandamārdavaprahlādakarāṇi uṣṇatīkṣṇasūkṣmalaghurūkṣaviśadarūpaguṇabahulāny āgneyāni tāni »,«dāhapākaprabhāprakāśavarṇakarāṇi laghuśītarūkṣakharaviśadasūkṣmasparśaguṇabahulāni vāyavyāni tāni »,«raukṣyaglānivicāravaiśadyalāghavakarāṇi mṛdulaghusūkṣmaślakṣṇaśabdaguṇabahulāny ākāśātmakāni tāni »,«mārdavasauṣiryalāghavakarāṇi ||» 1, 26 11 0
anenopadeśena nānauṣadhibhūtaṁ jagati kiṁcid dravyam upalabhyate tāṁ tāṁ yuktim arthaṁ ca taṁ tam abhipretya || 1, 26 12 0
na tu kevalaṁ guṇaprabhāvādeva dravyāṇi kārmukāṇi bhavanti dravyāṇi hi dravyaprabhāvād guṇaprabhāvād dravyaguṇaprabhāvāc ca ,«tasmiṁstasmin kāle tattadadhikaraṇam āsādya tāṁ tāṁ ca yuktimarthaṁ ca taṁ tamabhipretya yat kurvanti tat karma yena kurvanti »,«tadvīryaṁ yatra kurvanti tadadhikaraṇaṁ yadā kurvanti sa kālaḥ yathā kurvanti sa upāyaḥ yat sādhayanti tat phalam ||» 1, 26 13 0
bhedaś caiṣāṁ triṣaṣṭividhavikalpo dravyadeśakālaprabhāvād bhavati tam upadekṣyāmaḥ || 1, 26 14 0
svāduramlādibhiryogaṁ śeṣairamlādayaḥ pṛthak | 1, 26 15 1
yānti pañcadaśaitāni dravyāṇi dvirasāni tu || 1, 26 15 2
pṛthagamlādiyuktasya yogaḥ śeṣaiḥ pṛthagbhavet | 1, 26 16 1
madhurasya tathāmlasya lavaṇasya kaṭos tathā || 1, 26 16 2
trirasāni yathāsaṁkhyaṁ dravyāṇyuktāni viṁśatiḥ | 1, 26 17 1
vakṣyante tu catuṣkeṇa dravyāṇi daśa pañca ca || 1, 26 17 2
svādvamlau sahitau yogaṁ lavaṇādyaiḥ pṛthaggatau | 1, 26 18 1
yogaṁ śeṣaiḥ pṛthagyātaścatuṣkarasasaṁkhyayā || 1, 26 18 2
sahitau svādulavaṇau tadvat kaṭvādibhiḥ pṛthak | 1, 26 19 1
yuktau śeṣaiḥ pṛthagyogaṁ yātaḥ svādūṣaṇau tathā || 1, 26 19 2
kaṭvādyairamlalavaṇau saṁyuktau sahitau pṛthak | 1, 26 20 1
yātaḥ śeṣaiḥ pṛthagyogaṁ śeṣairamlakaṭū tathā || 1, 26 20 2
yujyete tu kaṣāyeṇa satiktau lavaṇoṣaṇau | 1, 26 21 1
ṣaṭ tu pañcarasānyāhurekaikasyāpavarjanāt || 1, 26 21 2
ṣaṭ caivaikarasāni syur ekaṁ ṣaḍrasameva tu | 1, 26 22 1
iti triṣaṣṭirdravyāṇāṁ nirdiṣṭā rasasaṁkhyayā || 1, 26 22 2
triṣaṣṭiḥ syāttvasaṁkhyeyā rasānurasakalpanāt | 1, 26 23 1
rasāstaratamābhyāṁ tāṁ saṁkhyām atipatanti hi || 1, 26 23 2
saṁyogāḥ saptapañcāśat kalpanā tu triṣaṣṭidhā | 1, 26 24 1
rasānāṁ tatra yogyatvāt kalpitā rasacintakaiḥ || 1, 26 24 2
kvacideko rasaḥ kalpyaḥ saṁyuktāś ca rasāḥ kvacit | 1, 26 25 1
doṣauṣadhādīn saṁcintya bhiṣajā siddhimicchatā || 1, 26 25 2
dravyāṇi dvirasādīni saṁyuktāṁśca rasān budhāḥ | 1, 26 26 1
rasān ekaikaśo vāpi kalpayanti gadān prati || 1, 26 26 2
yaḥ syād rasavikalpajñaḥ syācca doṣavikalpavit | 1, 26 27 1
na sa muhyed vikārāṇāṁ hetuliṅgopaśāntiṣu || 1, 26 27 2
vyaktaḥ śuṣkasya cādau ca raso dravyasya lakṣyate | 1, 26 28 1
viparyayeṇānuraso raso nāsti hi saptamaḥ || 1, 26 28 2
parāparatve yuktiśca saṁkhyā saṁyoga eva ca | 1, 26 29 1
vibhāgaśca pṛthaktvaṁ ca parimāṇamathāpi ca || 1, 26 29 2
saṁskāro'bhyāsa ityete guṇā jñeyāḥ parādayaḥ | 1, 26 30 1
siddhyupāyāś cikitsāyā lakṣaṇaistān pracakṣmahe || 1, 26 30 2
deśakālavayomānapākavīryarasādiṣu | 1, 26 31 1
parāparatve yuktiśca yojanā yā tu yujyate || 1, 26 31 2
saṁkhyā syādgaṇitaṁ yogaḥ saha saṁyoga ucyate | 1, 26 32 1
dravyāṇāṁ dvaṁdvasarvaikakarmajo 'nitya eva ca || 1, 26 32 2
vibhāgastu vibhaktiḥ syādviyogo bhāgaśo grahaḥ | 1, 26 33 1
pṛthaktvaṁ syādasaṁyogo vailakṣaṇyamanekatā || 1, 26 33 2
parimāṇaṁ punarmānaṁ saṁskāraḥ karaṇaṁ matam | 1, 26 34 1
bhāvābhyasanamabhyāsaḥ śīlanaṁ satatakriyā || 1, 26 34 2
iti svalakṣaṇairuktā guṇāḥ sarve parādayaḥ | 1, 26 35 1
cikitsā yair aviditair na yathāvat pravartate || 1, 26 35 2
guṇā guṇāśrayā noktāstasmād rasaguṇān bhiṣak | 1, 26 36 1
vidyād dravyaguṇān karturabhiprāyāḥ pṛthagvidhāḥ || 1, 26 36 2
ataśca prakṛtaṁ buddhvā deśakālāntarāṇi ca | 1, 26 37 1
tantrakartur abhiprāyānupāyāṁś cārthamādiśet || 1, 26 37 2
ṣaḍvibhaktīḥ pravakṣyāmi rasānāmata uttaram | 1, 26 38 1
ṣaṭ pañcabhūtaprabhavāḥ saṁkhyātāśca yathā rasāḥ || 1, 26 38 2
saumyāḥ khalvāpo'ntarikṣaprabhavāḥ prakṛtiśītā laghvyaś cāvyaktarasāśca tāstvantarikṣādbhraśyamānā bhraṣṭāśca ,«pañcamahāguṇasamanvitā jaṅgamasthāvarāṇāṁ bhūtānāṁ mūrtīr abhiprīṇayanti tāsu mūrtiṣu ṣaḍ abhimūrchanti rasāḥ ||» 1, 26 39 0
teṣāṁ ṣaṇṇāṁ rasānāṁ somaguṇātirekānmadhuro rasaḥ pṛthivyagnibhūyiṣṭhatvādamlaḥ salilāgnibhūyiṣṭhatvāl lavaṇaḥ ,«vāyvagnibhūyiṣṭhatvātkaṭukaḥ vāyvākāśātiriktatvāt tiktaḥ pavanapṛthivīvyatirekāt kaṣāya iti |» 1, 26 40 1
evameṣāṁ rasānāṁ ṣaṭtvam upapannaṁ nyūnātirekaviśeṣān mahābhūtānāṁ bhūtānāmiva sthāvarajaṅgamānāṁ nānāvarṇākṛtiviśeṣāḥ ,"ṣaḍṛtukatvācca kālasyopapanno mahābhūtānāṁ nyūnātirekaviśeṣaḥ ||" 1, 26 40 2
tatrāgnimārutātmakā rasāḥ prāyeṇordhvabhājaḥ lāghavādutplavanatvāc ca vāyorūrdhvajvalanatvācca vahneḥ salilapṛthivyātmakāstu ,«prāyeṇādhobhājaḥ pṛthivyā gurutvān nimnagatvāc codakasya vyāmiśrātmakāḥ punar ubhayatobhājaḥ ||» 1, 26 41 0
teṣāṁ ṣaṇṇāṁ rasānāmekaikasya yathādravyaṁ guṇakarmāṇyanuvyākhyāsyāmaḥ || 1, 26 42 0
tatra madhuro rasaḥ śarīrasātmyād rasarudhiramāṁsamedo'sthimajjaujaḥśukrābhivardhana āyuṣyaḥ ṣaḍindriyaprasādano ,«balavarṇakaraḥ pittaviṣamārutaghnas tṛṣṇādāhapraśamanas tvacyaḥ keśyaḥ kaṇṭhyo balyaḥ prīṇano jīvanastarpaṇo bṛṁhaṇaḥ »,«sthairyakaraḥ kṣīṇakṣatasaṁdhānakaro ghrāṇamukhakaṇṭhauṣṭhajihvāprahlādano dāhamūrchāpraśamanaḥ ṣaṭpadapipīlikānām »,«iṣṭatamaḥ snigdhaḥ śīto guruśca |» 1, 26 43 1
sa evaṁguṇo'pyeka evātyartham upayujyamānaḥ sthaulyaṁ mārdavam ālasyam atisvapnaṁ gauravamanannābhilāṣam ,«agnerdaurbalyamāsyakaṇṭhayormāṁsābhivṛddhiṁ »,śvāsakāsapratiśyāyālasakaśītajvarānāhāsyamādhuryavamathusaṁjñāsvarapraṇāśagalagaṇḍagaṇḍamālāślīpadagalaśophabastidhamanīga,«lopalepākṣyāmayābhiṣyandān ityevaṁprabhṛtīn kaphajān vikārānupajanayati amlo raso bhaktaṁ rocayati agniṁ dīpayati dehaṁ »,«bṛṁhayati ūrjayati mano bodhayati indriyāṇi dṛḍhīkaroti balaṁ vardhayati vātamanulomayati hṛdayaṁ tarpayati āsyamāsrāvayati »,«bhuktamapakarṣayati kledayati jarayati prīṇayati laghuruṣṇaḥ snigdhaśca |» 1, 26 43 2
sa evaṁguṇo'pyeka evātyartham upayujyamāno dantān harṣayati tarṣayati saṁmīlayatyakṣiṇī saṁvejayati lomāni kaphaṁ vilāpayati ,«pittamabhivardhayati raktaṁ dūṣayati māṁsaṁ vidahati kāyaṁ śithilīkaroti kṣīṇakṣatakṛśadurbalānāṁ śvayathum āpādayati api ca »,«kṣatābhihatadaṣṭadagdhabhagnaśūnapracyutāvamūtritaparisarpitamarditacchinnabhinnaviśliṣṭodviddhotpiṣṭādīni »,«pācayatyāgneyasvabhāvāt paridahati kaṇṭhamuro hṛdayaṁ ca lavaṇo rasaḥ pācanaḥ kledano dīpanaścyāvanaśchedano bhedanas »,«tīkṣṇaḥ saro vikāsy adhaḥsraṁsy avakāśakaro vātaharaḥ stambhabandhasaṁghātavidhamanaḥ sarvarasapratyanīkabhūtaḥ »,"āsyamāsrāvayati kaphaṁ viṣyandayati mārgān viśodhayati sarvaśarīrāvayavān mṛdūkaroti rocayatyāhāram āhārayogī nātyarthaṁ guruḥ ",«snigdha uṣṇaśca |» 1, 26 43 3
sa evaṁguṇo'pyeka evātyartham upayujyamānaḥ pittaṁ kopayati raktaṁ vardhayati tarṣayati mūrchayati tāpayati dārayati kuṣṇāti ,«māṁsāni pragālayati kuṣṭhāni viṣaṁ vardhayati śophān sphoṭayati dantāṁścyāvayati puṁstvamupahanti indriyāṇyuparuṇaddhi »,«valipalitakhālityamāpādayati api ca lohitapittāmlapittavīsarpavātaraktavicarcikendraluptaprabhṛtīn vikārān upajanayati kaṭuko raso »,«vaktraṁ śodhayati agniṁ dīpayati bhuktaṁ śoṣayati ghrāṇamāsrāvayati cakṣurvirecayati sphuṭīkarotīndriyāṇi »,«alasakaśvayathūpacayodardābhiṣyandasnehasvedakledamalān upahanti rocayatyaśanaṁ kaṇḍūrvināśayati vraṇān avasādayati krimīn »,«hinasti māṁsaṁ vilikhati śoṇitasaṁghātaṁ bhinatti bandhāṁśchinatti mārgān vivṛṇoti śleṣmāṇaṁ śamayati laghuruṣṇo rūkṣaśca |» 1, 26 43 4
sa evaṁguṇo'pyeka evātyartham upayujyamāno vipākaprabhāvāt puṁstvamupahanti rasavīryaprabhāvānmohayanti glāpayati sādayati ,«karśayati mūrchayati namayati tamayati bhramayati kaṇṭhaṁ paridahati śarīratāpamupajanayati balaṁ kṣiṇoti tṛṣṇāṁ janayati api ca »,«vāyvagniguṇabāhulyād bhramadavathukampatodabhedaiś caraṇabhujapārśvapṛṣṭhaprabhṛtiṣu mārutajān vikārān upajanayati tikto rasaḥ »,«svayamarociṣṇur apyarocakaghno viṣaghnaḥ krimighno mūrchādāhakaṇḍūkuṣṭhatṛṣṇāpraśamanas tvaṅmāṁsayoḥ sthirīkaraṇo »,«jvaraghno dīpanaḥ pācanaḥ stanyaśodhano lekhanaḥ kledamedovasāmajjalasīkāpūyasvedamūtrapurīṣapittaśleṣmopaśoṣaṇo rūkṣaḥ śīto »,«laghuśca |» 1, 26 43 5
sa evaṁguṇo'pyeka evātyartham upayujyamāno raukṣyāt kharaviṣadasvabhāvāc ca rasarudhiramāṁsamedo'sthimajjaśukrāṇy ,«ucchoṣayati srotasāṁ kharatvamupapādayati balam ādatte karśayati glapayati mohayati bhramayati vadanam upaśoṣayati aparāṁśca »,«vātavikārānupajanayati kaṣāyo rasaḥ saṁśamanaḥ saṁgrāhī saṁdhānakaraḥ pīḍano ropaṇaḥ śoṣaṇaḥ stambhanaḥ »,"śleṣmaraktapittapraśamanaḥ śarīrakledasyopayoktā rūkṣaḥ śīto'laghuśca |" 1, 26 43 6
sa evaṁguṇo'pyeka evātyartham upayujyamāna āsyaṁ śoṣayati hṛdayaṁ pīḍayati udaram ādhmāpayati vācaṁ nigṛhṇāti srotāṁsy ,«avabadhnāti śyāvatvamāpādayati puṁstvamupahanti viṣṭabhya jarāṁ gacchati vātamūtrapurīṣaretāṁsyavagṛhṇāti karśayati glapayati »,«tarṣayati stambhayati kharaviśadarūkṣatvāt pakṣavadhagrahāpatānakārditaprabhṛtīṁś ca vātavikārānupajanayati ||» 1, 26 43 7
ityevamete ṣaḍrasāḥ pṛthaktvenaikatvena vā mātraśaḥ samyagupayujyamānā upakārāya bhavantyadhyātmalokasya apakārakarāḥ ,«punarato'nyathā bhavantyupayujyamānāḥ tān vidvānupakārārthameva mātraśaḥ samyagupayojayediti ||» 1, 26 44 0
śītaṁ vīryeṇa yad dravyaṁ madhuraṁ rasapākayoḥ | 1, 26 45 1
tayoramlaṁ yaduṣṇaṁ ca yaddravyaṁ kaṭukaṁ tayoḥ || 1, 26 45 2
teṣāṁ rasopadeśena nirdeśyo guṇasaṁgrahaḥ | 1, 26 46 1
vīryato'viparītānāṁ pākataścopadekṣyate || 1, 26 46 2
yathā payo yathā sarpir yathā vā cavyacitrakau | 1, 26 47 1
evamādīni cānyāni nirdiśedrasato bhiṣak || 1, 26 47 2
madhuraṁ kiṁciduṣṇaṁ syāt kaṣāyaṁ tiktameva ca | 1, 26 48 1
yathā mahatpañcamūlaṁ yathābjānūpam āmiṣam || 1, 26 48 2
lavaṇaṁ saindhavaṁ noṣṇamamlamāmalakaṁ tathā | 1, 26 49 1
arkāguruguḍūcīnāṁ tiktānāmuṣṇamucyate || 1, 26 49 2
kiṁcidamlaṁ hi saṁgrāhi kiṁcidamlaṁ bhinatti ca | 1, 26 50 1
yathā kapitthaṁ saṁgrāhi bhedi cāmalakaṁ tathā || 1, 26 50 2
pippalī nāgaraṁ vṛṣyaṁ kaṭu cāvṛṣyamucyate | 1, 26 51 1
kaṣāyaḥ stambhanaḥ śītaḥ so 'bhayāyām ato'nyathā || 1, 26 51 2
tasmādrasopadeśena na sarvaṁ dravyam ādiśet | 1, 26 52 1
dṛṣṭaṁ tulyarase'pyevaṁ dravye dravye guṇāntaram || 1, 26 52 2
raukṣyātkaṣāyo rūkṣāṇāmuttamo madhyamaḥ kaṭuḥ | 1, 26 53 1
tikto'varastathoṣṇānām uṣṇatvāllavaṇaḥ paraḥ || 1, 26 53 2
madhyo'mlaḥ kaṭukaś cāntyaḥ snigdhānāṁ madhuraḥ paraḥ | 1, 26 54 1
madhyo'mlo lavaṇaścāntyo rasaḥ snehānnirucyate || 1, 26 54 2
madhyotkṛṣṭāvarāḥ śaityāt kaṣāyasvādutiktakāḥ | 1, 26 55 1
svādurgurutvādadhikaḥ kaṣāyāllavaṇo'varaḥ || 1, 26 55 2
amlātkaṭus tatastikto laghutvād uttamottamaḥ | 1, 26 56 1
kecil laghūnām avaramicchanti lavaṇaṁ rasam || 1, 26 56 2
gaurave lāghave caiva so 'varas tūbhayorapi | 1, 26 57 1
paraṁ cāto vipākānāṁ lakṣaṇaṁ sampravakṣyate || 1, 26 57 2
kaṭutiktakaṣāyāṇāṁ vipākaḥ prāyaśaḥ kaṭuḥ | 1, 26 58 1
amlo'mlaṁ pacyate svādurmadhuraṁ lavaṇastathā || 1, 26 58 2
madhuro lavaṇāmlau ca snigdhabhāvāt trayo rasāḥ | 1, 26 59 1
vātamūtrapurīṣāṇāṁ prāyo mokṣe sukhā matāḥ || 1, 26 59 2
kaṭutiktakaṣāyāstu rūkṣabhāvāt trayo rasāḥ | 1, 26 60 1
duḥkhāya mokṣe dṛśyante vātaviṇmūtraretasām || 1, 26 60 2
śukrahā baddhaviṇmūtro vipāko vātalaḥ kaṭuḥ | 1, 26 61 1
madhuraḥ sṛṣṭaviṇmūtro vipākaḥ kaphaśukralaḥ || 1, 26 61 2
pittakṛt sṛṣṭaviṇmūtraḥ pāko'mlaḥ śukranāśanaḥ | 1, 26 62 1
teṣāṁ guruḥ syānmadhuraḥ kaṭukāmlāv ato 'nyathā || 1, 26 62 2
vipākalakṣaṇasyālpamadhyabhūyiṣṭhatāṁ prati | 1, 26 63 1
dravyāṇāṁ guṇavaiśeṣyāttatra tatropalakṣayet || 1, 26 63 2
mṛdutīkṣṇagurulaghusnigdharūkṣoṣṇaśītalam | 1, 26 64 1
vīryamaṣṭavidhaṁ kecit keciddvividhamāsthitāḥ || 1, 26 64 2
śītoṣṇamiti vīryaṁ tu kriyate yena yā kriyā | 1, 26 65 1
nāvīryaṁ kurute kiṁcit sarvā vīryakṛtā kriyā || 1, 26 65 2
raso nipāte dravyāṇāṁ vipākaḥ karmaniṣṭhayā | 1, 26 66 1
vīryaṁ yāvad adhīvāsān nipātāccopalabhyate || 1, 26 66 2
rasavīryavipākānāṁ sāmānyaṁ yatra lakṣyate | 1, 26 67 1
viśeṣaḥ karmaṇāṁ caiva prabhāvastasya sa smṛtaḥ || 1, 26 67 2
kaṭukaḥ kaṭukaḥ pāke vīryoṣṇaścitrako mataḥ | 1, 26 68 1
tadvaddantī prabhāvāttu virecayati mānavam || 1, 26 68 2
viṣaṁ viṣaghnamuktaṁ yat prabhāvastatra kāraṇam | 1, 26 69 1
ūrdhvānulomikaṁ yacca tatprabhāvaprabhāvitam || 1, 26 69 2
maṇīnāṁ dhāraṇīyānāṁ karma yadvividhātmakam | 1, 26 70 1
tat prabhāvakṛtaṁ teṣāṁ prabhāvo'cintya ucyate || 1, 26 70 2
samyagvipākavīryāṇi prabhāvaścāpyudāhṛtaḥ | 1, 26 71 1
kiṁcidrasena kurute karma vīryeṇa cāparam || 1, 26 71 2
dravyaṁ guṇena pākena prabhāveṇa ca kiṁcana | 1, 26 72 1
rasaṁ vipākastau vīryaṁ prabhāvastānapohati || 1, 26 72 2
balasāmye rasādīnāmiti naisargikaṁ balam | 1, 26 73 1
ṣaṇṇāṁ rasānāṁ vijñānamupadekṣyāmyataḥ param || 1, 26 73 2
snehanaprīṇanāhlādamārdavair upalabhyate | 1, 26 74 1
mukhastho madhuraścāsyaṁ vyāpnuvaṁllimpatīva ca || 1, 26 74 2
dantaharṣān mukhāsrāvāt svedanānmukhabodhanāt | 1, 26 75 1
vidāhāccāsyakaṇṭhasya prāśyaivāmlaṁ rasaṁ vadet || 1, 26 75 2
pralīyan kledaviṣyandamārdavaṁ kurute mukhe | 1, 26 76 1
yaḥ śīghraṁ lavaṇo jñeyaḥ sa vidāhānmukhasya ca || 1, 26 76 2
saṁvejayedyo rasānāṁ nipāte tudatīva ca | 1, 26 77 1
vidahanmukhanāsākṣi saṁsrāvī sa kaṭuḥ smṛtaḥ || 1, 26 77 2
pratihanti nipāte yo rasanaṁ svadate na ca | 1, 26 78 1
sa tikto mukhavaiśadyaśoṣaprahlādakārakaḥ || 1, 26 78 2
vaiśadyastambhajāḍyairyo rasanaṁ yojayedrasaḥ | 1, 26 79 1
badhnātīva ca yaḥ kaṇṭhaṁ kaṣāyaḥ sa vikāsyapi || 1, 26 79 2
evamuktavantaṁ bhagavantamātreyamagniveśa uvāca bhagavan śrutametadavitatham arthasampadyuktaṁ bhagavato yathāvad ,«dravyaguṇakarmādhikāre vacaḥ paraṁ tv āhāravikārāṇāṁ vairodhikānāṁ lakṣaṇam anatisaṁkṣepeṇopadiśyamānaṁ śuśrūṣāmaha iti ||» 1, 26 80 0
tam uvāca bhagavān ātreyaḥ dehadhātupratyanīkabhūtāni dravyāṇi dehadhātubhirvirodham āpadyante parasparaguṇaviruddhāni ,«kānicit kānicit saṁyogāt saṁskārād aparāṇi deśakālamātrādibhiś cāparāṇi tathā svabhāvādaparāṇi ||» 1, 26 81 0
tatra yānyāhāramadhikṛtya bhūyiṣṭham upayujyante teṣām ekadeśaṁ vairodhikam adhikṛtyopadekṣyāmaḥ na matsyān payasā ,«sahābhyavaharet ubhayaṁ hy etanmadhuraṁ madhuravipākaṁ mahābhiṣyandi śītoṣṇatvādviruddhavīryaṁ »,«viruddhavīryatvācchoṇitapradūṣaṇāya mahābhiṣyanditvānmārgoparodhāya ca ||» 1, 26 82 0
tanniśamyātreyavacanamanu bhadrakāpyo 'gniveśam uvāca sarvāneva matsyān payasā sahābhyavahared anyatraikasmāc cilicimāt sa ,«punaḥ śakalī lohitanayanaḥ sarvato lohitarājī rohitākāraḥ prāyo bhūmau carati taṁ cet payasā sahābhyavaharenniḥsaṁśayaṁ »,"śoṇitajānāṁ vibandhajānāṁ ca vyādhīnāmanyatamamathavā maraṇaṁ prāpnuyāditi ||" 1, 26 83 0
neti bhagavānātreyaḥ sarvāneva matsyānna payasā sahābhyavahared viśeṣatastu cilicimaṁ sa hi mahābhiṣyanditvāt sthūlalakṣaṇatarān ,«etān vyādhīn upajanayatyāmaviṣam udīrayati ca |» 1, 26 84 1
grāmyānūpaudakapiśitāni ca madhutilaguḍapayomāṣamūlakabisair virūḍhadhānyairvā naikadhyamadyāt tanmūlaṁ hi ,«bādhiryāndhyavepathujāḍyakalamūkatāmaiṇmiṇyam athavā maraṇamāpnoti |» 1, 26 84 2
na pauṣkaraṁ rohiṇīkaṁ śākaṁ kapotān vā sarṣapatailabhraṣṭān madhupayobhyāṁ sahābhyavaharet tanmūlaṁ hi ,"śoṇitābhiṣyandadhamanīpravicayāpasmāraśaṅkhakagalagaṇḍarohiṇīnām anyatamaṁ prāpnotyathavā maraṇamiti |" 1, 26 84 3
na mūlakalaśunakṛṣṇagandhārjakasumukhasurasādīni bhakṣayitvā payaḥ sevyaṁ kuṣṭhābādhabhayāt | 1, 26 84 4
na jātukaśākaṁ na nikucaṁ pakvaṁ madhupayobhyāṁ sahopayojyam etaddhi maraṇāyāthavā ,«balavarṇatejovīryoparodhāyālaghuvyādhaye ṣāṇḍhyāya ceti |» 1, 26 84 5
tadeva nikucaṁ pakvaṁ na māṣasūpaguḍasarpirbhiḥ sahopayojyaṁ vairodhikatvāt | 1, 26 84 6
tathāmrāmrātakamātuluṅganikucakaramardamocadantaśaṭhabadarakośāmrabhavyajāmbavakapitthatintiḍīkapārāvatākṣoḍapanasanālike,«radāḍimāmalakānyevaṁprakārāṇi cānyāni dravyāṇi sarvaṁ cāmlaṁ dravamadravaṁ ca payasā saha viruddham |» 1, 26 84 7
tathā kaṅguvanakamakuṣṭhakakulatthamāṣaniṣpāvāḥ payasā saha viruddhāḥ | 1, 26 84 8
padmottarikāśākaṁ śārkaro maireyo madhu ca sahopayuktaṁ viruddhaṁ vātaṁ cātikopayati | 1, 26 84 9
hāridrakaḥ sarṣapatailabhṛṣṭo viruddhaḥ pittaṁ cātikopayati | 1, 26 84 10
pāyaso manthānupāno viruddhaḥ śleṣmāṇaṁ cātikopayati | 1, 26 84 11
upodikā tilakalkasiddhā heturatīsārasya | 1, 26 84 12
balākā vāruṇyā saha kulmāṣairapi viruddhā saiva śūkaravasāparibhṛṣṭā sadyo vyāpādayati | 1, 26 84 13
mayūramāṁsam eraṇḍasīsakāvasaktam eraṇḍāgnipluṣṭam eraṇḍatailayuktaṁ sadyo vyāpādayati | 1, 26 84 14
hāridrakamāṁsaṁ hāridrasīsakāvasaktaṁ hāridrāgnipluṣṭaṁ sadyo vyāpādayati tadeva bhasmapāṁśuparidhvastaṁ sakṣaudraṁ sadyo ,«maraṇāya |» 1, 26 84 15
matsyanistālanasiddhāḥ pippalyastathā kākamācī madhu ca maraṇāya | 1, 26 84 16
madhu coṣṇam uṣṇārtasya ca madhu maraṇāya | 1, 26 84 17
madhusarpiṣī samadhṛte cāntarikṣaṁ samadhṛtaṁ madhu puṣkarabījaṁ madhu pītvoṣṇodakaṁ bhallātakoṣṇodakaṁ takrasiddhaḥ ,«kampillakaḥ paryuṣitā kākamācī aṅgāraśūlyo bhāsaśceti viruddhāni |» 1, 26 84 18
ityetadyathāpraśnam abhinirdiṣṭaṁ bhavatīti || 1, 26 84 19
yat kiṁcid doṣamāsrāvya na nirharati kāyataḥ | 1, 26 85 1
āhārajātaṁ tat sarvamahitāyopapadyate || 1, 26 85 2
yaccāpi deśakālāgnimātrāsātmyānilādibhiḥ | 1, 26 86 1
saṁskārato vīryataśca koṣṭhāvasthākramairapi || 1, 26 86 2
parihāropacārābhyāṁ pākāt saṁyogato'pi ca | 1, 26 87 1
viruddhaṁ tacca na hitaṁ hṛtsampadvidhibhiśca yat || 1, 26 87 2
viruddhaṁ deśatastāvad rūkṣatīkṣṇādi dhanvani | 1, 26 88 1
ānūpe snigdhaśītādi bheṣajaṁ yanniṣevyate || 1, 26 88 2
kālato'pi viruddhaṁ yacchītarūkṣādisevanam | 1, 26 89 1
śīte kāle tathoṣṇe ca kaṭukoṣṇādisevanam || 1, 26 89 2
viruddhamanale tadvadannapānaṁ caturvidhe | 1, 26 90 1
madhusarpiḥ samadhṛtaṁ mātrayā tadvirudhyate || 1, 26 90 2
kaṭukoṣṇādisātmyasya svāduśītādisevanam | 1, 26 91 1
yattatsātmyaviruddhaṁ tu viruddhaṁ tv anilādibhiḥ || 1, 26 91 2
yā samānaguṇābhyāsaviruddhānnauṣadhakriyā | 1, 26 92 1
saṁskārato viruddhaṁ tadyadbhojyaṁ viṣavadbhavet || 1, 26 92 2
eraṇḍasīsakāsaktaṁ śikhimāṁsaṁ yathaiva hi | 1, 26 93 1
viruddhaṁ vīryato jñeyaṁ vīryataḥ śītalātmakam || 1, 26 93 2
tatsaṁyojyoṣṇavīryeṇa dravyeṇa saha sevyate | 1, 26 94 1
krūrakoṣṭhasya cātyalpaṁ mandavīryam abhedanam || 1, 26 94 2
mṛdukoṣṭhasya guru ca bhedanīyaṁ tathā bahu | 1, 26 95 1
etatkoṣṭhaviruddhaṁ tu viruddhaṁ syādavasthayā || 1, 26 95 2
śramavyavāyavyāyāmasaktasyānilakopanam | 1, 26 96 1
nidrālasasyālasasya bhojanaṁ śleṣmakopanam || 1, 26 96 2
yaccānutsṛjya viṇmūtraṁ bhuṅkte yaś cābubhukṣitaḥ | 1, 26 97 1
tacca kramaviruddhaṁ syādyac cātikṣudvaśānugaḥ || 1, 26 97 2
parihāraviruddhaṁ tu varāhādīnniṣevya yat | 1, 26 98 1
sevetoṣṇaṁ ghṛtādīṁśca pītvā śītaṁ niṣevate || 1, 26 98 2
viruddhaṁ pākataścāpi duṣṭadurdārusādhitam | 1, 26 99 1
apakvataṇḍulātyarthapakvadagdhaṁ ca yadbhavet | 1, 26 99 2
saṁyogato viruddhaṁ tadyathāmlaṁ payasā saha || 1, 26 99 3
amanorucitaṁ yacca hṛdviruddhaṁ taducyate | 1, 26 100 1
sampadviruddhaṁ tadvidyād asaṁjātarasaṁ tu yat || 1, 26 100 2
atikrāntarasaṁ vāpi vipannarasameva vā | 1, 26 101 1
jñeyaṁ vidhiviruddhaṁ tu bhujyate nibhṛte na yat | 1, 26 101 2
tadevaṁvidhamannaṁ syādviruddhamupayojitam || 1, 26 101 3
ṣāṇḍhyāndhyavīsarpadakodarāṇāṁ visphoṭakonmādabhagaṁdarāṇām | 1, 26 102 1
mūrchāmadādhmānagalagrahāṇāṁ pāṇḍvāmayasyāmaviṣasya caiva || 1, 26 102 2
kilāsakuṣṭhagrahaṇīgadānāṁ śothāmlapittajvarapīnasānām | 1, 26 103 1
saṁtānadoṣasya tathaiva mṛtyor viruddhamannaṁ pravadanti hetum || 1, 26 103 2
eṣāṁ khalvapareṣāṁ ca vairodhikanimittānāṁ vyādhīnāmime bhāvāḥ pratikārā bhavanti | 1, 26 104 1
tadyathā vamanaṁ virecanaṁ ca tadvirodhināṁ ca dravyāṇāṁ saṁśamanārtham upayogaḥ tathāvidhaiśca dravyaiḥ pūrvam ,«abhisaṁskāraḥ śarīrasyeti ||» 1, 26 104 2
viruddhāśanajān rogān pratihanti vivecanam | 1, 26 105 1
vamanaṁ śamanaṁ caiva pūrvaṁ vā hitasevanam || 1, 26 105 2
sātmyato'lpatayā vāpi dīptāgnestaruṇasya ca | 1, 26 106 1
snigdhavyāyāmabalināṁ viruddhaṁ vitathaṁ bhavet || 1, 26 106 2
matir āsīnmaharṣīṇāṁ yā yā rasaviniścaye | 1, 26 107 1
dravyāṇi guṇakarmabhyāṁ dravyasaṁkhyā rasāśrayā || 1, 26 107 2
kāraṇaṁ rasasaṁkhyāyā rasānurasalakṣaṇam | 1, 26 108 1
parādīnāṁ guṇānāṁ ca lakṣaṇāni pṛthakpṛthak || 1, 26 108 2
pañcātmakānāṁ ṣaṭtvaṁ ca rasānāṁ yena hetunā | 1, 26 109 1
ūrdhvānulomabhājaśca yadguṇātiśayādrasāḥ || 1, 26 109 2
ṣaṇṇāṁ rasānāṁ ṣaṭtve ca savibhaktā vibhaktayaḥ | 1, 26 110 1
uddeśaścāpavādaśca dravyāṇāṁ guṇakarmaṇi || 1, 26 110 2
pravarāvaramadhyatvaṁ rasānāṁ gauravādiṣu | 1, 26 111 1
pākaprabhāvayorliṅgaṁ vīryasaṁkhyāviniścayaḥ || 1, 26 111 2
ṣaṇṇāmāsvādyamānānāṁ rasānāṁ yatsvalakṣaṇam | 1, 26 112 1
yadyadvirudhyate yasmādyena yatkāri caiva yat || 1, 26 112 2
vairodhikanimittānāṁ vyādhīnāmauṣadhaṁ ca yat | 1, 26 113 1
ātreyabhadrakāpyīye tat sarvamavadanmuniḥ || 1, 26 113 2
ityagniveśakṛte tantre carakapratisaṁskṛte ślokasthāne ātreyabhadrakāpyīyo nāma ṣaḍviṁśo'dhyāyaḥ || 1, 26 114 0
athāto'nnapānavidhim adhyāyaṁ vyākhyāsyāmaḥ || 1, 27 1 1
iti ha smāha bhagavānātreyaḥ || 1, 27 2 0
iṣṭavarṇagandharasasparśaṁ vidhivihitamannapānaṁ prāṇināṁ prāṇisaṁjñakānāṁ prāṇamācakṣate kuśalāḥ pratyakṣaphaladarśanāt ,«tadindhanā hy antaragneḥ sthitiḥ tat sattvam ūrjayati taccharīradhātuvyūhabalavarṇendriyaprasādakaraṁ yathoktamupasevyamānaṁ »,«viparītamahitāya sampadyate ||» 1, 27 3 0
tasmāddhitāhitāvabodhanārtham annapānavidhim akhile nopadekṣyāmo 'gniveśa | 1, 27 4 1
tat svabhāvād udaktaṁ kledayati lavaṇaṁ viṣyandayati kṣāraḥ pācayati madhu saṁdadhāti sarpiḥ snehayati kṣīraṁ jīvayati māṁsaṁ ,«bṛṁhayati rasaḥ prīṇayati surā jarjarīkaroti sīdhur avadhamati drākṣāsavo dīpayati phāṇitamācinoti dadhi śophaṁ janayati piṇyākaśākaṁ »,«glapayati prabhūtāntarmalo māṣasūpaḥ dṛṣṭiśukraghnaḥ kṣāraḥ prāyaḥ pittalam amlam anyatra dāḍimāmalakāt prāyaḥ śleṣmalaṁ »,«madhuram anyatra madhunaḥ purāṇācca śāliṣaṣṭikayavagodhūmāt prāyastikaṁ vātalamavṛṣyaṁ cānyatra vegāgrāmṛtāpaṭolapattrāt »,«prāyaḥ kaṭukaṁ vātalam avṛṣyaṁ cānyatra pippalīviśvabheṣajāt ||» 1, 27 4 2
paramato vargasaṁgraheṇāhāradravyāṇy anuvyākhyāsyāmaḥ || 1, 27 5 0
śūkadhānyaśamīdhānyamāṁsaśākaphalāśrayān | 1, 27 6 1
vargān haritamadyāmbugorasekṣuvikārikān || 1, 27 6 2
daśa dvau cāparau vargau kṛtānnāhārayoginām | 1, 27 7 1
rasavīryavipākaiśca prabhāvaiśca pracakṣmahe || 1, 27 7 2
raktaśālir mahāśāliḥ kalamaḥ śakunāhṛtaḥ | 1, 27 8 1
tūrṇako dīrghaśūkaś ca gauraḥ pāṇḍukalāṅgulau || 1, 27 8 2
sugandhako lohavālaḥ sārivākhyaḥ pramodakaḥ | 1, 27 9 1
pataṁgas tapanīyaśca ye cānye śālayaḥ śubhāḥ || 1, 27 9 2
śītā rase vipāke ca madhurāścālpamārutāḥ | 1, 27 10 1
baddhālpavarcasaḥ snigdhā bṛṁhaṇāḥ śukralāḥ || 1, 27 10 2
raktaśālirvarasteṣāṁ tṛṣṇāghnas trimalāpahaḥ | 1, 27 11 1
mahāṁstasyānu kalamastasyāpyanu tataḥ pare || 1, 27 11 2
yavakā hāyanāḥ pāṁsuvāpyanaiṣadhakādayaḥ | 1, 27 12 1
śālīnāṁ śālayaḥ kurvantyanukāraṁ guṇāguṇaiḥ || 1, 27 12 2
śītaḥ snigdho'guruḥ svādus tridoṣaghnaḥ sthirātmakaḥ | 1, 27 13 1
ṣaṣṭikaḥ pravaro gauraḥ kṛṣṇagaurastato'nu ca || 1, 27 13 2
varakoddālakau cīnaśāradojjvaladardurāḥ | 1, 27 14 1
gandhanāḥ kuruvindāśca ṣaṣṭikālpāntarā guṇaiḥ || 1, 27 14 2
madhuraścāmlapākaśca vrīhiḥ pittakaro guruḥ | 1, 27 15 1
bahupurīṣoṣmā tridoṣas tv eva pāṭalaḥ || 1, 27 15 2
sakoradūṣaḥ śyāmākaḥ kaṣāyamadhuro laghuḥ | 1, 27 16 1
vātalaḥ kaphapittaghnaḥ śītaḥ saṁgrāhiśoṣaṇaḥ || 1, 27 16 2
hastiśyāmākanīvāratoyaparṇīgavedhukāḥ | 1, 27 17 1
praśāntikāmbhaḥsyāmākalauhityāṇupriyaṅgavaḥ || 1, 27 17 2
mukundo jhiṇṭigarmūṭī varukā varakāstathā | 1, 27 18 1
śibirotkaṭajūrṇāhvāḥ śyāmākasadṛśā guṇaiḥ || 1, 27 18 2
rūkṣaḥ śīto'guruḥ svādurbahuvātaśakṛdyavaḥ | 1, 27 19 1
sthairyakṛtsakaṣāyaśca balyaḥ śleṣmavikāranut || 1, 27 19 2
rūkṣaḥ kaṣāyānuraso madhuraḥ kaphapittahā | 1, 27 20 1
medaḥkrimiviṣaghnaśca balyo veṇuyavo mataḥ || 1, 27 20 2
saṁdhānakṛd vātaharo godhūmaḥ svāduśītalaḥ | 1, 27 21 1
jīvano bṛṁhaṇo vṛṣyaḥ snigdhaḥ sthairyakaro guruḥ || 1, 27 21 2
nāndīmukhī madhūlī ca madhurasnigdhaśītale | 1, 27 22 1
ityayaṁ śūkadhānyānāṁ pūrvo vargaḥ samāpyate || 1, 27 22 2
kaṣāyamadhuro rūkṣaḥ śītaḥ pāke kaṭur laghuḥ | 1, 27 23 1
viśadaḥ śleṣmapittaghno mudgaḥ sūpyottamo mataḥ || 1, 27 23 2
vṛṣyaḥ paraṁ vātaharaḥ snigdhoṣṇo madhuro guruḥ | 1, 27 24 1
balyo bahumalaḥ puṁstvaṁ māṣaḥ śīghraṁ dadāti ca || 1, 27 24 2
rājamāṣaḥ saro rucyaḥ kaphaśukrāmlapittanut | 1, 27 25 1
tatsvādurvātalo rūkṣaḥ kaṣāyo viśado guruḥ || 1, 27 25 2
uṣṇāḥ kaṣāyāḥ pāke'mlāḥ kaphaśukrānilāpahāḥ | 1, 27 26 1
kulatthā grāhiṇaḥ kāsahikkāśvāsārśasāṁ hitāḥ || 1, 27 26 2
madhurā madhurāḥ pāke grāhiṇo rūkṣaśītalāḥ | 1, 27 27 1
makuṣṭhakāḥ praśasyante raktapittajvarādiṣu || 1, 27 27 2
caṇakāśca masūrāśca khaṇḍikāḥ sahareṇavaḥ | 1, 27 28 1
laghavaḥ śītamadhurāḥ sakaṣāyā virūkṣaṇāḥ || 1, 27 28 2
pittaśleṣmaṇi śasyante sūpeṣvālepaneṣu ca | 1, 27 29 1
teṣāṁ masūraḥ saṁgrāhī kalāyo vātalaḥ param || 1, 27 29 2
snigdhoṣṇo madhurastiktaḥ kaṣāyaḥ kaṭukastilaḥ | 1, 27 30 1
tvacyaḥ keśyaśca balyaśca vātaghnaḥ kaphapittakṛt || 1, 27 30 2
madhurāḥ śītalā gurvyo balaghnyo rūkṣaṇātmikāḥ | 1, 27 31 1
sasnehā balibhir bhojyā vividhāḥ śimbijātayaḥ || 1, 27 31 2
śimbī rūkṣā kaṣāyā ca koṣṭhe vātaprakopinī | 1, 27 32 1
na ca vṛṣyā na cakṣuṣyā viṣṭabhya ca vipacyate || 1, 27 32 2
āḍhakī kaphapittaghnī vātalā kaphavātanut | 1, 27 33 1
avalgujaḥ saiḍagajo niṣpāvā vātapittalāḥ || 1, 27 33 2
kākāṇḍomātmaguptānāṁ māṣavat phalam ādiśet | 1, 27 34 1
dvitīyo'yaṁ śamīdhānyavargaḥ prokto maharṣiṇā || 1, 27 34 2
gokharāśvataroṣṭrāśvadvīpisiṁharkṣavānarāḥ | 1, 27 35 1
vṛko vyāghrastarakṣuśca babhrumārjāramūṣikāḥ || 1, 27 35 2
lopāko jambukaḥ śyeno vāntādaścāṣavāyasau | 1, 27 36 1
śaśaghnī madhuhā bhāso gṛdhrolūkakuliṅgakāḥ || 1, 27 36 2
dhūmikā kuraraśceti prasahā mṛgapakṣiṇaḥ | 1, 27 37 1
śvetaḥ śyāmaścitrapṛṣṭhaḥ kālakaḥ kākulīmṛgaḥ || 1, 27 37 2
kūrcikā cillaṭo bheko godhā śallakagaṇḍakau | 1, 27 38 1
kadalī nakulaḥ śvāviditi bhūmiśayāḥ smṛtāḥ || 1, 27 38 2
sṛmaraścamaraḥ khaḍgo mahiṣo gavayo gajaḥ | 1, 27 39 1
nyaṅkur varāhaścānūpā mṛgāḥ sarve rurustathā || 1, 27 39 2
kūrmaḥ karkaṭako matsyaḥ śiśumāras timiṅgilaḥ | 1, 27 40 1
śuktiśaṅkhodrakumbhīraculukīmakarādayaḥ || 1, 27 40 2
iti vāriśayāḥ proktā vakṣyante vāricāriṇaḥ | 1, 27 41 1
haṁsaḥ krauñco balākā ca bakaḥ kāraṇḍavaḥ plavaḥ || 1, 27 41 2
śarāriḥ puṣkarāhvaśca kesarī maṇituṇḍakaḥ | 1, 27 42 1
mṛṇālakaṇṭho madguśca kādambaḥ kākatuṇḍakaḥ || 1, 27 42 2
utkrośaḥ puṇḍarīkākṣo megharāvo 'mbukukkuṭī | 1, 27 43 1
ārā nandīmukhī vāṭī sumukhāḥ sahacāriṇaḥ || 1, 27 43 2
rohiṇī kāmakālī ca sāraso raktaśīrṣakaḥ | 1, 27 44 1
cakravākastathānye ca khagāḥ santyambucāriṇaḥ || 1, 27 44 2
pṛṣataḥ śarabho rāmaḥ śvadaṁṣṭro mṛgamātṛkā | 1, 27 45 1
śaśoraṇau kuraṅgaśca gokarṇaḥ koṭṭakārakaḥ || 1, 27 45 2
cāruṣko hariṇaiṇau ca śambaraḥ kālapucchakaḥ | 1, 27 46 1
ṛṣyaśca varapotaśca vijñeyā jāṅgalā mṛgāḥ || 1, 27 46 2
lāvo vartīrakaścaiva vārtīkaḥ sakapiñjalaḥ | 1, 27 47 1
cakoraścopacakraśca kukkubho raktavartmakaḥ || 1, 27 47 2
lāvādyā viṣkirāstvete vakṣyante vartakādayaḥ | 1, 27 48 1
vartako vartikā caiva barhī tittirikukkuṭau || 1, 27 48 2
kaṅkaśārapadendrābhagonardagirivartakāḥ | 1, 27 49 1
krakaro'vakaraścaiva vāraḍaśceti viṣkirāḥ || 1, 27 49 2
śatapattro bhṛṅgarājaḥ koyaṣṭir jīvajīvakaḥ | 1, 27 50 1
kairātaḥ kokilo'tyūho gopāputraḥ priyātmajaḥ || 1, 27 50 2
laṭṭā laṭūṣako babhrur vaṭahā ḍiṇḍimānakaḥ | 1, 27 51 1
jaṭī dundubhipākkāralohapṛṣṭhakuliṅgakāḥ || 1, 27 51 2
kapotaśukasāraṅgāś ciraṭīkaṅkuyaṣṭikāḥ | 1, 27 52 1
sārikā kalaviṅkaśca caṭako'ṅgāracūḍakaḥ || 1, 27 52 2
pārāvataḥ pāṇḍavika ityuktāḥ pratudā dvijāḥ | 1, 27 53 1
prasahya bhakṣayantīti prasahāstena saṁjñitāḥ || 1, 27 53 2
bhūśayā bilavāsitvād ānūpānūpasaṁśrayāt | 1, 27 54 1
jale nivāsājjalajā jalecaryāj jalecarāḥ || 1, 27 54 2
sthalajā jāṅgalāḥ proktā mṛgā jāṅgalacāriṇaḥ | 1, 27 55 1
vikīrya viṣkirāśceti pratudya pratudāḥ smṛtāḥ || 1, 27 55 2
yoniraṣṭavidhā tv eṣā māṁsānāṁ parikīrtitā | 1, 27 56 1
prasahā bhūśayānūpavārijā vāricāriṇaḥ || 1, 27 56 2
gurūṣṇasnigdhamadhurā balopacayavardhanāḥ | 1, 27 57 1
vṛṣyāḥ paraṁ vātaharāḥ kaphapittavivardhanāḥ || 1, 27 57 2
hitā vyāyāmanityebhyo narā dīptāgnayaśca ye | 1, 27 58 1
prasahānāṁ viśeṣeṇa māṁsaṁ māṁsāśināṁ bhiṣak || 1, 27 58 2
jīrṇārśograhaṇīdoṣaśoṣārtānāṁ prayojayet | 1, 27 59 1
lāvādyo vaiṣkiro vargaḥ pratudā jāṅgalā mṛgāḥ || 1, 27 59 2
laghavaḥ śītamadhurāḥ sakaṣāyā hitā nṛṇām | 1, 27 60 1
pittottare vātamadhye saṁnipāte kaphānuge || 1, 27 60 2
viṣkirā vartakādyāstu prasahālpāntarā guṇaiḥ | 1, 27 61 1
nātiśītagurusnigdhaṁ māṁsam ājam adoṣalam || 1, 27 61 2
śarīradhātusāmānyād anabhiṣyandi bṛṁhaṇam | 1, 27 62 1
māṁsaṁ madhuraśītatvād guru bṛṁhaṇamāvikam || 1, 27 62 2
yonāv ajāvike miśragocaratvādaniścite | 1, 27 63 1
sāmānyenopadiṣṭānāṁ māṁsānāṁ svaguṇaiḥ pṛthak || 1, 27 63 2
keṣāṁcid guṇavaiśeṣyād viśeṣa upadekṣyate | 1, 27 64 1
darśanaśrotramedhāgnivayovarṇasvarāyuṣām || 1, 27 64 2
barhī hitatamo balyo vātaghno māṁsaśukralaḥ | 1, 27 65 1
gurūṣṇasnigdhamadhurāḥ svaravarṇabalapradāḥ || 1, 27 65 2
bṛṁhaṇāḥ śukralāścoktā haṁsā mārutanāśanāḥ | 1, 27 66 1
snigdhāścoṣṇāścavṛṣyāś ca bṛṁhaṇāḥ svarabodhanāḥ || 1, 27 66 2
balyāḥ paraṁ vātaharāḥ svedanāścaraṇāyudhāḥ | 1, 27 67 1
gurūṣṇo madhuro nātidhanvānūpaniṣevaṇāt || 1, 27 67 2
tittiriḥ saṁjayecchīghraṁ trīn doṣānanilolbaṇān | 1, 27 68 1
pittaśleṣmavikāreṣu sarakteṣu kapiñjalāḥ || 1, 27 68 2
mandavāteṣu śasyante śaityamādhuryalāghavāt | 1, 27 69 1
lāvāḥ kaṣāyamadhurā laghavo'gnivivardhanāḥ || 1, 27 69 2
saṁnipātapraśamanāḥ kaṭukāśca vipākataḥ | 1, 27 70 1
godhā vipāke madhurā kaṣāyakaṭukā rase || 1, 27 70 2
vātapittapraśamanī bṛṁhaṇī balavardhanī | 1, 27 71 1
śallako madhurāmlaśca vipāke kaṭukaḥ smṛtaḥ || 1, 27 71 2
vātapittakaphaghnaśca kāsaśvāsaharastathā | 1, 27 72 1
kaṣāyaviśadāḥ śītā raktapittanibarhaṇāḥ || 1, 27 72 2
vipāke madhurāścaiva kapotā gṛhavāsinaḥ | 1, 27 73 1
tebhyo laghutarāḥ kiṁcitkapotā vanavāsinaḥ || 1, 27 73 2
śītāḥ saṁgrāhiṇaścaiva svalpamūtrakarāśca te | 1, 27 74 1
śukamāṁsaṁ kaṣāyāmlaṁ vipāke rūkṣaśītalam || 1, 27 74 2
śoṣakāsakṣayahitaṁ saṁgrāhi laghu dīpanam | 1, 27 75 1
caṭakā madhurāḥ snigdhā balaśukravivardhanāḥ || 1, 27 75 2
saṁnipātapraśamanāḥ śamanā mārutasya ca | 1, 27 76 1
kaṣāyo viśado rūkṣaḥ śītaḥ pāke kaṭurlaghuḥ || 1, 27 76 2
śaśaḥ svāduḥ praśastaśca saṁnipāte 'nilāvare | 1, 27 77 1
madhurā madhurāḥ pāke tridoṣaśamanāḥ śivāḥ || 1, 27 77 2
laghavo baddhaviṇmūtrāḥ śītāścaiṇāḥ prakīrtitāḥ | 1, 27 78 1
snehanaṁ bṛṁhaṇaṁ vṛṣyaṁ śramaghnamanilāpaham || 1, 27 78 2
varāhapiśitaṁ balyaṁ rocanaṁ svedanaṁ guru | 1, 27 79 1
gavyaṁ kevalavāteṣu pīnase viṣamajvare || 1, 27 79 2
śuṣkakāsaśramātyagnimāṁsakṣayahitaṁ ca tat | 1, 27 80 1
snigdhoṣṇaṁ madhuraṁ vṛṣyaṁ māhiṣaṁ guru tarpaṇam || 1, 27 80 2
dārḍhyaṁ bṛhattvamutsāhaṁ svapnaṁ ca janayatyapi | 1, 27 81 1
gurūṣṇā madhurā balyā bṛṁhaṇāḥ pavanāpahāḥ || 1, 27 81 2
matsyāḥ snigdhāśca vṛṣyāśca bahudoṣāḥ prakīrtitāḥ | 1, 27 82 1
śaivālaśaṣpabhojitvātsvapnasya ca vivarjanāt || 1, 27 82 2
rohito dīpanīyaśca laghupāko mahābalaḥ | 1, 27 83 1
varṇyo vātaharo vṛṣyaścakṣuṣyo balavardhanaḥ || 1, 27 83 2
medhāsmṛtikaraḥ pathyaḥ śoṣaghnaḥ kūrma ucyate | 1, 27 84 1
khaḍgamāṁsam abhiṣyandi balakṛnmadhuraṁ smṛtam || 1, 27 84 2
snehanaṁ bṛṁhaṇaṁ varṇyaṁ śramaghnamanilāpaham | 1, 27 85 1
dhārtarāṣṭracakorāṇāṁ dakṣāṇāṁ śikhināmapi || 1, 27 85 2
caṭakānāṁ ca yāni syur aṇḍāni ca hitāni ca | 1, 27 86 1
kṣīṇaretaḥsu kāseṣu hṛdrogeṣu kṣateṣu ca || 1, 27 86 2
madhurāṇyavidāhīni sadyobalakarāṇi ca | 1, 27 87 1
śarīrabṛṁhaṇe nānyatkhādyaṁ māṁsādviśiṣyate || 1, 27 87 2
iti vargastṛtīyo'yaṁ māṁsānāṁ parikīrtitaḥ | 1, 27 88 1
pāṭhāśuṣāśaṭīśākaṁ vāstukaṁ suniṣaṇṇakam || 1, 27 88 2
vidyādgrāhi tridoṣaghnaṁ bhinnavarcastu vāstukam | 1, 27 89 1
tridoṣaśamanī vṛṣyā kākamācī rasāyanī || 1, 27 89 2
nātyuṣṇaśītavīryā ca bhedinī kuṣṭhanāśinī | 1, 27 90 1
rājakṣavakaśākaṁ tu tridoṣaśamanaṁ laghu || 1, 27 90 2
grāhi śastaṁ viśeṣeṇa grahaṇyarśovikāriṇām | 1, 27 91 1
kālaśākaṁ tu kaṭukaṁ dīpanaṁ garaśophajit || 1, 27 91 2
laghūṣṇaṁ vātalaṁ rūkṣaṁ kālāyaṁ śākamucyate | 1, 27 92 1
dīpanī coṣṇavīryā ca grāhiṇī kaphamārute || 1, 27 92 2
praśasyate'mlacāṅgerī grahaṇyarśohitā ca sā | 1, 27 93 1
madhurā madhurā pāke bhedinī śleṣmavardhanī || 1, 27 93 2
vṛṣyā snigdhā ca śītā ca madaghnī cāpyupodikā | 1, 27 94 1
rūkṣo madaviṣaghnaśca praśasto raktapittinām || 1, 27 94 2
madhuro madhuraḥ pāke śītalastaṇḍulīyakaḥ | 1, 27 95 1
maṇḍūkaparṇī vetrāgraṁ kucelā vanatiktakam || 1, 27 95 2
karkoṭakāvalgujakau paṭolaṁ śakulādanī | 1, 27 96 1
vṛṣapuṣpāṇi śārṅgeṣṭā kembūkaṁ sakaṭhillakam || 1, 27 96 2
nāḍī kalāyaṁ gojihvā vārtākaṁ tilaparṇikā | 1, 27 97 1
kaulakaṁ kārkaśaṁ naimbaṁ śākaṁ pārpaṭakaṁ ca yat || 1, 27 97 2
kaphapittaharaṁ tiktaṁ śītaṁ kaṭu vipacyate | 1, 27 98 1
sarvāṇi sūpyaśākāni phañjī cillī kutumbakaḥ || 1, 27 98 2
ālukāni ca sarvāṇi sapattrāṇi kuṭiñjaram | 1, 27 99 1
śaṇaśālmalipuṣpāṇi karbudāraḥ suvarcalā || 1, 27 99 2
niṣpāvaḥ kovidāraśca pattūraś cuccuparṇikā | 1, 27 100 1
kumārajīvo loṭṭākaḥ pālaṅkyā māriṣas tathā || 1, 27 100 2
kalambanālikāsūryaḥ kusumbhavṛkadhūmakau | 1, 27 101 1
lakṣmaṇā ca prapunnāṭo nalinīkā kuṭherakaḥ || 1, 27 101 2
loṇikā yavaśākaṁ ca kuṣmāṇḍakam avalgujam yātukaḥ śālakalyāṇī triparṇī pīluparṇikā || 1, 27 102 0
śākaṁ guru ca rūkṣaṁ ca prāyo viṣṭabhya jīryati | 1, 27 103 1
madhuraṁ śītavīryaṁ ca purīṣasya ca bhedanam || 1, 27 103 2
svinnaṁ niṣpīḍitarasaṁ snehāḍhyaṁ tat praśasyate | 1, 27 104 1
śaṇasya kovidārasya karbudārasya śālmaleḥ || 1, 27 104 2
puṣpaṁ grāhi praśastaṁ ca raktapitte viśeṣataḥ | 1, 27 105 1
nyagrodhodumbarāśvatthaplakṣapadmādipallavāḥ || 1, 27 105 2
kaṣāyāḥ stambhanāḥ śītā hitāḥ pittātisāriṇām | 1, 27 106 1
vāyuṁ vatsādanī hanyātkaphaṁ gaṇḍīracitrakau || 1, 27 106 2
śreyasī bilvaparṇī ca bilvapattraṁ tu vātanut | 1, 27 107 1
bhaṇḍī śatāvarīśākaṁ balā jīvantikaṁ ca yat || 1, 27 107 2
parvaṇyāḥ parvapuṣpyāśca vātapittaharaṁ smṛtam | 1, 27 108 1
laghu bhinnaśakṛttiktaṁ lāṅgalakyuruvūkayoḥ || 1, 27 108 2
tilavetasaśākaṁ ca śākaṁ pañcāṅgulasya ca | 1, 27 109 1
vātalaṁ kaṭutiktāmlamadhomārgapravartanam || 1, 27 109 2
rūkṣāmlamuṣṇaṁ kausumbhaṁ kaphaghnaṁ pittavardhanam | 1, 27 110 1
trapusairvārukaṁ svādu guru viṣṭambhi śītalam || 1, 27 110 2
mukhapriyaṁ ca rūkṣaṁ ca mūtralaṁ trapusaṁ tv ati | 1, 27 111 1
ervārukaṁ ca sampakvaṁ dāhatṛṣṇāklamārtinut || 1, 27 111 2
varcobhedīnyalābūni rūkṣaśītagurūṇi ca | 1, 27 112 1
cirbhaṭairvāruke tadvadvarcobhedahite tu te || 1, 27 112 2
sakṣāraṁ pakvakūṣmāṇḍaṁ madhurāmlaṁ tathā laghu | 1, 27 113 1
sṛṣṭamūtrapurīṣaṁ ca sarvadoṣanibarhaṇam || 1, 27 113 2
kelūṭaṁ ca kadambaṁ ca nadīmāṣakam aindukam | 1, 27 114 1
viśadaṁ guru śītaṁ ca samabhiṣyandi cocyate || 1, 27 114 2
utpalāni kaṣāyāṇi raktapittaharāṇi ca | 1, 27 115 1
tathā tālapralambaṁ syād uraḥkṣatarujāpaham || 1, 27 115 2
kharjūraṁ tālaśasyaṁ ca raktapittakṣayāpaham | 1, 27 116 1
tarūṭabisaśālūkakrauñcādanakaśerukam || 1, 27 116 2
śṛṅgāṭakāṅkaloḍyaṁ ca guru viṣṭambhi śītalam | 1, 27 117 1
kumudotpalanālāstu sapuṣpāḥ saphalāḥ smṛtāḥ || 1, 27 117 2
śītāḥ svādukaṣāyāstu kaphamārutakopanāḥ | 1, 27 118 1
kaṣāyamīṣadviṣṭambhi raktapittaharaṁ smṛtam || 1, 27 118 2
pauṣkaraṁ tu bhavedbījaṁ madhuraṁ rasapākayoḥ | 1, 27 119 1
balyaḥ śīto guruḥ snigdhastarpaṇo bṛṁhaṇātmakaḥ || 1, 27 119 2
vātapittaharaḥ svādurvṛṣyo muñjātakaḥ param | 1, 27 120 1
jīvano bṛṁhaṇo vṛṣyaḥ kaṇṭhyaḥ śasto rasāyane || 1, 27 120 2
vidārīkando balyaśca mūtralaḥ svāduśītalaḥ | 1, 27 121 1
amlikāyāḥ smṛtaḥ kando grahaṇyarśohito laghuḥ || 1, 27 121 2
nātyuṣṇaḥ kaphavātaghno grāhī śasto madātyaye | 1, 27 122 1
tridoṣaṁ baddhaviṇmūtraṁ sārṣapaṁ śākamucyate || 1, 27 122 2
tadvat syādraktanālasya rūkṣamamlaṁ viśeṣataḥ | 1, 27 123 1
tadvat piṇḍālukaṁ vidyāt kandatvācca mukhapriyam | 1, 27 123 2
sarpacchattrakavarjyās tu bahvyo 'nyāś chattrajātayaḥ || 1, 27 123 3
śītāḥ pīnasakartryaśca madhurā gurvya eva ca | 1, 27 124 1
caturthaḥ śākavargo 'yaṁ pattrakandaphalāśrayaḥ || 1, 27 124 2
tṛṣṇādāhajvaraśvāsaraktapittakṣatakṣayān | 1, 27 125 1
vātapittamudāvartaṁ svarabhedaṁ madātyayam || 1, 27 125 2
tiktāsyatām āsyaśoṣaṁ kāsaṁ cāśu vyapohati | 1, 27 126 1
mṛdvīkā bṛṁhaṇī vṛṣyā madhurā snigdhaśītalā || 1, 27 126 2
madhuraṁ bṛṁhaṇaṁ vṛṣyaṁ kharjūraṁ guru śītalam | 1, 27 127 1
kṣaye'bhighāte dāhe ca vātapitte ca taddhitam || 1, 27 127 2
tarpaṇaṁ bṛṁhaṇaṁ phalgu guru viṣṭambhi śītalam | 1, 27 128 1
parūṣakaṁ madhūkaṁ ca vātapitte ca śasyate || 1, 27 128 2
madhuraṁ bṛṁhaṇaṁ balyam āmrātaṁ tarpaṇaṁ guru | 1, 27 129 1
sasnehaṁ śleṣmalaṁ śītaṁ vṛṣyaṁ viṣṭabhya jīryati || 1, 27 129 2
tālaśasyāni siddhāni nārikelaphalāni ca | 1, 27 130 1
bṛṁhaṇasnigdhaśītāni balyāni madhurāṇi ca || 1, 27 130 2
madhurāmlakaṣāyaṁ ca viṣṭambhi guru śītalam | 1, 27 131 1
pittaśleṣmakaraṁ bhavyaṁ grāhi vaktraviśodhanam || 1, 27 131 2
amlaṁ parūṣakaṁ drākṣā badarāṇyārukāṇi ca | 1, 27 132 1
pittaśleṣmaprakopīṇi karkandhunikucānyapi || 1, 27 132 2
nātyuṣṇaṁ guru sampakvaṁ svāduprāyaṁ mukhapriyam | 1, 27 133 1
bṛṁhaṇaṁ jīryati kṣipraṁ nātidoṣalamārukam || 1, 27 133 2
dvividhaṁ śītamuṣṇaṁ ca madhuraṁ cāmlameva ca | 1, 27 134 1
guru pārāvataṁ jñeyamarucyatyagnināśanam || 1, 27 134 2
bhavyādalpāntaraguṇaṁ kāśmaryaphalamucyate | 1, 27 135 1
tathaivālpāntaraguṇaṁ tūdam amlaṁ parūṣakāt || 1, 27 135 2
kaṣāyamadhuraṁ ṭaṅkaṁ vātalaṁ guru śītalam | 1, 27 136 1
kapitthamāmaṁ kaṇṭhaghnaṁ viṣaghnaṁ grāhi vātalam || 1, 27 136 2
madhurāmlakaṣāyatvātsaugandhyācca rucipradam | 1, 27 137 1
paripakvaṁ ca doṣaghnaṁ viṣaghnaṁ grāhi gurvapi || 1, 27 137 2
bilvaṁ tu durjaraṁ pakvaṁ doṣalaṁ pūtimārutam | 1, 27 138 1
snigdhoṣṇatīkṣṇaṁ tadbālaṁ dīpanaṁ kaphavātajit || 1, 27 138 2
raktapittakaraṁ bālamāpūrṇaṁ pittavardhanam | 1, 27 139 1
pakvamāmraṁ jayedvāyuṁ māṁsaśukrabalapradam || 1, 27 139 2
kaṣāyamadhuraprāyaṁ guru viṣṭambhi śītalam | 1, 27 140 1
jāmbavaṁ kaphapittaghnaṁ grāhi vātakaraṁ param || 1, 27 140 2
badaraṁ madhuraṁ snigdhaṁ bhedanaṁ vātapittajit | 1, 27 141 1
tacchuṣkaṁ kaphavātaghnaṁ pitte na ca virudhyate || 1, 27 141 2
kaṣāyamadhuraṁ śītaṁ grāhi simbitikāphalam | 1, 27 142 1
gāṅgerukī karīraṁ ca bimbī todanadhanvanam || 1, 27 142 2
madhuraṁ sakaṣāyaṁ ca śītaṁ pittakaphāpaham | 1, 27 143 1
sampakvaṁ panasaṁ mocaṁ rājādanaphalāni ca || 1, 27 143 2
svādūni sakaṣāyāṇi snigdhaśītagurūṇi ca | 1, 27 144 1
kaṣāyaviśadatvācca saugandhyācca rucipradam || 1, 27 144 2
avadaṁśakṣamaṁ hṛdyaṁ vātalaṁ lavalīphalam | 1, 27 145 1
nīpaṁ śatāhvakaṁ pīlu tṛṇaśūnyaṁ vikaṅkatam || 1, 27 145 2
prācīnāmalakaṁ caiva doṣaghnaṁ garahāri ca | 1, 27 146 1
aiṅgudaṁ tiktamadhuraṁ snigdhoṣṇaṁ kaphavātajit || 1, 27 146 2
tindukaṁ kaphapittaghnaṁ kaṣāyaṁ madhuraṁ laghu | 1, 27 147 1
vidyād āmalake sarvān rasāṁllavaṇavarjitān || 1, 27 147 2
rūkṣaṁ svādu kaṣāyaṁ kaphapittaharaṁ param | 1, 27 148 1
rasāsṛṅmāṁsamedojāndoṣān hanti vibhītakam || 1, 27 148 2
svarabhedakaphotkledapittarogavināśanam | 1, 27 149 1
amlaṁ kaṣāyamadhuraṁ vātaghnaṁ grāhi dīpanam || 1, 27 149 2
snigdhoṣṇaṁ dāḍimaṁ hṛdyaṁ kaphapittavirodhi ca | 1, 27 150 1
rūkṣāmlaṁ dāḍimaṁ yattu tatpittānilakopanam || 1, 27 150 2
madhuraṁ pittanutteṣāṁ pūrvaṁ dāḍimamuttamam | 1, 27 151 1
vṛkṣāmlaṁ grāhi rūkṣoṣṇaṁ vātaśleṣmaṇi śasyate || 1, 27 151 2
amlikāyāḥ phalaṁ pakvaṁ tasmādalpāntaraṁ guṇaiḥ | 1, 27 152 1
guṇais tair eva saṁyuktaṁ bhedanaṁ tv amlavetasam || 1, 27 152 2
śūle 'rucau vibandhe ca mande 'gnau madyaviplave | 1, 27 153 1
hikkāśvāse ca kāse ca vamyāṁ varcogadeṣu ca || 1, 27 153 2
vātaśleṣmasamuttheṣu sarveṣvevopadiśyate | 1, 27 154 1
kesaraṁ mātuluṅgasya laghu śeṣamato'nyathā || 1, 27 154 2
rocano dīpano hṛdyaḥ sugandhistvagvivarjitaḥ | 1, 27 155 1
karcūraḥ kaphavātaghnaḥ śvāsahikkārśasāṁ hitaḥ || 1, 27 155 2
madhuraṁ kiṁcidamlaṁ ca hṛdyaṁ bhaktaprarocanam | 1, 27 156 1
durjaraṁ vātaśamanaṁ nāgaraṅgaphalaṁ guru || 1, 27 156 2
vātāmābhiṣukākṣoṭamukūlakanikocakāḥ | 1, 27 157 1
gurūṣṇasnigdhamadhurāḥ sorumāṇā balapradāḥ || 1, 27 157 2
vātaghnā bṛṁhaṇā vṛṣyāḥ kaphapittābhivardhanāḥ | 1, 27 158 1
priyālameṣāṁ sadṛśaṁ vidyādauṣṇyaṁ vinā guṇaiḥ || 1, 27 158 2
śleṣmalaṁ madhuraṁ śītaṁ śleṣmātakaphalaṁ guru | 1, 27 159 1
śleṣmalaṁ guru viṣṭambhi cāṅkoṭaphalamagnijit || 1, 27 159 2
gurūṣṇaṁ madhuraṁ rūkṣaṁ keśaghnaṁ ca śamīphalam | 1, 27 160 1
viṣṭambhayati kārañjaṁ vātaśleṣmāvirodhi ca || 1, 27 160 2
āmrātakaṁ dantaśaṭham amlaṁ sakaramardakam | 1, 27 161 1
raktapittakaraṁ vidyādairāvatakam eva ca || 1, 27 161 2
vātaghnaṁ dīpanaṁ caiva vārtākaṁ kaṭu tiktakam | 1, 27 162 1
vātalaṁ kaphapittaghnaṁ vidyātparpaṭakīphalam || 1, 27 162 2
pittaśleṣmaghnamamlaṁ ca vātalaṁ cākṣikīphalam | 1, 27 163 1
madhurāṇyamlapākīni pittaśleṣmaharāṇi ca || 1, 27 163 2
aśvatthodumbaraplakṣanyagrodhānāṁ phalāni ca | 1, 27 164 1
kaṣāyamadhurāmlāni vātalāni gurūṇi ca || 1, 27 164 2
bhallātakāsthyagnisamaṁ tanmāṁsaṁ svādu śītalam | 1, 27 165 1
pañcamaḥ phalavargo 'yamuktaḥ prāyopayogikaḥ || 1, 27 165 2
rocanaṁ dīpanaṁ vṛṣyam ārdrakaṁ viśvabheṣajam | 1, 27 166 1
vātaśleṣmavibandheṣu rasastasyopadiśyate || 1, 27 166 2
rocano dīpanas tīkṣṇaḥ sugandhirmukhaśodhanaḥ | 1, 27 167 1
jambīraḥ kaphavātaghnaḥ krimighno bhaktapācanaḥ || 1, 27 167 2
bālaṁ doṣaharaṁ vṛddhaṁ tridoṣaṁ mārutāpaham | 1, 27 168 1
snigdhasiddhaṁ viśuṣkaṁ tu mūlakaṁ kaphavātajit || 1, 27 168 2
hikkākāsaviṣaśvāsapārśvaśūlavināśanaḥ | 1, 27 169 1
pittakṛtkaphavātaghnaḥ surasaḥ pūtigandhahā || 1, 27 169 2
yavānī cārjakaścaiva śigruśāleyamṛṣṭakam | 1, 27 170 1
hṛdyāny āsvādanīyāni pittamutkleśayanti ca || 1, 27 170 2
gaṇḍīro jalapippalyastumbaruḥ śṛṅgaverikā | 1, 27 171 1
tīkṣṇoṣṇakaṭurūkṣāṇi kaphavātaharāṇi ca || 1, 27 171 2
puṁstvaghnaḥ kaṭurūkṣoṣṇo bhūstṛṇo vaktraśodhanaḥ | 1, 27 172 1
kharāhvā kaphavātaghnī vastirogarujāpahā || 1, 27 172 2
dhānyakaṁ cājagandhā ca sumukhaśceti rocanāḥ | 1, 27 173 1
sugandhā nātikaṭukā doṣānutkleśayanti ca || 1, 27 173 2
grāhī gṛñjanakastīkṣṇo vātaśleṣmārśasāṁ hitaḥ | 1, 27 174 1
svedane'bhyavahāre ca yojayet tam apittinām || 1, 27 174 2
śleṣmalo mārutaghnaśca palāṇḍurna ca pittanut | 1, 27 175 1
āhārayogī balyaśca gururvṛṣyo'tha rocanaḥ || 1, 27 175 2
krimikuṣṭhakilāsaghno vātaghno gulmanāśanaḥ | 1, 27 176 1
snigdhaścoṣṇaśca vṛṣyaśca laśunaḥ kaṭuko guruḥ || 1, 27 176 2
śuṣkāṇi kaphavātaghnāny etāny eṣāṁ phalāni ca | 1, 27 177 1
haritānāmayaṁ caiṣa ṣaṣṭho vargaḥ samāpyate || 1, 27 177 2
athāto vividhāśitapītīyamadhyāyaṁ vyākhyāsyāmaḥ || 1, 28 1 0
iti ha smāha bhagavānātreyaḥ || 1, 28 2 0
vividham aśitaṁ pītaṁ līḍhaṁ khāditaṁ jantorhitam antaragnisaṁdhukṣitabalena yathāsvenoṣmaṇā samyagvipacyamānaṁ kālavad ,«anavasthitasarvadhātupākam anupahatasarvadhātūṣmamārutasrotaḥ kevalaṁ śarīramupacayabalavarṇasukhāyuṣā yojayati śarīradhātūn »,"ūrjayati ca |" 1, 28 3 1
dhātavo hi dhātvāhārāḥ prakṛtimanuvartante || 1, 28 3 2
tatrāhāraprasādākhyo rasaḥ kiṭṭaṁ ca malākhyam abhinirvartate | 1, 28 4 1
kiṭṭāt svedapurīṣavātapittaśleṣmāṇaḥ karṇākṣināsikāsyalomakūpaprajananamalāḥ keśaśmaśrulomanakhādayaś cāvayavāḥ puṣyanti | 1, 28 4 2
puṣyanti tv āhārarasād rasarudhiramāṁsamedo'sthimajjaśukraujāṁsi pañcendriyadravyāṇi dhātuprasādasaṁjñakāni ,"śarīrasaṁdhibandhapicchādayaś cāvayavāḥ |" 1, 28 4 3
te sarva eva dhātavo malākhyāḥ prasādākhyāśca rasamalābhyāṁ puṣyantaḥ svaṁ mānamanuvartante yathāvayaḥśarīram | 1, 28 4 4
evaṁ rasamalau svapramāṇāvasthitāv āśrayasya samadhātor dhātusāmyam anuvartayataḥ | 1, 28 4 5
nimittatastu kṣīṇavṛddhānāṁ prasādākhyānāṁ dhātūnāṁ vṛddhikṣayābhyām āhāramūlābhyāṁ rasaḥ sāmyam utpādayatyārogyāya ,«kiṭṭaṁ ca malānāmevameva |» 1, 28 4 6
svamānātiriktāḥ punarutsargiṇaḥ śītoṣṇaparyāyaguṇaiś copacaryamāṇā malāḥ śarīradhātusāmyakarāḥ samupalabhyante || 1, 28 4 7
teṣāṁ tu malaprasādākhyānāṁ dhātūnāṁ srotāṁsyayanamukhāni | 1, 28 5 1
tāni yathāvibhāgena yathāsvaṁ dhātūnāpūrayanti | 1, 28 5 2
evamidaṁ śarīramaśitapītalīḍhakhāditaprabhavam | 1, 28 5 3
aśitapītalīḍhakhāditaprabhavāścāsmiñśarīre vyādhayo bhavanti | 1, 28 5 4
hitāhitopayogaviśeṣāstvatra śubhāśubhaviśeṣakarā bhavantīti || 1, 28 5 5
evaṁvādinaṁ bhagavantamātreyamagniveśa uvāca dṛśyante hi bhagavan hitasamākhyātam apyāhāramupayuñjānā vyādhimantaś ,«cāgadāś ca tathaivāhitasamākhyātam evaṁ dṛṣṭe kathaṁ hitāhitopayogaviśeṣātmakaṁ śubhāśubhaviśeṣam upalabhāmaha iti ||» 1, 28 6 0
tamuvāca bhagavānātreyo na hitāhāropayoginām agniveśa tannimittā vyādhayo jāyante na ca kevalaṁ hitāhāropayogādeva ,«sarvavyādhibhayam atikrāntaṁ bhavati santi hy ṛte 'pyahitāhāropayogād anyā rogaprakṛtayaḥ tadyathā kālaviparyayaḥ prajñāparādhaḥ »,"śabdasparśarūparasagandhāścāsātmyā iti |" 1, 28 7 1
tāśca rogaprakṛtayo rasān samyagupayuñjānamapi puruṣam aśubhenopapādayanti tasmāddhitāhāropayogino'pi dṛśyante vyādhimantaḥ ,| 1, 28 7 2
ahitāhāropayogināṁ punaḥ kāraṇato na sadyo doṣavān bhavatyapacāraḥ | 1, 28 7 3
na hi sarvāṇyapathyāni tulyadoṣāṇi na ca sarve doṣāstulyabalā na ca sarvāṇi śarīrāṇi vyādhikṣamatve samarthāni bhavanti | 1, 28 7 4
tadeva hy apathyaṁ deśakālasaṁyogavīryapramāṇātiyogād bhūyastaram apathyaṁ sampadyate | 1, 28 7 5
sa eva doṣa saṁsṛṣṭayonirviruddhopakramo gambhīrānugataś cirasthitaḥ prāṇāyatanasamuttho marmopaghātī kaṣṭatamaḥ ,«kṣiprakāritamaśca sampadyate |» 1, 28 7 6
śarīrāṇi cātisthūlānyatikṛśāny aniviṣṭamāṁsaśoṇitāsthīni durbalāny asātmyāhāropacitāny alpāhārāṇy alpasattvāni ca ,«bhavantyavyādhisahāni viparītāni punarvyādhisahāni |» 1, 28 7 7
ebhyaś caivāpathyāhāradoṣaśarīraviśeṣebhyo vyādhayo mṛdavo dāruṇāḥ kṣiprasamutthāścirakāriṇaśca bhavanti | 1, 28 7 8
eva vātapittaśleṣmāṇaḥ sthānaviśeṣe prakupitā vyādhiviśeṣān abhinivartayantyagniveśa || 1, 28 7 9
tatra rasādiṣu sthāneṣu prakupitānāṁ doṣāṇāṁ yasmin sthāne ye ye vyādhayaḥ sambhavanti tāṁs tān yathāvad anuvyākhyāsyāmaḥ || 1, 28 8 0
aśraddhā cāruciś cāsyavairasyam arasajñatā | 1, 28 9 1
hṛllāso gauravaṁ tandrā sāṅgamardo jvaras tamaḥ || 1, 28 9 2
pāṇḍutvaṁ srotasāṁ rodhaḥ klaibyaṁ sādaḥ kṛśāṅgatā | 1, 28 10 1
nāśo'gnerayathākālaṁ valayaḥ palitāni ca || 1, 28 10 2
rasapradoṣajā rogā vakṣyante raktadoṣajāḥ | 1, 28 11 1
kuṣṭhavīsarpapiḍakā raktapittamasṛgdaraḥ || 1, 28 11 2
gudameḍhrāsyapākaśca plīhā gulmo'tha vidradhiḥ | 1, 28 12 1
nīlikā kāmalā vyaṅgaḥ pipplavas tilakālakāḥ || 1, 28 12 2
dadruścarmadalaṁ śvitraṁ pāmā koṭhāsramaṇḍalam | 1, 28 13 1
raktapradoṣājjāyante śṛṇu māṁsapradoṣajān || 1, 28 13 2
adhimāṁsārbudaṁ kaliṁ galaśālūkaśuṇḍike | 1, 28 14 1
pūtimāṁsālajīgaṇḍagaṇḍamālopajihvikāḥ || 1, 28 14 2
vedyānmāṁsāśrayān medaḥsaṁśrayāṁstu pracakṣmahe | 1, 28 15 1
ninditāni pramehāṇāṁ pūrvarūpāṇi yāni ca || 1, 28 15 2
adhyasthidantau dantāsthibhedaśūlaṁ vivarṇatā | 1, 28 16 1
keśalomanakhaśmaśrudoṣāścāsthipradoṣajāḥ || 1, 28 16 2
ruk parvaṇāṁ bhramo mūrchā darśanaṁ tamasastathā | 1, 28 17 1
aruṣāṁ sthūlamūlānāṁ parvajānāṁ ca darśanam || 1, 28 17 2
majjapradoṣāt śukrasya doṣāt klaibyam aharṣaṇam | 1, 28 18 1
rogi vā klībamalpāyur virūpaṁ vā prajāyate || 1, 28 18 2
na cāsya jāyate garbhaḥ patati prasravatyapi | 1, 28 19 1
śukraṁ hi duṣṭaṁ sāpatyaṁ sadāraṁ bādhate naram || 1, 28 19 2
indriyāṇi samāśritya prakupyanti yadā malāḥ | 1, 28 20 1
upaghātopatāpābhyāṁ yojayantīndriyāṇi te || 1, 28 20 2
snāyau sirākaṇḍarābhyo duṣṭāḥ kliśnanti mānavam | 1, 28 21 1
stambhasaṁkocakhallībhirgranthisphuraṇasuptibhiḥ || 1, 28 21 2
malānāśritya kupitā bhedaśoṣapradūṣaṇam | 1, 28 22 1
doṣā malānāṁ kurvanti saṅgotsargāv atīva ca || 1, 28 22 2
vividhād aśitāt pītād ahitāllīḍhakhāditāt | 1, 28 23 1
bhavantyete manuṣyāṇāṁ vikārā ya udāhṛtāḥ || 1, 28 23 2
teṣāmicchannanutpattiṁ seveta matimān sadā | 1, 28 24 1
hitānyevāśitādīni na syus tajjās tathāmayāḥ || 1, 28 24 2
rasajānāṁ vikārāṇāṁ sarvaṁ laṅghanam auṣadham | 1, 28 25 1
vidhiśoṇitike 'dhyāye raktajānāṁ bhiṣagjitam || 1, 28 25 2
māṁsajānāṁ tu saṁśuddhiḥ śastrakṣārāgnikarma ca | 1, 28 26 1
aṣṭauninditike 'dhyāye medojānāṁ cikitsitam || 1, 28 26 2
asthyāśrayāṇāṁ vyādhīnāṁ pañcakarmāṇi bheṣajam | 1, 28 27 1
vastayaḥ kṣīrasarpīṁṣi tiktakopahitāni ca || 1, 28 27 2
majjaśukrasamutthānāmauṣadhaṁ svādutiktakam | 1, 28 28 1
annaṁ vyavāyavyāyāmau śuddhiḥ kāle ca mātrayā || 1, 28 28 2
śāntirindriyajānāṁ tu trimarmīye pravakṣyate | 1, 28 29 1
snāyvādijānāṁ praśamo vakṣyate vātarogike || 1, 28 29 2
navegāndhāraṇe 'dhyāye cikitsitasaṁgrahaḥ kṛtaḥ | 1, 28 30 1
malajānāṁ vikārāṇāṁ siddhiś coktā kvacitkvacit || 1, 28 30 2
vyāyāmād ūṣmaṇas taikṣṇyāddhitasyānavacāraṇāt | 1, 28 31 1
koṣṭhācchākhā malā yānti drutatvānmarutasya ca || 1, 28 31 2
tatrasthāśca vilambante kadācin na samīritāḥ | 1, 28 32 1
nādeśakāle kupyanti bhūyo hetupratīkṣiṇaḥ || 1, 28 32 2
vṛddhyā viṣyandanāt pākāt srotomukhaviśodhanāt | 1, 28 33 1
śākhā muktvā malāḥ koṣṭhaṁ yānti vāyośca nigrahāt || 1, 28 33 2
ajātānāmanutpattau jātānāṁ vinivṛttaye | 1, 28 34 1
rogāṇāṁ yo vidhirdṛṣṭaḥ sukhārthī taṁ samācaret || 1, 28 34 2
sukhārthāḥ sarvabhūtānāṁ matāḥ sarvāḥ pravṛttayaḥ | 1, 28 35 1
jñānājñānaviśeṣāttu mārgāmārgapravṛttayaḥ || 1, 28 35 2
hitamevānurudhyante praparīkṣya parīkṣakāḥ | 1, 28 36 1
rajomohāvṛtātmānaḥ priyameva tu laukikāḥ || 1, 28 36 2
śrutaṁ buddhiḥ smṛtirdākṣyaṁ dhṛtir hitaniṣevaṇam | 1, 28 37 1
vāgviśuddhiḥ śamo dhairyam āśrayanti parīkṣakam || 1, 28 37 2
laukikaṁ nāśrayantyete guṇā moharajaḥśritam | 1, 28 38 1
tanmūlā bahavo yanti rogāḥ śārīramānasāḥ || 1, 28 38 2
prajñāparādhāddhyahitānarthān pañca niṣevate | 1, 28 39 1
saṁdhārayati vegāṁśca sevate sāhasāni ca || 1, 28 39 2
tadātvasukhasaṁjñeṣu bhāveṣvajño'nurajyate | 1, 28 40 1
rajyate na tu vijñātā vijñāne hy amalīkṛte || 1, 28 40 2
na rāgānnāpyavijñānād āhārān upayojayet | 1, 28 41 1
parīkṣya hitamaśnīyāddeho hy āhārasaṁbhavaḥ || 1, 28 41 2
āharasya vidhāv aṣṭau viśeṣā hetusaṁjñakāḥ | 1, 28 42 1
śubhāśubhasamutpattau tān parīkṣya prayojayet || 1, 28 42 2
parihāryāṇyapathyāni sadā pariharannaraḥ | 1, 28 43 1
bhavatyanṛṇatāṁ prāptaḥ sādhūnām iha paṇḍitaḥ || 1, 28 43 2
yattu rogasamutthānamaśakyamiha kenacit | 1, 28 44 1
parihartuṁ na tatprāpya śocitavyaṁ manīṣibhiḥ || 1, 28 44 2
āhārasaṁbhavaṁ yastu rogāścāhārasaṁbhavāḥ | 1, 28 45 1
hitāhitaviśeṣāṁś ca viśeṣaḥ sukhaduḥkhayoḥ || 1, 28 45 2
sahatve cāsahatve ca duḥkhānāṁ dehasattvayoḥ | 1, 28 46 1
viśeṣo rogasaṁghāś ca dhātujā ye pṛthakpṛthak || 1, 28 46 2
teṣāṁ caiva praśamanaṁ koṣṭhācchākhā upetya ca | 1, 28 47 1
doṣā yathā prakupyanti śākhābhyaḥ koṣṭhametya ca || 1, 28 47 2
prājñājñayorviśeṣaśca svasthāturahitaṁ ca yat | 1, 28 48 1
vividhāśitapītīye tat sarvaṁ saṁprakāśitam || 1, 28 48 2
ityagniveśakṛte tantre carakapratisaṁskṛte sūtrasthāne vividhāśitapītīyo nāmāṣṭāviṁśo'dhyāyaḥ || 1, 28 49 0
athāto daśaprāṇāyatanīyamadhyāyaṁ vyākhyāsyāmaḥ || 1, 29 1 1
iti ha smāha bhagavānātreyaḥ || 1, 29 2 1
daśaivāyatanānyāhuḥ prāṇā yeṣu pratiṣṭhitāḥ | 1, 29 3 1
śaṅkhau marmatrayaṁ kaṇṭho raktaṁ śukaujasī gudam || 1, 29 3 2
tānīndriyāṇi vijñānaṁ cetanāhetumāmayān | 1, 29 4 1
jānīye yaḥ sa vai vidvān prāṇābhisara ucyate || 1, 29 4 2
dvividhastu khalu bhiṣajo bhavantyagniveśa prāṇānāmeke 'bhisarā hantāro rogāṇāṁ rogāṇāmeke 'bhisarā hantāraḥ prāṇānāmiti || 1, 29 5 1
evaṁvādinaṁ bhagavantamātreyamagniveśa uvāca bhagavaṁste kathamasmābhirveditavyā bhaveyuriti || 1, 29 6 1
bhagavānuvāca ya ime kulīnāḥ paryavadātaśrutāḥ paridṛṣṭakarmāṇo dakṣāḥ śucayo jitahastā jitātmānaḥ sarvopakaraṇavantaḥ ,«sarvendriyopapannāḥ prakṛtijñāḥ pratipattijñāśca te jñeyāḥ prāṇānāmabhisarā hantāro rogāṇāṁ tathāvidhā hi kevale śarīrajñāne »,"śarīrābhinirvṛttijñāne prakṛtivikārajñāne ca niḥsaṁśayāḥ sukhasādhyakṛcchrasādhyayāpyapratyākhyeyānāṁ ca rogāṇāṁ ",«samutthānapūrvarūpaliṅgavedanopaśayaviśeṣajñāne vyapagatasaṁdehāḥ trividhasyāyurvedasūtrasya sasaṁgrahavyākaraṇasya »,«satrividhauṣadhagrāmasya pravaktāraḥ pañcatriṁśato mūlaphalānāṁ caturṇāṁ ca snehānāṁ pañcānāṁ ca lavaṇānāmaṣṭānāṁ ca »,«mūtrāṇām aṣṭānāṁ ca kṣīrāṇāṁ kṣīratvagvṛkṣāṇāṁ ca ṣaṇṇāṁ śirovirecanādeśca pañcakarmāśrayasyauṣadhagaṇasyāṣṭāviṁśateśca »,«yavāgūnāṁ dvātriṁśataścūrṇapradehānāṁ ṣaṇṇāṁ ca virecanaśatānāṁ pañcānāṁ ca kaṣāyaśatānāṁ prayoktāraḥ »,svasthavṛttavihitabhojanapānaniyamasthānacaṅkramaṇaśayanāsanamātrādravyāñjanadhūmanāvanābhyañjanaparimārjanavegāvidhāraṇ,«avidhāraṇavyāyāmasātmyendriyaparīkṣopakramaṇasadvṛttakuśalāḥ catuṣpādopagṛhīte ca bheṣaje ṣoḍaśakale saviniścaye satriparyeṣaṇe »,«savātakalākalajñāne vyapagatasandehāḥ caturvidhasya ca snehasya caturviṁśatyupanayasyopakalpanīyasya catuḥṣaṣṭiparyantasya ca »,«vyavasthāpayitāraḥ bahuvidhavidhānayuktānāṁ ca snehyasvedyavamyavirecyavividhauṣadhopacārāṇāṁ ca kuśalāḥ »,"śirorogāderdoṣāṁśavikalpajasya ca vyādhisaṁgrahasya sakṣayapiḍakāvidradhestrayāṇāṁ ca śophānāṁ ",«bahuvidhaśophānubandhānāmaṣṭacatvāriṁśataśca rogādhikaraṇānāṁ catvāriṁśaduttarasya ca nānātmajasya vyādhiśatasya tathā »,«vigarhitātisthūlātikṛśānāṁ sahetulakṣaṇopakramāṇāṁ svapnasya ca hitāhitasyāsvapnātisvapnasya ca sahetūpakramasya ṣaṇṇāṁ ca »,«laṅghanādīnāmupakramāṇāṁ saṁtarpaṇāpatarpaṇajānāṁ ca rogāṇāṁ sarūpapraśamanānāṁ śoṇitajānāṁ ca vyādhīnāṁ »,«madamūrcchāyasaṁnyāsānāṁ ca sakāraṇarūpauṣadhopacārāṇāṁ kuśalāḥ kuśalāścāhāravidhiviniścayasya prakṛtyā hitāhitānām »,"āhāravikārāṇām agryasaṁgrahasyāsavānāṁ ca caturaśīterdravyaguṇakarmaviniścayasya rasānurasasaṁśrayasya savikalpavairodhikasya ",«dvādaśavargāśrayasya cānnapānasya saguṇaprabhāvasya sānupānaguṇasya navavidhasyārthasaṁgrahasyāhāragateśca »,«hitāhitopayogaviśeṣātmakasya ca śubhāśubhaviśeṣasya dhātvāśrayāṇāṁ ca rogāṇāṁ sauṣadhasaṁgrahāṇāṁ daśānāṁ ca »,«prāṇāyatanānāṁ yaṁ ca vakṣyāmyarthedaśamahāmūlīye triṁśattamādhyāye tatra ca kṛtsnasya tantroddeśalakṣaṇasya tantrasya ca »,«grahaṇadhāraṇavijñānaprayogakarmakāryakālakartṛkaraṇakuśalāḥ kuśalāśca smṛtimatiśāstrayuktijñānasyātmanaḥ śīlaguṇair »,«avisaṁvādanena ca saṁpādanena sarvaprāṇiṣu cetaso maitrasya mātāpitṛbhrātṛbandhuvat evaṁyuktā bhavantyagniveśa »,«prāṇānāmabhisarā hantāro rogāṇāmiti ||» 1, 29 7 1
ato viparītā rogāṇāmabhisarā hantāraḥ prāṇānāṁ bhiṣakchadmapraticchannāḥ kaṇṭakabhūtā lokasya pratirūpakasadharmāṇo rājñāṁ ,«pramādāccaranti rāṣṭrāṇi ||» 1, 29 8 1
teṣāmidaṁ viśeṣavijñānaṁ bhavati atyarthaṁ vaidyaveṣena ślāghamānā viśikhāntaramanucaranti karmalobhāt śrutvā ca kasyacid ,"āturyam abhitaḥ paripatanti saṁśravaṇe cāsyātmano vaidyaguṇānuccairvadanti yaścāsya vaidyaḥ pratikarma karoti tasya ca ",«doṣānmuhurmuhurudāharanti āturamitrāṇi ca praharṣaṇopajāpopasevādibhir icchantyātmīkartuṁ svalpecchutāṁ cātmanaḥ khyāpayanti »,«karma cāsādya muhurmuhuravalokayanti dākṣyeṇājñānamātmanaḥ pracchādayitukāmāḥ vyādhiṁ cāpāvartayitum aśaknuvato vyādhitam »,«evānupakaraṇam aparicārakam anātmavantam upadiśanti antagataṁ cainam abhisamīkṣyānyam āśrayanti deśam apadeśam ātmanaḥ »,«kṛtvā prākṛtajanasannipāte cātmanaḥ kauśalamakuśalavadvarṇayanti adhīravacca dhairyam apavadanti dhīrāṇāṁ vidvajjanasannipātaṁ »,«cābhisamīkṣya pratibhayamiva kāntāramadhvagāḥ pariharanti dūrāt yaścaiṣāṁ kaścit sūtrāvayavo bhavatyupayuktastam aprakṛte »,«prakṛtāntare vā satatamudāharanti na cānuyogamicchantyanuyoktuṁ vā mṛtyoriva cānuyogādudvijante na caiṣāmācāryaḥ śiṣyaḥ »,«sabrahmacārī vaivādiko vā kaścit prajñāyata iti ||» 1, 29 9 1
bhavanti cātra | 1, 29 10 1
bhiṣakchadma praviśyaivaṁ vyādhitāṁstarkayanti ye | 1, 29 10 2
vītaṁsamiva saṁśritya vane śākuntikā dvijān || 1, 29 10 3
śrutadṛṣṭakriyākālamātrājñānabahiṣkṛtāḥ | 1, 29 11 1
varjanīyā hi te mṛtyoścarantyanucarā bhuvi || 1, 29 11 2
vṛttihetorbhiṣaṅmānapūrṇān mūrkhaviśāradān | 1, 29 12 1
varjayedāturo vidvān sarpāste pītamārutāḥ || 1, 29 12 2
ye tu śāstravido dakṣāḥ śucayaḥ karmakovidāḥ | 1, 29 13 1
jitahastā jitātmānastebhyo nityaṁ kṛtaṁ namaḥ || 1, 29 13 2
tatra ślokaḥ | 1, 29 14 1
daśaprāṇāyatanike ślokasthānārthasaṁgrahaḥ | 1, 29 14 2
dvividhā bhiṣajaścoktāḥ prāṇasyāyatanāni ca || 1, 29 14 3
athāto'rthedaśamahāmūlīyamadhyāyaṁ vyākhyāsyāmaḥ || 1, 30 1 1
iti ha smāha bhagavānātreyaḥ || 1, 30 2 0
arthe daśa mahāmūlāḥ samāsaktā mahāphalāḥ | 1, 30 3 1
mahaccārthaśca hṛdayaṁ paryāyairucyate budhaiḥ || 1, 30 3 2
ṣaḍaṅgamaṅgaṁ vijñānamindriyāṇyarthapañcakam | 1, 30 4 1
ātmā ca saguṇaścetaścintyaṁ ca hṛdi saṁśritam || 1, 30 4 2
pratiṣṭhārthaṁ hi bhāvānāmeṣāṁ hṛdayamiṣyate | 1, 30 5 1
gopānasīnām āgārakarṇikevārthacintakaiḥ || 1, 30 5 2
tasyopaghātānmūrchāyaṁ bhedānmaraṇamṛcchati | 1, 30 6 1
yaddhi tat sparśavijñānaṁ dhāri tattatra saṁśritam || 1, 30 6 2
tat parasyaujasaḥ sthānaṁ tatra caitanyasaṁgrahaḥ | 1, 30 7 1
hṛdayaṁ mahadarthaśca tasmāduktaṁ cikitsakaiḥ || 1, 30 7 2
tena mūlena mahatā mahāmūlā matā daśa | 1, 30 8 1
ojovahāḥ śarīre'smin vidhamyante samantataḥ || 1, 30 8 2
yenaujasā vartayanti prīṇitāḥ sarvadehinaḥ | 1, 30 9 1
yadṛte sarvabhūtānāṁ jīvitaṁ nāvatiṣṭhate || 1, 30 9 2
yat sāramādau garbhasya yattadgarbharasādrasaḥ | 1, 30 10 1
saṁvartamānaṁ hṛdayaṁ samāviśati yat purā || 1, 30 10 2
yasya nāśāttu nāśo'sti dhāri yaddhṛdayāśritam | 1, 30 11 1
yaccharīrarasasnehaḥ prāṇā yatra pratiṣṭhitāḥ || 1, 30 11 2
tatphalā bahudhā vā tāḥ phalantīva mahāphalāḥ | 1, 30 12 1
dhmānāddhamanyaḥ sravaṇāt srotāṁsi saraṇātsirāḥ || 1, 30 12 2
tanmahat tā mahāmūlās taccaujaḥ parirakṣatā | 1, 30 13 1
parihāryā viśeṣeṇa manaso duḥkhahetavaḥ || 1, 30 13 2
hṛdyaṁ yat syādyad ojasyaṁ srotasāṁ yat prasādanam | 1, 30 14 1
tattat sevyaṁ prayatnena praśamo jñānameva ca || 1, 30 14 2
atha khalvekaṁ prāṇavardhanānām utkṛṣṭatamam ekaṁ balavardhanānām ekaṁ bṛṁhaṇānām ekaṁ nandanānām ekaṁ harṣaṇānām ,«ekam ayanānām iti |» 1, 30 15 1
tatrāhiṁsā prāṇināṁ prāṇavardhanānām utkṛṣṭatamaṁ vīryaṁ balavardhanānāṁ vidyā bṛṁhaṇānām indriyajayo nandanānāṁ ,«tattvāvabodho harṣaṇānāṁ brahmacaryam ayanānām iti evamāyurvedavido manyante ||» 1, 30 15 2
tatrāyurvedavidas tantrasthānādhyāyapraśnānāṁ pṛthaktvena vākyaśo vākyārthaśo 'rthāvayavaśaśca pravaktāro mantavyāḥ | 1, 30 16 1
tatrāha kathaṁ tantrādīni vākyaśo vākyārthaśo 'rthāvayavaśaścoktāni bhavantīti || 1, 30 16 2
atrocyate tantram ārṣaṁ kārtsnyena yathāmnāyamucyamānaṁ vākyaśo bhavatyuktam || 1, 30 17 0
buddhyā samyaganupraviśyārthatattvaṁ vāgbhir vyāsasamāsapratijñāhetūdāharaṇopanayanigamanayuktābhis ,«trividhaśiṣyabuddhigamyābhir ucyamānaṁ vākyārthaśo bhavatyuktam ||» 1, 30 18 0
tantraniyatānām arthadurgāṇāṁ punarvibhāvanair uktam arthāvayavaśo bhavatyuktam || 1, 30 19 0
tatra cet praṣṭāraḥ syuḥ caturṇām ṛksāmayajuratharvavedānāṁ kaṁ vedamupadiśantyāyurvedavidaḥ kimāyuḥ kasmādāyurvedaḥ ,«kimartham āyurvedaḥ śāśvato'śāśvato vā kati kāni cāsyāṅgāni kaiścāyam adhyetavyaḥ kimarthaṁ ca iti ||» 1, 30 20 0
tatra bhiṣajā pṛṣṭenaivaṁ caturṇām ṛksāmayajuratharvavedānām ātmano 'tharvavede bhaktirādeśyā vedo hyātharvaṇo ,«dānasvastyayanabalimaṅgalahomaniyamaprāyaścittopavāsamantrādiparigrahāccikitsāṁ prāha cikitsā cāyuṣo hitāyopadiśyate ||» 1, 30 21 0
vedaṁ copadiśyāyurvācyaṁ tatrāyuścetanānuvṛttir jīvitam anubandho dhāri cetyeko'rthaḥ || 1, 30 22 0
tadāyur vedayatītyāyurvedaḥ kathamiti cet ucyate svalakṣaṇataḥ sukhāsukhato hitāhitataḥ pramāṇāpramāṇataśca ,«yataścāyuṣyāṇyanāyuṣyāṇi ca dravyaguṇakarmāṇi vedayatyato'pyāyurvedaḥ |» 1, 30 23 1
tatrāyuṣyāṇyanāyuṣyāṇi ca dravyaguṇakarmāṇi kevalenopadekṣyante tantreṇa || 1, 30 23 2
tatrāyuruktaṁ svalakṣaṇato yathāvadihaiva pūrvādhyāye ca | 1, 30 24 1
tatra śārīramānasābhyāṁ rogābhyāmanabhidrutasya viśeṣeṇa yauvanavataḥ samarthānugatabalavīryayaśaḥpauruṣaparākramasya ,«jñānavijñānendriyendriyārthabalasamudaye vartamānasya paramarddhiruciravividhopabhogasya samṛddhasarvārambhasya »,«yatheṣṭavicāriṇaḥ sukhamāyurucyate asukhamato viparyayeṇa hitaiṣiṇaḥ punarbhūtānāṁ parasvāduparatasya satyavādinaḥ śamaparasya »,«parīkṣyakāriṇo 'pramattasya trivargaṁ paraspareṇānupahatam upasevamānasya pūjārhasampūjakasya jñānavijñānopaśamaśīlasya »,«vṛddhopasevinaḥ suniyatarāgaroṣerṣyāmadamānavegasya satataṁ vividhapradānaparasya tapojñānapraśamanityasyādhyātmavidas »,«tatparasya lokamimaṁ cāmuṁ cāvekṣamāṇasya smṛtimatimato hitam āyurucyate ahitam ato viparyayeṇa ||» 1, 30 24 2
pramāṇam āyuṣastvarthendriyamanobuddhiceṣṭādīnāṁ vikṛtilakṣaṇair upalabhyate'nimittaiḥ ayam asmāt kṣaṇānmuhūrtād divasāt ,«tripañcasaptadaśadvādaśāhāt pakṣānmāsāt ṣaṇmāsāt saṁvatsarād vā svabhāvamāpatsyata iti tatra svabhāvaḥ pravṛtteruparamo »,«maraṇam anityatā nirodha ityeko'rthaḥ ityāyuṣaḥ pramāṇam ato viparītam apramāṇam ariṣṭādhikāre dehaprakṛtilakṣaṇam adhikṛtya »,«copadiṣṭamāyuṣaḥ pramāṇamāyurvede ||» 1, 30 25 0
prayojanaṁ cāsya svasthasya svāsthyarakṣaṇam āturasya vikārapraśamanaṁ ca || 1, 30 26 0
so'yamāyurvedaḥ śāśvato nirdiśyate anāditvāt svabhāvasaṁsiddhalakṣaṇatvāt bhāvasvabhāvanityatvācca | 1, 30 27 1
na hi nābhūt kadācidāyuṣaḥ saṁtāno buddhisaṁtāno vā śāśvataścāyuṣo veditā anādi ca sukhaduḥkhaṁ sadravyahetulakṣaṇam ,«aparāparayogāt |» 1, 30 27 2
eṣa cārthasaṁgraho vibhāvyate āyurvedalakṣaṇamiti | 1, 30 27 3
gurulaghuśītoṣṇasnigdharūkṣādīnāṁ dravyāṇāṁ sāmānyaviśeṣābhyāṁ vṛddhihrāsau yathoktaṁ gurubhirabhyasyamānair gurūṇām ,«upacayo bhavatyapacayo laghūnām evamevetareṣām iti eṣa bhāvasvabhāvo nityaḥ svalakṣaṇaṁ ca dravyāṇāṁ pṛthivyādīnāṁ santi tu »,«dravyāṇi guṇāśca nityānityāḥ |» 1, 30 27 4
na hyāyurvedasyābhūtvotpattir upalabhyate anyatrāvabodhopadeśābhyām etadvai dvayam adhikṛtyotpattimupadiśantyeke | 1, 30 27 5
svābhāvikaṁ cāsya svalakṣaṇam akṛtakaṁ yaduktamihādye'dhyāye ca yathā agnerauṣṇyam apāṁ dravatvam | 1, 30 27 6
bhāvasvabhāvanityatvam api cāsya yathoktaṁ gurubhirabhyasyamānair gurūṇāmupacayo bhavatyapacayo laghūnāmiti || 1, 30 27 7
tasyāyurvedasyāṅgānyaṣṭau tadyathā kāyacikitsā śālākyaṁ śalyāpahartṛkaṁ viṣagaravairodhikapraśamanaṁ bhūtavidyā ,«kaumārabhṛtyakaṁ rasāyanaṁ vājīkaraṇamiti ||» 1, 30 28 0
sa cādhyetavyo brāhmaṇarājanyavaiśyaiḥ | 1, 30 29 1
tatrānugrahārthaṁ prāṇināṁ brāhmaṇaiḥ ārakṣārthaṁ rājanyaiḥ vṛttyarthaṁ vaiśyaiḥ sāmānyato vā dharmārthakāmaparigrahārthaṁ ,«sarvaiḥ |» 1, 30 29 2
tatra yadadhyātmavidāṁ dharmapathasthānāṁ dharmaprakāśakānāṁ vā mātṛpitṛbhrātṛbandhugurujanasya vā vikārapraśamane ,«prayatnavān bhavati yaccāyurvedoktam adhyātmam anudhyāyati vedayatyanuvidhīyate vā so'sya paro dharmaḥ yā punar īśvarāṇāṁ »,«vasumatāṁ vā sakāśāt sukhopahāranimittā bhavatyarthāvāptir ārakṣaṇaṁ ca yā ca svaparigṛhītānāṁ prāṇināmāturyādārakṣā so'syārthaḥ »,«yat punarasya vidvadgrahaṇayaśaḥ śaraṇyatvaṁ ca yā ca saṁmānaśuśrūṣā yacceṣṭānāṁ viṣayāṇām ārogyamādhatte so'sya kāmaḥ |» 1, 30 29 3
iti yathāpraśnamuktamaśeṣeṇa || 1, 30 29 4
atha bhiṣagādita eva bhiṣajā praṣṭavyo'ṣṭavidhaṁ bhavati tantraṁ tantrārthān sthānaṁ sthānārthān adhyāyam adhyāyārthān praśnaṁ ,«praśnārthāṁśceti pṛṣṭena caitadvaktavyamaśeṣeṇa vākyaśo vākyārthaśo 'rthāvayavaśaśceti ||» 1, 30 30 0
tatrāyurvedaḥ śākhā vidyā sūtraṁ jñānaṁ śāstraṁ lakṣaṇaṁ tantramityanarthāntaram || 1, 30 31 0
tantrārthaḥ punaḥ svalakṣaṇairupadiṣṭaḥ | 1, 30 32 1
sa cārthaḥ prakaraṇairvibhāvyamāno bhūya eva śarīravṛttihetuvyādhikarmakāryakālakartṛkaraṇavidhiviniścayād daśaprakaraṇaḥ tāni ca ,«prakaraṇāni kevalenopadekṣyante tantreṇa ||» 1, 30 32 2
tantrasyāsyāṣṭau sthānāni tadyathā ślokanidānavimānaśārīrendriyacikitsitakalpasiddhisthānāni | 1, 30 33 1
tatra triṁśadadhyāyakaṁ ślokasthānam aṣṭāṣṭādhyāyakāni nidānavimānaśārīrasthānāni dvādaśakam indriyāṇāṁ triṁśakaṁ cikitsitānāṁ ,«dvādaśake kalpasiddhisthāne bhavataḥ ||» 1, 30 33 2
bhavati cātra | 1, 30 34 1
dve triṁśake dvādaśakaṁ trayaṁ ca trīṇyaṣṭakānyeṣu samāptiruktā | 1, 30 34 2
ślokauṣadhāriṣṭavikalpasiddhinidānamānāśrayasaṁjñakeṣu || 1, 30 34 3
sve sve sthāne yathāsvaṁ ca sthānārtha upadekṣyate | 1, 30 35 1
saviṁśamadhyāyaśataṁ śṛṇu nāmakramāgatam || 1, 30 35 2
dīrghañjīvo 'pyapāmārgataṇḍulāragvadhādikau | 1, 30 36 1
ṣaḍvirekāśrayaśceti catuṣko bheṣajāśrayaḥ || 1, 30 36 2
mātrātasyāśitīyau ca navegāndhāraṇaṁ tathā | 1, 30 37 1
indriyopakramaśceti catvāraḥ svāsthyavṛttikāḥ || 1, 30 37 2
khuḍḍākaśca catuṣpādo mahāṁstisraiṣaṇastathā | 1, 30 38 1
saha vātakalākhyena vidyānnairdeśikān budhaḥ || 1, 30 38 2
snehanasvedanādhyāyāvubhau yaścopakalpanaḥ | 1, 30 39 1
cikitsāprābhṛtaścaiva sarva eva prakalpanāḥ || 1, 30 39 2
kiyantaḥśirasīyaśca triśophāṣṭodarādikau | 1, 30 40 1
rogādhyāyo mahāṁścaiva rogādhyāyacatuṣṭayam || 1, 30 40 2
aṣṭauninditasaṁkhyātastathā laṅghanatarpaṇe | 1, 30 41 1
vidhiśoṇitikaścaiva vyākhyātāstatra yojanāḥ || 1, 30 41 2
yajjaḥpuruṣasaṁkhyāto bhadrakāpyānnapānikau | 1, 30 42 1
vividhāśitapītīyaścatvāro'nnaviniścayāḥ || 1, 30 42 2
daśaprāṇāyatanikastathārthedaśamūlikaḥ | 1, 30 43 1
dvāvetau prāṇadehārthau proktau vaidyaguṇāśrayau || 1, 30 43 2
auṣadhasvasthanirdeśakalpanārogayojanāḥ | 1, 30 44 1
catuṣkāḥ ṣaṭ krameṇoktāḥ saptamaścānnapānikaḥ || 1, 30 44 2
dvau cāntyau saṁgrahādhyāyāviti triṁśakamarthavat | 1, 30 45 1
ślokasthānaṁ samuddiṣṭaṁ tantrasyāsya śiraḥ śubham || 1, 30 45 2
catuṣkāṇāṁ mahārthānāṁ sthāne'smin saṁgrahaḥ kṛtaḥ | 1, 30 46 1
ślokārthaḥ saṁgrahārthaśca ślokasthānamataḥ smṛtam || 1, 30 46 2
jvarāṇāṁ raktapittasya gulmānāṁ mehakuṣṭhayoḥ | 1, 30 47 1
śoṣonmādanidāne ca syādapasmāriṇāṁ ca yat || 1, 30 47 2
ityadhyāyāṣṭakamidaṁ nidānasthānamucyate | 1, 30 48 1
raseṣu trividhe kukṣau dhvaṁse janapadasya ca || 1, 30 48 2
trividhe rogavijñāne srotaḥsvapi ca vartane | 1, 30 49 1
rogānīke vyādhirūpe rogāṇāṁ ca bhiṣagjite || 1, 30 49 2
aṣṭau vimānānyuktāni mānārthāni maharṣiṇā | 1, 30 50 1
katidhāpuruṣīyaṁ ca gotreṇātulyameva ca || 1, 30 50 2
khuḍḍikā mahatī caiva garbhāvakrāntirucyate | 1, 30 51 1
puruṣasya śarīrasya vicayau dvau viniścitau || 1, 30 51 2
śarīrasaṁkhyā sūtraṁ ca jāter aṣṭamamucyate | 1, 30 52 1
ityuddiṣṭāni muninā śārīrāṇyatrisūnunā || 1, 30 52 2
varṇasvarīyaḥ puṣpākhyastṛtīyaḥ parimarśanaḥ | 1, 30 53 1
caturtha indriyānīkaḥ pañcamaḥ pūrvarūpikaḥ || 1, 30 53 2
katamāniśarīrīyaḥ pannarūpo'pyavākśirāḥ | 1, 30 54 1
yasyaśyāvanimittaśca sadyomaraṇa eva ca || 1, 30 54 2
aṇujyotiriti khyātastathā gomayacūrṇavān | 1, 30 55 1
dvādaśādhyāyakaṁ sthānamindriyāṇāmiti smṛtam || 1, 30 55 2
abhayāmalakīyaṁ ca prāṇakāmīyam eva ca | 1, 30 56 1
karapracitakaṁ vedasamutthānaṁ rasāyanam || 1, 30 56 2
saṁyogaśaramūlīyam āsiktakṣīrakaṁ tathā | 1, 30 57 1
māṣaparṇabhṛtīyaṁ ca pumāñjātabalādikam || 1, 30 57 2
catuṣkadvayam apyetad adhyāyadvayam ucyate | 1, 30 58 1
rasāyanamiti jñeyaṁ vājīkaraṇameva ca || 1, 30 58 2
jvarāṇāṁ raktapittasya gulmānāṁ mehakuṣṭhayoḥ | 1, 30 59 1
śoṣonmāde'pyapasmāre kṣataśothodarārśasām || 1, 30 59 2
grahaṇīpāṇḍurogāṇāṁ śvāsakāsātisāriṇām | 1, 30 60 1
chardivīsarpatṛṣṇānāṁ viṣamadyavikārayoḥ || 1, 30 60 2
dvivraṇīyaṁ trimarmīyamūrustambhikam eva ca | 1, 30 61 1
vātaroge vātarakte yonivyāpatsu caiva yat || 1, 30 61 2
triṁśaccikitsitānyuktānyataḥ kalpān pracakṣmahe | 1, 30 62 1
phalajīmūtakekṣvākukalpo dhāmārgavasya ca || 1, 30 62 2
pañcamo vatsakasyoktaḥ ṣaṣṭhaśca kṛtavedhane | 1, 30 63 1
śyāmātrivṛtayoḥ kalpastathaiva caturaṅgule || 1, 30 63 2
tilvakasya sudhāyāśca saptalāśaṅkhinīṣu ca | 1, 30 64 1
dantīdravantyoḥ kalpaśca dvādaśo'yaṁ samāpyate || 1, 30 64 2
kalpanā pañcakarmākhyā bastisūtrī tathaiva ca | 1, 30 65 1
snehavyāpadikī siddhirnetravyāpadikī tathā || 1, 30 65 2
siddhiḥ śodhanayoścaiva bastisiddhistathaiva ca | 1, 30 66 1
prāsṛtī marmasaṁkhyātā siddhirbastyāśrayā ca yā || 1, 30 66 2
phalamātrā tathā siddhiḥ siddhiścottarasaṁjñitā | 1, 30 67 1
siddhayo dvādaśaivaitāstantraṁ cāsu samāpyate || 1, 30 67 2
sve sve sthāne tathādhyāye cādhyāyārthaḥ pravakṣyate | 1, 30 68 1
taṁ brūyāt sarvataḥ sarvaṁ yathāsvaṁ hyarthasaṁgrahāt || 1, 30 68 2
pṛcchā tantrādyathāmnāyaṁ vidhinā praśna ucyate | 1, 30 69 1
praśnārtho yuktimāṁstasya tantreṇaivārthaniścayaḥ || 1, 30 69 2
niruktaṁ tantraṇāttantraṁ sthānamarthapratiṣṭhayā | 1, 30 70 1
adhikṛtyārtham adhyāyanāmasaṁjñā pratiṣṭhitā || 1, 30 70 2
iti sarvaṁ yathāpraśnamaṣṭakaṁ saṁprakāśitam | 1, 30 71 1
kārtsnyena coktastantrasya saṁgrahaḥ suviniścitaḥ || 1, 30 71 2
santi pāllavikotpātāḥ saṁkṣobhaṁ janayanti ye | 1, 30 72 1
vartakānām ivotpātāḥ sahasaivāvibhāvitāḥ || 1, 30 72 2
tasmāttān pūrvasaṁjalpe sarvatrāṣṭakamādiśet | 1, 30 73 1
parāvaraparīkṣārthaṁ tatra śāstravidāṁ balam || 1, 30 73 2
śabdamātreṇa tantrasya kevalasyaikadeśikāḥ | 1, 30 74 1
bhramantyalpabalāstantre jyāśabdeneva vartakāḥ || 1, 30 74 2
paśuḥ paśūnāṁ daurbalyāt kaścinmadhye vṛkāyate | 1, 30 75 1
sa satyaṁ vṛkamāsādya prakṛtiṁ bhajate paśuḥ || 1, 30 75 2
tadvadajño'jñamadhyasthaḥ kaścinmaurkhyasādhanaḥ | 1, 30 76 1
sthāpayatyāptam ātmānam āptaṁ tvāsādya bhidyate || 1, 30 76 2
babhrur gūḍha ivorṇābhir abuddhir abahuśrutaḥ | 1, 30 77 1
kiṁ vai vakṣyati saṁjalpe kuṇḍabhedī jaḍo yathā || 1, 30 77 2
sadvṛttairna vigṛhṇīyād bhiṣagalpaśruterapi | 1, 30 78 1
hanyāt praśnāṣṭakenādāvitarāṁs tvāptamāninaḥ || 1, 30 78 2
dambhino mukharā hyajñāḥ prabhūtābaddhabhāṣiṇaḥ | 1, 30 79 1
prāyaḥ prāyeṇa sumukhāḥ santo yuktālpabhāṣiṇaḥ || 1, 30 79 2
tattvajñānaprakāśārtham ahaṅkāramanāśritaḥ | 1, 30 80 1
svalpādhārājñamukharān marṣayenna vivādinaḥ || 1, 30 80 2
paro bhūteṣvanukrośastattvajñānaparā dayā | 1, 30 81 1
yeṣāṁ teṣāmasadvādanigrahe niratā matiḥ || 1, 30 81 2
asatpakṣākṣaṇitvārtidambhapāruṣyasādhanāḥ | 1, 30 82 1
bhavantyanāptāḥ sve tantre prāyaḥ paravikatthakāḥ || 1, 30 82 2
tān kālapāśasadṛśān varjayecchāstradūṣakān | 1, 30 83 1
praśamajñānavijñānapūrṇāḥ sevyā bhiṣaktamāḥ || 1, 30 83 2
samagraṁ duḥkhamāyattamavijñāne dvayāśrayam | 1, 30 84 1
sukhaṁ samagraṁ vijñāne vimale ca pratiṣṭhitam || 1, 30 84 2
idam evam udārārtham ajñānāṁ na prakāśakam | 1, 30 85 1
śāstraṁ dṛṣṭipraṇaṣṭānāṁ yathaivādityamaṇḍalam || 1, 30 85 2
tatra ślokāḥ | 1, 30 86 1
arthe daśamahāmūlāḥ saṁjñā cāsāṁ yathā kṛtā | 1, 30 86 2
ayanāntāḥ ṣaḍagryāśca rūpaṁ vedavidāṁ ca yat || 1, 30 86 3
saptakaścāṣṭakaścaiva paripraśnāḥ sanirṇayāḥ | 1, 30 87 1
yathā vācyaṁ yadarthaṁ ca ṣaḍvidhāścaikadeśikāḥ || 1, 30 87 2
arthedaśamahāmūle sarvametat prakāśitam | 1, 30 88 1
saṁgrahaścāyamadhyāyastantrasyāsyaiva kevalaḥ || 1, 30 88 2
yathā sumanasāṁ sūtraṁ saṁgrahārthaṁ vidhīyate | 1, 30 89 1
saṁgrahārthaṁ tathārthānāmṛṣiṇā saṁgrahaḥ kṛtaḥ || 1, 30 89 2
athāto jvaranidānaṁ vyākhyāsyāmaḥ || 2, 1 1 0
iti ha smāha bhagavānātreyaḥ || 2, 1 2 0
iha khalu heturnimittamāyatanaṁ kartā kāraṇaṁ pratyayaḥ samutthānaṁ nidānam ityanarthāntaram | 2, 1 3 1
tattrividham asātmyendriyārthasaṁyogaḥ prajñāparādhaḥ pariṇāmaśceti || 2, 1 3 2
atastrividhā vyādhayaḥ prādurbhavanti āgneyāḥ saumyāḥ vāyavyāśca dvividhāścāpare rājasāḥ tāmasāśca || 2, 1 4 0
tatra vyādhir āmayo gada ātaṅko yakṣmā jvaro vikāro roga ityanarthāntaram || 2, 1 5 0
tasyopalabdhir nidānapūrvarūpaliṅgopaśayasamprāptitaḥ || 2, 1 6 0
tatra nidānaṁ kāraṇamityuktamagre || 2, 1 7 0
pūrvarūpaṁ prāgutpatti lakṣaṇaṁ vyādheḥ || 2, 1 8 0
prādurbhūtalakṣaṇaṁ punarliṅgam | 2, 1 9 1
tatra liṅgam ākṛtirlakṣaṇaṁ cihnaṁ saṁsthānaṁ vyañjanaṁ rūpam ityanarthāntaram || 2, 1 9 2
upaśayaḥ punarhetuvyādhiviparītānāṁ viparītārthakāriṇāṁ cauṣadhāhāravihārāṇām upayogaḥ sukhānubandhaḥ || 2, 1 10 0
saṁprāptir jātir āgatir ityanarthāntaraṁ vyādheḥ || 2, 1 11 0
sā saṁkhyāprādhānyavidhivikalpabalakālaviśeṣair bhidyate | 2, 1 12 1
saṁkhyā tāvadyathā aṣṭau jvarāḥ pañca gulmāḥ sapta kuṣṭhānyevamādiḥ | 2, 1 12 2
prādhānyaṁ punardoṣāṇāṁ taratamābhyām upalabhyate | 2, 1 12 3
tatra dvayos taraḥ triṣu tama iti | 2, 1 12 4
vidhirnāma dvividhā vyādhayo nijāgantubhedena trividhāstridoṣabhedena caturvidhāḥ sādhyāsādhyamṛdudāruṇabhedena | 2, 1 12 5
samavetānāṁ punar doṣāṇām aṁśāṁśabalavikalpo vikalpo'sminnarthe | 2, 1 12 6
balakālaviśeṣaḥ punar vyādhīnām ṛtvahorātrāhārakālavidhiviniyato bhavati || 2, 1 12 7
tasmād vyādhīn bhiṣaganupahatasattvabuddhir hetvādibhir bhāvair yathāvad anubudhyeta || 2, 1 13 0
ityarthasaṁgraho nidānasthānasyoddiṣṭo bhavati | 2, 1 14 1
taṁ vistareṇopadiśanto bhūyastaramato 'nuvyākhyāsyāmaḥ || 2, 1 14 2
tatra prathamata eva tāvadādyāṁl lobhābhidrohakopaprabhavān aṣṭau vyādhīnnidānapūrveṇa krameṇa vyākhyāsyāmaḥ tathā ,«sūtrasaṁgrahamātraṁ cikitsāyāḥ |» 2, 1 15 1
cikitsiteṣu cottarakālaṁ yathopacitavikārān anuvyākhyāsyāmaḥ || 2, 1 15 2
iha khalu jvara evādau vikārāṇāmupadiśyate tatprathamatvācchārīrāṇām || 2, 1 16 0
atha khalvaṣṭābhyaḥ kāraṇebhyo jvaraḥ saṁjāyate manuṣyāṇāṁ tadyathā vātāt pittāt kaphāt vātapittābhyāṁ vātakaphābhyāṁ ,«pittakaphābhyāṁ vātapittakaphebhyaḥ āgantoraṣṭamāt kāraṇāt ||» 2, 1 17 0
tasya nidānapūrvarūpaliṅgopaśayaviśeṣān anuvyākhyāsyāmaḥ || 2, 1 18 0
rūkṣalaghuśītavamanavirecanāsthāpanaśirovirecanātiyogavyāyāmavegasaṁdhāraṇānaśanābhighātavyavāyodvegaśokaśoṇitātiṣekajāgara,"ṇaviṣamaśarīranyāsebhyo 'tisevitebhyo vāyuḥ prakopamāpadyate ||" 2, 1 19 0
sa yadā prakupitaḥ praviśyāmāśayam ūṣmaṇā saha miśrībhūyād yam āhārapariṇāmadhātuṁ rasanāmānam anvavetya rasasvedavahāni ,«srotāṁsi pidhāyāgnim upahatya paktisthānād ūṣmāṇaṁ bahirnirasya kevalaṁ śarīramanuprapadyate tadā jvaramabhinirvartayati ||» 2, 1 20 0
tasyemāni liṅgāni bhavanti tadyathā viṣamārambhavisargitvam ūṣmaṇo vaiṣamyaṁ tīvratanubhāvānavasthānāni jvarasya jaraṇānte ,«divasānte niśānte gharmānte vā jvarasyābhyāgamanam abhivṛddhir vā viśeṣeṇa paruṣāruṇavarṇatvaṁ »,«nakhanayanavadanamūtrapurīṣatvacām atyarthaṁ kḍptībhāvaśca anekavidhopamāś calācalāśca vedanāsteṣāṁ teṣām aṅgāvayavānāṁ »,«tadyathā pādayoḥ suptatā piṇḍikayor udveṣṭanaṁ jānunoḥ kevalānāṁ ca sandhīnāṁ viśleṣaṇam ūrvoḥ sādaḥ »,«kaṭīpārśvapṛṣṭhaskandhabāhvaṁsorasāṁ ca bhagnarugṇamṛditamathitacaṭitāvapāṭitāvanunnatvam iva hanvoścāprasiddhiḥ svanaśca »,«karṇayoḥ śaṅkhayornistodaḥ kaṣāyāsyatā āsyavairasyaṁ vā mukhatālukaṇṭhaśoṣaḥ pipāsā hṛdayagrahaḥ śuṣkacchardiḥ śuṣkakāsaḥ »,«kṣavathūdgāravinigrahaḥ annarasakhedaḥ prasekārocakāvipākāḥ »,«viṣādajṛmbhāvināmavepathuśramabhramapralāpaprajāgararomaharṣadantaharṣāḥ uṣṇābhiprāyatā nidānoktānām anupaśayo »,«viparītopaśayaśceti vātajvarasya liṅgāni bhavanti ||» 2, 1 21 0
uṣṇāmlalavaṇakṣārakaṭukājīrṇabhojanebhyo 'tisevitebhyastathā tīkṣṇātapāgnisaṁtāpaśramakrodhaviṣamāhārebhyaśca pittaṁ ,«prakopamāpadyate ||» 2, 1 22 0
tadyadā prakupitam āmāśayād ūṣmāṇam upasṛjyādyamāhārapariṇāmadhātuṁ rasanāmānam anvavetya rasasvedavahāni srotāṁsi ,«pidhāya dravatvād agnim upahatya paktisthānād ūṣmāṇaṁ bahirnirasya prapīḍayat kevalaṁ śarīram anuprapadyate tadā jvaram »,«abhinirvartayati ||» 2, 1 23 0
tasyemāni liṅgāni bhavanti tadyathā yugapadeva kevale śarīre jvarasyābhyāgamanam abhivṛddhirvā bhuktasya vidāhakāle madhyaṁdine ,"'rdharātre śaradi vā viśeṣeṇa kaṭukāsyatā ghrāṇamukhakaṇṭhauṣṭhatālupākaḥ tṛṣṇā mado bhramo mūrchā pittacchardanam atīsāraḥ ",«annadveṣaḥ sadanaṁ khedaḥ pralāpaḥ raktakoṭhābhinirvṛttiḥ śarīre haritahāridratvaṁ nakhanayanavadanamūtrapurīṣatvacām »,«atyartham ūṣmaṇastīvrabhāvaḥ atimātraṁ dāhaḥ śītābhiprāyatā nidānoktānupaśayo viparītopaśayaśceti pittajvaraliṅgāni bhavati ||» 2, 1 24 1
snigdhagurumadhurapicchilaśītāmlalavaṇadivāsvapnaharṣāvyāyāmebhyo 'tisevitebhyaḥ śleṣmā prakopam āpadyate || 2, 1 25 0
sa yadā prakupitaḥ praviśyāmāśayam ūṣmaṇā saha miśrībhūyādyam āhārapariṇāmadhātuṁ rasanāmānam anvavetya rasasvedavahāni ,«srotāṁsi pidhāyāgnimupahatya paktisthānād ūṣmāṇaṁ bahirnirasya prapīḍayan kevalaṁ śarīramanuprapadyate tadā »,«jvaramabhinirvartayati ||» 2, 1 26 0
tasyemāni liṅgāni bhavanti tadyathā yugapadeva kevale śarīre jvarasyābhyāgamanam abhivṛddhirvā bhuktamātre pūrvāhṇe pūrvarātre ,«vasantakāle vā viśeṣeṇa gurugātratvam anannābhilāṣaḥ śleṣmaprasekaḥ mukhamādhuryaṁ hṛllāsaḥ hṛdayopalepaḥ stimitatvaṁ chardiḥ »,«mṛdvagnitā nidrādhikyaṁ stambhaḥ tandrā kāsaḥ śvāsaḥ pratiśyāyaḥ śaityaṁ śvaityaṁ ca nakhanayanavadanamūtrapurīṣatvacām »,«atyarthaṁ ca śītapiḍakā bhṛśamaṅgebhya uttiṣṭhanti uṣṇābhiprāyatā nidānoktānupaśayo viparītopaśayaśca iti śleṣmajvaraliṅgāni »,«bhavanti ||» 2, 1 27 0
viṣamāśanād anaśanād annaparivartād ṛtuvyāpatter asātmyagandhopaghrāṇād viṣopahatasya codakasyopayogād garebhyo girīṇāṁ ,«copaśleṣāt snehasvedavamanavirecanāsthāpanānuvāsanaśirovirecanānām ayathāvatprayogāt mithyāsaṁsarjanādvā strīṇāṁ ca »,«viṣamaprajananāt prajātānāṁ ca mithyopacārād yathoktānāṁ ca hetūnāṁ miśrībhāvād yathānidānaṁ dvandvānām anyatamaḥ sarve vā »,«trayo doṣā yugapat prakopam āpadyante te prakupitās tayaivānupūrvyā jvaram abhinirvartayanti ||» 2, 1 28 0
tatra tathoktānāṁ jvaraliṅgānāṁ miśrībhāvaviśeṣadarśanād dvāṁdvikam anyatamaṁ jvaraṁ sānnipātikaṁ vā vidyāt || 2, 1 29 0
abhighātābhiṣaṅgābhicārābhiśāpebhya āganturhi vyathāpūrvo'ṣṭamo jvaro bhavati | 2, 1 30 1
sa kiṁcitkālam āgantuḥ kevalo bhūtvā paścāddoṣairanubadhyate | 2, 1 30 2
tatrābhighātajo vāyunā duṣṭaśoṇitādhiṣṭhānena abhiṣaṅgajaḥ punarvātapittābhyām abhicārābhiśāpajau tu saṁnipātenānubadhyete || 2, 1 30 3
sa saptavidhājjvarād viśiṣṭaliṅgopakramasamutthānatvād viśiṣṭo veditavyaḥ karmaṇā sādhāraṇena copacaryate | 2, 1 31 1
ityaṣṭavidhā jvaraprakṛtiruktā || 2, 1 31 2
jvarastveka eva saṁtāpalakṣaṇaḥ | 2, 1 32 1
tamevābhiprāyaviśeṣād dvividham ācakṣate nijāgantuviśeṣācca | 2, 1 32 2
tatra nijaṁ dvividhaṁ trividhaṁ caturvidhaṁ saptavidhaṁ cāhurbhiṣajo vātādivikalpāt || 2, 1 32 3
tasyemāni pūrvarūpāṇi bhavanti tadyathā mukhavairasyaṁ gurugātratvam anannābhilāṣaḥ cakṣuṣorākulatvam aśrvāgamanaṁ ,«nidrādhikyam aratiḥ jṛmbhā vināmaḥ vepathuḥ śramabhramapralāpajāgaraṇaromaharṣadantaharṣāḥ śabdaśītavātātapasahatvāsahatvam »,«arocakāvipākau daurbalyam aṅgamardaḥ sadanam alpaprāṇatā dīrghasūtratā ālasyam ucitasya karmaṇo hāniḥ pratīpatā svakāryeṣu »,«gurūṇāṁ vākyeṣvabhyasūyā bālebhyaḥ pradveṣaḥ svadharmeṣvacintā mālyānulepanabhojanaparikleśanaṁ madhurebhyaśca »,«bhakṣebhyaḥ pradveṣaḥ amlalavaṇakaṭukapriyatā ca iti jvarasya pūrvarūpāṇi bhavanti prāksaṁtāpāt api cainaṁ saṁtāpārtam »,«anubadhnanti ||» 2, 1 33 0
ityetānyekaikaśo jvaraliṅgāni vyākhyātāni bhavanti vistarasamāsābhyām || 2, 1 34 0
jvarastu khalu maheśvarakopaprabhavaḥ sarvaprāṇabhṛtāṁ prāṇaharo dehendriyamanastāpakaraḥ ,«prajñābalavarṇaharṣotsāhahrāsakaraḥ śramaklamamohāhāroparodhasaṁjananaḥ jvarayati śarīrāṇīti jvaraḥ nānye vyādhayastathā »,«dāruṇā bahūpadravā duścikitsyāśca yathāyam |» 2, 1 35 1
sa sarvarogādhipatiḥ nānātiryagyoniṣu ca bahuvidhaiḥ śabdairabhidhīyate | 2, 1 35 2
sarve prāṇabhṛtaḥ sajvarā eva jāyante sajvarā eva mriyante ca sa mahāmohaḥ tenābhibhūtāḥ prāgdaihikaṁ dehinaḥ karma kiṁcidapi na ,«smaranti sarvaprāṇabhṛtāṁ ca jvara evānte prāṇān ādatte ||» 2, 1 35 3
tatra pūrvarūpadarśane jvarādau vā hitaṁ laghvaśanam apatarpaṇaṁ vā jvarasyāmāśayasamutthatvāt tataḥ ,kaṣāyapānābhyaṅgasnehasvedapradehapariṣekānulepanavamanavirecanāsthāpanānuvāsanopaśamananastaḥkarmadhūpadhūmapānāñj,«anakṣīrabhojanavidhānaṁ ca yathāsvaṁ yuktyā prayojyam ||» 2, 1 36 0
jīrṇajvareṣu tu sarveṣveva sarpiṣaḥ pānaṁ praśasyate yathāsvauṣadhasiddhasya sarpirhi snehādvātaṁ śamayati saṁskārāt kaphaṁ ,"śaityātpittamūṣmāṇaṁ ca tasmāj jīrṇajvareṣu sarveṣveva sarpirhitam udakam ivāgnipluṣṭeṣu dravyeṣviti ||" 2, 1 37 0
bhavanti cātra | 2, 1 38 1
yathā prajvalitaṁ veśma pariṣiñcanti vāriṇā | 2, 1 38 2
narāḥ śāntimabhipretya tathā jīrṇajvare ghṛtam || 2, 1 38 3
snehādvātaṁ śamayati śaityāt pittaṁ niyacchati | 2, 1 39 1
ghṛtaṁ tulyaguṇaṁ doṣaṁ saṁskārāttu jayet kapham || 2, 1 39 2
nānyaḥ snehastathā kaścit saṁskāramanuvartate | 2, 1 40 1
yathā sarpirataḥ sarpiḥ sarvasnehottamaṁ matam || 2, 1 40 2
gadyokto yaḥ punaḥ ślokairarthaḥ samanugīyate | 2, 1 41 1
tadvyaktivyavasāyārthaṁ dviruktaṁ tanna garhyate || 2, 1 41 2
tatra ślokāḥ | 2, 1 42 1
trividhaṁ nāmaparyāyair hetuṁ pañcavidhaṁ gadam | 2, 1 42 2
gadalakṣaṇaparyāyān vyādheḥ pañcavidhaṁ graham || 2, 1 42 3
jvaramaṣṭavidhaṁ tasya prakṛṣṭāsannakāraṇam | 2, 1 43 1
pūrvarūpaṁ ca rūpaṁ ca bheṣajaṁ saṁgraheṇa ca || 2, 1 43 2
vyājahāra jvarasyāgre nidāne vigatajvaraḥ | 2, 1 44 1
bhagavānagniveśāya praṇatāya punarvasuḥ || 2, 1 44 2
athāto raktapittanidānaṁ vyākhyāsyāmaḥ || 2, 2 1 1
iti ha smāha bhagavānātreyaḥ || 2, 2 2 1
pittaṁ yathābhūtaṁ lohitapittamiti saṁjñāṁ labhate tad vyākhyāsyāmaḥ || 2, 2 3 1
yadā janturyavakoddālakakoradūṣaprāyāṇyannāni bhuṅkte bhṛśoṣṇatīkṣṇamapi cānyadannajātaṁ ,«niṣpāvamāṣakulatthasūpakṣāropasaṁhitaṁ dadhidadhimaṇḍodaśvitkaṭvarāmlakāñjikopasekaṁ vā vārāhamāhiṣāvikamātsyagavyapiśitaṁ »,«piṇyākapiṇḍāluśuṣkaśākopahitaṁ »,mūlakasarṣapalaśunakarañjaśigrumadhuśigrukhaḍayūṣabhūstṛṇasumukhasurasakuṭherakagaṇḍīrakālamālakaparṇāsakṣavakaphaṇijjhako,«padaṁśaṁ surāsauvīratuṣodakamaireyamedakamadhūlakaśuktakuvalabadarāmlaprāyānupānaṁ vā piṣṭānnottarabhūyiṣṭham »,«uṣṇābhitapto vātimātramativelaṁ vāmaṁ payaḥ pibati payasā samaśnāti rauhiṇīkaṁ kāṇakapotaṁ vā sarṣapatailakṣārasiddhaṁ »,«kulatthapiṇyākajāmbavalakucapakvaiḥ śauktikairvā saha kṣīraṁ pibatyuṣṇābhitaptaḥ tasyaivamācarataḥ pittaṁ prakopamāpadyate »,«lohitaṁ ca svapramāṇamativartate |» 2, 2 4 1
tasmin pramāṇātivṛtte pittaṁ prakupitaṁ śarīramanusarpad yad eva yakṛtplīhaprabhavāṇāṁ lohitavahānāṁ ca srotasāṁ ,«lohitābhiṣyandagurūṇi mukhānyāsādya pratirundhyāt tadeva lohitaṁ dūṣayati ||» 2, 2 4 2
saṁsargāl lohitapradūṣaṇāl lohitagandhavarṇānuvidhānācca pittaṁ lohitapittamityācakṣate || 2, 2 5 1
tasyemāni pūrvarūpāṇi bhavanti tadyathāanannābhilāṣaḥ bhuktasya vidāhaḥ śuktāmlagandharasa udgāraḥ ,«charderabhīkṣṇamāgamanaṁ charditasya bībhatsatā svarabhedo gātrāṇāṁ sadanaṁ paridāhaḥ mukhāddhūmāgama iva »,«lohalohitamatsyāmagandhitvamiva cāsyasya raktaharitahāridratvam »,«aṅgāvayavaśakṛnmūtrasvedalālāsiṅghāṇakāsyakarṇamalapiḍakolikāpiḍakānām aṅgavedanā lohitanīlapītaśyāvānāmarciṣmatāṁ ca »,«rūpāṇāṁ svapne darśanamabhīkṣṇamiti lohitapittapūrvarūpāṇi bhavanti ||» 2, 2 6 1
upadravāstu khalu daurbalyārocakāvipākaśvāsakāsajvarātīsāraśophaśoṣapāṇḍurogāḥ svarabhedaśca || 2, 2 7 1
mārgau punarasya dvau ūrdhvaṁ cādhaśca | 2, 2 8 1
tadbahuśleṣmaṇi śarīre śleṣmasaṁsargādūrdhvaṁ pratipadyamānaṁ karṇanāsikānetrāsyebhyaḥ pracyavate bahuvāte tu śarīre ,«vātasaṁsargādadhaḥ pratipadyamānaṁ mūtrapurīṣamārgābhyāṁ pracyavate bahuśleṣmavāte tu śarīre śleṣmavātasaṁsargāddvāvapi »,«mārgau pratipadyate tau mārgau pratipadyamānaṁ sarvebhya eva yathoktebhyaḥ khebhyaḥ pracyavate śarīrasya ||» 2, 2 8 2
tatra yadūrdhvabhāgaṁ tat sādhyaṁ virecanopakramaṇīyatvād bahvauṣadhatvācca yadadhobhāgaṁ tad yāpyaṁ ,«vamanopakramaṇīyatvād alpauṣadhatvācca yadubhayabhāgaṁ tadasādhyaṁ vamanavirecanāyogitvād anauṣadhatvācceti ||» 2, 2 9 1
raktapittaprakopastu khalu purā dakṣayajñoddhvaṁse rudrakopāmarṣāgninā prāṇināṁ parigataśarīraprāṇānām abhavajjvaram anu || 2, 2 10 1
tasyāśukāriṇo dāvāgnerivāpatitasyātyayikasyāśu praśāntyai prayatitavyaṁ mātrāṁ deśaṁ kālaṁ cābhisamīkṣya ,«saṁtarpaṇenāpatarpaṇena vā mṛdumadhuraśiśiratiktakaṣāyairabhyavahāryaiḥ pradehapariṣekāvagāhasaṁsparśanair vamanādyair vā »,«tatrāvahiteneti ||» 2, 2 11 1
bhavanti cātra | 2, 2 12 1
sādhyaṁ lohitapittaṁ tadyadūrdhvaṁ pratipadyate | 2, 2 12 2
virecanasya yogitvād bahutvād bheṣajasya ca || 2, 2 12 3
virecanaṁ tu pittasya jayārthe paramauṣadham | 2, 2 13 1
yaśca tatrānvayaḥ śleṣmā tasya cānadhamaṁ smṛtam || 2, 2 13 2
bhavedyogāvahaṁ tatra madhuraṁ caiva bheṣajam | 2, 2 14 1
tasmāt sādhyaṁ mataṁ raktaṁ yadūrdhvaṁ pratipadyate || 2, 2 14 2
raktaṁ tu yadadhobhāgaṁ tadyāpyamiti niścitam | 2, 2 15 1
vamanasyālpayogitvād alpatvādbheṣajasya ca || 2, 2 15 2
vamanaṁ hi na pittasya haraṇe śreṣṭhamucyate | 2, 2 16 1
yaśca tatrānvayo vāyustacchāntau cāvaraṁ smṛtam || 2, 2 16 2
taccāyogāvahaṁ tatra kaṣāyaṁ tiktakāni ca | 2, 2 17 1
tasmādyāpyaṁ samākhyātaṁ yaduktamanulomagam || 2, 2 17 2
raktapittaṁ tu yanmārgau dvāvapi pratipadyate | 2, 2 18 1
asādhyamiti tajjñeyaṁ pūrvoktādeva kāraṇāt || 2, 2 18 2
nahi saṁśodhanaṁ kiṁcidastyasya pratimārgagam | 2, 2 19 1
pratimārgaṁ ca haraṇaṁ raktapitte vidhīyate || 2, 2 19 2
evamevopaśamanaṁ sarvaśo nāsya vidyate | 2, 2 20 1
saṁsṛṣṭeṣu ca doṣeṣu sarvajicchamanaṁ matam || 2, 2 20 2
ityuktaṁ trividhodarkaṁ raktaṁ mārgaviśeṣataḥ | 2, 2 21 1
ebhyastu khalu hetubhyaḥ kiṁcitsādhyaṁ na sidhyati || 2, 2 21 2
preṣyopakaraṇābhāvād daurātmyād vaidyadoṣataḥ | 2, 2 22 1
akarmataśca sādhyatvaṁ kaścidrogo 'tivartate || 2, 2 22 2
tatrāsādhyatvamekaṁ syāt sādhyayāpyaparikramāt | 2, 2 23 1
raktapittasya vijñānamidaṁ tasyopadiśyate || 2, 2 23 2
yat kṛṣṇamathavā nīlaṁ yadvā śakradhanuṣprabham | 2, 2 24 1
raktapittamasādhyaṁ tadvāsaso rañjanaṁ ca yat || 2, 2 24 2
bhṛśaṁ pūtyatimātraṁ ca sarvopadravavacca yat | 2, 2 25 1
balamāṁsakṣaye yacca tacca raktamasiddhimat || 2, 2 25 2
yena copahato raktaṁ raktapittena mānavaḥ | 2, 2 26 1
paśyeddṛśyaṁ viyaccāpi taccāsādhyaṁ na saṁśayaḥ || 2, 2 26 2
tatrāsādhyaṁ parityājyaṁ yāpyaṁ yatnena yāpayet | 2, 2 27 1
sādhyaṁ cāvahitaḥ siddhairbheṣajaiḥ sādhayedbhiṣak || 2, 2 27 2
tatra ślokau | 2, 2 28 1
kāraṇaṁ nāmanirvṛttiṁ pūrvarūpāṇyupadravān | 2, 2 28 2
mārgau doṣānubandhaṁ ca sādhyatvaṁ na ca hetumat || 2, 2 28 3
nidāne raktapittasya vyājahāra punarvasuḥ | 2, 2 29 1
vītamoharajodoṣalobhamānamadaspṛhaḥ || 2, 2 29 2
athāto gulmanidānaṁ vyākhyāsyāmaḥ || 2, 3 1 1
iti ha smāha bhagavānātreyaḥ || 2, 3 2 1
iha khalu pañca gulmā bhavanti tadyathāvātagulmaḥ pittagulmaḥ śleṣmagulmo nicayagulmaḥ śoṇitagulma iti || 2, 3 3 1
evaṁvādinaṁ bhagavantamātreyamagniveśa uvāca kathamiha bhagavan pañcānāṁ gulmānāṁ viśeṣamabhijānīmahe ,«nahyaviśeṣavidrogāṇāmauṣadhavidapi bhiṣak praśamanasamartho bhavatīti ||» 2, 3 4 1
tamuvāca bhagavānātreyaḥ samutthānapūrvarūpaliṅgavedanopaśayaviśeṣebhyo viśeṣavijñānaṁ gulmānāṁ bhavatyanyeṣāṁ ca ,«rogāṇāmagniveśa tattu khalu gulmeṣūcyamānaṁ nibodha ||» 2, 3 5 1
yadā puruṣo vātalo viśeṣeṇa jvaravamanavirecanātīsārāṇāmanyatamena darśanena karśito vātalamāhāramāharati śītaṁ vā ,«viśeṣeṇātimātram asnehapūrve vā vamanavirecane pibati anudīrṇāṁ vā chardimudīrayati udīrṇān vātamūtrapurīṣavegānniruṇaddhi »,«atyaśito vā pibati navodakamatimātram atisaṁkṣobhiṇā vā yānena yāti ativyavāyavyāyāmamadyaśokarucirvā abhighātamṛcchati vā »,«viṣamāsanaśayanasthānacaṅkramaṇasevī vā bhavati anyadvā kiṁcidevaṁvidhaṁ viṣamamatimātraṁ vyāyāmajātamārabhate »,«tasyāpacārādvātaḥ prakopamāpadyate ||» 2, 3 6 1
sa prakupito vāyurmahāsroto 'nupraviśya raukṣyāt kaṭhinībhūtam āplutya piṇḍito 'vasthānaṁ karoti hṛdi bastau pārśvayornābhyāṁ vā sa ,"śūlamupajanayati granthīṁścānekavidhān piṇḍitaścāvatiṣṭhate sa piṇḍitatvād gulma ityabhidhīyate sa muhurādhamati ",«muhuralpatvamāpadyate aniyatavipulāṇuvedanaśca bhavati calatvādvāyoḥ muhuḥ pipīlikāsampracāra ivāṅgeṣu »,«todabhedasphuraṇāyāmasaṅkocasuptiharṣapralayodayabahulaḥ tadāturaḥ sūcyeva śaṅkuneva cābhisaṁviddham ātmānaṁ manyate api »,«ca divasānte jvaryate śuṣyati cāsyāsyam ucchvāsaścoparudhyate hṛṣyanti cāsya romāṇi vedanāyāḥ prādurbhāve »,«plīhāṭopāntrakūjanāvipākodāvartāṅgamardamanyāśiraḥśaṅkhaśūlabradhnarogāś cainamupadravanti »,«kṛṣṇāruṇaparuṣatvaṅnakhanayanavadanamūtrapurīṣaśca bhavati nidānoktāni cāsya nopaśerate viparītāni copaśerata iti vātagulmaḥ ||» 2, 3 7 0
tair eva tu karśanaiḥ karśitasyāmlalavaṇakaṭukakṣāroṣṇatīkṣṇaśuktavyāpannamadyaharitakaphalāmlānāṁ vidāhināṁ ca ,"śākadhānyamāṁsādīnām upayogād ajīrṇādhyaśanād raukṣyānugate cāmāśaye vamanam ativelaṁ saṁdhāraṇaṁ vātātapau ",«cātisevamānasya pittaṁ saha mārutena prakopam āpadyate ||» 2, 3 8 0
tat prakupitaṁ māruta āmāśayaikadeśe saṁvartya tāneva vedanāprakārānupajanayati ya uktā vātagulme pittaṁ tvenaṁ vidahati kukṣau ,«hṛdyurasi kaṇṭhe ca sa vidahyamānaḥ sadhūmamivodgāramudgiratyamlānvitaṁ gulmāvakāśaścāsya dahyate dūyate dhūpyate ūṣmāyate »,«svidyati klidyati śithila iva sparśāsaho 'lparomāñcaśca bhavati jvarabhramadavathupipāsāgalatālumukhaśoṣapramohaviḍbhedāś cainam »,«upadravanti haritahāridratvaṅnakhanayanavadanamūtrapurīṣaśca bhavati nidānoktāni cāsya nopaśerate viparītānyupaśerata iti »,«pittagulmaḥ ||» 2, 3 9 1
taireva tu karśanaiḥ karśitasyātyaśanād atisnigdhagurumadhuraśītāśanāt piṣṭekṣukṣīratilamāṣaguḍavikṛtisevanān ,«mandakamadyātipānāddharitakātipraṇayanād ānūpaudakagrāmyamāṁsātibhakṣaṇāt saṁdhāraṇād abubhukṣasya »,«cātipragāḍhamudapānāt saṁkṣobhaṇādvā śarīrasya śleṣmā saha mārutena prakopamāpadyate ||» 2, 3 10 1
taṁ prakupitaṁ māruta āmāśayaikadeśe saṁvartya tāneva vedanāprakārānupajanayati ya uktā vātagulme śleṣmā tvasya ,"śītajvarārocakāvipākāṅgamardaharṣahṛdrogacchardinidrālasyastaimityagauravaśirobhitāpānupajanayati api ca gulmasya ",«sthairyagauravakāṭhinyāvagāḍhasuptatāḥ tathā kāsaśvāsapratiśyāyān rājayakṣmāṇaṁ cātipravṛddhaḥ śvaityaṁ »,«tvaṅnakhanayanavadanamūtrapurīṣeṣūpajanayati nidānoktāni cāsya nopaśerate viparītāni copaśerata iti śleṣmagulmaḥ ||» 2, 3 11 1
tridoṣahetuliṅgasaṁnipāte tu sānnipātikaṁ gulmamupadiśanti kuśalāḥ | 2, 3 12 1
sa vipratiṣiddhopakramatvādasādhyo nicayagulmaḥ || 2, 3 12 2
śoṇitagulmastu khalu striyā eva bhavati na puruṣasya garbhakoṣṭhārtavāgamanavaiśeṣyāt | 2, 3 13 1
pāratantryād avaiśāradyāt satatamupacārānurodhādvā vegān udīrṇān uparundhatyā āmagarbhe vāpyacirapatite 'thavāpyaciraprajātāyā ,"ṛtau vā vātaprakopaṇānyāsevamānāyāḥ kṣipraṁ vātaḥ prakopamāpadyate ||" 2, 3 13 2
sa prakupito yonimukhamanupraviśyārtavamuparuṇaddhi māsi māsi tadārtavamuparudhyamānaṁ kukṣimabhivardhayati | 2, 3 14 1
tasyāḥ śūlakāsātīsāracchardyarocakāvipākāṅgamardanidrālasyastaimityakaphaprasekāḥ samupajāyante stanayośca stanyam oṣṭhayoḥ ,«stanamaṇḍalayośca kārṣṇyam atyarthaṁ glāniścakṣuṣoḥ mūrcchā hṛllāsaḥ dohadaḥ śvayathuśca pādayoḥ īṣaccodgamo romarājyāḥ »,«yonyāś cāṭālatvam api ca yonyā daurgandhyamāsrāvaścopajāyate kevalaścāsyā gulmaḥ piṇḍita eva spandate tāmagarbhāṁ »,«garbhiṇīmityāhur mūḍhāḥ ||» 2, 3 14 2
eṣāṁ tu khalu pañcānāṁ gulmānāṁ prāg abhinivṛtter imāni pūrvarūpāṇi bhavanti tadyathānannābhilaṣaṇam arocakāvipākau ,«agnivaiṣamyaṁ vidāho bhuktasya pākakāle cāyuktyā chardyudgārau vātamūtrapurīṣavegānāṁ cāprādurbhāvaḥ prādurbhūtānāṁ »,«cāpravṛttirīṣadāgamanaṁ vā vātaśūlāṭopāntrakūjanāpariharṣaṇātivṛttapurīṣatāḥ abubhukṣā daurbalyaṁ sauhityasya cāsahatvamiti ||» 2, 3 15 1
sarveṣvapi khalveteṣu gulmeṣu na kaścidvātādṛte sambhavati gulmaḥ | 2, 3 16 1
teṣāṁ sānnipātikamasādhyaṁ jñātvā naivopakrameta ekadoṣaje tu yathāsvamārambhaṁ praṇayet saṁsṛṣṭāṁstu sādhāraṇena ,«karmaṇopacaret |» 2, 3 16 2
yaccānyadapyaviruddhaṁ manyeta tadapyavacārayedvibhajya gurulāghavamupadravāṇāṁ ,«gurūnupadravāṁstvaramāṇaścikitsejjaghanyamitarān |» 2, 3 16 3
tvaramāṇastu viśeṣam anupalabhamāno gulmeṣvātyayike karmaṇi vātacikitsitaṁ praṇayet snehasvedau vātaharau snehopasaṁhitaṁ ca ,«mṛdu virecanaṁ bastīṁśca amlalavaṇamadhurāṁśca rasān yuktyāvacārayet |» 2, 3 16 4
mārute hyupaśānte svalpenāpi prayatnena śakyo 'nyo 'pi doṣo niyantuṁ gulmeṣviti || 2, 3 16 5
bhavati cātra | 2, 3 17 1
gulmināmanilaśāntirupāyaiḥ sarvaśo vidhivad ācaritavyā | 2, 3 17 2
mārute hyavajite 'nyamudīrṇaṁ doṣamalpamapi karma nihanyāt || 2, 3 17 3
tatra ślokaḥ | 2, 3 18 1
saṁkhyā nimittaṁ rūpāṇi pūrvarūpamathāpi ca | 2, 3 18 2
diṣṭaṁ nidāne gulmānāmekadeśaśca karmaṇām || 2, 3 18 3
athātaḥ pramehanidānaṁ vyākhyāsyāmaḥ || 2, 4 1 1
iti ha smāha bhagavānātreyaḥ || 2, 4 2 1
tridoṣakopanimittā viṁśatiḥ pramehā bhavanti vikārāścāpare 'parisaṁkhyeyāḥ | 2, 4 3 1
tatra yathā tridoṣaprakopaḥ pramehānabhinirvartayati tathānuvyākhyāsyāmaḥ || 2, 4 3 2
iha khalu nidānadoṣadūṣyaviśeṣebhyo vikāravighātabhāvābhāvaprativiśeṣā bhavanti | 2, 4 4 1
yadā hyete trayo nidānādiviśeṣāḥ parasparaṁ nānubadhnantyathavā kālaprakarṣādabalīyāṁso 'thavānubadhnanti na tadā ,«vikārābhinirvṛttiḥ cirādvāpyabhinirvartante tanavo vā bhavantyayathoktasarvaliṅgā vā viparyaye viparītāḥ iti »,«sarvavikāravighātabhāvābhāvaprativiśeṣābhinirvṛttihetur bhavatyuktaḥ ||» 2, 4 4 2
tatreme trayo nidānādiviśeṣāḥ śleṣmanimittānāṁ pramehāṇāmāśvabhinirvṛttikarā bhavanti tad yathā ,«hāyanakayavakacīnakoddālakanaiṣadhetkaṭamukundakamahāvrīhipramodakasugandhakānāṁ navānāmativelamatipramāṇena »,«copayogaḥ tathā sarpiṣmatāṁ navahareṇumāṣasūpyānāṁ grāmyānūpaudakānāṁ ca māṁsānāṁ »,"śākatilapalalapiṣṭānnapāyasakṛśarāvilepīkṣuvikārāṇāṁ kṣīranavamadyamandakadadhidravamadhurataruṇaprāyāṇāṁ copayogaḥ ",«mṛjāvyāyāmavarjanaṁ svapnaśayanāsanaprasaṅgaḥ yaśca kaścidvidhiranyo 'pi śleṣmamedomūtrasaṁjananaḥ sa sarvo nidānaviśeṣaḥ ||» 2, 4 5 1
bahudravaḥ śleṣmā doṣaviśeṣaḥ || 2, 4 6 1
bahvabaddhaṁ medo māṁsaṁ śarīrajakledaḥ śukraṁ śoṇitaṁ vasā majjā lasīkā rasaścaujaḥsaṁkhyāta iti dūṣyaviśeṣāḥ || 2, 4 7 1
trayāṇāmeṣāṁ nidānādiviśeṣāṇāṁ sannipāte kṣipraṁ śleṣmā prakopamāpadyate prāg atibhūyastvāt sa prakupitaḥ kṣiprameva śarīre ,«visṛptiṁ labhate śarīraśaithilyāt sa visarpañ śarīre medasaivādito miśrībhāvaṁ gacchati medasaścaiva bahvabaddhatvānmedasaśca »,«guṇaiḥ samānaguṇabhūyiṣṭhatvāt sa medasā miśrībhavan dūṣayatyenat vikṛtatvāt sa vikṛto duṣṭena medasopahitaḥ »,"śarīrakledamāṁsābhyāṁ saṁsargaṁ gacchati kledamāṁsayor atipramāṇābhivṛddhatvāt sa māṁse māṁsapradoṣāt pūtimāṁsapiḍakāḥ ","śarāvikākacchapikādyāḥ saṁjanayati aprakṛtibhūtatvāt śarīrakledaṁ punardūṣayan mūtratvena pariṇamayati mūtravahānāṁ ca srotasāṁ ",«vaṅkṣaṇabastiprabhavāṇāṁ medaḥkledopahitāni gurūṇi mukhānyāsādya pratirudhyate tataḥ pramehāṁsteṣāṁ sthairyamasādhyatāṁ vā »,«janayati prakṛtivikṛtibhūtatvāt ||» 2, 4 8 1
śarīrakledastu śleṣmamedomiśraḥ praviśan mūtrāśayaṁ mūtratvamāpadyamānaḥ ślaiṣmikairebhirdaśabhirguṇairupasṛjyate ,«vaiṣamyayuktaiḥ tadyathāśvetaśītamūrtapicchilācchasnigdhagurumadhurasāndraprasādamandaiḥ tatra yena guṇenaikenānekena vā »,«bhūyastaramupasṛjyate tatsamākhyaṁ gauṇaṁ nāmaviśeṣaṁ prāpnoti ||» 2, 4 9 1
te tu khalvime daśa pramehā nāmaviśeṣeṇa bhavanti tadyathāudakamehaśca ikṣuvālikārasamehaśca sāndramehaśca ,«sāndraprasādamehaśca śuklamehaśca śukramehaśca śītamehaśca sikatāmehaśca śanairmehaśca ālālamehaśceti ||» 2, 4 10 1
te daśa pramehāḥ sādhyāḥ samānaguṇamedaḥsthānakatvāt kaphasya prādhānyāt samakriyatvācca || 2, 4 11 1
tatra ślokāḥ śleṣmapramehaviśeṣavijñānārthā bhavanti || 2, 4 12 1
acchaṁ bahu sitaṁ śītaṁ nirgandhamudakopamam | 2, 4 13 1
śleṣmakopānnaro mūtramudamehī pramehati || 2, 4 13 2
atyarthamadhuraṁ śītamīṣatpicchilamāvilam | 2, 4 14 1
kāṇḍekṣurasasaṅkāśaṁ śleṣmakopāt pramehati || 2, 4 14 2
yasya paryuṣitaṁ mūtraṁ sāndrībhavati bhājane | 2, 4 15 1
puruṣaṁ kaphakopena tamāhuḥ sāndramehinam || 2, 4 15 2
yasya saṁhanyate mūtraṁ kiṁcit kiṁcit prasīdati | 2, 4 16 1
sāndraprasādamehīti tamāhuḥ śleṣmakopataḥ || 2, 4 16 2
śuklaṁ piṣṭanibhaṁ mūtramabhīkṣṇaṁ yaḥ pramehati | 2, 4 17 1
puruṣaṁ kaphakopena tamāhuḥ śuklamehinam || 2, 4 17 2
śukrābhaṁ śukramiśraṁ vā mururmehati yo naraḥ | 2, 4 18 1
śukramehinamāhustaṁ puruṣaṁ śleṣmakopataḥ || 2, 4 18 2
atyarthamadhuraṁ śītaṁ mūtraṁ mehati yo bhṛśam | 2, 4 19 1
śītamehinamāhustaṁ puruṣaṁ śleṣmakopataḥ || 2, 4 19 2
mūrtānmūtragatān doṣānaṇūn mehati yo naraḥ | 2, 4 20 1
sikatāmehinaṁ vidyāttaṁ naraṁ śleṣmakopataḥ || 2, 4 20 2
mandaṁ mandamavegaṁ tu kṛcchraṁ yo mūtrayecchanaiḥ | 2, 4 21 1
śanairmehinamāhustaṁ puruṣaṁ śleṣmakopataḥ || 2, 4 21 2
tantubaddhamivālālaṁ picchilaṁ yaḥ pramehati | 2, 4 22 1
ālālamehinaṁ vidyāttaṁ naraṁ śleṣmakopataḥ || 2, 4 22 2
ityete daśa pramehāḥ śleṣmaprakopanimittā vyākhyātā bhavanti || 2, 4 23 1
uṣṇāmlalavaṇakṣārakaṭukājīrṇabhojanopasevinas tathātitīkṣṇātapāgnisaṁtāpaśramakrodhaviṣamāhāropasevinaśca ,«tathāvidhaśarīrasyaiva kṣipraṁ pittaṁ prakopamāpadyate tattu prakupitaṁ tayaivānupūrvyā pramehānimān ṣaṭ »,«kṣiprataramabhinirvartayati ||» 2, 4 24 1
teṣāmapi tu khalu pittaguṇaviśeṣeṇaiva nāmaviśeṣā bhavanti tadyathākṣāramehaśca kālamehaśca nīlamehaśca lohitamehaśca ,«māñjiṣṭhamehaśca hāridramehaśceti ||» 2, 4 25 1
te ṣaḍbhireva kṣārāmlalavaṇakaṭukavisroṣṇaiḥ pittaguṇaiḥ pūrvavadyuktā bhavanti || 2, 4 26 1
sarva eva te yāpyāḥ saṁsṛṣṭadoṣamedaḥsthānatvādviruddhopakramatvācceti || 2, 4 27 1
tatra ślokāḥ pittapramehaviśeṣavijñānārthā bhavanti || 2, 4 28 1
gandhavarṇarasasparśairyathā kṣārastathāvidham | 2, 4 29 1
pittakopānnaro mūtraṁ kṣāramehī pramehati || 2, 4 29 2
masīvarṇamajasraṁ yo mūtramuṣṇaṁ pramehati | 2, 4 30 1
pittasya parikopeṇa taṁ vidyāt kālamehinam || 2, 4 30 2
cāṣapakṣanibhaṁ mūtramamlaṁ mehati yo naraḥ | 2, 4 31 1
pittasya parikopeṇa taṁ vidyānnīlamehinam || 2, 4 31 2
visraṁ lavaṇamuṣṇaṁ ca raktaṁ mehati yo naraḥ | 2, 4 32 1
pittasya parikopeṇa taṁ vidyād raktamehinam || 2, 4 32 2
mañjiṣṭhodakasaṁkāśaṁ bhṛśaṁ visraṁ pramehati | 2, 4 33 1
pittasya parikopāttaṁ vidyānmāñjiṣṭhamehinam || 2, 4 33 2
haridrodakasaṅkāśaṁ kaṭukaṁ yaḥ pramehati | 2, 4 34 1
pittasya parikopāttaṁ vidyāddhāridramehinam || 2, 4 34 2
ityete ṣaṭ pramehāḥ pittaprakopanimittā vyākhyātā bhavanti || 2, 4 35 1
kaṣāyakaṭutiktarūkṣalaghuśītavyavāyavyāyāmavamanavirecanāsthāpanaśirovirecanātiyogasaṁdhāraṇānaśanābhighātātapodvegaśokaśo,"ṇitātiṣekajāgaraṇaviṣamaśarīranyāsānupasevamānasya tathāvidhaśarīrasyaiva kṣipraṁ vātaḥ prakopamāpadyate ||" 2, 4 36 1
sa prakupitastathāvidhe śarīre visarpan yadā vasāmādāya mūtravahāni srotāṁsi pratipadyate tadā vasāmehamabhinirvartayati yadā ,«punarmajjānaṁ mūtrabastāvākarṣati tadā majjameham abhinirvartayati yadā tu lasīkāṁ mūtrāśaye 'bhivahanmūtramanubandhaṁ »,«cyotayati lasīkātibahutvād vikṣepaṇācca vāyoḥ khalvasyātimūtrapravṛttisaṅgaṁ karoti tadā sa matta iva gajaḥ kṣaratyajasraṁ »,«mūtramavegaṁ taṁ hastimehinamācakṣate ojaḥ punarmadhurasvabhāvaṁ tad yadā raukṣyādvāyuḥ kaṣāyatvenābhisaṁsṛjya mūtrāśaye »,"'bhivahati tadā madhumehaṁ karoti ||" 2, 4 37 1
imāṁścaturaḥ pramehān vātajānasādhyānācakṣate bhiṣajaḥ mahātyayikatvādviruddhopakramatvācceti || 2, 4 38 1
teṣāmapi pūrvavadguṇaviśeṣeṇa nāmaviśeṣā bhavanti tadyathāvasāmehaśca majjamehaśca hastimehaśca madhumehaśceti || 2, 4 39 1
tatra ślokā vātapramehaviśeṣavijñānārthā bhavanti || 2, 4 40 1
vasāmiśraṁ vasābhaṁ vā muhurmehati yo naraḥ | 2, 4 41 1
vasāmehinamāhustamasādhyaṁ vātakopataḥ || 2, 4 41 2
majjānaṁ saha mūtreṇa muhurmehati yo naraḥ | 2, 4 42 1
majjamehinamāhustamasādhyaṁ vātakopataḥ || 2, 4 42 2
hastī matta ivājasraṁ mūtraṁ kṣarati yo bhṛśam | 2, 4 43 1
hastimehinamāhustamasādhyaṁ vātakopataḥ || 2, 4 43 2
kaṣāyamadhuraṁ pāṇḍu rūkṣaṁ mehati yo naraḥ | 2, 4 44 1
vātakopādasādhyaṁ taṁ pratīyānmadhumehinam || 2, 4 44 2
ityete catvāraḥ pramehā vātaprakopanimittā vyākhyātā bhavanti || 2, 4 45 1
evaṁ tridoṣaprakopanimittā viṁśatiḥ pramehā vyākhyātā bhavanti || 2, 4 46 1
trayastu khalu doṣāḥ prakupitāḥ pramehānabhinirvartayiṣyanta imāni pūrvarūpāṇi darśayanti tadyathājaṭilībhāvaṁ keśeṣu ,«mādhuryamāsyasya karapādayoḥ suptatādāhau mukhatālukaṇṭhaśoṣaṁ pipāsām ālasyaṁ malaṁ kāye kāyacchidreṣūpadehaṁ »,«paridāhaṁ suptatāṁ cāṅgeṣu ṣaṭpadapipīlikābhiśca śarīramūtrābhisaraṇaṁ mūtre ca mūtradoṣān visraṁ śarīragandhaṁ nidrāṁ »,«tandrāṁ ca sarvakālamiti ||» 2, 4 47 1
upadravāstu khalu pramehiṇāṁ tṛṣṇātīsārajvaradāhadaurbalyārocakāvipākāḥ pūtimāṁsapiḍakālajīvidradhyādayaśca ,«tatprasaṅgādbhavanti ||» 2, 4 48 1
tatra sādhyān pramehān saṁśodhanopaśamanairyathārhamupapādayaṁścikitsediti || 2, 4 49 1
bhavanti cātra | 2, 4 50 1
gṛdhnumabhyavahāryeṣu snānacaṅkramaṇadviṣam | 2, 4 50 2
pramehaḥ kṣipramabhyeti nīḍadrumamivāṇḍajaḥ || 2, 4 50 3
mandotsāham atisthūlam atisnigdhaṁ mahāśanam | 2, 4 51 1
mṛtyuḥ prameharūpeṇa kṣipramādāya gacchati || 2, 4 51 2
yastvāhāraṁ śarīrasya dhātusāmyakaraṁ naraḥ | 2, 4 52 1
sevate vividhāścānyāśceṣṭāḥ sa sukhamaśnute || 2, 4 52 2
tatra ślokāḥ | 2, 4 53 1
heturvyādhiviśeṣāṇāṁ pramehāṇāṁ ca kāraṇam | 2, 4 53 2
doṣadhātusamāyogo rūpaṁ vividhameva ca || 2, 4 53 3
daśa śleṣmakṛtā yasmāt pramehāḥ ṣaṭ ca pittajāḥ | 2, 4 54 1
yathā ca vāyuścaturaḥ pramehān kurute balī || 2, 4 54 2
sādhyāsādhyaviśeṣāśca pūrvarūpāṇyupadravāḥ | 2, 4 55 1
pramehāṇāṁ nidāne 'smin kriyāsūtraṁ ca bhāṣitam || 2, 4 55 2
athātaḥ kuṣṭhanidānaṁ vyākhyāsyāmaḥ || 2, 5 1 1
iti ha smāha bhagavānātreyaḥ || 2, 5 2 1
sapta dravyāṇi kuṣṭhānāṁ prakṛtirvikṛtimāpannāni bhavanti | 2, 5 3 1
tadyathātrayo doṣā vātapittaśleṣmāṇaḥ prakopaṇavikṛtāḥ dūṣyāśca śarīradhātavas tvaṅmāṁsaśoṇitalasīkāś caturdhā doṣopaghātavikṛtā ,«iti |» 2, 5 3 2
etat saptānāṁ saptadhātukam evaṁgatamājananaṁ kuṣṭhānām ataḥprabhavāṇyabhinirvartamānāni kevalaṁ śarīramupatapanti || 2, 5 3 3
na ca kiṁcid asti kuṣṭhamekadoṣaprakopanimittam asti tu khalu samānaprakṛtīnāmapi kuṣṭhānāṁ ,«doṣāṁśāṁśavikalpānubandhasthānavibhāgena vedanāvarṇasaṁsthānaprabhāvanāmacikitsitaviśeṣaḥ |» 2, 5 4 1
sa saptavidho 'ṣṭādaśavidho 'parisaṁkhyeyavidho vā bhavati | 2, 5 4 2
doṣā hi vikalpanairvikalpyamānā vikalpayanti vikārān anyatrāsādhyabhāvāt | 2, 5 4 3
teṣāṁ vikalpavikārasaṁkhyāne 'tiprasaṅgamabhisamīkṣya saptavidhameva kuṣṭhaviśeṣam upadekṣyāmaḥ || 2, 5 4 4
iha vātādiṣu triṣu prakupiteṣu tvagādīṁścaturaḥ pradūṣayatsu vāte 'dhikatare kapālakuṣṭhamabhinirvartate pitte tvaudumbaraṁ śleṣmaṇi ,«maṇḍalakuṣṭhaṁ vātapittayorṛṣyajihvaṁ pittaśleṣmaṇoḥ puṇḍarīkaṁ śleṣmamārutayoḥ sidhmakuṣṭhaṁ sarvadoṣābhivṛddhau »,«kākaṇakamabhinirvartate evameṣa saptavidhaḥ kuṣṭhaviśeṣo bhavati |» 2, 5 5 1
sa caiṣa bhūyastaratamataḥ prakṛtau vikalpyamānāyāṁ bhūyasīṁ vikāravikalpasaṁkhyāmāpadyate || 2, 5 5 2
tatredaṁ sarvakuṣṭhanidānaṁ samāsenopadekṣyāmaḥ śītoṣṇavyatyāsam anānupūrvyopasevamānasya tathā ,«saṁtarpaṇāpatarpaṇābhyavahāryavyatyāsaṁ madhuphāṇitamatsyalakucamūlakakākamācīḥ satatamatimātramajīrṇe ca samaśnataḥ »,«cilicimaṁ ca payasā hāyanakayavakacīnakoddālakakoradūṣaprāyāṇi cānnāni kṣīradadhitakrakolakulatthamāṣātasīkusumbhasnehavanti »,«etairevātimātraṁ suhitasya ca vyavāyavyāyāmasaṁtāpānatyupasevamānasya bhayaśramasaṁtāpopahatasya ca sahasā »,"śītodakamavatarataḥ vidagdhaṁ cāhārajātam anullikhya vidāhīnyabhyavaharataḥ chardiṁ ca pratighnataḥ snehāṁścāticarataḥ trayo ",«doṣāḥ yugapat prakopamāpadyante tvagādayaścatvāraḥ śaithilyamāpadyante teṣu śithileṣu doṣāḥ prakupitāḥ sthānamadhigamya »,«saṁtiṣṭhamānāstāneva tvagādīn dūṣayantaḥ kuṣṭhānyabhinirvartayanti ||» 2, 5 6 1
teṣāmimāni pūrvarūpāṇi bhavanti tadyathā asvedanam atisvedanaṁ pāruṣyamatiślakṣṇatā vaivarṇyaṁ kaṇḍūrnistodaḥ suptatā ,«paridāhaḥ pariharṣo lomaharṣaḥ kharatvamūṣmāyaṇaṁ gauravaṁ śvayathur vīsarpāgamanam abhīkṣṇaṁ ca kāye »,«kāyacchidreṣūpadehaḥ pakvadagdhadaṣṭabhagnakṣatopaskhaliteṣvatimātraṁ vedanā svalpānāmapi ca vraṇānāṁ duṣṭir asaṁrohaṇaṁ »,«ceti ||» 2, 5 7 1
tato 'nantaraṁ kuṣṭhānyabhinirvartante teṣāmidaṁ vedanāvarṇasaṁsthānaprabhāvanāmaviśeṣavijñānaṁ bhavati tadyathā ,«rūkṣāruṇaparuṣāṇi viṣamavisṛtāni kharaparyantāni tanūnyudvṛttabahistanūni suptavatsuptāni hṛṣitalomācitāni nistodabahulāny »,«alpakaṇḍūdāhapūyalasīkāny āśugatisamutthānāny āśubhedīni jantumanti kṛṣṇāruṇakapālavarṇāni ca kapālakuṣṭhānīti vidyāt tāmrāṇi »,«tāmrakhararomarājībhiravanaddhāni bahalāni bahubahalapūyaraktalasīkāni kaṇḍūkledakothadāhapākavantyāśugatisamutthānabhedīni »,«sasaṁtāpakrimīṇi pakvodumbaraphalavarṇānyaudumbarakuṣṭhānīti vidyāt snigdhāni gurūṇyutsedhavanti ślakṣṇasthirapītaparyantāni »,"śuklaraktāvabhāsāni śuklaromarājīsantānāni bahubahalaśuklapicchilasrāvīṇi bahukledakaṇḍūkrimīṇi saktagatisamutthānabhedīni ",«parimaṇḍalāni maṇḍalakuṣṭhāni vidyāt paruṣāṇyaruṇavarṇāni bahirantaḥśyāvāni »,«nīlapītatāmrāvabhāsānyāśugatisamutthānānyalpakaṇḍūkledakrimīṇi dāhabhedanistodapākabahulāni »,"śūkopahatopamavedanānyutsannamadhyāni tanuparyantāni karkaśapiḍakācitāni dīrghaparimaṇḍalānyṛṣyajihvākṛtīni ṛṣyajihvānīti vidyāt ","śuklaraktāvabhāsāni raktaparyantāni raktarājīsirāsaṁtatāny utsedhavanti bahubahalaraktapūyalasīkāni ",«kaṇḍūkrimidāhapākavantyāśugatisamutthānabhedīni puṇḍarīkapalāśasaṁkāśāni puṇḍarīkāṇīti vidyāt paruṣāruṇāni »,«viśīrṇabahistanūnyantaḥsnigdhāni śuklaraktāvabhāsāni bahūnyalpavedanānyalpakaṇḍūdāhapūyalasīkāni »,«laghusamutthānānyalpabhedakrimīṇyalābupuṣpasaṅkāśāni sidhmakuṣṭhānīti vidyāt kākaṇantikāvarṇānyādau paścāttu »,«sarvakuṣṭhaliṅgasamanvitāni pāpīyasā sarvakuṣṭhaliṅgasaṁbhavenānekavarṇāni kākaṇānīti vidyāt |» 2, 5 8 1
tānyasādhyāni sādhyāni punaritarāṇi || 2, 5 8 2
tatra yadasādhyaṁ tadasādhyatāṁ nātivartate sādhyaṁ punaḥ kiṁcit sādhyatām ativartate kadācidapacārāt | 2, 5 9 1
sādhyāni hi ṣaṭ kākaṇakavarjyāny acikitsyamānānyapacārato vā doṣair abhiṣyandamānānyasādhyatām upayānti || 2, 5 9 2
sādhyānāmapi hyupekṣyamāṇānāṁ tvaṅmāṁsaśoṇitalasīkākothakledasaṁsvedajāḥ krimayo 'bhimūrchanti te bhakṣayantastvagādīn ,«doṣāḥ punardūṣayanta imānupadravān pṛthak pṛthag utpādayanti tatra vātaḥ śyāvāruṇavarṇaṁ paruṣatāmapi ca »,«raukṣyaśūlaśoṣatodavepathuharṣasaṅkocāyāsastambhasuptibhedabhaṅgān pittaṁ dāhasvedakledakothasrāvapākarāgān śleṣmā tvasya »,"śvaityaśaityakaṇḍūsthairyagauravotsedhopasnehopalepān krimayastu tvagādīṁścaturaḥ sirāḥ snāyūścāsthīnyapi taruṇānyādadate ||" 2, 5 10 1
asyāṁ caivāvasthāyāmupadravāḥ kuṣṭhinaṁ spṛśanti tadyathā prasravaṇam aṅgabhedaḥ patanānyaṅgāvayavānāṁ ,«tṛṣṇājvarātīsāradāhadaurbalyārocakāvipākāśca tathāvidhamasādhyaṁ vidyāditi ||» 2, 5 11 1
bhavanti cātra | 2, 5 12 1
sādhyo 'yamiti yaḥ pūrvaṁ naro rogamupekṣate | 2, 5 12 2
sa kiṁcitkālamāsādya mṛta evāvabudhyate || 2, 5 12 3
yastu prāgeva rogebhyo rogeṣu taruṇeṣu vā | 2, 5 13 1
bheṣajaṁ kurute samyak sa ciraṁ sukhamaśnute || 2, 5 13 2
yathā hyalpena yatnena chidyate taruṇastaruḥ | 2, 5 14 1
sa evātipravṛddhastu chidyate 'tiprayatnataḥ || 2, 5 14 2
evameva vikāro 'pi taruṇaḥ sādhyate sukham | 2, 5 15 1
vivṛddhaḥ sādhyate kṛcchrādasādhyo vāpi jāyate || 2, 5 15 2
tatra ślokaḥ | 2, 5 16 1
saṁkhyā dravyāṇi doṣāśca hetavaḥ pūrvalakṣaṇam | 2, 5 16 2
rūpāṇyupadravāścoktāḥ kuṣṭhānāṁ kauṣṭhike pṛthak || 2, 5 16 3
athātaḥ śoṣanidānaṁ vyākhyāsyāmaḥ || 2, 6 1 1
iti ha smāha bhagavānātreyaḥ || 2, 6 2 1
iha khalu catvāri śoṣasyāyatanāni bhavanti tadyathāsāhasaṁ saṁdhāraṇaṁ kṣayo viṣamāśanamiti || 2, 6 3 1
tatra sāhasaṁ śoṣasyāyatanamiti yaduktaṁ tadanuvyākhyāsyāmaḥyadā puruṣo durbalo hi san balavatā saha vigṛhṇāti atimahatā vā ,«dhanuṣā vyāyacchati jalpati vāpyatimātram atimātraṁ vā bhāramudvahati apsu vā plavate cātidūram utsādanapadāghātane »,«vātipragāḍhamāsevate atiprakṛṣṭaṁ vādhvānaṁ drutamabhipatati abhihanyate vā anyadvā kiṁcidevaṁvidhaṁ viṣamamatimātraṁ vā »,«vyāyāmajātamārabhate tasyātimātreṇa karmaṇoraḥ kṣaṇyate |» 2, 6 4 1
tasyoraḥ kṣatamupaplavate vāyuḥ | 2, 6 4 2
sa tatrāvasthitaḥ śleṣmāṇamuraḥsthamupasaṁgṛhya pittaṁ ca dūṣayan viharatyūrdhvam adhastiryak ca | 2, 6 4 3
tasya yo 'ṁśaḥ śarīrasandhīnāviśati tenāsya jṛmbhāṅgamardo jvaraścopajāyate yastvāmāśayamabhyupaiti tena rogā bhavanti urasyā ,«arocakaśca yaḥ kaṇṭhamabhiprapadyate kaṇṭhastenoddhvaṁsyate svaraścāvasīdati yaḥ prāṇavahāni srotāṁsyanveti tena śvāsaḥ »,«pratiśyāyaśca jāyate yaḥ śirasyavatiṣṭhate śirastenopahanyate tataḥ kṣaṇanāccaivoraso viṣamagatitvācca vāyoḥ kaṇṭhasya »,«coddhvaṁsanāt kāsaḥ satatamasya saṁjāyate sa kāsaprasaṅgādurasi kṣate śoṇitaṁ ṣṭhīvati śoṇitāgamanāccāsya daurbalyamupajāyate »,«evamete sāhasaprabhavāḥ sāhasikamupadravāḥ spṛśanti |» 2, 6 4 4
tataḥ sa upaśoṣaṇairetairupadravairupadrutaḥ śanaiḥ śanairupaśuṣyati | 2, 6 4 5
tasmāt puruṣo matimān balamātmanaḥ samīkṣya tadanurūpāṇi karmāṇyārabheta kartuṁ balasamādhānaṁ hi śarīraṁ śarīramūlaśca ,«puruṣa iti ||» 2, 6 4 6
bhavati cātra | 2, 6 5 1
sāhasaṁ varjayet karma rakṣañjīvitamātmanaḥ | 2, 6 5 2
jīvan hi puruṣastviṣṭaṁ karmaṇaḥ phalamaśnute || 2, 6 5 3
saṁdhāraṇaṁ śoṣasyāyatanamiti yaduktaṁ tadanuvyākhyāsyāmaḥyadā puruṣo rājasamīpe bhartuḥ samīpe vā gurorvā pādamūle ,«dyūtasabhamanyaṁ vā satāṁ samājaṁ strīmadhyaṁ vā samanupraviśya yānairvāpyuccāvacair abhiyān bhayāt »,«prasaṅgāddhrīmattvādghṛṇitvād vā niruṇaddhyāgatān vātamūtrapurīṣavegān tadā tasya saṁdhāraṇādvāyuḥ prakopamāpadyate sa »,«prakupitaḥ pittaśleṣmāṇau samudīryordhvamadhastiryak ca viharati tataścāṁśaviśeṣeṇa pūrvavaccharīrāvayavaviśeṣaṁ praviśya »,"śūlamupajanayati bhinatti purīṣamucchoṣayati vā pārśve cātirujati aṁsāvavamṛdnāti kaṇṭhamuraścāvadhamati śiraścopahanti kāsaṁ ","śvāsaṁ jvaraṁ svarabhedaṁ pratiśyāyaṁ copajanayati tataḥ sa upaśoṣaṇair etair upadravair upadrutaḥ śanaiḥ śanairupaśuṣyati |" 2, 6 6 1
tasmāt puruṣo matimānātmanaḥ śārīreṣveva yogakṣemakareṣu prayateta viśeṣeṇa śarīraṁ hyasya mūlaṁ śarīramūlaśca puruṣo bhavati || 2, 6 6 2
bhavati cātra | 2, 6 7 1
sarvamanyat parityajya śarīramanupālayet | 2, 6 7 2
tadabhāve hi bhāvānāṁ sarvābhāvaḥ śarīriṇām || 2, 6 7 3
kṣayaḥ śoṣasyāyatanamiti yaduktaṁ tadanuvyākhyāsyāmaḥyadā puruṣo 'timātraṁ śokacintāparigatahṛdayo bhavati ,"īrṣyotkaṇṭhābhayakrodhādibhirvā samāviśyate kṛśo vā san rūkṣānnapānasevī bhavati durbalaprakṛtiranāhāro 'lpāhāro vā bhavati tadā ",«tasya hṛdayasthāyī rasaḥ kṣayamupaiti sa tasyopakṣayācchoṣaṁ prāpnoti apratīkārāccānubadhyate yakṣmaṇā »,«yathopadekṣyamāṇarūpeṇa yadā vā puruṣo 'tiharṣādatiprasaktabhāvaḥ strīṣvatiprasaṅgamārabhate tasyātimātraprasaṅgādretaḥ »,«kṣayameti |» 2, 6 8 1
kṣayamapi copagacchati retasi yadi manaḥ strībhyo naivāsya nivartate tasya cātipraṇītasaṅkalpasya maithunamāpadyamānasya na ,"śukraṁ pravartate 'timātropakṣīṇaretastvāt tathāsya vāyurvyāyacchamānaśarīrasyaiva dhamanīranupraviśya śoṇitavāhinīstābhyaḥ ","śoṇitaṁ pracyāvayati tacchukrakṣayādasya punaḥ śukramārgeṇa śoṇitaṁ pravartate vātānusṛtaliṅgam |" 2, 6 8 2
athāsya śukrakṣayācchoṇitapravartanācca sandhayaḥ śithilībhavanti raukṣyamupajāyate bhūyaḥ śarīraṁ daurbalyamāviśati vāyuḥ ,«prakopamāpadyate sa prakupito vaśikaṁ śarīramanusarpannudīrya śleṣmapitte pariśoṣayati māṁsaśoṇite pracyāvayati śleṣmapitte »,«saṁrujati pārśve avamṛdnātyaṁsau kaṇṭhamuddhvaṁsati śiraḥ śleṣmāṇam upakleśya pratipūrayati śleṣmaṇā sandhīṁśca prapīḍayan »,«karotyaṅgamardamarocakāvipākau ca pittaśleṣmotkleśāt pratilomagatvācca vāyurjvaraṁ kāsaṁ śvāsaṁ svarabhedaṁ pratiśyāyaṁ »,«copajanayati sa kāsaprasaṅgādurasi kṣate śoṇitaṁ ṣṭhīvati śoṇitagamanāccāsya daurbalyamupajāyate tataḥ sa »,«upaśoṣaṇairetairupadravairupadrutaḥ śanaiḥ śanairupaśuṣyati |» 2, 6 8 3
tasmāt puruṣo matimānātmanaḥ śarīramanurakṣañchukramanurakṣet | 2, 6 8 4
parā hyeṣā phalanirvṛttirāhārasyeti || 2, 6 8 5
bhavati cātra | 2, 6 9 1
āhārasya paraṁ dhāma śukraṁ tadrakṣyamātmanaḥ | 2, 6 9 2
kṣayo hyasya bahūn rogānmaraṇaṁ vā niyacchati || 2, 6 9 3
viṣamāśanaṁ śoṣasyāyatanamiti yaduktaṁ tadanuvyākhyāsyāmaḥyadā puruṣaḥ pānāśanabhakṣyalehyopayogān ,«prakṛtikaraṇasaṁyogarāśideśakālopayogasaṁsthopaśayaviṣamān āsevate tadā tasya tebhyo vātapittaśleṣmāṇo vaiṣamyamāpadyante te »,«viṣamāḥ śarīramanusṛtya yadā srotasāmayanamukhāni prativāryāvatiṣṭhante tadā janturyadyadāhārajātamāharati tattadasya »,«mūtrapurīṣamevopajāyate bhūyiṣṭhaṁ nānyastathā śarīradhātuḥ sa purīṣopaṣṭambhād vartayati tasmācchuṣyato viśeṣeṇa »,«purīṣamanurakṣyaṁ tathānyeṣāmatikṛśadurbalānāṁ tasyānāpyāyamānasya viṣamāśanopacitā doṣāḥ pṛthak pṛthag upadravair yuñjanto »,«bhūyaḥ śarīramupaśoṣayanti |» 2, 6 10 1
tatra vātaḥ śūlamaṅgamardaṁ kaṇṭhoddhvaṁsanaṁ pārśvasaṁrujanamaṁsāvamardaṁ svarabhedaṁ pratiśyāyaṁ copajanayati pittaṁ ,«jvaramatīsāramantardāhaṁ ca śleṣmā tu pratiśyāyaṁ śiraso gurutvamarocakaṁ kāsaṁ ca sa kāsaprasaṅgādurasi kṣate śoṇitaṁ niṣṭhīvati »,"śoṇitagamanāccāsya daurbalyamupajāyate |" 2, 6 10 2
evamete viṣamāśanopacitāstrayo doṣā rājayakṣmāṇam abhinirvartayanti | 2, 6 10 3
sa tairupaśoṣaṇairupadravairupadrutaḥ śanaiḥ śanaiḥ śuṣyati | 2, 6 10 4
tasmāt puruṣo matimān prakṛtikaraṇasaṁyogarāśideśakālopayogasaṁsthopaśayād aviṣamam āhāram āharet || 2, 6 10 5
bhavati cātra | 2, 6 11 1
hitāśī syānmitāśī syātkālabhojī jitendriyaḥ | 2, 6 11 2
paśyan rogān bahūn kaṣṭān buddhimān viṣamāśanāt || 2, 6 11 3
etaiścaturbhiḥ śoṣasyāyatanairupasevitairvātapittaśleṣmāṇaḥ prakopamāpadyate | 2, 6 12 1
te prakupitā nānāvidhairupadravaiḥ śarīramupaśoṣayanti | 2, 6 12 2
taṁ sarvarogāṇāṁ kaṣṭatamatvādrājayakṣmāṇamācakṣate bhiṣajaḥ yasmādvā pūrvamāsīdbhagavataḥ somasyoḍurājasya ,«tasmādrājayakṣmeti ||» 2, 6 12 3
tasyemāni pūrvarūpāṇi bhavanti tadyathāpratiśyāyaḥ kṣavathurabhīkṣṇaṁ śleṣmaprasekaḥ mukhamādhuryam anannābhilāṣaḥ annakāle ,«cāyāsaḥ doṣadarśanamadoṣeṣvalpadoṣeṣu vā bhāveṣu pātrodakānnasūpāpūpopadaṁśapariveśakeṣu bhuktavataścāsya hṛllāsaḥ »,«tathollekhanamapyāhārasyāntarāntarā mukhasya pādayośca śophaḥ pāṇyoścāvekṣaṇamatyartham akṣṇoḥ śvetāvabhāsatā cātimātraṁ »,«bāhvośca pramāṇajijñāsā strīkāmatā nirghṛṇitvaṁ bībhatsadarśanatā cāsya kāye svapne cābhīkṣṇaṁ »,«darśanamanudakānāmudakasthānānāṁ śūnyānāṁ ca grāmanagaranigamajanapadānāṁ śuṣkadagdhabhagnānāṁ ca vanānāṁ »,«kṛkalāsamayūravānaraśukasarpakākolūkādibhiḥ saṁsparśanamadhirohaṇaṁ yānaṁ vā śvoṣṭrakharavarāhaiḥ »,«keśāsthibhasmatuṣāṅgārarāśīnāṁ cādhirohaṇamiti śoṣapūrvarūpāṇi bhavanti ||» 2, 6 13 1
ata ūrdhvamekādaśarūpāṇi tasya bhavanti tadyathāśirasaḥ paripūrṇatvaṁ kāsaḥ śvāsaḥ svarabhedaḥ śleṣmaṇaśchardanaṁ ,"śoṇitaṣṭhīvanaṁ pārśvasaṁrojanam aṁsāvamardaḥ jvaraḥ atīsāraḥ arocakaśceti ||" 2, 6 14 1
tatrāparikṣīṇabalamāṁsaśoṇito balavānajātāriṣṭaḥ sarvairapi śoṣaliṅgairupadrutaḥ sādhyo jñeyaḥ | 2, 6 15 1
balavānupacito hi sahatvādvyādhyauṣadhabalasya kāmaṁ subahuliṅgo 'pyalpaliṅga eva mantavyaḥ || 2, 6 15 2
durbalaṁ tvatikṣīṇabalamāṁsaśoṇitamalpaliṅgamajātāriṣṭamapi bahuliṅgaṁ jātāriṣṭaṁ ca vidyāt asahatvād vyādhyauṣadhabalasya taṁ ,«parivarjayet kṣaṇenaiva hi prādurbhavantyariṣṭāni animittaścāriṣṭaprādurbhāva iti ||» 2, 6 16 1
tatra ślokaḥ | 2, 6 17 1
samutthānaṁ ca liṅgaṁ ca yaḥ śoṣasyāvabudhyate | 2, 6 17 2
pūrvarūpaṁ ca tattvena sa rājñaḥ kartumarhati || 2, 6 17 3
athāta unmādanidānaṁ vyākhyāsyāmaḥ || 2, 7 1 1
iti ha smāha bhagavān ātreyaḥ || 2, 7 2 1
iha khalu pañconmādā bhavanti tadyathā vātapittakaphasannipātāgantunimittāḥ || 2, 7 3 1
tatra doṣanimittāś catvāraḥ puruṣāṇām evaṁvidhānāṁ kṣipram abhinirvartante tadyathā bhīrūṇām upakliṣṭasattvānām utsannadoṣāṇāṁ ,«samalavikṛtopahitāny anucitāny āhārajātāni vaiṣamyayuktenopayogavidhinopayuñjānānāṁ tantraprayogam api viṣamam ācaratām anyāś »,«ca śarīraceṣṭā viṣamāḥ samācaratām atyupakṣīṇadehānāṁ vyādhivegasamudbhramitānām upahatamanasāṁ vā »,«kāmakrodhalobhaharṣabhayamohāyāsaśokacintodvegādibhir bhūyo 'bhighātābhyāhatānāṁ vā manasy upahate buddhau ca »,«pracalitāyām abhyudīrṇā doṣāḥ prakupitā hṛdayam upasṛtya manovahāni srotāṁsy āvṛtya janayanty unmādam ||» 2, 7 4 1
unmādaṁ punar manobuddhisaṁjñājñānasmṛtibhaktiśīlaceṣṭācāravibhramaṁ vidyāt || 2, 7 5 1
tasyemāni pūrvarūpāṇi tadyathā śirasaḥ śūnyatā cakṣuṣor ākulatā svanaḥ karṇayoḥ ucchvāsasyādhikyam āsyasaṁsravaṇam ,«anannābhilāṣārocakāvipākāḥ hṛdgrahaḥ dhyānāyāsasammohodvegāś cāsthāne satataṁ lomaharṣaḥ jvaraś cābhīkṣṇam unmattacittatvam »,«udarditvam arditākṛtikaraṇaṁ ca vyādheḥ svapne cābhīkṣṇaṁ darśanaṁ bhrāntacalitānavasthitānāṁ rūpāṇām apraśastānāṁ ca »,«tilapīḍakacakrādhirohaṇaṁ vātakuṇḍalikābhiś conmathanaṁ nimajjanaṁ ca kaluṣāṇām ambhasām āvarte cakṣuṣoś cāpasarpaṇam iti ||» 2, 7 6 1
tato 'nantaram evam unmādābhinirvṛttir eva | 2, 7 7 1
tatredam unmādaviśeṣavijñānaṁ bhavati tadyathā parisaraṇam ajasram akṣibhruvauṣṭhāṁsahanvagrahastapādāṅgavikṣepaṇam akasmāt ,«satatam aniyatānāṁ ca girām utsargaḥ phenāgamanam āsyāt abhīkṣṇaṁ smitahasitanṛtyagītavāditrasaṁprayogāś cāsthāne »,«vīṇāvaṁśaśaṅkhaśamyātālaśabdānukaraṇam asāmnā yānam ayānaiḥ alaṅkaraṇam analaṅkārikair dravyaiḥ lobhaś cābhyavahāryeṣv »,«alabdheṣu labdheṣu cāvamānas tīvramātsaryaṁ ca kārśyaṁ pāruṣyam utpiṇḍitāruṇākṣatā vātopaśayaviparyāsād anupaśayatā ca iti »,«vātonmādaliṅgāni bhavanti |» 2, 7 7 2
amarṣaḥ krodhaḥ saṁrambhaś cāsthāne śastraloṣṭakaśākāṣṭhamuṣṭibhir abhihananaṁ sveṣāṁ pareṣāṁ vā abhidravaṇaṁ ,«pracchāyaśītodakānnābhilāṣaḥ saṁtāpaś cātivelaṁ tāmrahāritahāridrasaṁrabdhākṣatā pittopaśayaviparyāsād anupaśayatā ca iti »,«pittonmadaliṅgāni bhavanti |» 2, 7 7 3
sthānam ekadeśe tūṣṇīṁbhāvaḥ alpaśaś caṅkramaṇaṁ lālāśiṅghāṇakasravaṇam anannābhilāṣaḥ rahaskāmatā bībhatsatvaṁ ,"śaucadveṣaḥ svapnanityatā śvayathur ānane śuklastimitamalopadigdhākṣatvaṁ śleṣmopaśayaviparyāsād anupaśayatā ca iti ","śleṣmonmādaliṅgāni bhavanti |" 2, 7 7 4
tridoṣaliṅgasannipāte tu sānnipātikaṁ vidyāt tam asādhyam ācakṣate kuśalāḥ || 2, 7 7 5
sādhyānāṁ tu trayāṇāṁ sādhanāni ,snehasvedavamanavirecanāsthāpanānuvāsanopaśamanastaḥkarmadhūmadhūpanāñjanāvapīḍapradhamanābhyaṅgapradehapariṣekānul,«epanavadhabandhanāvarodhanavitrāsanavismāpanavismāraṇāpatarpaṇasirāvyadhanāni bhojanavidhānaṁ ca yathāsvaṁ yuktyā yac »,«cānyad api kiṁcin nidānaviparītam auṣadhaṁ kāryaṁ tad api syād iti ||» 2, 7 8 1
bhavati cātra | 2, 7 9 1
unmādān doṣajān sādhyān sādhayed bhiṣaguttamaḥ | 2, 7 9 2
anena vidhiyuktena karmaṇā yatprakīrtitam || 2, 7 9 3
yas tu doṣanimittebhya unmādebhyaḥ samutthānapūrvarūpaliṅgavedanopaśayaviśeṣasamanvito bhavaty unmādas tam āgantukam ,"ācakṣate |" 2, 7 10 1
kecit punaḥ pūrvakṛtaṁ karmāpraśastam icchanti tasya nimittam | 2, 7 10 2
tasya ca hetuḥ prajñāparādha eveti bhagavān punarvasur ātreyaḥ | 2, 7 10 3
prajñāparādhāddhyayaṁ devarṣipitṛgandharvayakṣarākṣasapiśācaguruvṛddhasiddhācāryapūjyān avamatyāhitānyācarati anyad vā kiṁcid ,«evaṁvidhaṁ karmāpraśastam ārabhate tam ātmanā hatam upaghnanto devādayaḥ kurvanty unmattam ||» 2, 7 10 4
devādiprakopanimittenāgantukonmādena puraskṛtasyemāni pūrvarūpāṇi bhavanti tadyathā devagobrāhmaṇatapasvināṁ hiṁsārucitvaṁ ,«kopanatvaṁ nṛśaṁsābhiprāyatā aratiḥ ojovarṇacchāyābalavapuṣām upataptiḥ svapne ca devādibhir abhibhartsanaṁ pravartanaṁ ceti »,«tato 'nantaram unmādābhinirvṛttiḥ ||» 2, 7 11 1
tatrāyam unmādakarāṇāṁ bhūtānām unmādayiṣyatām ārambhaviśeṣo bhavati tad yathā avalokayanto devā janayanty unmādaṁ ,«guruvṛddhasiddhamaharṣayo 'bhiśapantaḥ pitaro darśayantaḥ spṛśanto gandharvāḥ samāviśanto yakṣāḥ rākṣasās tv ātmagandham »,"āghrāpayantaḥ piśācāḥ punar āruhya vāhayantaḥ ||" 2, 7 12 1
tasyemāni rūpāṇi bhavanti tad yathā atyātmabalavīryapauruṣaparākramagrahaṇadhāraṇasmaraṇajñānavacanavijñānāni aniyataś ,«conmādakālaḥ ||» 2, 7 13 1
unmādayiṣyatām api khalu devarṣipitṛgandharvayakṣarākṣasapiśācānāṁ guruvṛddhasiddhānāṁ vā eṣvantareṣv abhigamanīyāḥ puruṣā ,«bhavanti tad yathā pāpasya karmaṇaḥ samārambhe pūrvakṛtasya vā karmaṇaḥ pariṇāmakāle ekasya vā śūnyagṛhavāse »,«catuṣpathādhiṣṭhāne vā sandhyāvelāyām aprayatabhāve vā parvasandhiṣu vā mithunībhāve rajasvalābhigamane vā viguṇe »,«vādhyayanabalimaṅgalahomaprayoge niyamavratabrahmacaryabhaṅge vā mahāhave vā deśakulapuravināśe vā mahāgrahopagamane »,«vā striyā vā prajananakāle vividhabhūtāśubhāśucisparśane vā vamanavirecanarudhirasrāve aśucer aprayatasya vā »,«caityadevāyatanābhigamane vā māṁsamadhutilaguḍamadyocchiṣṭe vā digvāsasi vā niśi »,«nagaranigamacatuṣpathopavanaśmaśānāghātanābhigamane vā dvijagurusurayatipūjyābhidharṣaṇe vā dharmākhyānavyatikrame vā »,«anyasya vā karmaṇo 'praśastasyārambhe ityabhighātakālā vyākhyātā bhavanti ||» 2, 7 14 1
trividhaṁ tu khalūnmādakarāṇāṁ bhūtānām unmādane prayojanaṁ bhavati tad yathā hiṁsā ratiḥ abhyarcanaṁ ceti | 2, 7 15 1
teṣāṁ taṁ prayojanaviśeṣam unmattācāraviśeṣalakṣaṇair vidyāt | 2, 7 15 2
tatra hiṁsārthinonmādyamāno 'gniṁ praviśati apsu nimajjati sthalācchvabhre vā patati śastrakaśākāṣṭhaloṣṭamuṣṭibhir hantyātmānam ,«anyacca prāṇavadhārthamārabhate kiṁcit tam asādhyaṁ vidyāt sādhyau punar dvāvitarau ||» 2, 7 15 3
tayoḥ sādhanāni mantrauṣadhimaṇimaṅgalabalyupahārahomaniyamavrataprāyaścittopavāsasvastyayanapraṇipātagamanādīni || 2, 7 16 0
evamete pañconmādā vyākhyātā bhavanti || 2, 7 17 0
te tu khalu nijāgantuviśeṣeṇa sādhyāsādhyaviśeṣeṇa ca pravibhajyamānāḥ pañca santo dvāveva bhavataḥ | 2, 7 18 1
tau ca parasparam anubadhnītaḥ kadācid yathoktahetusaṁsargāt | 2, 7 18 2
tayoḥ saṁsṛṣṭam eva pūrvarūpaṁ bhavati saṁsṛṣṭameva ca liṅgam | 2, 7 18 3
tatrāsādhyasaṁyogaṁ sādhyāsādhyasaṁyogaṁ cāsādhyaṁ vidyāt sādhyaṁ tu sādhyasaṁyogam | 2, 7 18 4
tasya sādhanaṁ sādhanasaṁyogameva vidyāditi || 2, 7 18 5
bhavanti cātra | 2, 7 19 1
naiva devā na gandharvā na piśācā na rākṣasāḥ | 2, 7 19 2
na cānye svayam akliṣṭam upakliśnanti mānavam || 2, 7 19 3
ye tvenamanuvartante kliśyamānaṁ svakarmaṇā | 2, 7 20 1
na sa taddhetukaḥ kleśo na hyasti kṛtakṛtyatā || 2, 7 20 2
prajñāparādhāt sambhūte vyādhau karmaja ātmanaḥ | 2, 7 21 1
nābhiśaṁsed budho devānna pitṝnnāpi rākṣasān || 2, 7 21 2
ātmānameva manyeta kartāraṁ sukhaduḥkhayoḥ | 2, 7 22 1
tasmācchreyaskaraṁ mārgaṁ pratipadyeta no traset || 2, 7 22 2
devādīnām apacitirhīnānāṁ copasevanam | 2, 7 23 1
te ca tebhyo virodhaśca sarvam āyatam ātmani || 2, 7 23 2
tatra ślokaḥ | 2, 7 24 1
saṁkhyā nimittaṁ prāgrūpaṁ lakṣaṇaṁ sādhyatā na ca | 2, 7 24 2
unmādānāṁ nidāne'smin kriyāsūtraṁ ca bhāṣitam || 2, 7 24 3
athāto 'pasmāranidānaṁ vyākhyāsyāmaḥ || 2, 8 1 1
iti ha smāha bhagavānātreyaḥ || 2, 8 2 1
iha khalu catvāro 'pasmārā bhavanti vātapittakaphasannipātanimittāḥ || 2, 8 3 1
ta evaṁvidhānāṁ prāṇabhṛtāṁ kṣipramabhinirvartante tad yathā rajastamobhyām upahatacetasām udbhrāntaviṣamabahudoṣāṇāṁ ,«samalavikṛtopahitānyaśucīnyabhyavahārajātāni vaiṣamyayuktenopayogavidhinopayuñjānānāṁ tantraprayogamapi ca »,«viṣamamācaratāmanyāśca śarīraceṣṭā viṣamāḥ samācaratāmatyupakṣayādvā doṣāḥ prakupitā rajastamobhyām upahatacetasām »,«antarātmanaḥ śreṣṭhatamamāyatanaṁ hṛdayamupasṛtyopari tiṣṭhante tathendriyāyatanāni ca |» 2, 8 4 1
tatra cāvasthitāḥ santo yadā hṛdayamindriyāyatanāni ceritāḥ kāmakrodhabhayalobhamohaharṣaśokacintodvegādibhiḥ ,«sahasābhipūrayanti tadā janturapasmarati ||» 2, 8 4 2
apasmāraṁ punaḥ smṛtibuddhisattvasaṁplavād bībhatsaceṣṭam āvasthikaṁ tamaḥpraveśamācakṣate || 2, 8 5 1
tasyemāni pūrvarūpāṇi bhavanti tadyathā bhrūvyudāsaḥ satatamakṣṇorvaikṛtamaśabdaśravaṇaṁ lālāsiṅghāṇaprasravaṇam ,«anannābhilaṣaṇam arocakāvipākau hṛdayagrahaḥ kukṣerāṭopo daurbalyamasthibhedo 'ṅgamardo mohastamaso darśanaṁ mūrcchā »,«bhramaścābhīkṣṇaṁ svapne ca madanartanavyadhanavyathanavepanapatanādīnīti ||» 2, 8 6 1
tato 'nantaramapasmārābhinirvṛttireva || 2, 8 7 1
tatredamapasmāraviśeṣavijñānaṁ bhavati tadyathā abhīkṣṇam apasmarantaṁ kṣaṇena saṁjñāṁ pratilabhamānam utpiṇḍitākṣam ,«asāmnā vilapantam udvamantaṁ phenam atīvādhmātagrīvam āviddhaśiraskaṁ viṣamavinatāṅgulim anavasthitapāṇipādam »,«aruṇaparuṣaśyāvanakhanayanavadanatvacam anavasthitacapalaparuṣarūkṣarūpadarśinaṁ vātalānupaśayaṁ viparītopaśayaṁ ca »,«vātenāpasmarantaṁ vidyāt |» 2, 8 8 1
abhīkṣṇamapasmarantaṁ kṣaṇena saṁjñāṁ pratilabhamānam avakūjantam āsphālayantaṁ bhūmiṁ ,«haritahāridratāmranakhanayanavadanatvacaṁ rudhirokṣitograbhairavādīptaruṣitarūpadarśinaṁ pittalānupaśayaṁ viparītopaśayaṁ ca »,«pittenāpasmarantaṁ vidyāt |» 2, 8 8 2
cirādapasmarantaṁ cirācca saṁjñāṁ pratilabhamānaṁ patantam anativikṛtaceṣṭaṁ lālāmudvamantaṁ śuklanakhanayanavadanatvacaṁ ,"śuklagurusnigdharūpadarśinaṁ śleṣmalānupaśayaṁ viparītopaśayaṁ ca śleṣmaṇāpasmarantaṁ vidyāt |" 2, 8 8 3
samavetasarvaliṅgamapasmāraṁ sānnipātikaṁ vidyāt tamasādhyamācakṣate | 2, 8 8 4
iti catvāro 'pasmārā vyākhyātāḥ || 2, 8 8 5
teṣāmāganturanubandho bhavatyeva kadācit tam uttarakālam upadekṣyāmaḥ | 2, 8 9 1
tasya viśeṣavijñānaṁ yathoktaliṅgairliṅgādhikyamadoṣaliṅgānurūpaṁ ca kiṁcit || 2, 8 9 2
hitānyapasmāribhyastīkṣṇāni saṁśodhanānyupaśamanāni ca yathāsvaṁ mantrādīni cāgantusaṁyoge || 2, 8 10 1
tasmin hi dakṣādhvaradhvaṁse dehināṁ nānādikṣu vidravatām abhidravaṇataraṇadhāvanaplavanalaṅghanādyair dehavikṣobhaṇaiḥ ,«purā gulmotpattirabhūt haviṣprāśāt pramehakuṣṭhānāṁ bhayatrāsaśokairunmādānāṁ vividhabhūtāśucisaṁsparśādapasmārāṇāṁ »,«jvarastu khalu maheśvaralalāṭaprabhavaḥ tatsaṁtāpādraktapittam ativyavāyāt punarnakṣatrarājasya rājayakṣmeti ||» 2, 8 11 1
bhavanti cātra | 2, 8 12 1
apasmāro hi vātena pittena ca kaphena ca | 2, 8 12 2
caturthaḥ sannipātena pratyākhyeyastathāvidhaḥ || 2, 8 12 3
sādhyāṁstu bhiṣajaḥ prājñāḥ sādhayanti samāhitāḥ | 2, 8 13 1
tīkṣṇaiḥ saṁśodhanaiścaiva yathāsvaṁ śamanairapi || 2, 8 13 2
yadā doṣanimittasya bhavatyāganturanvayaḥ | 2, 8 14 1
tadā sādhāraṇaṁ karma pravadanti bhiṣagvidaḥ || 2, 8 14 2
sarvarogaviśeṣajñaḥ sarvauṣadhaviśāradaḥ | 2, 8 15 1
bhiṣak sarvāmayān hanti na ca mohaṁ nigacchati || 2, 8 15 2
ityetadakhilenoktaṁ nidānasthānamuttamam | 2, 8 16 1
nidānārthakaro rogo rogasyāpyupalabhyate || 2, 8 16 2
tadyathā jvarasaṁtāpād raktapittam udīryate | 2, 8 17 1
raktapittājjvarastābhyāṁ śoṣaścāpyupajāyate || 2, 8 17 2
plīhābhivṛddhyā jaṭharaṁ jaṭharācchotha eva ca | 2, 8 18 1
arśobhyo jaṭharaṁ duḥkhaṁ gulmaścāpyupajāyate || 2, 8 18 2
pratiśyāyādbhavet kāsaḥ kāsāt saṁjāyate kṣayaḥ | 2, 8 19 1
kṣayo rogasya hetutve śoṣasyāpyupalabhyate || 2, 8 19 2
te pūrvaṁ kevalā rogāḥ paścāddhetvarthakāriṇaṁ | 2, 8 20 1
ubhayārthakarā dṛṣṭāstathaivaikārthakāriṇaḥ || 2, 8 20 2
kaściddhi rogo rogasya heturbhūtvā praśāmyati | 2, 8 21 1
na praśāmyati cāpyanyo hetvarthaṁ kurute 'pi ca || 2, 8 21 2
evaṁ kṛcchratamā nṝṇāṁ dṛśyante vyādhisaṅkarāḥ | 2, 8 22 1
prayogāpariśuddhatvāttathā cānyonyasaṁbhavāt || 2, 8 22 2
prayogaḥ śamayedvyādhiṁ yo 'yamanyamudīrayet | 2, 8 23 1
nāsau viśuddhaḥ śuddhastu śamayedyo na kopayet || 2, 8 23 2
eko heturanekasya tathaikasyaika eva hi | 2, 8 24 1
vyādherekasya cāneko bahūnāṁ bahavo 'pi ca || 2, 8 24 2
jvarabhramapralāpādyā dṛśyante rūkṣahetujāḥ | 2, 8 25 1
rūkṣeṇaikena cāpyeko jvara evopajāyate || 2, 8 25 2
hetubhirbahubhiścaiko jvaro rūkṣādibhirbhavet | 2, 8 26 1
rūkṣādibhirjvarādyāśca vyādhayaḥ sambhavanti hi || 2, 8 26 2
liṅgaṁ caikamanekasya tathaivaikasya lakṣyate | 2, 8 27 1
bahūnyekasya ca vyādherbahūnāṁ syurbahūni ca || 2, 8 27 2
viṣamārambhamūlānāṁ liṅgamekaṁ jvaro mataḥ | 2, 8 28 1
jvarasyaikasya cāpyekaḥ saṁtāpo liṅgamucyate || 2, 8 28 2
viṣamārambhamūlaiśca jvara eko nirucyate | 2, 8 29 1
liṅgairetairjvaraśvāsahikkādyāḥ santi cāmayāḥ || 2, 8 29 2
ekā śāntiranekasya tathaivaikasya lakṣyate | 2, 8 30 1
vyādherekasya cānekā bahūnāṁ bahvya eva ca || 2, 8 30 2
śāntirāmāśayotthānāṁ vyādhīnāṁ laṅghanakriyā | 2, 8 31 1
jvarasyaikasya cāpyekā śāntirlaṅghanamucyate || 2, 8 31 2
tathā laghvaśanādyāśca jvarasyaikasya śāntayaḥ | 2, 8 32 1
etāścaiva jvaraśvāsahikkādīnāṁ praśāntayaḥ || 2, 8 32 2
sukhasādhyaḥ sukhopāyaḥ kālenālpena sādhyate | 2, 8 33 1
sādhyate kṛcchrasādhyastu yatnena mahatā cirāt || 2, 8 33 2
yāti nāśeṣatāṁ vyādhirasādhyo yāpyasaṁjñitaḥ | 2, 8 34 1
paro 'sādhyaḥ kriyāḥ sarvāḥ pratyākhyeyo 'tivartate || 2, 8 34 2
nāsādhyaḥ sādhyatāṁ yāti sādhyo yāti tvasādhyatām | 2, 8 35 1
pādāpacārāddaivādvā yānti bhāvāntaraṁ gadāḥ || 2, 8 35 2
vṛddhisthānakṣayāvasthāṁ rogāṇāmupalakṣayet | 2, 8 36 1
susūkṣmāmapi ca prājño dehāgnibalacetasām || 2, 8 36 2
vyādhyavasthāviśeṣān hi jñātvā jñātvā vicakṣaṇaḥ | 2, 8 37 1
tasyāṁ tasyāmavasthāyāṁ catuḥśreyaḥ prapadyate || 2, 8 37 2
prāyastiryaggatā doṣāḥ kleśayantyāturāṁściram | 2, 8 38 1
teṣu na tvarayā kuryāddehāgnibalavit kriyām || 2, 8 38 2
prayogaiḥ kṣapayedvā tān sukhaṁ vā koṣṭhamānayet | 2, 8 39 1
jñātvā koṣṭhaprapannāṁstān yathāsannaṁ haredbudhaḥ || 2, 8 39 2
jñānārthaṁ yāni coktāni vyādhiliṅgāni saṁgrahe | 2, 8 40 1
vyādhayaste tadātve tu liṅgānīṣṭāni nāmayāḥ || 2, 8 40 2
vikāraḥ prakṛtiścaiva dvayaṁ sarvaṁ samāsataḥ | 2, 8 41 1
taddhetuvaśagaṁ hetorabhāvānnānuvartate || 2, 8 41 2
tatra ślokāḥ | 2, 8 42 1
hetavaḥ pūrvarūpāṇi rūpāṇyupaśayastathā | 2, 8 42 2
saṁprāptiḥ pūrvamutpattiḥ sūtramātraṁ cikitsitāt || 2, 8 42 3
jvarādīnāṁ vikārāṇāmaṣṭānāṁ sādhyatā na ca | 2, 8 43 1
pṛthagekaikaśaścoktā hetuliṅgopaśāntayaḥ || 2, 8 43 2
hetuparyāyanāmāni vyādhīnāṁ lakṣaṇasya ca | 2, 8 44 1
nidānasthānam etāvat saṁgraheṇopadiśyate || 2, 8 44 2
athāto rasavimānaṁ vyākhyāsyāmaḥ || 3, 1 1 0
iti ha smāha bhagavānātreyaḥ || 3, 1 2 0
iha khalu vyādhīnāṁ nimittapūrvarūparūpopaśayasaṁkhyāprādhānyavidhivikalpabalakālaviśeṣān anupraviśyānantaraṁ ,«doṣabheṣajadeśakālabalaśarīrasārāhārasātmyasattvaprakṛtivayasāṁ mānam avahitamanasā yathāvaj jñeyaṁ bhavati bhiṣajā »,«doṣādimānajñānāyattatvāt kriyāyāḥ |» 3, 1 3 1
na hy amānajño doṣādīnāṁ bhiṣag vyādhinigrahasamartho bhavati | 3, 1 3 2
tasmād doṣādimānajñānārthaṁ vimānasthānam upadekṣyāmo 'gniveśa || 3, 1 3 3
tatrādau rasadravyadoṣavikāraprabhāvān vakṣyāmaḥ rasāstāvatṣaṭ madhurāmlalavaṇakaṭutiktakaṣāyāḥ te samyagupayujyamānāḥ ,"śarīraṁ yāpayanti mithyopayujyamānāstu khalu doṣaprakopāyopakalpante ||" 3, 1 4 0
doṣāḥ punas trayo vātapittaśleṣmāṇaḥ | 3, 1 5 1
te prakṛtibhūtāḥ śarīropakārakā bhavanti vikṛtimāpannāstu khalu nānāvidhair vikāraiḥ śarīram upatāpayanti || 3, 1 5 2
tatra doṣamekaikaṁ trayastrayo rasā janayanti trayas trayaś copaśamayanti | 3, 1 6 1
tadyathā kaṭutiktakaṣāyā vātaṁ janayanti madhurāmlalavaṇas tv enaṁ śamayanti kaṭvamlalavaṇāḥ pittaṁ janayanti madhuratiktakaṣāyās ,«tv enacchamayanti madhurāmlalavaṇāḥ śleṣmāṇaṁ janayanti kaṭutiktakaṣāyāstvenaṁ śamayanti ||» 3, 1 6 2
rasadoṣasaṁnipāte tu ye rasā yair doṣaiḥ samānaguṇāḥ samānaguṇabhūyiṣṭhā vā bhavanti te tān abhivardhayanti viparītaguṇā ,«viparītaguṇabhūyiṣṭhā vā śamayantyabhyasyamānā iti |» 3, 1 7 1
etadvyavasthāhetoḥ ṣaṭtvam upadiśyate rasānāṁ paraspareṇāsaṁsṛṣṭānāṁ tritvaṁ ca doṣāṇām || 3, 1 7 2
saṁsargavikalpavistaro hy eṣām aparisaṁkhyeyo bhavati vikalpabhedāparisaṁkhyeyatvāt || 3, 1 8 0
tatra khalvanekaraseṣu dravyeṣvanekadoṣātmakeṣu ca vikāreṣu rasadoṣaprabhāvam ekaikaśyenābhisamīkṣya tato dravyavikārayoḥ ,«prabhāvatattvaṁ vyavasyet ||» 3, 1 9 0
na tv evaṁ khalu sarvatra | 3, 1 10 1
na hi vikṛtiviṣamasamavetānāṁ nānātmakānāṁ paraspareṇa copahatānāmanyaiśca vikalpanair vikalpitānām ,«avayavaprabhāvānumānenaiva samudāyaprabhāvatattvam adhyavasātuṁ śakyam ||» 3, 1 10 2
tathāyukte hi samudaye samudāyaprabhāvatattvamevam evopalabhya tato dravyavikāraprabhāvatattvaṁ vyavasyet || 3, 1 11 0
tasmād rasaprabhāvataś ca dravyaprabhāvataś ca doṣaprabhāvataś ca vikāraprabhāvataś ca tattvamupadekṣyāmaḥ || 3, 1 12 0
tatraiṣa rasaprabhāva upadiṣṭo bhavati | 3, 1 13 1
dravyaprabhāvaṁ punar upadekṣyāmaḥ | 3, 1 13 2
tailasarpirmadhūni vātapittaśleṣmapraśamanārthāni dravyāṇi bhavanti || 3, 1 13 3
tatra tailaṁ snehauṣṇyagauravopapannatvād vātaṁ jayati satatam abhyasyamānaṁ vāto hi raukṣyaśaityalāghavopapanno viruddhaguṇo ,«bhavati viruddhaguṇasaṁnipāte hi bhūyasālpam avajīyate tasmāttailaṁ vātaṁ jayati satatam abhyasyamānam |» 3, 1 14 1
sarpiḥ khalvevameva pittaṁ jayati mādhuryācchaityānmandatvācca pittaṁ hy amadhuram uṣṇaṁ tīkṣṇaṁ ca | 3, 1 14 2
madhu ca śleṣmāṇaṁ jayati raukṣyāt taikṣṇyāt kaṣāyatvāc ca śleṣmā hi snigdho mando madhuraśca | 3, 1 14 3
yac cānyadapi kiṁcid dravyamevaṁ vātapittakaphebhyo guṇato viparītaṁ syāt tac caitāñjayaty abhyasyamānam || 3, 1 14 4
atha khalu trīṇi dravyāṇi nātyupayuñjītādhikam anyebhyo dravyebhyaḥ tadyathāpippalī kṣāraḥ lavaṇamiti || 3, 1 15 0
pippalyo hi kaṭukāḥ satyo madhuravipākā gurvyo nātyarthaṁ snigdhoṣṇāḥ prakledinyo bheṣajābhimatāś ca tāḥ sadyaḥ ,"śubhāśubhakāriṇyo bhavanti āpātabhadrāḥ prayogasamasādguṇyāt doṣasaṁcayānubandhāḥ satatam upayujyamānā hi ",«guruprakleditvācchleṣmāṇam utkleśayanti auṣṇyāt pittaṁ na ca vātapraśamanāyopakalpante 'lpasnehoṣṇabhāvāt yogavāhinyastu khalu »,«bhavanti tasmātpippalīr nātyupayuñjīta ||» 3, 1 16 0
kṣāraḥ punar auṣṇyataikṣṇyalāghavopapannaḥ kledayatyādau paścādviśoṣayati sa pacanadahanabhedanārtham upayujyate so ,"'tiprayujyamānaḥ keśākṣihṛdayapuṁstvopaghātakaraḥ saṁpadyate |" 3, 1 17 1
ye hy enaṁ grāmanagaranigamajanapadāḥ satatam upayuñjate ta āndhyaṣāṇḍhyakhālityapālityabhājo hṛdayāpakartinaśca bhavanti ,«tadyathā prācyāś cīnāśca tasmātkṣāraṁ nātyupayuñjīta ||» 3, 1 17 2
lavaṇaṁ punarauṣṇyataikṣṇyopapannam anatiguru anatisnigdham upakledi visraṁsanasamartham annadravyarucikaram āpātabhadraṁ ,«prayogasamasādguṇyāt doṣasaṁcayānubandhaṁ tad rocanapācanopakledanavisraṁsanārtham upayujyate |» 3, 1 18 1
tad atyartham upayujyamānaṁ glāniśaithilyadaurbalyābhinirvṛttikaraṁ śarīrasya bhavati | 3, 1 18 2
ye hy enad grāmanagaranigamajanapadāḥ satatam upayuñjate te bhūyiṣṭhaṁ glāsnavaḥ śithilamāṁsaśoṇitā aparikleśasahāś ca bhavanti ,| 3, 1 18 3
tadyathā vāhlīkasaurāṣṭrikasaindhavasauvīrakāḥ te hi payasāpi saha lavaṇam aśnanti | 3, 1 18 4
ye 'pīha bhūmer atyūṣarā deśāsteṣvoṣadhivīrudvanaspativānaspatyā na jāyante'lpatejaso vā bhavanti lavaṇopahatatvāt | 3, 1 18 5
tasmāllavaṇaṁ nātyupayuñjīta | 3, 1 18 6
ye hy atilavaṇasātmyāḥ puruṣāsteṣāmapi khālityapālityāni valayaścākāle bhavanti || 3, 1 18 7
tasmātteṣāṁ tatsātmyataḥ krameṇāpagamanaṁ śreyaḥ | 3, 1 19 1
sātmyamapi hi krameṇopanivartyamānam adoṣam alpadoṣaṁ vā bhavati || 3, 1 19 2
sātmyaṁ nāma tad yad ātmanyupaśete sātmyārtho hy upaśayārthaḥ | 3, 1 20 1
tattrividhaṁ pravarāvaramadhyavibhāgena saptavidhaṁ tu rasaikaikatvena sarvarasopayogācca | 3, 1 20 2
tatra sarvarasaṁ pravaram avaramekarasaṁ madhyaṁ tu pravarāvaramadhyastham | 3, 1 20 3
tatrāvaramadhyābhyāṁ sātmyābhyāṁ krameṇaiva pravaram upapādayet sātmyam | 3, 1 20 4
sarvarasamapi ca sātmyam upapannaḥ prakṛtyādyupayoktraṣṭamāni sarvāṇyāhāravidhiviśeṣāyatanānyabhisamīkṣya hitam evānurudhyeta ,|| 3, 1 20 5
tatra khalvimānyaṣṭāv āhāravidhiviśeṣāyatanāni bhavanti tadyathā prakṛtikaraṇasaṁyogarāśideśakālopayogasaṁsthopayoktraṣṭamāni ,«bhavanti ||» 3, 1 21 0
tatra prakṛtir ucyate svabhāvo yaḥ sa punarāhārauṣadhadravyāṇāṁ svābhāviko gurvādiguṇayogaḥ tadyathā maṣamudgayoḥ ,"śūkaraiṇayośca |" 3, 1 22 1
karaṇaṁ punaḥ svābhāvikānāṁ dravyāṇām abhisaṁskāraḥ | 3, 1 22 2
saṁskāro hi guṇāntarādhānam ucyate | 3, 1 22 3
te guṇās toyāgnisaṁnikarṣaśaucamanthanadeśakālavāsanabhāvanādibhiḥ kālaprakarṣabhājanādibhiś cādhīyante | 3, 1 22 4
saṁyogaḥ punar dvayor bahūnāṁ vā dravyāṇāṁ saṁhatībhāvaḥ sa viśeṣamārabhate yaṁ punar naikaikaśo dravyāṇyārabhante tad yathā ,«madhusarpiṣoḥ madhumatsyapayasāṁ ca saṁyogaḥ |» 3, 1 22 5
rāśistu sarvagrahaparigrahau mātrāmātraphalaviniścayārthaḥ | 3, 1 22 6
tatra sarvasyāhārasya pramāṇagrahaṇam ekapiṇḍena sarvagrahaḥ parigrahaḥ punaḥ pramāṇagrahaṇam ekaikaśyenāhāradravyāṇām | 3, 1 22 7
sarvasya hi grahaḥ sarvagrahaḥ sarvataśca grahaḥ parigraha ucyate | 3, 1 22 8
deśaḥ punaḥ sthānaṁ sa dravyāṇāmutpattipracārau deśasātmyaṁ cācaṣṭe | 3, 1 22 9
kālo hi nityagaś cāvasthikaśca tatrāvasthiko vikāramapekṣate nityagastu ṛtusātmyāpekṣaḥ | 3, 1 22 10
upayogasaṁsthā yoganiyamaḥ sa jīrṇalakṣaṇāpekṣaḥ | 3, 1 22 11
upayoktā punaryastamāhāramupayuṅkte yadāyattam okasātmyam | 3, 1 22 12
ityaṣṭāv āhāravidhiviśeṣāyatanāni vyākhyātāni bhavanti || 3, 1 22 13
eṣāṁ viśeṣāḥ śubhāśubhaphalāḥ parasparopakārakā bhavanti tān bubhutseta buddhvā ca hitepsureva syāt na ca mohāt pramādādvā ,«priyam ahitam asukhodarkam upasevyam āhārajātam anyadvā kiṁcit ||» 3, 1 23 0
tatredamāhāravidhividhānamarogāṇāmāturāṇāṁ cāpi keṣāṁcit kāle prakṛtyaiva hitatamaṁ bhuñjānānāṁ bhavati uṣṇaṁ snigdhaṁ ,«mātrāvat jīrṇe vīryāviruddham iṣṭe deśe iṣṭasarvopakaraṇaṁ nātidrutaṁ nātivilambitam ajalpan ahasan tanmanā bhuñjīta »,"ātmānamabhisamīkṣya samyak ||" 3, 1 24 0
tasya sādguṇyam upadekṣyāma uṣṇam aśnīyād uṣṇaṁ hi bhujyamānaṁ svadate bhuktaṁ cāgnim audaryam udīrayati kṣipraṁ jarāṁ ,«gacchati vātam anulomayati śleṣmāṇaṁ ca parihrāsayati tasmāduṣṇam aśnīyāt |» 3, 1 25 1
snigdhamaśnīyāt snigdhaṁ hi bhujyamānaṁ svadate bhuktaṁ cānudīrṇam agnim udīrayati kṣipraṁ jarāṁ gacchati vātamanulomayati ,"śarīramupacinoti dṛḍhīkarotīndriyāṇi balābhivṛddhim upajanayati varṇaprasādaṁ cābhinirvartayati tasmāt snigdhamaśnīyāt |" 3, 1 25 2
mātrāvadaśnīyāt mātrāvaddhi bhuktaṁ vātapittakaphān apīḍayad āyur eva vivardhayati kevalaṁ sukhaṁ gudam anuparyeti na ,«coṣmāṇamupahanti avyathaṁ ca paripākameti tasmānmātrāvad aśnīyāt |» 3, 1 25 3
jīrṇe 'śnīyāt ajīrṇe hi bhuñjānasyābhyavahṛtam āhārajātaṁ pūrvasyāhārasya rasam apariṇatam uttareṇāhārarasenopasṛjat sarvān doṣān ,«prakopayatyāśu jīrṇe tu bhuñjānasya svasthānastheṣu doṣeṣvagnau codīrṇe jātāyāṁ ca bubhukṣāyāṁ vivṛteṣu ca srotasāṁ mukheṣu »,«viśuddhe codgāre hṛdaye viśuddhe vātānulomye visṛṣṭeṣu ca vātamūtrapurīṣavegeṣvabhyavahṛtam āhārajātaṁ sarvaśarīradhātūn »,«apradūṣayad āyur evābhivardhayati kevalaṁ tasmājjīrṇe 'śnīyāt |» 3, 1 25 4
vīryāviruddham aśnīyāt aviruddhavīryam aśnan hi viruddhavīryāhārajairvikārair nopasṛjyate tasmād vīryāviruddham aśnīyāt | 3, 1 25 5
iṣṭe deśe iṣṭasarvopakaraṇaṁ cāśnīyāt iṣṭe hi deśe bhuñjāno nāniṣṭadeśajairmanovighātakarair bhāvair manovighātaṁ prāpnoti ,«tathaiveṣṭaiḥ sarvopakaraṇaiḥ tasmādiṣṭe deśe tatheṣṭasarvopakaraṇaṁ cāśnīyāt |» 3, 1 25 6
nātidrutamaśnīyāt atidrutaṁ hi bhuñjānasyotsnehanamavasādanaṁ bhojanasyāpratiṣṭhānaṁ ca bhojyadoṣasādguṇyopalabdhiś ca na ,«niyatā tasmānnātidrutam aśnīyāt |» 3, 1 25 7
nātivilambitam aśnīyāt ativilambitaṁ hi bhuñjāno na tṛptim adhigacchati bahu bhuṅkte śītībhavaty āhārajātaṁ viṣamaṁ ca pacyate ,«tasmānnātivilambitam aśnīyāt |» 3, 1 25 8
ajalpannahasan tanmanā jalpato hasato 'nyamanasa vā bhuñjānasya ta eva hi doṣā bhavanti ya evātidrutam aśnataḥ tasmād ,«ajalpannahasaṁstanmanā bhuñjīta |» 3, 1 25 9
ātmānam abhisamīkṣya bhuñjīta samyag idaṁ mamopaśete idaṁ nopaśeta ityevaṁ viditaṁ hy asyātmana ātmasātmyaṁ bhavati ,«tasmādātmānamabhisamīkṣya bhuñjīta samyagiti ||» 3, 1 25 10
rasān dravyāṇi doṣāṁśca vikārāṁśca prabhāvataḥ | 3, 1 26 1
veda yo deśakālau ca śarīraṁ ca sa no bhiṣak || 3, 1 26 2
vimānārtho rasadravyadoṣarogāḥ prabhāvataḥ | 3, 1 27 1
dravyāṇi nātisevyāni trividhaṁ sātmyameva ca || 3, 1 27 2
āhārāyatanānyaṣṭau bhojyasādguṇyameva ca | 3, 1 28 1
vimāne rasasaṁkhyāte sarvametatprakāśitam || 3, 1 28 2
ityagniveśakṛte tantre carakapratisaṁskṛte vimānasthāne rasavimānaṁ nāma prathamo'dhyāyaḥ || 3, 1 29 0
athātastrividhakukṣīyaṁ vimānaṁ vyākhyāsyāmaḥ || 3, 2 1 1
iti ha smāha bhagavānātreyaḥ || 3, 2 2 0
trividhaṁ kukṣau sthāpayed avakāśāṁśam āhārasyāhāram upayuñjānaḥ tadyathā ekamavakāśāṁśaṁ mūrtānām āhāravikārāṇām ekaṁ ,«dravāṇām ekaṁ punarvātapittaśleṣmaṇām etāvatīṁ hyāhāramātrām upayuñjāno nāmātrāhārajaṁ kiṁcidaśubhaṁ prāpnoti ||» 3, 2 3 0
na ca kevalaṁ mātrāvattvād evāhārasya kṛtsnamāhāraphalasauṣṭhavam avāptuṁ śakyaṁ prakṛtyādīnām aṣṭānām ,"āhāravidhiviśeṣāyatanānāṁ pravibhaktaphalatvāt ||" 3, 2 4 0
tatrāyaṁ tāvad āhārarāśim adhikṛtya mātrāmātrāphalaviniścayārthaḥ prakṛtaḥ | 3, 2 5 1
etāvāneva hyāhārarāśividhivikalpo yāvanmātrāvattvam amātrāvattvaṁ ca || 3, 2 5 2
tatra mātrāvattvaṁ pūrvamuddiṣṭaṁ kukṣyaṁśavibhāgena tadbhūyo vistareṇānuvyākhyāsyāmaḥ | 3, 2 6 1
tadyathā kukṣer aprapīḍanam āhāreṇa hṛdayasyānavarodhaḥ pārśvayor avipāṭanam anatigauravam udarasya prīṇanam indriyāṇāṁ ,«kṣutpipāsoparamaḥ sthānāsanaśayanagamanocchvāsapraśvāsahāsyasaṁkathāsu sukhānuvṛttiḥ sāyaṁ prātaścasukhena pariṇamanaṁ »,«balavarṇopacayakaratvaṁ ceti mātrāvato lakṣaṇamāhārasya bhavati ||» 3, 2 6 2
amātrāvattvaṁ punardvividham ācakṣate hīnam adhikaṁ ca | 3, 2 7 1
tatra hīnamātram āhārarāśiṁ balavarṇopacayakṣayakaram atṛptikaram udāvartakaram anāyuṣyavṛṣyam anaujasyaṁ ,"śarīramanobuddhīndriyopaghātakaraṁ sāravidhamanam alakṣmyāvaham aśīteśca vātavikārāṇām āyatanam ācakṣate atimātraṁ punaḥ ",«sarvadoṣaprakopaṇam icchanti kuśalāḥ |» 3, 2 7 2
yo hi mūrtānām āhārajātānāṁ sauhityaṁ gatvā dravaistṛptim āpadyate bhūyastasyām āśayagatā vātapittaśleṣmāṇo ,"'bhyavahāreṇātimātreṇātiprapīḍyamānāḥ sarve yugapat prakopam āpadyante te prakupitāstam evāhārarāśim apariṇatam āviśya ",«kukṣyekadeśam annāśritā viṣṭambhayantaḥ sahasā vāpy uttarādharābhyāṁ mārgābhyāṁ pracyāvayantaḥ pṛthak pṛthagimān vikārān »,«abhinirvartayantyatimātrabhoktuḥ |» 3, 2 7 3
tatra vātaḥ śūlānāhāṅgamardamukhaśoṣamūrchābhramāgnivaiṣamyapārśvapṛṣṭhakaṭigrahasirākuñcanastambhanāni karoti pittaṁ punar ,«jvarātīsārāntardāhatṛṣṇāmadabhramapralapanāni śleṣmā tu chardyarocakāvipākaśītajvarālasyagātragauravāṇi ||» 3, 2 7 4
na ca khalu kevalam atimātram evāhārarāśim āmapradoṣakaram icchanti api tu khalu ,«gururūkṣaśītaśuṣkadviṣṭaviṣṭambhividāhyaśuciviruddhānām akāle cānnapānānām upasevanaṁ »,«kāmakrodhalobhamoherṣyāhrīśokamānodvegabhayopataptamanasā vā yad annapānam upayujyate tad apyāmam eva pradūṣayati ||» 3, 2 8 0
bhavati cātra | 3, 2 9 1
mātrayāpyabhyavahṛtaṁ pathyaṁ cānnaṁ na jīryati | 3, 2 9 2
cintāśokabhayakrodhaduḥkhaśayyāprajāgaraiḥ || 3, 2 9 3
taṁ dvividham āmapradoṣam ācakṣate bhiṣajaḥ visūcikām alasakaṁ ca || 3, 2 10 0
tatra visūcikāmūrdhvaṁ cādhaśca pravṛttāmadoṣāṁ yathoktarūpāṁ vidyāt || 3, 2 11 0
alasakam upadekṣyāmaḥ durbalasyālpāgner bahuśleṣmaṇo vātamūtrapurīṣavegavidhāriṇaḥ sthiragurubahurūkṣaśītaśuṣkānnasevinas tad ,«annapānam anilaprapīḍitaṁ śleṣmaṇā ca vibaddhamārgam atimātrapralīnam alasatvānna bahirmukhībhavati tataśchardyatīsāravarjyāny »,"āmapradoṣaliṅgāny abhidarśayaty atimātrāṇi |" 3, 2 12 1
atimātrapraduṣṭāśca doṣāḥ praduṣṭām abaddhamārgās tiryaggacchantaḥ kadācideva kevalamasya śarīraṁ daṇḍavat stambhayanti ,«tatastaṁ daṇḍālasakam asādhyaṁ bruvate |» 3, 2 12 2
viruddhādhyaśanājīrṇāśanaśīlinaḥ punar āmadoṣam āmaviṣam ityācakṣate bhiṣajaḥ viṣasadṛśaliṅgatvāt tat paramasādhyam āśukāritvād ,«viruddhopakramatvācceti ||» 3, 2 12 3
tatra sādhyamāmaṁ praduṣṭam alasībhūtam ullekhayed ādau pāyayitvā salavaṇamuṣṇaṁ vāri tataḥ svedanavartipraṇidhānābhyām ,«upācared upavāsayeccainam |» 3, 2 13 1
visūcikāyāṁ tu laṅghanamevāgre viriktavaccānupūrvī | 3, 2 13 2
āmapradoṣeṣu tvannakāle jīrṇāhāraṁ punardoṣāvaliptāmāśayaṁ stimitagurukoṣṭham anannābhilāṣiṇam abhisamīkṣya pāyayed ,«doṣaśeṣapācanārtham auṣadham agnisaṁdhukṣaṇārthaṁ ca natvevājīrṇāśanam āmapradoṣadurbalo hyagnirna yugapaddoṣam »,«auṣadham āhārajātaṁ ca śaktaḥ paktum |» 3, 2 13 3
api cāmapradoṣāhārauṣadhavibhramo 'tibalatvād uparatakāyāgniṁ saha saivāturam abalam atipātayet | 3, 2 13 4
āmapradoṣajānāṁ punarvikārāṇām apatarpaṇenaivoparamo bhavati sati tvanubandhe kṛtāpatarpaṇānāṁ vyādhīnāṁ nigrahe ,«nimittaviparītam apāsyauṣadham ātaṅkaviparītam evāvacārayed yathāsvam |» 3, 2 13 5
sarvavikārāṇām api ca nigrahe hetuvyādhiviparītam auṣadhamicchanti kuśalāḥ tadarthakāri vā | 3, 2 13 6
vimuktāmapradoṣasya punaḥ paripakvadoṣasya dīpte cāgnāvabhyaṅgāsthāpanānuvāsanaṁ vidhivat snehapānaṁ ca yuktyā prayojyaṁ ,«prasamīkṣya doṣabheṣajadeśakālabalaśarīrāhārasātmyasattvaprakṛtivayasām avasthāntarāṇi vikārāṁśca samyagiti ||» 3, 2 13 7
bhavati cātra | 3, 2 14 1
āhāravidhyāyatanāni cāṣṭau samyak parīkṣyātmahitaṁ vidadhyāt | 3, 2 14 2
anyaśca yaḥ kaścidihāsti mārgo hitopayogeṣu bhajeta taṁ ca || 3, 2 14 3
aśitaṁ khāditaṁ pītaṁ līḍhaṁ ca kva vipacyate | 3, 2 15 1
etattvāṁ dhīra pṛcchāmastanna ācakṣva buddhiman || 3, 2 15 2
ityagniveśapramukhaiḥ śiṣyaiḥ pṛṣṭaḥ punarvasuḥ | 3, 2 16 1
ācacakṣe tatastebhyo yatrāhāro vipacyate || 3, 2 16 2
nābhistanāntaraṁ jantorāmāśaya iti smṛtaḥ | 3, 2 17 1
aśitaṁ khāditaṁ pītaṁ līḍhaṁ cātra vipacyate || 3, 2 17 2
āmāśayagataḥ pākamāhāraḥ prāpya kevalam | 3, 2 18 1
pakvaḥ sarvāśayaṁ paścāddhamanībhiḥ prapadyate || 3, 2 18 2
tatra ślokaḥ | 3, 2 19 1
tasya mātrāvato liṅgaṁ phalaṁ coktaṁ yathāyatham | 3, 2 19 2
amātrasya tathā liṅgaṁ phalaṁ coktaṁ vibhāgaśaḥ || 3, 2 19 3
athāto janapadoddhvaṁsanīyaṁ vimānaṁ vyākhyāsyāmaḥ || 3, 3 1 0
iti ha smāha bhagavānātreyaḥ || 3, 3 2 0
janapadamaṇḍale pañcālakṣetre dvijātivarādhyuṣite kāmpilyarājadhānyāṁ bhagavān punarvasurātreyo 'ntevāsigaṇaparivṛtaḥ paścime ,«gharmamāse gaṅgātīre vanavicāram anuvicarañchiṣyam agniveśam abravīt ||» 3, 3 3 0
dṛśyante hi khalu saumya nakṣatragrahagaṇacandrasūryānilānalānāṁ diśāṁ cāprakṛtibhūtānāmṛtuvaikārikā bhāvāḥ acirādito bhūr api ca ,«na yathāvad rasavīryavipākaprabhāvam oṣadhīnāṁ pratividhāsyati tadviyogāccātaṅkaprāyatā niyatā |» 3, 3 4 1
tasmāt prāguddhvaṁsāt prāk ca bhūmer virasībhāvād uddharadhvaṁ saumya bhaiṣajyāni yāvan nopahatarasavīryavipākaprabhāvāṇi ,«bhavanti |» 3, 3 4 2
vayaṁ caiṣāṁ rasavīryavipākaprabhāvān upayokṣyāmahe ye cāsmān anukāṅkṣanti yāṁśca vayam anukāṅkṣāmaḥ | 3, 3 4 3
na hi samyaguddhṛteṣu saumya bhaiṣajyeṣu samyagvihiteṣu samyak cāvacāriteṣu janapadoddhvaṁsakarāṇāṁ vikārāṇāṁ kiṁcit ,«pratīkāragauravaṁ bhavati ||» 3, 3 4 4
evaṁvādinaṁ bhagavantamātreyamagniveśa uvāca uddhṛtāni khalu bhagavan bhaiṣajyāni samyagvihitāni samyagavacāritāni ca api tu ,«khalu janapadoddhvaṁsanam ekenaiva vyādhinā yugapad asamānaprakṛtyāhāradehabalasātmyasattvavayasāṁ manuṣyāṇāṁ »,«kasmādbhavatīti ||» 3, 3 5 0
tamuvāca bhagavānātreyaḥ evam asāmānyāvatām apyebhir agniveśa prakṛtyādibhir bhāvair manuṣyāṇāṁ ye'nye bhāvāḥ ,«sāmānyāstadvaiguṇyāt samānakālāḥ samānaliṅgāśca vyādhayo 'bhinirvartamānā janapadam uddhvaṁsayanti |» 3, 3 6 1
te tu khalvime bhāvāḥ sāmānyā janapadeṣu bhavanti tadyathā vāyur udakaṁ deśaḥ kāla iti || 3, 3 6 2
tatra vātam evaṁvidham anārogyakaraṁ vidyāt tadyathā yathartuviṣamam atistimitam aticalam atiparuṣam atiśītam atyuṣṇam atirūkṣam ,«atyabhiṣyandinam atibhairavārāvam atipratihataparasparagatim atikuṇḍalinam asātmyagandhabāṣpasikatāpāṁśudhūmopahatam iti »,«udakaṁ tu khalvatyarthavikṛtagandhavarṇarasasparśaṁ kledabahulam apakrāntajalacaravihaṅgam upakṣīṇajaleśayam aprītikaram »,«apagataguṇaṁ vidyāt deśaṁ punaḥ prakṛtivikṛtavarṇagandharasasparśaṁ kledabahulam upasṛṣṭaṁ »,«sarīsṛpavyālamaśakaśalabhamakṣikāmūṣakolūkaśmāśānikaśakunijambūkādibhis tṛṇolūpopavanavantaṁ pratānādibahulam »,«apūrvavadavapatitaśuṣkanaṣṭaśasyaṁ dhūmrapavanaṁ pradhmātapatatrigaṇam utkruṣṭaśvagaṇam »,«udbhrāntavyathitavividhamṛgapakṣisaṅgham utsṛṣṭanaṣṭadharmasatyalajjācāraśīlaguṇajanapadaṁ śaśvatkṣubhitodīrṇasalilāśayaṁ »,«pratatolkāpātanirghātabhūmikampam atibhayārāvarūpaṁ rūkṣatāmrāruṇasitābhrajālasaṁvṛtārkacandratārakam abhīkṣṇaṁ »,«sasaṁbhramodvegam iva satrāsaruditamiva satamaskam iva guhyakācaritam ivākranditaśabdabahulaṁ cāhitaṁ vidyāt kālaṁ tu khalu »,«yathartuliṅgādviparītaliṅgam atiliṅgaṁ hīnaliṅgaṁ cāhitaṁ vyavasyet imān evaṁdoṣayuktāṁścaturo bhāvāñjanapadoddhvaṁsakarān »,«vadanti kuśalāḥ ato'nyathābhūtāṁstu hitān ācakṣate ||» 3, 3 7 0
viguṇeṣvapi khalveteṣu janapadoddhvaṁsakareṣu bhāveṣu bheṣajenopapādyamānānām abhayaṁ bhavati rogebhya iti || 3, 3 8 0
bhavanti cātra | 3, 3 9 1
vaiguṇyamupapannānāṁ deśakālānilāmbhasām | 3, 3 9 2
garīyastvaṁ viśeṣeṇa hetumat sampravakṣyate || 3, 3 9 3
vātājjalaṁ jalāddeśaṁ deśāt kālaṁ svabhāvataḥ | 3, 3 10 1
vidyād duṣparihāryatvād garīyastaram arthavit || 3, 3 10 2
vāyvādiṣu yathoktānāṁ doṣāṇāṁ tu viśeṣavit | 3, 3 11 1
pratīkārasya saukarye vidyāllāghavalakṣaṇam || 3, 3 11 2
caturṣvapi tu duṣṭeṣu kālānteṣu yadā narāḥ | 3, 3 12 1
bheṣajenopapādyante na bhavantyāturāstadā || 3, 3 12 2
yeṣāṁ na mṛtyusāmānyaṁ sāmānyaṁ na ca karmaṇām | 3, 3 13 1
karma pañcavidhaṁ teṣāṁ bheṣajaṁ paramucyate || 3, 3 13 2
rasāyanānāṁ vidhivaccopayogaḥ praśasyate | 3, 3 14 1
śasyate dehavṛttiśca bheṣajaiḥ pūrvamuddhṛtaiḥ || 3, 3 14 2
sasyaṁ bhūte dayā dānaṁ balayo devatārcanam | 3, 3 15 1
sadvṛttasyānuvṛttiśca praśamo guptirātmanaḥ || 3, 3 15 2
hitaṁ janapadānāṁ ca śivānāmupasevanam | 3, 3 16 1
sevanaṁ brahmacaryasya tathaiva brahmacāriṇām || 3, 3 16 2
saṁkathā dharmaśāstrāṇāṁ maharṣīṇāṁ jitātmanām | 3, 3 17 1
dhārmikaiḥ sāttvikairnityaṁ sahāsyā vṛddhasaṁmataiḥ || 3, 3 17 2
ityetadbheṣajaṁ proktam āyuṣaḥ paripālanam | 3, 3 18 1
yeṣāmaniyato mṛtyustasmin kāle sudāruṇe || 3, 3 18 2
iti śrutvā janapadoddhvaṁsane kāraṇāni punarapi bhagavantamātreyam agniveśa uvācātha khalu bhagavan kutomūlam eṣāṁ ,«vāyvādīnāṁ vaiguṇyam utpadyate yenopapannā janapadamuddhvaṁsayantīti ||» 3, 3 19 0
tamuvāca bhagavānātreyaḥ sarveṣām apyagniveśa vāyvādīnāṁ yadvaiguṇyamutpadyate tasya mūlamadharmaḥ tanmūlaṁ vāsatkarma ,«pūrvakṛtaṁ tayoryoniḥ prajñāparādha eva |» 3, 3 20 1
tadyathā yadā vai deśanagaranigamajanapadapradhānā dharmam utkramyādharmeṇa prajāṁ vartayanti tadāśritopāśritāḥ ,«paurajanapadā vyavahāropajīvinaśca tamadharmam abhivardhayanti tataḥ so'dharmaḥ prasabhaṁ dharmam antardhatte tataste »,"'ntarhitadharmāṇo devatābhirapi tyajyante teṣāṁ tathāntarhitadharmaṇām adharmapradhānānām apakrāntadevatānām ṛtavo ",«vyāpadyante tena nāpo yathākālaṁ devo varṣati na vā varṣati vikṛtaṁ vā varṣati vātā na samyagabhivānti kṣitirvyāpadyate »,«salilānyupaśuṣyanti oṣadhayaḥ svabhāvaṁ parihāyāpadyante vikṛtiṁ tata uddhvaṁsante janapadāḥ spṛśyābhyavahāryadoṣāt ||» 3, 3 20 2
tathā śastraprabhavasyāpi janapadoddhvaṁsasyādharma eva heturbhavati | 3, 3 21 1
ye 'tipravṛddhalobhakrodhamohamānās te durbalān avamatyātmasvajanaparopaghātāya śastreṇa parasparam abhikrāmanti parān ,«vābhikrāmanti parair vābhikrāmyante ||» 3, 3 21 2
rakṣogaṇādibhirvā vividhair bhūtasaṅghais tamadharmam anyad vāpyapacārāntaram upalabhyābhihanyante || 3, 3 22 0
tathābhiśāpaprabhavasyāpyadharma eva heturbhavati | 3, 3 23 1
ye luptadharmāṇo dharmād apetāste guruvṛddhasiddharṣipūjyān avamatyāhitānyācaranti tatastāḥ prajā gurvādibhirabhiśaptā ,«bhasmatām upayānti prāgevānekapuruṣakulavināśāya niyatapratyayopalambhād aniyatāś cāpare ||» 3, 3 23 2
prāgapi cādharmādṛte nāśubhotpattiranyato'bhūt | 3, 3 24 1
ādikāle hyaditisutasamaujaso 'tivimalavipulaprabhāvāḥ pratyakṣadevadevarṣidharmayajñavidhividhānāḥ śailasārasaṁhatasthiraśarīrāḥ ,«prasannavarṇendriyāḥ pavanasamabalajavaparākramāścārusphico 'bhirūpapramāṇākṛtiprasādopacayavantaḥ »,«satyārjavānṛśaṁsyadānadamaniyamatapa'upavāsabrahmacaryavrataparā »,«vyapagatabhayarāgadveṣamohalobhakrodhaśokamānaroganidrātandrāśramaklamālasyaparigrahāśca puruṣā babhūvur amitāyuṣaḥ |» 3, 3 24 2
teṣām udārasattvaguṇakarmaṇām acintyarasavīryavipākaprabhāvaguṇasamuditāni prādurbabhūvuḥ śasyāni sarvaguṇasamuditatvāt ,«pṛthivyādīnāṁ kṛtayugasyādau |» 3, 3 24 3
bhraśyati tu kṛtayuge keṣāṁcid atyādānāt sāṁpannikānāṁ sattvānāṁ śarīragauravam āsīt śarīragauravācchramaḥ śramādālasyam ,"ālasyāt saṁcayaḥ saṁcayāt parigrahaḥ parigrahāllobhaḥ prādurāsīt kṛte |" 3, 3 24 4
tatastretāyāṁ lobhād abhidrohaḥ abhidrohānṛtavacanam anṛtavacanāt ,«kāmakrodhamānadveṣapāruṣyābhighātabhayatāpaśokacintodvegādayaḥ pravṛttāḥ |» 3, 3 24 5
tatastretāyāṁ dharmapādo 'ntardhānamagamat | 3, 3 24 6
tasyāntardhānāt yugavarṣapramāṇasya pādahrāsaḥ pṛthivyādeśca guṇapādapraṇāśo 'bhūt | 3, 3 24 7
tatpraṇāśakṛtaśca śasyānāṁ snehavaimalyarasavīryavipākaprabhāvaguṇapādabhraṁśaḥ | 3, 3 24 8
tatastāni prajāśarīrāṇi hīyamānaguṇapādair āhāravihārair ayathāpūrvam upaṣṭabhyamānānyagnimārutaparītāni prāgvyādhibhir ,«jvarādibhir ākrāntāni |» 3, 3 24 9
ataḥ prāṇino hrāsam avāpur āyuṣaḥ kramaśa iti || 3, 3 24 10
bhavataścātra | 3, 3 25 1
yuge yuge dharmapādaḥ krameṇānena hīyate | 3, 3 25 2
guṇapādaśca bhūtānāmevaṁ lokaḥ pralīyate || 3, 3 25 3
saṁvatsaraśate pūrṇe yāti saṁvatsaraḥ kṣayam | 3, 3 26 1
dehināmāyuṣaḥ kāle yatra yanmānamiṣyate || 3, 3 26 2
iti vikārāṇāṁ prāgutpattiheturukto bhavati || 3, 3 27 0
evaṁvādinaṁ bhagavantamagniveśa uvāca kiṁnu khalu bhagavan niyatakālapramāṇamāyuḥ sarvaṁ na veti || 3, 3 28 0
taṁ bhagavānuvāca | 3, 3 29 1
ihāgniveśa bhūtānām āyur yuktimapekṣate | 3, 3 29 2
daive puruṣakāre ca sthitaṁ hyasya balābalam || 3, 3 29 3
daivam ātmakṛtaṁ vidyāt karma yat paurvadaihikam | 3, 3 30 1
smṛtaḥ puruṣakārastu kriyate yadihāparam || 3, 3 30 2
balābalaviśeṣo'sti tayorapi ca karmaṇoḥ | 3, 3 31 1
dṛṣṭaṁ hi trividhaṁ karma hīnaṁ madhyamam uttamam || 3, 3 31 2
tayor udārayor yuktir dīrghasya ca sukhasya ca | 3, 3 32 1
niyatasyāyuṣo heturviparītasya cetarā || 3, 3 32 2
madhyamā madhyamasyeṣṭā kāraṇaṁ śṛṇu cāparam | 3, 3 33 1
daivaṁ puruṣakāreṇa durbalaṁ hyupahanyate || 3, 3 33 2
daivena cetarat karma viśiṣṭenopahanyate | 3, 3 34 1
dṛṣṭvā yadeke manyante niyataṁ mānamāyuṣaḥ || 3, 3 34 2
karma kiṁcit kvacit kāle vipāke niyataṁ mahat | 3, 3 35 1
kiṁcittvakālaniyataṁ pratyayaiḥ pratibodhyate || 3, 3 35 2
tasmādubhayadṛṣṭatvādekāntagrahaṇamasādhu | 3, 3 36 1
nidarśanam api cātrodāhariṣyāmaḥ yadi hi niyatakālapramāṇam āyuḥ sarvaṁ syāt tadāyuṣkāmāṇāṁ na ,«mantrauṣadhimaṇimaṅgalabalyupahārahomaniyamaprāyaścittopavāsasvastyayanapraṇipātagamanādyāḥ kriyā iṣṭayaśca prayojyeran »,«nodbhrāntacaṇḍacapalagogajoṣṭrakharaturagamahiṣādayaḥ pavanādayaśca duṣṭāḥ parihāryāḥ syuḥ na »,«prapātagiriviṣamadurgāmbuvegāḥ tathā na pramattonmattodbhrāntacaṇḍacapalamohalobhākulamatayaḥ nārayaḥ na pravṛddho'gniḥ ca »,«vividhaviṣāśrayāḥ sarīsṛporagādayaḥ na sāhasaṁ nādeśakālacaryā na narendraprakopa iti evamādayo hi bhāvā nābhāvakarāḥ syuḥ »,"āyuṣaḥ sarvasya niyatakālapramāṇatvāt |" 3, 3 36 2
na cānabhyastākālamaraṇabhayanivārakāṇām akālamaraṇabhayam āgacchet prāṇināṁ vyarthāścārambhakathāprayogabuddhayaḥ ,«syurmaharṣīṇāṁ rasāyanādhikāre nāpīndro niyatāyuṣaṁ śatruṁ vajreṇābhihanyāt nāśvināvārtaṁ bheṣajenopapādayetāṁ na maharṣayo »,«yatheṣṭam āyus tapasā prāpnuyuḥ na ca viditaveditavyā maharṣayaḥ sasureśāḥ samyak paśyeyur upadiśeyurācareyurvā |» 3, 3 36 3
api ca sarvacakṣuṣāmetat paraṁ yadaindraṁ cakṣuḥ idaṁ cāpyasmākaṁ tena pratyakṣaṁ yathā puruṣasahasrāṇām utthāyotthāyāhavaṁ ,«kurvatām akurvatāṁ cātulyāyuṣṭvaṁ tathā jātamātrāṇām apratīkārāt pratīkārācca aviṣaviṣaprāśināṁ cāpyatulyāyuṣṭvameva na ca tulyo »,«yogakṣema udapānaghaṭānāṁ citraghaṭānāṁ cotsīdatāṁ tasmāddhitopacāramūlaṁ jīvitam ato viparyayānmṛtyuḥ |» 3, 3 36 4
api ca deśakālātmaguṇaviparītānāṁ karmaṇām āhāravikārāṇāṁ ca kramopayogaḥ samyak tyāgaḥ sarvasya cātiyogāyogamithyāyogānāṁ ,«sarvātiyogasaṁdhāraṇam asaṁdhāraṇam udīrṇānāṁ ca gatimatāṁ sāhasānāṁ ca varjanam ārogyānuvṛttau hetum upalabhāmahe »,«samyagupadiśāmaḥ samyak paśyāmaśceti ||» 3, 3 36 5
ataḥ paramagniveśa uvāca evaṁ satyaniyatakālapramāṇāyuṣāṁ bhagavan kathaṁ kālamṛtyurakālamṛtyurvā bhavatīti || 3, 3 37 0
tamuvāca bhagavānātreyaḥ śrūyatāmagniveśa yathā yānasamāyukto'kṣaḥ prakṛtyaivākṣaguṇairupetaḥ sa ca sarvaguṇopapanno ,«vāhyamāno yathākālaṁ svapramāṇakṣayād evāvasānaṁ gacchet tathāyuḥ śarīropagataṁ balavatprakṛtyā yathāvadupacaryamāṇaṁ »,«svapramāṇakṣayād evāvasānaṁ gacchati sa mṛtyuḥ kāle |» 3, 3 38 1
yathā ca sa evākṣo 'tibhārādhiṣṭhitatvād viṣamapathād apathād akṣacakrabhaṅgād vāhyavāhakadoṣād aṇimokṣād anupāṅgāt ,«paryasanāccāntarāvasānam āpadyate tathāyurapyayathābalam ārambhād ayathāgnyabhyavaharaṇād viṣamābhyavaharaṇād »,«viṣamaśarīranyāsād atimaithunād asatsaṁśrayād udīrṇavegavinigrahād vidhāryavegāvidhāraṇād bhūtaviṣavāyvagnyupatāpād »,«abhighātād āhārapratīkāravivarjanāccāntarāvasānam āpadyate sa mṛtyurakāle tathā jvarādīn apyātaṅkān mithyopacaritān akālamṛtyūn »,«paśyāma iti ||» 3, 3 38 2
athāgniveśaḥ papraccha kiṁnu khalu bhagavan jvaritebhyaḥ pānīyamuṣṇaṁ prayacchanti bhiṣajo bhūyiṣṭhaṁ na tathā śītam asti ca ,"śītasādhyo'pi dhāturjvarakara iti ||" 3, 3 39 0
tamuvāca bhagavānātreyaḥ jvaritasya kāyasamutthānadeśakālān abhisamīkṣya pācanārthaṁ pānīyamuṣṇaṁ prayacchanti bhiṣajaḥ | 3, 3 40 1
jvaro hyāmāśayasamutthaḥ prāyo bheṣajāni cāmāśayasamutthānāṁ vikārāṇāṁ pācanavamanāpatarpaṇasamarthāni bhavanti ,«pācanārthaṁ ca pānīyamuṣṇaṁ tasmād etajjvaritebhyaḥ prayacchanti bhiṣajo bhūyiṣṭham |» 3, 3 40 2
taddhi teṣāṁ pītaṁ vātam anulomayati agniṁ codaryam udīrayati kṣipraṁ jarāṁ gacchati śleṣmāṇaṁ pariśoṣayati svalpamapi ca pītaṁ ,«tṛṣṇāpraśamanāyopakalpate tathā yuktam api caitannātyarthotsannapitte jvare sadāhabhramapralāpātisāre vā pradeyam uṣṇena hi »,«dāhabhramapralāpātisārā bhūyo'bhivardhante śīte na copaśāmyantīti ||» 3, 3 40 3
bhavati cātra | 3, 3 41 1
śītenoṣṇakṛtān rogāñchamayanti bhiṣagvidaḥ | 3, 3 41 2
ye tu śītakṛtā rogāsteṣāmuṣṇaṁ bhiṣagjitam || 3, 3 41 3
evamitareṣāmapi vyādhīnāṁ nidānaviparītaṁ bheṣajaṁ bhavati yathāpatarpaṇanimittānāṁ vyādhīnāṁ nāntareṇa pūraṇamasti śāntiḥ ,«tathā pūraṇanimittānāṁ vyādhīnāṁ nāntareṇāpatarpaṇam ||» 3, 3 42 0
apatarpaṇamapi ca trividhaṁ laṅghanaṁ laṅghanapācanaṁ doṣāvasecanaṁ ceti || 3, 3 43 0
tatra laṅghanam alpabaladoṣāṇāṁ laṅghanena hyagnimārutavṛddhyā vātātapaparītam ivālpam udakamalpo doṣaḥ praśoṣamāpadyate ,«laṅghanapācane tu madhyabaladoṣāṇāṁ laṅghanapācanābhyāṁ hi sūryasaṁtāpamārutābhyāṁ pāṁśubhasmāvakiraṇairiva »,«cānatibahūdakaṁ madhyabalo doṣaḥ praśoṣam āpadyate bahudoṣāṇāṁ punardoṣāvasecanameva kāryaṁ na hyabhinne kedārasetau »,«palvalāpraseko'sti tadvad doṣāvasecanam ||» 3, 3 44 0
doṣāvasecanamanyadvā bheṣajaṁ prāptakālamapyāturasya naivaṁvidhasya kuryāt | 3, 3 45 1
tadyathā anapavādapratīkārasyādhanasyāparicārakasya vaidyamāninaścaṇḍasyāsūyakasya tīvrādharmārucer ,«atikṣīṇabalamāṁsaśoṇitasyāsādhyarogopahatasya mumūrṣuliṅgānvitasya ceti |» 3, 3 45 2
evaṁvidhaṁ hyāturam upacaran bhiṣak pāpīyasāyaśasā yogam ṛcchatīti || 3, 3 45 3
bhavati cātra | 3, 3 46 1
tadātve cānubandhe vā yasya syādaśubhaṁ phalam | 3, 3 46 2
karmaṇastanna kartavyam etadbuddhimatāṁ matam || 3, 3 46 3
alpodakadrumo yastu pravātaḥ pracurātapaḥ | 3, 3 47 1
jñeyaḥ sa jāṅgalo deśaḥ svalparogatamo'pi ca || 3, 3 47 2
pracurodakavṛkṣo yo nivāto durlabhātapaḥ | 3, 3 48 1
anūpo bahudoṣaśca samaḥ sādhāraṇo mataḥ || 3, 3 48 2
tatra ślokāḥ | 3, 3 49 1
pūrvarūpāṇi sāmānyā hetavaḥ sasvalakṣaṇāḥ | 3, 3 49 2
deśoddhvaṁsasya bhaiṣajyaṁ hetūnāṁ mūlameva ca || 3, 3 49 3
prāgvikārasamutpattir āyuṣaśca kṣayakramaḥ | 3, 3 50 1
maraṇaṁ prati bhūtānāṁ kālākālaviniścayaḥ || 3, 3 50 2
yathā cākālamaraṇaṁ yathāyuktaṁ ca bheṣajam | 3, 3 51 1
siddhiṁ yātyauṣadhaṁ yeṣāṁ na kuryādyena hetunā || 3, 3 51 2
tadātreyo'gniveśāya nikhilaṁ sarvamuktavān | 3, 3 52 1
deśoddhvaṁsanimittīye vimāne munisattamaḥ || 3, 3 52 2
athātastrividharogaviśeṣavijñānīyaṁ vimānaṁ vyākhyāsyāmaḥ || 3, 4 1 0
iti ha smāha bhagavānātreyaḥ || 3, 4 2 0
trividhaṁ khalu rogaviśeṣavijñānaṁ bhavati tadyathā āptopadeśaḥ pratyakṣam anumānaṁ ceti || 3, 4 3 0
tatrāptopadeśo nāmāptavacanam | 3, 4 4 1
āptā hyavitarkasmṛtivibhāgavido niṣprītyupatāpadarśinaśca | 3, 4 4 2
teṣām evaṁguṇayogād yadvacanaṁ tatpramāṇam | 3, 4 4 3
apramāṇaṁ punarmattonmattamūrkharaktaduṣṭāduṣṭavacanamiti pratyakṣaṁ tu khalu tadyat svayamindriyairmanasā copalabhyate | 3, 4 4 4
anumānaṁ khalu tarko yuktyapekṣaḥ || 3, 4 4 5
trividhena khalvanena jñānasamudāyena pūrvaṁ parīkṣya rogaṁ sarvathā sarvamathottarakālam adhyavasānamadoṣaṁ bhavati na hi ,«jñānāvayavena kṛtsne jñeye jñānamutpadyate |» 3, 4 5 1
trividhe tvasmin jñānasamudaye pūrvam āptopadeśājjñānaṁ tataḥ pratyakṣānumānābhyāṁ parīkṣopapadyate | 3, 4 5 2
kiṁ hyanupadiṣṭaṁ pūrvaṁ yattat pratyakṣānumānābhyāṁ parīkṣamāṇo vidyāt | 3, 4 5 3
tasmād dvividhā parīkṣā jñānavatāṁ pratyakṣam anumānaṁ ca trividhā vā sahopadeśena || 3, 4 5 4
tatredamupadiśanti buddhimantaḥ rogam ekaikam evaṁprakopaṇam evaṁyonim evamutthānam evamātmānam evamadhiṣṭhānam ,«evaṁvedanam evaṁsaṁsthānam evaṁśabdasparśarūparasagandham evamupadravam evaṁvṛddhisthānakṣayasamanvitam »,«evamudarkam evaṁnāmānam evaṁyogaṁ vidyāt tasminniyaṁ pratīkārārthā pravṛttirathavā nivṛttirityupadeśājjñāyate ||» 3, 4 6 0
pratyakṣatastu khalu rogatattvaṁ bubhutsuḥ sarvairindriyaiḥ sarvānindriyārthān āturaśarīragatān parīkṣeta anyatra rasajñānāt tadyathā ,«antrakūjanaṁ sandhisphuṭanam aṅgulīparvaṇāṁ ca svaraviśeṣāṁśca ye cānye'pi keciccharīropagatāḥ śabdāḥ syustāñchrotreṇa parīkṣeta »,«varṇasaṁsthānapramāṇacchāyāḥ śarīraprakṛtivikārau cakṣurvaiṣayikāṇi yāni cānyānyanuktāni tāni cakṣuṣā parīkṣeta rasaṁ tu »,«khalvāturaśarīragatam indriyavaiṣayikam apyanumānād avagacchet na hyasya pratyakṣeṇa grahaṇam upapadyate »,«tasmādāturaparipraśnenaivāturamukharasaṁ vidyāt yūkāpasarpaṇena tvasya śarīravairasyaṁ makṣikopasarpaṇena śarīramādhuryaṁ »,«lohitapittasaṁdehe tu kiṁ dhārilohitaṁ lohitapittaṁ veti śvakākabhakṣaṇāddhārilohitam abhakṣaṇāllohitapittam ityanumātavyam evam »,«anyān apyāturaśarīragatān rasānanumimīta gandhāṁstu khalu sarvaśarīragatānāturasya prakṛtivaikārikān ghrāṇena parīkṣeta sparśaṁ »,«ca pāṇinā prakṛtivikṛtiyuktam |» 3, 4 7 1
iti pratyakṣato'numānād upadeśataśca parīkṣaṇam uktam || 3, 4 7 2
ime tu khalvanye'pyevameva bhūyo'numānajñeyā bhavanti bhāvāḥ | 3, 4 8 1
tadyathāgnijaraṇaśaktyā parīkṣeta balaṁ vyāyāmaśaktyā śrotrādīni śabdādyarthagrahaṇena mano'rthāvyabhicaraṇena vijñānaṁ ,«vyavasāyena rajaḥ saṅgena mohamavijñānena krodhamabhidroheṇa śokaṁ dainyena harṣamāmodena prītiṁ toṣeṇa bhayaṁ viṣādena »,«dhairyamaviṣādena vīryamutthānena avasthānamavibhrameṇa śraddhāmabhiprāyeṇa medhāṁ grahaṇena saṁjñāṁ nāmagrahaṇena »,«smṛtiṁ smaraṇena hriyamapatrapaṇena śīlamanuśīlanena dveṣaṁ pratiṣedhena upadhimanubandhena dhṛtim alaulyena vaśyatāṁ »,«vidheyatayā vayobhaktisātmyavyādhisamutthānāni kāladeśopaśayavedanāviśeṣeṇa gūḍhaliṅgaṁ vyādhimupaśayānupaśayābhyāṁ »,«doṣapramāṇaviśeṣam apacāraviśeṣeṇa āyuṣaḥ kṣayamariṣṭaiḥ upasthitaśreyastvaṁ kalyāṇābhiniveśena amalaṁ sattvamavikāreṇa »,«grahaṇyāstu mṛdudāruṇatvaṁ svapnadarśanamabhiprāyaṁ dviṣṭeṣṭasukhaduḥkhāni cāturaparipraśnenaiva vidyāditi ||» 3, 4 8 2
bhavanti cātra āptataścopadeśena pratyakṣakaraṇena ca | 3, 4 9 1
anumānena ca vyādhīn samyagvidyādvicakṣaṇaḥ || 3, 4 9 2
sarvathā sarvamālocya yathāsaṁbhavam arthavit | 3, 4 10 1
athādhyavasyet tattve ca kārye ca tadanantaram || 3, 4 10 2
kāryatattvaviśeṣajñaḥ pratipattau na muhyati | 3, 4 11 1
amūḍhaḥ phalamāpnoti yadamohanimittajam || 3, 4 11 2
jñānabuddhipradīpena yo nāviśati tattvavit | 3, 4 12 1
āturasyāntarātmānaṁ na sa rogāṁścikitsati || 3, 4 12 2
tatra ślokau | 3, 4 13 1
sarvarogaviśeṣāṇāṁ trividhaṁ jñānasaṁgraham | 3, 4 13 2
yathā copadiśantyāptāḥ pratyakṣaṁ gṛhyate yathā || 3, 4 13 3
ye yathā cānumānena jñeyāstāṁścāpyudāradhīḥ | 3, 4 14 1
bhāvāṁstrirogavijñāne vimāne muniruktavān || 3, 4 14 2
athātaḥ srotasāṁ vimānaṁ vyākhyāsyāmaḥ || 3, 5 1 1
iti ha smāha bhagavānātreyaḥ || 3, 5 2 1
yāvantaḥ puruṣe mūrtimanto bhāvaviśeṣāstāvanta evāsmin srotasāṁ prakāraviśeṣāḥ | 3, 5 3 1
sarve hi bhāvāḥ puruṣe nāntareṇa srotāṁsyabhinirvartante kṣayaṁ vāpyabhigacchanti | 3, 5 3 2
srotāṁsi khalu pariṇāmamāpadyamānānāṁ dhātūnāmabhivāhīni bhavantyayanārthena || 3, 5 3 3
api caike srotasāmeva samudayaṁ puruṣamicchanti sarvagatatvāt sarvasaratvācca doṣaprakopaṇapraśamanānām | 3, 5 4 1
na tvetadevaṁ yasya hi srotāṁsi yacca vahanti yaccāvahanti yatra cāvasthitāni sarvaṁ tadanyattebhyaḥ | 3, 5 4 2
atibahutvāt khalu kecid aparisaṁkhyeyānyācakṣate srotāṁsi parisaṅkhyāni punaranye || 3, 5 4 3
teṣāṁ tu khalu srotasāṁ yathāsthūlaṁ katicitprakārānmūlataśca prakopavijñānataścānuvyākhyāsyāmaḥ ye ,«bhaviṣyantyalamanuktārthajñānāya jñānavatāṁ vijñānāya cājñānavatām |» 3, 5 5 1
tadyathā prāṇodakānnarasarudhiramāṁsamedosthimajjaśukramūtrapurīṣasvedavahānīti vātapittaśleṣmaṇāṁ punaḥ sarvaśarīracarāṇāṁ ,«sarvāṇi srotāṁsyayanabhūtāni tadvadatīndriyāṇāṁ punaḥ sattvādīnāṁ kevalaṁ cetanāvaccharīram ayanabhūtam adhiṣṭhānabhūtaṁ ca |» 3, 5 5 2
tadetat srotasāṁ prakṛtibhūtatvānna vikārairupasṛjyate śarīram || 3, 5 5 3
tatra prāṇavahānāṁ srotasāṁ hṛdayaṁ mūlaṁ mahāsrotaśca praduṣṭānāṁ tu khalveṣāmidaṁ viśeṣavijñānaṁ bhavati tadyathā atisṛṣṭam ,«atibaddhaṁ kupitamalpālpamabhīkṣṇaṁ vā saśabdaśūlam ucchvasantaṁ dṛṣṭvā prāṇavahānyasya srotāṁsi praduṣṭānīti vidyāt |» 3, 5 6 1
udakavahānāṁ srotasāṁ tālumūlaṁ kloma ca praduṣṭānāṁ tu khalveṣāmidaṁ viśeṣavijñānaṁ bhavati tadyathā ,«jihvātālvoṣṭhakaṇṭhaklomaśoṣaṁ pipāsāṁ cātipravṛddhāṁ dṛṣṭvodakavahānyasya srotāṁsi praduṣṭānīti vidyāt |» 3, 5 6 2
annavahānāṁ srotasāmāmāśayo mūlaṁ vāmaṁ ca pārśvaṁ praduṣṭānāṁ tu khalveṣāmidaṁ viśeṣavijñānaṁ bhavati tadyathā ,«anannābhilaṣaṇam arocakavipākau chardiṁ ca dṛṣṭvānnavahānyasya srotāṁsi praduṣṭānīti vidyāt |» 3, 5 6 3
rasavahānāṁ srotasāṁ hṛdayaṁ mūlaṁ daśa ca dhamanyaḥ | 3, 5 6 4
śoṇitavahānāṁ srotasāṁ yakṛnmūlaṁ plīhā ca | 3, 5 6 5
māṁsavahānāṁ ca srotasāṁ snāyurmūlaṁ tvak ca | 3, 5 6 6
medovahānāṁ srotasāṁ vṛkkau mūlaṁ vapāvahanaṁ ca | 3, 5 6 7
asthivahānāṁ srotasāṁ medo mūlaṁ jaghanaṁ ca | 3, 5 6 8
majjavahānāṁ srotasāmasthīni mūlaṁ sandhayaśca | 3, 5 6 9
śukravahānāṁ srotasāṁ vṛṣaṇau mūlaṁ śephaśca | 3, 5 6 10
praduṣṭānāṁ tu khalveṣāṁ rasādivahasrotasāṁ vijñānānyuktāni vividhāśitapītīye yānyeva hi dhātūnāṁ pradoṣavijñānāni tānyeva ,«yathāsvaṁ praduṣṭānāṁ dhātusrotasām |» 3, 5 6 11
mūtravahānāṁ srotasāṁ bastirmūlaṁ vaṅkṣaṇau ca praduṣṭānāṁ tu khalveṣāmidaṁ viśeṣavijñānaṁ bhavati tadyathā atisṛṣṭam ,«atibaddhaṁ prakupitam alpālpam abhīkṣṇaṁ vā bahalaṁ saśūlaṁ mūtrayantaṁ dṛṣṭvā mūtravahānyasya srotāṁsi praduṣṭānīti vidyāt |» 3, 5 6 12
purīṣavahānāṁ srotasāṁ pakvāśayo mūlaṁ sthūlagudaṁ ca praduṣṭānāṁ tu khalveṣāmidaṁ viśeṣavijñānaṁ bhavati tadyathā ,«kṛcchreṇālpālpaṁ saśabdaśūlam atidravam atigrathitam atibahu copaviśantaṁ dṛṣṭvā purīṣavahānyasya srotāṁsi praduṣṭānīti vidyāt |» 3, 5 6 13
svedavahānāṁ srotasāṁ medo mūlaṁ lomakūpāśca praduṣṭānāṁ tu khalveṣāmidaṁ viśeṣavijñānaṁ bhavati tadyathā asvedanam ,«atisvedanaṁ pāruṣyamatiślakṣṇatāmaṅgasya paridāhaṁ lomaharṣaṁ ca dṛṣṭvā svedavahānyasya srotāṁsi praduṣṭānīti vidyāt ||» 3, 5 6 14
srotāṁsi sirāḥ dhamanyaḥ rasāyanyaḥ rasavāhinyaḥ nāḍyaḥ panthānaḥ mārgāḥ śarīracchidrāṇi saṁvṛtāsaṁvṛtāni sthānāni āśayāḥ ,«niketāśceti śarīradhātvavakāśānāṁ lakṣyālakṣyāṇāṁ nāmāni bhavanti |» 3, 5 7 1
teṣāṁ prakopāt sthānasthāścaiva mārgagāśca śarīradhātavaḥ prakopamāpadyante itareṣāṁ prakopāditarāṇi ca | 3, 5 7 2
srotāṁsi srotāṁsyevadhātavaśca dhātūneva pradūṣayanti praduṣṭāḥ | 3, 5 7 3
teṣāṁ sarveṣāmeva vātapittaśleṣmāṇaḥ praduṣṭā dūṣayitāro bhavanti doṣasvabhāvāditi || 3, 5 7 4
bhavanti cātra | 3, 5 8 1
kṣayāt saṁdhāraṇād raukṣyād vyāyāmāt kṣudhitasya ca | 3, 5 8 2
prāṇavāhīni duṣyanti srotāṁsyanyaiśca dāruṇaiḥ || 3, 5 8 3
auṣṇyādāmādbhayāt pānādatiśuṣkānnasevanāt | 3, 5 9 1
ambuvāhīni duṣyanti tṛṣṇāyāścātipīḍanāt || 3, 5 9 2
atimātrasya cākāle cāhitasya ca bhojanāt | 3, 5 10 1
annavāhīni duṣyanti vaiguṇyāt pāvakasya ca || 3, 5 10 2
guruśītamatisnigdhamatimātraṁ samaśnatām | 3, 5 11 1
rasavāhīni duṣyanti cintyānāṁ cāticintanāt || 3, 5 11 2
vidāhīnyannapānāni snigdhoṣṇāni dravāṇi ca | 3, 5 12 1
raktavāhīni duṣyanti bhajatāṁ cātapānalau || 3, 5 12 2
abhiṣyandīni bhojyāni sthūlāni ca gurūṇi ca | 3, 5 13 1
māṁsavāhīni duṣyanti bhuktvā ca svapatāṁ divā || 3, 5 13 2
avyāyāmāddivāsvapnānmedyānāṁ cātibhakṣaṇāt | 3, 5 14 1
medovāhīni duṣyanti vāruṇyāścātisevanāt || 3, 5 14 2
vyāyāmādatisaṁkṣobhādasthnāmativighaṭṭanāt | 3, 5 15 1
asthivāhīni duṣyanti vātalānāṁ ca sevanāt || 3, 5 15 2
utpeṣādatyabhiṣyandādabhighātāt prapīḍanāt | 3, 5 16 1
majjavāhīni duṣyanti viruddhānāṁ ca sevanāt || 3, 5 16 2
akālayonigamanānnigrahād atimaithunāt | 3, 5 17 1
śukravāhīni duṣyanti śastrakṣārāgnibhistathā || 3, 5 17 2
mūtritodakabhakṣyastrīsevanānmūtranigrahāt | 3, 5 18 1
mūtravāhīni duṣyanti kṣīṇasyābhikṣatasya ca || 3, 5 18 2
saṁdhāraṇādatyaśanādajīrṇādhyaśanāttathā | 3, 5 19 1
varcovāhīni duṣyanti durbalāgneḥ kṛśasya ca || 3, 5 19 2
vyāyāmād atisaṁtāpācchītoṣṇākramasevanāt | 3, 5 20 1
svedavāhīni duṣyanti krodhaśokabhayaistathā || 3, 5 20 2
āhāraśca vihāraśca yaḥ syāddoṣaguṇaiḥ samaḥ | 3, 5 21 1
dhātubhirviguṇaścāpi srotasāṁ sa pradūṣakaḥ || 3, 5 21 2
atipravṛttiḥ saṅgo vā sirāṇāṁ granthayo 'pi vā | 3, 5 22 1
vimārgagamanaṁ cāpi srotasāṁ duṣṭilakṣaṇam || 3, 5 22 2
svadhātusamavarṇāni vṛttasthūlānyaṇūni ca | 3, 5 23 1
srotāṁsi dīrghāṇyākṛtyā pratānasadṛśāni ca || 3, 5 23 2
prāṇodakānnavāhānāṁ duṣṭānāṁ śvāsikī kriyā | 3, 5 24 1
kāryā tṛṣṇopaśamanī tathaivāmapradoṣikī || 3, 5 24 2
vividhāśitapītīye rasādīnāṁ yadauṣadham | 3, 5 25 1
rasādisrotasāṁ kuryāttadyathāsvamupakramam || 3, 5 25 2
mūtraviṭsvedavāhānāṁ cikitsā mautrakṛcchrikī | 3, 5 26 1
tathātisārikī kāryā tathā jvaracikitsikī || 3, 5 26 2
tatra ślokāḥ | 3, 5 27 1
trayodaśānāṁ mūlāni srotasāṁ duṣṭilakṣaṇam | 3, 5 27 2
sāmānyaṁ nāmaparyāyāḥ kopanāni parasparam || 3, 5 27 3
doṣahetuḥ pṛthaktvena bheṣajoddeśa eva ca | 3, 5 28 1
srotovimāne nirdiṣṭastathā cādau viniścayaḥ || 3, 5 28 2
kevalaṁ viditaṁ yasya śarīraṁ sarvabhāvataḥ | 3, 5 29 1
śārīrāḥ sarvarogāśca sa karmasu na muhyati || 3, 5 29 2
athāto rogānīkaṁ vimānaṁ vyākhyāsyāmaḥ || 3, 6 1 0
iti ha smāha bhagavānātreyaḥ || 3, 6 2 0
dve rogānīke bhavataḥ prabhāvabhedena sādhyam asādhyaṁ ca dve rogānīke balabhedena mṛdu dāruṇaṁ ca dve rogānīke ,«adhiṣṭhānabhedena mano'dhiṣṭhānaṁ śarīrādhiṣṭhānaṁ ca dve rogānīke nimittabhedena svadhātuvaiṣamyanimittam āgantunimittaṁ ca »,«dve rogānīke āśayabhedena āmāśayasamutthaṁ pakvāśayasamutthaṁ ceti |» 3, 6 3 1
evametat prabhāvabalādhiṣṭhānanimittāśayabhedāddvaidhaṁ sadbhedaprakṛtyantareṇa bhidyamānam athavāpi saṁdhīyamānaṁ ,«syādekatvaṁ bahutvaṁ vā |» 3, 6 3 2
ekatvaṁ tāvad ekameva rogānīkaṁ duḥkhasāmānyāt bahutvaṁ tu daśa rogānīkāni prabhāvabhedādinā bhavanti bahutvam api ,«saṁkhyeyaṁ syādasaṁkhyeyaṁ vā |» 3, 6 3 3
tatra saṁkhyeyaṁ tāvad yathoktam aṣṭodarīye aparisaṁkhyeyaṁ punaryathā mahārogādhyāye rugvarṇasamutthānādīnām ,«asaṁkhyeyatvāt ||» 3, 6 3 4
na ca saṁkhyeyāgreṣu bhedaprakṛtyantarīyeṣu vigītirityato doṣavatī syādatra kācitpratijñā na cāvigītir ityataḥ syādadoṣavatī | 3, 6 4 1
bhettā hi bhedyamanyathā bhinatti anyathā purastādbhinnaṁ bhedaprakṛtyantareṇa bhindan bhedasaṁkhyāviśeṣam ,"āpādayatyanekadhā na ca pūrvaṁ bhedāgramupahanti |" 3, 6 4 2
samānāyāmapi khalu bhedaprakṛtau prakṛtānuprayogāntaramapekṣyam | 3, 6 4 3
santi hyarthāntarāṇi samānaśabdābhihitāni santi cānarthāntarāṇi paryāyaśabdābhihitāni | 3, 6 4 4
samāno hi rogaśabdo doṣeṣu ca vyādhiṣu ca doṣā hyapi rogaśabdamātaṅkaśabdaṁ yakṣmaśabdaṁ doṣaprakṛtiśabdaṁ vikāraśabdaṁ ca ,«labhante vyādhayaśca rogaśabdam ātaṅkaśabdaṁ yakṣmaśabdaṁ doṣaprakṛtiśabdaṁ vikāraśabdaṁ ca labhante |» 3, 6 4 5
tatra doṣeṣu caiva vyādhiṣu ca rogaśabdaḥ samānaḥ śeṣeṣu tu viśeṣavān || 3, 6 4 6
tatra vyādhayo'parisaṁkhyeyā bhavanti atibahutvāt doṣāstu khalu parisaṁkhyeyā bhavanti anatibahutvāt tasmādyathācitraṁ ,«vikārānudāharaṇārtham anavaśeṣeṇa ca doṣān vyākhyāsyāmaḥ |» 3, 6 5 1
rajastamaśca mānasau doṣau | 3, 6 5 2
tayorvikārāḥ kāmakrodhalobhamoherṣyāmānamadaśokacittodvegabhayaharṣādayaḥ | 3, 6 5 3
vātapittaśleṣmāṇastu khalu śārīrā doṣāḥ | 3, 6 5 4
teṣāmapi ca vikārā jvarātīsāraśophaśoṣaśvāsamehakuṣṭhādayaḥ | 3, 6 5 5
iti doṣāḥ kevalā vyākhyātā vikāraikadeśaśca || 3, 6 5 6
tatra khalveṣāṁ dvayānāmapi doṣāṇāṁ trividhaṁ prakopaṇaṁ tadyathā asātmyendriyārthasaṁyogaḥ prajñāparādhaḥ pariṇāmaśceti || 3, 6 6 0
prakupitāstu khalu te prakopaṇaviśeṣād dūṣyaviśeṣācca vikāraviśeṣān abhinirvartayantyaparisaṁkhyeyān || 3, 6 7 0
te ca vikārāḥ parasparamanuvartamānāḥ kadācidanubadhnanti kāmādayo jvarādayaśca || 3, 6 8 0
niyatastvanubandho rajastamasoḥ parasparaṁ na hyarajaskaṁ tamaḥ pravartate || 3, 6 9 0
prāyaḥ śārīradoṣāṇām ekādhiṣṭhānīyānāṁ sannipātaḥ saṁsargo vā samānaguṇatvāt doṣā hi dūṣaṇaiḥ samānāḥ || 3, 6 10 0
tatrānubandhyānubandhakṛto viśeṣaḥ svatantro vyaktaliṅgo yathoktasamutthānapraśamo bhavatyanubandhyaḥ tadviparītalakṣaṇas ,«tvanubandhaḥ |» 3, 6 11 1
anubandhyalakṣaṇasamanvitāstatra yadi doṣā bhavanti tattrikaṁ sannipātam ācakṣate dvayaṁ vā saṁsargam | 3, 6 11 2
anubandhyānubandhaviśeṣakṛtastu bahuvidho doṣabhedaḥ | 3, 6 11 3
evameṣa saṁjñāprakṛto bhiṣajāṁ doṣeṣu vyādhiṣu ca nānāprakṛtiviśeṣavyūhaḥ || 3, 6 11 4
athāto vyādhitarūpīyaṁ vimānaṁ vyākhyāsyāmaḥ || 3, 7 1 1
iti ha smāha bhagavānātreyaḥ || 3, 7 2 1
iha khalu dvau puruṣau vyādhitarūpau bhavataḥ guruvyādhitaḥ laghuvyādhitaśca | 3, 7 3 1
tatraguruvyādhita ekaḥ sattvabalaśarīrasampadupetatvāllaghuvyādhita iva dṛśyate laghuvyādhito 'paraḥ ,«sattvādīnāmadhamatvādguruvyādhita iva dṛśyate |» 3, 7 3 2
tayorakuśalāḥ kevalaṁ cakṣuṣaiva rūpaṁ dṛṣṭvādhyavasyanto vyādhigurulāghave vipratipadyante || 3, 7 3 3
nahi jñānāvayavena kṛtsne jñeye vijñānamutpadyate | 3, 7 4 1
vipratipannāstu khalu rogajñāne upakramayuktijñāne cāpi vipratipadyante | 3, 7 4 2
te yadā guruvyādhitaṁ laghuvyādhitarūpamāsādayanti tadā tamalpadoṣaṁ matvā saṁśodhanakāle 'smai mṛdu saṁśodhanaṁ ,«prayacchanto bhūya evāsya doṣānudīrayanti |» 3, 7 4 3
yadā tu laghuvyādhitaṁ guruvyādhitarūpamāsādayanti tadā taṁ mahādoṣaṁ matvā saṁśodhanakāle 'smai tīkṣṇaṁ saṁśodhanaṁ ,«prayacchanto doṣānatinirhṛtya śarīramasya kṣiṇvanti |» 3, 7 4 4
evamavayavena jñānasya kṛtsne jñeye jñānamabhimanyamānāḥ pariskhalanti | 3, 7 4 5
viditaveditavyāstu bhiṣajaḥ sarvaṁ sarvathā yathāsaṁbhavaṁ parīkṣyaṁ parīkṣyādhyavasyanto na kvacidapi vipratipadyante ,«yatheṣṭamarthamabhinirvartayanti ceti ||» 3, 7 4 6
bhavanti cātra | 3, 7 5 1
sattvādīnāṁ vikalpena vyādhirūpamathāture | 3, 7 5 2
dṛṣṭvā vipratipadyante bālā vyādhibalābale || 3, 7 5 3
te bheṣajamayogena kurvantyajñānamohitāḥ | 3, 7 6 1
vyādhitānāṁ vināśāya kleśāya mahate 'pi vā || 3, 7 6 2
prājñāstu sarvamājñāya parīkṣyamiha sarvathā | 3, 7 7 1
na skhalanti prayogeṣu bheṣajānāṁ kadācana || 3, 7 7 2
iti vyādhitarūpādhikāre vyādhitarūpasaṁkhyāgrasaṁbhavaṁ vyādhitarūpahetuvipratipattau kāraṇaṁ sāpavādaṁ saṁpratipattikāraṇaṁ ,«cānapavādaṁ niśamya bhagavantamātreyamagniveśo 'taḥ paraṁ sarvakrimīṇāṁ purīṣasaṁśrayāṇāṁ »,«samutthānasthānasaṁsthānavarṇanāmaprabhāvacikitsitaviśeṣān papracchopasaṁgṛhya pādau ||» 3, 7 8 1
athāsmai provāca bhagavānātreyaḥiha khalvagniveśa viṁśatividhāḥ krimayaḥ pūrvamuddiṣṭā nānāvidhena pravibhāgenānyatra ,«sahajebhyaḥ te punaḥ prakṛtibhirvibhajyamānāścaturvidhā bhavanti tadyathāpurīṣajāḥ śleṣmajāḥ śoṇitajā malajāśceti ||» 3, 7 9 1
tatra malo bāhyaścābhyantaraśca | 3, 7 10 1
tatra bāhyamalajātān malajān saṁcakṣmahe | 3, 7 10 2
teṣāṁ samutthānaṁ mṛjāvarjanaṁ sthānaṁ keśaśmaśrulomapakṣmavāsāṁsi saṁsthānamaṇavastilākṛtayo bahupādāśca varṇaḥ kṛṣṇaḥ ,"śuklaśca nāmāni yūkāḥ pipīlikāśca prabhāvaḥ kaṇḍūjananaṁ koṭhapiḍakābhinirvartanaṁ ca cikitsitaṁ tu khalveṣāmapakarṣaṇaṁ ",«malopaghātaḥ malakarāṇāṁ ca bhāvānāmanupasevanamiti ||» 3, 7 10 3
śoṇitajānāṁ tu khalu kuṣṭhaiḥ samānaṁ samutthānaṁ sthānaṁ raktavāhinyo dhamanyaḥ saṁsthānamaṇavo vṛttāścāpādāśca ,«sūkṣmatvāccaike bhavantyadṛśyāḥ varṇaḥ tāmraḥ nāmāni keśādā lomādā lomadvīpāḥ saurasā auḍumbarā jantumātaraśceti prabhāvaḥ »,«keśaśmaśrunakhalomapakṣmāpadhvaṁsaḥ vraṇagatānāṁ ca harṣakaṇḍūtodasaṁsarpaṇāni ativṛddhānāṁ ca »,«tvaksirāsnāyumāṁsataruṇāsthibhakṣaṇamiti cikitsitamapyeṣāṁ kuṣṭhaiḥ samānaṁ taduttarakālamupadekṣyāmaḥ ||» 3, 7 11 1
śleṣmajāḥ ,«kṣīraguḍatilamatsyānūpamāṁsapiṣṭānnaparamānnakusumbhasnehājīrṇapūtiklinnasaṁkīrṇaviruddhāsātmyabhojanasamutthānāḥ »,«teṣāmāmāśayaḥ sthānaṁ te pravardhamānāstūrdhvamadho vā visarpantyubhayato vā saṁsthānavarṇaviśeṣāstu śvetāḥ »,«pṛthubradhnasaṁsthānāḥ kecit kecidvṛttapariṇāhā gaṇḍūpadākṛtayaḥ śvetāstāmrāvabhāsāśca kecidaṇavo dīrghāstantvākṛtayaḥ śvetāḥ »,«teṣāṁ trividhānāṁ śleṣmanimittānāṁ krimīṇāṁ nāmāni antrādāḥ udarādāḥ hṛdayacarāḥ curavaḥ darbhapuṣpāḥ saugandhikāḥ »,«mahāgudāśceti prabhāvo hṛllāsaḥ āsyasaṁsravaṇam arocakāvipākau jvaraḥ mūrcchā jṛmbhā kṣavathuḥ ānāhaḥ aṅgamardaḥ chardiḥ »,«kārśyaṁ pāruṣyaṁ ceti ||» 3, 7 12 1
purīṣajāstulyasamutthānāḥ śleṣmajaiḥ teṣāṁ sthānaṁ pakvāśayaḥ te pravardhamānāstvadho visarpanti yasya punarāmāśayābhimukhāḥ ,«syuryadantaraṁ tadantaraṁ tasyodgāraniḥśvāsāḥ purīṣagandhinaḥ syuḥ saṁsthānavarṇaviśeṣāstu sūkṣmavṛttaparīṇāhāḥ śvetā dīrghā »,"ūrṇāṁśusaṁkāśāḥ kecit kecit punaḥ sthūlavṛttaparīṇāhāḥ śyāvanīlaharitapītāḥ teṣāṁ nāmāni kakerukāḥ makerukāḥ lelihāḥ saśūlakāḥ ",«sausurādāśceti prabhāvaḥ purīṣabhedaḥ kārśyaṁ pāruṣyaṁ lomaharṣābhinirvartanaṁ ca ta eva cāsya gudamukhaṁ paritudantaḥ »,«kaṇḍūṁ copajanayanto gudamukhaṁ paryāsate ta eva jātaharṣā gudaniṣkramaṇamativelaṁ kurvanti ityeṣa śleṣmajānāṁ purīṣajānāṁ ca »,«krimīṇāṁ samutthānādiviśeṣaḥ ||» 3, 7 13 1
cikitsitaṁ tu khalveṣāṁ samāsenopadiśya paścādvistareṇopadekṣyāmaḥ | 3, 7 14 1
tatra sarvakrimīṇāmapakarṣaṇamevāditaḥ kāryaṁ tataḥ prakṛtivighātaḥ anantaraṁ nidānoktānāṁ bhāvānāmanupasevanamiti || 3, 7 14 2
tatrāpakarṣaṇaṁhastenābhigṛhya vimṛśyopakaraṇavatāpanayanamanupakaraṇena vā sthānagatānāṁ tu krimīṇāṁ bheṣajenāpakarṣaṇaṁ ,«nyāyataḥ taccaturvidhaṁ tadyathā śirovirecanaṁ vamanaṁ virecanam āsthāpanaṁ ca ityapakarṣaṇavidhiḥ |» 3, 7 15 1
prakṛtivighātastveṣāṁ kaṭutiktakaṣāyakṣāroṣṇānāṁ dravyāṇāmupayogaḥ yaccānyadapi kiṁcicchleṣmapurīṣapratyanīkabhūtaṁ tat syāt iti ,«prakṛtivighātaḥ |» 3, 7 15 2
anantaraṁ nidānoktānāṁ bhāvānāmanupasevanaṁ yaduktaṁ nidānavidhau tasya vivarjanaṁ tathāprāyāṇāṁ cāpareṣāṁ dravyāṇām | 3, 7 15 3
iti lakṣaṇataścikitsitamanuvyākhyātam | 3, 7 15 4
etadeva punarvistareṇopadekṣyate || 3, 7 15 5
athainaṁ krimikoṣṭhamāturamagre ṣaḍrātraṁ saptarātraṁ vā snehasvedābhyāmupapādya śvobhūte enaṁ saṁśodhanaṁ pāyayitāsmīti ,«kṣīraguḍadadhitilamatsyānūpamāṁsapiṣṭānnaparamānnakusumbhasnehasamprayuktair bhojyaiḥ sāyaṁ prātaścopapādayet »,«samudīraṇārthaṁ krimīṇāṁ koṣṭhābhisaraṇārthaṁ ca bhiṣak |» 3, 7 16 1
atha vyuṣṭāyāṁ rātryāṁ sukhoṣitaṁ suprajīrṇabhaktaṁ ca vijñāyāsthāpanavamanavirecanais tadahar evopapādayed upapādanīyaścet ,«syāt sarvān parīkṣyaviśeṣān parīkṣya samyak ||» 3, 7 16 2
athāhareti brūyāt ,mūlakasarṣapalaśunakarañjaśigrumadhuśigrukharapuṣpābhūstṛṇasumukhasurasakuṭherakagaṇḍīrakālamālakaparṇāsakṣavakaphaṇijjhak,"āni sarvāṇyathavā yathālābhaṁ tānyāhṛtānyabhisamīkṣya khaṇḍaśaśchedayitvā prakṣālya pānīyena suprakṣālitāyāṁ sthālyāṁ samāvāpya ",«gomūtreṇārdhodakenābhiṣicya sādhayet satatamavaghaṭṭayan darvyā tamupayuktabhūyiṣṭhe 'mbhasi gataraseṣvauṣadheṣu »,«sthālīmavatārya suparipūtaṁ kaṣāyaṁ sukhoṣṇaṁ madanaphalapippalīviḍaṅgakalkatailopahitaṁ svarjikālavaṇitamabhyāsicya bastau »,«vidhivadāsthāpayedenaṁ tathārkālarkakuṭajāḍhakīkuṣṭhakaiḍaryakaṣāyeṇa vā tathā śigrupīlukustumburukaṭukāsarṣapakaṣāyeṇa tathā »,"āmalakaśṛṅgaveradāruharidrāpicumardakaṣāyeṇa madanaphalādisaṁyogasampāditena trivāraṁ saptarātraṁ vāsthāpayet ||" 3, 7 17 1
pratyāgate ca paścime bastau pratyāśvastaṁ tadaharevobhayatobhāgaharaṁ saṁśodhanaṁ pāyayedyuktyā tasya vidhir upadekṣyate ,«madanaphalapippalīkaṣāyasyārdhāñjalimātreṇa trivṛtkalkākṣamātramāloḍya pātum asmai prayacchet tadasya doṣamubhayato nirharati »,«sādhu evameva kalpoktāni vamanavirecanāni pratisaṁsṛjya pāyayedenaṁ buddhyā sarvaviśeṣānavekṣamāṇo bhiṣak ||» 3, 7 18 1
athainaṁ samyagviriktaṁ vijñāyāparāhṇe śaikharikakaṣāyeṇa sukhoṣṇena pariṣecayet | 3, 7 19 1
tenaiva ca kaṣāyeṇa bāhyābhyantarān sarvodakārthān kārayecchaśvat tadabhāve kaṭutiktakaṣāyāṇāmauṣadhānāṁ ,«kvāthairmūtrakṣārairvā pariṣecayet |» 3, 7 19 2
pariṣiktaṁ cainaṁ nivātamāgāramanupraveśya pippalīpippalīmūlacavyacitrakaśṛṅgaverasiddhena yavāgvādinā krameṇopācaret ,«vilepīkramāgataṁ cainam anuvāsayed viḍaṅgatailenaikāntaraṁ dvistrirvā ||» 3, 7 19 3
yadi punarasyātipravṛddhāñchīrṣādān krimīn manyeta śirasyaivābhisarpataḥ kadācit tataḥ snehasvedābhyāmasya śira upapādya ,«virecayedapāmārgataṇḍulādinā śirovirecanena ||» 3, 7 20 1
yastvabhyavahāryavidhiḥ prakṛtivighātāyoktaḥ krimīṇāmatha tamanuvyākhyāsyāmaḥ mūlakaparṇīṁ samūlāgrapratānāmāhṛtya ,«khaṇḍaśaśchedayitvolūkhale kṣodayitvā pāṇibhyāṁ pīḍayitvā rasaṁ gṛhṇīyāt tena rasena lohitaśālitaṇḍulapiṣṭaṁ samāloḍya pūpalikāṁ »,«kṛtvā vidhūmeṣvaṅgāreṣūpakuḍya viḍaṅgatailalavaṇopahitāṁ krimikoṣṭhāya bhakṣayituṁ prayacchet anantaraṁ »,«cāmlakāñjikamudaśvidvā pippalyādipañcavargasaṁsṛṣṭaṁ salavaṇam anupāyayet |» 3, 7 21 1
anena kalpena ,mārkavārkasahacaranīpanirguṇḍīsumukhasurasakuṭherakagaṇḍīrakālamālakaparṇāsakṣavakaphaṇijjhakabakulakuṭajasuvarṇakṣīrīsvarasā,«nām anyatamasmin kārayet pūpalikāḥ tathā kiṇihīkirātatiktakasuvahāmalakaharītakībibhītakasvaraseṣu kārayet pūpalikāḥ »,«svarasāṁścaiteṣāmekaikaśo dvaṁdvaśaḥ sarvaśo vā madhuvilulitān prātaranannāya pātuṁ prayacchet ||» 3, 7 21 2
athāśvaśakṛdāhṛtya mahati kiliñjake prastīryātape śoṣayitvodūkhale kṣodayitvā dṛṣadi punaḥ sūkṣmacūrṇāni kārayitvā viḍaṅgakaṣāyeṇa ,«triphalākaṣāyeṇa vāṣṭakṛtvo daśakṛtvo vāātape suparibhāvitāni bhāvayitvā dṛṣadi punaḥ sūkṣmāṇi cūrṇāni kārayitvā nave kalaśe »,«samāvāpyānuguptaṁ nidhāpayet |» 3, 7 22 1
teṣāṁ tu khalu cūrṇānāṁ pāṇitalaṁ yāvadvā sādhu manyeta tat kṣaudreṇa saṁsṛjya krimikoṣṭhine leḍhuṁ prayacchet || 3, 7 22 2
tathā bhallātakāsthīnyāhṛtya kalaśapramāṇena cāpothya snehabhāvite dṛḍhe kalaśe sūkṣmānekacchidrabradhne śarīram upaveṣṭya ,«mṛdāvalipte samāvāpyoḍupena pidhāya bhūmāvākaṇṭhaṁ nikhātasya snehabhāvitasyaivānyasya dṛḍhasya kumbhasyopari samāropya »,«samantādgomayairupacitya dāhayet sa yadā jānīyāt sādhu dagdhāni gomayāni vigatasnehāni ca bhallātakāsthīnīti tatastaṁ »,«kumbhamuddharet |» 3, 7 23 1
atha tasmāddvitīyāt kumbhāt snehamādāya viḍaṅgataṇḍulacūrṇaiḥ snehārdhamātraiḥ pratisaṁsṛjyātape sarvamahaḥ sthāpayitvā tato ,"'smai mātrāṁ prayacchet pānāya tena sādhu viricyate viriktasya cānupūrvī yathoktā |" 3, 7 23 2
evameva bhadradārusaralakāṣṭhasnehānupakalpya pātuṁ prayacchet || 3, 7 23 3
anuvāsayeccainamanuvāsanakāle || 3, 7 24 1
athāhareti brūyāt śāradān navāṁstilān saṁpadupetān tānāhṛtya suniṣpūtān niṣpūya suśuddhān śodhayitvā viḍaṅgakaṣāye sukhoṣṇe ,«prakṣipya nirvāpayed ā doṣagamanāt gatadoṣānabhisamīkṣya supralūnān praluñcya punareva suniṣpūtān niṣpūya suśuddhān śodhayitvā »,«viḍaṅgakaṣāyeṇa triḥsaptakṛtvaḥ suparibhāvitān bhāvayitvā ātape śoṣayitvā ulūkhale saṁkṣudya dṛṣadi punaḥ ślakṣṇapiṣṭān kārayitvā »,«droṇyām abhyavadhāya viḍaṅgakaṣāyeṇa muhurmuhuravasiñcan pāṇimardameva mardayet tasmiṁstu khalu prapīḍyamāne »,«yattailamudiyāttat pāṇibhyāṁ paryādāya śucau dṛḍhe kalaśe nyasyānuguptaṁ nidhāpayet ||» 3, 7 25 1
athāhareti brūyāttilvakoddālakayordvau bilvamātrau piṇḍau ślakṣṇapiṣṭau viḍaṅgakaṣāyeṇa tadardhamātrau śyāmātrivṛtayoḥ ato ,"'rdhamātrau dantīdravantyoḥ ato 'rdhamātrau ca cavyacitrakayoriti |" 3, 7 26 1
etaṁ saṁbhāraṁ viḍaṅgakaṣāyasyārdhāḍhakamātreṇa pratisaṁsṛjya tattailaprasthaṁ samāvāpya sarvamāloḍya mahati paryoge ,«samāsicyāgnāvadhiśrityāsane samāsicyāgnāvadhiśrityāsane sukhopaviṣṭaḥ sarvataḥ snehamavalokayannajasraṁ mṛdvagninā »,«sādhayeddarvyā satatamavaghaṭṭayan |» 3, 7 26 2
sa yadā jānīyādviramati śabdaḥ praśāmyati ca phenaḥ prasādamāpadyate snehaḥ yathāsvaṁ ca gandhavarṇarasotpattiḥ saṁvartate ca ,«bhaiṣajyamaṅgulibhyāṁ mṛdyamānam anatimṛdvanatidāruṇam anaṅguligrāhi ceti sa kālastasyāvatāraṇāya |» 3, 7 26 3
tatastamavatārya śītībhūtamahatena vāsasā paripūya śucau dṛḍhe kalaśe samāsicya pidhānena pidhāya śuklena vastrapaṭṭenāvacchādya ,«sūtreṇa subaddhaṁ suniguptaṁ nidhāpayet |» 3, 7 26 4
tato 'smai mātrāṁ prayacchet pānāya tena sādhu viricyate samyagapahṛtadoṣasya cānupūrvī yathoktā | 3, 7 26 5
tataścainamanuvāsayedanuvāsanakāle | 3, 7 26 6
etenaiva ca pākavidhinā sarṣapātasīkarañjakoṣātakīsnehānupakalpya pāyayet sarvaviśeṣānavekṣamāṇaḥ | 3, 7 26 7
tenāgado bhavati || 3, 7 26 8
evaṁ dvayānāṁ śleṣmapurīṣasaṁbhavānāṁ krimīṇāṁ samutthānasaṁsthānavarṇanāmaprabhāvacikitsitaviśeṣā vyākhyātāḥ sāmānyataḥ | 3, 7 27 1
viśeṣatastu svalpamātram āsthāpanānuvāsanānulomaharaṇabhūyiṣṭhaṁ teṣvevauṣadheṣu purīṣajānāṁ krimīṇāṁ cikitsitaṁ kartavyaṁ ,«mātrādhikaṁ punaḥ śirovirecanavamanopaśamanabhūyiṣṭhaṁ teṣvevauṣadheṣu śleṣmajānāṁ krimīṇāṁ cikitsitaṁ kāryam ityeṣa »,«krimighno bheṣajavidhiranuvyākhyāto bhavati |» 3, 7 27 2
tam anutiṣṭhatā yathāsvaṁ hetuvarjane prayatitavyam | 3, 7 27 3
yathoddeśamevamidaṁ krimikoṣṭhacikitsitaṁ yathāvadanuvyākhyātaṁ bhavati || 3, 7 27 4
bhavanti cātra | 3, 7 28 1
apakarṣaṇamevādau krimīṇāṁ bheṣajaṁ smṛtam | 3, 7 28 2
tato vighātaḥ prakṛternidānasya ca varjanam || 3, 7 28 3
ayameva vikārāṇāṁ sarveṣāmapi nigrahe | 3, 7 29 1
vidhirdṛṣṭastridhā yo 'yaṁ krimīnuddiśya kīrtitaḥ || 3, 7 29 2
saṁśodhanaṁ saṁśamanaṁ nidānasya ca varjanam | 3, 7 30 1
etāvad bhiṣajā kāryaṁ roge roge yathāvidhi || 3, 7 30 2
tatra ślokau | 3, 7 31 1
vyādhitau puruṣau jñājñau bhiṣajau saprayojanau | 3, 7 31 2
viṁśatiḥ krimayasteṣāṁ hetvādiḥ saptako gaṇaḥ || 3, 7 31 3
ukto vyādhitarūpīye vimāne paramarṣiṇā | 3, 7 32 1
śiṣyasambodhanārthāya vyādhipraśamanāya ca || 3, 7 32 2
athāto rogabhiṣagjitīyaṁ vimānaṁ vyākhyāsyāmaḥ || 3, 8 1 1
iti ha smāha bhagavānātreyaḥ || 3, 8 2 1
buddhimānātmanaḥ kāryagurulāghavaṁ karmaphalamanubandhaṁ deśakālau ca viditvā yuktidarśanādbhiṣagbubhūṣuḥ ,"śāstramevāditaḥ parīkṣeta |" 3, 8 3 1
vividhāni hi śāstrāṇi bhiṣajāṁ pracaranti loke tatra yanmanyeta sumahadyaśasvidhīrapuruṣāsevitam arthabahulam āptajanapūjitaṁ ,«trividhaśiṣyabuddhihitam apagatapunaruktadoṣam ārṣaṁ supraṇītasūtrabhāṣyasaṁgrahakramaṁ svādhāram anavapatitaśabdam »,«akaṣṭaśabdaṁ puṣkalābhidhānaṁ kramāgatārtham arthatattvaviniścayapradhānaṁ saṁgatārthamasaṁkulaprakaraṇamāśuprabodhakaṁ »,«lakṣaṇavaccodāharaṇavacca tadabhiprapadyeta śāstram |» 3, 8 3 2
śāstraṁ hyevaṁvidhamamala ivādityastamo vidhūya prakāśayati sarvam || 3, 8 3 3
tato 'nantaramācāryaṁ parīkṣeta tadyathā paryavadātaśrutaṁ paridṛṣṭakarmāṇaṁ dakṣaṁ dakṣiṇaṁ śuciṁ jitahastam upakaraṇavantaṁ ,«sarvendriyopapannaṁ prakṛtijñaṁ pratipattijñam anupaskṛtavidyam anahaṅkṛtam anasūyakam akopanaṁ kleśakṣamaṁ »,"śiṣyavatsalamadhyāpakaṁ jñāpanasamarthaṁ ceti |" 3, 8 4 1
evaṁguṇo hyācāryaḥ sukṣetramārtavo megha iva śasyaguṇaiḥ suśiṣyamāśu vaidyaguṇaiḥ sampādayati || 3, 8 4 2
tamupasṛtyārirādhayiṣurupacaredagnivacca devavacca rājavacca pitṛvacca bhartṛvaccāpramattaḥ | 3, 8 5 1
tatastatprasādāt kṛtsnaṁ śāstramadhigamya śāstrasya dṛḍhatāyāmabhidhānasya sauṣṭhave 'rthasya vijñāne vacanaśaktau ca bhūyo ,«bhūyaḥ prayateta samyak ||» 3, 8 5 2
tatropāyānanuvyākhyāsyāmaḥadhyayanam adhyāpanaṁ tadvidyasaṁbhāṣā cetyupāyāḥ || 3, 8 6 1
tatrāyamadhyayanavidhiḥ kalyaḥ kṛtakṣaṇaḥ prātar utthāyopavyūṣaṁ vā kṛtvā āvaśyakam upaspṛśyodakaṁ ,«devarṣigobrāhmaṇaguruvṛddhasiddhācāryebhyo namaskṛtya same śucau deśe sukhopaviṣṭo manaḥpuraḥsarābhirvāgbhiḥ »,«sūtramanukrāman punaḥ punarāvartayed buddhvā samyaganupraviśyārthatattvaṁ svadoṣaparihārārthaṁ paradoṣapramāṇārthaṁ ca »,«evaṁ madhyaṁdine 'parāhṇe rātrau ca śaśvad aparihāpayannadhyayanam abhyasyet |» 3, 8 7 1
ityadhyayanavidhiḥ || 3, 8 7 2
athādhyāpanavidhiḥ adhyāpane kṛtabuddhirācāryaḥ śiṣyamevāditaḥ parīkṣeta tad yathā praśāntam āryaprakṛtikam akṣudrakarmāṇam ,"ṛjucakṣurmukhanāsāvaṁśaṁ tanuraktaviśadajihvam avikṛtadantauṣṭham aminminaṁ dhṛtimantam anahaṅkṛtaṁ medhāvinaṁ ",«vitarkasmṛtisampannam udārasattvaṁ tadvidyakulajamathavā tadvidyavṛttaṁ tattvābhiniveśinam avyaṅgam avyāpannendriyaṁ nibhṛtam »,«anuddhatam arthatattvabhāvakam akopanam avyasaninaṁ śīlaśaucācārānurāgadākṣyaprādakṣiṇyopapannam adhyayanābhikāmam »,«arthavijñāne karmadarśane cānanyakāryam alubdham analasaṁ sarvabhūtahitaiṣiṇam ācāryasarvānuśiṣṭipratikaram anuraktaṁ ca »,«evaṁguṇasamuditam adhyāpyam āhuḥ ||» 3, 8 8 1
evaṁvidham adhyayanārthinam upasthitam ārirādhayiṣum ācāryo 'nubhāṣeta udagayane śuklapakṣe praśaste 'hani ,«tiṣyahastaśravaṇāśvayujāmanyatamena nakṣatreṇa yogamupagate bhagavati śaśini kalyāṇe kalyāṇe ca karaṇe maitre muhūrte muṇḍaḥ »,«kṛtopavāsaḥ snātaḥ kāṣāyavastrasaṁvītaḥ sagandhahastaḥ samidho 'gnimājyamupalepanam udakumbhān »,«mālyadāmadīpahiraṇyahemarajatamaṇimuktāvidrumakṣaumaparidhīn kuśalājasarṣapākṣatāṁśca śuklāni sumanāṁsi grathitāgrathitāni »,«medhyān bhakṣyān gandhāṁśca ghṛṣṭānādāyopatiṣṭhasveti ||» 3, 8 9 1
sa tathā kuryāt || 3, 8 10 1
tamupasthitamājñāya same śucau deśe prākpravaṇe udakpravaṇe vā catuṣkiṣkumātraṁ caturasraṁ sthaṇḍilaṁ gomayodakenopaliptaṁ ,«kuśāstīrṇaṁ suparihitaṁ paridhibhiścaturdiśaṁ yathoktacandanodakumbhakṣaumahemahiraṇyarajatamaṇimuktāvidrumālaṁkṛtaṁ »,«medhyabhakṣyagandhaśuklapuṣpalājasarṣapākṣatopaśobhitaṁ kṛtvā tatra pālāśībhir aiṅgudībhir audumbarībhir mādhukībhir vā »,«samidbhiragnimupasamādhāya prāṅmukhaḥ śuciradhyayanavidhimanuvidhāya madhusarpirbhyāṁ tristrir juhuyād agnim »,"āśīḥsamprayuktair mantrair brahmāṇamagniṁ dhanvantariṁ prajāpatimaśvināvindramṛṣīṁśca sūtrakārānabhimantrayamāṇaḥ pūrvaṁ ",«svāheti ||» 3, 8 11 1
śiṣyaścainamanvālabheta | 3, 8 12 1
hutvā ca pradakṣiṇamagnimanuparikrāmet | 3, 8 12 2
parikramya brāhmaṇān svasti vācayet bhiṣajaścābhipūjayet || 3, 8 12 3
athainamagnisakāśe brāhmaṇasakāśe bhiṣaksakāśe cānuśiṣyād brahmacāriṇā śmaśrudhāriṇā satyavādināmāṁsādena medhyasevinā ,«nirmatsareṇāśastradhāriṇā ca bhavitavyaṁ na ca te madvacanāt kiṁcid akāryaṁ syādanyatra rājadviṣṭāt prāṇaharād vipulād adharmyād »,«anarthasamprayuktād vāpyarthāt madarpaṇena matpradhānena madadhīnena matpriyahitānuvartinā ca śaśvadbhavitavyaṁ putravad »,«dāsavad arthivaccopacaratānuvastavyo 'ham anutsekenāvahitenānanyamanasā vinītenāvekṣyāvekṣyakāriṇānasūyakena cābhyanujñātena »,«pravicaritavyam anujñātena pravicaratā pūrvaṁ gurvarthopāharaṇe yathāśakti prayatitavyaṁ karmasiddhimarthasiddhiṁ yaśolābhaṁ »,«pretya ca svargamicchatā bhiṣajā tvayā gobrāhmaṇamādau kṛtvā sarvaprāṇabhṛtāṁ śarmāśāsitavyamaharaharuttiṣṭhatā copaviśatā ca »,«sarvātmanā cāturāṇāmārohyāya prayatitavyaṁ jīvitahetorapi cāturebhyo nābhidrogdhavyaṁ manasāpi ca parastriyo »,«nābhigamanīyāstathā sarvameva parasvaṁ nibhṛtaveśaparicchadena bhavitavyam aśauṇḍenāpāpenāpāpasahāyena ca »,"ślakṣṇaśukladharmyaśarmyadhanyasatyahitamitavacasā deśakālavicāriṇā smṛtimatā jñānotthānopakaraṇasampatsu nityaṁ yatnavatā ca ",«na ca kadācidrājadviṣṭānāṁ rājadveṣiṇāṁ vā mahājanadviṣṭānāṁ mahājanadveṣiṇāṁ vāpyauṣadham anuvidhātavyaṁ tathā sarveṣām »,«atyarthanikṛtaduṣṭaduḥkhaśīlācāropacārāṇām anapavādapratikārāṇāṁ mumūrṣūṇāṁ ca tathaivāsannihiteśvarāṇāṁ »,«strīṇāmanadhyakṣāṇāṁ vā na ca kadācit strīdattamāmiṣamādātavyamananujñātaṁ bhartrāthavādhyakṣeṇa āturakulaṁ cānupraviśatā »,«viditenānumatapraveśinā sārdhaṁ puruṣeṇa susaṁvītenāvākśirasā smṛtimatā stimitenāvekṣyāvekṣya manasā sarvamācaratā »,«samyaganupraveṣṭavyam anupraviśya ca vāṅmanobuddhīndriyāṇi na kvacit praṇidhātavyānyanyatrāturād āturopakārārthād »,"āturagateṣvanyeṣu vā bhāveṣu na cāturakulapravṛttayo bahirniścārayitavyāḥ hrasitaṁ cāyuṣaḥ pramāṇamāturasya jānatāpi tvayā na ",«varṇayitavyaṁ tatra yatrocyamānam āturasyānyasya vāpyupaghātāya sampadyate jñānavatāpi ca nātyarthamātmano jñāne »,«vikatthitavyam āptādapi hi vikatthamānād atyartham udvijantyaneke ||» 3, 8 13 1
na caiva hyasti sutaramāyurvedasya pāraṁ tasmādapramattaḥ śaśvadabhiyogamasmin gacchet etacca kāryam evaṁbhūyaśca ,«vṛttasauṣṭhavamanasūyatā parebhyo 'pyāgamayitavyaṁ kṛtsno hi loko buddhimatāmācāryaḥ śatruścābuddhimatām ataścābhisamīkṣya »,«buddhimatāmitrasyāpi dhanyaṁ yaśasyamāyuṣyaṁ pauṣṭikaṁ laukyam abhyupadiśato vacaḥ śrotavyam anuvidhātavyaṁ ceti |» 3, 8 14 1
ataḥ paramidaṁ brūyād devatāgnidvijaguruvṛddhasiddhācāryeṣu te nityaṁ samyagvartitavyaṁ teṣu te samyagvartamānasyāyamagniḥ ,«sarvagandharasaratnabījāni yatheritāśca devatāḥ śivāya syuḥ ato 'nyathā vartamānasyāśivāyeti |» 3, 8 14 2
evaṁ bruvati cācārye śiṣyaḥ tatheti brūyāt | 3, 8 14 3
yathopadeśaṁ ca kurvannadhyāpyaḥ ato 'nyathā tvanadhyāpyaḥ | 3, 8 14 4
adhyāpyamadhyāpayan hyācāryo yathoktaiś cādhyāpanaphalair yogam āpnotyanyaiścānuktaiḥ śreyaskarairguṇaiḥ śiṣyamātmānaṁ ca ,«yunakti |» 3, 8 14 5
ityadhyāpanavidhiruktaḥ || 3, 8 14 6
saṁbhāṣāvidhimata ūrdhvaṁ vyākhyāsyāmaḥ bhiṣak bhiṣajā saha sambhāṣeta | 3, 8 15 1
tadvidyasaṁbhāṣā hi jñānābhiyogasaṁharṣakarī bhavati vaiśāradyamapi cābhinirvartayati vacanaśaktimapi cādhatte yaśaścābhidīpayati ,«pūrvaśrute ca saṁdehavataḥ punaḥ śravaṇācchrutasaṁśayamapakarṣati śrute cāsaṁdehavato bhūyo 'dhyavasāyamabhinirvartayati »,«aśrutamapi ca kaṁcid arthaṁ śrotraviṣayamāpādayati yaccācāryaḥ śiṣyāya śuśrūṣave prasannaḥ krameṇopadiśati guhyābhimatam »,«arthajātaṁ tat paraspareṇa saha jalpan piṇḍena vijigīṣurāha saṁharṣāt tasmāttadvidyasaṁbhāṣāmabhipraśaṁsanti kuśalāḥ ||» 3, 8 15 2
dvividhā tu khalu tadvidyasaṁbhāṣā bhavati saṁdhāyasaṁbhāṣā vigṛhyasaṁbhāṣā ca || 3, 8 16 1
tatra jñānavijñānavacanaprativacanaśaktisaṁpannenākopanenānupaskṛtavidyenānasūyakenānuneyenānunayakovidena kleśakṣameṇa ,«priyasaṁbhāṣaṇena ca saha saṁdhāyasaṁbhāṣā vidhīyate |» 3, 8 17 1
tathāvidhena saha kathayan viśrabdhaḥ kathayet pṛcchedapi ca viśrabdhaḥ pṛcchate cāsmai viśrabdhāya viśadamarthaṁ brūyāt na ca ,«nigrahabhayādudvijeta nigṛhya cainaṁ na hṛṣyet na ca pareṣu vikattheta na ca mohādekāntagrāhī syāt na cāviditamarthamanuvarṇayet »,«samyak cānunayenānunayet tatra cāvahitaḥ syāt |» 3, 8 17 2
ityanulomasaṁbhāṣāvidhiḥ || 3, 8 17 3
ata ūrdhvamitareṇa saha vigṛhya saṁbhāṣāyāṁ jalpecchreyasā yogamātmanaḥ paśyan | 3, 8 18 1
prāgeva ca jalpājjalpāntaraṁ parāvarāntaraṁ pariṣadviśeṣāṁśca samyak parīkṣeta | 3, 8 18 2
samyakparīkṣā hi buddhimatāṁ kāryapravṛttinivṛttikālau śaṁsati tasmāt parīkṣāmabhipraśaṁsanti kuśalāḥ | 3, 8 18 3
parīkṣamāṇastu khalu parāvarāntaramimān jalpakaguṇāñ śreyaskarān doṣavataśca parīkṣeta samyak tadyathāśrutaṁ vijñānaṁ dhāraṇaṁ ,«pratibhānaṁ vacanaśaktiriti etān guṇān śreyaskarānāhuḥ imān punardoṣavataḥ tad yathā kopanatvam avaiśāradyaṁ »,«bhīrutvamadhāraṇatvamanavahitatvamiti |» 3, 8 18 4
etān guṇān gurulāghavataḥ parasya caivātmanaśca tulayet || 3, 8 18 5
tatra trividhaḥ paraḥ sampadyate pravaraḥ pratyavaraḥ samo vā guṇavinikṣepataḥ natveva kārtsnyena || 3, 8 19 1
pariṣattu khalu dvividhā jñānavatī mūḍhapariṣacca | 3, 8 20 1
saiva dvividhā satī trividhā punaranena kāraṇavibhāgena suhṛtpariṣat udāsīnapariṣat pratiniviṣṭapariṣacceti | 3, 8 20 2
tatra pratiniviṣṭāyāṁ pariṣadi jñānavijñānavacanaprativacanaśaktisampannāyāṁ mūḍhāyāṁ vā na kathaṁcit kenacit saha jalpo vidhīyate ,«mūḍhāyāṁ tu suhṛtpariṣadyudāsīnāyāṁ vā jñānavijñānavacanaprativacanaśaktīr antareṇāpyadīptayaśasā mahān avidviṣṭenāpi saha jalpo »,«vidhīyate |» 3, 8 20 3
tadvidhena ca saha kathayatā āviddhadīrghasūtrasaṁkulair vākyadaṇḍakaiḥ kathayitavyam atihṛṣṭaṁ muhurmuhurupahasatā paraṁ ,«nirūpayatā ca parṣadamākārairbruvataścāsya vākyāvakāśo na deyaḥ kaṣṭaśabdaṁ ca bruvatā vaktavyo nocyate athavā punarhīnā te »,«pratijñā iti |» 3, 8 20 4
punaścāhūyamānaḥ prativaktavyaḥ parisaṁvatsaro bhavān śikṣasva tāvat na tvayā gururupāsito nūnam athavā paryāptametāvatte ,«sakṛdapi hi parikṣepikaṁ nihataṁ nihatamāhuriti nāsya yogaḥ kartavyaḥ kathaṁcit |» 3, 8 20 5
apyevaṁ śreyasā saha vigṛhya vaktavyamityāhureke natvevaṁ jyāyasā saha vigrahaṁ praśaṁsanti kuśalāḥ || 3, 8 20 6
pratyavareṇa tu saha samānābhimatena vā vigṛhya jalpatā suhṛtpariṣadi kathayitavyam athavāpyudāsīnapariṣady ,«avadhānaśravaṇajñānavijñānopadhāraṇavacanaprativacanaśaktisampannāyāṁ kathayatā cāvahitena parasya »,«sādguṇyadoṣabalamavekṣitavyaṁ samavekṣya ca yatrainaṁ śreṣṭhaṁ manyeta nāsya tatra jalpaṁ yojayedanāviṣkṛtamayogaṁ kurvan »,«yatra tvenamavaraṁ manyeta tatraivainamāśu nigṛhṇīyāt |» 3, 8 21 1
tatra khalvime pratyavarāṇāmāśu nigrahe bhavantyupāyāḥ tadyathā śrutahīnaṁ mahatā sūtrapāṭhenābhibhavet vijñānahīnaṁ punaḥ ,«kaṣṭaśabdena vākyena vākyadhāraṇāhīnamāviddhadīrghasūtrasaṁkulairvākyadaṇḍakaiḥ pratibhāhīnaṁ »,«punarvacanenaikavidhenānekārthavācinā vacanaśaktihīnamardhoktasya vākyasyākṣepeṇa aviśāradam apatrapaṇena kopanam »,"āyāsanena bhīruṁ vitrāsanena anavahitaṁ niyamaneneti |" 3, 8 21 2
evametairupāyaiḥ paramavaramabhibhavecchīghram || 3, 8 21 3
tatra ślokau | 3, 8 22 1
vigṛhya kathayed yuktyā yuktaṁ ca na nivārayet | 3, 8 22 2
vigṛhyabhāṣā tīvraṁ hi keṣāṁciddrohamāvahet || 3, 8 22 3
nākāryamasti kruddhasya nāvācyamapi vidyate | 3, 8 23 1
kuśalā nābhinandanti kalahaṁ samitau satām || 3, 8 23 2
evaṁ pravṛtte vāde kuryāt || 3, 8 24 1
prāgeva tāvadidaṁ kartuṁ yateta saṁdhāya parṣadāyanabhūtamātmanaḥ prakaraṇam ādeśayitavyaṁ yadvā parasya bhṛśadurgaṁ syāt ,«pakṣamathavā parasya bhṛśaṁ vimukhamānayet pariṣadi copasaṁhitāyāmaśakyamasmābhirvaktum eṣaiva te pariṣadyatheṣṭaṁ »,«yathāyogaṁ yathābhiprāyaṁ vādaṁ vādamaryādāṁ ca sthāpayiṣyatītyuktvā tūṣṇīmāsīta ||» 3, 8 25 1
tatredaṁ vādamaryādālakṣaṇaṁ bhavatīdaṁ vācyam idamavācyam evaṁ parājito bhavatīti || 3, 8 26 1
imāni tu khalu padāni bhiṣagvādamārgajñānārthamadhigamyāni bhavanti tadyathāvādaḥ dravyaṁ guṇāḥ karma sāmānyaṁ viśeṣaḥ ,«samavāyaḥ pratijñā sthāpanā pratiṣṭhāpanā hetuḥ dṛṣṭāntaḥ upanayaḥ nigamanam uttaraṁ siddhāntaḥ śabdaḥ pratyakṣam anumānam »,«aitihyam aupamyaṁ saṁśayaḥ prayojanaṁ savyabhicāraṁ jijñāsā vyavasāyaḥ arthaprāptiḥ saṁbhavaḥ anuyojyam ananuyojyam »,«anuyogaḥ pratyanuyogaḥ vākyadoṣaḥ vākyapraśaṁsā chalam ahetuḥ atītakālam upālambhaḥ parihāraḥ pratijñāhāniḥ abhyanujñā »,«hetvantaram arthāntaraṁ nigrahasthānamiti ||» 3, 8 27 1
tatra vādo nāma sa yat pareṇa saha śāstrapūrvakaṁ vigṛhya kathayati | 3, 8 28 1
tatra pakṣāśritayorvacanaṁ jalpaḥ jalpaviparyayo vitaṇḍā | 3, 8 28 2
yathaikasya pakṣaḥ punarbhavo 'stīti nāstītyaparasya tau ca svasvapakṣahetubhiḥ svasvapakṣaṁ sthāpayataḥ parapakṣamudbhāvayataḥ ,«eṣa jalpaḥ |» 3, 8 28 3
jalpaviparyayo vitaṇḍā | 3, 8 28 4
vitaṇḍā nāma parapakṣe doṣavacanamātrameva || 3, 8 28 5
dravyaguṇasāmānyaviśeṣasamavāyāḥ svalakṣaṇaiḥ ślokasthāne pūrvamuktāḥ || 3, 8 29 1
atha pratijñā pratijñā nāma sādhyavacanaṁ yathā nityaḥ puruṣa iti || 3, 8 30 1
atha sthāpanā sthāpanā nāma tasyā eva pratijñāyā hetudṛṣṭāntopanayanigamanaiḥ sthāpanā | 3, 8 31 1
pūrvaṁ hi pratijñā paścāt sthāpanā kiṁ hyapratijñātaṁ sthāpayiṣyati yathā nityaḥ puruṣa iti pratijñā hetuḥ akṛtakatvāditi dṛṣṭāntaḥ yathā ,"ākāśamiti upanayaḥ yathā cākṛtakamākāśaṁ tacca nityaṁ tathā puruṣa iti nigamanaṁ tasmānnitya iti ||" 3, 8 31 2
atha pratiṣṭhāpanā pratiṣṭhāpanā nāma yā tasyā eva parapratijñāyā viparītārthasthāpanā | 3, 8 32 1
yathānityaḥ puruṣa iti pratijñā hetuḥ aindriyakatvāditi dṛṣṭāntaḥ yathā ghaṭa iti upanayo yathā ghaṭa aindriyakaḥ sa cānityaḥ tathā ,«cāyamiti nigamanaṁ tasmādanitya iti ||» 3, 8 32 2
atha hetuḥ hetur nāmopalabdhikāraṇaṁ tat pratyakṣam anumānam aitihyam aupamyamiti ebhirhetubhiryadupalabhyate tat tattvam || 3, 8 33 1
atha dṛṣṭāntaḥ dṛṣṭānto nāma yatra mūrkhaviduṣāṁ buddhisāmyaṁ yo varṇyaṁ varṇayati | 3, 8 34 1
yathāgnir uṣṇaḥ dravamudakaṁ sthirā pṛthivī ādityaḥ prakāśaka iti yathā ādityaḥ prakāśakastathā sāṁkhyajñānaṁ prakāśakamiti || 3, 8 34 2
upanayo nigamanaṁ coktaṁ sthāpanāpratiṣṭhāpanāvyākhyāyām || 3, 8 35 1
athottaramuttaraṁ nāma sādharmyopadiṣṭe hetau vaidharmyavacanaṁ vaidharmyopadiṣṭe vā hetau sādharmyavacanam | 3, 8 36 1
yathā hetusadharmāṇo vikārāḥ śītakasya hi vyādherhetubhiḥ sādharmyaṁ himaśiśiravātasaṁsparśāḥ iti bruvataḥ paro ,«brūyāddhetuvidharmāṇo vikārāḥ yathā śarīrāvayavānāṁ dāhauṣṇyakothaprapacane hetuvaidharmyaṁ himaśiśiravātasaṁsparśā iti |» 3, 8 36 2
etat saviparyayamuttaram || 3, 8 36 3
atha siddhāntaḥ siddhānto nāma sa yaḥ parīkṣakairbahuvidhaṁ parīkṣya hetubhiśca sādhayitvā sthāpyate nirṇayaḥ | 3, 8 37 1
sa caturvidhaḥ sarvatantrasiddhāntaḥ pratitantrasiddhāntaḥ adhikaraṇasiddhāntaḥ abhyupagamasiddhāntaśceti | 3, 8 37 2
tatra sarvatantrasiddhānto nāma tasmiṁstasmin sarvasmiṁstantre tattat prasiddhaṁ yathā santi nidānāni santi vyādhayaḥ santi ,«siddhyupāyāḥ sādhyānāmiti |» 3, 8 37 3
pratitantrasiddhānto nāma tasmiṁstasminnekaikasmiṁstantre tattat prasiddhaṁ yathānyatrāṣṭau rasāḥ ṣaḍatra pañcendriyāṇyatra ,"ṣaḍindriyāṇyanyatra tantre vātādikṛtāḥ sarve vikārā yathānyatra atra vātādikṛtā bhūtakṛtāśca prasiddhāḥ |" 3, 8 37 4
adhikaraṇasiddhānto nāma sa yasminnadhikaraṇe prastūyamāne siddhānyanyānyapyadhikaraṇāni bhavanti yathā na muktaḥ ,«karmānubandhikaṁ kurute nispṛhatvāt iti prastute siddhāḥ karmaphalamokṣapuruṣapretyabhāvā bhavanti |» 3, 8 37 5
abhyupagamasiddhānto nāma sa yamarthamasiddhamaparīkṣitamanupadiṣṭamahetukaṁ vā vādakāle 'bhyupagacchanti bhiṣajaḥ tad ,«yathā dravyaṁ pradhānamiti kṛtvā vakṣyāmaḥ guṇāḥ pradhānamiti kṛtvā vakṣyāmaḥ vīryaṁ pradhānamiti kṛtvā vakṣyāmaḥ ityevamādiḥ |» 3, 8 37 6
iti caturvidhaḥ siddhāntaḥ || 3, 8 37 7
atha śabdaḥ śabdo nāma varṇasamāmnāyaḥ sa caturvidhaḥdṛṣṭārthaśca adṛṣṭārthaśca satyaśca anṛtaśceti | 3, 8 38 1
tatra dṛṣṭārtho nāma tribhir hetubhirdoṣāḥ prakupyanti ṣaḍbhirupakramaiśca praśāmyanti sati śrotrādisadbhāve śabdādigrahaṇamiti | 3, 8 38 2
adṛṣṭārthaḥ punar asti pretyabhāvaḥ asti mokṣa iti | 3, 8 38 3
satyo nāma yathārthabhūtaḥ santyāyurvedopadeśāḥ santi siddhyupāyāḥ sādhyānāṁ vyādhīnāṁ santyārambhaphalānīti | 3, 8 38 4
satyaviparyayaścānṛtaḥ || 3, 8 38 5
atha pratyakṣaṁ pratyakṣaṁ nāma tad yad ātmanā cendriyaiśca svayamupalabhyate tatrātmapratyakṣāḥ sukhaduḥkhecchādveṣādayaḥ ,"śabdādayastvindriyapratyakṣāḥ ||" 3, 8 39 1
athānumānamanumānaṁ nāma tarko yuktyapekṣaḥ yathāgniṁ jaraṇaśaktyā balaṁ vyāyāmaśaktyā śrotrādīni śabdādigrahaṇenety ,«evamādi ||» 3, 8 40 1
athaitihyamaitihyaṁ nāmāptopadeśo vedādiḥ || 3, 8 41 1
athaupamyamaupamyaṁ nāma yadanyenānyasya sādṛśyamadhikṛtya prakāśanaṁ yathā daṇḍena daṇḍakasya dhanuṣā ,«dhanuḥstambhasya iṣvāsenārogyadasyeti ||» 3, 8 42 1
atha saṁśayaḥ saṁśayo nāma sandehalakṣaṇānusaṁdigdheṣvartheṣvaniścayaḥ yathā dṛṣṭā hyāyuṣmallakṣaṇairupetāścānupetāśca tathā ,«sakriyāścākriyāśca puruṣāḥ śīghrabhaṅgāścirajīvinaśca etadubhayadṛṣṭatvāt saṁśayaḥ kimasti khalvakālamṛtyuruta nāstīti ||» 3, 8 43 1
atha prayojanaṁ prayojanaṁ nāma yadarthamārabhyanta ārambhāḥ yathā yadyakālamṛtyur asti tato 'ham ātmānam āyuṣyair ,«upacariṣyāmyanāyuṣyāṇi ca parihariṣyāmi kathaṁ māmakālamṛtyuḥ prasaheteti ||» 3, 8 44 1
atha savyabhicāraṁ savyabhicāraṁ nāma yadvyabhicaraṇaṁ yathā bhaved idamauṣadham asmin vyādhau yaugikamathavā neti || 3, 8 45 1
atha jijñāsā jijñāsā nāma parīkṣā yathā bheṣajaparīkṣottarakālamupadekṣyate || 3, 8 46 1
atha vyavasāyaḥ vyavasāyo nāma niścayaḥ yathā vātika evāyaṁ vyādhiḥ idamevāsya bheṣajaṁ ceti || 3, 8 47 1
athārthaprāptir arthaprāptirnāma yatraikenārthenoktenāparasyārthasyānuktasyāpi siddhiḥ yathā nāyaṁ saṁtarpaṇasādhyo ,«vyādhirityukte bhavatyarthaprāptiḥ apatarpaṇasādhyo 'yamiti nānena divā bhoktavyamityukte bhavatyarthaprāptiḥniśi bhoktavyamiti ||» 3, 8 48 1
atha saṁbhavaḥ yo yataḥ sambhavati sa tasya saṁbhavaḥ yathā ṣaḍdhātavo garbhasya vyādherahitaṁ hitamārogyasyeti || 3, 8 49 1
athānuyojyamanuyojyaṁ nāma yadvākyaṁ vākyadoṣayuktaṁ tat | 3, 8 50 1
sāmānyato vyāhṛteṣvartheṣu vā viśeṣagrahaṇārthaṁ yadvākyaṁ tadapyanuyojyaṁ yathā saṁśodhanasādhyo 'yaṁ vyādhiḥ ityukte kiṁ ,«vamanasādhyo 'yaṁ kiṁvā virecanasādhyaḥ ityanuyujyate ||» 3, 8 50 2
athānanuyojyam ananuyojyaṁ nāmāto viparyayeṇa yathāyam asādhyaḥ || 3, 8 51 1
athānuyogaḥ anuyogo nāma sa yat tadvidyānāṁ tadvidyaireva sārdhaṁ tantre tantraikadeśe vā praśnaḥ praśnaikadeśo vā ,«jñānavijñānavacanaprativacanaparīkṣārtham ādiśyate |» 3, 8 52 1
yathā nityaḥ puruṣaḥ iti pratijñāte yat paraḥ ko hetuḥ ityāha so 'nuyogaḥ || 3, 8 52 2
atha pratyanuyogaḥ pratyanuyogo nāmānuyogasyānuyogaḥ yathāsyānuyogasya punaḥ ko heturiti || 3, 8 53 1
atha vākyadoṣaḥ vākyadoṣo nāma yathā khalvasminnarthe nyūnam anarthakam apārthakaṁ viruddhaṁ ceti etāni hyantareṇa na prakṛto ,"'rthaḥ praṇaśyet |" 3, 8 54 1
tatra nyūnaṁ pratijñāhetūdāharaṇopanayanigamanānām anyatamenāpi nyūnaṁ nyūnaṁ bhavati yadvā bahūpadiṣṭahetukamekena ,«hetunā sādhyate tacca nyūnam |» 3, 8 54 2
athādhikamadhikaṁ nāma yannyūnaviparītaṁ yadvāyurvede bhāṣyamāṇe bārhaspatyamauśanasamanyadvā yatkiṁcid ,«apratisaṁbaddhārthamucyate yadvā sambaddhārthamapi dvirabhidhīyate tat punaruktadoṣatvādadhikaṁ tacca punaruktaṁ dvividham »,«arthapunaruktaṁ śabdapunaruktaṁ ca tatrārthapunaruktaṁ yathā bheṣajamauṣadhaṁ sādhanamiti śabdapunaruktaṁ punarbheṣajaṁ »,«bheṣajamiti |» 3, 8 54 3
athānarthakam anarthakaṁ nāma yadvacanamakṣaragrāmamātrameva syāt pañcavargavanna cārthato gṛhyate | 3, 8 54 4
athāpārthakam apārthakaṁ nāma yadarthavacca paraspareṇāsaṁyujyamānārthakaṁ yathā cakranakravaṁśavajraniśākarā iti | 3, 8 54 5
atha viruddhaṁ viruddhaṁ nāma yaddṛṣṭāntasiddhāntasamayairviruddhaṁ tatra pūrvaṁ dṛṣṭāntasiddhāntāvuktau samayaḥ punastridhā ,«bhavati yathāyurvaidikasamayaḥ yājñikasamayaḥ mokṣaśāstrikasamayaśceti tatrāyurvaidikasamayaścatuṣpādaṁ bheṣajamiti »,«yājñikasamayaḥ ālabhyā yajamānaiḥ paśava iti mokṣaśāstrikasamayaḥ sarvabhūteṣvahiṁseti tatra svasamayaviparītamucyamānaṁ »,«viruddhaṁ bhavati |» 3, 8 54 6
iti vākyadoṣāḥ || 3, 8 54 7
atha vākyapraśaṁsā vākyapraśaṁsā nāma yathā khalvasminnarthe tvanyūnam anadhikam arthavat anapārthakam aviruddham ,«adhigatapadārthaṁ ceti yattadvākyamananuyojyamiti praśasyate ||» 3, 8 55 1
atha chalaṁ chalaṁ nāma pariśaṭhamarthābhāsamanarthakaṁ vāgvastumātrameva | 3, 8 56 1
taddvividhaṁ vākchalaṁ sāmānyacchalaṁ ca | 3, 8 56 2
tatra vākchalaṁ nāma yathā kaścid brūyānnavatantro 'yaṁ bhiṣagiti atha bhiṣag brūyānnāhaṁ navatantra ekatantro 'hamiti paro ,«brūyānnāhaṁ bravīmi nava tantrāṇi taveti api tu navābhyastaṁ te tantramiti bhiṣak brūyānna mayā navābhyastaṁ tantram »,«anekadhābhyastaṁ mayā tantramiti etadvākchalam |» 3, 8 56 3
sāmānyacchalaṁ nāma yathā vyādhipraśamanāyauṣadhamityukte paro brūyāt sat satpraśamanāyeti kiṁ nu bhavānāha san hi rogaḥ ,«sadauṣadhaṁ yadi ca sat satpraśamanāya bhavati tatra sat kāsaḥ sat kṣayaḥ satsāmānyāt kāsaste kṣayapraśamanāya bhaviṣyatīti |» 3, 8 56 4
etat sāmānyacchalam || 3, 8 56 5
athāhetuḥ aheturnāma prakaraṇasamaḥ saṁśayasamaḥ varṇyasamaśceti | 3, 8 57 1
tatra prakaraṇasamo nāmāhetur yathānyaḥ śarīrādātmā nitya iti paro brūyād yasmād anyaḥ śarīrādātmā tasmānnityaḥ śarīraṁ ,«hyanityamato vidharmiṇā cātmanā bhavitavyamityeṣa cāhetuḥ nahi ya eva pakṣaḥ sa eva heturiti |» 3, 8 57 2
saṁśayasamo nāmāheturya eva saṁśayahetuḥ sa eva saṁśayacchedahetuḥ yathāyam āyurvedaikadeśam āha kiṁnvayaṁ cikitsakaḥ ,«syānna veti saṁśaye paro brūyād yasmād ayam āyurvedaikadeśam āha tasmāccikitsako 'yamiti na ca saṁśayacchedahetuṁ viśeṣayati eṣa »,«cāhetuḥ na hi ya eva saṁśayahetuḥ sa eva saṁśayacchedaheturbhavati |» 3, 8 57 3
varṇyasamo nāmāhetuḥyo heturvarṇyāviśiṣṭaḥ yathā kaścid brūyād asparśatvād buddhir anityā śabdavad iti atra varṇyaḥ śabdo ,«buddhirapi varṇyā tadubhayavarṇyāviśiṣṭatvādvarṇyasamo 'pyahetuḥ ||» 3, 8 57 4
athātītakālam atītakālaṁ nāma yat pūrvaṁ vācyaṁ tat paścāducyate tat kālātītatvādagrāhyaṁ bhavatīti pūrvaṁ vā nigrahaprāptam ,«anigṛhya parigṛhya pakṣāntaritaṁ paścānnigṛhīte tat tasyātītakālatvānnigrahavacanam asamarthaṁ bhavatīti ||» 3, 8 58 1
athopālambhaḥ upālambho nāma hetordoṣavacanaṁ yathā pūrvam ahetavo hetvābhāsā vyākhyātāḥ || 3, 8 59 1
atha parihāraḥ parihāro nāma tasyaiva doṣavacanasya pariharaṇaṁ yathā nityamātmani śarīrasthe jīvaliṅgānyupalabhyante tasya ,«cāpagamānnopalabhyante tasmādanyaḥ śarīrādātmā nityaśceti ||» 3, 8 60 1
atha pratijñāhāniḥ pratijñāhānirnāma sā pūrvaparigṛhītāṁ pratijñāṁ paryanuyukto yat parityajati yathā prāk pratijñāṁ kṛtvā nityaḥ ,«puruṣa iti paryanuyuktastvāha anitya iti ||» 3, 8 61 1
athābhyanujñā abhyanujñā nāma sā ya iṣṭāniṣṭābhyupagamaḥ || 3, 8 62 1
atha hetvantaraṁ hetvantaraṁ nāma prakṛtahetau vācye yadvikṛtahetumāha || 3, 8 63 1
athārthāntaramarthāntaraṁ nāmaikasmin vaktavye 'paraṁ yadāha | 3, 8 64 1
yathā jvaralakṣaṇe vācye pramehalakṣaṇamāha || 3, 8 64 2
atha nigrahasthānaṁ nigrahasthānaṁ nāma parājayaprāptiḥ tacca trirabhihitasya vākyasyāparijñānaṁ pariṣadi vijñānavatyāṁ yadvā ,«ananuyojyasyānuyogo 'nuyojyasya cānanuyogaḥ |» 3, 8 65 1
pratijñāhāniḥ abhyanujñā kālātītavacanam ahetuḥ nyūnam adhikaṁ vyartham anarthakaṁ punaruktaṁ viruddhaṁ hetvantaram ,«arthāntaraṁ ca nigrahasthānam ||» 3, 8 65 2
iti vādamārgapadāni yathoddeśamabhinirdiṣṭāni bhavanti || 3, 8 66 1
vādastu khalu bhiṣajāṁ pravartamānaḥ pravartetāyurveda eva nānyatra | 3, 8 67 1
atra hi vākyaprativākyavistarāḥ kevalāścopapattayaḥ sarvādhikaraṇeṣu | 3, 8 67 2
tāḥ sarvāḥ samavekṣya sarvaṁ vākyaṁ brūyāt nāprakṛtakam aśāstram aparīkṣitam asādhakam ākulam avyāpakaṁ vā | 3, 8 67 3
sarvaṁ ca hetumadbrūyāt | 3, 8 67 4
hetumanto hyakaluṣāḥ sarva eva vādavigrahāścikitsite kāraṇabhūtāḥ praśastabuddhivardhakatvāt sarvārambhasiddhaṁ ,«hyāvahatyanupahatā buddhiḥ ||» 3, 8 67 5
imāni khalu tāvadiha kānicit prakaraṇāni bhiṣajāṁ jñānārthamupadekṣyāmaḥ | 3, 8 68 1
jñānapūrvakaṁ hi karmaṇāṁ samārambhaṁ praśaṁsanti kuśalāḥ | 3, 8 68 2
jñātvā hi kāraṇakaraṇakāryayonikāryakāryaphalānubandhadeśakālapravṛttyupāyān samyagabhinirvartamānaḥ ,«kāryābhinirvṛttāviṣṭaphalānubandhaṁ kāryamabhinirvartayatyanatimahatā yatnena kartā ||» 3, 8 68 3
tatra kāraṇaṁ nāma tad yat karoti sa eva hetuḥ sa kartā || 3, 8 69 1
karaṇaṁ punastad yadupakaraṇāyopakalpate kartuḥ kāryābhinirvṛttau prayatamānasya || 3, 8 70 1
kāryayonistu sā yā vikriyamāṇā kāryatvamāpadyate || 3, 8 71 1
kāryaṁ tu tad yasyābhinirvṛttim abhisaṁdhāya kartā pravartate || 3, 8 72 1
kāryaphalaṁ punastad yatprayojanā kāryābhinirvṛttiriṣyate || 3, 8 73 1
anubandhaḥ khalu sa yaḥ kartāramavaśyamanubadhnāti kāryāduttarakālaṁ kāryanimittaḥ śubho vāpyaśubho bhāvaḥ || 3, 8 74 1
deśastvadhiṣṭhānam || 3, 8 75 1
kālaḥ punaḥ pariṇāmaḥ || 3, 8 76 1
pravṛttistu khalu ceṣṭā kāryārthā saiva kriyā karma yatnaḥ kāryasamārambhaśca || 3, 8 77 1
upāyaḥ punastrayāṇāṁ kāraṇādīnāṁ sauṣṭhavam abhividhānaṁ ca samyak kāryakāryaphalānubandhavarjyānāṁ kāryāṇām ,«abhinirvartaka ityatastūpāyaḥ kṛte nopāyārtho 'sti na ca vidyate tadātve kṛtāccottarakālaṁ phalaṁ phalāccānubandha iti ||» 3, 8 78 1
etaddaśavidhamagre parīkṣyaṁ tato 'nantaraṁ kāryārthā pravṛttiriṣṭā | 3, 8 79 1
tasmādbhiṣak kāryaṁ cikīrṣuḥ prāk kāryasamārambhāt parīkṣayā kevalaṁ parīkṣyaṁ parīkṣya karma samārabheta kartum || 3, 8 79 2
tatra cedbhiṣag abhiṣagvā bhiṣajaṁ kaścidevaṁ khalu pṛcchedvamanavirecanāsthāpanānuvāsanaśirovirecanāni prayoktukāmena bhiṣajā ,«katividhayā parīkṣayā katividhameva parīkṣyaṁ kaścātra parīkṣyaviśeṣaḥ kathaṁ ca parīkṣitavyaḥ kiṁprayojanā ca parīkṣā kva ca »,«vamanādīnāṁ pravṛttiḥ kva ca nivṛttiḥ pravṛttinivṛttilakṣaṇasaṁyoge ca kiṁ naiṣṭhikaṁ kāni ca vamanādīnāṁ bheṣajadravyāṇyupayogaṁ »,«gacchantīti ||» 3, 8 80 1
sa evaṁ pṛṣṭo yadi mohayitum icchet brūyādenaṁ bahuvidhā hi parīkṣā tathā parīkṣyavidhibhedaḥ katamena vidhibhedaprakṛtyantareṇa ,«bhinnayā parīkṣayā kena vā vidhibhedaprakṛtyantareṇa parīkṣyasya bhinnasya bhedāgraṁ bhavān pṛcchatyākhyāyamānaṁ nedānīṁ »,«bhavato 'nyena vidhibhedaprakṛtyantareṇa bhinnayā parīkṣayānyena vā vidhibhedaprakṛtyantareṇa parīkṣyasya »,«bhinnasyābhilaṣitamarthaṁ śrotumahamanyena parīkṣāvidhibhedenānyena vā vidhibhedaprakṛtyantareṇa parīkṣyaṁ »,«bhittvānyathācakṣāṇa icchāṁ pūrayeyamiti ||» 3, 8 81 1
sa yaduttaraṁ brūyāttat samīkṣyottaraṁ vācyaṁ syādyathoktaṁ ca prativacanavidhimavekṣya samyak yadi tu brūyānna cainaṁ ,«mohayitumicchet prāptaṁ tu vacanakālaṁ manyeta kāmamasmai brūyādāptameva nikhilena ||» 3, 8 82 1
dvividhā tu khalu parīkṣā jñānavatāṁ pratyakṣam anumānaṁ ca | 3, 8 83 1
etaddhi dvayamupadeśaśca parīkṣā syāt | 3, 8 83 2
evam eṣā dvividhā parīkṣā trividhā vā sahopadeśena || 3, 8 83 3
daśavidhaṁ tu parīkṣyaṁ kāraṇādi yaduktamagre tadiha bhiṣagādiṣu saṁsārya saṁdarśayiṣyāmaḥ iha kāryaprāptau kāraṇaṁ bhiṣak ,«karaṇaṁ punarbheṣajaṁ kāryayonirdhātuvaiṣamyaṁ kāryaṁ dhātusāmyaṁ kāryaphalaṁ sukhāvāptiḥ anubandhaḥ khalvāyuḥ deśo »,«bhūmirāturaśca kālaḥ punaḥ saṁvatsaraścāturāvasthā ca pravṛttiḥ pratikarmasamārambhaḥ upāyastu bhiṣagādīnāṁ »,«sauṣṭhavamabhividhānaṁ ca samyak |» 3, 8 84 1
ihāpyasyopāyasya viṣayaḥ pūrveṇaivopāyaviśeṣeṇa vyākhyātaḥ | 3, 8 84 2
iti kāraṇādīni daśa daśasu bhiṣagādiṣu saṁsārya saṁdarśitāni tathaivānupūrvyaitaddaśavidhaṁ parīkṣyamuktaṁ ca || 3, 8 84 3
tasya yo yo viśeṣo yathā yathā ca parīkṣitavyaḥ sa tathā tathā vyākhyāsyate || 3, 8 85 1
kāraṇaṁ bhiṣagityuktamagre tasya parīkṣā bhiṣaṅnāma yo bhiṣajyati yaḥ sūtrārthaprayogakuśalaḥ yasya cāyuḥ sarvathā viditaṁ yathāvat ,| 3, 8 86 1
sa ca sarvadhātusāmyaṁ cikīrṣannātmānamevāditaḥ parīkṣeta guṇiṣu guṇataḥ kāryābhinirvṛttiṁ paśyan kaccidahamasya ,«kāryasyābhinirvartane samartho na veti tatreme bhiṣagguṇā yairupapanno bhiṣagdhātusāmyābhinirvartane samartho bhavati tad yathā »,«paryavadātaśrutatā paridṛṣṭakarmatā dākṣyaṁ śaucaṁ jitahastatā upakaraṇavattā sarvendriyopapannatā prakṛtijñatā pratipattijñatā ceti ||» 3, 8 86 2
karaṇaṁ punarbheṣajam | 3, 8 87 1
bheṣajaṁ nāma tadyadupakaraṇāyopakalpate bhiṣajo dhātusāmyābhinirvṛttau prayatamānasya viśeṣataścopāyāntebhyaḥ | 3, 8 87 2
taddvividhaṁ vyapāśrayabhedād daivavyapāśrayaṁ yuktivyapāśrayaṁ ceti | 3, 8 87 3
tatra daivavyapāśrayaṁ mantrauṣadhimaṇimaṅgalabalyupahārahomaniyamaprāyaścittopavāsasvastyayanapraṇipātagamanādi ,«yuktivyapāśrayaṁ saṁśodhanopaśamane ceṣṭāśca dṛṣṭaphalāḥ |» 3, 8 87 4
etaccaiva bheṣajamaṅgabhedādapi dvividhaṁ dravyabhūtam adravyabhūtaṁ ca | 3, 8 87 5
tatra yadadravyabhūtaṁ tadupāyābhiplutam | 3, 8 87 6
upāyo nāma bhayadarśanavismāpanavismāraṇakṣobhaṇaharṣaṇabhartsanavadhabandhasvapnasaṁvāhanādir amūrto bhāvaviśeṣo ,«yathoktāḥ siddhyupāyāścopāyābhiplutā iti |» 3, 8 87 7
yattu dravyabhūtaṁ tadvamanādiṣu yogamupaiti | 3, 8 87 8
tasyāpīyaṁ parīkṣā idam evaṁprakṛtyaivaṁguṇam evaṁprabhāvam asmin deśe jātamasminnṛtāvevaṁ gṛhītamevaṁ ,«nihitamevamupaskṛtamanayā ca mātrayā yuktamasmin vyādhāvevaṁvidhasya puruṣasyaivatāvantaṁ doṣamapakarṣatyupaśamayati vā »,«yadanyadapi caivaṁvidhaṁ bheṣajaṁ bhavettaccānena viśeṣeṇa yuktamiti ||» 3, 8 87 9
kāryayonir dhātuvaiṣamyaṁ tasya lakṣaṇaṁ vikārāgamaḥ | 3, 8 88 1
parīkṣā tvasya vikāraprakṛteś caivonātiriktaliṅgaviśeṣāvekṣaṇaṁ vikārasya ca sādhyāsādhyamṛdudāruṇaliṅgaviśeṣāvekṣaṇamiti || 3, 8 88 2
kāryaṁ dhātusāmyaṁ tasya lakṣaṇaṁ vikāropaśamaḥ | 3, 8 89 1
parīkṣā tvasya rugupaśamanaṁ svaravarṇayogaḥ śarīropacayaḥ balavṛddhiḥ abhyavahāryābhilāṣaḥ rucirāhārakāle abhyavahṛtasya ,«cāhārasya kāle samyagjaraṇaṁ nidrālābho yathākālaṁ vaikāriṇāṁ ca svapnānāmadarśanaṁ sukhena ca pratibodhanaṁ »,«vātamūtrapurīṣaretasāṁ muktiḥ sarvākārairmanobuddhīndriyāṇāṁ cāvyāpattiriti ||» 3, 8 89 2
kāryaphalaṁ sukhāvāptiḥ tasya lakṣaṇaṁ manobuddhīndriyaśarīratuṣṭiḥ || 3, 8 90 1
anubandhastu khalvāyuḥ tasya lakṣaṇaṁ prāṇaiḥ saha saṁyogaḥ || 3, 8 91 1
deśastu bhūmirāturaśca || 3, 8 92 1
tatra bhūmiparīkṣā āturaparijñānahetorvā syādauṣadhaparijñānahetorvā | 3, 8 93 1
tatra tāvadiyamāturaparijñānahetoḥ | 3, 8 93 2
tad yathāyaṁ kasmin bhūmideśe jātaḥ saṁvṛddho vyādhito vā tasmiṁśca bhūmideśe manuṣyāṇāmidamāhārajātam idaṁ vihārajātam ,«idamācārajātam etāvacca balam evaṁvidhaṁ sattvam evaṁvidhaṁ sātmyam evaṁvidho doṣaḥ bhaktiriyam ime vyādhayaḥ hitamidam »,«ahitamidamiti prāyograhaṇena |» 3, 8 93 3
auṣadhaparijñānahetostu kalpeṣu bhūmiparīkṣā vakṣyate || 3, 8 93 4
āturastu khalu kāryadeśaḥ | 3, 8 94 1
tasya parīkṣā āyuṣaḥ pramāṇajñānahetorvā syād baladoṣapramāṇajñānahetorvā | 3, 8 94 2
tatra tāvadiyaṁ baladoṣapramāṇajñānahetoḥ doṣapramāṇānurūpo hi bheṣajapramāṇavikalpo balapramāṇaviśeṣāpekṣo bhavati | 3, 8 94 3
sahasā hyatibalam auṣadham aparīkṣakaprayuktam alpabalam āturam atipātayet na hyatibalāny āgneyavāyavīyāny auṣadhāny ,«agnikṣāraśastrakarmāṇi vā śakyante 'lpabalaiḥ soḍhum asahyātitīkṣṇavegatvāddhi tāni sadyaḥprāṇaharāṇi syuḥ |» 3, 8 94 4
etaccaiva kāraṇamapekṣamāṇā hīnabalam āturam aviṣādakarair mṛdusukumāraprāyair uttarottaragurubhir avibhramair ,«anātyayikaiścopacarantyauṣadhaiḥ viśeṣataśca nārīḥ tā hyanavasthitamṛduvivṛtaviklavahṛdayāḥ prāyaḥ sukumāryo 'balāḥ »,«parasaṁstabhyāśca |» 3, 8 94 5
tathā balavati balavadvyādhiparigate svalpabalam auṣadham aparīkṣakaprayuktam asādhakam eva bhavati | 3, 8 94 6
tasmādāturaṁ parīkṣeta prakṛtitaśca vikṛtitaśca sārataśca saṁhananataśca pramāṇataśca sātmyataśca sattvataśca āhāraśaktitaśca ,«vyāyāmaśaktitaśca vayastaśceti balapramāṇaviśeṣagrahaṇahetoḥ ||» 3, 8 94 7
tatra prakṛtyādīn bhāvānanuvyākhyāsyāmaḥ | 3, 8 95 1
tadyathā śukraśoṇitaprakṛtiṁ kālagarbhāśayaprakṛtiṁ āturāhāravihāraprakṛtiṁ mahābhūtavikāraprakṛtiṁ ca garbhaśarīramapekṣate | 3, 8 95 2
etāni hi yena doṣeṇādhikenaikenānekena vā samanubadhyante tena tena doṣeṇa garbho 'nubadhyate tataḥ sā sā doṣaprakṛtirucyate ,«manuṣyāṇāṁ garbhādipravṛttā |» 3, 8 95 3
tasmācchleṣmalāḥ prakṛtyā kecit pittalāḥ kecit vātalāḥ kecit saṁsṛṣṭāḥ kecit samadhātavaḥ kecidbhavanti | 3, 8 95 4
teṣāṁ hi lakṣaṇāni vyākhyāsyāmaḥ || 3, 8 95 5
śleṣmā hi snigdhaślakṣṇamṛdumadhurasārasāndramandastimitaguruśītavijjalācchaḥ | 3, 8 96 1
tasya snehācchleṣmalāḥ snigdhāṅgāḥ ślakṣṇatvācchlakṣṇāṅgāḥ mṛdutvāddṛṣṭisukhasukumārāvadātagātrāḥ mādhuryāt ,«prabhūtaśukravyavāyāpatyāḥ sāratvāt sārasaṁhatasthiraśarīrāḥ sāndratvād upacitaparipūrṇasarvāṅgāḥ mandatvān »,«mandaceṣṭāhāravyāhārāḥ staimityād aśīghrārambhakṣobhavikārāḥ gurutvāt sārādhiṣṭhitāvasthitagatayaḥ »,"śaityādalpakṣuttṛṣṇāsaṁtāpasvedadoṣāḥ vijjalatvāt suśliṣṭasārasandhibandhanāḥ tathācchatvāt prasannadarśanānanāḥ ",«prasannasnigdhavarṇasvarāśca bhavanti |» 3, 8 96 2
ta evaṁguṇayogācchleṣmalā balavanto vasumanto vidyāvanta ojasvinaḥ śāntā āyuṣmantaśca bhavanti || 3, 8 96 3
pittamuṣṇaṁ tīkṣṇaṁ dravaṁ visramamlaṁ kaṭukaṁ ca | 3, 8 97 1
tasyauṣṇyāt pittalā bhavantyuṣṇāsahā uṣṇamukhāḥ sukumārāvadātagātrāḥ prabhūtavipluvyaṅgatilapiḍakāḥ kṣutpipāsāvantaḥ ,«kṣipravalīpalitakhālityadoṣāḥ prāyo mṛdvalpakapilaśmaśrulomakeśāśca taikṣṇyāttīkṣṇaparākramāḥ tīkṣṇāgnayaḥ prabhūtāśanapānāḥ »,«kleśāsahiṣṇavo dandaśūkāḥ dravatvācchithilamṛdusandhimāṁsāḥ prabhūtasṛṣṭasvedamūtrapurīṣāśca visratvāt »,«prabhūtapūtikakṣāsyaśiraḥśarīragandhāḥ kaṭvamlatvādalpaśukravyavāyāpatyāḥ ta evaṁguṇayogāt pittalā madhyabalā madhyāyuṣo »,«madhyajñānavijñānavittopakaraṇavantaśca bhavanti ||» 3, 8 97 2
vātastu rūkṣalaghucalabahuśīghraśītaparuṣaviśadaḥ | 3, 8 98 1
tasya raukṣyādvātalā rūkṣāpacitālpaśarīrāḥ pratatarūkṣakṣāmasannasaktajarjarasvarā jāgarūkāśca bhavanti laghutvāl ,«laghucapalagaticeṣṭāhāravyāhārāḥ calatvād anavasthitasandhyakṣibhrūhanvoṣṭhajihvāśiraḥskandhapāṇipādāḥ bahutvād »,«bahupralāpakaṇḍarāsirāpratānāḥ śīghratvācchīghrasamārambhakṣobhavikārāḥ śīghratrāsarāgavirāgāḥ śrutagrāhiṇo 'lpasmṛtayaśca »,"śaityācchītāsahiṣṇavaḥ pratataśītakodvepakastambhāḥ pāruṣyāt paruṣakeśaśmaśruromanakhadaśanavadanapāṇipādāḥ vaiśadyāt ",«sphuṭitāṅgāvayavāḥ satatasandhiśabdagāminaśca bhavanti ta evaṁ guṇayogādvātalāḥ prāyeṇālpabalāś cālpāyuṣaś cālpāpatyāś »,«cālpasādhanāś cālpadhanāśca bhavanti ||» 3, 8 98 2
saṁsargāt saṁsṛṣṭalakṣaṇāḥ || 3, 8 99 1
sarvaguṇasamuditāstu samadhātavaḥ | 3, 8 100 1
ityevaṁ prakṛtitaḥ parīkṣeta || 3, 8 100 2
vikṛtitaśceti vikṛtirucyate vikāraḥ | 3, 8 101 1
tatra vikāraṁ hetudoṣadūṣyaprakṛtideśakālabalaviśeṣair liṅgataśca parīkṣeta na hyantareṇa hetvādīnāṁ balaviśeṣaṁ ,«vyādhibalaviśeṣopalabdhiḥ |» 3, 8 101 2
yasya hi vyādherdoṣadūṣyaprakṛtideśakālabalasāmyaṁ bhavati mahacca hetuliṅgabalaṁ sa vyādhirbalavān bhavati ,«tadviparyayāccālpabalaḥ madhyabalastu doṣadūṣyādīnām anyatamasāmānyāddhetuliṅgamadhyabalatvāccopalabhyate ||» 3, 8 101 3
sārataśceti sārāṇyaṣṭau puruṣāṇāṁ balamānaviśeṣajñānārthamupadiśyante tadyathā tvagraktamāṁsamedo'sthimajjaśukrasattvānīti || 3, 8 102 1
tatra snigdhaślakṣṇamṛduprasannasūkṣmālpagambhīrasukumāralomā saprabheva ca tvak tvaksārāṇām | 3, 8 103 1
sā sāratā sukhasaubhāgyaiśvaryopabhogabuddhividyārogyapraharṣaṇānyāyuṣyatvaṁ cācaṣṭe || 3, 8 103 2
karṇākṣimukhajihvānāsauṣṭhapāṇipādatalanakhalalāṭamehanaṁ snigdharaktavarṇaṁ śrīmadbhrājiṣṇu raktasārāṇām | 3, 8 104 1
sā sāratā sukhamuddhatāṁ medhāṁ manasvitvaṁ saukumāryam anatibalam akleśasahiṣṇutvam uṣṇāsahiṣṇutvaṁ cācaṣṭe || 3, 8 104 2
śaṅkhalalāṭakṛkāṭikākṣigaṇḍahanugrīvāskandhodarakakṣavakṣaḥpāṇipādasaṁdhayaḥ sthiraguruśubhamāṁsopacitā māṁsasārāṇām | 3, 8 105 1
sā sāratā kṣamāṁ dhṛtimalaulyaṁ vittaṁ vidyāṁ sukhamārjavamārogyaṁ balamāyuśca dīrghamācaṣṭe || 3, 8 105 2
varṇasvaranetrakeśalomanakhadantauṣṭhamūtrapurīṣeṣu viśeṣataḥ sneho medaḥsārāṇām | 3, 8 106 1
sā sāratā vittaiśvaryasukhopabhogapradānānyārjavaṁ sukumāropacāratāṁ cācaṣṭe || 3, 8 106 2
pārṣṇigulphajānvaratnijatrucibukaśiraḥparvasthūlāḥ sthūlāsthinakhadantāścāsthisārāḥ | 3, 8 107 1
te mahotsāhāḥ kriyāvantaḥ kleśasahāḥ sārasthiraśarīrā bhavantyāyuṣmantaśca || 3, 8 107 2
mṛdvaṅgā balavantaḥ snigdhavarṇasvarāḥ sthūladīrghavṛttasandhayaśca majjasārāḥ | 3, 8 108 1
te dīrghāyuṣo balavantaḥ śrutavittavijñānāpatyasaṁmānabhājaśca bhavanti || 3, 8 108 2
saumyāḥ saumyaprekṣiṇaḥ kṣīrapūrṇalocanā iva praharṣabahulāḥ snigdhavṛttasārasamasaṁhataśikharadaśanāḥ ,«prasannasnigdhavarṇasvarā bhrājiṣṇavo mahāsphicaśca śukrasārāḥ |» 3, 8 109 1
te strīpriyopabhogā balavantaḥ sukhaiśvaryārogyavittasammānāpatyabhājaśca bhavanti || 3, 8 109 2
smṛtimanto bhaktimantaḥ kṛtajñāḥ prājñāḥ śucayo mahotsāhā dakṣā dhīrāḥ samaravikrāntayodhinastyaktaviṣādāḥ ,«suvyavasthitagatigambhīrabuddhiceṣṭāḥ kalyāṇābhiniveśinaśca sattvasārāḥ |» 3, 8 110 1
teṣāṁ svalakṣaṇaireva guṇā vyākhyātāḥ || 3, 8 110 2
tatra sarvaiḥ sārairupetāḥ puruṣā bhavantyatibalāḥ paramasukhayuktāḥ kleśasahāḥ sarvārambheṣvātmani jātapratyayāḥ ,«kalyāṇābhiniveśinaḥ sthirasamāhitaśarīrāḥ susamāhitagatayaḥ sānunādasnigdhagambhīramahāsvarāḥ »,«sukhaiśvaryavittopabhogasaṁmānabhājo mandajaraso mandavikārāḥ prāyastulyaguṇavistīrṇāpatyāś cirajīvinaśca ||» 3, 8 111 1
ato viparītāstvasārāḥ || 3, 8 112 1
madhyānāṁ madhyaiḥ sāraviśeṣairguṇaviśeṣā vyākhyātā bhavanti || 3, 8 113 1
iti sārāṇyaṣṭau puruṣāṇāṁ balapramāṇaviśeṣajñānārthamupadiṣṭāni bhavanti || 3, 8 114 1
kathaṁ nu śarīramātradarśanādeva bhiṣaṅmuhyed ayam upacitatvād balavān ayamalpabalaḥ kṛśatvāt mahābalo 'yaṁ mahāśarīratvāt ,«ayamalpaśarīratvādalpabala iti dṛśyante hyalpaśarīrāḥ kṛśāścaike balavantaḥ tatra pipīlikābhāraharaṇavat siddhiḥ |» 3, 8 115 1
ataśca sārataḥ parīkṣetetyuktam || 3, 8 115 2
saṁhananataśceti saṁhananaṁ saṁhatiḥ saṁyojanamityeko 'rthaḥ | 3, 8 116 1
tatra samasuvibhaktāsthi subaddhasandhi suniviṣṭamāṁsaśoṇitaṁ susaṁhataṁ śarīramityucyate | 3, 8 116 2
tatra susaṁhataśarīrāḥ puruṣā balavantaḥ viparyayeṇālpabalāḥ madhyatvāt saṁhananasya madhyabalā bhavanti || 3, 8 116 3
pramāṇataśceti śarīrapramāṇaṁ punaryathā svenāṅgulipramāṇenopadekṣyate utsedhavistārāyāmairyathākramam | 3, 8 117 1
tatra pādau catvāri ṣaṭ caturdaśāṅgulāni jaṅghe tvaṣṭādaśāṅgule ṣoḍaśāṅgulaparikṣepe ca jānunī caturaṅgule ṣoḍaśāṅgulaparikṣepe ,«triṁśadaṅgulaparikṣepāvaṣṭādaśāṅgulāvūru ṣaḍaṅguladīrghau vṛṣaṇāvaṣṭāṅgulapariṇāhau śephaḥ ṣaḍaṅguladīrghaṁ »,«pañcāṅgulapariṇāhaṁ dvādaśāṅgulipariṇāho bhagaḥ ṣoḍaśāṅgulavistārā kaṭī daśāṅgulaṁ vastiśiraḥ daśāṅgulavistāraṁ »,«dvādaśāṅgulamudaraṁ daśāṅgulavistīrṇe dvādaśāṅgulāyāme pārśve dvādaśāṅgulaṁ stanāntaraṁ dvyaṅgulaṁ stanaparyantaṁ »,«caturviṁśatyaṅgulaviśālaṁ dvādaśāṅgulotsedhamuraḥ dvyaṅgulaṁ hṛdayam aṣṭāṅgulau skandhau ṣaḍaṅgulāvaṁsau ṣoḍaśāṅgulau »,«prabāhū pañcadaśāṅgulau prapāṇī hastau dvādaśāṅgulau kakṣāvaṣṭāṅgulau trikaṁ dvādaśāṅgulotsedham aṣṭādaśāṅgulotsedhaṁ »,«pṛṣṭhaṁ caturaṅgulotsedhā dvāviṁśatyaṅgulapariṇāhā śirodharā dvādaśāṅgulotsedhaṁ caturviṁśatyaṅgulapariṇāhamānanaṁ »,«pañcāṅgulamāsyaṁ cibukauṣṭhakarṇākṣimadhyanāsikālalāṭaṁ caturaṅgulaṁ ṣoḍaśāṅgulotsedhaṁ dvātriṁśadaṅgulapariṇāhaṁ śiraḥ iti »,«pṛthaktvenāṅgāvayavānāṁ mānamuktam |» 3, 8 117 2
kevalaṁ punaḥ śarīramaṅguliparvāṇi caturaśītiḥ | 3, 8 117 3
tadāyāmavistārasamaṁ samucyate | 3, 8 117 4
tatrāyurbalamojaḥ sukhamaiśvaryaṁ vittamiṣṭāścāpare bhāvā bhavantyāyattāḥ pramāṇavati śarīre viparyayastvato hīne 'dhike vā || 3, 8 117 5
sātmyataśceti sātmyaṁ nāma tadyat sātatyenopasevyamānamupaśete | 3, 8 118 1
tatra ye ghṛtakṣīratailamāṁsarasasātmyāḥ sarvarasasātmyāśca te balavantaḥ kleśasahāścirajīvinaśca bhavanti rūkṣasātmyāḥ ,«punarekarasasātmyāśca ye te prāyeṇālpabalā alpakleśasahā alpāyuṣo 'lpasādhanāśca bhavanti vyāmiśrasātmyāstu ye te madhyabalāḥ »,«sātmyanimittato bhavanti ||» 3, 8 118 2
sattvataśceti sattvamucyate manaḥ | 3, 8 119 1
taccharīrasya tantrakamātmasaṁyogāt | 3, 8 119 2
tat trividhaṁ balabhedena pravaraṁ madhyam avaraṁ ceti ataśca pravaramadhyāvarasattvāḥ puruṣā bhavanti | 3, 8 119 3
tatra pravarasattvāḥ sattvasārāste sāreṣūpadiṣṭāḥ svalpaśarīrā hyapi te nijāgantunimittāsu mahatīṣvapi pīḍāsvavyathā dṛśyante ,«sattvaguṇavaiśeṣyāt madhyasattvāstvaparānātmanyupanidhāya saṁstambhayantyātmanātmānaṁ parairvāpi saṁstabhyante »,«hīnasattvāstu nātmanā nāpi paraiḥ sattvabalaṁ prati śakyante upastambhayituṁ mahāśarīrā hyapi te svalpānāmapi vedanānāmasahā »,«dṛśyante saṁnihitabhayaśokalobhamohamānā raudrabhairavadviṣṭabībhatsavikṛtasaṁkathāsvapi ca paśupuruṣamāṁsaśoṇitāni cāvekṣya »,«viṣādavaivarṇyamūrcchonmādabhramaprapatanānām anyatamam āpnuvantyathavā maraṇamiti ||» 3, 8 119 4
āhāraśaktitaśceti āhāraśaktirabhyavaharaṇaśaktyā jaraṇaśaktyā ca parīkṣyā balāyuṣī hyāhārāyatte || 3, 8 120 1
vyāyāmaśaktitaśceti vyāyāmaśaktirapi karmaśaktyā parīkṣyā | 3, 8 121 1
karmaśaktyā hyanumīyate balatraividhyam || 3, 8 121 2
vayastaśceti kālapramāṇaviśeṣāpekṣiṇī hi śarīrāvasthā vayo 'bhidhīyate | 3, 8 122 1
tadvayo yathāsthūlabhedena trividhaṁ bālaṁ madhyaṁ jīrṇamiti | 3, 8 122 2
tatra bālam aparipakvadhātum ajātavyañjanaṁ sukumāramakleśasahamasaṁpūrṇabalaṁ śleṣmadhātuprāyam ā ṣoḍaśavarṣaṁ ,«vivardhamānadhātuguṇaṁ punaḥ prāyeṇānavasthitasattvam ā triṁśadvarṣam upadiṣṭaṁ madhyaṁ punaḥ »,«samatvāgatabalavīryapauruṣaparākramagrahaṇadhāraṇasmaraṇavacanavijñānasarvadhātuguṇaṁ balasthitamavasthitasattvam »,«aviśīryamāṇadhātuguṇaṁ pittadhātuprāyam ā ṣaṣṭivarṣam upadiṣṭam ataḥ paraṁ »,«hīyamānadhātvindriyabalavīryapauruṣaparākramagrahaṇadhāraṇasmaraṇavacanavijñānaṁ bhraśyamānadhātuguṇaṁ vāyudhātuprāyaṁ »,«krameṇa jīrṇamucyate ā varṣaśatam |» 3, 8 122 3
varṣaśataṁ khalvāyuṣaḥ pramāṇamasmin kāle santi ca punaradhikonavarṣaśatajīvino 'pi manuṣyāḥ teṣāṁ vikṛtivarjyaiḥ ,«prakṛtyādibalaviśeṣairāyuṣo lakṣaṇataśca pramāṇamupalabhya vayasastritvaṁ vibhajet ||» 3, 8 122 4
evaṁ prakṛtyādīnāṁ vikṛtivarjyānāṁ bhāvānāṁ pravaramadhyāvaravibhāgena balaviśeṣaṁ vibhajet | 3, 8 123 1
vikṛtibalatraividhyena tu doṣabalaṁ trividhamanumīyate | 3, 8 123 2
tato bhaiṣajyasya tīkṣṇamṛdumadhyavibhāgena traividhyaṁ vibhajya yathādoṣaṁ bhaiṣajyamavacārayediti || 3, 8 123 3
āyuṣaḥ pramāṇajñānahetoḥ punarindriyeṣu jātisūtrīye ca lakṣaṇānyupadekṣyante || 3, 8 124 1
kālaḥ punaḥ saṁvatsaraścāturāvasthā ca | 3, 8 125 1
tatra saṁvatsaro dvidhā tridhā ṣoḍhā dvādaśadhā bhūyaścāpyataḥ pravibhajyate tattatkāryamabhisamīkṣya | 3, 8 125 2
atra khalu tāvat ṣoḍhā pravibhajya kāryam upadekṣyate hemanto grīṣmo varṣāśceti śītoṣṇavarṣalakṣaṇāstraya ṛtavo bhavanti ,«teṣāmantareṣvitare sādhāraṇalakṣaṇāstraya ṛtavaḥ prāvṛṭśaradvasantā iti |» 3, 8 125 3
prāvṛḍiti prathamaḥ pravṛṣṭaḥ kālaḥ tasyānubandho hi varṣāḥ | 3, 8 125 4
evamete saṁśodhanamadhikṛtya ṣaṭ vibhajyante ṛtavaḥ || 3, 8 125 5
tatra sādhāraṇalakṣaṇeṣvṛtuṣu vamanādīnāṁ pravṛttirvidhīyate nivṛttiritareṣu | 3, 8 126 1
sādhāraṇalakṣaṇā hi mandaśītoṣṇavarṣatvāt sukhatamāśca bhavantyavikalpakāśca śarīrauṣadhānām itare punaratyarthaśītoṣṇavarṣatvād ,«duḥkhatamāśca bhavanti vikalpakāśca śarīrauṣadhānām ||» 3, 8 126 2
tatra hemante hyatimātraśītopahatatvāccharīramasukhopapannaṁ bhavaty atiśītavātādhmātam atidāruṇībhūtam avabaddhadoṣaṁ ca ,«bheṣajaṁ punaḥ saṁśodhanārtham uṣṇasvabhāvam atiśītopahatatvānmandavīryatvam āpadyate tasmāttayoḥ saṁyoge »,«saṁśodhanamayogāyopapadyate śarīramapi ca vātopadravāya |» 3, 8 127 1
grīṣme punarbhṛśoṣṇopahatatvāccharīramasukhopapannaṁ bhavaty uṣṇavātātapādhmātam atiśithilam atyarthapravilīnadoṣaṁ ,«bheṣajaṁ punaḥ saṁśodhanārtham uṣṇasvabhāvam uṣṇānugamanāt tīkṣṇataratvam āpadyate tasmāttayoḥ saṁyoge »,«saṁśodhanamatiyogāyopapadyate śarīramapi pipāsopadravāya |» 3, 8 127 2
varṣāsu tu meghajalāvatate gūḍhārkacandratāre dhārākule viyati bhūmau paṅkajalapaṭalasaṁvṛtāyāmatyarthopaklinnaśarīreṣu bhūteṣu ,«vihatasvabhāveṣu ca kevaleṣvauṣadhagrāmeṣu toyatoyadānugatamārutasaṁsargād gurupravṛttīni vamanādīni bhavanti »,«gurusamutthānāni ca śarīrāṇi |» 3, 8 127 3
tasmādvamanādīnāṁ nivṛttirvidhīyate varṣānteṣvṛtuṣu na cedātyayikaṁ karma | 3, 8 127 4
ātyayike punaḥ karmaṇi kāmamṛtuṁ vikalpya kṛtrimaguṇopadhānena yathartuguṇaviparītena bheṣajaṁ ,«saṁyogasaṁskārapramāṇavikalpenopapādya pramāṇavīryasamaṁ kṛtvā tataḥ prayojayeduttamena yatnenāvahitaḥ ||» 3, 8 127 5
āturāvasthāsvapi tu kāryākāryaṁ prati kālākālasaṁjñā tadyathā asyām avasthāyāmasya bheṣajasyākālaḥ kālaḥ punaranyasyeti etadapi hi ,«bhavatyavasthāviśeṣeṇa tasmādāturāvasthāsvapi hi kālākālasaṁjñā |» 3, 8 128 1
tasya parīkṣā muhur muhur āturasya sarvāvasthāviśeṣāvekṣaṇaṁ yathāvadbheṣajaprayogārtham | 3, 8 128 2
na hyatipatitakālamaprāptakālaṁ vā bheṣajamupayujyamānaṁ yaugikaṁ bhavati kālo hi bhaiṣajyaprayogaparyāptimabhinirvartayati || 3, 8 128 3
pravṛttistu pratikarmasamārambhaḥ | 3, 8 129 1
tasya lakṣaṇaṁ bhiṣagauṣadhāturaparicārakāṇāṁ kriyāsamāyogaḥ || 3, 8 129 2
upāyaḥ punarbhiṣagādīnāṁ sauṣṭhavamabhividhānaṁ ca samyak | 3, 8 130 1
tasya lakṣaṇaṁ bhiṣagādīnāṁ yathoktaguṇasaṁpat deśakālapramāṇasātmyakriyādibhiśca siddhikāraṇaiḥ ,«samyagupapāditasyauṣadhasyāvacāraṇamiti ||» 3, 8 130 2
evamete daśa parīkṣyaviśeṣāḥ pṛthak pṛthak parīkṣitavyā bhavanti || 3, 8 131 1
parīkṣāyāstu khalu prayojanaṁ pratipattijñānam | 3, 8 132 1
pratipattirnāma yo vikāro yathā pratipattavyastasya tathānuṣṭhānajñānam || 3, 8 132 2
yatra tu khalu vamanādīnāṁ pravṛttiḥ yatra ca nivṛttiḥ tadvyāsataḥ siddhiṣūttaramupadekṣyāmaḥ || 3, 8 133 1
pravṛttinivṛttilakṣaṇasaṁyoge tu gurulāghavaṁ sampradhārya samyagadhyavasyedanyataraniṣṭhāyām | 3, 8 134 1
santi hi vyādhayaḥ śāstreṣūtsargāpavādairupakramaṁ prati nirdiṣṭāḥ | 3, 8 134 2
tasmādgurulāghavaṁ sampradhārya samyagadhyavasyedityuktam || 3, 8 134 3
yāni tu khalu vamanādiṣu bheṣajadravyāṇyupayogaṁ gacchanti tānyanuvyākhyāsyāmaḥ | 3, 8 135 1
tadyathā phalajīmūtakekṣvākudhāmārgavakuṭajakṛtavedhanaphalāni phalajīmūtakekṣvākudhāmārgavapatrapuṣpāṇi ,āragvadhavṛkṣakamadanasvādukaṇṭakāpāṭhāpāṭalāśārṅgeṣṭāmūrvāsaptaparṇanaktamālapicumardapaṭolasuṣavīguḍūcīcitrakasomavalkaś,«atāvarīdvīpīśigrumūlakaṣāyaiḥ madhukamadhūkakovidārakarbudāranīpavidulabimbīśaṇapuṣpīsadāpuṣpāpratyakpuṣpākaṣāyaiśca »,«elāhareṇupriyaṅgupṛthvīkākustumburutagaranaladahrīveratālīśośīrakaṣāyaiśca »,«ikṣukāṇḍekṣvikṣuvālikādarbhapoṭagalakālaṅkṛtakaṣāyaiśca »,«sumanāsaumanasyāyanīharidrādāruharidrāvṛścīrapunarnavāmahāsahākṣudrasahākaṣāyaiśca »,"śālmaliśālmalikabhadraparṇyelāparṇyupodikoddālakadhanvanarājādanopacitrāgopīśṛṅgāṭikākaṣāyaiśca ",«pippalīpippalīmūlacavyacitrakaśṛṅgaverasarṣapaphāṇitakṣīrakṣāralavaṇodakaiśca yathālābhaṁ yatheṣṭaṁ vāpyupasaṁskṛtya »,«vartikriyācūrṇāvalehasnehakaṣāyamāṁsarasayavāgūyūṣakāmbalikakṣīropadheyān modakān anyāṁśca bhakṣyaprakārān »,«vividhānanuvidhāya yathārhaṁ vamanārhāya dadyādvidhivadvamanam |» 3, 8 135 2
iti kalpasaṁgraho vamanadravyāṇām | 3, 8 135 3
kalpameṣāṁ vistāreṇottarakālamupadekṣyāmaḥ || 3, 8 135 4
virecanadravyāṇi tu śyāmātrivṛccaturaṅgulatilvakamahāvṛkṣasaptalāśaṅkhinīdantīdravantīnāṁ kṣīramūlatvakpatrapuṣpaphalāni ,«yathāyogaṁ taistaiḥ kṣīramūlatvakpatrapuṣpaphalair vikliptāvikliptaiḥ ajagandhāśvagandhājaśṛṅgīkṣīriṇīnīlinīklītakakaṣāyaiśca »,«prakīryodakīryāmasūravidalākampillakaviḍaṅgagavākṣīkaṣāyaiśca »,«pīlupriyālamṛdvīkākāśmaryaparūṣakabadaradāḍimāmalakaharītakībibhītakavṛścīrapunarnavāvidārigandhādikaṣāyaiśca »,«sīdhusurāsauvīrakatuṣodakamaireyamedakamadirāmadhumadhūlakadhānyāmlakuvalabadarakharjūrakarkandhubhiśca »,«dadhidadhimaṇḍodaśvidbhiśca gomahiṣyajāvīnāṁ ca kṣīramūtrairyathālābhaṁ yatheṣṭaṁ vāpyupasaṁskṛtya »,«vartikriyācūrṇāsavalehasnehakaṣāyamāṁsarasayūṣakāmbalikayavāgūkṣīropadheyān modakānanyāṁśca bhakṣyaprakārān vividhāṁśca »,«yogānanuvidhāya yathārhaṁ virecanārhāya dadyādvirecanam |» 3, 8 136 1
iti kalpasaṁgraho virecanadravyāṇām | 3, 8 136 2
kalpameṣāṁ vistareṇa yathāvaduttarakālamupadekṣyāmaḥ || 3, 8 136 3
āsthāpaneṣu tu bhūyiṣṭhakalpāni dravyāṇi yāni yogamupayānti teṣu teṣvavasthāntareṣvāturāṇāṁ tāni dravyāṇi nāmato ,«vistareṇopadiśyamānānyaparisaṁkhyeyāni syuratibahutvāt iṣṭaścānatisaṁkṣepavistaropadeśastantre iṣṭaṁ ca kevalaṁ jñānaṁ »,«tasmādrasata eva tānyatra vyākhyāsyāmaḥ |» 3, 8 137 1
rasasaṁsargavikalpavistaro hyeṣām aparisaṁkhyeyaḥ samavetānāṁ rasānām aṁśāṁśabalavikalpātibahutvāt | 3, 8 137 2
tasmāddravyāṇāṁ caikadeśamudāharaṇārthaṁ raseṣvanuvibhajya rasaikaikaśyena ca nāmalakṣaṇārthaṁ ṣaḍāsthāpanaskandhā rasato ,"'nuvibhajya vyākhyāsyante ||" 3, 8 137 3
yattu ṣaḍvidhamāsthāpanamekarasamityācakṣate bhiṣajaḥ tad durlabhatamaṁ saṁsṛṣṭarasabhūyiṣṭhatvāddravyāṇām | 3, 8 138 1
tasmānmadhurāṇi madhuraprāyāṇi madhuravipākāni madhuraprabhāvāṇi ca madhuraskandhe madhurāṇyeva kṛtvopadekṣyante ,«tathetarāṇi dravyāṇyapi ||» 3, 8 138 2
tadyathā jīvakarṣabhakau jīvantī vīrā tāmalakī kākolī kṣīrakākolī mudgaparṇī māṣaparṇī śālaparṇī pṛśniparṇyasanaparṇī medā mahāmedā ,«karkaṭaśṛṅgī śṛṅgāṭikā chinnaruhā chattrāticchatrā śrāvaṇī mahāśrāvaṇī sahadevā viśvadevā śuklā kṣīraśuklā balātibalā vidārī kṣīravidārī »,«kṣudrasahā mahāsahā ṛṣyagandhāśvagandhā vṛścīraḥ punarnavā bṛhatī kaṇṭakārikorubūko moraṭaḥ śvadaṁṣṭrā saṁharṣā śatāvarī »,"śatapuṣpā madhūkapuṣpī yaṣṭīmadhu madhūlikā mṛdvīkā kharjūraṁ parūṣakamātmaguptā puṣkarabījaṁ kaśerukaṁ rājakaśerukaṁ ",«rājādanaṁ katakaṁ kāśmaryaṁ śītapākyodanapākī tālakharjūramastakamikṣurikṣuvālikā darbhaḥ kuśaḥ kāśaḥ śālir gundretkaṭakaḥ »,"śaramūlaṁ rājakṣavakaḥ ṛṣyaproktā dvāradā bhāradvājī vanatrapuṣyabhīrupattrī haṁsapādī kākanāsikā kuliṅgākṣī kṣīravallī kapolavallī ",«kapotavallī somavallī gopavallī madhuvallī ceti eṣāmevaṁvidhānāmanyeṣāṁ ca madhuravargaparisaṁkhyātānāmauṣadhadravyāṇāṁ »,«chedyāni khaṇḍaśaśchedayitvā bhedyāni cāṇuśo bhedayitvā prakṣālya pānīyena suprakṣālitāyāṁ sthālyāṁ samāvāpya »,«payasārdhodakenābhyāsicya sādhayeddarvyā satatamavaghaṭṭayan tadupayuktabhūyiṣṭhe 'mbhasi gataraseṣvauṣadheṣu payasi »,«cānupadagdhe sthālīmupahṛtya suparipūtaṁ payaḥ sukhoṣṇaṁ ghṛtatailavasāmajjalavaṇaphāṇitopahitaṁ bastiṁ vātavikāriṇe vidhijño »,«vidhivaddadyāt śītaṁ tu madhusarpirbhyāmupasaṁsṛjya pittavikāriṇe vidhivaddadyāt |» 3, 8 139 1
iti madhuraskandhaḥ || 3, 8 139 2
āmrāmrātakalakucakaramardavṛkṣāmlāmlavetasakuvalabadaradāḍimamātuluṅgagaṇḍīrāmalakanandītakaśītakatintiṇḍīkadantaśaṭhairāva,«takakośāmradhanvanānāṁ phalāni patrāṇi cāmrātakāśmantakacāṅgerīṇāṁ caturvidhānāṁ cāmlikānāṁ dvayośca »,«kolayoścāmaśuṣkayordvayoścaiva śuṣkāmlikayorgrāmyāraṇyayoḥ āsavadravyāṇi ca »,«surāsauvīrakatuṣodakamaireyamedakamadirāmadhuśuktaśīdhudadhidadhimaṇḍodaśviddhānyāmlādīni ca eṣāmevaṁvidhānāmanyeṣāṁ »,«cāmlavargaparisaṁkhyātānāmauṣadhadravyāṇāṁ chedyāni khaṇḍaśaśchedayitvā bhedyāni cāṇuśo bhedayitvā dravaiḥ »,«sthālyāmabhyāsicya sādhayitvopasaṁskṛtya yathāvattailavasāmajjalavaṇaphāṇitopahitaṁ sukhoṣṇaṁ vātavikāriṇe vidhijño »,«vidhivaddadyāt |» 3, 8 140 1
ityamlaskandhaḥ || 3, 8 140 2
saindhavasauvarcalakālaviḍapākyānūpakūpyavālukailamaulakasāmudraromakaudbhidauṣarapāṭeyakapāṁśujānyevaṁprakārāṇi cānyāni ,«lavaṇavargaparisaṁkhyātāni etānyamlopahitānyuṣṇodakopahitāni vā snehavanti sukhoṣṇaṁ bastiṁ vātavikāriṇe vidhijño vidhivaddadyāt »,| 3, 8 141 1
iti lavaṇaskandhaḥ || 3, 8 141 2
pippalīpippalīmūlahastipippalīcavyacitrakaśṛṅgaveramaricājamodārdrakaviḍaṅgakustumburupīlutejovatyelākuṣṭhabhallātakāsthihiṅgunir,«yāsakilimamūlakasarṣapalaśunakarañjaśigrukamadhuśigrukakharapuṣpabhūstṛṇasumukhasurasa »,«kuṭherakārjakagaṇḍīrakālamālakaparṇāsakṣavakaphaṇijjhakakṣāramūtrapittānīti eṣāmevaṁvidhānāṁ cānyeṣāṁ »,«kaṭukavargaparisaṁkhyātānāmauṣadhadravyāṇāṁ chedyāni khaṇḍaśaśchedayitvā bhedyāni cāṇuśo bhedayitvā gomūtreṇa saha »,«sādhayitvopasaṁskṛtya yathāvanmadhutailalavaṇopahitaṁ sukhoṣṇaṁ bastiṁ śleṣmavikāriṇe vidhijño vidhivaddadyāt |» 3, 8 142 1
iti kaṭukaskandhaḥ || 3, 8 142 2
candananaladakṛtamālanaktamālanimbatumburukuṭajaharidrādāruharidrāmustamūrvākirātatiktakakaṭukarohiṇītrāyamāṇākāravellikākarī,«rakaravīrakebukakaṭhillakavṛṣamaṇḍūkaparṇīkarkoṭaka »,vārtākukarkaśakākamācīkākodumbarikāsuṣavyativiṣāpaṭolakulakapāṭhāguḍūcīvetrāgravetasavikaṅkatabakulasomavalkasaptaparṇasuman,"ārkāvalgujavacātagarāguruvālakośīrāṇīti eṣāmevaṁvidhānāṁ cānyeṣāṁ tiktavargaparisaṁkhyātānāmauṣadhadravyāṇāṁ chedyāni ",«khaṇḍaśaśchedayitvā bhedyāni cāṇuśo bhedayitvā prakṣālya pānīyenābhyāsicya sādhayitvopasaṁskṛtya »,«yathāvanmadhutailalavaṇopahitaṁ sukhoṣṇaṁ bastiṁ śleṣmavikāriṇe vidhijño vidhivaddadyāt śītaṁ tu madhusarpirbhyām upasaṁsṛjya »,«pittavikāriṇe vidhijño vidhivaddadyāt |» 3, 8 143 1
iti tiktaskandhaḥ || 3, 8 143 2
priyaṅgvanantāmrāsthyambaṣṭhakīkaṭvaṅgalodhramocarasasamaṅgādhātakīpuṣpapadmāpadmakeśarajambvāmraplakṣavaṭakapītanodu,mbarāśvatthabhallātakāsthyaśmantakaśirīṣaśiṁśapāsomavalkatindukapriyālabadarakhadirasaptaparṇāśvakarṇasyandanārjunārimedailav,"āluka ",paripelavakadambaśallakījiṅginīkāśakaśerukarājakaśerukaṭphalavaṁśapadmakāśokaśāladhavasarjabhūrjaśaṇakharapuṣpāpuraśamīmācīk,«avarakatuṅgājakarṇasphūrjakabibhītakakumbhīpuṣkarabījabisamṛṇālatālakharjūrataruṇānīti eṣāmevaṁvidhānāṁ cānyeṣāṁ »,«kaṣāyavargaparisaṁkhyātānāmauṣadhadravyāṇāṁ chedyāni khaṇḍaśaśchedayitvā bhedyāni cāṇuśo bhedayitvā prakṣālya »,«pānīyenābhyāsicya sādhayitvopasaṁskṛtya yathāvanmadhutailalavaṇopahitaṁ sukhoṣṇaṁ bastiṁ śleṣmavikāriṇe vidhijño »,«vidhivaddadyāt śītaṁ tu madhusarpirbhyāmupasaṁsṛjya pittavikāriṇe dadyāt |» 3, 8 144 1
iti kaṣāyaskandhaḥ || 3, 8 144 2
tatra ślokāḥ | 3, 8 145 1
ṣaḍvargāḥ parisaṁkhyātā ya ete rasabhedataḥ | 3, 8 145 2
āsthāpanamabhipretya tānvidyātsārvayaugikān || 3, 8 145 3
sarvaśo hi praṇihitāḥ sarvarogeṣu jānatā | 3, 8 146 1
sarvānrogānniyacchanti yebhya āsthāpanaṁ hitam || 3, 8 146 2
yeṣāṁ yeṣāṁ praśāntyarthaṁ ye ye na parikīrtitāḥ | 3, 8 147 1
dravyavargā vikārāṇāṁ teṣāṁ te parikopakāḥ || 3, 8 147 2
ityete ṣaḍāsthāpanaskandhā rasato 'nuvibhajya vyākhyātāḥ || 3, 8 148 1
tebhyo bhiṣagbuddhimān parisaṁkhyātamapi yadyaddravyamayaugikaṁ manyeta tattadapakarṣayet yadyaccānuktamapi yaugikaṁ ,«manyeta tattadvidadhyāt vargamapi vargeṇopasaṁsṛjedekamekenānekena vā yuktiṁ pramāṇīkṛtya |» 3, 8 149 1
pracaraṇamiva bhikṣukasya bījamiva karṣakasya sūtraṁ buddhimatāmalpamapyanalpajñānāya bhavati ,«tasmādbuddhimatāmūhāpohavitarkāḥ mandabuddhestu yathoktānugamanameva śreyaḥ |» 3, 8 149 2
yathoktaṁ hi mārgamanugacchan bhiṣak saṁsādhayati kāryamanatimahattvādvā vinipātayatyanatihrasvatvād udāharaṇasyeti || 3, 8 149 3
ataḥ param anuvāsanadravyāṇyanuvyākhyāsyāmaḥ | 3, 8 150 1
anuvāsanaṁ tu sneha eva | 3, 8 150 2
snehastu dvividhaḥ sthāvarātmakaḥ jaṅgamātmakaśca | 3, 8 150 3
tatra sthāvarātmakaḥ snehastailamatailaṁ ca | 3, 8 150 4
taddvayaṁ tailameva kṛtvopadekṣyāmaḥ sarvatastailaprādhānyāt | 3, 8 150 5
jaṅgamātmakastu vasā majjā sarpiriti | 3, 8 150 6
teṣāṁ tailavasāmajjasarpiṣāṁ yathāpūrvaṁ śreṣṭhaṁ vātaśleṣmavikāreṣvanuvāsanīyeṣu yathottaraṁ tu pittavikāreṣu sarva eva vā ,«sarvavikāreṣvapi yogamupayānti saṁskāravidhiviśeṣāditi ||» 3, 8 150 7
śirovirecanadravyāṇi punar apāmārgapippalīmaricaviḍaṅgaśigruśirīṣatumburupilvajājyajamodāvārtākīpṛthvīkailāhareṇukāphalāni ca ,«sumukhasurasakuṭherakagaṇḍīrakālamālakaparṇāsakṣavakaphaṇijjhakaharidrāśṛṅgaveramūlakalaśunatarkārīsarṣapapatrāṇi ca »,«arkālarkakuṣṭhanāgadantīvacāpāmārgaśvetājyotiṣmatīgavākṣīgaṇḍīrapuṣpāvākpuṣpīvṛścikālīvayasthātiviṣāmūlāni ca »,«haridrāśṛṅgaveramūlakalaśunakandāśca lodhramadanasaptaparṇanimbārkapuṣpāṇi ca »,«devadārvagurusaralaśallakījiṅginyasanahiṅguniryāsāśca tejovatīvarāṅgeṅgudīśobhāñjanakabṛhatīkaṇṭakārikātvacaśceti |» 3, 8 151 1
śirovirecanaṁ saptavidhaṁ phalapatramūlakandapuṣpaniryāsatvagāśrayabhedāt | 3, 8 151 2
lavaṇakaṭutiktakaṣāyāṇi cendriyopaśayāni tathāparāṇyanuktānyapi dravyāṇi yathāyogavihitāni śirovirecanārthamupadiśyante iti || 3, 8 151 3
tatra ślokāḥ | 3, 8 152 1
lakṣaṇācāryaśiṣyāṇāṁ parīkṣākāraṇaṁ ca yat | 3, 8 152 2
adhyeyādhyāpanavidhī saṁbhāṣāvidhireva ca || 3, 8 152 3
ṣaḍbhirūnāni pañcāśadvādamārgapadāni ca | 3, 8 153 1
padāni daśa cānyāni kāraṇādīni tattvataḥ || 3, 8 153 2
sampraśnaśca parīkṣādernavako vamanādiṣu | 3, 8 154 1
bhiṣagjitīye rogāṇāṁ vimāne saṁprakāśitaḥ || 3, 8 154 2
bahuvidhamidamuktamarthajātaṁ bahuvidhavākyavicitramarthakāntam | 3, 8 155 1
bahuvidhaśubhaśabdasandhiyuktaṁ bahuvidhavādanisūdanaṁ pareṣām || 3, 8 155 2
imāṁ matiṁ bahuvidhahetusaṁśrayāṁ vijajñivān paramatavādasūdanīm | 3, 8 156 1
na sajjate paravacanāvamardanairna śakyate paravacanaiśca marditum || 3, 8 156 2
doṣādīnāṁ tu bhāvānāṁ sarveṣāmeva hetumat | 3, 8 157 1
mānāt samyagvimānāni niruktāni vibhāgaśaḥ || 3, 8 157 2
athātaḥ katidhāpuruṣīyaṁ śārīraṁ vyākhyāsyāmaḥ || 4, 1 1 1
iti ha smāha bhagavān ātreyaḥ || 4, 1 2 1
katidhā puruṣo dhīman dhātubhedena bhidyate | 4, 1 3 1
puruṣaḥ kāraṇaṁ kasmāt prabhavaḥ puruṣasya kaḥ || 4, 1 3 2
kim ajño jñaḥ sa nityaḥ kiṁ kim anityo nidarśitaḥ | 4, 1 4 1
prakṛtiḥ kā vikārāḥ ke kiṁ liṅgaṁ puruṣasya ca || 4, 1 4 2
niṣkriyaṁ ca svatantraṁ ca vaśinaṁ sarvagaṁ vibhum | 4, 1 5 1
vadanty ātmānam ātmajñāḥ kṣetrajñaṁ sākṣiṇaṁ tathā || 4, 1 5 2
niṣkriyasya kriyā tasya bhagavan vidyate katham | 4, 1 6 1
svatantraś ced aniṣṭāsu kathaṁ yoniṣu jāyate || 4, 1 6 2
vaśī yady asukhaiḥ kasmād bhāvair ākramyate balāt | 4, 1 7 1
sarvāḥ sarvagatatvāc ca vedanāḥ kiṁ na vetti saḥ || 4, 1 7 2
na paśyati vibhuḥ kasmāc chailakuḍyatiraskṛtam | 4, 1 8 1
kṣetrajñaḥ kṣetram athavā kiṁ pūrvam iti saṁśayaḥ || 4, 1 8 2
jñeyaṁ kṣetraṁ vinā pūrvaṁ kṣetrajño hi na yujyate | 4, 1 9 1
kṣetraṁ ca yadi pūrvaṁ syāt kṣetrajñaḥ syād aśāśvataḥ || 4, 1 9 2
sākṣibhūtaś ca kasyāyaṁ kartā hy anyo na vidyate | 4, 1 10 1
syāt kathaṁ cāvikārasya viśeṣo vedanākṛtaḥ || 4, 1 10 2
atha cārtasya bhagavaṁs tisṛṇāṁ kāṁ cikitsati | 4, 1 11 1
atītāṁ vedanāṁ vaidyo vartamānāṁ bhaviṣyatīm || 4, 1 11 2
bhaviṣyantyā asaṁprāptir atītāyā anāgamaḥ | 4, 1 12 1
sāṁpratikyā api sthānaṁ nāsty arteḥ saṁśayo hy ataḥ || 4, 1 12 2
kāraṇaṁ vedanānāṁ kiṁ kim adhiṣṭhānam ucyate | 4, 1 13 1
kva caitā vedanāḥ sarvā nivṛttiṁ yānty aśeṣataḥ || 4, 1 13 2
sarvavit sarvasaṁnyāsī sarvasaṁyoganiḥsṛtaḥ | 4, 1 14 1
ekaḥ praśānto bhūtātmā kair liṅgair upalabhyate || 4, 1 14 2
ity agniveśasya vacaḥ śrutvā matimatāṁ varaḥ | 4, 1 15 1
sarvaṁ yathāvat provāca praśāntātmā punarvasuḥ || 4, 1 15 2
khādayaś cetanāṣaṣṭhā dhātavaḥ puruṣaḥ smṛtaḥ | 4, 1 16 1
cetanādhātur apy ekaḥ smṛtaḥ puruṣasaṁjñakaḥ || 4, 1 16 2
punaś ca dhātubhedena caturviṁśatikaḥ smṛtaḥ | 4, 1 17 1
mano daśendriyāṇy arthāḥ prakṛtiś cāṣṭadhātukī || 4, 1 17 2
lakṣaṇaṁ manaso jñānasyābhāvo bhāva eva ca | 4, 1 18 1
sati hy ātmendriyārthānāṁ sannikarṣe na vartate || 4, 1 18 2
vaivṛttyān manaso jñānaṁ sānnidhyāt tac ca vartate | 4, 1 19 1
aṇutvam atha caikatvaṁ dvau guṇau manasaḥ smṛtau || 4, 1 19 2
cintyaṁ vicāryam ūhyaṁ ca dhyeyaṁ saṁkalpyam eva ca | 4, 1 20 1
yat kiṁcin manaso jñeyaṁ tat sarvaṁ hy arthasaṁjñakam || 4, 1 20 2
indriyābhigrahaḥ karma manasaḥ svasya nigrahaḥ | 4, 1 21 1
ūho vicāraś ca tataḥ paraṁ buddhiḥ pravartate || 4, 1 21 2
indriyeṇendriyārtho hi samanaskena gṛhyate | 4, 1 22 1
kalpyate manasā tūrdhvaṁ guṇato doṣato'thavā || 4, 1 22 2
jāyate viṣaye tatra yā buddhirniścayātmikā | 4, 1 23 1
vyavasyati tayā vaktuṁ kartuṁ vā buddhipūrvakam || 4, 1 23 2
ekaikādhikayuktāni khādīnāmindriyāṇi tu | 4, 1 24 1
pañca karmānumeyāni yebhyo buddhiḥ pravartate || 4, 1 24 2
hastau pādau gudopasthaṁ vāgindriyam athāpi ca | 4, 1 25 1
karmendriyāṇi pañcaiva pādau gamanakarmaṇi || 4, 1 25 2
pāyūpasthaṁ visargārthaṁ hastau grahaṇadhāraṇe | 4, 1 26 1
jihvāvāgindriyaṁ vāk ca satyā jyotis tamo'nṛtā || 4, 1 26 2
mahābhūtāni khaṁ vāyur agnir āpaḥ kṣitistathā | 4, 1 27 1
śabdaḥ sparśaśca rūpaṁ ca raso gandhaśca tadguṇāḥ || 4, 1 27 2
teṣāmekaguṇaḥ pūrvo guṇavṛddhiḥ pare pare | 4, 1 28 1
pūrvaḥ pūrvaguṇaścaiva kramaśo guṇiṣu smṛtaḥ || 4, 1 28 2
kharadravacaloṣṇatvaṁ bhūjalānilatejasām | 4, 1 29 1
ākāśasyāpratīghāto dṛṣṭaṁ liṅgaṁ yathākramam || 4, 1 29 2
lakṣaṇaṁ sarvamevaitat sparśanendriyagocaram | 4, 1 30 1
sparśanendriyavijñeyaḥ sparśo hi saviparyayaḥ || 4, 1 30 2
guṇāḥ śarīre guṇināṁ nirdiṣṭāścihnameva ca | 4, 1 31 1
arthāḥ śabdādayo jñeyā gocarā viṣayā guṇāḥ || 4, 1 31 2
yā yadindriyamāśritya jantorbuddhiḥ pravartate | 4, 1 32 1
yāti sā tena nirdeśaṁ manasā ca manobhavā || 4, 1 32 2
bhedātkāryendriyārthānāṁ bahvyo vai buddhayaḥ smṛtāḥ | 4, 1 33 1
ātmendriyamano'rthānāmekaikā sannikarṣajā || 4, 1 33 2
aṅgulyaṅguṣṭhatalajas tantrīvīṇānakhodbhavaḥ | 4, 1 34 1
dṛṣṭaḥ śabdo yathā buddhirdṛṣṭā saṁyogajā tathā || 4, 1 34 2
buddhīndriyamano'rthānāṁ vidyādyogadharaṁ param | 4, 1 35 1
caturviṁśatiko hyeṣa rāśiḥ puruṣasaṁjñakaḥ || 4, 1 35 2
rajastamobhyāṁ yuktasya saṁyogo'yamanantavān | 4, 1 36 1
tābhyāṁ nirākṛtābhyāṁ tu sattvavṛddhyā nivartate || 4, 1 36 2
atra karma phalaṁ cātra jñānaṁ cātra pratiṣṭhitam | 4, 1 37 1
atra mohaḥ sukhaṁ duḥkhaṁ jīvitaṁ maraṇaṁ svatā || 4, 1 37 2
evaṁ yo veda tattvena sa veda pralayodayau | 4, 1 38 1
pāramparyaṁ cikitsāṁ ca jñātavyaṁ yacca kiṁcana || 4, 1 38 2
bhāstamaḥ satyamanṛtaṁ vedāḥ karma śubhāśubham | 4, 1 39 1
na syuḥ kartā ca boddhā ca puruṣo na bhavedyadi || 4, 1 39 2
nāśrayo na sukhaṁ nārtirna gatirnāgatirna vāk | 4, 1 40 1
na vijñānaṁ na śāstrāṇi na janma maraṇaṁ na ca || 4, 1 40 2
na bandho na ca mokṣaḥ syāt puruṣo na bhavedyadi | 4, 1 41 1
kāraṇaṁ puruṣastasmāt kāraṇajñairudāhṛtaḥ || 4, 1 41 2
na cetkāraṇamātmā syādbhādayaḥ syurahetukāḥ | 4, 1 42 1
na caiṣu sambhavejjñānaṁ na ca taiḥ syātprayojanam || 4, 1 42 2
kṛtaṁ mṛddaṇḍacakraiśca kumbhakārādṛte ghaṭam | 4, 1 43 1
kṛtaṁ mṛttṛṇakāṣṭhaiśca gṛhakārādvinā gṛham || 4, 1 43 2
yo vadet sa vadeddehaṁ sambhūya karaṇaiḥ kṛtam | 4, 1 44 1
vinā kartāramajñānādyuktyāgamabahiṣkṛtaḥ || 4, 1 44 2
kāraṇaṁ puruṣaḥ sarvaiḥ pramāṇairupalabhyate | 4, 1 45 1
yebhyaḥ prameyaṁ sarvebhya āgamebhyaḥ pramīyate || 4, 1 45 2
na te tatsadṛśāstvanye pāraṁparyasamutthitāḥ | 4, 1 46 1
sārūpyādye ta eveti nirdiśyante navā navāḥ || 4, 1 46 2
bhāvāsteṣāṁ samudayo nirīśaḥ sattvasaṁjñakaḥ | 4, 1 47 1
kartā bhoktā na sa pumāniti kecidvyavasthitāḥ || 4, 1 47 2
teṣāmanyaiḥ kṛtasyānye bhāvā bhāvairnavāḥ phalam | 4, 1 48 1
bhuñjate sadṛśāḥ prāptaṁ yairātmā nopadiśyate || 4, 1 48 2
karaṇānyānyatā dṛṣṭā kartuḥ kartā sa eva tu | 4, 1 49 1
kartā hi karaṇairyuktaḥ kāraṇaṁ sarvakarmaṇām || 4, 1 49 2
nimeṣakālādbhāvānāṁ kālaḥ śīghrataro'tyaye | 4, 1 50 1
bhagnānāṁ na punarbhāvaḥ kṛtaṁ nānyamupaiti ca || 4, 1 50 2
mataṁ tattvavidāmetad yasmāt tasmāt sa kāraṇam | 4, 1 51 1
kriyopabhoge bhūtānāṁ nityaḥ puruṣasaṁjñakaḥ || 4, 1 51 2
ahaṅkāraḥ phalaṁ karma dehāntaragatiḥ smṛtiḥ | 4, 1 52 1
vidyate sati bhūtānāṁ kāraṇe dehamantarā || 4, 1 52 2
prabhavo na hyanāditvādvidyate paramātmanaḥ | 4, 1 53 1
puruṣo rāśisaṁjñastu mohecchādveṣakarmajaḥ || 4, 1 53 2
ātmā jñaḥ karaṇairyogājjñānaṁ tvasya pravartate | 4, 1 54 1
karaṇānām avaimalyād ayogādvā na vartate || 4, 1 54 2
paśyato'pi yathādarśe saṁkliṣṭe nāsti darśanam | 4, 1 55 1
tattvaṁ jale vā kaluṣe cetasyupahate tathā || 4, 1 55 2
karaṇāni mano buddhirbuddhikarmendriyāṇi ca | 4, 1 56 1
kartuḥ saṁyogajaṁ karma vedanā buddhireva ca || 4, 1 56 2
naikaḥ pravartate kartuṁ bhūtātmā nāśnute phalam | 4, 1 57 1
saṁyogādvartate sarvaṁ tamṛte nāsti kiṁcana || 4, 1 57 2
na hyeko vartate bhāvo vartate nāpyahetukaḥ | 4, 1 58 1
śīghragatvātsvabhāvāt tvabhāvo na vyativartate || 4, 1 58 2
anādiḥ puruṣo nityo viparītastu hetujaḥ | 4, 1 59 1
sad akāraṇavan nityaṁ dṛṣṭaṁ hetujamanyathā || 4, 1 59 2
tadeva bhāvādagrāhyaṁ nityatvaṁ na kutaścana | 4, 1 60 1
bhāvājjñeyaṁ tadavyaktam acintyaṁ vyaktamanyathā || 4, 1 60 2
avyaktamātmā kṣetrajñaḥ śāśvato vibhuravyayaḥ | 4, 1 61 1
tasmādyadanyattadvyaktaṁ vakṣyate cāparaṁ dvayam || 4, 1 61 2
vyaktamaindriyakaṁ caiva gṛhyate tadyadindriyaiḥ | 4, 1 62 1
ato'nyatpunaravyaktaṁ liṅgagrāhyamatīndriyam || 4, 1 62 2
khādīni buddhir avyaktamahaṅkārastathāṣṭamaḥ | 4, 1 63 1
bhūtaprakṛtiruddiṣṭā vikārāścaiva ṣoḍaśa || 4, 1 63 2
buddhīndriyāṇi pañcaiva pañca karmendriyāṇi ca | 4, 1 64 1
samanaskāśca pañcārthā vikārā iti saṁjñitāḥ || 4, 1 64 2
iti kṣetraṁ samuddiṣṭaṁ sarvam avyaktavarjitam | 4, 1 65 1
avyaktamasya kṣetrasya kṣetrajñamṛṣayo viduḥ || 4, 1 65 2
jāyate buddhir avyaktād buddhyāhamiti manyate | 4, 1 66 1
paraṁ khādīnyahaṅkārādutpadyante yathākramam || 4, 1 66 2
tataḥ sampūrṇasarvāṅgo jāto'bhyudita ucyate | 4, 1 67 1
puruṣaḥ pralaye ceṣṭaiḥ punarbhāvairviyujyate || 4, 1 67 2
avyaktād vyaktatāṁ yāti vyaktād avyaktatāṁ punaḥ | 4, 1 68 1
rajastamobhyām āviṣṭaścakravat parivartate || 4, 1 68 2
yeṣāṁ dvandve parā saktirahaṅkāraparāśca ye | 4, 1 69 1
udayapralayau teṣāṁ na teṣāṁ ye tvato'nyathā || 4, 1 69 2
prāṇāpānau nimeṣādyā jīvanaṁ manaso gatiḥ | 4, 1 70 1
indriyāntarasaṁcāraḥ preraṇaṁ dhāraṇaṁ ca yat || 4, 1 70 2
deśāntaragatiḥ svapne pañcatvagrahaṇaṁ tathā | 4, 1 71 1
dṛṣṭasya dakṣiṇenākṣṇā savyenāvagamastathā || 4, 1 71 2
icchā dveṣaḥ sukhaṁ duḥkhaṁ prayatnaścetanā dhṛtiḥ | 4, 1 72 1
buddhiḥ smṛtirahaṅkāro liṅgāni paramātmanaḥ || 4, 1 72 2
yasmāt samupalabhyante liṅgānyetāni jīvataḥ | 4, 1 73 1
na mṛtasyātmaliṅgāni tasmād āhur maharṣayaḥ || 4, 1 73 2
śarīraṁ hi gate tasmiñśūnyāgāramacetanam | 4, 1 74 1
pañcabhūtāvaśeṣatvāt pañcatvaṁ gatamucyate || 4, 1 74 2
acetanaṁ kriyāvacca manaścetayitā paraḥ | 4, 1 75 1
yuktasya manasā tasya nirdiśyante vibhoḥ kriyāḥ || 4, 1 75 2
cetanāvān yataścātmā tataḥ kartā nirucyate | 4, 1 76 1
acetanatvācca manaḥ kriyāvadapi nocyate || 4, 1 76 2
yathāsvenātmanātmānaṁ sarvaḥ sarvāsu yoniṣu | 4, 1 77 1
prāṇais tantrayate prāṇī nahyanyo'styasya tantrakaḥ || 4, 1 77 2
vaśī tatkurute karma yatkṛtvā phalamaśnute | 4, 1 78 1
vaśī cetaḥ samādhatte vaśī sarvaṁ nirasyati || 4, 1 78 2
dehī sarvagato'pyātmā sve sve saṁsparśanendriye | 4, 1 79 1
sarvāḥ sarvāśrayasthāstu nātmāto vetti vedanāḥ || 4, 1 79 2
vibhutvamata evāsya yasmāt sarvagato mahān | 4, 1 80 1
manasaśca samādhānāt paśyatyātmā tiraskṛtam || 4, 1 80 2
nityānubandhaṁ manasā dehakarmānupātinā | 4, 1 81 1
sarvayonigataṁ vidyādekayonāvapi sthitam || 4, 1 81 2
ādirnāstyātmanaḥ kṣetrapāraṁparyamanādikam | 4, 1 82 1
atastayoranāditvāt kiṁ pūrvamiti nocyate || 4, 1 82 2
jñaḥ sākṣītyucyate nājñaḥ sākṣī tvātmā yataḥ smṛtaḥ | 4, 1 83 1
sarve bhāvā hi sarveṣāṁ bhūtānāmātmasākṣikāḥ || 4, 1 83 2
naikaḥ kadācidbhūtātmā lakṣaṇairupalakṣyate | 4, 1 84 1
viśeṣo'nupalabhyasya tasya naikasya vidyate || 4, 1 84 2
saṁyogapuruṣasyeṣṭo viśeṣo vedanākṛtaḥ | 4, 1 85 1
vedanā yatra niyatā viśeṣastatra tatkṛtaḥ || 4, 1 85 2
cikitsati bhiṣak sarvāstrikālā vedanā iti | 4, 1 86 1
yayā yuktyā vadantyeke sā yuktirupadhāryatām || 4, 1 86 2
punastacchirasaḥ śūlaṁ jvaraḥ sa punarāgataḥ | 4, 1 87 1
punaḥ sa kāso balavāṁśchardiḥ sā punarāgatā || 4, 1 87 2
ebhiḥ prasiddhavacanairatītāgamanaṁ matam | 4, 1 88 1
kālaścāyam atītānām artīnāṁ punarāgataḥ || 4, 1 88 2
tamartikālamuddiśya bheṣajaṁ yat prayujyate | 4, 1 89 1
atītānāṁ praśamanaṁ vedanānāṁ taducyate || 4, 1 89 2
āpastāḥ punarāgurmā yābhiḥ śasyaṁ purā hatam | 4, 1 90 1
yathā prakriyate setuḥ pratikarma tathāśraye || 4, 1 90 2
pūrvarūpaṁ vikārāṇāṁ dṛṣṭvā prādurbhaviṣyatām | 4, 1 91 1
yā kriyā kriyate sā ca vedanāṁ hantyanāgatām || 4, 1 91 2
pāramparyānubandhastu duḥkhānāṁ vinivartate | 4, 1 92 1
sukhahetūpacāreṇa sukhaṁ cāpi pravartate || 4, 1 92 2
na samā yānti vaiṣamyaṁ viṣamāḥ samatāṁ na ca | 4, 1 93 1
hetubhiḥ sadṛśā nityaṁ jāyante dehadhātavaḥ || 4, 1 93 2
yuktimetāṁ puraskṛtya trikālāṁ vedanāṁ bhiṣak | 4, 1 94 1
hantītyuktaṁ cikitsā tu naiṣṭhikī yā vinopadhām || 4, 1 94 2
upadhā hi paro heturduḥkhaduḥkhāśrayapradaḥ | 4, 1 95 1
tyāgaḥ sarvopadhānāṁ ca sarvaduḥkhavyapohakaḥ || 4, 1 95 2
kośakāro yathā hyaṁśūnupādatte vadhapradān | 4, 1 96 1
upādatte tathārthebhyas tṛṣṇāmajñaḥ sadāturaḥ || 4, 1 96 2
yastvagnikalpānarthāñ jño jñātvā tebhyo nivartate | 4, 1 97 1
anārambhādasaṁyogāttaṁ duḥkhaṁ nopatiṣṭhate || 4, 1 97 2
dhīdhṛtismṛtivibhraṁśaḥ saṁprāptiḥ kālakarmaṇām | 4, 1 98 1
asātmyārthāgamaśceti jñātavyā duḥkhahetavaḥ || 4, 1 98 2
viṣamābhiniveśo yo nityānitye hitāhite | 4, 1 99 1
jñeyaḥ sa buddhivibhraṁśaḥ samaṁ buddhirhi paśyati || 4, 1 99 2
viṣayapravaṇaṁ sattvaṁ dhṛtibhraṁśānna śakyate | 4, 1 100 1
niyantumahitādarthāddhṛtirhi niyamātmikā || 4, 1 100 2
tattvajñāne smṛtiryasya rajomohāvṛtātmanaḥ | 4, 1 101 1
bhraśyate sa smṛtibhraṁśaḥ smartavyaṁ hi smṛtau sthitam || 4, 1 101 2
dhīdhṛtismṛtivibhraṣṭaḥ karma yatkurute'śubham | 4, 1 102 1
prajñāparādhaṁ taṁ vidyātsarvadoṣaprakopaṇam || 4, 1 102 2
udīraṇaṁ gatimatāmudīrṇānāṁ ca nigrahaḥ | 4, 1 103 1
sevanaṁ sāhasānāṁ ca nārīṇāṁ cātisevanam || 4, 1 103 2
karmakālātipātaśca mithyārambhaśca karmaṇām | 4, 1 104 1
vinayācāralopaśca pūjyānāṁ cābhidharṣaṇam || 4, 1 104 2
jñātānāṁ svayamarthānāmahitānāṁ niṣevaṇam | 4, 1 105 1
paramaunmādikānāṁ ca pratyayānāṁ niṣevaṇam || 4, 1 105 2
akālādeśasaṁcārau maitrī saṁkliṣṭakarmabhiḥ | 4, 1 106 1
indriyopakramoktasya sadvṛttasya ca varjanam || 4, 1 106 2
īrṣyāmānabhayakrodhalobhamohamadabhramāḥ | 4, 1 107 1
tajjaṁ vā karma yatkliṣṭaṁ kliṣṭaṁ yaddehakarma ca || 4, 1 107 2
yaccānyadīdṛśaṁ karma rajomohasamutthitam | 4, 1 108 1
prajñāparādhaṁ taṁ śiṣṭā bruvate vyādhikāraṇam || 4, 1 108 2
buddhyā viṣamavijñānaṁ viṣamaṁ ca pravartanam | 4, 1 109 1
prajñāparādhaṁ jānīyānmanaso gocaraṁ hi tat || 4, 1 109 2
nirdiṣṭā kālasaṁprāptirvyādhīnāṁ vyādhisaṁgrahe | 4, 1 110 1
cayaprakopapraśamāḥ pittādīnāṁ yathā purā || 4, 1 110 2
mithyātihīnaliṅgāśca varṣāntā rogahetavaḥ | 4, 1 111 1
jīrṇabhuktaprajīrṇānnakālākālasthitiśca yā || 4, 1 111 2
pūrvamadhyāparāhṇāśca rātryā yāmāstrayaśca ye | 4, 1 112 1
eṣu kāleṣu niyatā ye rogāste ca kālajāḥ || 4, 1 112 2
anyedyuṣko dvyagrāhī tṛtīyakacaturthakau | 4, 1 113 1
sve sve kāle pravartante kāle hyeṣāṁ balāgamaḥ || 4, 1 113 2
ete cānye ca ye kecit kālajā vividhā gadāḥ | 4, 1 114 1
anāgate cikitsyāste balakālau vijānatā || 4, 1 114 2
kālasya pariṇāmena jarāmṛtyunimittajāḥ | 4, 1 115 1
rogāḥ svābhāvikā dṛṣṭāḥ svabhāvo niṣpratikriyaḥ || 4, 1 115 2
nirdiṣṭaṁ daivaśabdena karma yat paurvadehikam | 4, 1 116 1
hetustadapi kālena rogāṇāmupalabhyate || 4, 1 116 2
na hi karma mahatkiṁcit phalaṁ yasya na bhujyate | 4, 1 117 1
kriyāghnāḥ karmajā rogāḥ praśamaṁ yānti tatkṣayāt || 4, 1 117 2
atyugraśabdaśravaṇācchravaṇāt sarvaśo na ca | 4, 1 118 1
śabdānāṁ cātihīnānāṁ bhavanti śravaṇājjaḍāḥ || 4, 1 118 2
paruṣodbhīṣaṇāśastāpriyavyasanasūcakaiḥ | 4, 1 119 1
śabdaiḥ śravaṇasaṁyogo mithyāsaṁyoga ucyate || 4, 1 119 2
asaṁsparśo'tisaṁsparśo hīnasaṁsparśa eva ca | 4, 1 120 1
spṛśyānāṁ saṁgraheṇoktaḥ sparśanendriyabādhakaḥ || 4, 1 120 2
yo bhūtaviṣavātānām akālenāgataśca yaḥ | 4, 1 121 1
snehaśītoṣṇasaṁsparśo mithyāyogaḥ sa ucyate || 4, 1 121 2
rūpāṇāṁ bhāsvatāṁ dṛṣṭirvinaśyatyatidarśanāt | 4, 1 122 1
darśanāccātisūkṣmāṇāṁ sarvaśaścāpyadarśanāt || 4, 1 122 2
dviṣṭabhairavabībhatsadūrātiśliṣṭadarśanāt | 4, 1 123 1
tāmasānāṁ ca rūpāṇāṁ mithyāsaṁyoga ucyate || 4, 1 123 2
atyādānam anādānam okasātmyādibhiśca yat | 4, 1 124 1
rasānāṁ viṣamādānam alpādānaṁ ca dūṣaṇam || 4, 1 124 2
atimṛdvatitīkṣṇānāṁ gandhānām upasevanam | 4, 1 125 1
asevanaṁ sarvaśaśca ghrāṇendriyavināśanam || 4, 1 125 2
pūtibhūtaviṣadviṣṭā gandhā ye cāpyanārtavāḥ | 4, 1 126 1
tairgandhairghrāṇasaṁyogo mithyāyogaḥ sa ucyate || 4, 1 126 2
ityasātmyārthasaṁyogastrividho doṣakopanaḥ | 4, 1 127 1
asātmyam iti tadvidyādyanna yāti sahātmatām || 4, 1 127 2
mithyātihīnayogebhyo yo vyādhirupajāyate | 4, 1 128 1
śabdādīnāṁ sa vijñeyo vyādhir aindriyako budhaiḥ || 4, 1 128 2
vedanānāmaśāntānāmityete hetavaḥ smṛtāḥ | 4, 1 129 1
sukhahetuḥ samastvekaḥ samayogaḥ sudurlabhaḥ || 4, 1 129 2
nendriyāṇi na caivārthāḥ sukhaduḥkhasya hetavaḥ | 4, 1 130 1
hetustu sukhaduḥkhasya yogo dṛṣṭaścaturvidhaḥ || 4, 1 130 2
santīndriyāṇi santyarthā yogo na ca na cāsti ruk | 4, 1 131 1
na sukhaṁ kāraṇaṁ tasmād yoga eva caturvidhaḥ || 4, 1 131 2
nātmendriyaṁ mano buddhiṁ gocaraṁ karma vā vinā | 4, 1 132 1
sukhaduḥkhaṁ yathā yacca boddhavyaṁ tattathocyate || 4, 1 132 2
sparśanendriyasaṁsparśaḥ sparśo mānasa eva ca | 4, 1 133 1
dvividhaḥ sukhaduḥkhānāṁ vedanānāṁ pravartakaḥ || 4, 1 133 2
icchādveṣātmikā tṛṣṇā sukhaduḥkhātpravartate | 4, 1 134 1
tṛṣṇā ca sukhaduḥkhānāṁ kāraṇaṁ punarucyate || 4, 1 134 2
upādatte hi sā bhāvān vedanāśrayasaṁjñakān | 4, 1 135 1
spṛśyate nānupādāne nāspṛṣṭo vetti vedanāḥ || 4, 1 135 2
vedanānāmadhiṣṭhānaṁ mano dehaśca sendriyaḥ | 4, 1 136 1
keśalomanakhāgrānnamaladravaguṇair vinā || 4, 1 136 2
yoge mokṣe ca sarvāsāṁ vedanānām avartanam | 4, 1 137 1
mokṣe nivṛttirniḥśeṣā yogo mokṣapravartakaḥ || 4, 1 137 2
ātmendriyamano'rthānāṁ sannikarṣātpravartate | 4, 1 138 1
sukhaduḥkham anārambhādātmasthe manasi sthire || 4, 1 138 2
nivartate tadubhayaṁ vaśitvaṁ copajāyate | 4, 1 139 1
saśarīrasya yogajñāstaṁ yogamṛṣayo viduḥ || 4, 1 139 2
āveśaścetaso jñānamarthānāṁ chandataḥ kriyā | 4, 1 140 1
dṛṣṭiḥ śrotraṁ smṛtiḥ kāntir iṣṭataścāpyadarśanam || 4, 1 140 2
ityaṣṭavidham ākhyātaṁ yogināṁ balamaiśvaram | 4, 1 141 1
śuddhasattvasamādhānāt tatsarvam upajāyate || 4, 1 141 2
mokṣo rajastamo'bhāvāt balavatkarmasaṁkṣayāt | 4, 1 142 1
viyogaḥ sarvasaṁyogairapunarbhava ucyate || 4, 1 142 2
satām upāsanaṁ samyagasatāṁ parivarjanam | 4, 1 143 1
vratacaryopavāsau ca niyamāśca pṛthagvidhāḥ || 4, 1 143 2
dhāraṇaṁ dharmaśāstrāṇāṁ vijñānaṁ vijane ratiḥ | 4, 1 144 1
viṣayeṣvaratir mokṣe vyavasāyaḥ parā dhṛtiḥ || 4, 1 144 2
karmaṇām asamārambhaḥ kṛtānāṁ ca parikṣayaḥ | 4, 1 145 1
naiṣkramyam anahaṁkāraḥ saṁyoge bhayadarśanam || 4, 1 145 2
manobuddhisamādhānam arthatattvaparīkṣaṇam | 4, 1 146 1
tattvasmṛter upasthānāt sarvametat pravartate || 4, 1 146 2
smṛtiḥ satsevanādyaiśca dhṛtyantairupajāyate | 4, 1 147 1
smṛtvā svabhāvaṁ bhāvānāṁ smaranduḥkhātpramucyate || 4, 1 147 2
vakṣyante kāraṇānyaṣṭau smṛtiryairupajāyate | 4, 1 148 1
nimittarūpagrahaṇāt sādṛśyāt saviparyayāt || 4, 1 148 2
sattvānubandhād abhyāsājjñānayogāt punaḥ śrutāt | 4, 1 149 1
dṛṣṭaśrutānubhūtānāṁ smaraṇātsmṛtirucyate || 4, 1 149 2
etattadekamayanaṁ muktairmokṣasya darśitam | 4, 1 150 1
tattvasmṛtibalaṁ yena gatā na punarāgatāḥ || 4, 1 150 2
ayanaṁ punarākhyātametadyogasya yogibhiḥ | 4, 1 151 1
saṁkhyāsadharmaiḥ sāṁkhyaiśca muktair mokṣasya cāyanam || 4, 1 151 2
sarvaṁ kāraṇavadduḥkham asvaṁ cānityameva ca | 4, 1 152 1
na cātmakṛtakaṁ taddhi tatra cotpadyate svatā || 4, 1 152 2
yāvannotpadyate satyā buddhirnaitadahaṁ yayā | 4, 1 153 1
naitanmameti vijñāya jñaḥ sarvam ativartate || 4, 1 153 2
tasmiṁścaramasaṁnyāse samūlāḥ sarvavedanāḥ | 4, 1 154 1
sasaṁjñājñānavijñānā nivṛttiṁ yāntyaśeṣataḥ || 4, 1 154 2
ataḥ paraṁ brahmabhūto bhūtātmā nopalabhyate | 4, 1 155 1
niḥsṛtaḥ sarvabhāvebhyaścihnaṁ yasya na vidyate | 4, 1 155 2
jñānaṁ brahmavidāṁ cātra nājñastajjñātum arhati || 4, 1 155 3
praśnāḥ puruṣamāśritya trayoviṁśatiruttamāḥ | 4, 1 156 1
katidhāpuruṣīye'sminnirṇītāstattvadarśinā || 4, 1 156 2
athāto 'tulyagotrīyam adhyāyaṁ vyākhyāsyāmaḥ || 4, 2 1 0
iti ha smāha bhagavānātreyaḥ || 4, 2 2 0
atulyagotrasya rajaḥkṣayānte rahovisṛṣṭaṁ mithunīkṛtasya | 4, 2 3 1
kiṁ syāccatuṣpātprabhavaṁ ca ṣaḍbhyo yat strīṣu garbhatvamupaiti puṁsaḥ || 4, 2 3 2
śukraṁ tadasya pravadanti dhīrā yaddhīyate garbhasamudbhavāya | 4, 2 4 1
vāyvagnibhūmyabguṇapādavattat ṣaḍbhyo rasebhyaḥ prabhavaśca tasya || 4, 2 4 2
sampūrṇadehaḥ samaye sukhaṁ ca garbhaḥ kathaṁ kena ca jāyate strī | 4, 2 5 1
garbhaṁ cirādvindati saprajāpi bhūtvāthavā naśyati kena garbhaḥ || 4, 2 5 2
śukrāsṛgātmāśayakālasaṁpad yasyopacāraśca hitaistathānnaiḥ | 4, 2 6 1
garbhaśca kāle ca sukhī sukhaṁ ca saṁjāyate saṁparipūrṇadehaḥ || 4, 2 6 2
yonipradoṣān manaso'bhitāpācchukrāsṛgāhāravihāradoṣāt | 4, 2 7 1
akālayogādbalasaṁkṣayācca garbhaṁ cirādvindati saprajāpi || 4, 2 7 2
asṛṅniruddhaṁ pavanena nāryā garbhaṁ vyavasyantyabudhāḥ kadācit | 4, 2 8 1
garbhasya rūpaṁ hi karoti tasyās tadasṛg asrāvi vivardhamānam || 4, 2 8 2
tadagnisūryaśramaśokarogair uṣṇānnapānairathavā pravṛttam | 4, 2 9 1
dṛṣṭvāsṛgekaṁ na ca garbhasaṁjñaṁ kecin narā bhūtahṛtaṁ vadanti || 4, 2 9 2
ojo'śanānāṁ rajanīcarāṇām āhārahetorna śarīramiṣṭam | 4, 2 10 1
garbhaṁ hareyuryadi te na mātur labdhāvakāśā na hareyurojaḥ || 4, 2 10 2
kanyāṁ sutaṁ vā sahitau pṛthagvā sutau sute vā tanayān bahūn vā | 4, 2 11 1
kasmāt prasūte sucireṇa garbham eko'bhivṛddhiṁ ca yame'bhyupaiti || 4, 2 11 2
raktena kanyām adhikena putraṁ śukreṇa tena dvividhīkṛtena | 4, 2 12 1
bījena kanyāṁ ca sutaṁ ca sūte yathāsvabījānyatarādhikena || 4, 2 12 2
śukrādhikaṁ dvaidhamupaiti bījaṁ yasyāḥ sutau sā sahitau prasūte | 4, 2 13 1
raktādhikaṁ vā yadi bhedameti dvidhā sute sā sahite prasūte || 4, 2 13 2
bhinatti yāvadbahudhā prapannaḥ śukrārtavaṁ vāyuratipravṛddhaḥ | 4, 2 14 1
tāvantyapatyāni yathāvibhāgaṁ karmātmakānyasvavaśāt prasūte || 4, 2 14 2
āhāramāpnoti yadā na garbhaḥ śoṣaṁ samāpnoti parisrutiṁ vā | 4, 2 15 1
taṁ strī prasūte sucireṇa garbhaṁ puṣṭo yadā varṣagaṇairapi syāt || 4, 2 15 2
karmātmakatvād viṣamāṁśabhedāc chukrāsṛjor vṛddhimupaiti kukṣau | 4, 2 16 1
eko'dhiko nyūnataro dvitīya evaṁ yame'pyabhyadhiko viśeṣaḥ || 4, 2 16 2
kasmāddviretāḥ pavanendriyo vā saṁskāravāhī naranāriṣaṇḍau | 4, 2 17 1
vakrī tatherṣyābhiratiḥ kathaṁ vā saṁjāyate vātikaṣaṇḍako vā || 4, 2 17 2
bījāt samāṁśād upataptabījāt strīpuṁsaliṅgī bhavati dviretāḥ | 4, 2 18 1
śukrāśayaṁ garbhagatasya hatvā karoti vāyuḥ pavanendriyatvam || 4, 2 18 2
śukrāśayadvāravighaṭṭanena saṁskāravāhaṁ kurute'nilaśca | 4, 2 19 1
mandālpabījāvabalāvaharṣau klībau ca heturvikṛtidvayasya || 4, 2 19 2
māturvyavāyapratighena vakrī syād bījadaurbalyatayā pituśca | 4, 2 20 1
īrṣyābhibhūtāvapi mandaharṣāv īrṣyārater eva vadanti hetum || 4, 2 20 2
vāyvagnidoṣād vṛṣaṇau tu yasya nāśaṁ gatau vātikaṣaṇḍakaḥ saḥ | 4, 2 21 1
ityevamaṣṭau vikṛtiprakārāḥ karmātmakānām upalakṣaṇīyāḥ || 4, 2 21 2
garbhasya sadyo'nugatasya kukṣau strīpuṁnapuṁsām udarasthitānām | 4, 2 22 1
kiṁ lakṣaṇaṁ kāraṇamiṣyate kiṁ sarūpatāṁ yena ca yātyapatyam || 4, 2 22 2
niṣṭhīvikā gauravabhaṅgasādas tandrāpraharṣau hṛdaye vyathā ca | 4, 2 23 1
tṛptiśca bījagrahaṇaṁ ca yonyāṁ garbhasya sadyo'nugatasya liṅgam || 4, 2 23 2
savyāṅgaceṣṭā puruṣārthinī strī strīsvapnapānāśanaśīlaceṣṭā | 4, 2 24 1
savyāttagarbhā na ca vṛttagarbhā savyapradugdhā striyameva sūte || 4, 2 24 2
putraṁ tvato liṅgaviparyayeṇa vyāmiśraliṅgā prakṛtiṁ tṛtīyām | 4, 2 25 1
garbhopapattau tu manaḥ striyā yaṁ jantuṁ vrajettatsadṛśaṁ prasūte || 4, 2 25 2
garbhasya catvāri caturvidhāni bhūtāni mātāpitṛsaṁbhavāni | 4, 2 26 1
āhārajānyātmakṛtāni caiva sarvasya sarvāṇi bhavanti dehe || 4, 2 26 2
teṣāṁ viśeṣād balavanti yāni bhavanti mātāpitṛkarmajāni | 4, 2 27 1
tāni vyavasyet sadṛśatvahetuṁ sattvaṁ yathāmūlamapi vyavasyet || 4, 2 27 2
kasmāt prajāṁ strī vikṛtāṁ prasūte hīnādhikāṅgīṁ vikalendriyāṁ vā | 4, 2 28 1
dehāt kathaṁ dehamupaiti cānyam ātmā sadā kairanubadhyate ca || 4, 2 28 2
bījātmakarmāśayakāladoṣair mātus tathāhāravihāradoṣaiḥ | 4, 2 29 1
kurvanti doṣā vividhāni duṣṭāḥ saṁsthānavarṇendriyavaikṛtāni || 4, 2 29 2
varṣāsu kāṣṭhāśmaghanāmbuvegās taroḥ saritsrotasi saṁsthitasya | 4, 2 30 1
yathaiva kuryurvikṛtiṁ tathaiva garbhasya kukṣau niyatasya doṣāḥ || 4, 2 30 2
bhūtaiścaturbhiḥ sahitaḥ susūkṣmair manojavo dehamupaiti dehāt | 4, 2 31 1
karmātmakatvānna tu tasya dṛśyaṁ divyaṁ vinā darśanamasti rūpam || 4, 2 31 2
sa sarvagaḥ sarvaśarīrabhṛcca sa viśvakarmā sa ca viśvarūpaḥ | 4, 2 32 1
sa cetanādhāturatīndriyaśca sa nityayuk sānuśayaḥ sa eva || 4, 2 32 2
rasātmamātāpitṛsaṁbhavāni bhūtāni vidyāddaśa ṣaṭ ca dehe | 4, 2 33 1
catvāri tatrātmani saṁśritāni sthitastathātmā ca caturṣu teṣu || 4, 2 33 2
bhūtāni mātāpitṛsaṁbhavāni rajaśca śukraṁ ca vadanti garbhe | 4, 2 34 1
āpyāyyate śukramasṛk ca bhūtair yaistāni bhūtāni rasodbhavāni || 4, 2 34 2
bhūtāni catvāri tu karmajāni yānyātmalīnāni viśanti garbham | 4, 2 35 1
sa bījadharmā hyaparāparāṇi dehāntarāṇyātmani yāti yāti || 4, 2 35 2
rūpāddhi rūpaprabhavaḥ prasiddhaḥ karmātmakānāṁ manaso manastaḥ | 4, 2 36 1
bhavanti ye tvākṛtibuddhibhedā rajastamastatra ca karma hetuḥ || 4, 2 36 2
atīndriyais tair atisūkṣmarūpair ātmā kadācin na viyuktarūpaḥ | 4, 2 37 1
na karmaṇā naiva manomatibhyāṁ na cāpyahaṅkāravikāradoṣaiḥ || 4, 2 37 2
rajastamobhyāṁ hi mano'nubaddhaṁ jñānaṁ vinā tatra hi sarvadoṣāḥ | 4, 2 38 1
gatipravṛttyostu nimittamuktaṁ manaḥ sadoṣaṁ balavacca karma || 4, 2 38 2
rogāḥ kutaḥ saṁśamanaṁ kimeṣāṁ harṣasya śokasya ca kiṁ nimittam | 4, 2 39 1
śarīrasattvaprabhavā vikārāḥ kathaṁ na śāntāḥ punarāpateyuḥ || 4, 2 39 2
prajñāparādho viṣamāstathārthā hetustṛtīyaḥ pariṇāmakālaḥ | 4, 2 40 1
sarvāmayānāṁ trividhā ca śāntir jñānārthakālāḥ samayogayuktāḥ || 4, 2 40 2
dharmyāḥ kriyā harṣanimittamuktās tato'nyathā śokavaśaṁ nayanti | 4, 2 41 1
śarīrasattvaprabhavāstu rogāstayoravṛttyā na bhavanti bhūyaḥ || 4, 2 41 2
rūpasya sattvasya ca santatiryā noktastadādirnahi so'sti kaścit | 4, 2 42 1
tayoravṛttiḥ kriyate parābhyāṁ dhṛtismṛtibhyāṁ parayā dhiyā ca || 4, 2 42 2
satyāśraye vā dvividhe yathokte pūrvaṁ gadebhyaḥ pratikarma nityam | 4, 2 43 1
jitendriyaṁ nānupatanti rogās tatkālayuktaṁ yadi nāsti daivam || 4, 2 43 2
daivaṁ purā yat kṛtamucyate tat tat pauruṣaṁ yattviha karma dṛṣṭam | 4, 2 44 1
pravṛttiheturviṣamaḥ sa dṛṣṭo nivṛttiheturhi samaḥ sa eva || 4, 2 44 2
haimantikaṁ doṣacayaṁ vasante pravāhayan graiṣmikam abhrakāle | 4, 2 45 1
ghanātyaye vārṣikamāśu samyak prāpnoti rogānṛtujānna jātu || 4, 2 45 2
naro hitāhāravihārasevī samīkṣyakārī viṣayeṣvasaktaḥ | 4, 2 46 1
dātā samaḥ satyaparaḥ kṣamāvān āptopasevī ca bhavatyarogaḥ || 4, 2 46 2
matirvacaḥ karma sukhānubandhaṁ sattvaṁ vidheyaṁ viśadā ca buddhiḥ | 4, 2 47 1
jñānaṁ tapastatparatā ca yoge yasyāsti taṁ nānupatanti rogāḥ || 4, 2 47 2
tatra ślokaḥ | 4, 2 48 1
ihāgniveśasya mahārthayuktaṁ ṣaṭtriṁśakaṁ praśnagaṇaṁ maharṣiḥ | 4, 2 48 2
atulyagotre bhagavān yathāvan nirṇītavān jñānavivardhanārtham || 4, 2 48 3
athātaḥ khuḍḍikāṁ garbhāvakrāntiṁ śārīraṁ vyākhyāsyāmaḥ || 4, 3 1 1
iti ha smāha bhagavānātreyaḥ || 4, 3 2 1
puruṣasyānupahataretasaḥ striyāścāpraduṣṭayoniśoṇitagarbhāśayāyā yadā bhavati saṁsargaḥ ṛtukāle yadā cānayostathāyukte saṁsarge ,"śukraśoṇitasaṁsargamantargarbhāśayagataṁ jīvo 'vakrāmati sattvasaṁprayogāttadā garbho 'bhinirvartate sa sātmyarasopayogādarogo ","'bhivardhate samyagupacāraiścopacaryamāṇaḥ tataḥ prāptakālaḥ sarvendriyopapannaḥ paripūrṇaśarīro ",«balavarṇasattvasaṁhananasaṁpadupetaḥ sukhena jāyate samudayādeṣāṁ bhāvānāṁ mātṛjaścāyaṁ garbhaḥ pitṛjaścātmajaśca »,«sātmyajaśca rasajaśca asti ca khalu sattvamaupapādukamiti hovāca bhagavānātreyaḥ ||» 4, 3 3 1
neti bharadvājaḥ kiṁ kāraṇaṁ na hi mātā na pitā nātmā na sātmyaṁ na pānāśanabhakṣyalehyopayogā garbhaṁ janayanti na ca ,«paralokādetya garbhaṁ sattvamavakrāmati |» 4, 3 4 1
yadi hi mātāpitarau garbhaṁ janayetāṁ bhūyasyaḥ striyaḥ pumāṁsaśca bhūyāṁsaḥ putrakāmāḥ te sarve putrajanmābhisaṁdhāya ,«maithunadharmamāpadyamānāḥ putrāneva janayeyur duhitṝr vā duhitṛkāmāḥ na tu kāścit striyaḥ kecidvā puruṣā nirapatyāḥ »,«syurapatyakāmā vā parideveran |» 4, 3 4 2
na cātmātmānaṁ janayati | 4, 3 4 3
yadi hyātmātmānaṁ janayejjāto vā janayed ātmānam ajāto vā taccobhayathāpyayuktam | 4, 3 4 4
na hi jāto janayati sattvāt na cājāto janayatyasattvāt tasmādubhayathāpyanupapattiḥ | 4, 3 4 5
tiṣṭhatu tāvadetat | 4, 3 4 6
yadyayam ātmātmānaṁ śakto janayituṁ syāt na tvenamiṣṭāsveva kathaṁ yoniṣu janayedvaśinamapratihatagatiṁ kāmarūpiṇaṁ ,«tejobalajavavarṇasattvasaṁhananasamuditam ajaram arujam amaram evaṁvidhaṁ hyātmātmānam icchatyato vā bhūyaḥ |» 4, 3 4 7
asātmyajaścāyaṁ garbhaḥ | 4, 3 4 8
yadi hi sātmyajaḥ syāt tarhi sātmyasevināmevaikāntena prajā syāt asātmyasevinaśca nikhilenānapatyāḥ syuḥ taccobhayamubhayatraiva ,«dṛśyate |» 4, 3 4 9
arasajaś cāyaṁ garbhaḥ | 4, 3 4 10
yadi hi rasajaḥ syāt na kecit strīpuruṣeṣvanapatyāḥ syuḥ na hi kaścidastyeṣāṁ yo rasānnopayuṅkte śreṣṭharasopayogināṁ cedgarbhā ,«jāyanta ityabhipretamiti evaṁ saty ājaurabhramārgamāyūragokṣīradadhighṛtamadhutailasaindhavekṣurasamudgaśālibhṛtānām »,«evaikāntena prajā syāt śyāmākavarakoddālakakoradūṣakakandamūlabhakṣāśca nikhilenānapatyāḥ syuḥ taccobhayamubhayatra dṛśyate |» 4, 3 4 11
na khalvapi paralokādetya sattvaṁ garbhamavakrāmati yadi hyenamavakrāmet nāsya kiṁcit paurvadehikaṁ ,«syādaviditamaśrutamadṛṣṭaṁ vā sa ca tacca na kiṁcidapi smarati |» 4, 3 4 12
tasmād etad brūmahe amātṛjaścāyaṁ garbho 'pitṛjaś cānātmajaś cāsātmyajaś cārasajaśca na cāsti sattvamaupapādukamiti || 4, 3 4 13
neti bhagavānātreyaḥ sarvebhya ebhyo bhāvebhyaḥ samuditebhyo garbho 'bhinirvartate || 4, 3 5 1
mātṛjaścāyaṁ garbhaḥ | 4, 3 6 1
na hi māturvinā garbhotpattiḥ syāt na ca janma jarāyujānām | 4, 3 6 2
yāni khalvasya garbhasya mātṛjāni yāni cāsya mātṛtaḥ sambhavataḥ sambhavanti tānyanuvyākhyāsyāmaḥ tad yathā tvak ca lohitaṁ ca ,«māṁsaṁ ca medaśca nābhiśca hṛdayaṁ ca kloma ca yakṛcca plīhā ca vṛkkau ca bastiśca purīṣādhānaṁ cāmāśayaśca »,«pakvāśayaścottaragudaṁ cādharagudaṁ ca kṣudrāntraṁ ca sthūlāntraṁ ca vapā ca vapāvahanaṁ ceti ||» 4, 3 6 3
pitṛjaścāyaṁ garbhaḥ | 4, 3 7 1
nahi piturṛte garbhotpattiḥ syāt na ca janma jarāyujānām | 4, 3 7 2
yāni khalvasya garbhasya pitṛjāni yāni cāsya pitṛtaḥ sambhavataḥ sambhavanti tānyanuvyākhyāsyāmaḥ tad yathā ,«keśaśmaśrunakhalomadantāsthisirāsnāyudhamanyaḥ śukraṁ ceti ||» 4, 3 7 3
ātmajaścāyaṁ garbhaḥ | 4, 3 8 1
garbhātmā hyantarātmā yaḥ taṁ jīva ityācakṣate śāśvatam arujam ajaram amaram akṣayam abhedyam achedyam aloḍyaṁ viśvarūpaṁ ,«viśvakarmāṇam avyaktam anādim anidhanam akṣaram api |» 4, 3 8 2
sa garbhāśayamanupraviśya śukraśoṇitābhyāṁ saṁyogametya garbhatvena janayatyātmanātmānam ātmasaṁjñā hi garbhe | 4, 3 8 3
tasya punarātmano janmānāditvānnopapadyate tasmānna jāta evāyamajātaṁ garbhaṁ janayati ajāto hyayamajātaṁ garbhaṁ janayati sa ,«caiva garbhaḥ kālāntareṇa bālayuvasthavirabhāvān prāpnoti sa yasyāṁ yasyāmavasthāyāṁ vartate tasyāṁ tasyāṁ jāto bhavati yā tvasya »,«puraskṛtā tasyāṁ janiṣyamāṇaśca tasmāt sa eva jātaścājātaśca yugapadbhavati yasmiṁścaitadubhayaṁ sambhavati jātatvaṁ »,«janiṣyamāṇatvaṁ ca sa jāto janyate sa caivānāgateṣvavasthāntareṣvajāto janayaty ātmanātmānam |» 4, 3 8 4
sato hyavasthāntaragamanamātrameva hi janma cocyate tatra tatra vayasi tasyāṁ tasyāmavasthāyāṁ yathā satāmeva śukraśoṇitajīvānāṁ ,«prāk saṁyogādgarbhatvaṁ na bhavati tacca saṁyogādbhavati yathā satastasyaiva puruṣasya prāgapatyāt pitṛtvaṁ na bhavati »,«taccāpatyādbhavati tathā satastasyaiva garbhasya tasyāṁ tasyāmavasthāyāṁ jātatvam ajātatvaṁ cocyate ||» 4, 3 8 5
na khalu garbhasya na ca māturna piturna cātmanaḥ sarvabhāveṣu yatheṣṭakāritvamasti te kiṁcit svavaśāt kurvanti kiṁcit karmavaśāt ,«kvaciccaiṣāṁ karaṇaśaktirbhavati kvacinna bhavati |» 4, 3 9 1
yatra sattvādikaraṇasaṁpattatra yathābalameva yatheṣṭakāritvam ato 'nyathā viparyayaḥ | 4, 3 9 2
na ca karaṇadoṣādakaraṇamātmā sambhavati garbhajanane dṛṣṭaṁ ceṣṭā yoniraiśvaryaṁ mokṣaścātmavidbhirātmāyattam | 4, 3 9 3
nahyanyaḥ sukhaduḥkhayoḥ kartā | 4, 3 9 4
na cānyato garbho jāyate jāyamānaḥ nāṅkurotpattirabījāt || 4, 3 9 5
yāni tu khalvasya garbhasyātmajāni yāni cāsyātmataḥ sambhavataḥ sambhavanti tānyanuvyākhyāsyāmaḥ tadyathā tāsu tāsu ,«yoniṣūtpattirāyurātmajñānaṁ mana indriyāṇi prāṇāpānau preraṇaṁ dhāraṇamākṛtisvaravarṇaviśeṣāḥ sukhaduḥkhe icchādveṣau cetanā »,«dhṛtirbuddhiḥ smṛtirahaṅkāraḥ prayatnaśceti ||» 4, 3 10 1
sātmyajaścāyaṁ garbhaḥ | 4, 3 11 1
na hyasātmyasevitvam antareṇa strīpuruṣayorvandhyatvamasti garbheṣu vāpyaniṣṭo bhāvaḥ | 4, 3 11 2
yāvat khalvasātmyasevināṁ strīpuruṣāṇāṁ trayo doṣāḥ prakupitāḥ śarīramupasarpanto na śukraśoṇitagarbhāśayopaghātāyopapadyante ,«tāvat samarthā garbhajananāya bhavanti |» 4, 3 11 3
sātmyasevināṁ punaḥ strīpuruṣāṇāmanupahataśukraśoṇitagarbhāśayānāmṛtukāle saṁnipatitānāṁ jīvasyānavakramaṇād garbhā na ,«prādurbhavanti |» 4, 3 11 4
na hi kevalaṁ sātmyaja evāyaṁ garbhaḥ samudayo 'tra kāraṇamucyate | 4, 3 11 5
yāni khalvasya garbhasya sātmyajāni yāni cāsya sātmyataḥ sambhavataḥ sambhavanti tānyanuvyākhyāsyāmaḥ tad yathārogyam ,«anālasyam alolupatvam indriyaprasādaḥ svaravarṇabījasaṁpat praharṣabhūyastvaṁ ceti ||» 4, 3 11 6
rasajaścāyaṁ garbhaḥ | 4, 3 12 1
na hi rasādṛte mātuḥ prāṇayātrāpi syāt kiṁ punargarbhajanma | 4, 3 12 2
na caivāsamyagupayujyamānā rasā garbhamabhinirvartayanti na ca kevalaṁ samyagupayogādeva rasānāṁ garbhābhinirvṛttirbhavati ,«samudāyo 'pyatra kāraṇamucyate |» 4, 3 12 3
yāni tu khalvasya garbhasya rasajāni yāni cāsya rasataḥ sambhavataḥ sambhavanti tānyanuvyākhyāsyāmaḥ tad yathā ,"śarīrasyābhinirvṛttirabhivṛddhiḥ prāṇānubandhastṛptiḥ puṣṭirutsāhaśceti ||" 4, 3 12 4
asti khalu sattvamaupapādukaṁ yajjīvaṁ spṛkśarīreṇābhisaṁbadhnāti yasminnapagamanapuraskṛte śīlamasya vyāvartate bhaktir ,«viparyasyate sarvendriyāṇyupatapyante balaṁ hīyate vyādhaya āpyāyyante yasmāddhīnaḥ prāṇāñjahāti yad indriyāṇām abhigrāhakaṁ »,«ca mana ityabhidhīyate tattrividham ākhyāyate śuddhaṁ rājasaṁ tāmasamiti |» 4, 3 13 1
yenāsya khalu mano bhūyiṣṭhaṁ tena dvitīyāyām ā jātau saṁprayogo bhavati yadā tu tenaiva śuddhena saṁyujyate tadā jāteratikrāntāyā ,«api smarati |» 4, 3 13 2
smārtaṁ hi jñānamātmanastasyaiva manaso 'nubandhādanuvartate yasyānuvṛttiṁ puraskṛtya puruṣo jātismara ityucyate | 4, 3 13 3
yāni khalvasya garbhasya sattvajāni yānyasya sattvataḥ sambhavataḥ sambhavanti tānyanuvyākhyāsyāmaḥ tad yathā bhaktiḥ śīlaṁ ,"śaucaṁ dveṣaḥ smṛtirmohastyāgo mātsaryaṁ śauryaṁ bhayaṁ krodhastandrotsāhastaikṣṇyaṁ mārdavaṁ ",«gāmbhīryamanavasthitatvamityevamādayaścānye te sattvavikārā yānuttarakālaṁ sattvabhedamadhikṛtyopadekṣyāmaḥ |» 4, 3 13 4
nānāvidhāni khalu sattvāni tāni sarvāṇyekapuruṣe bhavanti na ca bhavantyekakālam ekaṁ tu prāyovṛttyāha || 4, 3 13 5
evamayaṁ nānāvidhānāmeṣāṁ garbhakarāṇāṁ bhāvānāṁ samudāyādabhinirvartate garbhaḥ yathā kūṭāgāraṁ nānādravyasamudāyāt ,«yathā vā ratho nānārathāṅgasamudāyāt tasmād etad avocāma mātṛjaścāyaṁ garbhaḥ pitṛjaśca ātmajaśca sātmyajaśca rasajaśca asti ca »,«sattvamaupapādukamiti ||» 4, 3 14 1
bharadvāja uvāca yadyayam eṣāṁ nānāvidhānāṁ garbhakarāṇāṁ bhāvānāṁ samudāyādabhinirvartate garbhaḥ kathamayaṁ ,«saṁdhīyate yadi cāpi saṁdhīyate kasmāt samudāyaprabhavaḥ san garbho manuṣyavigraheṇa jāyate manuṣyaśca manuṣyaprabhava »,«ucyate tatra cediṣṭametadyasmānmanuṣyo manuṣyaprabhavastasmādeva manuṣyavigraheṇa jāyate yathā gaur goprabhavaḥ yathā cāśvo »,"'śvaprabhava iti evaṁ sati yaduktamagre samudayātmaka iti tadayuktam |" 4, 3 15 1
yadi ca manuṣyo manuṣyaprabhavaḥ kasmāj jaḍāndhakubjamūkavāmanaminminavyaṅgonmattakuṣṭhikilāsibhyo jātāḥ pitṛsadṛśarūpā na ,«bhavanti |» 4, 3 15 2
athātrāpi buddhirevaṁ syātsvenaivāyamātmā cakṣuṣā rūpāṇi vetti śrotreṇa śabdān ghrāṇena gandhān rasanena rasān sparśanena ,«sparśān buddhyā boddhavyamityanena hetunā na jaḍādibhyo jātāḥ pitṛsadṛśā bhavanti |» 4, 3 15 3
atrāpi pratijñāhānidoṣaḥ syāt evamukte hyātmā satsvindriyeṣu jñaḥ syādasatsvajñaḥ yatra caitadubhayaṁ sambhavati jñatvam ajñatvaṁ ,«ca savikāraścātmā |» 4, 3 15 4
yadi ca darśanādibhirātmā viṣayān vetti nirindriyo darśanādivirahādajñaḥ syāt ajñatvādakāraṇam akāraṇatvācca nātmeti vāgvastumātram ,«etad vacanamanarthaṁ syāditi ||» 4, 3 15 5
ātreya uvāca purastādetat pratijñātaṁ sattvaṁ jīvaṁ spṛkśarīreṇābhisaṁbadhnātīti | 4, 3 16 1
yasmāttu samudāyaprabhavaḥ san sa garbho manuṣyavigraheṇa jāyate manuṣyo manuṣyaprabhava ityucyate tadvakṣyāmaḥ bhūtānāṁ ,«caturvidhā yonir bhavati jarāyvaṇḍasvedodbhidaḥ |» 4, 3 16 2
tāsāṁ khalu catasṛṇāmapi yonīnāmekaikā yoniraparisaṁkhyeyabhedā bhavati bhūtānām ākṛtiviśeṣāparisaṁkhyeyatvāt | 4, 3 16 3
tatra jarāyujānām aṇḍajānāṁ ca prāṇināmete garbhakarā bhāvā yāṁ yāṁ yonimāpadyante tasyāṁ tasyāṁ yonau tathātathārūpā ,«bhavanti yathā kanakarajatatāmratrapusīsakānyāsicyamānāni teṣu teṣu madhūcchiṣṭavigraheṣu tāni yadā manuṣyabimbamāpadyante »,«tadā manuṣyavigraheṇa jāyante tasmāt samudāyaprabhavaḥ san garbho manuṣyavigraheṇa jāyate manuṣyaśca manuṣyaprabhava »,«ucyate tadyonitvāt ||» 4, 3 16 4
yaccoktaṁ yadi ca manuṣyo manuṣyaprabhavaḥ kasmānna jaḍādibhyo jātāḥ pitṛsadṛśarūpā bhavantīti tatrocyate yasya yasya ,«hyaṅgāvayavasya bīje bījabhāga upatapto bhavati tasya tasyāṅgāvayavasya vikṛtirupajāyate nopajāyate cānupatāpāt »,«tasmādubhayopapattirapyatra |» 4, 3 17 1
sarvasya cātmajānīndriyāṇi teṣāṁ bhāvābhāvaheturdaivaṁ tasmānnaikāntato jaḍādibhyo jātāḥ pitṛsadṛśarūpā bhavanti || 4, 3 17 2
na cātmā satsvindriyeṣu jñaḥ asatsu vā bhavatyajñaḥ na hyasattvaḥ kadācidātmā sattvaviśeṣāccopalabhyate jñānaviśeṣa iti || 4, 3 18 1
bhavanti cātra | 4, 3 19 1
na karturindriyābhāvāt kāryajñānaṁ pravartate | 4, 3 19 2
yā kriyā vartate bhāvaiḥ sā vinā tairna vartate || 4, 3 19 3
jānannapi mṛdo 'bhāvāt kumbhakṛnna pravartate | 4, 3 20 1
śrūyatāṁ cedamadhyātmamātmajñānabalaṁ mahat || 4, 3 20 2
indriyāṇi ca saṁkṣipya manaḥ saṁkṣipya cañcalam | 4, 3 21 1
praviśyādhyātmamātmajñaḥ sve jñāne paryavasthitaḥ || 4, 3 21 2
sarvatrāvahitajñānaḥ sarvabhāvān parīkṣate | 4, 3 22 1
gṛhṇīṣva cedamaparaṁ bharadvāja vinirṇayam || 4, 3 22 2
nivṛttendriyavākceṣṭaḥ suptaḥ svapnagato yadā | 4, 3 23 1
viṣayān sukhaduḥkhe ca vetti nājño 'pyataḥ smṛtaḥ || 4, 3 23 2
nātmajñānādṛte caikaṁ jñānaṁ kiṁcit pravartate | 4, 3 24 1
na hyeko vartate bhāvo vartate nāpyahetukaḥ || 4, 3 24 2
tasmājjñaḥ prakṛtiścātmā draṣṭā kāraṇameva ca | 4, 3 25 1
sarvametadbharadvāja nirṇītaṁ jahi saṁśayam || 4, 3 25 2
tatra ślokau | 4, 3 26 1
heturgarbhasya nirvṛttau vṛddhau janmani caiva yaḥ | 4, 3 26 2
punarvasumatiryā ca bharadvājamatiśca yā || 4, 3 26 3
pratijñāpratiṣedhaśca viśadaścātmanirṇayaḥ | 4, 3 27 1
garbhāvakrāntimuddiśya khuḍḍīkāṁ tatprakāśitam || 4, 3 27 2
athāto mahatīṁ garbhāvakrāntiṁ śārīraṁ vyākhyāsyāmaḥ || 4, 4 1 1
iti ha smāha bhagavānātreyaḥ || 4, 4 2 1
yataśca garbhaḥ sambhavati yasmiṁśca garbhasaṁjñā yadvikāraśca garbhaḥ yayā cānupūrvyābhinirvartate kukṣau yaścāsya vṛddhihetuḥ ,«yataścāsyājanma bhavati yataśca jāyamānaḥ kukṣau vināśaṁ prāpnoti yataśca kārtsnyenāvinaśyan vikṛtimāpadyate »,«tadanuvyākhyāsyāmaḥ ||» 4, 4 3 1
mātṛtaḥ pitṛta ātmataḥ sātmyato rasataḥ sattvata ityetebhyo bhāvebhyaḥ samuditebhyo garbhaḥ sambhavati | 4, 4 4 1
tasya ye ye 'vayavā yato yataḥ sambhavataḥ sambhavanti tān vibhajya mātṛjādīnavayavān pṛthak pṛthaguktamagre || 4, 4 4 2
śukraśoṇitajīvasaṁyoge tu khalu kukṣigate garbhasaṁjñā bhavati || 4, 4 5 1
garbhastu khalvantarikṣavāyvagnitoyabhūmivikāraś cetanādhiṣṭhānabhūtaḥ | 4, 4 6 1
evamanayā yuktyā pañcamahābhūtavikārasamudāyātmako garbhaścetanādhiṣṭhānabhūtaḥ sa hyasya ṣaṣṭho dhāturuktaḥ || 4, 4 6 2
yayā cānupūrvyābhinirvartate kukṣau tāṁ vyākhyāsyāmaḥ gate purāṇe rajasi nave cāvasthite śuddhasnātāṁ ,«striyamavyāpannayoniśoṇitagarbhāśayāmṛtumatīmācakṣmahe |» 4, 4 7 1
tayā saha tathābhūtayā yadā pumānavyāpannabījo miśrībhāvaṁ gacchati tadā tasya harṣodīritaḥ paraḥ śarīradhātvātmā śukrabhūto ,"'ṅgādaṅgāt sambhavati |" 4, 4 7 2
sa tathā harṣabhūtenātmanodīritaścādhiṣṭhitaśca bījarūpo dhātuḥ puruṣaśarīrād abhiniṣpattyocitena pathā garbhāśayam ,«anupraviśyārtavenābhisaṁsargam eti ||» 4, 4 7 3
tatra pūrvaṁ cetanādhātuḥ sattvakaraṇo guṇagrahaṇāya pravartate sa hi hetuḥ kāraṇaṁ nimittamakṣaraṁ kartā mantā veditā boddhā ,«draṣṭā dhātā brahmā viśvakarmā viśvarūpaḥ puruṣaḥ prabhavo 'vyayo nityo guṇī grahaṇaṁ pradhānamavyaktaṁ jīvo jñaḥ »,«pudgalaścetanāvān vibhurbhūtātmā cendriyātmā cāntarātmā ceti |» 4, 4 8 1
sa guṇopādānakāle 'ntarikṣaṁ pūrvamanyebhyo guṇebhya upādatte yathā pralayātyaye sisṛkṣurbhūtānyakṣarabhūta ātmā ,«sattvopādānaḥ pūrvataramākāśaṁ sṛjati tataḥ krameṇa vyaktataraguṇān dhātūn vāyvādikāṁścaturaḥ tathā dehagrahaṇe 'pi »,«pravartamānaḥ pūrvataramākāśamevopādatte tataḥ krameṇa vyaktataraguṇān dhātūn vāyvādikāṁścaturaḥ |» 4, 4 8 2
sarvamapi tu khalvetadguṇopādānamaṇunā kālena bhavati || 4, 4 8 3
sa sarvaguṇavān garbhatvamāpannaḥ prathame māsi saṁmūrchitaḥ sarvadhātukaluṣīkṛtaḥ kheṭabhūto bhavatyavyaktavigrahaḥ ,«sadasadbhūtāṅgāvayavaḥ ||» 4, 4 9 1
dvitīye māsi ghanaḥ sampadyate piṇḍaḥ peśyarbudaṁ vā | 4, 4 10 1
tatra ghanaḥ puruṣaḥ peśī strī arbudaṁ napuṁsakam || 4, 4 10 2
tṛtīye māsi sarvendriyāṇi sarvāṅgāvayavāśca yaugapadyenābhinirvartante || 4, 4 11 1
tatrāsya kecidaṅgāvayavā mātṛjādīnavayavān vibhajya pūrvamuktā yathāvat | 4, 4 12 1
mahābhūtavikārapravibhāgena tvidānīmasya tāṁścaivāṅgāvayavān kāṁścit paryāyāntareṇāparāṁścānuvyākhyāsyāmaḥ | 4, 4 12 2
mātṛjādayo 'pyasya mahābhūtavikārā eva | 4, 4 12 3
tatrāsyākāśātmakaṁ śabdaḥ śrotraṁ lāghavaṁ saukṣmyaṁ vivekaśca vāyvātmakaṁ sparśaḥ sparśanaṁ raukṣyaṁ preraṇaṁ ,«dhātuvyūhanaṁ ceṣṭāśca śārīryaḥ agnyātmakaṁ rūpaṁ darśanaṁ prakāśaḥ paktirauṣṇyaṁ ca abātmakaṁ raso rasanaṁ śaityaṁ »,«mārdavaṁ snehaḥ kledaśca pṛthivyātmakaṁ gandho ghrāṇaṁ gauravaṁ sthairyaṁ mūrtiśceti ||» 4, 4 12 4
evamayaṁ lokasaṁmitaḥ puruṣaḥ | 4, 4 13 1
yāvanto hi loke mūrtimanto bhāvaviśeṣāstāvantaḥ puruṣe yāvantaḥ puruṣe tāvanto loke iti budhāstvevaṁ draṣṭumicchanti || 4, 4 13 2
evam asyendriyāṇyaṅgāvayavāśca yaugapadyenābhinirvartante 'nyatra tebhyo bhāvebhyo ye 'sya jātasyottarakālaṁ jāyante tad yathā ,«dantā vyañjanāni vyaktībhāvastathāyuktāni cāparāṇi |» 4, 4 14 1
eṣā prakṛtiḥ vikṛtiḥ punarato 'nyathā | 4, 4 14 2
santi khalvasmin garbhe kecinnityā bhāvāḥ santi cānityāḥ kecit | 4, 4 14 3
tasya ya evāṅgāvayavāḥ saṁtiṣṭhante ta eva strīliṅgaṁ puruṣaliṅgaṁ napuṁsakaliṅgaṁ vā bibhrati | 4, 4 14 4
tatra strīpuruṣayorye vaiśeṣikā bhāvāḥ pradhānasaṁśrayā guṇasaṁśrayāśca teṣāṁ yato bhūyastvaṁ tato 'nyatarabhāvaḥ | 4, 4 14 5
tadyathāklaibyaṁ bhīrutvamavaiśāradyaṁ moho 'navasthānamadhogurutvamasahanaṁ śaithilyaṁ mārdavaṁ ,«garbhāśayabījabhāgastathāyuktāni cāparāṇi strīkarāṇi ato viparītāni puruṣakarāṇi ubhayabhāgāvayavā napuṁsakakarāṇi bhavanti ||» 4, 4 14 6
tasya yatkālamevendriyāṇi saṁtiṣṭhante tatkālameva cetasi vedanā nirbandhaṁ prāpnoti tasmāt tadā prabhṛti garbhaḥ spandate ,«prārthayate ca janmāntarānubhūtaṁ yat kiṁcit tad dvaihṛdayyam ācakṣate vṛddhāḥ |» 4, 4 15 1
mātṛjaṁ cāsya hṛdayaṁ mātṛhṛdayenābhisaṁbaddhaṁ bhavati rasavāhinībhiḥ saṁvāhinībhiḥ tasmāttayostābhirbhaktiḥ saṁspandate | 4, 4 15 2
taccaiva kāraṇamavekṣamāṇā na dvaihṛdayyasya vimānitaṁ garbhamicchanti kartum | 4, 4 15 3
vimānane hyasya dṛśyate vināśo vikṛtirvā | 4, 4 15 4
samānayogakṣemā hi tadā bhavati garbheṇa keṣucidartheṣu mātā | 4, 4 15 5
tasmāt priyahitābhyāṁ garbhiṇīṁ viśeṣeṇopacaranti kuśalāḥ || 4, 4 15 6
tasyā garbhāpatter dvaihṛdayyasya ca vijñānārthaṁ liṅgāni samāsenopadekṣyāmaḥ | 4, 4 16 1
upacārasādhanaṁ hyasya jñāne jñānaṁ ca liṅgataḥ tasmādiṣṭo liṅgopadeśaḥ | 4, 4 16 2
tadyathā ārtavādarśanam āsyasaṁsravaṇam anannābhilāṣaśchardir arocako 'mlakāmatā ca viśeṣeṇa śraddhāpraṇayanamuccāvaceṣu ,«bhāveṣu gurugātratvaṁ cakṣuṣorglāniḥ stanayoḥ stanyamoṣṭhayoḥ stanamaṇḍalayośca kārṣṇyamatyarthaṁ śvayathuḥ pādayor »,"īṣallomarājyudgamo yonyāścāṭālatvamiti garbhe paryāgate rūpāṇi bhavati ||" 4, 4 16 3
sā yadyadicchettattadasyai dadyādanyatra garbhopaghātakarebhyo bhāvebhyaḥ || 4, 4 17 1
garbhopaghātakarāstvime bhāvā bhavanti tad yathā sarvam atigurūṣṇatīkṣṇaṁ dāruṇāśca ceṣṭāḥ imāṁścānyānupadiśanti vṛddhāḥ ,«devatārakṣo'nucaraparirakṣaṇārthaṁ na raktāni vāsāṁsi bibhṛyānna madakarāṇi madyānyabhyavaharenna yānamadhirohenna »,«māṁsamaśnīyāt sarvendriyapratikūlāṁśca bhāvān dūrataḥ parivarjayet yaccānyadapi kiṁcit striyo vidyuḥ ||» 4, 4 18 1
tīvrāyāṁ tu khalu prārthanāyāṁ kāmamahitamapyasyai hitenopahitaṁ dadyāt prārthanāvinayanārtham | 4, 4 19 1
prārthanāsaṁdhāraṇāddhi vāyuḥ prakupito 'ntaḥśarīramanucaran garbhasyāpadyamānasya vināśaṁ vairūpyaṁ vā kuryāt || 4, 4 19 2
caturthe māsi sthiratvamāpadyate garbhaḥ tasmāttadā garbhiṇī gurugātratvamadhikamāpadyate viśeṣeṇa || 4, 4 20 1
pañcame māsi garbhasya māṁsaśoṇitopacayo bhavatyadhikamanyebhyo māsebhyaḥ tasmāttadā garbhiṇī kārśyamāpadyate viśeṣeṇa || 4, 4 21 1
ṣaṣṭhe māsi garbhasya balavarṇopacayo bhavatyadhikamanyebhyo māsebhyaḥ tasmāttadā garbhiṇī balavarṇahānimāpadyate viśeṣeṇa || 4, 4 22 1
saptame māsi garbhaḥ sarvairbhāvairāpyāyyate tasmāttadā garbhiṇī sarvākāraiḥ klāntatamā bhavati || 4, 4 23 1
aṣṭame māsi garbhaśca mātṛto garbhataśca mātā rasahāriṇībhiḥ saṁvāhinībhirmuhurmuhurojaḥ parasparata ādadāte garbhasya ā ,«sampūrṇatvāt |» 4, 4 24 1
tasmāttadā garbhiṇī muhurmuhurmudā yuktā bhavati muhurmuhuśca mlānā tathā garbhaḥ tasmāttadā garbhasya janma vyāpattimad ,«bhavatyojaso 'navasthitatvāt |» 4, 4 24 2
taṁ caivārthamabhisamīkṣyāṣṭamaṁ māsamagaṇyamityācakṣate kuśalāḥ || 4, 4 24 3
tasminnekadivasātikrānte 'pi navamaṁ māsamupādāya prasavakālam ityāhur ā daśamānmāsāt | 4, 4 25 1
etāvān prasavakālaḥ vaikārikamataḥ paraṁ kukṣāvavasthānaṁ garbhasya || 4, 4 25 2
evam anayānupūrvyābhinirvartate kukṣau || 4, 4 26 1
mātrādīnāṁ khalu garbhakarāṇāṁ bhāvānāṁ saṁpadastathā vṛttasya sauṣṭhavānmātṛtaścaivopasnehopasvedābhyāṁ kālapariṇāmāt ,«svabhāvasaṁsiddheśca kukṣau vṛddhiṁ prāpnoti ||» 4, 4 27 1
mātrādīnāmeva tu khalu garbhakarāṇāṁ bhāvānāṁ vyāpattinimittam asya ā janma bhavati || 4, 4 28 1
ye hyasya kukṣau vṛddhihetusamākhyātā bhāvāsteṣāṁ viparyayādudare vināśamāpadyate athavāpyacirajātaḥ syāt || 4, 4 29 1
yatastu kārtsnyenāvinaśyan vikṛtimāpadyate tad anuvyākhyāsyāmaḥ yadā striyā doṣaprakopaṇoktānyāsevamānāyā doṣāḥ prakupitāḥ ,"śarīramupasarpantaḥ śoṇitagarbhāśayāvupapadyante na ca kārtsnyena śoṇitagarbhāśayau dūṣayanti tadeyaṁ garbhaṁ labhate strī tadā ",«tasya garbhasya mātṛjānāmavayavānāmanyatamo 'vayavo vikṛtimāpadyata eko 'thavāneke yasya yasya hyavayavasya bīje bījabhāge vā »,«doṣāḥ prakopamāpadyante taṁ tamavayavaṁ vikṛtirāviśati |» 4, 4 30 1
yadā hyasyāḥ śoṇite garbhāśayabījabhāgaḥ pradoṣamāpadyate tadā vandhyāṁ janayati yadā punarasyāḥ śoṇite ,«garbhāśayabījabhāgāvayavaḥ pradoṣamāpadyate tadā pūtiprajāṁ janayati yadā tvasyāḥ śoṇite garbhāśayabījabhāgāvayavaḥ strīkarāṇāṁ »,«ca śarīrabījabhāgānāmekadeśaḥ pradoṣamāpadyate tadā stryākṛtibhūyiṣṭhāmastriyaṁ vārtāṁ nāma janayati tāṁ strīvyāpadamācakṣate ||» 4, 4 30 2
evameva puruṣasya yadā bīje bījabhāgaḥ pradoṣamāpadyate tadā vandhyaṁ janayati yadā punarasya bīje bījabhāgāvayavaḥ ,«pradoṣamāpadyate tadā pūtiprajaṁ janayati yadā tvasya bīje bījabhāgāvayavaḥ puruṣakarāṇāṁ ca śarīrabījabhāgānāmekadeśaḥ »,«pradoṣamāpadyate tadā puruṣākṛtibhūyiṣṭhamapuruṣaṁ tṛṇaputrikaṁ nāma janayati tāṁ puruṣavyāpadamācakṣate ||» 4, 4 31 1
etena mātṛjānāṁ pitṛjānāṁ cāvayavānāṁ vikṛtivyākhyānena sātmyajānāṁ rasajānāṁ sattvajānāṁ cāvayavānāṁ vikṛtirvyākhyātā bhavati || 4, 4 32 1
nirvikāraḥ parastvātmā sarvabhūtānāṁ nirviśeṣaḥ sattvaśarīrayostu viśeṣādviśeṣopalabdhiḥ || 4, 4 33 1
tatra trayaḥ śarīradoṣā vātapittaśleṣmāṇaḥ te śarīraṁ dūṣayanti dvau punaḥ sattvadoṣau rajastamaśca tau sattvaṁ dūṣayataḥ | 4, 4 34 1
tābhyāṁ ca sattvaśarīrābhyāṁ duṣṭābhyāṁ vikṛtirupajāyate nopajāyate cāpraduṣṭābhyām || 4, 4 34 2
tatra śarīraṁ yoniviśeṣāccaturvidhamuktamagre || 4, 4 35 1
trividhaṁ khalu sattvaṁ śuddhaṁ rājasaṁ tāmasamiti | 4, 4 36 1
tatra śuddhamadoṣamākhyātaṁ kalyāṇāṁśatvāt rājasaṁ sadoṣamākhyātaṁ roṣāṁśatvāt tāmasamapi sadoṣamākhyātaṁ mohāṁśatvāt | 4, 4 36 2
teṣāṁ tu trayāṇāmapi sattvānāmekaikasya bhedāgram aparisaṁkhyeyaṁ taratamayogāccharīrayoniviśeṣebhyaś ,«cānyonyānuvidhānatvācca |» 4, 4 36 3
śarīraṁ hyapi sattvamanuvidhīyate sattvaṁ ca śarīram | 4, 4 36 4
tasmāt katicitsattvabhedānanūkābhinirdeśena nidarśanārthamanuvyākhyāsyāmaḥ || 4, 4 36 5
tad yathā śuciṁ satyābhisaṁdhaṁ jitātmānaṁ saṁvibhāginaṁ jñānavijñānavacanaprativacanasampannaṁ smṛtimantaṁ ,«kāmakrodhalobhamānamoherṣyāharṣāmarṣāpetaṁ samaṁ sarvabhūteṣu brāhmaṁ vidyāt |» 4, 4 37 1
ijyādhyayanavratahomabrahmacaryaparam atithivratam upaśāntamadamānarāgadveṣamohalobharoṣaṁ ,«pratibhāvacanavijñānopadhāraṇaśaktisampannam ārṣaṁ vidyāt |» 4, 4 37 2
aiśvaryavantamādeyavākyaṁ yajvānaṁ śūramojasvinaṁ tejasopetamakliṣṭakarmāṇaṁ dīrghadarśinaṁ ,«dharmārthakāmābhiratamaindraṁ vidyāt |» 4, 4 37 3
lekhāsthavṛttaṁ prāptakāriṇam asaṁprahāryam utthānavantaṁ smṛtimantam aiśvaryalambhinaṁ vyapagatarāgerṣyādveṣamohaṁ ,«yāmyaṁ vidyāt |» 4, 4 37 4
śūraṁ dhīraṁ śucimaśucidveṣiṇaṁ yajvānamambhovihāraratimakliṣṭakarmāṇaṁ sthānakopaprasādaṁ vāruṇaṁ vidyāt | 4, 4 37 5
sthānamānopabhogaparivārasampannaṁ dharmārthakāmanityaṁ śuciṁ sukhavihāraṁ vyaktakopaprasādaṁ kauberaṁ vidyāt | 4, 4 37 6
priyanṛtyagītavāditrollāpakaślokākhyāyiketihāsapurāṇeṣu kuśalaṁ gandhamālyānulepanavasanastrīvihārakāmanityam anasūyakaṁ ,«gāndharvaṁ vidyāt |» 4, 4 37 7
ityenaṁ śuddhasya sattvasya saptavidhaṁ bhedāṁśaṁ vidyāt kalyāṇāṁśatvāt tatsaṁyogāttu brāhmamatyantaśuddhaṁ vyavasyet || 4, 4 37 8
śūraṁ caṇḍam asūyakam aiśvaryavantam aupadhikaṁ raudram ananukrośamātmapūjakam āsuraṁ vidyāt | 4, 4 38 1
amarṣiṇamanubandhakopaṁ chidraprahāriṇaṁ krūramāhārātimātrarucimāmiṣapriyatamaṁ svapnāyāsabahulamīrṣyuṁ rākṣasaṁ vidyāt | 4, 4 38 2
mahāśanaṁ straiṇaṁ strīrahaskāmamaśuciṁ śucidveṣiṇaṁ bhīruṁ bhīṣayitāraṁ vikṛtavihārāhāraśīlaṁ paiśācaṁ vidyāt | 4, 4 38 3
kruddhaśūramakruddhabhīruṁ tīkṣṇamāyāsabahulaṁ saṁtrastagocaram āhāravihāraparaṁ sārpaṁ vidyāt | 4, 4 38 4
āhārakāmam atiduḥkhaśīlācāropacāram asūyakam asaṁvibhāginam atilolupam akarmaśīlaṁ praitaṁ vidyāt | 4, 4 38 5
anuṣaktakāmam ajasram āhāravihāraparam anavasthitam amarṣaṇam asaṁcayaṁ śākunaṁ vidyāt | 4, 4 38 6
ityevaṁ khalu rājasasya sattvasya ṣaḍvidhaṁ bhedāṁśaṁ vidyāt roṣāṁśatvāt || 4, 4 38 7
nirākariṣṇumamedhasaṁ jugupsitācārāhāraṁ maithunaparaṁ svapnaśīlaṁ pāśavaṁ vidyāt | 4, 4 39 1
bhīrum abudham āhāralubdham anavasthitam anuṣaktakāmakrodhaṁ saraṇaśīlaṁ toyakāmaṁ mātsyaṁ vidyāt | 4, 4 39 2
alasaṁ kevalamabhiniviṣṭamāhāre sarvabuddhyaṅgahīnaṁ vānaspatyaṁ vidyāt | 4, 4 39 3
ityevaṁ tāmasasya sattvasya trividhaṁ bhedāṁśaṁ vidyānmohāṁśatvāt || 4, 4 39 4
ityaparisaṁkhyeyabhedānāṁ trayāṇāmapi sattvānāṁ bhedaikadeśo vyākhyātaḥ śuddhasya sattvasya saptavidho ,«brahmarṣiśakrayamavaruṇakuberagandharvasattvānukāreṇa rājasasya ṣaḍvidho daityapiśācarākṣasasarpapretaśakunisattvānukāreṇa »,«tāmasasya trividhaḥ paśumatsyavanaspatisattvānukāreṇa kathaṁca yathāsattvamupacāraḥ syāditi ||» 4, 4 40 1
kevalaścāyamuddeśo yathoddeśamabhinirdiṣṭo bhavati garbhāvakrāntisamprayuktaḥ tasya cārthasya vijñāne sāmarthyaṁ ,«garbhakarāṇāṁ ca bhāvānām anusamādhiḥ vighātaśca vighātakarāṇāṁ bhāvānāmiti ||» 4, 4 41 1
tatra ślokāḥ | 4, 4 42 1
nimittamātmā prakṛtirvṛddhiḥ kukṣau krameṇa ca | 4, 4 42 2
vṛddhihetuśca garbhasya pañcārthāḥ śubhasaṁjñitāḥ || 4, 4 42 3
ajanmani ca yo heturvināśe vikṛtāvapi | 4, 4 43 1
imāṁstrīnaśubhān bhāvānāhurgarbhavighātakān || 4, 4 43 2
śubhāśubhasamākhyātānaṣṭau bhāvānimān bhiṣak | 4, 4 44 1
sarvathā veda yaḥ sarvān sa rājñaḥ kartumarhati || 4, 4 44 2
avāptyupāyān garbhasya sa evaṁ jñātumarhati | 4, 4 45 1
ye ca garbhavighātoktā bhāvāstāṁścāpyudāradhīḥ || 4, 4 45 2
athātaḥ puruṣavicayaṁ śārīraṁ vyākhyāsyāmaḥ || 4, 5 1 1
iti ha smāha bhagavānātreyaḥ || 4, 5 2 1
'puruṣo 'yaṁ lokasaṁmitaḥ ityuvāca bhagavān punarvasurātreyaḥ | 4, 5 3 1
yāvanto hi loke mūrtimanto bhāvaviśeṣāstāvantaḥ puruṣe yāvantaḥ puruṣe tāvanto loke ityevaṁvādinaṁ bhagavantamātreyamagniveśa ,«uvāca naitāvatā vākyenoktaṁ vākyārthamavagāhāmahe bhagavatā buddhyā bhūyastaramato 'nuvyākhyāyamānaṁ śuśrūṣāmaha iti ||» 4, 5 3 2
tamuvāca bhagavānātreyaḥ aparisaṁkhyeyā lokāvayavaviśeṣāḥ puruṣāvayavaviśeṣā apyaparisaṁkhyeyāḥ teṣāṁ yathāsthūlaṁ ,«katicidbhāvān sāmānyamabhipretyodāhariṣyāmaḥ tānekamanā nibodha samyagupavarṇyamānānagniveśa |» 4, 5 4 1
ṣaḍdhātavaḥ samuditāḥ puruṣa iti śabdaṁ labhante tadyathā pṛthivyāpastejo vāyurākāśaṁ brahma cāvyaktamiti eta eva ca ṣaḍdhātavaḥ ,«samuditāḥ puruṣa iti śabdaṁ labhante ||» 4, 5 4 2
tasya puruṣasya pṛthivī mūrtiḥ āpaḥ kledaḥ tejo 'bhisaṁtāpaḥ vāyuḥ prāṇaḥ viyat suṣirāṇi brahma antarātmā | 4, 5 5 1
yathā khalu brāhmī vibhūtirloke tathā puruṣe 'pyāntarātmikī vibhūtiḥ brahmaṇo vibhūtirloke prajāpatirantarātmano vibhūtiḥ puruṣe ,«sattvaṁ yastvindro loke sa puruṣe 'haṅkāraḥ ādityastvādānaṁ rudro roṣaḥ somaḥ prasādaḥ vasavaḥ sukham aśvinau kāntiḥ »,«marudutsāhaḥ viśvedevāḥ sarvendriyāṇi sarvendriyārthāśca tamo mohaḥ jyotirjñānaṁ yathā lokasya sargādistathā puruṣasya »,«garbhādhānaṁ yathā kṛtayugamevaṁ bālyaṁ yathā tretā tathā yauvanaṁ yathā dvāparastathā sthāviryaṁ yathā kalirevamāturyaṁ yathā »,«yugāntastathā maraṇamiti |» 4, 5 5 2
evametenānumānenānuktānāmapi lokapuruṣayoravayavaviśeṣāṇāmagniveśa sāmānyaṁ vidyāditi || 4, 5 5 3
evaṁvādinaṁ bhagavantamātreyamagniveśa uvāca evam etat sarvamanapavādaṁ yathoktaṁ bhagavatā lokapuruṣayoḥ sāmānyam | 4, 5 6 1
kiṁ nvasya sāmānyopadeśasya prayojanamiti || 4, 5 6 2
bhagavān uvāca śṛṇvagniveśa sarvalokamātmanyātmānaṁ ca sarvaloke samamanupaśyataḥ satyā buddhiḥ samutpadyate | 4, 5 7 1
sarvalokaṁ hyātmani paśyato bhavatyātmaiva sukhaduḥkhayoḥ kartā nānya iti | 4, 5 7 2
karmātmakatvācca hetvādibhiryuktaḥ sarvaloko 'hamiti viditvā jñānaṁ pūrvamutthāpyate 'pavargāyeti | 4, 5 7 3
tatra saṁyogāpekṣī lokaśabdaḥ | 4, 5 7 4
ṣaḍdhātusamudāyo hi sāmānyataḥ sarvalokaḥ || 4, 5 7 5
tasya hetuḥ utpattiḥ vṛddhiḥ upaplavaḥ viyogaśca | 4, 5 8 1
tatra heturutpattikāraṇaṁ utpattirjanma vṛddhirāpyāyanam upaplavo duḥkhāgamaḥ ṣaḍdhātuvibhāgo viyogaḥ sajīvāpagamaḥ sa ,«prāṇanirodhaḥ sa bhaṅgaḥ sa lokasvabhāvaḥ |» 4, 5 8 2
pravṛttirduḥkhaṁ nivṛttiḥ sukhamiti yaj jñānamutpadyate tat satyam | 4, 5 8 3
tasya hetuḥ sarvalokasāmānyajñānam | 4, 5 8 4
etatprayojanaṁ sāmānyopadeśasyeti || 4, 5 8 5
athāgniveśa uvāca kiṁmūlā bhagavan pravṛttiḥ nivṛttau ca ka upāya iti || 4, 5 9 1
bhagavān uvāca mohecchādveṣakarmamūlā pravṛttiḥ | 4, 5 10 1
tajjā hyahaṅkārasaṅgasaṁśayābhisaṁplavābhyavapātavipratyayāviśeṣānupāyās taruṇamiva drumamativipulaśākhāstaravo 'bhibhūya ,«puruṣamavatatyaivottiṣṭhante yairabhibhūto na sattāmativartate |» 4, 5 10 2
tatraivaṁjātirūpavittavṛttabuddhiśīlavidyābhijanavayovīryaprabhāvasaṁpanno 'hamityahaṅkāraḥ yan manovākkāyakarma nāpavargāya ,«sa saṅgaḥ karmaphalamokṣapuruṣapretyabhāvādayaḥ santi vā neti saṁśayaḥ sarvāvasthāsvananyo 'hamahaṁ sraṣṭā svabhāvasaṁsiddho »,"'hamahaṁ śarīrendriyabuddhismṛtiviśeṣarāśiriti grahaṇamabhisaṁplavaḥ mama mātṛpitṛbhrātṛdārāpatyabandhumitrabhṛtyagaṇo ",«gaṇasya cāham ityabhyavapātaḥ kāryākāryahitāhitaśubhāśubheṣu viparītābhiniveśo vipratyayaḥ jñājñayoḥ prakṛtivikārayoḥ »,«pravṛttinivṛttyośca sāmānyadarśanamaviśeṣaḥ »,«prokṣaṇānaśanāgnihotratriṣavaṇābhyukṣaṇāvāhanayājanayajanayācanasalilahutāśanapraveśādayaḥ samārambhāḥ procyante »,«hyanupāyāḥ |» 4, 5 10 3
evam ayam adhīdhṛtismṛtirahaṅkārābhiniviṣṭaḥ saktaḥ sasaṁśayo 'bhisaṁplutabuddhir abhyavapatito 'nyathādṛṣṭiraviśeṣagrāhī ,«vimārgagatirnivāsavṛkṣaḥ sattvaśarīradoṣamūlānāṁ sarvaduḥkhānāṁ bhavati |» 4, 5 10 4
evamahaṅkārādibhirdoṣairbhrāmyamāṇo nātivartate pravṛttiṁ sā ca mūlamaghasya || 4, 5 10 5
nivṛttirapavargaḥ tat paraṁ praśāntaṁ tattadakṣaraṁ tadbrahma sa mokṣaḥ || 4, 5 11 1
tatra mumukṣūṇāmudayanāni vyākhyāsyāmaḥ | 4, 5 12 1
tatra lokadoṣadarśino mumukṣorādita evācāryābhigamanaṁ tasyopadeśānuṣṭhānam agnerevopacaryā dharmaśāstrānugamanaṁ ,«tadārthāvabodhaḥ tenāvaṣṭambhaḥ tatra yathoktāḥ kriyāḥ satāmupāsanam asatāṁ parivarjanam asaṁgatirjanena satyaṁ »,«sarvabhūtahitam aparuṣam anatikāle parīkṣya vacanaṁ sarvaprāṇiṣu cātmanīvāvekṣā sarvāsām asmaraṇam asaṁkalpanam aprārthanam »,«anabhibhāṣaṇaṁ ca strīṇāṁ sarvaparigrahatyāgaḥ kaupīnaṁ pracchādanārthaṁ dhāturāganivasanaṁ kanthāsīvanahetoḥ »,«sūcīpippalakaṁ śaucādhānahetorjalakuṇḍikā daṇḍadhāraṇaṁ bhaikṣacaryārthaṁ pātraṁ prāṇadhāraṇārthamekakālamagrāmyo »,«yathopapanno 'bhyavahāraḥ śramāpanayanārthaṁ śīrṇaśuṣkaparṇatṛṇāstaraṇopadhānaṁ dhyānahetoḥ kāyanibandhanaṁ »,«vaneṣvaniketavāsaḥ tandrānidrālasyādikarmavarjanaṁ indriyārtheṣvanurāgopatāpanigrahaḥ »,«suptasthitagataprekṣitāhāravihārapratyaṅgaceṣṭādikeṣvārambheṣu smṛtipūrvikā pravṛttiḥ satkārastutigarhāvamānakṣamatvaṁ »,«kṣutpipāsāyāsaśramaśītoṣṇavātavarṣāsukhaduḥkhasaṁsparśasahatvaṁ śokadainyamānodvegamadalobharāgerṣyābhayakrodhādibhir »,«asaṁcalanam ahaṅkārādiṣūpasargasaṁjñā lokapuruṣayoḥ sargādisāmānyāvekṣaṇaṁ kāryakālātyayabhayaṁ yogārambhe »,«satatamanirvedaḥ sattvotsāhaḥ apavargāya dhīdhṛtismṛtibalādhānaṁ niyamanamindriyāṇāṁ cetasi cetasa ātmani ātmanaśca »,«dhātubhedena śarīrāvayavasaṁkhyānamabhīkṣṇaṁ sarvaṁ kāraṇavadduḥkhamasvamanityamityabhyupagamaḥ »,«sarvapravṛttiṣvaghasaṁjñā sarvasaṁnyāse sukhamityabhiniveśaḥ eṣa mārgo 'pavargāya ato 'nyathā badhyate ityudayanāni vyākhyātāni ||» 4, 5 12 2
bhavanti cātra | 4, 5 13 1
etair avimalaṁ sattvaṁ śuddhyupāyairviśudhyati | 4, 5 13 2
mṛjyamāna ivādarśastailacelakacādibhiḥ || 4, 5 13 3
grahāmbudarajodhūmanīhārair asamāvṛtam | 4, 5 14 1
yathārkamaṇḍalaṁ bhāti bhāti sattvaṁ tathāmalam || 4, 5 14 2
jvalatyātmani saṁruddhaṁ tat sattvaṁ saṁvṛtāyane | 4, 5 15 1
śuddhaḥ sthiraḥ prasannārcirdīpo dīpāśaye yathā || 4, 5 15 2
yayā bhinattyatibalaṁ mahāmohamayaṁ tamaḥ || 4, 5 16 1
sarvabhāvasvabhāvajño yayā bhavati niḥspṛhaḥ | 4, 5 17 1
yogaṁ yayā sādhayate sāṁkhyaḥ sampadyate yayā || 4, 5 17 2
yayā nopaityahaṅkāraṁ nopāste kāraṇaṁ yayā | 4, 5 18 1
yayā nālambate kiṁcit sarvaṁ saṁnyasyate yayā || 4, 5 18 2
yāti brahma yayā nityamajaraṁ śāntam avyayam | 4, 5 19 1
vidyā siddhirmatirmedhā prajñā jñānaṁ ca sā matā || 4, 5 19 2
loke vitatamātmānaṁ lokaṁ cātmani paśyataḥ | 4, 5 20 1
parāvaradṛśaḥ śāntir jñānamūlā na naśyati || 4, 5 20 2
paśyataḥ sarvabhāvān hi sarvāvasthāsu sarvadā | 4, 5 21 1
brahmabhūtasya saṁyogo na śuddhasyopapadyate || 4, 5 21 2
nātmanaḥ karaṇābhāvālliṅgamapyupalabhyate | 4, 5 22 1
sa sarvakaraṇāyogānmukta ityabhidhīyate || 4, 5 22 2
vipāpaṁ virajaḥ śāntaṁ paramakṣaramavyayam | 4, 5 23 1
amṛtaṁ brahma nirvāṇaṁ paryāyaiḥ śāntirucyate || 4, 5 23 2
etattat saumya vijñānaṁ yajjñātvā muktasaṁśayāḥ | 4, 5 24 1
munayaḥ praśamaṁ jagmurvītamoharajaḥspṛhāḥ || 4, 5 24 2
tatra ślokau | 4, 5 25 1
saprayojanamuddiṣṭaṁ lokasya puruṣasya ca | 4, 5 25 2
sāmānyaṁ mūlamutpattau nivṛttau mārga eva ca || 4, 5 25 3
śuddhasattvasamādhānaṁ satyā buddhiśca naiṣṭhikī | 4, 5 26 1
vicaye puruṣasyoktā niṣṭhā ca paramarṣiṇā || 4, 5 26 2
athātaḥ śarīravicayaṁ śārīraṁ vyākhyāsyāmaḥ || 4, 6 1 0
iti ha smāha bhagavānātreyaḥ || 4, 6 2 0
śarīravicayaḥ śarīropakārārthamiṣyate | 4, 6 3 1
jñātvā hi śarīratattvaṁ śarīropakārakareṣu bhāveṣu jñānamutpadyate | 4, 6 3 2
tasmāccharīravicayaṁ praśaṁsanti kuśalāḥ || 4, 6 3 3
tatra śarīraṁ nāma cetanādhiṣṭhānabhūtaṁ pañcamahābhūtavikārasamudāyātmakaṁ samayogavāhi | 4, 6 4 1
yadā hyasmiñśarīre dhātavo vaiṣamyamāpadyante tadā kleśaṁ vināśaṁ vā prāpnoti | 4, 6 4 2
vaiṣamyagamanaṁ hi punardhātūnāṁ vṛddhihrāsagamanam akārtsnyena prakṛtyā ca || 4, 6 4 3
yaugapadyena tu virodhināṁ dhātūnāṁ vṛddhihrāsau bhavataḥ | 4, 6 5 1
yaddhi yasya dhātorvṛddhikaraṁ tattato viparītaguṇasya dhātoḥ pratyavāyakaraṁ sampadyate || 4, 6 5 2
tadeva tasmādbheṣajaṁ samyagavacāryamāṇaṁ yugapan nyūnātiriktānāṁ dhātūnāṁ sāmyakaraṁ bhavati adhikam apakarṣati ,«nyūnamāpyāyayati ||» 4, 6 6 0
etāvadeva hi bhaiṣajyaprayoge phalamiṣṭaṁ svasthavṛttānuṣṭhāne ca yāvaddhātūnāṁ sāmyaṁ syāt | 4, 6 7 1
svasthā hyapi dhātūnāṁ sāmyānugrahārthameva kuśalā rasaguṇānāhāravikārāṁśca paryāyeṇecchantyupayoktuṁ sātmyasamājñātān ,«ekaprakārabhūyiṣṭhāṁś copayuñjānās tadviparītakarasamājñātayā ceṣṭayā samamicchanti kartum ||» 4, 6 7 2
deśakālātmaguṇaviparītānāṁ hi karmaṇām āhāravikārāṇāṁ ca kriyopayogaḥ samyak sarvātiyogasaṁdhāraṇam asaṁdhāraṇam ,«udīrṇānāṁ ca gatimatāṁ sāhasānāṁ ca varjanaṁ svasthavṛttametāvaddhātūnāṁ sāmyānugrahārthamupadiśyate ||» 4, 6 8 0
dhātavaḥ punaḥ śārīrāḥ samānaguṇaiḥ samānaguṇabhūyiṣṭhair vāpyāhāravikārair abhyasyamānair vṛddhiṁ prāpnuvanti hrāsaṁ tu ,«viparītaguṇair viparītaguṇabhūyiṣṭhair vāpyāhārairabhyasyamānaiḥ ||» 4, 6 9 0
tatreme śarīradhātuguṇāḥ saṁkhyāsāmarthyakarās tadyathā ,«gurulaghuśītoṣṇasnigdharūkṣamandatīkṣṇasthirasaramṛdukaṭhinaviśadapicchilaślakṣṇakharasūkṣmasthūlasāndradravāḥ |» 4, 6 10 1
teṣu ye guravaste gurubhirāhāravikāraguṇair abhyasyamānair āpyāyyante laghavaśca hrasanti laghavastu laghubhir āpyāyyante ,«guravaśca hrasanti |» 4, 6 10 2
evameva sarvadhātuguṇānāṁ sāmānyayogādvṛddhiḥ viparyayāddhrāsaḥ | 4, 6 10 3
tasmānmāṁsamāpyāyyate māṁsena bhūyastaram anyebhyaḥ śarīradhātubhyaḥ tathā lohitaṁ lohitena medo medasā vasā vasayā asthi ,«taruṇāsthnā majjā majjñā śukraṁ śukreṇa garbhastvāmagarbheṇa ||» 4, 6 10 4
yatra tvevaṁlakṣaṇena sāmānyena sāmānyavatām āhāravikārāṇām asānnidhyaṁ syāt saṁnihitānāṁ vāpy ayuktatvān nopayogo ,«ghṛṇitvād anyasmādvā kāraṇāt sa ca dhāturabhivardhayitavyaḥ syāt tasya ye samānaguṇāḥ syurāhāravikārā asevyāśca tatra »,«samānaguṇabhūyiṣṭhānām anyaprakṛtīnām apyāhāravikārāṇām upayogaḥ syāt |» 4, 6 11 1
tadyathā śukrakṣaye kṣīrasarpiṣorupayogo madhurasnigdhaśītasamākhyātānāṁ cāpareṣāṁ dravyāṇāṁ mūtrakṣaye punar ,«ikṣurasavāruṇīmaṇḍadravamadhurāmlalavaṇopakledināṁ purīṣakṣaye kulmāṣamāṣakuṣkuṇḍājamadhyayavaśākadhānyāmlānāṁ »,«vātakṣaye kaṭukatiktakaṣāyarūkṣalaghuśītānāṁ pittakṣaye'mlalavaṇakaṭukakṣāroṣṇatīkṣṇānāṁ śleṣmakṣaye »,«snigdhagurumadhurasāndrapicchilānāṁ dravyāṇām |» 4, 6 11 2
karmāpi yadyasya dhātorvṛddhikaraṁ tattadāsevyam | 4, 6 11 3
evamanyeṣām api śarīradhātūnāṁ sāmānyaviparyayābhyāṁ vṛddhihrāsau yathākālaṁ kāryau | 4, 6 11 4
iti sarvadhātūnāmekaikaśo 'tideśataśca vṛddhihrāsakarāṇi vyākhyātāni bhavanti || 4, 6 11 5
kārtsnyena śarīravṛddhikarāstvime bhāvā bhavanti tadyathā kālayogaḥ svabhāvasaṁsiddhiḥ āhārasauṣṭhavam avighātaśceti || 4, 6 12 0
balavṛddhikarāstvime bhāvā bhavanti | 4, 6 13 1
tadyathā balavatpuruṣe deśe janma balavatpuruṣe kāle ca sukhaśca kālayogaḥ bījakṣetraguṇasaṁpac ca āhārasaṁpac ca śarīrasaṁpac ,«ca sātmyasaṁpac ca sattvasaṁpac ca svabhāvasaṁsiddhiśca yauvanaṁ ca karma ca saṁharṣaśceti ||» 4, 6 13 2
āhārapariṇāmakarāstvime bhāvā bhavanti | 4, 6 14 1
tadyathoṣmā vāyuḥ kledaḥ snehaḥ kālaḥ samayogaśceti || 4, 6 14 2
tatra tu khalveṣāmūtrādīnām āhārapariṇāmakarāṇāṁ bhāvānāmime karmaviśeṣā bhavanti | 4, 6 15 1
tadyathā ūṣmā pacati vāyurapakarṣati kledaḥ śaithilyamāpādayati sneho mārdavaṁ janayati kālaḥ paryāptim abhinirvartayati ,«samayogastveṣāṁ pariṇāmadhātusāmyakaraḥ sampadyate ||» 4, 6 15 2
pariṇamatastvāhārasya guṇāḥ śarīraguṇabhāvam āpadyante yathāsvamaviruddhāḥ viruddhāśca vihanyurvihatāśca virodhibhiḥ śarīram || 4, 6 16 0
śarīraguṇāḥ punardvividhāḥ saṁgraheṇa malabhūtāḥ prasādabhūtāśca | 4, 6 17 1
tatra malabhūtāste ye śarīrasyābādhakarāḥ syuḥ | 4, 6 17 2
tadyathā śarīracchidreṣūpadehāḥ pṛthagjanmāno bahirmukhāḥ paripakvāśca dhātavaḥ prakupitāśca vātapittaśleṣmāṇaḥ ye cānye'pi ,«keciccharīre tiṣṭhanto bhāvāḥ śarīrasyopaghātāyopapadyante sarvāṁstān male saṁcakṣmahe itarāṁstu prasāde gurvādīṁśca dravāntān »,«guṇabhedena rasādīṁśca śukrāntān dravyabhedena ||» 4, 6 17 3
teṣāṁ sarveṣāmeva vātapittaśleṣmāṇo duṣṭā dūṣayitāro bhavanti doṣasvabhāvāt | 4, 6 18 1
vātādīnāṁ punardhātvantare kālāntare praduṣṭānāṁ vividhāśitapītīye'dhyāye vijñānānyuktāni | 4, 6 18 2
etāvatyeva duṣṭadoṣagatiryāvat saṁsparśanāccharīradhātūnām | 4, 6 18 3
prakṛtibhūtānāṁ tu khalu vātādīnāṁ phalamārogyam | 4, 6 18 4
tasmādeṣāṁ prakṛtibhāve prayatitavyaṁ buddhimadbhiriti || 4, 6 18 5
śarīraṁ sarvathā sarvaṁ sarvadā veda yo bhiṣak | 4, 6 19 1
āyurvedaṁ sa kārtsnyena veda lokasukhapradam || 4, 6 19 2
evaṁvādinaṁ bhagavantamātreyamagniveśa uvāca śrutametadyaduktaṁ bhagavatā śarīrādhikāre vacaḥ | 4, 6 20 1
kiṁnu khalu garbhasyāṅgaṁ pūrvamabhinirvartate kukṣau kathaṁ cāntargatastiṣṭhati kimāhāraśca vartayati kathaṁbhūtaśca niṣkrāmati ,«kaiścāyamāhāropacārair jātaḥ sadyo hanyate kair avyādhirabhivardhate kiṁ cāsya devādiprakopanimittā vikārāḥ sambhavanti āhosvinna »,«kiṁ cāsya kālākālamṛtyvor bhāvābhāvayor bhagavān adhyavasyati kiṁ cāsya paramāyuḥ kāni cāsya paramāyuṣo nimittānīti ||» 4, 6 20 2
tamevamuktavantamagniveśaṁ bhagavān punarvasurātreya uvāca pūrvam uktam etadgarbhāvakrāntau yathāyamabhinivartate kukṣau ,«yāsya yadā saṁtiṣṭhate'ṅgajātam |» 4, 6 21 1
viprativādāstvatra bahuvidhāḥ sūtrakṛtāmṛṣīṇāṁ santi sarveṣāṁ tānapi nibodhocyamānān śiraḥpūrvam abhinirvartate kukṣāviti ,«kumāraśirā bharadvājaḥ paśyati sarvendriyāṇāṁ tadadhiṣṭhānamiti kṛtvā hṛdayamiti kāṅkāyano bāhlīkabhiṣak cetanādhiṣṭhānatvāt »,«nābhiriti bhadrakāpyaḥ āhārāgama itikṛtvā pakvāśayagudam iti bhadraśaunakaḥ mārutādhiṣṭhānatvāt hastapādamiti baḍiśaḥ »,«tatkaraṇatvātpuruṣasya indriyāṇīti janako vaidehaḥ tānyasya buddhyadhiṣṭhānānīti kṛtvā parokṣatvād acintyamiti mārīciḥ kaśyapaḥ »,«sarvāṅgābhinirvṛttiryugapad iti dhanvantariḥ tadupapannaṁ sarvāṅgānāṁ tulyakālābhinirvṛttatvāddhṛdayaprabhṛtīnām |» 4, 6 21 2
sarvāṅgānāṁ hyasya hṛdayaṁ mūlam adhiṣṭhānaṁ ca keṣāṁcid bhāvānām na ca tasmāt pūrvābhinirvṛttireṣāṁ ,«tasmāddhṛdayaprabhṛtīnāṁ sarvāṅgānāṁ tulyakālābhinirvṛttiḥ sarve bhāvā hyanyonyapratibaddhāḥ tasmād yathābhūtadarśanaṁ sādhu »,|| 4, 6 21 3
garbhastu khalu mātuḥ pṛṣṭhābhimukha ūrdhvaśirāḥ saṁkucyāṅgānyāste 'ntaḥkukṣau || 4, 6 22 0
vyapagatapipāsābubhukṣastu khalu garbhaḥ paratantravṛttir mātaramāśritya vartayatyupasnehopasvedābhyāṁ garbhāśaye ,«sadasadbhūtāṅgāvayavaḥ tadanantaraṁ hyasya kaścil lomakūpāyanair upasnehaḥ kaścin nābhināḍyayanaiḥ |» 4, 6 23 1
nābhyāṁ hyasya nāḍī prasaktā nāḍyāṁ cāparā aparā cāsya mātuḥ prasaktā hṛdaye mātṛhṛdayaṁ hyasya tām aparām abhisaṁplavate ,«sirābhiḥ syandamānābhiḥ sa tasya raso balavarṇakaraḥ sampadyate sa ca sarvarasavān āhāraḥ |» 4, 6 23 2
striyā hyāpannagarbhāyāstridhā rasaḥ pratipadyate svaśarīrapuṣṭaye stanyāya garbhavṛddhaye ca | 4, 6 23 3
sa tenāhāreṇopaṣṭabdhaḥ paratantravṛttirmātaramāśritya vartayatyantargataḥ || 4, 6 23 4
sa copasthitakāle janmani prasūtimārutayogāt parivṛttyāvākśirā niṣkrāmatyapatyapathena eṣā prakṛtiḥ vikṛtiḥ punarato'nyathā | 4, 6 24 1
paraṁ tvataḥ svatantravṛttirbhavati || 4, 6 24 2
tasyāhāropacārau jātisūtrīyopadiṣṭāv avikārakarau cābhivṛddhikarau bhavataḥ || 4, 6 25 0
tābhyāmeva ca viṣamasevitābhyāṁ jātaḥ sadya upahanyate tarurivāciravyaparopito vātātapābhyām apratiṣṭhitamūlaḥ || 4, 6 26 0
āptopadeśād adbhutarūpadarśanāt samutthānaliṅgacikitsitaviśeṣāc cādoṣaprakopānurūpā devādiprakopanimittā vikārāḥ ,«samupalabhyante ||» 4, 6 27 0
kālākālamṛtyvostu khalu bhāvābhāvayor idam adhyavasitaṁ naḥ yaḥ kaścin mriyate sa kāla eva mriyate na hi kālacchidramastītyeke ,«bhāṣante |» 4, 6 28 1
taccāsamyak | 4, 6 28 2
na hyachidratā sachidratā vā kālasyopapadyate kālasvalakṣaṇasvabhāvāt | 4, 6 28 3
tatrāhurapare yo yadā mriyate sa tasya niyato mṛtyukālaḥ sa sarvabhūtānāṁ satyaḥ samakriyatvāditi | 4, 6 28 4
etadapi cānyathārthagrahaṇam | 4, 6 28 5
na hi kaścin na mriyata iti samakriyaḥ | 4, 6 28 6
kālo hyāyuṣaḥ pramāṇam adhikṛtyocyate | 4, 6 28 7
yasya ceṣṭaṁ yo yadā mriyate sa tasya mṛtyukāla iti tasya sarve bhāvā yathāsvaṁ niyatakālā bhaviṣyanti tacca nopapadyate pratyakṣaṁ ,«hyakālāhāravacanakarmaṇāṁ phalamaniṣṭaṁ viparyaye ceṣṭaṁ pratyakṣataścopalabhyate khalu kālākālavyaktistāsu tāsvavasthāsu taṁ »,«tamartham abhisamīkṣya tadyathā kālo'yamasya vyādherāhārasyauṣadhasya pratikarmaṇo visargasya akālo veti |» 4, 6 28 8
loke 'pyetadbhavati kāle devo varṣatyakāle devo varṣati kāle śītamakāle śītaṁ kāle tapatyakāle tapati kāle puṣpaphalamakāle ca ,«puṣpaphalamiti |» 4, 6 28 9
tasmādubhayamasti kāle mṛtyurakāle ca naikāntikamatra | 4, 6 28 10
yadi hyakāle mṛtyurna syānniyatakālapramāṇam āyuḥ sarvaṁ syāt evaṁgate hitāhitajñānamakāraṇaṁ syāt ,«pratyakṣānumānopadeśāścāpramāṇāni syurye pramāṇabhūtāḥ sarvatantreṣu yairāyuṣyāṇyanāyuṣyāṇi copalabhyante |» 4, 6 28 11
vāgvastumātram etadvādam ṛṣayo manyante nākāle mṛtyurastīti || 4, 6 28 12
varṣaśataṁ khalvāyuṣaḥ pramāṇamasmin kāle || 4, 6 29 0
tasya nimittaṁ prakṛtiguṇātmasaṁpat sātmyopasevanaṁ ceti || 4, 6 30 0
tatra ślokāḥ | 4, 6 31 1
śarīraṁ yadyathā tacca vartate kliṣṭamāmayaiḥ | 4, 6 31 2
yathā kleśaṁ vināśaṁ ca yāti ye cāsya dhātavaḥ || 4, 6 31 3
vṛddhihrāsau yathā teṣāṁ kṣīṇānām auṣadhaṁ ca yat | 4, 6 32 1
dehavṛddhikarā bhāvā balavṛddhikarāśca ye || 4, 6 32 2
pariṇāmakarā bhāvā yā ca teṣāṁ pṛthak kriyā | 4, 6 33 1
malākhyāḥ samprasādākhyā dhātavaḥ praśna eva ca || 4, 6 33 2
navako nirṇayaścāsya vidhivatsaṁprakāśitaḥ | 4, 6 34 1
tathyaḥ śarīravicaye śārīre paramarṣiṇā || 4, 6 34 2
athātaḥ śarīrasaṁkhyāśārīraṁ vyākhyāsyāmaḥ || 4, 7 1 0
iti ha smāha bhagavānātreyaḥ || 4, 7 2 0
śarīrasaṁkhyāmavayavaśaḥ kṛtsnaṁ śarīraṁ pravibhajya sarvaśarīrasaṁkhyānapramāṇajñānahetor bhagavantam ātreyam agniveśaḥ ,«papraccha ||» 4, 7 3 0
tamuvāca bhagavānātreyaḥ śṛṇu matto'gniveśa sarvaśarīram ācakṣāṇasya yathāpraśnamekamanā yathāvat | 4, 7 4 1
śarīre ṣaṭ tvacaḥ tadyathā udakadharā tvagbāhyā dvitīyā tvasṛgdharā tṛtīyā sidhmakilāsasaṁbhavādhiṣṭhānā caturthī ,«dadrūkuṣṭhasaṁbhavādhiṣṭhānā pañcamī tvalajīvidradhisaṁbhavādhiṣṭhānā ṣaṣṭhī tu yasyāṁ chinnāyāṁ tāmyatyandha iva ca tamaḥ »,«praviśati yāṁ cāpyadhiṣṭhāyārūṁṣi jāyante parvasu kṛṣṇaraktāni sthūlamūlāni duścikitsyatamāni ca iti ṣaṭ tvacaḥ |» 4, 7 4 2
etāḥ ṣaḍaṅgaṁ śarīramavatatya tiṣṭhanti || 4, 7 4 3
tatrāyaṁ śarīrasyāṅgavibhāgaḥ tadyathā dvau bāhū dve sakthinī śirogrīvam antarādhiḥ iti ṣaḍaṅgamaṅgam || 4, 7 5 0
trīṇi saṣaṣṭīni śatānyasthnāṁ saha dantolūkhalanakhena | 4, 7 6 1
tadyathā dvātriṁśaddantāḥ dvātriṁśaddantolūkhalāni viṁśatirnakhāḥ ṣaṣṭiḥ pāṇipādāṅgulyasthīni viṁśatiḥ pāṇipādaśalākāḥ catvāri ,«pāṇipādaśalākādhiṣṭhānāni dve pārṣṇyorasthinī catvāraḥ pādayor gulphāḥ dvau maṇikau hastayoḥ catvāryaratnyorasthīni catvāri »,«jaṅghayoḥ dve jānunī dve jānukapālike dvāvūrunalakau dvau bāhunalakau dvāvaṁsau dve aṁsaphalake dvāvakṣakau ekaṁ jatru dve »,«tāluke dve śroṇiphalake ekaṁ bhagāsthi pañcacatvāriṁśat pṛṣṭhagatānyasthīni pañcadaśa grīvāyāṁ caturdaśorasi dvayoḥ »,«pārśvayoścaturviṁśatiḥ parśukāḥ tāvanti sthālakāni tāvanti caiva sthālakārbudāni ekaṁ hanvasthi dve hanumūlabandhane ekāsthi »,«nāsikāgaṇḍakūṭalalāṭaṁ dvau śaṅkhau catvāri śiraḥkapālānīti evaṁ trīṇi saṣaṣṭīni śatāny asthnāṁ saha dantolūkhalanakheneti ||» 4, 7 6 2
pañcendriyādhiṣṭhānāni tadyathā tvag jihvā nāsikā akṣiṇī karṇau ca | 4, 7 7 1
pañca buddhīndriyāṇi tadyathā sparśanaṁ rasanaṁ ghrāṇaṁ darśanaṁ śrotramiti | 4, 7 7 2
pañca karmendriyāṇi tadyathā hastau pādau pāyuḥ upasthaḥ jihvā ceti || 4, 7 7 3
hṛdayaṁ cetanādhiṣṭhānamekam || 4, 7 8 0
daśa prāṇāyatanāni tadyathā mūrdhā kaṇṭhaḥ hṛdayaṁ nābhiḥ gudaṁ vastiḥ ojaḥ śukraṁ śoṇitaṁ māṁsamiti | 4, 7 9 2
teṣu ṣaṭ pūrvāṇi marmasaṁkhyātāni || 4, 7 9 3
pañcadaśa koṣṭhāṅgāni tadyathā nābhiśca hṛdayaṁ ca kloma ca yakṛcca plīhā ca vṛkkau ca vastiśca purīṣādhāraśca āmāśayaśca ,«pakvāśayaśca uttaragudaṁ ca adharagudaṁ ca kṣudrāntraṁ ca sthūlāntraṁ ca vapāvahanaṁ ceti ||» 4, 7 10 0
ṣaṭpañcāśat pratyaṅgāni ṣaṭsvaṅgeṣūpanibaddhāni yānyaparisaṁkhyātāni pūrvamaṅgeṣu parisaṁkhyāyamāneṣu tānyanyaiḥ ,«paryāyairiha prakāśyāni bhavanti |» 4, 7 11 1
tadyathā dve jaṅghāpiṇḍike dve ūrupiṇḍike dvau sphicau dvau vṛṣaṇau ekaṁ śephaḥ dve ukhe dvau vaṅghaṇau dvau kukundarau ekaṁ ,«vastiśīrṣam ekamudaraṁ dvau stanau dvau śleṣmabhuvau dve bāhupiṇḍike cibukamekaṁ dvāvoṣṭhau dve sṛkkaṇyau dvau dantaveṣṭakau »,«ekaṁ tālu ekā galaśuṇḍikā dve upajihvike ekā gojihvikā dvau gaṇḍau dve karṇaśaṣkulike dvau karṇaputrakau dve akṣikūṭe »,«catvāryakṣivartmāni dve akṣikanīnike dve bhruvau ekāvaṭuḥ catvāri pāṇipādahṛdayāni ||» 4, 7 11 2
nava mahānti chidrāṇi sapta śirasi dve cādhaḥ || 4, 7 12 0
etāvaddṛśyaṁ śakyamapi nirdeṣṭum || 4, 7 13 0
anirdeśyamataḥ paraṁ tarkyameva | 4, 7 14 1
tadyathā nava snāyuśatāni sapta sirāśatāni dve dhamanīśate catvāri peśīśatāni saptottaraṁ marmaśataṁ dve sandhiśate ,«ekonatriṁśatsahasrāṇi nava ca śatāni ṣaṭpañcāśatkāni sirādhamanīnām aṇuśaḥ pravibhajyamānānāṁ mukhāgraparimāṇaṁ tāvanti caiva »,«keśaśmaśrulomānīti |» 4, 7 14 2
etadyathāvatsaṁkhyātaṁ tvakprabhṛti dṛśyaṁ tarkyamataḥ param | 4, 7 14 3
etadubhayamapi na vikalpate prakṛtibhāvāccharīrasya || 4, 7 14 4
yattvañjalisaṁkhyeyaṁ tadupadekṣyāmaḥ tat paraṁ pramāṇam abhijñeyaṁ tacca vṛddhihrāsayogi tarkyameva | 4, 7 15 1
tadyathā daśodakasyāñjalayaḥ śarīre svenāñjalipramāṇena yattu pracyavamānaṁ purīṣamanubadhnātyatiyogena tathā mūtraṁ ,«rudhiramanyāṁśca śarīradhātūn yattu sarvaśarīracaraṁ bāhyā tvagbibharti yattu tvagantare vraṇagataṁ lasīkāśabdaṁ labhate »,«yaccoṣmaṇānubaddhaṁ lomakūpebhyo niṣpatat svedaśabdam avāpnoti tadudakaṁ daśāñjalipramāṇaṁ navāñjalayaḥ »,«pūrvasyāhārapariṇāmadhātoḥ yaṁ rasa ityācakṣate aṣṭau śoṇitasya sapta purīṣasya ṣaṭ śleṣmaṇaḥ pañca pittasya catvāro mūtrasya trayo »,«vasāyāḥ dvau medasaḥ eko majjāyāḥ mastiṣkasyārdhāñjaliḥ śukrasya tāvadeva pramāṇaṁ tāvadeva ślaiṣmikasyaujasa iti |» 4, 7 15 2
etaccharīratattvamuktam || 4, 7 15 3
tatra yad viśeṣataḥ sthūlaṁ sthiraṁ mūrtimadgurukharakaṭhinam aṅgaṁ nakhāsthidantamāṁsacarmavarcaḥkeśaśmaśrulomakaṇḍarādi ,«tat pārthivaṁ gandho ghrāṇaṁ ca yad dravasaramandasnigdhamṛdupicchilaṁ rasarudhiravasākaphapittamūtrasvedādi tadāpyaṁ raso »,«rasanaṁ ca yat pittam ūṣmā ca yo yā ca bhāḥ śarīre tat sarvamāgneyaṁ rūpaṁ darśanaṁ ca yad »,«ucchvāsapraśvāsonmeṣanimeṣākuñcanaprasāraṇagamanapreraṇadhāraṇādi tad vāyavīyaṁ sparśaḥ sparśanaṁ ca yadviviktaṁ yaducyate »,«mahānti cāṇūni srotāṁsi tadāntarīkṣaṁ śabdaḥ śrotraṁ ca yat prayoktṛ tat pradhānaṁ buddhirmanaśca |» 4, 7 16 1
iti śarīrāvayavasaṁkhyā yathāsthūlabhedenāvayavānāṁ nirdiṣṭā || 4, 7 16 2
śarīrāvayavāstu paramāṇubhedenāparisaṁkhyeyā bhavanti atibahutvād atisaukṣmyādatīndriyatvācca | 4, 7 17 1
teṣāṁ saṁyogavibhāge paramāṇūṇāṁ kāraṇaṁ vāyuḥ karmasvabhāvaśca || 4, 7 17 2
tadetaccharīraṁ saṁkhyātamanekāvayavaṁ dṛṣṭamekatvena saṅgaḥ pṛthaktvenāpavargaḥ | 4, 7 18 1
tatra pradhānam asaktaṁ sarvasattānivṛttau nivartate iti || 4, 7 18 2
tatra ślokau | 4, 7 19 1
śarīrasaṁkhyāṁ yo veda sarvāvayavaśo bhiṣak | 4, 7 19 2
tadajñānanimittena sa mohena na yujyate || 4, 7 19 3
amūḍho mohamūlaiśca na doṣairabhibhūyate | 4, 7 20 1
nirdoṣo niḥspṛhaḥ śāntaḥ praśāmyatyapunarbhavaḥ || 4, 7 20 2
athāto jātisūtrīyaṁ śārīraṁ vyākhyāsyāmaḥ || 4, 8 1 0
iti ha smāha bhagavānātreyaḥ || 4, 8 2 0
strīpuṁsayor avyāpannaśukraśoṇitagarbhāśayayoḥ śreyasīṁ prajāmicchatos tadarthābhinirvṛttikaraṁ karmopadekṣyāmaḥ || 4, 8 3 0
athāpyetau strīpuṁsau snehasvedābhyām upapādya vamanavirecanābhyāṁ saṁśodhya krameṇa prakṛtimāpādayet | 4, 8 4 1
saṁśuddhau cāsthāpanānuvāsanābhyām upācared upācarecca madhurauṣadhasaṁskṛtābhyāṁ ghṛtakṣīrābhyāṁ puruṣaṁ striyaṁ tu ,«tailamāṣābhyām ||» 4, 8 4 2
tataḥ puṣpāt prabhṛti trirātramāsīta brahmacāriṇyadhaḥśāyinī pāṇibhyāmannam ajarjarapātrād bhuñjānā na ca kāṁcin mṛjāmāpadyeta | 4, 8 5 1
tataścaturthe'hanyenām utsādya saśiraskaṁ snāpayitvā śuklāni vāsāṁsyācchādayet puruṣaṁ ca | 4, 8 5 2
tataḥ śuklavāsasau sragviṇau subhanasāvanyonyamabhikāmau saṁvaseyātāṁ snānāt prabhṛti yugmeṣvahaḥsu putrakāmau ayugmeṣu ,«duhitṛkāmau ||» 4, 8 5 3
na ca nyubjāṁ pārśvagatāṁ vā saṁseveta | 4, 8 6 1
nyubjāyā vāto balavān sa yoniṁ pīḍayati pārśvagatāyā dakṣiṇe pārśve śleṣmā sa cyutaḥ pidadhāti garbhāśayaṁ vāme pārśve pittaṁ ,«tadasyāḥ pīḍitaṁ vidahati raktaṁ śukraṁ ca tasmāduttānā bījaṁ gṛhṇīyāt tathāhi yathāsthānam avatiṣṭhante doṣāḥ |» 4, 8 6 2
paryāpte caināṁ śītodakena pariṣiñcet | 4, 8 6 3
tatrātyaśitā kṣudhitā pipāsitā bhītā vimanāḥ śokārtā kruddhānyaṁ ca pumāṁsam icchantī maithune cātikāmā vā na garbhaṁ dhatte ,«viguṇāṁ vā prajāṁ janayati |» 4, 8 6 4
atibālāmativṛddhāṁ dīrgharogiṇīmanyena vā vikāreṇopasṛṣṭāṁ varjayet | 4, 8 6 5
puruṣe'pyeta eva doṣāḥ | 4, 8 6 6
ataḥ sarvadoṣavarjitau strīpuruṣau saṁsṛjyeyātām || 4, 8 6 7
saṁjātaharṣau maithune cānukūlāviṣṭagandhaṁ svāstīrṇaṁ sukhaṁ śayanamupakalpya manojñaṁ hitamaśanamaśitvā nātyaśitau ,«dakṣiṇapādena pumānārohed vāmapādena strī ||» 4, 8 7 0
tatra mantraṁ prayuñjīta | 4, 8 8 1
ahirasi āyurasi sarvataḥ pratiṣṭhāsi dhātā tvā dadatu vidhātā tvā dadhātu brahmavarcasā bhava | 4, 8 8 2
iti | 4, 8 8 3
brahmā bṛhaspatirviṣṇuḥ somaḥ sūryastathāśvinau | 4, 8 8 4
bhago'tha mitrāvaruṇā vīraṁ dadatu me sutam | 4, 8 8 5
ityuktvā saṁvaseyātām || 4, 8 8 6
sā ced evamāśāsīta bṛhantam avadātaṁ haryakṣam ojasvinaṁ śuciṁ sattvasampannaṁ putramiccheyamiti śuddhasnānāt prabhṛtyasyai ,«manthamavadātayavānāṁ madhusarpirbhyāṁ saṁmṛjya śvetāyā goḥ sarūpavatsāyāḥ payasāloḍya rājate kāṁsye vā pātre kāle kāle »,«saptāhaṁ satataṁ prayacchet pānāya |» 4, 8 9 1
prātaśca śāliyavānnavikārān dadhimadhusarpirbhiḥ payobhirvā saṁmṛjya bhuñjīta tathā sāyam ,«avadātaśaraṇaśayanāsanapānavasanabhūṣaṇā ca syāt |» 4, 8 9 2
sāyaṁ prātaśca śaśvacchvetaṁ mahāntaṁ vṛṣabhamājāneyaṁ vā haricandanāṅgadaṁ paśyet | 4, 8 9 3
saumyābhiścaināṁ kathābhir mano'nukūlābhir upāsīta | 4, 8 9 4
saumyākṛtivacanopacāraceṣṭāṁśca strīpuruṣān itarānapi cendriyārthānavadātān paśyet | 4, 8 9 5
sahacaryaścaināṁ priyahitābhyāṁ satatamupacareyustathā bhartā | 4, 8 9 6
na ca miśrībhāvamāpadyeyātāmiti | 4, 8 9 7
anena vidhinā saptarātraṁ sthitvāṣṭame 'hany āplutyādbhiḥ saśiraskaṁ saha bhartrā ahatāni vastrāṇyācchādayed avadātāni avadātāśca ,«srajo bhūṣaṇāni ca bibhṛyāt ||» 4, 8 9 8
tata ṛtvik prāguttarasyāṁ diśyagārasya prākpravaṇam udakpravaṇaṁ vā pradeśamabhisamīkṣya gomayodakābhyāṁ sthaṇḍilamupalipya ,«prokṣya codakena vedīm asmin sthāpayet |» 4, 8 10 1
tāṁ paścimenāhatavastrasaṁcaye śvetārṣabhe vāpyajina upaviśed brāhmaṇaprayuktaḥ rājanyaprayuktastu vaiyāghre carmaṇyānaḍuhe ,«vā vaiśyaprayuktastu raurave bāste vā |» 4, 8 10 2
tatropaviṣṭaḥ pālāśībhir aiṅgudībhir audumbarībhir mādhūkībhir vā samidbhir agnim upasamādhāya kuśaiḥ paristīrya paridhibhiśca ,«paridhāya lājaiḥ śuklābhiśca gandhavatībhiḥ sumanobhirupakiret |» 4, 8 10 3
tatra praṇīyodapātraṁ pavitrapūtamupasaṁskṛtya sarpirājyārthaṁ yathoktavarṇān ājāneyādīn samantataḥ sthāpayet || 4, 8 10 4
tataḥ putrakāmā paścimato'gniṁ dakṣiṇato brāhmaṇam upaviśyānvālabheta saha bhartrā yatheṣṭaṁ putram āśāsānā | 4, 8 11 1
tatastasyā āśāsānāyā ṛtvik prajāpatim abhinirdiśya yonau tasyāḥ kāmaparipūraṇārthaṁ kāmyāmiṣṭiṁ nirvartayed viṣṇuryoniṁ kalpayatu ,«ityanayarcā |» 4, 8 11 2
tataścaivājyena sthālīpākam abhighārya trir juhuyādyathāmnāyam | 4, 8 11 3
mantropamantritamudapātraṁ tasyai dadyāt sarvodakārthān kuruṣveti | 4, 8 11 4
tataḥ samāpte karmaṇi pūrvaṁ dakṣiṇapādamabhiharantī pradakṣiṇamagnim anuparikrāmet saha bhartrā | 4, 8 11 5
tato brāhmaṇān svasti vācayitvājyaśeṣaṁ prāśnīyāt pūrvaṁ pumān paścāt strī na cocchiṣṭamavaśeṣayet | 4, 8 11 6
tatastau saha saṁvaseyātām aṣṭarātraṁ tathāvidhaparicchadāveva ca syātāṁ tatheṣṭaputraṁ janayetām || 4, 8 11 7
yā tu strī śyāmaṁ lohitākṣaṁ vyūḍhoraskaṁ mahābāhuṁ ca putramāśāsīta yā vā kṛṣṇaṁ kṛṣṇamṛdudīrghakeśaṁ śuklākṣaṁ śukladantaṁ ,«tejasvinam ātmavantam eṣa evānayorapi homavidhiḥ |» 4, 8 12 1
kiṁtu paribarho varṇavarjaṁ syāt | 4, 8 12 2
putravarṇānurūpastu yathāśīreva tayoḥ paribarho'nyaḥ kāryaḥ syāt || 4, 8 12 3
śūdrā tu namaskārameva kuryāt devāgnidvijagurutapasvisiddhebhyaḥ || 4, 8 13 0
yā yā ca yathāvidhaṁ putram āśāsīta tasyāstasyāstāṁ tāṁ putrāśiṣam anuniśamya tāṁstāñjanapadān manasānuparikrāmayet | 4, 8 14 1
tato yā yā yeṣāṁ yeṣāṁ janapadānāṁ manuṣyāṇāmanurūpaṁ putramāśāsīta sā sā teṣāṁ teṣāṁ janapadānāṁ manuṣyāṇām ,"āhāravihāropacāraparicchadān anuvidhatsveti vācyā syāt |" 4, 8 14 2
ityetat sarvaṁ putrāśiṣāṁ samṛddhikaraṁ karma vyākhyātaṁ bhavati || 4, 8 14 3
na khalu kevalametadeva karma varṇavaiśeṣyakaraṁ bhavati | 4, 8 15 1
api tu tejodhātur apyudakāntarikṣadhātuprāyo 'vadātavarṇakaro bhavati pṛthivīvāyudhātuprāyaḥ kṛṣṇavarṇakaraḥ ,«samasarvadhātuprāyaḥ śyāmavarṇakaraḥ ||» 4, 8 15 2
sattvavaiśeṣyakarāṇi punasteṣāṁ teṣāṁ prāṇināṁ mātāpitṛsattvānyantarvatnyāḥ śrutayaścābhīkṣṇaṁ svocitaṁ ca karma ,«sattvaviśeṣābhyāsaśceti ||» 4, 8 16 0
yathoktena vidhinopasaṁskṛtaśarīrayoḥ strīpuruṣayor miśrībhāvam āpannayoḥ śukraṁ śoṇitena saha saṁyogaṁ sametyāvyāpannam ,«avyāpannena yonāvanupahatāyām apraduṣṭe garbhāśaye garbham abhinirvartayatyekāntena |» 4, 8 17 1
yathā nirmale vāsasi suparikalpite rañjanaṁ samuditaguṇam upanipātādeva rāgam abhinirvartayati tadvat yathā vā kṣīraṁ ,«dadhnābhiṣutam abhiṣavaṇād vihāya svabhāvam āpadyate dadhibhāvaṁ śukraṁ tadvat ||» 4, 8 17 2
evam abhinirvartamānasya garbhasya strīpuruṣatve hetuḥ pūrvamuktaḥ | 4, 8 18 1
yathā hi bījam anupataptam uptaṁ svāṁ svāṁ prakṛtimanuvidhīyate vrīhirvā vrīhitvaṁ yavo vā yavatvaṁ tathā strīpuruṣāvapi yathoktaṁ ,«hetuvibhāgamanuvidhīyete ||» 4, 8 18 2
tayoḥ karmaṇā vedoktena vivartanamupadiśyate prāgvyaktībhāvāt prayuktena samyak | 4, 8 19 1
karmaṇāṁ hi deśakālasaṁpadupetānāṁ niyatam iṣṭaphalatvaṁ tathetareṣām itaratvam | 4, 8 19 2
tasmādāpannagarbhāṁ striyam abhisamīkṣya prāgvyaktībhāvādgarbhasya puṁsavanamasyai dadyāt | 4, 8 19 3
goṣṭhe jātasya nyagrodhasya prāguttarābhyāṁ śākhābhyāṁ śuṅge anupahate ādāya dvābhyāṁ dhānyamāṣābhyāṁ saṁpadupetābhyāṁ ,«gaurasarṣapābhyāṁ vā saha dadhni prakṣipya puṣyeṇa pibet tathaivāparāñ jīvakarṣabhakāpāmārgasahacarakalkāṁśca yugapadekaikaśo »,«yatheṣṭaṁ vāpyupasaṁskṛtya payasā kuḍyakīṭakaṁ matsyakaṁ vodakāñjalau prakṣipya puṣyeṇa pibet tathā kanakamayān rājatān »,"āyasāṁśca puruṣakān agnivarṇān aṇuprabhāṇān dadhni payasyudakāñjalau vā prakṣipya pibed anavaśeṣataḥ puṣyeṇa puṣyeṇaiva ca ","śālipiṣṭasya pacyamānasyoṣmāṇam upāghrāya tasyaiva ca piṣṭasyodakasaṁsṛṣṭasya rasaṁ dehalyām upanidhāya dakṣiṇe nāsāpuṭe ",«svayamāsiñcet picunā |» 4, 8 19 4
yaccānyadapi brāhmaṇā brūyurāptā vā striyaḥ puṁsavanamiṣṭaṁ taccānuṣṭheyam | 4, 8 19 5
iti puṁsavanāni || 4, 8 19 6
ata ūrdhvaṁ garbhasthāpanāni vyākhyāsyāmaḥ aindrī brāhmī śatavīryā sahasravīryāmoghāvyathā śivāriṣṭā vāṭyapuṣpī viṣvaksenakāntā ,«cetyāsām oṣadhīnāṁ śirasā dakṣiṇena vā pāṇinā dhāraṇam etābhiścaiva siddhasya payasaḥ sarpiṣo vā pānam etābhiścaiva puṣye puṣye »,«snānaṁ sadā ca tāḥ samālabheta |» 4, 8 20 1
tathā sarvāsāṁ jīvanīyoktānām oṣadhīnāṁ sadopayogas taistair upayogavidhibhiḥ | 4, 8 20 2
iti garbhasthāpanāni vyākhyātāni bhavanti || 4, 8 20 3
garbhopaghātakarāstvime bhāvā bhavanti tadyathā utkaṭaviṣamakaṭhināsanasevinyā vātamūtrapurīṣavegān uparundhatyā ,«dāruṇānucitavyāyāmasevinyās tīkṣṇoṣṇātimātrasevinyāḥ pramitāśanasevinyā garbho mriyate'ntaḥ kukṣeḥ akāle vā sraṁsate śoṣī vā »,«bhavati tathābhighātaprapīḍanaiḥ śvabhrakūpaprapātadeśāvalokanair vābhīkṣṇaṁ mātuḥ prapatatyakāle garbhaḥ »,«tathātimātrasaṁkṣobhibhir yānair yānena apriyātimātraśravaṇairvā |» 4, 8 21 1
pratatottānaśāyinyāḥ punargarbhasya nābhyāśrayā nāḍī kaṇṭhamanuveṣṭayati vivṛtaśāyinī naktaṁcāriṇī conmattaṁ janayati ,«apasmāriṇaṁ punaḥ kalikalahaśīlā vyavāyaśīlā durvapuṣam ahrīkaṁ straiṇaṁ vā śokanityā bhītam apacitam alpāyuṣaṁ vā abhidhyātrī »,«paropatāpinam īrṣyuṁ straiṇaṁ vā stenā tvāyāsabahulam atidrohiṇam akarmaśīlaṁ vā amarṣiṇī caṇḍamaupadhikam asūyakaṁ vā »,«svapnanityā tandrālumabudham alpāgniṁ vā madyanityā pipāsālum alpasmṛtim anavasthitacittaṁ vā godhāmāṁsaprāyā śārkariṇam »,«aśmariṇaṁ śanairmehiṇaṁ vā varāhamāṁsaprāyā raktākṣaṁ krathanam atiparuṣaromāṇaṁ vā matsyamāṁsanityā ciranimeṣaṁ »,«stabdhākṣaṁ vā madhuranityā pramehiṇaṁ mūkamatisthūlaṁ vā amlanityā raktapittinaṁ tvagakṣirogiṇaṁ vā lavaṇanityā »,"śīghravalīpalitaṁ khālityarogiṇaṁ vā kaṭukanityā durbalam alpaśukram anapatyaṁ vā tiktanityā śoṣiṇamabalamanupacitaṁ vā ",«kaṣāyanityā śyāvam ānāhinam udāvartinaṁ vā yadyacca yasya yasya vyādher nidānamuktaṁ tattadāsevamānāntarvatnī »,«tannimittavikārabahulam apatyaṁ janayati |» 4, 8 21 2
pitṛjāstu śukradoṣā mātṛjairapacārair vyākhyātāḥ | 4, 8 21 3
iti garbhopaghātakarā bhāvā bhavantyuktāḥ | 4, 8 21 4
tasmādahitān āhāravihārān prajāsaṁpadam icchantī strī viśeṣeṇa varjayet | 4, 8 21 5
sādhvācārā cātmānamupacareddhitābhyām āhāravihārābhyāmiti || 4, 8 21 6
vyādhīṁścāsyā mṛdumadhuraśiśirasukhasukumāraprāyair auṣadhāhāropacārair upacaret na cāsyā vamanavirecanaśirovirecanāni ,«prayojayet na raktamavasecayet sarvakālaṁ ca nāsthāpanamanuvāsanaṁ vā kuryād anyatrātyayikād vyādheḥ |» 4, 8 22 1
aṣṭamaṁ māsamupādāya vamanādisādhyeṣu punarvikāreṣvātyayikeṣu mṛdubhir vamanādibhis tadarthakāribhir vopacāraḥ syāt | 4, 8 22 2
pūrṇamiva tailapātram asaṁkṣobhayatāntarvatnī bhavatyupacaryā || 4, 8 22 3
sā cedapacārād dvayostriṣu vā māseṣu puṣpaṁ paśyennāsyā garbhaḥ sthāsyatīti vidyāt ajātasāro hi tasmin kāle bhavati garbhaḥ || 4, 8 23 0
sā cec catuṣprabhṛtiṣu māseṣu ,«krodhaśokāsūyerṣyābhayatrāsavyavāyavyāyāmasaṁkṣobhasaṁdhāraṇaviṣamāśanaśayanasthānakṣutpipāsātiyogāt kadāhārād vā puṣpaṁ »,«paśyet tasyā garbhasthāpanavidhim upadekṣyāmaḥ |» 4, 8 24 1
puṣpadarśanādevaināṁ brūyāt śayanaṁ tāvanmṛdusukhaśiśirāstaraṇasaṁstīrṇam īṣadavanataśiraskaṁ pratipadyasveti | 4, 8 24 2
tato yaṣṭīmadhukasarpirbhyāṁ paramaśiśiravāriṇi saṁsthitābhyāṁ picum āplāvyopasthasamīpe sthāpayet tasyāḥ tathā ,"śatadhautasahasradhautābhyāṁ sarpirbhyāmadhonābheḥ sarvataḥ pradihyāt sarvataśca gavyena caināṁ payasā suśītena ",«madhukāmbunā vā nyagrodhādikaṣāyeṇa vā pariṣecayedadho nābheḥ udakaṁ vā suśītam avagāhayet kṣīriṇāṁ kaṣāyadrumāṇāṁ ca »,«svarasaparipītāni celāni grāhayet nyagrodhādiśuṅgāsiddhayor vā kṣīrasarpiṣoḥ picuṁ grāhayet ataścaivākṣamātraṁ prāśayet prāśayedvā »,«kevalaṁ kṣīrasarpiḥ padmotpalakumudakiñjalkāṁścāsyai samadhuśarkarān lehārthaṁ dadyāt śṛṅgāṭakapuṣkarabījakaśerukān »,«bhakṣaṇārthaṁ gandhapriyaṅgvasitotpalaśālūkodumbaraśalāṭunyagrodhaśuṅgāni vā pāyayedenāmājena payasā payasā caināṁ »,«balātibalāśāliṣaṣṭikekṣumūlakākolīśṛtena samadhuśarkaraṁ raktaśālīnāmodanaṁ mṛdusurabhiśītalaṁ bhojayet »,«lāvakapiñjalakuraṅgaśambaraśaśahariṇaiṇakālapucchakarasena vā ghṛtasusaṁskṛtena sukhaśiśiropavātadeśasthāṁ bhojayet »,«krodhaśokāyāsavyavāyavyāyāmebhyaś cābhirakṣet saumyābhiścaināṁ kathābhir mano'nukūlābhir upāsīta tathāsyā garbhastiṣṭhati ||» 4, 8 24 3
yasyāḥ punarāmānvayāt puṣpadarśanaṁ syāt prāyastasyāstadgarbhopaghātakaraṁ bhavati viruddhopakramatvāttayoḥ || 4, 8 25 0
yasyāḥ punar uṣṇatīkṣṇopayogād garbhiṇyā mahati saṁjātasāre garbhe puṣpadarśanaṁ syādanyo vā yonisrāvastasyā garbho vṛddhiṁ ,«na prāpnoti niḥsrutatvāt sa kālamavatiṣṭhate'timātraṁ tamupaviṣṭakamityācakṣate kecit |» 4, 8 26 1
upavāsavratakarmaparāyāḥ punaḥ kadāhārāyāḥ snehadveṣiṇyā vātaprakopaṇoktānyāsevamānāyā garbho vṛddhiṁ na prāpnoti ,«pariśuṣkatvāt sa cāpi kālamavatiṣṭhate'timātram aspandanaśca bhavati taṁ tu nāgodaram ityācakṣate ||» 4, 8 26 2
nāryostayor ubhayorapi cikitsitaviśeṣam upadekṣyāmaḥ bhautikajīvanīyabṛṁhaṇīyamadhuravātaharasiddhānāṁ sarpiṣāṁ ,«payasāmāmagarbhāṇāṁ copayogo garbhavṛddhikaraḥ tathā sambhojanametaireva siddhaiśca ghṛtādibhiḥ subhikṣāyāḥ abhīkṣṇaṁ »,«yānavāhanāpamārjanāvajṛmbhaṇair upapādanam iti ||» 4, 8 27 0
yasyāḥ punargarbhaḥ supto na spandate tāṁ śyenamatsyagavayaśikhitāmracūḍatittirīṇām anyatamasya sarpiṣmatā rasena māṣayūṣeṇa ,«vā prabhūtasarpiṣā mūlakayūṣeṇa vā raktaśālīnām odanaṁ mṛdumadhuśītalaṁ bhojayet |» 4, 8 28 1
tailābhyaṅgena cāsyā abhīkṣṇam udaravastivaṅkṣaṇorukaṭīpārśvapṛṣṭhapradeśān īṣad uṣṇenopacaret || 4, 8 28 2
yasyāḥ punarudāvartavibandhaḥ syādaṣṭame māse na cānuvāsanasādhyaṁ manyeta tatastasyās tadvikārapraśamanam ,«upakalpayennirūham |» 4, 8 29 1
udāvarto hyupekṣitaḥ sahasā sagarbhāṁ garbhiṇīṁ garbham athavātipātayet | 4, 8 29 2
tatra vīraṇaśāliṣaṣṭikakuśakāśekṣuvālikāvetasaparivyādhamūlānāṁ bhūtīkānantākāśmaryaparūṣakamadhukamṛdvīkānāṁ ca ,«payasārdhodakenodgamayya rasaṁ priyālavibhītakamajjatilakalkasamprayuktam īṣallavaṇam anatyuṣṇaṁ ca nirūhaṁ dadyāt |» 4, 8 29 3
vyapagatavibandhāṁ caināṁ sukhasalilapariṣiktāṅgīṁ sthairyakaram avidāhinam āhāraṁ bhuktavatīṁ sāyaṁ madhurakasiddhena ,«tailenānuvāsayet |» 4, 8 29 4
nyubjāṁ tvenām āsthāpanānuvāsanābhyām upacaret || 4, 8 29 5
yasyāḥ punar atimātradoṣopacayād vā tīkṣṇoṣṇātimātrasevanād vā vātamūtrapurīṣavegavidhāraṇair vā ,«viṣamāśanaśayanasthānasampīḍanābhighātair vā krodhaśokerṣyābhayatrāsādibhir vā sāhasairvāparaiḥ karmabhirantaḥ kukṣergarbho »,«mriyate tasyāḥ stimitaṁ stabdhamudaram ātataṁ śītamaśmāntargatamiva bhavatyaspandano garbhaḥ śūlam adhikamupajāyate na »,«cāvyaḥ prādurbhavanti yonirna prasravati akṣiṇī cāsyāḥ sraste bhavataḥ tāmyati vyathate bhramate śvasiti aratibahulā ca bhavati na »,«cāsyā vegaprādurbhāvo yathāvadupalabhyate ityevaṁlakṣaṇāṁ striyam mṛtagarbheyamiti vidyāt ||» 4, 8 30 0
tasya garbhaśalyasya jarāyuprapātanaṁ karma saṁśamanamityāhureke mantrādikam atharvavedavihitam ityeke paridṛṣṭakarmaṇā ,"śalyahartrā haraṇam ityeke |" 4, 8 31 1
vyapagatagarbhaśalyāṁ tu striyam āmagarbhāṁ surāsīdhvariṣṭamadhumadirāsavānām anyatamam agre sāmarthyataḥ pāyayed ,«garbhakoṣṭhaśuddhyartham artivismaraṇārthaṁ praharṣaṇārthaṁ ca ataḥ paraṁ samprīṇanair balānurakṣibhir asnehasamprayuktair »,«yavāgvādibhirvā tatkālayogibhir āhārair upacared doṣadhātukledaviśoṣaṇamātraṁ kālam |» 4, 8 31 2
ataḥ paraṁ snehapānair vastibhir āhāravidhibhiśca dīpanīyajīvanīyabṛṁhaṇīyamadhuravātaharasamākhyātair upacaret | 4, 8 31 3
paripakvagarbhaśalyāyāḥ punarvimuktagarbhaśalyāyās tadahareva snehopacāraḥ syāt || 4, 8 31 4
paramato nirvikāramāpyāyyamānasya garbhasya māse māse karmopadekṣyāmaḥ | 4, 8 32 1
prathame māse śaṅkitā cedgarbhamāpannā kṣīramanupaskṛtaṁ mātrāvacchītaṁ kāle kāle pibet sātmyameva ca bhojanaṁ sāyaṁ ,«prātaśca bhuñjīta dvitīye māse kṣīrameva ca madhurauṣadhasiddhaṁ tṛtīye māse kṣīraṁ madhusarpirbhyām upasaṁsṛjya caturthe māse »,«kṣīranavanītam akṣamātramaśnīyāt pañcame māse kṣīrasarpiḥ ṣaṣṭhe māse kṣīrasarpirmadhurauṣadhasiddhaṁ tadeva saptame māse |» 4, 8 32 2
tatra garbhasya keśā jāyamānā māturvidāhaṁ janayantīti striyo bhāṣante tanneti bhagavān ātreyaḥ kiṁtu garbhotpīḍanād ,«vātapittaśleṣmāṇa uraḥ prāpya vidāhaṁ janayanti tataḥ kaṇḍūrupajāyate kaṇḍūmūlā ca kikkisāvāptir bhavati |» 4, 8 32 3
tatra kolodakena navanītamadhurauṣadhasiddhasya pāṇitalamātraṁ kāle kāle'syai pānārthaṁ dadyāt candanamṛṇālakalkaiścāsyāḥ ,«stanodaraṁ vimṛdnīyāt śirīṣadhātakīsarṣapamadhukacūrṇair vā kuṭajārjakabījamustaharidrākalkairvā nimbakolasurasamañjiṣṭhākalkair vā »,«pṛṣatahariṇaśaśarudhirayutayā triphalayā vā karavīrapatrasiddhena tailenābhyaṅgaḥ pariṣekaḥ punar mālatīmadhukasiddhenāmbhasā »,«jātakaṇḍūśca kaṇḍūyanaṁ varjayettvagbhedavairūpyaparihārārtham asahyāyāṁ tu kaṇḍvām unmardanoddharṣaṇābhyāṁ parihāraḥ syāt »,«madhuramāhārajātaṁ vātaharamalpamasnehalavaṇam alpodakānupānaṁ ca bhuñjīta |» 4, 8 32 4
aṣṭame tu māse kṣīrayavāgūṁ sarpiṣmatīṁ kāle kāle pibet tanneti bhadrakāpyaḥ paiṅgalyābādho hyasyā garbhamāgacchediti astvatra ,«paiṅgalyābādha ityāha bhagavān punarvasur ātreyaḥ na tvevaitanna kāryam evaṁ kurvatī »,«hyarogārogyabalavarṇasvarasaṁhananasampadupetaṁ jñātīnāmapi śreṣṭhamapatyaṁ janayati |» 4, 8 32 5
navame tu khalvenāṁ māse madhurauṣadhasiddhena tailenānuvāsayet | 4, 8 32 6
ataścaivāsyāstailāt picuṁ yonau praṇayedgarbhasthānamārgasnehanārtham | 4, 8 32 7
yadidaṁ karma prathamaṁ māsaṁ samupādāyopadiṣṭam ā navamānmāsāttena garbhiṇyā garbhasamaye ,«garbhadhāriṇīkukṣikaṭīpārśvapṛṣṭhaṁ mṛdūbhavati vātaścānulomaḥ sampadyate mūtrapurīṣe ca prakṛtibhūte sukhena »,«mārgamanupadyete carmanakhāni ca mārdavamupayānti balavarṇau copacīyete putraṁ ceṣṭaṁ saṁpadupetaṁ sukhinaṁ sukhenaiṣā »,«kāle prajāyata iti ||» 4, 8 32 8
prāk caivāsyā navamānmāsāt sūtikāgāraṁ kārayedapahṛtāsthiśarkarākapāle deśe praśastarūparasagandhāyāṁ bhūmau prāgdvāram ,«udagdvāraṁ vā bailvānāṁ kāṣṭhānāṁ taindukaiṅgudakānāṁ bhāllātakānāṁ vāraṇānāṁ khādirāṇāṁ vā yāni cānyānyapi brāhmaṇāḥ »,"śaṁseyur atharvavedavidasteṣāṁ vasanālepanācchādanāpidhānasaṁpadupetaṁ ",«vāstuvidyāhṛdayayogāgnisalilodūkhalavarcaḥsthānasnānabhūmimahānasam ṛtusukhaṁ ca ||» 4, 8 33 0
tatra ,sarpistailamadhusaindhavasauvarcalakālaviḍlavaṇaviḍaṅgakuṣṭhakilimanāgarapippalīpippalīmūlahastipippalīmaṇḍūkaparṇyelālāṅgalīva,«cācavyacitrakacirabilvahiṅgusarṣapalaśunakatakakaṇakaṇikānīpātasībalvajabhūrjakulatthamaireyasurāsavāḥ saṁnihitāḥ syuḥ »,«tathāśmānau dvau dve kuṇḍamusale dve udūkhale kharavṛṣabhaśca dvau ca tīkṣṇau sūcīpippalakau sauvarṇarājatau śastrāṇi ca »,«tīkṣṇāyasāni dvau ca bilvamayau paryaṅkau taindukaiṅgudāni ca kāṣṭhānyagnisaṁdhukṣaṇāni striyaśca bahvyo bahuśaḥ prajātāḥ »,«sauhārdayuktāḥ satatam anuraktāḥ pradakṣiṇācārāḥ pratipattikuśalāḥ prakṛtivatsalāstyaktaviṣādāḥ kleśasahinyo'bhimatāḥ »,«brāhmaṇāścātharvavedavidaḥ yaccānyadapi tatra samarthaṁ manyeta yaccānyacca brāhmaṇā brūyuḥ striyaśca vṛddhāstat kāryam ||» 4, 8 34 0
tataḥ pravṛtte navame māse puṇye'hani praśastanakṣatrayogamupagate praśaste bhagavati śaśini kalyāṇe kalyāṇe ca karaṇe maitre ,«muhūrte śāntiṁ hutvā gobrāhmaṇam agnimudakaṁ cādau praveśya gobhyas tṛṇodakaṁ madhulājāṁśca pradāya brāhmaṇebhyo'kṣatān »,«sumanaso nāndīmukhāni ca phalānīṣṭāni dattvodakapūrvam āsanasthebhyo 'bhivādya punarācamya svasti vācayet |» 4, 8 35 1
tataḥ puṇyāhaśabdena gobrāhmaṇaṁ samanuvartamānā pradakṣiṇaṁ praviśet sūtikāgāram | 4, 8 35 2
tatrasthā ca prasavakālaṁ pratīkṣeta || 4, 8 35 3
tasyāstu khalvimāni liṅgāni prajananakālamabhito bhavanti tadyathā klamo gātrāṇāṁ glānir ānanasya akṣṇoḥ śaithilyaṁ ,«vimuktabandhanatvamiva vakṣasaḥ kukṣer avasraṁsanam adhogurutvaṁ vaṅkṣaṇavastikaṭīkukṣipārśvapṛṣṭhanistodaḥ yoneḥ »,«prasravaṇam anannābhilāṣaśceti tato'nantaramāvīnāṁ prādurbhāvaḥ prasekaśca garbhodakasya ||» 4, 8 36 0
āvīprādurbhāve tu bhūmau śayanaṁ vidadhyānmṛdvāstaraṇopapannam | 4, 8 37 1
tadadhyāsīta sā | 4, 8 37 2
tāṁ tataḥ samantataḥ parivārya yathoktaguṇāḥ striyaḥ paryupāsīrann āśvāsantyo vāgbhir grāhiṇīyābhiḥ sāntvanīyābhiśca || 4, 8 37 3
sā ced āvībhiḥ saṁkliśyamānā na prajāyetāthaināṁ brūyāt uttiṣṭha musalamanyataraṁ gṛhṇīṣva anenaitad ulūkhalaṁ dhānyapūrṇaṁ ,«muhurmuhur abhijahi muhurmuhur avajṛmbhasva caṅkramasva cāntarāntareti evamupadiśantyeke |» 4, 8 38 1
tannetyāha bhagavānātreyaḥ | 4, 8 38 2
dāruṇavyāyāmavarjanaṁ hi garbhiṇyāḥ satatam upadiśyate viśeṣataśca prajananakāle pracalitasarvadhātudoṣāyāḥ sukumāryā nāryā ,«musalavyāyāmasamīrito vāyurantaraṁ labdhvā prāṇān hiṁsyāt duṣpratīkāratamā hi tasmin kāle viśeṣeṇa bhavati garbhiṇī »,«tasmānmusalagrahaṇaṁ parihāryamṛṣayo manyante jṛmbhaṇaṁ caṅkramaṇaṁ ca punaranuṣṭheyam iti |» 4, 8 38 3
athāsyai dadyāt kuṣṭhailālāṅgalikīvacācitrakacirabilvacavyacūrṇam upaghrātuṁ sā tanmuhurmuhurupajighret tathā bhūrjapatradhūmaṁ ,"śiṁśapāsāradhūmaṁ vā |" 4, 8 38 4
tasyāścāntarāntarā kaṭīpārśvapṛṣṭhasakthideśān īṣad uṣṇena tailenābhyajyānusukham avamṛdnīyāt | 4, 8 38 5
anena karmaṇā garbho'vāk pratipadyate || 4, 8 38 6
sa yadā jānīyādvimucya hṛdayamudaramasyāstvāviśati vastiśiro'vagṛhṇāti tvarayantyenāmāvyaḥ parivartate'dho garbha iti ,«asyāmavasthāyāṁ paryaṅkamenām āropya pravāhayitumupakrameta |» 4, 8 39 1
karṇe cāsyā mantramimamanukūlā strī japet | 4, 8 39 2
kṣitirjalaṁ viyattejo vāyurviṣṇuḥ prajāpatiḥ | 4, 8 39 3
sagarbhāṁ tvāṁ sadā pāntu vaiśalyaṁ ca diśantu te | 4, 8 39 4
prasūṣva tvam avikliṣṭam avikliṣṭā śubhānane | 4, 8 39 5
kārttikeyadyutiṁ putraṁ kārtikeyābhirakṣitam | 4, 8 39 6
iti || 4, 8 39 7
tāścaināṁ yathoktaguṇāḥ striyo'nuśiṣyuḥ anāgatāvīr mā pravāhiṣṭhāḥ yā hyanāgatāvīḥ pravāhate vyarthamevāsyāstat karma bhavati ,«prajā cāsyā vikṛtā vikṛtimāpannā ca śvāsakāsaśoṣaplīhaprasaktā vā bhavati |» 4, 8 40 1
yathā hi kṣavathūdgāravātamūtrapurīṣavegān prayatamāno'pyaprāptakālānna labhate kṛcchreṇa vāpyavāpnoti tathānāgatakālaṁ ,«garbhamapi pravāhamāṇā yathā caiṣāmeva kṣavathvādīnāṁ saṁdhāraṇam upaghātāyopapadyate tathā prāptakālasya »,«garbhasyāpravāhaṇamiti |» 4, 8 40 2
sā yathānirdeśaṁ kuruṣveti vaktavyā syāt | 4, 8 40 3
tathā ca kurvatī śanaiḥ pūrvaṁ pravāheta tato'nantaraṁ balavattaram | 4, 8 40 4
tasyāṁ ca pravāhamāṇāyāṁ striyaḥ śabdaṁ kuryuḥ prajātā prajātā dhanyaṁ dhanyaṁ putram iti | 4, 8 40 5
tathāsyā harṣeṇāpyāyyante prāṇāḥ || 4, 8 40 6
yadā ca prajātā syāttadaivainām avekṣeta kācidasyā aparā prapannā na veti | 4, 8 41 1
tasyāścedaparā prapannā syādathaināmanyatamā strī dakṣiṇena pāṇinā nābherupariṣṭādbalavannipīḍya savyena pāṇinā pṛṣṭhata ,«upasaṁgṛhya tāṁ sunirdhūtaṁ nirdhunuyāt |» 4, 8 41 2
athāsyāḥ pārṣṇyā śroṇīm ākoṭayet | 4, 8 41 3
asyāḥ sphicāvupasaṁgṛhya supīḍitaṁ pīḍayet | 4, 8 41 4
athāsyā bālaveṇyā kaṇṭhatālu parimṛśet | 4, 8 41 5
bhūrjapatrakācamaṇisarpanirmokaiścāsyā yoniṁ dhūpayet | 4, 8 41 6
kuṣṭhatālīśakalkaṁ balvajayūṣe maireyasurāmaṇḍe tīkṣṇe kaulatthe vā yūṣe maṇḍūkaparṇīpippalīsampāke vā saṁplāvya pāyayedenām | 4, 8 41 7
tathā sūkṣmailākilimakuṣṭhanāgaraviḍaṅgapippalīkālāgurucavyacitrakopakuñcikākalkaṁ kharavṛṣabhasya vā jīvato dakṣiṇaṁ ,«karṇamutkṛtya dṛṣadi jarjarīkṛtya balvajakvāthādīnām āplāvanānām anyatame prakṣipyāplāvya muhūrtasthitam uddhṛtya tadāplāvanaṁ »,«pāyayedenām |» 4, 8 41 8
śatapuṣpākuṣṭhamadanahiṅgusiddhasya caināṁ tailasya picuṁ grāhayet | 4, 8 41 9
ataścaivānuvāsayet | 4, 8 41 10
etaireva cāplāvanaiḥ phalajīmūtekṣvākudhāmārgavakuṭajakṛtavedhanahastipippalyupahitair āsthāpayet | 4, 8 41 11
tadāsthāpanamasyāḥ saha vātamūtrapurīṣair nirharatyaparāmāsaktāṁ vāyor evāpratilomagatvāt | 4, 8 41 12
aparāṁ hi vātamūtrapurīṣāṇyanyāni cāntarbahirmārgāṇi sajanti || 4, 8 41 13
tasyāstu khalvaparāyāḥ prapatanārthe karmaṇi kriyamāṇe jātamātrasyaiva kumārasya kāryāṇyetāni karmāṇi bhavanti tadyathā aśmanoḥ ,«saṁghaṭṭanaṁ karṇayor mūle śītodakenoṣṇodakena vā mukhapariṣekaḥ tathā sa kleśavihatān prāṇān punarlabheta |» 4, 8 42 1
kṛṣṇakapālikāśūrpeṇa cainamabhiniṣpuṇīyur yadyaceṣṭaḥ syād yāvat prāṇānāṁ pratyāgamanam tattat sarvameva kāryam | 4, 8 42 2
tataḥ pratyāgataprāṇaṁ prakṛtibhūtam abhisamīkṣya snānodakagrahaṇābhyām upapādayet || 4, 8 42 3
athāsya tālvoṣṭhakaṇṭhajihvāpramārjanam ārabhetāṅgulyā suparilikhitanakhayā suprakṣālitopadhānakārpāsasapicumatyā | 4, 8 43 1
prathamaṁ pramārjitāsyasya cāsya śirastālu kārpāsapicunā snehagarbheṇa pratisaṁchādayet | 4, 8 43 2
tato'syānantaraṁ saindhavopahitena sarpiṣā kāryaṁ pracchardanam || 4, 8 43 3
tataḥ kalpanaṁ nāḍyāḥ | 4, 8 44 1
atastasyāḥ kalpanavidhim upadekṣyāmaḥ nābhibandhanāt prabhṛtyaṣṭāṅgulam abhijñānaṁ kṛtvā chedanāvakāśasya dvayorantarayoḥ ,"śanairgṛhītvā tīkṣṇena raukmarājatāyasānāṁ chedanānām anyatamenārdhadhāreṇa chedayet |" 4, 8 44 2
tām agre sūtreṇopanibadhya kaṇṭhe'sya śithilamavasṛjet | 4, 8 44 3
tasya cen nābhiḥ pacyeta tāṁ lodhramadhukapriyaṅgusuradāruharidrākalkasiddhena tailenābhyajyāt eṣām eva tailauṣadhānāṁ ,«cūrṇenāvacūrṇayet |» 4, 8 44 4
iti nāḍīkalpanavidhir uktaḥ samyak || 4, 8 44 5
asamyakkalpane hi nāḍyā āyāmavyāyāmottuṇḍitāpiṇḍalikāvināmikāvijṛmbhikābādhebhyo bhayam | 4, 8 45 1
tatrāvidāhibhir vātapittapraśamanairabhyaṅgotsādanapariṣekaiḥ sarpirbhiścopakrameta gurulāghavamabhisamīkṣya || 4, 8 45 2
ato'nantaraṁ jātakarma kumārasya kāryam | 4, 8 46 1
tadyathā madhusarpiṣī mantropamantrite yathāmnāyaṁ prathamaṁ prāśituṁ dadyāt | 4, 8 46 2
stanamata ūrdhvametenaiva vidhinā dakṣiṇaṁ pātuṁ purastāt prayacchet | 4, 8 46 3
athātaḥ śīrṣataḥ sthāpayedudakumbhaṁ mantropamantritam || 4, 8 46 4
athāsya rakṣāṁ vidadhyāt ādānīkhadirakarkandhupīluparūṣakaśākhābhirasyā gṛhaṁ samantataḥ parivārayet | 4, 8 47 1
sarvataśca sūtikāgārasya sarṣapātasītaṇḍulakaṇakaṇikāḥ prakireyuḥ | 4, 8 47 2
tathā taṇḍulabalihomaḥ satatam ubhayakālaṁ kriyeta ā nāmakarmaṇaḥ | 4, 8 47 3
dvāre ca musalaṁ dehalīmanu tiraścīnaṁ nyaset | 4, 8 47 4
vacākuṣṭhakṣaumakahiṅgusarṣapātasīlaśunakaṇakaṇikānāṁ rakṣoghnasamākhyātānāṁ cauṣadhīnāṁ poṭṭalikāṁ baddhvā ,«sūtikāgārasyottaradehalyāmavasṛjet tathā sūtikāyāḥ kaṇṭhe saputrāyāḥ sthālyudakakumbhaparyaṅkeṣvapi tathaiva ca »,«dvayordvārapakṣayoḥ |» 4, 8 47 5
kaṇakakaṇṭakendhanavān agnis tindukakāṣṭhendhanaś cāgniḥ sūtikāgārasyābhyantarato nityaṁ syāt | 4, 8 47 6
striyaścaināṁ yathoktaguṇāḥ suhṛdaś cānuścānujāgṛyur daśāhaṁ dvādaśāhaṁ vā | 4, 8 47 7
anuparatapradānamaṅgalāśīḥstutigītavāditram annapānaviśadam anuraktaprahṛṣṭajanasampūrṇaṁ ca tadveśma kāryam | 4, 8 47 8
brāhmaṇaścātharvavedavit satatam ubhayakālaṁ śāntiṁ juhuyāt svastyayanārthaṁ kumārasya tathā sūtikāyāḥ | 4, 8 47 9
ityetadrakṣāvidhānam uktam || 4, 8 47 10
sūtikāṁ tu khalu bubhukṣitāṁ viditvā snehaṁ pāyayeta paramayā śaktyā sarpistailaṁ vasāṁ majjānaṁ vā sātmyībhāvam abhisamīkṣya ,«pippalīpippalīmūlacavyacitrakaśṛṅgaveracūrṇasahitam |» 4, 8 48 1
snehaṁ pītavatyāśca sarpistailābhyām abhyajya veṣṭayedudaraṁ mahatācchena vāsasā tathā tasyā na vāyurudare vikṛtim ,«utpādayatyanavakāśatvāt |» 4, 8 48 2
jīrṇe tu snehe pippalyādibhireva siddhāṁ yavāgūṁ susnigdhāṁ dravāṁ mātraśaḥ pāyayet | 4, 8 48 3
ubhayataḥkālaṁ coṣṇodakena ca pariṣecayet prāk snehayavāgūpānābhyām | 4, 8 48 4
evaṁ pañcarātraṁ saptarātraṁ vānupālya krameṇāpyāyayet | 4, 8 48 5
svasthavṛttam etāvat sūtikāyāḥ || 4, 8 48 6
tasyāstu khalu yo vyādhirutpadyate sa kṛcchrasādhyo bhavatyasādhyo vā garbhavṛddhikṣayitaśithilasarvadhātutvāt ,«pravāhaṇavedanākledanaraktaniḥsrutiviśeṣaśūnyaśarīratvācca tasmāttāṁ yathoktena vidhinopacaret »,«bhautikajīvanīyabṛṁhaṇīyamadhuravātaharasiddhair abhyaṅgotsādanapariṣekāvagāhanānnapānavidhibhir viśeṣataś copacaret viśeṣato »,«hi śūnyaśarīrāḥ striyaḥ prajātā bhavanti ||» 4, 8 49 0
daśame tvahani saputrā strī sarvagandhauṣadhair gaurasarṣapalodhraiśca snātā laghvahataśucivastraṁ paridhāya ,«pavitreṣṭalaghuvicitrabhūṣaṇavatī ca saṁspṛśya maṅgalānyucitām arcayitvā ca devatāṁ śikhinaḥ śuklavāsaso 'vyaṅgāṁśca brāhmaṇān »,«svasti vācayitvā kumāramahatānāṁ ca vāsasāṁ saṁcaye prākśirasam udakśirasaṁ vā saṁveśya devatāpūrvaṁ dvijātibhyaḥ »,«praṇamatītyuktvā kumārasya pitā dve nāmanī kārayennākṣatrikaṁ nāmābhiprāyikaṁ ca |» 4, 8 50 1
tatrābhiprāyikaṁ ghoṣavadādyantasthāntam ūṣmāntaṁ vāvṛddhaṁ tripuruṣānūkam anavapratiṣṭhitaṁ nākṣatrikaṁ tu ,«nakṣatradevatāsamānākhyaṁ dvyakṣaraṁ caturakṣaraṁ vā ||» 4, 8 50 2
vṛtte ca nāmakarmaṇi kumāraṁ parīkṣitumupakrametāyuṣaḥ pramāṇajñānahetoḥ | 4, 8 51 1
tatremānyāyuṣmatāṁ kumārāṇāṁ lakṣaṇāni bhavanti | 4, 8 51 2
tadyathā ekaikajā mṛdavo'lpāḥ snigdhāḥ subaddhamūlāḥ kṛṣṇāḥ keśāḥ praśasyante sthirā bahalā tvak prakṛtyātisampannam ,"īṣatpramāṇātivṛttam anurūpam ātapatropamaṁ śiraḥ vyūḍhaṁ dṛḍhaṁ samaṁ suśliṣṭaśaṅkhasandhyūrdhvavyañjanasampannam ",«upacitaṁ valibham ardhacandrākṛti lalāṭaṁ bahalau vipulasamapīṭhau samau nīcair vṛddhau pṛṣṭhato'vanatau suśliṣṭakarṇaputrakau »,«mahāchidrau karṇau īṣat pralambinyāvasaṁgate same saṁhate mahatyau bhruvau same samāhitadarśane vyaktabhāgavibhāge balavatī »,«tejasopapanne svaṅgāpāṅge cakṣuṣī ṛjvī mahocchvāsā vaṁśasampanneṣadavanatāgrā nāsikā mahadṛjusuniviṣṭadantam āsyam »,"āyāmavistāropapannā ślakṣṇā tanvī prakṛtivarṇayuktā jihvā ślakṣṇaṁ yuktopacayam ūṣmopapannaṁ raktaṁ tālu mahānadīnaḥ snigdho ","'nunādī gambhīrasamuttho dhīraḥ svaraḥ nātisthūlau nātikṛśau vistāropapannāvāsyapracchādanau raktāvoṣṭhau mahatyau hanū vṛttā ",«nātimahatī grīvā vyūḍhamupacitam uraḥ gūḍhaṁ jatru pṛṣṭhavaṁśaśca viprakṛṣṭāntarau stanau asaṁpātinī sthire pārśve »,«vṛttaparipūrṇāyatau bāhū sakthinī aṅgulayaśca mahadupacitaṁ pāṇipādaṁ sthirā vṛttāḥ snigdhāstāmrāstuṅgāḥ kūrmākārāḥ karajāḥ »,«pradakṣiṇāvartā sotsaṅgā ca nābhiḥ urastribhāgahīnā samā samupacitamāṁsā kaṭī vṛttau sthiropacitamāṁsau nātyunnatau »,«nātyavanatau sphicau anupūrvaṁ vṛttāvupacayayuktāvūrū nātyupacite nātyapacite eṇīpade pragūḍhasirāsthisaṁdhī jaṅghe nātyupacitau »,«nātyapacitau gulphau pūrvopadiṣṭaguṇau pādau kūrmākārau prakṛtiyuktāni vātamūtrapurīṣaguhyāni tathā »,«svaprajāgaraṇāyāsasmitaruditastanagrahaṇāni yacca kiṁcid anyad apyanuktam asti tadapi sarvaṁ prakṛtisampannam iṣṭaṁ viparītaṁ »,«punaraniṣṭam |» 4, 8 51 3
iti dīrghāyurlakṣaṇāni || 4, 8 51 4
ato dhātrīparīkṣāmupadekṣyāmaḥ | 4, 8 52 1
atha brūyāt dhātrīmānaya samānavarṇāṁ yauvanasthāṁ nibhṛtāmanāturām avyaṅgām avyasanām avirūpām ajugupsitāṁ deśajātīyām ,«akṣudrām akṣudrakarmiṇīṁ kule jātāṁ vatsalāmarogāṁ jīvadvatsāṁ puṁvatsāṁ dogdhrīm apramattām anuccāraśāyinīm »,«anantyāvasāyinīṁ kuśalopacārāṁ śucim aśucidveṣiṇīṁ stanastanyasaṁpadupetāmiti ||» 4, 8 52 2
tatreyaṁ stanasaṁpat nātyūrdhvau nātilambāvanatikṛśāvanatipīnau yuktapippalakau sukhaprapānau ceti stanasaṁpat || 4, 8 53 0
stanyasaṁpattu prakṛtivarṇagandharasasparśam udapātre ca duhyamānam udakaṁ vyeti prakṛtibhūtatvāt tat puṣṭikaramārogyakaraṁ ,«ceti stanyasaṁpat ||» 4, 8 54 0
ato'nyathā vyāpannaṁ jñeyam | 4, 8 55 1
tasya viśeṣāḥ śyāvāruṇavarṇaṁ kaṣāyānurasaṁ viśadamanālakṣyagandhaṁ rūkṣaṁ dravaṁ phenilaṁ laghvatṛptikaraṁ karśanaṁ ,«vātavikārāṇāṁ kartṛ vātopasṛṣṭaṁ kṣīramabhijñeyaṁ kṛṣṇanīlapītatāmrāvabhāsaṁ tiktāmlakaṭukānurasaṁ kuṇaparudhiragandhi »,«bhṛśoṣṇaṁ pittavikārāṇāṁ kartṛ ca pittopasṛṣṭaṁ kṣīram abhijñeyam atyarthaśuklam atimādhuryopapannaṁ lavaṇānurasaṁ »,«ghṛtatailavasāmajjagandhi picchilaṁ tantumad udakapātre 'vasīdacchleṣmavikārāṇāṁ kartṛ śleṣmopasṛṣṭaṁ kṣīramabhijñeyam ||» 4, 8 55 2
teṣāṁ tu trayāṇāmapi kṣīradoṣāṇāṁ prativiśeṣam abhisamīkṣya yathāsvaṁ yathādoṣaṁ ca vamanavirecanāsthāpanānuvāsanāni vibhajya ,«kṛtāni praśamanāya bhavanti |» 4, 8 56 1
pānāśanavidhistu duṣṭakṣīrāyā yavagodhūmaśāliṣaṣṭikamudgahareṇukakulatthasurāsauvīrakamaireyamedakalaśunakarañjaprāyaḥ syāt | 4, 8 56 2
kṣīradoṣaviśeṣāṁścāvekṣyāvekṣya tattadvidhānaṁ kāryaṁ syāt | 4, 8 56 3
pāṭhāmahauṣadhasuradārumustamūrvāguḍūcīvatsakaphalakirātatiktakakaṭukarohiṇīsārivākaṣāyāṇāṁ ca pānaṁ praśasyate tathānyeṣāṁ ,«tiktakaṣāyakaṭukamadhurāṇāṁ dravyāṇāṁ prayogaḥ kṣīravikāraviśeṣān abhisamīkṣya mātrāṁ kālaṁ ca |» 4, 8 56 4
iti kṣīraviśodhanāni || 4, 8 56 5
kṣīrajananāni tu madyāni sīdhuvarjyāni grāmyānūpaudakāni ca śākadhānyamāṁsāni dravamadhurāmlalavaṇabhūyiṣṭhāś cāhārāḥ ,«kṣīriṇyaś cauṣadhayaḥ kṣīrapānam anāyāsaśca vīraṇaṣaṣṭikaśālīkṣuvālikādarbhakuśakāśagundretkaṭamūlakaṣāyāṇāṁ na pānamiti »,«kṣīrajananāni ||» 4, 8 57 0
dhātrī tu yadā svādubahulaśuddhadugdhā syāttadā snātānuliptā śuklavastraṁ paridhāyaindrīṁ brāhmīṁ śatavīryāṁ sahasravīryām ,«amoghām avyathāṁ śivām ariṣṭāṁ vāṭyapuṣpīṁ viṣvaksenakāntāṁ vā bibhratyoṣadhiṁ kumāraṁ prāṅmukhaṁ prathamaṁ dakṣiṇaṁ »,«stanaṁ pāyayet |» 4, 8 58 1
iti dhātrīkarma || 4, 8 58 2
ato'nantaraṁ kumārāgāravidhim anuvyākhyāsyāmaḥ vāstuvidyākuśalaḥ praśastaṁ ramyam atamaskaṁ nivātaṁ pravātaikadeśaṁ ,«dṛḍham apagataśvāpadapaśudaṁṣṭrimūṣikapataṅgaṁ suvibhaktasalilolūkhalamūtravarcaḥsthānasnānabhūmimahānasam ṛtusukhaṁ »,«yathartuśayanāsanāstaraṇasampannaṁ kuryāt tathā suvihitarakṣāvidhānabalimaṅgalahomaprāyaścittaṁ »,"śucivṛddhavaidyānuraktajanasampūrṇam |" 4, 8 59 1
iti kumārāgāravidhiḥ || 4, 8 59 2
śayanāsanāstaraṇaprāvaraṇāni kumārasya mṛdulaghuśucisugandhīni syuḥ svedamalajantumanti mūtrapurīṣopasṛṣṭāni ca varjyāni syuḥ ,«asati saṁbhave'nyeṣāṁ tānyeva ca suprakṣālitopadhānāni sudhūpitāni śuddhaśuṣkāṇyupayogaṁ gaccheyuḥ ||» 4, 8 60 0
dhūpanāni punarvāsasāṁ śayanāstaraṇaprāvaraṇānāṁ ca ,«yavasarṣapātasīhiṅgugugguluvacācorakavayaḥsthāgolomījaṭilāpalaṅkaṣāśokarohiṇīsarpanirmokāṇi ghṛtayuktāni syuḥ ||» 4, 8 61 0
maṇayaśca dhāraṇīyāḥ kumārasya khaḍgarurugavayavṛṣabhāṇāṁ jīvatāmeva dakṣiṇebhyo viṣāṇebhyo'grāṇi gṛhītāni syuḥ ,«aindryādyāścauṣadhayo jīvakarṣabhakau ca yāni cānyānyapi brāhmaṇāḥ praśaṁseyur atharvavedavidaḥ ||» 4, 8 62 0
krīḍanakāni khalu kumārasya vicitrāṇi ghoṣavantyabhirāmāṇi cāgurūṇi cātīkṣṇāgrāṇi cānāsyapraveśīni cāprāṇaharāṇi cāvitrāsanāni syuḥ ,|| 4, 8 63 0
na hyasya vitrāsanaṁ sādhu | 4, 8 64 1
tasmāttasmin rudatyabhuñjāne vānyatra vidheyatām āgacchati rākṣasapiśācapūtanādyānāṁ nāmānyāhvayatā kumārasya vitrāsanārthaṁ ,«nāmagrahaṇaṁ na kāryaṁ syāt ||» 4, 8 64 2
yadi tvāturyaṁ kiṁcit kumāramāgacchet tat prakṛtinimittapūrvarūpaliṅgopaśayaviśeṣais tattvato 'nubudhya sarvaviśeṣān ,"āturauṣadhadeśakālāśrayānavekṣamāṇaś cikitsitum ārabhetainaṁ madhuramṛdulaghusurabhiśītaśaṁkaraṁ karma pravartayan |" 4, 8 65 1
evaṁ sātmyā hi kumārā bhavanti | 4, 8 65 2
tathā te śarma labhante cirāya | 4, 8 65 3
aroge tvarogavṛttam ātiṣṭheddeśakālātmaguṇaviparyayeṇa vartamānaḥ krameṇāsātmyāni parivartyopayuñjānaḥ sarvāṇyahitāni varjayet | 4, 8 65 4
tathā balavarṇaśarīrāyuṣāṁ saṁpadam avāpnotīti || 4, 8 65 5
evamenaṁ kumāram ā yauvanaprāpter dharmārthakauśalāgamanāccānupālayet || 4, 8 66 0
iti putrāśiṣāṁ samṛddhikaraṁ karma vyākhyātam | 4, 8 67 1
tadācaran yathoktairvidhibhiḥ pūjāṁ yatheṣṭaṁ labhate 'nasūyaka iti || 4, 8 67 2
tatra ślokau | 4, 8 68 1
putrāśiṣāṁ karma samṛddhikārakaṁ yaduktam etanmahadarthasaṁhitam | 4, 8 68 2
tadācaran jño vidhibhiryathātathaṁ pūjāṁ yatheṣṭaṁ labhate'nasūyakaḥ || 4, 8 68 3
śarīraṁ cintyate sarvaṁ daivamānuṣasaṁpadā | 4, 8 69 1
sarvabhāvair yatastasmācchārīraṁ sthānamucyate || 4, 8 69 2
athāto varṇasvarīyamindriyaṁ vyākhyāsyāmaḥ || 5, 1 1 0
iti ha smāha bhagavānātreyaḥ || 5, 1 2 0
iha khalu varṇaśca svaraśca gandhaśca rasaśca sparśaśca cakṣuśca śrotraṁ ca ghrāṇaṁ ca rasanaṁ ca sparśanaṁ ca sattvaṁ ca ,«bhaktiśca śaucaṁ ca śīlaṁ cācāraśca smṛtiścākṛtiśca prakṛtiśca vikṛtiśca balaṁ ca glāniśca medhā ca harṣaśca raukṣyaṁ ca snehaśca »,«tandrā cārambhaśca gauravaṁ ca lāghavaṁ ca guṇāścāhāraśca vihāraścāhārapariṇāmaścopāyaś cāpāyaśca vyādhiśca »,«vyādhipūrvarūpaṁ ca vedanāścopadravāśca chāyā ca praticchāyā ca svapnadarśanaṁ ca dūtādhikāraśca pathi cautpātikaṁ cāturakule »,«bhāvāvasthāntarāṇi ca bheṣajasaṁvṛttiśca bheṣajavikārayuktiśceti parīkṣyāṇi pratyakṣānumānopadeśair āyuṣaḥ pramāṇāvaśeṣaṁ »,«jijñāsamānena bhiṣajā ||» 5, 1 3 0
tatra tu khalveṣāṁ parīkṣyāṇāṁ kānicit puruṣam anāśritāni kānicic ca puruṣasaṁśrayāṇi | 5, 1 4 1
tatra yāni puruṣam anāśritāni tānyupadeśato yuktitaśca parīkṣeta puruṣasaṁśrayāṇi punaḥ prakṛtito vikṛtitaśca || 5, 1 4 2
tatra prakṛtir jātiprasaktā ca kulaprasaktā ca deśānupātinī ca kālānupātinī ca vayo'nupātinī ca pratyātmaniyatā ceti | 5, 1 5 1
jātikuladeśakālavayaḥpratyātmaniyatā hi teṣāṁ teṣāṁ puruṣāṇāṁ te te bhāvaviśeṣā bhavanti || 5, 1 5 2
vikṛtiḥ punarlakṣaṇanimittā ca lakṣyanimittā ca nimittānurūpā ca || 5, 1 6 0
tatra lakṣaṇanimittā nāma sā yasyāḥ śarīre lakṣaṇānyeva hetubhūtāni bhavanti daivāt lakṣaṇāni hi kānicic charīropanibaddhāni bhavanti ,«yāni hi tasmiṁstasmin kāle tatrādhiṣṭhānamāsādya tāṁ tāṁ vikṛtimutpādayanti |» 5, 1 7 1
lakṣyanimittā tu sā yasyā upalabhyate nimittaṁ yathoktaṁ nidāneṣu | 5, 1 7 2
nimittānurūpā tu nimittārthānukāriṇī yā tām animittāṁ nimittamāyuṣaḥ pramāṇajñānasyecchanti bhiṣajo bhūyaś cāyuṣaḥ kṣayanimittāṁ ,«pretaliṅgānurūpāṁ yām āyuṣo 'ntargatasya jñānārthamupadiśanti dhīrāḥ |» 5, 1 7 3
yāṁ cādhikṛtya puruṣasaṁśrayāṇi mumūrṣatāṁ lakṣaṇānyupadekṣyāmaḥ | 5, 1 7 4
ityuddeśaḥ | 5, 1 7 5
taṁ vistareṇānuvyākhyāsyāmaḥ || 5, 1 7 6
tatrādita eva varṇādhikāraḥ | 5, 1 8 1
tadyathā kṛṣṇaḥśyāmaḥ śyāmāvadātaḥ avadātaśceti prakṛtivarṇāḥ śarīrasya bhavanti yāṁścāparānupekṣamāṇo vidyād anūkato'nyathā ,«vāpi nirdiśyamānāṁstajjñaiḥ ||» 5, 1 8 2
nīlaśyāvatāmraharitaśuklāśca varṇāḥ śarīrasya vaikārikā bhavanti yāṁścāparānupekṣamāṇo vidyāt prāgvikṛtān abhūtvotpannān | 5, 1 9 1
iti prakṛtivikṛtivarṇā bhavantyuktāḥ śarīrasya || 5, 1 9 2
tatra prakṛtivarṇamardhaśarīre vikṛtivarṇamardhaśarīre dvāvapi varṇau maryādāvibhaktau dṛṣṭvā yadyevaṁ savyadakṣiṇavibhāgena ,«yadyevaṁ pūrvapaścimavibhāgena yadyuttarādharavibhāgena yadyantarbahirvibhāgena āturasyāriṣṭam iti vidyāt evameva varṇabhedo »,«mukhe'pyanyatra vartamāno maraṇāya bhavati ||» 5, 1 10 0
varṇabhedena glāniharṣaraukṣyasnehā vyākhyātāḥ || 5, 1 11 0
tathā paripluvyaṅgatilakālakapiḍakānām anyatamasyānane janmāturasyaivam evāpraśastaṁ vidyāt || 5, 1 12 0
nakhanayanavadanamūtrapurīṣahastapādauṣṭhādiṣvapi ca vaikārikoktānāṁ varṇānāmanyatamasya prādurbhāvo hīnabalavarṇendriyeṣu ,«lakṣaṇamāyuṣaḥ kṣayasya bhavati ||» 5, 1 13 0
yaccānyadapi kiṁcidvarṇavaikṛtam abhūtapūrvaṁ sahasotpadyetānimittam eva hīyamānasyāturasya śaśvat tad ariṣṭamiti vidyāt | 5, 1 14 1
iti varṇādhikāraḥ || 5, 1 14 2
svarādhikārastu haṁsakrauñcanemidundubhikalaviṅkakākakapotajarjarānukārāḥ prakṛtisvarā bhavanti yāṁścāparān upekṣamāṇo'pi ,«vidyād anūkato'nyathā vāpi nirdiśyamānāṁstajjñaiḥ |» 5, 1 15 1
eḍakakalagrastāvyaktagadgadakṣāmadīnānukīrṇās tvāturāṇāṁ svarā vaikārikā bhavanti yāṁścāparān upekṣamāṇo'pi vidyāt prāgvikṛtān ,«abhūtvotpannān |» 5, 1 15 2
iti prakṛtivikṛtisvarā vyākhyātā bhavanti || 5, 1 15 3
tatra prakṛtivaikārikāṇāṁ svarāṇāmāśv abhinirvṛttiḥ svarānekatvam ekasya cānekatvamapraśastam | 5, 1 16 1
iti svarādhikāraḥ || 5, 1 16 2
iti varṇasvarādhikārau yathāvaduktau mumūrṣatāṁ lakṣaṇajñānārthamiti || 5, 1 17 0
bhavanti cātra | 5, 1 18 1
yasya vaikāriko varṇaḥ śarīra upapadyate | 5, 1 18 2
ardhe vā yadi vā kṛtsne nimittaṁ na ca nāsti saḥ || 5, 1 18 3
nīlaṁ vā yadi vā śyāvaṁ tāmraṁ vā yadi vāruṇam | 5, 1 19 1
mukhārdham anyathā varṇo mukhārdhe'riṣṭamucyate || 5, 1 19 2
sneho mukhārdhe suvyakto raukṣyam ardhamukhe bhṛśam | 5, 1 20 1
glānirardhe tathā harṣo mukhārdhe pretalakṣaṇam || 5, 1 20 2
tilakāḥ piplavo vyaṅgā rājayaśca pṛthagvidhāḥ | 5, 1 21 1
āturasyāśu jāyante mukhe prāṇān mumukṣataḥ || 5, 1 21 2
puṣpāṇi nakhadanteṣu paṅko vā dantasaṁśritaḥ | 5, 1 22 1
cūrṇako vāpi danteṣu lakṣaṇaṁ maraṇasya tat || 5, 1 22 2
oṣṭhayoḥ pādayoḥ pāṇyor akṣṇor mūtrapurīṣayoḥ | 5, 1 23 1
nakheṣvapi ca vaivarṇyametat kṣīṇabale'ntakṛt || 5, 1 23 2
yasya nīlāvubhāvoṣṭhau pakvajāmbavasannibhau | 5, 1 24 1
mumūrṣuriti taṁ vidyānnaro dhīro gatāyuṣam || 5, 1 24 2
eko vā yadi vāneko yasya vaikārikaḥ svaraḥ | 5, 1 25 1
sahasotpadyate jantorhīyamānasya nāsti saḥ || 5, 1 25 2
yaccānyadapi kiṁcit syād vaikṛtaṁ svaravarṇayoḥ | 5, 1 26 1
balamāṁsavihīnasya tat sarvaṁ maraṇodayam || 5, 1 26 2
tatra ślokaḥ | 5, 1 27 1
iti varṇasvarāvuktau lakṣaṇārthaṁ mumūrṣatām | 5, 1 27 2
yastau samyagvijānāti nāyurjñāne sa muhyati || 5, 1 27 3
athātaḥ puṣpitakamindriyaṁ vyākhyāsyāmaḥ || 5, 2 1 0
iti ha smāha bhagavānātreyaḥ || 5, 2 2 0
puṣpaṁ yathā pūrvarūpaṁ phalasyeha bhaviṣyataḥ | 5, 2 3 1
tathā liṅgam ariṣṭākhyaṁ pūrvarūpaṁ mariṣyataḥ || 5, 2 3 2
apyevaṁ tu bhavet puṣpaṁ phalenānanubandhi yat | 5, 2 4 1
phalaṁ cāpi bhavet kiṁcid yasya puṣpaṁ na pūrvajam || 5, 2 4 2
na tvariṣṭasya jātasya nāśo'sti maraṇādṛte | 5, 2 5 1
maraṇaṁ cāpi tannāsti yannāriṣṭapuraḥsaram || 5, 2 5 2
mithyādṛṣṭam ariṣṭābham anariṣṭam ajānatā | 5, 2 6 1
ariṣṭaṁ vāpyasaṁbuddham etat prajñāparādhajam || 5, 2 6 2
jñānasambodhanārthaṁ tu liṅgairmaraṇapūrvajaiḥ | 5, 2 7 1
puṣpitān upadekṣyāmo narān bahuvidhair bahūn || 5, 2 7 2
nānāpuṣpopamo gandho yasya bhāti divāniśam | 5, 2 8 1
puṣpitasya vanasyeva nānādrumalatāvataḥ || 5, 2 8 2
tamāhuḥ puṣpitaṁ dhīrā naraṁ maraṇalakṣaṇaiḥ | 5, 2 9 1
sa nā saṁvatsarāddehaṁ jahātīti viniścayaḥ || 5, 2 9 2
evam ekaikaśaḥ puṣpairyasya gandhaḥ samo bhavet | 5, 2 10 1
iṣṭairvā yadi vāniṣṭaiḥ sa ca puṣpita ucyate || 5, 2 10 2
samāsenāśubhān gandhānekatvenāthavā punaḥ | 5, 2 11 1
ājighredyasya gātreṣu taṁ vidyātpuṣpitaṁ bhiṣak || 5, 2 11 2
āplutānāplute kāye yasya gandhāḥ śubhāśubhāḥ | 5, 2 12 1
vyatyāsenānimittāḥ syuḥ sa ca puṣpita ucyate || 5, 2 12 2
tadyathā candanaṁ kuṣṭhaṁ tagarāguruṇī madhu | 5, 2 13 1
mālyaṁ mūtrapurīṣe ca mṛtāni kuṇapāni ca || 5, 2 13 2
ye cānye vividhātmāno gandhā vividhayonayaḥ | 5, 2 14 1
te'pyanenānumānena vijñeyā vikṛtiṁ gatāḥ || 5, 2 14 2
idaṁ cāpyatideśārthaṁ lakṣaṇaṁ gandhasaṁśrayam | 5, 2 15 1
vakṣyāmo yad abhijñāya bhiṣaṅmaraṇamādiśet || 5, 2 15 2
viyonir viduro gandho yasya gātreṣu jāyate | 5, 2 16 1
iṣṭo vā yadi vāniṣṭo na sa jīvati tāṁ samām || 5, 2 16 2
etāvadgandhavijñānaṁ rasajñānamataḥ param | 5, 2 17 0
āturāṇāṁ śarīreṣu vakṣyate vidhipūrvakam || 5, 2 17 1
yo rasaḥ prakṛtisthānāṁ narāṇāṁ dehasaṁbhavaḥ | 5, 2 18 1
sa eṣāṁ carame kāle vikāraṁ bhajate dvayam || 5, 2 18 2
kaścid evāsyavairasyam atyartham upapadyate | 5, 2 19 1
svādutvam aparaścāpi vipulaṁ bhajate rasaḥ || 5, 2 19 2
tam anenānumānena vidyād vikṛtimāgatam | 5, 2 20 1
manuṣyo hi manuṣyasya kathaṁ rasamavāpnuyāt || 5, 2 20 2
makṣikāścaiva yūkāśca daṁśāśca maśakaiḥ saha | 5, 2 21 1
virasād apasarpanti jantoḥ kāyānmumūrṣataḥ || 5, 2 21 2
atyartharasikaṁ kāyaṁ kālapakvasya makṣikāḥ | 5, 2 22 1
api snātānuliptasya bhṛśamāyānti sarvaśaḥ || 5, 2 22 2
tatra ślokaḥ | 5, 2 23 1
sāmānyena mayoktāni liṅgāni rasagandhayoḥ | 5, 2 23 2
puṣpitasya narasyaitat maraṇamādiśet || 5, 2 23 3
athātaḥ parimarśanīyamindriyaṁ vyākhyāsyāmaḥ || 5, 3 1 1
iti ha smāha bhagavānātreyaḥ || 5, 3 2 1
varṇe svare ca gandhe ca rase coktaṁ pṛthak pṛthak | 5, 3 3 1
liṅgaṁ mumūrṣatāṁ samyak sparśeṣvapi nibodhata || 5, 3 3 2
sparśaprādhānyenaivāturasyāyuṣaḥ pramāṇāvaśeṣaṁ jijñāsuḥ prakṛtisthena pāṇinā śarīramasya kevalaṁ spṛśet parimarśayed vānyena | 5, 3 4 1
parimṛśatā tu khalvāturaśarīramime bhāvāstatra tatrāvaboddhavyā bhavanti | 5, 3 4 2
iti lakṣaṇaṁ spṛśyānāṁ bhāvānāmuktaṁ samāsena || 5, 3 4 3
tadvyāsato 'nuvyākhyāsyāmaḥ tasya cet parimṛśyamānaṁ pṛthaktvena ,«pādajaṅghorusphigudarapārśvapṛṣṭheṣikāpāṇigrīvātālvoṣṭhalalāṭaṁ svinnaṁ śītaṁ stabdhaṁ dāruṇaṁ vītamāṁsaśoṇitaṁ vā syāt »,«parāsurayaṁ puruṣo na cirāt kālaṁ mariṣyatīti vidyāt |» 5, 3 5 1
tasya cet parimṛśyamānāni pṛthaktvena ,«gulphajānuvaṅkṣaṇagudavṛṣaṇameḍhranābhyaṁsastanamaṇikaparśukāhanunāsikākarṇākṣibhrūśaṅkhādīni srastāni vyastāni cyutāni »,«sthānebhyaḥ skannāni vā syuḥ parāsurayaṁ puruṣo 'cirāt kālaṁ mariṣyatīti vidyāt ||» 5, 3 5 2
tathāsyocchvāsamanyādantapakṣmacakṣuḥkeśalomodaranakhāṅgulīr ālakṣayet | 5, 3 6 1
tasya ceducchvāso 'tidīrgho 'tihrasvo vā syāt parāsuriti vidyāt | 5, 3 6 2
tasya cenmanye parimṛśyamāne na spandeyātāṁ parāsuriti vidyāt | 5, 3 6 3
tasya ceddantāḥ parikīrṇāḥ śvetā jātaśarkarāḥ syuḥ parāsuriti vidyāt | 5, 3 6 4
tasya cet pakṣmāṇi jaṭābaddhāni syuḥ parāsuriti vidyāt | 5, 3 6 5
tasya ceccakṣuṣī prakṛtihīne vikṛtiyukte 'tyutpiṇḍite 'tipraviṣṭe 'tijihme 'tiviṣame 'timuktabandhane 'tiprasrute satatonmiṣite satatanimiṣite ,«nimiṣonmeṣātipravṛtte vibhrāntadṛṣṭike viparītadṛṣṭike hīnadṛṣṭike vyastadṛṣṭike nakulāndhe kapotāndhe 'lātavarṇe »,«kṛṣṇapītanīlaśyāvatāmraharitahāridraśuklavaikārikāṇāṁ varṇānām anyatamenātiplute vā syātāṁ tadā parāsuriti vidyāt |» 5, 3 6 6
athāsya keśalomānyāyacchettasya cet keśalomānyāyamyamānāni pralucyeran na cedvedayeyustaṁ parāsuriti vidyāt | 5, 3 6 7
tasya cedudare sirāḥ prakāśerañ śyāvatāmranīlahāridraśuklā vā syuḥ parāsuriti vidyāt | 5, 3 6 8
tasya cennakhā vītamāṁsaśoṇitāḥ pakvajāmbavavarṇāḥ syuḥ parāsuriti vidyāt | 5, 3 6 9
athāsyāṅgulīrāyacchet tasya cedaṅgulaya āyamyamānā na sphuṭeyuḥ parāsuriti vidyāt || 5, 3 6 10
tatra ślokaḥ | 5, 3 7 1
etān spṛśyān bahūn bhāvān yaḥ spṛśannavabudhyate | 5, 3 7 2
āture na sa saṁmohamāyurjñānasya gacchati || 5, 3 7 3
athāta indriyānīkamindriyaṁ vyākhyāsyāmaḥ || 5, 4 1 1
iti ha smāha bhagavānātreyaḥ || 5, 4 2 1
indriyāṇi yathā jantoḥ parīkṣeta viśeṣavit | 5, 4 3 1
jñātumicchan bhiṣaṅmānam āyuṣas tannibodhata || 5, 4 3 2
anumānāt parīkṣeta darśanādīni tattvataḥ | 5, 4 4 1
addhā hi viditaṁ jñānamindriyāṇāmatīndriyam || 5, 4 4 2
svasthebhyo vikṛtaṁ yasya jñānamindriyasaṁśrayam | 5, 4 5 1
ālakṣyetānimittena lakṣaṇaṁ maraṇasya tat || 5, 4 5 2
ityuktaṁ lakṣaṇaṁ samyagindriyeṣvaśubhodayam | 5, 4 6 1
tadeva tu punarbhūyo vistareṇa nibodhata || 5, 4 6 2
ghanībhūtamivākāśamākāśamiva medinīm | 5, 4 7 1
vigītam ubhayaṁ hyetat paśyan maraṇamṛcchati || 5, 4 7 2
yasya darśanamāyāti māruto 'mbaragocaraḥ | 5, 4 8 1
agnirnāyāti cādīptas tasyāyuḥkṣayam ādiśet || 5, 4 8 2
jale suvimale jālam ajālāvatate naraḥ | 5, 4 9 1
sthite gacchati vā dṛṣṭvā jīvitāt parimucyate || 5, 4 9 2
jāgrat paśyati yaḥ pretān rakṣāṁsi vividhāni ca | 5, 4 10 1
anyadvāpyadbhutaṁ kiṁcinna sa jīvitumarhati || 5, 4 10 2
yo 'gniṁ prakṛtivarṇasthaṁ nīlaṁ paśyati niṣprabham | 5, 4 11 1
kṛṣṇaṁ vā yadi vā śuklaṁ niśāṁ vrajati saptamīm || 5, 4 11 2
marīcīn asato meghānmeghān vāpyasato 'mbare | 5, 4 12 1
vidyuto vā vinā meghaiḥ paśyan maraṇamṛcchati || 5, 4 12 2
mṛnmayīmiva yaḥ pātrīṁ kṛṣṇāmbarasamāvṛtām | 5, 4 13 1
ādityamīkṣate śuddhaṁ candraṁ vā na sa jīvati || 5, 4 13 2
aparvaṇi yadā paśyet sūryācandramasorgraham | 5, 4 14 1
avyādhito vyādhito vā tadantaṁ tasya jīvitam || 5, 4 14 2
naktaṁ sūryamahaścandramanagnau dhūmamutthitam | 5, 4 15 1
agniṁ vā niṣprabhaṁ rātrau dṛṣṭvā maraṇamṛcchati || 5, 4 15 2
prabhāvataḥ prabhāhīnānniṣprabhāṁśca prabhāvataḥ | 5, 4 16 1
narā viliṅgān paśyanti bhāvān bhāvāñjihāsavaḥ || 5, 4 16 2
vyākṛtīni vivarṇāni visaṁkhyopagatāni ca | 5, 4 17 1
vinimittāni paśyanti rūpāṇyāyuḥkṣaye narāḥ || 5, 4 17 2
yaśca paśyatyadṛśyān vai dṛśyān yaśca na paśyati | 5, 4 18 1
tāvubhau paśyataḥ kṣipraṁ yamakṣayamasaṁśayam || 5, 4 18 2
aśabdasya ca yaḥ śrotā śabdān yaśca na budhyate | 5, 4 19 1
dvāvapyetau yathā pretau tathā jñeyau vijānatā || 5, 4 19 2
saṁvṛtyāṅgulibhiḥ karṇau jvālāśabdaṁ ya āturaḥ | 5, 4 20 1
na śṛṇoti gatāsuṁ taṁ buddhimān parivarjayet || 5, 4 20 2
viparyayeṇa yo vidyādgandhānāṁ sādhvasādhutām | 5, 4 21 1
na vā tān sarvaśo vidyāttaṁ vidyādvigatāyuṣam || 5, 4 21 2
yo rasānna vijānāti na vā jānāti tattvataḥ | 5, 4 22 1
mukhapākādṛte pakvaṁ tamāhuḥ kuśalā naram || 5, 4 22 2
uṣṇāñchītān kharāñchlakṣṇānmṛdūnapi ca dāruṇān | 5, 4 23 1
spṛśyān spṛṣṭvā tato 'nyatvaṁ mumūrṣusteṣu manyate || 5, 4 23 2
antareṇa tapastīvraṁ yogaṁ vā vidhipūrvakam | 5, 4 24 1
indriyairadhikaṁ paśyan pañcatvamadhigacchati || 5, 4 24 2
indriyāṇāmṛte dṛṣṭerindriyārthānadoṣajān | 5, 4 25 1
naraḥ paśyati yaḥ kaścidindriyairna sa jīvati || 5, 4 25 2
svasthāḥ prajñāviparyāsair indriyārtheṣu vaikṛtam | 5, 4 26 1
paśyanti ye 'sad bahuśas teṣāṁ maraṇamādiśet || 5, 4 26 2
tatra ślokaḥ | 5, 4 27 1
etadindriyavijñānaṁ yaḥ paśyati yathātatham | 5, 4 27 2
maraṇaṁ jīvitaṁ caiva sa bhiṣak jñātumarhati || 5, 4 27 3
athātaḥ pūrvarūpīyam indriyaṁ vyākhyāsyāmaḥ || 5, 5 1 1
iti ha smāha bhagavānātreyaḥ || 5, 5 2 1
pūrvarūpāṇyasādhyānāṁ vikārāṇāṁ pṛthak pṛthak | 5, 5 3 1
bhinnābhinnāni vakṣyāmo bhiṣajāṁ jñānavṛddhaye || 5, 5 3 2
pūrvarūpāṇi sarvāṇi jvaroktānyatimātrayā | 5, 5 4 1
yaṁ viśanti viśatyenaṁ mṛtyurjvarapuraḥsaraḥ || 5, 5 4 2
anyasyāpi ca rogasya pūrvarūpāṇi yaṁ naram | 5, 5 5 1
viśantyanena kalpena tasyāpi maraṇaṁ dhruvam || 5, 5 5 2
pūrvarūpaikadeśāṁstu vakṣyāmo 'nyān sudāruṇān | 5, 5 6 1
ye rogān anubadhnanti mṛtyuryairanubadhyate || 5, 5 6 2
balaṁ ca hīyate yasya pratiśyāyaśca vardhate | 5, 5 7 1
tasya nārīprasaktasya śoṣo 'ntāyopajāyate || 5, 5 7 2
śvabhiruṣṭraiḥ kharairvāpi yāti yo dakṣiṇāṁ diśam | 5, 5 8 1
svapne yakṣmāṇamāsādya jīvitaṁ sa vimuñcati || 5, 5 8 2
pretaiḥ saha pibenmadyaṁ svapne yaḥ kṛṣyate śunā | 5, 5 9 1
sughoraṁ jvaramāsādya jīvitaṁ sa vimuñcati || 5, 5 9 2
lākṣāraktāmbarābhaṁ yaḥ paśyatyambaramantikāt | 5, 5 10 1
sa raktapittamāsādya tenaivāntāya nīyate || 5, 5 10 2
raktasragraktasarvāṅgo raktavāsā muhurhasan | 5, 5 11 1
yaḥ svapne hriyate nāryā sa raktaṁ prāpya sīdati || 5, 5 11 2
śūlāṭopāntrakūjāśca daurbalyaṁ cātimātrayā | 5, 5 12 1
nakhādiṣu ca vaivarṇyaṁ gulmenāntakaro grahaḥ || 5, 5 12 2
latā kaṇṭakinī yasya dāruṇā hṛdi jāyate | 5, 5 13 1
svapne gulmastamantāya krūro viśati mānavam || 5, 5 13 2
kāye 'lpamapi saṁspṛṣṭaṁ subhṛśaṁ yasya dīryate | 5, 5 14 1
kṣatāni ca na rohanti kuṣṭhairmṛtyurhinasti tam || 5, 5 14 2
nagnasyājyāvasiktasya juhvato 'gnim anarciṣam | 5, 5 15 1
padmānyurasi jāyante svapne kuṣṭhairmariṣyataḥ || 5, 5 15 2
snātānuliptagātre 'pi yasmin gṛdhnanti makṣikāḥ | 5, 5 16 1
sa prameheṇa saṁsparśaṁ prāpya tenaiva hanyate || 5, 5 16 2
snehaṁ bahuvidhaṁ svapne caṇḍālaiḥ saha yaḥ pibet | 5, 5 17 1
badhyate sa prameheṇa spṛśyate 'ntāya mānavaḥ || 5, 5 17 2
dhyānāyāsau tathodvegau mohaścāsthānasaṁbhavaḥ | 5, 5 18 1
aratirbalahāniśca mṛtyurunmādapūrvakaḥ || 5, 5 18 2
āhāradveṣiṇaṁ paśyan luptacittamudarditam | 5, 5 19 1
vidyāddhīro mumūrṣuṁ tamunmādenātipātinā || 5, 5 19 2
krodhanaṁ trāsabahulaṁ sakṛtprahasitānanam | 5, 5 20 1
mūrcchāpipāsābahulaṁ hantyunmādaḥ śarīriṇam || 5, 5 20 2
nṛtyan rakṣogaṇaiḥ sākaṁ yaḥ svapne 'mbhasi sīdati | 5, 5 21 1
sa prāpya bhṛśamunmādaṁ yāti lokamataḥ param || 5, 5 21 2
asattamaḥ paśyati yaḥ śṛṇotyapyasataḥ svanān | 5, 5 22 1
bahūn bahuvidhān jāgrat so 'pasmāreṇa badhyate || 5, 5 22 2
mattaṁ nṛtyantamāvidhya preto harati yaṁ naram | 5, 5 23 1
svapne harati taṁ mṛtyurapasmārapuraḥsaraḥ || 5, 5 23 2
stabhyete pratibuddhasya hanū manye tathākṣiṇī | 5, 5 24 1
yasya taṁ bahirāyāmo gṛhītvā hantyasaṁśayam || 5, 5 24 2
śaṣkulīrvāpyapūpān vā svapne khādati yo naraḥ | 5, 5 25 1
sa cettādṛk chardayati pratibuddho na jīvati || 5, 5 25 2
etāni pūrvarūpāṇi yaḥ samyagavabudhyate | 5, 5 26 1
sa eṣāmanubandhaṁ ca phalaṁ ca jñātumarhati || 5, 5 26 2
imāṁścāpyaparān svapnān dāruṇānupalakṣayet | 5, 5 27 1
vyādhitānāṁ vināśāya kleśāya mahate 'pi vā || 5, 5 27 2
yasyottamāṅge jāyante vaṁśagulmalatādayaḥ | 5, 5 28 1
vayāṁsi ca vilīyante svapne mauṇḍyam iyācca yaḥ || 5, 5 28 2
gṛdhrolūkaśvakākādyaiḥ svapne yaḥ parivāryate | 5, 5 29 1
rakṣaḥpretapiśācastrīcaṇḍāladraviḍāndhrakaiḥ || 5, 5 29 2
vaṁśavetralatāpāśatṛṇakaṇṭakasaṅkaṭe | 5, 5 30 1
saṁsajati hi yaḥ svapne yo gacchan prapatatyapi || 5, 5 30 2
bhūmau pāṁśūpadhānāyāṁ valmīke vātha bhasmani | 5, 5 31 1
śmaśānāyatane śvabhre svapne yaḥ prapatatyapi || 5, 5 31 2
kaluṣe 'mbhasi paṅke vā kūpe vā tamasāvṛte | 5, 5 32 1
svapne majjati śīghreṇa srotasā hriyate ca yaḥ || 5, 5 32 2
snehapānaṁ tathābhyaṅgaḥ pracchardanavirecane | 5, 5 33 1
hiraṇyalābhaḥ kalahaḥ svapne bandhaparājayau || 5, 5 33 2
upānadyuganāśaśca prapātaḥ pādacarmaṇoḥ | 5, 5 34 1
harṣaḥ svapne prakupitaiḥ pitṛbhiścāvabhartsanam || 5, 5 34 2
dantacandrārkanakṣatradevatādīpacakṣuṣām | 5, 5 35 1
patanaṁ vā vināśo vā svapne bhedo nagasya vā || 5, 5 35 2
raktapuṣpaṁ vanaṁ bhūmiṁ pāpakarmālayaṁ citām | 5, 5 36 1
guhāndhakārasaṁbādhaṁ svapne yaḥ praviśatyapi || 5, 5 36 2
raktamālī hasannuccairdigvāsā dakṣiṇāṁ diśam | 5, 5 37 1
dāruṇāmaṭavīṁ svapne kapiyuktena yāti vā || 5, 5 37 2
kāṣāyiṇāmasaumyānāṁ nagnānāṁ daṇḍadhāriṇām | 5, 5 38 1
kṛṣṇānāṁ raktanetrāṇāṁ svapne necchanti darśanam || 5, 5 38 2
kṛṣṇā pāpā nirācārā dīrghakeśanakhastanī | 5, 5 39 1
virāgamālyavasanā svapne kālaniśā matā || 5, 5 39 2
ityete dāruṇāḥ svapnā rogī yairyāti pañcatām | 5, 5 40 1
arogaḥ saṁśayaṁ gatvā kaścideva pramucyate || 5, 5 40 2
manovahānāṁ pūrṇatvād doṣair atibalais tribhiḥ | 5, 5 41 1
srotasāṁ dāruṇān svapnān kāle paśyati dāruṇe || 5, 5 41 2
nātiprasuptaḥ puruṣaḥ saphalānaphalāṁstathā | 5, 5 42 1
indriyeśena manasā svapnān paśyatyanekadhā || 5, 5 42 2
dṛṣṭaṁ śrutānubhūtaṁ ca prārthitaṁ kalpitaṁ tathā | 5, 5 43 1
bhāvikaṁ doṣajaṁ caiva svapnaṁ saptavidhaṁ viduḥ || 5, 5 43 2
tatra pañcavidhaṁ pūrvamaphalaṁ bhiṣagādiśet | 5, 5 44 1
divāsvapnam atihrasvam atidīrghaṁ ca buddhimān || 5, 5 44 2
dṛṣṭaḥ prathamarātre yaḥ svapnaḥ so 'lpaphalo bhavet | 5, 5 45 1
na svapedyaṁ punardṛṣṭvā sa sadyaḥ syānmahāphalaḥ || 5, 5 45 2
akalyāṇamapi svapnaṁ dṛṣṭvā tatraiva yaḥ punaḥ | 5, 5 46 1
paśyet saumyaṁ śubhākāraṁ tasya vidyācchubhaṁ phalam || 5, 5 46 2
tatra ślokaḥ | 5, 5 47 1
pūrvarūpāṇyatha svapnān ya imān vetti dāruṇān | 5, 5 47 2
na sa mohādasādhyeṣu karmāṇyārabhate bhiṣak || 5, 5 47 3
athātaḥ katamāniśarīrīyamindriyaṁ vyākhyāsyāmaḥ || 5, 6 1 1
iti ha smāha bhagavānātreyaḥ || 5, 6 2 1
katamāni śarīrāṇi vyādhimanti mahāmune | 5, 6 3 1
yāni vaidyaḥ pariharedyeṣu karma na sidhyati || 5, 6 3 2
ityātreyo 'gniveśena praśnaṁ pṛṣṭaḥ sudurvacam | 5, 6 4 1
ācacakṣe yathā tasmai bhagavāṁstannibodhata || 5, 6 4 2
yasya vai bhāṣamāṇasya rujatyūrdhvamuro bhṛśam | 5, 6 5 1
annaṁ ca cyavate bhuktaṁ sthitaṁ cāpi na jīryati || 5, 6 5 2
balaṁ ca hīyate śīghraṁ tṛṣṇā cātipravardhate | 5, 6 6 1
jāyate hṛdi śūlaṁ ca taṁ bhiṣak parivarjayet || 5, 6 6 2
hikkā gambhīrajā yasya śoṇitaṁ cātisāryate | 5, 6 7 1
na tasmai bheṣajaṁ dadyāt smarannātreyaśāsanam || 5, 6 7 2
ānāhaścātisāraśca yametau durbalaṁ naram | 5, 6 8 1
vyādhitaṁ viśato rogau durlabhaṁ tasya jīvitam || 5, 6 8 2
ānāhaścātitṛṣṇā ca yametau durbalaṁ naram | 5, 6 9 1
viśato vijahatyenaṁ prāṇā nāticirānnaram || 5, 6 9 2
jvaraḥ paurvāhṇiko yasya śuṣkakāsaśca dāruṇaḥ | 5, 6 10 1
balamāṁsavihīnasya yathā pretastathaiva saḥ || 5, 6 10 2
yasya mūtraṁ purīṣaṁ ca grathitaṁ sampravartate | 5, 6 11 1
nirūṣmaṇo jaṭhariṇaḥ śvasano na sa jīvati || 5, 6 11 2
śvayathuryasya kukṣistho hastapādaṁ visarpati | 5, 6 12 1
jñātisaṅghaṁ sa saṁkleśya tena rogeṇa hanyate || 5, 6 12 2
śvayathuryasya pādasthastathā sraste ca piṇḍike | 5, 6 13 1
sīdataścāpyubhe jaṅghe taṁ bhiṣak parivarjayet || 5, 6 13 2
śūnahastaṁ śūnapādaṁ śūnaguhyodaraṁ naram | 5, 6 14 1
hīnavarṇabalāhāramauṣadhairnopapādayet || 5, 6 14 2
uroyukto bahuśleṣmā nīlaḥ pītaḥ salohitaḥ | 5, 6 15 1
satataṁ cyavate yasya dūrāttaṁ parivarjayet || 5, 6 15 2
hṛṣṭaromā sāndramūtraḥ śūnaḥ kāsajvarārditaḥ | 5, 6 16 1
kṣīṇamāṁso naro dūrādvarjyo vaidyena jānatā || 5, 6 16 2
trayaḥ prakupitā yasya doṣāḥ kaṣṭābhilakṣitāḥ | 5, 6 17 1
kṛśasya balahīnasya nāsti tasya cikitsitam || 5, 6 17 2
jvarātisārau śophānte śvayathurvā tayoḥ kṣaye | 5, 6 18 1
durbalasya viśeṣeṇa narasyāntāya jāyate || 5, 6 18 2
pāṇḍuraśca kṛśo 'tyarthaṁ tṛṣṇayābhipariplutaḥ | 5, 6 19 1
ḍambarī kupitocchvāsaḥ pratyākhyeyo vijānatā || 5, 6 19 2
hanumanyāgrahastṛṣṇā balahrāso 'timātrayā | 5, 6 20 1
prāṇāścorasi vartante yasya taṁ parivarjayet || 5, 6 20 2
tāmyatyāyacchate śarma na kiṁcidapi vindati | 5, 6 21 1
kṣīṇamāṁsabalāhāro mumūrṣuracirānnaraḥ || 5, 6 21 2
viruddhayonayo yasya viruddhopakramā bhṛśam | 5, 6 22 1
vardhante dāruṇā rogāḥ śīghraṁ śīghraṁ sa hanyate || 5, 6 22 2
balaṁ vijñānamārogyaṁ grahaṇī māṁsaśoṇitam | 5, 6 23 1
etāni yasya kṣīyante kṣipraṁ kṣipraṁ sa hanyate || 5, 6 23 2
ārogyaṁ hīyate yasya prakṛtiḥ parihīyate | 5, 6 24 1
sahasā sahasā tasya mṛtyurharati jīvitam || 5, 6 24 2
tatra ślokaḥ | 5, 6 25 1
ityetāni śarīrāṇi vyādhimanti vivarjayet | 5, 6 25 2
na hyeṣu dhīrāḥ paśyanti siddhiṁ kāṁcidupakramāt || 5, 6 25 3
athātaḥ pannarūpīyamindriyaṁ vyākhyāsyāmaḥ || 5, 7 1 1
iti ha smāha bhagavānātreyaḥ || 5, 7 2 1
dṛṣṭyāṁ yasya vijānīyāt pannarūpāṁ kumārikām | 5, 7 3 1
praticchāyāmayīm akṣṇor nainamiccheccikitsitum || 5, 7 3 2
jyotsnāyāmātape dīpe salilādarśayorapi | 5, 7 4 1
aṅgeṣu vikṛtā yasya chāyā pretastathaiva saḥ || 5, 7 4 2
chinnā bhinnākulā chāyā hīnā vāpyadhikāpi vā | 5, 7 5 1
naṣṭā tanvī dvidhā chinnā vikṛtā viśirā ca yā || 5, 7 5 2
etāścānyāśca yāḥ kāścit praticchāyā vigarhitāḥ | 5, 7 6 1
sarvā mumūrṣatāṁ jñeyā na cellakṣyanimittajāḥ || 5, 7 6 2
saṁsthānena pramāṇena varṇena prabhayā tathā | 5, 7 7 1
chāyā vivartate yasya svastho 'pi preta eva saḥ || 5, 7 7 2
saṁsthānamākṛtirjñeyā suṣamā viṣamā ca sā | 5, 7 8 1
madhyamalpaṁ mahaccoktaṁ pramāṇaṁ trividhaṁ nṛṇām || 5, 7 8 2
pratipramāṇasaṁsthānā jalādarśātapādiṣu | 5, 7 9 1
chāyā yā sā praticchāyā chāyā varṇaprabhāśrayā || 5, 7 9 2
svādīnāṁ pañca pañcānāṁ chāyā vividhalakṣaṇāḥ | 5, 7 10 1
nābhasī nirmalā nīlā sasnehā saprabheva ca || 5, 7 10 2
rūkṣā śyāvāruṇā yā tu vāyavī sā hataprabhā | 5, 7 11 1
viśuddharaktā tvāgneyī dīptābhā darśanapriyā || 5, 7 11 2
śuddhavaidūryavimalā susnigdhā cāmbhasī matā | 5, 7 12 1
sthirā snigdhā ghanā ślakṣṇā śyāmā śvetā ca pārthivī || 5, 7 12 2
vāyavī garhitā tvāsāṁ catasraḥ syuḥ sukhodayāḥ | 5, 7 13 1
vāyavī tu vināśāya kleśāya mahate 'pi vā || 5, 7 13 2
syāttaijasī prabhā sarvā sā tu saptavidhā smṛtā | 5, 7 14 1
raktā pītā sitā śyāvā haritā pāṇḍurāsitā || 5, 7 14 2
tāsāṁ yāḥ syurvikāsinyaḥ snigdhāśca vipulāśca yāḥ | 5, 7 15 1
tāḥ śubhā rūkṣamalināḥ saṁkṣiptāścāśubhodayāḥ || 5, 7 15 2
varṇamākrāmati chāyā bhāstu varṇaprakāśinī | 5, 7 16 1
āsannā lakṣyate chāyā bhāḥ prakṛṣṭā prakāśate || 5, 7 16 2
nācchāyo nāprabhaḥ kaścidviśeṣāścihnayanti tu | 5, 7 17 1
nṛṇāṁ śubhāśubhotpattiṁ kāle chāyāprabhāśrayāḥ || 5, 7 17 2
kāmalākṣṇormukhaṁ pūrṇaṁ śaṅkhayormuktamāṁsatā | 5, 7 18 1
saṁtrāsaścoṣṇagātratvaṁ yasya taṁ parivarjayet || 5, 7 18 2
utthāpyamānaḥ śayanāt pramohaṁ yāti yo naraḥ | 5, 7 19 1
muhurmuhurna saptāhaṁ sa jīvati vikatthanaḥ || 5, 7 19 2
saṁsṛṣṭā vyādhayo yasya pratilomānulomagāḥ | 5, 7 20 1
vyāpannā grahaṇī prāyaḥ so 'rdhamāsaṁ na jīvati || 5, 7 20 2
uparuddhasya rogeṇa karśitasyālpamaśnataḥ | 5, 7 21 1
bahu mūtrapurīṣaṁ syādyasya taṁ parivarjayet || 5, 7 21 2
durbalo bahu bhuṅkte yaḥ prāgbhuktādannamāturaḥ | 5, 7 22 1
alpamūtrapurīṣaśca yathā pretastathaiva saḥ || 5, 7 22 2
iṣṭaṁ ca guṇasampannam annam aśnāti yo naraḥ | 5, 7 23 1
śaśvacca balavarṇābhyāṁ hīyate na sa jīvati || 5, 7 23 2
prakūjati praśvasiti śithilaṁ cātisāryate | 5, 7 24 1
balahīnaḥ pipāsārtaḥ śuṣkāsyo na sa jīvati || 5, 7 24 2
hrasvaṁ ca yaḥ praśvasiti vyāviddhaṁ spandate ca yaḥ | 5, 7 25 1
mṛtameva tamātreyo vyācacakṣe punarvasuḥ || 5, 7 25 2
ūrdhvaṁ ca yaḥ praśvasiti śleṣmaṇā cābhibhūyate | 5, 7 26 1
hīnavarṇabalāhāro yo naro na sa jīvati || 5, 7 26 2
ūrdhvāgre nayane yasya manye cāratakampane | 5, 7 27 1
balahīnaḥ pipāsārtaḥ śuṣkāsyo na sa jīvati || 5, 7 27 2
yasya gaṇḍāvupacitau jvarakāsau ca dāruṇau | 5, 7 28 1
śūlī pradveṣṭi cāpyannaṁ tasmin karma na sidhyati || 5, 7 28 2
vyāvṛttamūrdhajihvāsyo bhruvau yasya ca vicyute | 5, 7 29 1
kaṇṭakaiścācitā jihvā yathā pretastathaiva saḥ || 5, 7 29 2
śophaścātyarthamutsiktaṁ niḥsṛtau vṛṣaṇau bhṛśam | 5, 7 30 1
ataścaiva viparyāso vikṛtyā pretalakṣaṇam || 5, 7 30 2
nicitaṁ yasya māṁsaṁ syāttvagasthiṣveva dṛśyate | 5, 7 31 1
kṣīṇasyānaśnatas tasya māsamāyuḥ paraṁ bhavet || 5, 7 31 2
tatra ślokaḥ | 5, 7 32 1
idaṁ liṅgamariṣṭākhyam anekam abhijajñivān | 5, 7 32 2
āyurvedavidityākhyāṁ labhate kuśalo janaḥ || 5, 7 32 3
athāto 'vākśirasīyamindriyaṁ vyākhyāsyāmaḥ || 5, 8 1 1
iti ha smāha bhagavānātreyaḥ || 5, 8 2 1
avākśirā vā jihmā vā yasya vā viśirā bhavet | 5, 8 3 1
janto rūpapraticchāyā nainamiccheccikitsitum || 5, 8 3 2
jaṭībhūtāni pakṣmāṇi dṛṣṭiścāpi nigṛhyate | 5, 8 4 1
yasya jantorna taṁ dhīro bheṣajenopapādayet || 5, 8 4 2
yasya śūnāni vartmāni na samāyānti śuṣyataḥ | 5, 8 5 1
cakṣuṣī copadihyete yathā pretastathaiva saḥ || 5, 8 5 2
bhruvorvā yadi vā mūrdhni sīmantāvartakān bahūn | 5, 8 6 1
apūrvānakṛtān vyaktān dṛṣṭvā maraṇamādiśet || 5, 8 6 2
tryahametena jīvanti lakṣaṇenāturā narāḥ | 5, 8 7 1
arogāṇāṁ punastvetat ṣaḍrātraṁ paramucyate || 5, 8 7 2
āyamyotpāṭitān keśān yo naro nāvabudhyate | 5, 8 8 1
anāturo vā rogī vā ṣaḍrātraṁ nātivartate || 5, 8 8 2
yasya keśā nirabhyaṅgā dṛśyante 'bhyaktasannibhāḥ | 5, 8 9 1
uparuddhāyuṣaṁ jñātvā taṁ dhīraḥ parivarjayet || 5, 8 9 2
glāyate nāsikāvaṁśaḥ pṛthutvaṁ yasya gacchati | 5, 8 10 1
aśūnaḥ śūnasaṁkāśaḥ pratyākhyeyaḥ sa jānatā || 5, 8 10 2
atyarthavivṛtā yasya yasya cātyarthasaṁvṛtā | 5, 8 11 1
jihmā vā pariśuṣkā vā nāsikā na sa jīvati || 5, 8 11 2
mukhaṁ śabdaśravāvoṣṭhau śuklaśyāvātilohitau | 5, 8 12 1
vikṛtyā yasya vā nīlau na sa rogādvimucyate || 5, 8 12 2
asthiśvetā dvijā yasya puṣpitāḥ paṅkasaṁvṛtāḥ | 5, 8 13 1
vikṛtyā na sa rogaṁ taṁ vihāyārogyamaśnute || 5, 8 13 2
stabdhā niścetanā gurvī kaṇṭakopacitā bhṛśam | 5, 8 14 1
śyāvā śuṣkāthavā śūnā pretajihvā nisarpiṇī || 5, 8 14 2
dīrghamucchvasya yo hrasvaṁ naro niḥśvasya tāmyati | 5, 8 15 1
uparuddhāyuṣaṁ jñātvā taṁ dhīraḥ parivarjayet || 5, 8 15 2
hastau pādau ca manye ca tālu caivātiśītalam | 5, 8 16 1
bhavatyāyuḥkṣaye krūramathavāpi bhavenmṛdu || 5, 8 16 2
ghaṭṭayañjānunā jānu pādāvudyamya pātayan | 5, 8 17 1
yo 'pāsyati muhurvaktramāturo na sa jīvati || 5, 8 17 2
dantaiśchindannakhāgrāṇi nakhaiśchindañchiroruhān | 5, 8 18 1
kāṣṭhena bhūmiṁ vilikhanna rogāt parimucyate || 5, 8 18 2
dantān khādati yo jāgradasāmnā virudan hasan | 5, 8 19 1
vijānāti na cedduḥkhaṁ na sa rogādvimucyate || 5, 8 19 2
muhurhasan muhuḥ kṣveḍan śayyāṁ pādena hanti yaḥ | 5, 8 20 1
uccaiśchidrāṇi vimṛśannāturo na sa jīvati || 5, 8 20 2
yairvindati purā bhāvaiḥ sametaiḥ paramāṁ ratim | 5, 8 21 1
tairevāramamāṇasya glāsnormaraṇamādiśet || 5, 8 21 2
na bibharti śiro grīvā na pṛṣṭhaṁ bhāramātmanaḥ | 5, 8 22 1
na hanū piṇḍamāsyasthamāturasya mumūrṣataḥ || 5, 8 22 2
sahasā jvarasaṁtāpastṛṣṇā mūrcchā balakṣayaḥ | 5, 8 23 1
viśleṣaṇaṁ ca sandhīnāṁ mumūrṣorupajāyate || 5, 8 23 2
gosarge vadanādyasya svedaḥ pracyavate bhṛśam | 5, 8 24 1
lepajvaropataptasya durlabhaṁ tasya jīvitam || 5, 8 24 2
nopaiti kaṇṭhamāhāro jihvā kaṇṭhamupaiti ca | 5, 8 25 1
āyuṣyantaṁ gate jantorbalaṁ ca parihīyate || 5, 8 25 2
śiro vikṣipate kṛcchrānmuñcayitvā prapāṇikau | 5, 8 26 1
lalāṭaprasrutasvedo mumūrṣuścyutabandhanaḥ || 5, 8 26 2
tatra ślokaḥ | 5, 8 27 1
imāni liṅgāni nareṣu buddhimān vibhāvayetāvahito mumūrṣuṣu | 5, 8 27 2
kṣaṇena bhūtvā hyupayānti kānicinnacāphalaṁ liṅgamihāsti kiṁcana || 5, 8 27 3
athāto yasyaśyāvanimittīyamindriyaṁ vyākhyāsyāmaḥ || 5, 9 1 1
iti ha smāha bhagavānātreyaḥ || 5, 9 2 1
yasya śyāve paridhvaste harite cāpi darśane | 5, 9 3 1
āpanno vyādhirantāya jñeyastasya vijānatā || 5, 9 3 2
niḥsaṁjñaḥ pariśuṣkāsyaḥ samṛddho vyādhibhiśca yaḥ | 5, 9 4 1
uparuddhāyuṣaṁ jñātvā taṁ dhīraḥ parivarjayet || 5, 9 4 2
haritāśca sirā yasya lomakūpāśca saṁvṛtāḥ | 5, 9 5 1
so 'mlābhilāṣī puruṣaḥ pittānmaraṇamaśnute || 5, 9 5 2
śarīrāntāśca śobhante śarīraṁ copaśuṣyati | 5, 9 6 1
balaṁ ca hīyate yasya rājayakṣmā hinasti tam || 5, 9 6 2
aṁsābhitāpo hikkā ca chardanaṁ śoṇitasya ca | 5, 9 7 1
ānāhaḥ pārśvaśūlaṁ ca bhavatyantāya śoṣiṇaḥ || 5, 9 7 2
vātavyādhirapasmārī kuṣṭhī śophī tathodarī | 5, 9 8 1
gulmī ca madhumehī ca rājayakṣmī ca yo naraḥ || 5, 9 8 2
acikitsyā bhavantyete balamāṁsakṣaye sati | 5, 9 9 1
anyeṣvapi vikāreṣu tān bhiṣak parivarjayet || 5, 9 9 2
virecanahṛtānāho yastṛṣṇānugato naraḥ | 5, 9 10 1
viriktaḥ punar ādhmāti yathā pretastathaiva saḥ || 5, 9 10 2
peyaṁ pātuṁ na śaknoti kaṇṭhasya ca mukhasya ca | 5, 9 11 1
urasaśca viśuṣkatvād yo naro na sa jīvati || 5, 9 11 2
svarasya durbalībhāvaṁ hāniṁ ca balavarṇayoḥ | 5, 9 12 1
rogavṛddhimayuktyā ca dṛṣṭvā maraṇamādiśet || 5, 9 12 2
ūrdhvaśvāsaṁ gatoṣmāṇaṁ śūlopahatavaṅkṣaṇam | 5, 9 13 1
śarma cānadhigacchantaṁ buddhimān parivarjayet || 5, 9 13 2
apasvaraṁ bhāṣamāṇaṁ prāptaṁ maraṇamātmanaḥ | 5, 9 14 1
śrotāraṁ cāpyaśabdasya dūrataḥ parivarjayet || 5, 9 14 2
yaṁ naraṁ sahasā rogo durbalaṁ parimuñcati | 5, 9 15 1
saṁśayaprāptamātreyo jīvitaṁ tasya manyate || 5, 9 15 2
atha cejjñātayastasya yāceran praṇipātataḥ | 5, 9 16 1
rasenādyāditi brūyānnāsmai dadyādviśodhanam || 5, 9 16 2
māsena cenna dṛśyeta viśeṣastasya śobhanaḥ | 5, 9 17 1
rasaiścānyair bahuvidhair durlabhaṁ tasya jīvitam || 5, 9 17 2
niṣṭhyūtaṁ ca purīṣaṁ ca retaścāmbhasi majjati | 5, 9 18 1
yasya tasyāyuṣaḥ prāptamantamāhurmanīṣiṇaḥ || 5, 9 18 2
niṣṭhyūte yasya dṛśyante varṇā bahuvidhāḥ pṛthak | 5, 9 19 1
tacca sīdaty apaḥ prāpya na sa jīvitumarhati || 5, 9 19 2
pittamūṣmānugaṁ yasya śaṅkhau prāpya vimūrchati | 5, 9 20 1
sa rogaḥ śaṅkhako nāmnā trirātrāddhanti jīvitam || 5, 9 20 2
saphenaṁ rudhiraṁ yasya muhurāsyāt prasicyate | 5, 9 21 1
śūlaiśca tudyate kukṣiḥ pratyākhyeyastathāvidhaḥ || 5, 9 21 2
balamāṁsakṣayastīvro rogavṛddhirarocakaḥ | 5, 9 22 1
yasyāturasya lakṣyante trīn pakṣānna sa jīvati || 5, 9 22 2
tatra ślokau | 5, 9 23 1
vijñānāni manuṣyāṇāṁ maraṇe pratyupasthite | 5, 9 23 2
bhavantyetāni saṁpaśyedanyānyevaṁvidhāni ca || 5, 9 23 3
tāni sarvāṇi lakṣyante na tu sarvāṇi mānavam | 5, 9 24 1
viśanti vinaśiṣyantaṁ tasmādbodhyāni sarvataḥ || 5, 9 24 2
athātaḥ sadyomaraṇīyamindriyaṁ vyākhyāsyāmaḥ || 5, 10 1 1
iti ha smāha bhagavānātreyaḥ || 5, 10 2 1
sadyastitikṣataḥ prāṇāṁllakṣaṇāni pṛthak pṛthak | 5, 10 3 1
agniveśa pravakṣyāmi saṁspṛṣṭo yairna jīvati || 5, 10 3 2
vātāṣṭhīlā susaṁvṛddhā tiṣṭhantī dāruṇā hṛdi | 5, 10 4 1
tṛṣṇayābhiparītasya sadyo muṣṇāti jīvitam || 5, 10 4 2
piṇḍike śithilīkṛtya jihmīkṛtya ca nāsikām | 5, 10 5 1
vāyuḥ śarīre vicaran sadyo muṣṇāti jīvitam || 5, 10 5 2
bhruvau yasya cyute sthānādantardāhaśca dāruṇaḥ | 5, 10 6 1
tasya hikkākaro rogaḥ sadyo muṣṇāti jīvitam || 5, 10 6 2
kṣīṇaśoṇitamāṁsasya vāyurūrdhvagatiścaran | 5, 10 7 1
ubhe manye same yasya sadyo muṣṇāti jīvitam || 5, 10 7 2
antareṇa gudaṁ gacchan nābhiṁ ca sahasānilaḥ | 5, 10 8 1
kṛśasya vaṁkṣaṇau gṛhṇan sadyo muṣṇāti jīvitam || 5, 10 8 2
vitatya parśukāgrāṇi gṛhītvoraśca mārutaḥ | 5, 10 9 1
stimitasyāyatākṣasya sadyo muṣṇāti jīvitam || 5, 10 9 2
hṛdayaṁ ca gudaṁ cobhe gṛhītvā māruto balī | 5, 10 10 1
durbalasya viśeṣeṇa sadyo muṣṇāti jīvitam || 5, 10 10 2
vaṁkṣaṇaṁ ca gudaṁ cobhe gṛhītvā māruto balī | 5, 10 11 1
śvāsaṁ saṁjanayañjantoḥ sadyo muṣṇāti jīvitam || 5, 10 11 2
nābhiṁ mūtraṁ bastiśīrṣaṁ purīṣaṁ cāpi mārutaḥ | 5, 10 12 1
pracchinnaṁ janayañchūlaṁ sadyo muṣṇāti jīvitam || 5, 10 12 2
bhidyete vaṁkṣaṇau yasya vātaśūlaiḥ samantataḥ | 5, 10 13 1
bhinnaṁ purīṣaṁ tṛṣṇā ca sadyaḥ prāṇāñjahāti saḥ || 5, 10 13 2
āplutaṁ māruteneha śarīraṁ yasya kevalam | 5, 10 14 1
bhinnaṁ purīṣaṁ tṛṣṇā ca sadyo jahyāt sa jīvitam || 5, 10 14 2
śarīraṁ śophitaṁ yasya vātaśophena dehinaḥ | 5, 10 15 1
bhinnaṁ purīṣaṁ tṛṣṇā ca sadyo jahyāt sa jīvitam || 5, 10 15 2
āmāśayasamutthānā yasya syāt parikartikā | 5, 10 16 1
bhinnaṁ purīṣaṁ tṛṣṇā ca sadyaḥ prāṇāñjahāti saḥ || 5, 10 16 2
pakvāśayasamutthānā yasya syāt parikartikā | 5, 10 17 1
tṛṣṇā gudagrahaścograḥ sadyo jahyāt sa jīvitam || 5, 10 17 2
pakvāśayam adhiṣṭhāya hatvā saṁjñāṁ ca mārutaḥ | 5, 10 18 1
kaṇṭhe ghurghurakaṁ kṛtvā sadyo harati jīvitam || 5, 10 18 2
dantāḥ kardamadigdhābhā mukhaṁ cūrṇakasannibham | 5, 10 19 1
siprāyante ca gātrāṇi liṅgaṁ sadyo mariṣyataḥ || 5, 10 19 2
tṛṣṇāśvāsaśirorogamohadairbalyakūjanaiḥ | 5, 10 20 1
spṛṣṭaḥ prāṇāñjahātyāśu śakṛdbhedena cāturaḥ || 5, 10 20 2
tatra ślokaḥ | 5, 10 21 1
etāni khalu liṅgāni yaḥ samyagavabudhyate | 5, 10 21 2
sa jīvitaṁ ca martyānāṁ maraṇaṁ cāvabudhyate || 5, 10 21 3
athāto 'ṇujyotīyamindriyaṁ vyākhyāsyāmaḥ || 5, 11 1 1
iti ha smāha bhagavānātreyaḥ || 5, 11 2 1
aṇujyotiranekāgro duśchāyo durmanāḥ sadā | 5, 11 3 1
ratiṁ na labhate yāti paralokaṁ samāntaram || 5, 11 3 2
baliṁ balibhṛto yasya praṇītaṁ nopabhuñjate | 5, 11 4 1
lokāntaragataḥ piṇḍaṁ bhuṅkte saṁvatsareṇa saḥ || 5, 11 4 2
saptarṣīṇāṁ samīpasthāṁ yo na paśyatyarundhatīm | 5, 11 5 1
saṁvatsarānte jantuḥ sa saṁpaśyati mahattamaḥ || 5, 11 5 2
vikṛtyā vinimittaṁ yaḥ śobhāmupacayaṁ dhanam | 5, 11 6 1
prāpnotyato vā vibhraṁśaṁ samāntaṁ tasya jīvitam || 5, 11 6 2
bhaktiḥ śīlaṁ smṛtistyāgo buddhirbalamahetukam | 5, 11 7 1
ṣaḍetāni nivartante ṣaḍbhirmāsairmariṣyataḥ || 5, 11 7 2
dhamanīnāmapūrvāṇāṁ jālamatyarthaśobhanam | 5, 11 8 1
lalāṭe dṛśyate yasya ṣaṇmāsānna sa jīvati || 5, 11 8 2
lekhābhiścandravakrābhirlalāṭamupacīyate | 5, 11 9 1
yasya tasyāyuṣaḥ ṣaḍbhirmāsairantaṁ samādiśet || 5, 11 9 2
śarīrakampaḥ saṁmoho gatirvacanameva ca | 5, 11 10 1
mattasyevopalabhyante yasya māsaṁ na jīvati || 5, 11 10 2
retomūtrapurīṣāṇi yasya majjanti cāmbhasi | 5, 11 11 1
sa māsāt svajanadveṣṭā mṛtyuvāriṇi majjati || 5, 11 11 2
hastapādaṁ mukhaṁ cobhe viśeṣādyasya śuṣyataḥ | 5, 11 12 1
śūyete vā vinā dehāt sa ca māsaṁ na jīvati || 5, 11 12 2
lalāṭe mūrdhni bastau vā nīlā yasya prakāśate | 5, 11 13 1
rājī bālendukuṭilā na sa jīvitumarhati || 5, 11 13 2
pravālaguṭikābhāsā yasya gātre masūrikāḥ | 5, 11 14 1
utpadyāśu vinaśyanti na cirāt sa vinaśyati || 5, 11 14 2
grīvāvamardo balavāñjihvāśvayathureva ca | 5, 11 15 1
bradhnāsyagalapākaśca yasya pakvaṁ tamādiśet || 5, 11 15 2
saṁbhramo 'tipralāpo 'tibhedo 'sthnām atidāruṇaḥ | 5, 11 16 1
kālapāśaparītasya trayametat pravartate || 5, 11 16 2
pramuhya luñcayet keśān parigṛhṇātyatīva ca | 5, 11 17 1
naraḥ svasthavadāhāramabalaḥ kālacoditaḥ || 5, 11 17 2
samīpe cakṣuṣoḥ kṛtvā mṛgayetāṅgulīkaram | 5, 11 18 1
smayate 'pi ca kālāndha ūrdhvagānimiṣekṣaṇaḥ || 5, 11 18 2
śayanādāsanādaṅgāt kāṣṭhāt kuḍyādathāpi vā | 5, 11 19 1
asanmṛgayate kiṁcit sa muhyan kālacoditaḥ || 5, 11 19 2
ahāsyahāsī saṁmuhyan praleḍhi daśanacchadau | 5, 11 20 1
śītapādakarocchvāso yo naro na sa jīvati || 5, 11 20 2
āhvayaṁstaṁ samīpasthaṁ svajanaṁ janameva vā | 5, 11 21 1
mahāmohāvṛtamanāḥ paśyannapi na paśyati || 5, 11 21 2
ayogamatiyogaṁ vā śarīre matimān bhiṣak | 5, 11 22 1
khādīnāṁ yugapaddṛṣṭvā bheṣajaṁ nāvacārayet || 5, 11 22 2
atipravṛddhyā rogāṇāṁ manasaśca balakṣayāt | 5, 11 23 1
vāsamutsṛjati kṣipraṁ śarīrī dehasaṁjñakam || 5, 11 23 2
varṇasvarāvagnibalaṁ vāgindriyamanobalam | 5, 11 24 1
hīyate 'sukṣaye nidrā nityā bhavati vā na vā || 5, 11 24 2
bhiṣagbheṣajapānānnagurumitradviṣaśca ye | 5, 11 25 1
vaśagāḥ sarva evaite boddhavyāḥ samavartinaḥ || 5, 11 25 2
eteṣu rogaḥ kramate bheṣajaṁ pratihanyate | 5, 11 26 1
naiṣāmannāni bhuñjīta na codakamapi spṛśet || 5, 11 26 2
pādāḥ sametāścatvāraḥ sampannāḥ sādhakairguṇaiḥ | 5, 11 27 1
vyarthā gatāyuṣo dravyaṁ vinā nāsti guṇodayaḥ || 5, 11 27 2
parīkṣyamāyurbhiṣajā nīrujasyāturasya ca | 5, 11 28 1
āyurjñānaphalaṁ kṛtsnamāyurjñe hyanuvartate || 5, 11 28 2
tatra ślokaḥ | 5, 11 29 1
kriyāpathamatikrāntāḥ kevalaṁ dehamāplutāḥ | 5, 11 29 2
cihnaṁ kurvanti yaddoṣāstadariṣṭaṁ nirucyate || 5, 11 29 3
athāto gomayacūrṇīyamindriyaṁ vyākhyāsyāmaḥ || 5, 12 1 1
iti ha smāha bhagavānātreyaḥ || 5, 12 2 1
yasya gomayacūrṇābhaṁ cūrṇaṁ mūrdhani jāyate | 5, 12 3 1
sasnehaṁ bhraśyate caiva māsāntaṁ tasya jīvitam || 5, 12 3 2
nikaṣanniva yaḥ pādau cyutāṁsaḥ paridhāvati | 5, 12 4 1
vikṛtyā na sa loke 'smiṁściraṁ vasati mānavaḥ || 5, 12 4 2
yasya snātānuliptasya pūrvaṁ śuṣyatyuro bhṛśam | 5, 12 5 1
ārdreṣu sarvagātreṣu so 'rdhamāsaṁ na jīvati || 5, 12 5 2
yamuddiśyāturaṁ vaidyaḥ saṁvartayitumauṣadham | 5, 12 6 1
yatamāno na śaknoti durlabhaṁ tasya jīvitam || 5, 12 6 2
vijñātaṁ bahuśaḥ siddhaṁ vidhivaccāvacāritam | 5, 12 7 1
na sidhyatyauṣadhaṁ yasya nāsti tasya cikitsitam || 5, 12 7 2
āhāramupayuñjāno bhiṣajā sūpakalpitam | 5, 12 8 1
yaḥ phalaṁ tasya nāpnoti durlabhaṁ tasya jīvitam || 5, 12 8 2
dūtādhikāre vakṣyāmo lakṣaṇāni mumūrṣatām | 5, 12 9 1
yāni dṛṣṭvā bhiṣak prājñaḥ pratyākhyāyādasaṁyamam || 5, 12 9 2
muktakeśe 'thavā nagne rudatyaprayate 'thavā | 5, 12 10 1
bhiṣagabhyāgataṁ dṛṣṭvā dūtaṁ maraṇamādiśet || 5, 12 10 2
supte bhiṣaji ye dūtāśchindatyapi ca bhindati | 5, 12 11 1
āgacchanti bhiṣak teṣāṁ na bhartāramanuvrajet || 5, 12 11 2
juhvatyagniṁ tathā piṇḍān pitṛbhyo nirvapatyapi | 5, 12 12 1
vaidye dūtā ya āyānti te ghnanti prajighāṁsavaḥ || 5, 12 12 2
kathayatyapraśastāni cintayatyathavā punaḥ | 5, 12 13 1
vaidye dūtā manuṣyāṇāmāgacchanti mumūrṣatām || 5, 12 13 2
mṛtadagdhavinaṣṭāni bhajati vyāharatyapi | 5, 12 14 1
apraśastāni cānyāni vaidye dūtā mumūrṣatām || 5, 12 14 2
vikārasāmānyaguṇe deśe kāle 'thavā bhiṣak | 5, 12 15 1
dūtamabhyāgataṁ dṛṣṭvā nāturaṁ tamupācaret || 5, 12 15 2
dīnabhītadrutatrastamalināmasatīṁ striyam | 5, 12 16 1
trīn vyākṛtīṁśca ṣaṇḍhāṁśca dūtān vidyānmumūrṣatām || 5, 12 16 2
aṅgavyasaninaṁ dūtaṁ liṅginaṁ vyādhitaṁ tathā | 5, 12 17 1
samprekṣya cograkarmāṇaṁ na vaidyo gantumarhati || 5, 12 17 2
āturārthamanuprāptaṁ kharoṣṭrarathavāhanam | 5, 12 18 1
dūtaṁ dṛṣṭvā bhiṣagvidyādāturasya parābhavam || 5, 12 18 2
palālabusamāṁsāsthikeśalomanakhadvijān | 5, 12 19 1
mārjanīṁ musalaṁ śūrpamupānaccarma vicyutam || 5, 12 19 2
tṛṇakāṣṭhatuṣāṅgāraṁ spṛśanto loṣṭamaśma ca | 5, 12 20 1
tatpūrvadarśane dūtā vyāharanti mumūrṣatām || 5, 12 20 2
yasmiṁśca dūte bruvati vākyamāturasaṁśrayam | 5, 12 21 1
paśyennimittamaśubhaṁ taṁ ca nānuvrajedbhiṣak || 5, 12 21 2
tathā vyasaninaṁ pretaṁ pretālaṅkārameva vā | 5, 12 22 1
bhinnaṁ dagdhaṁ vinaṣṭaṁ vā tadvādīni vacāṁsi vā || 5, 12 22 2
raso vā kaṭukastīvro gandho vā kauṇapo mahān | 5, 12 23 1
sparśo vā vipulaḥ krūro yadvānyadaśubhaṁ bhavet || 5, 12 23 2
tatpūrvamabhito vākyaṁ vākyakāle 'thavā punaḥ | 5, 12 24 1
dūtānāṁ vyāhṛtaṁ śrutvā dhīro maraṇamādiśet || 5, 12 24 2
iti dūtādhikāro 'yamuktaḥ kṛtsno mumūrṣatām | 5, 12 25 1
pathyāturakulānāṁ ca vakṣyāmyautpātikaṁ punaḥ || 5, 12 25 2
avakṣutamathotkruṣṭaṁ skhalanaṁ patanaṁ tathā | 5, 12 26 1
ākrośaḥ saṁprahāro vā pratiṣedho vigarhaṇam || 5, 12 26 2
vastroṣṇīṣottarāsaṅgaśchatropānadyugāśrayam | 5, 12 27 1
vyasanaṁ darśanaṁ cāpi mṛtavyasanināṁ tathā || 5, 12 27 2
caityadhvajapatākānāṁ pūrṇānāṁ patanāni ca | 5, 12 28 1
hatāniṣṭapravādāśca dūṣaṇaṁ bhasmapāṁśubhiḥ || 5, 12 28 2
pathacchedo biḍālena śunā sarpeṇa vā punaḥ | 5, 12 29 1
mṛgadvijānāṁ krūrāṇāṁ giro dīptāṁ diśaṁ prati || 5, 12 29 2
śayanāsanayānānām uttānānāṁ ca darśanam | 5, 12 30 1
ityetānyapraśastāni sarvāṇyāhurmanīṣiṇaḥ || 5, 12 30 2
etāni pathi vaidyena paśyatāturaveśmani | 5, 12 31 1
śṛṇvatā ca na gantavyaṁ tadāgāraṁ vipaścitā || 5, 12 31 2
ityautpātikamākhyātaṁ pathi vaidyavigarhitam | 5, 12 32 1
imāmapi ca budhyeta gṛhāvasthāṁ mumūrṣatām || 5, 12 32 2
praveśe pūrṇakumbhāgnimṛdbījaphalasarpiṣām | 5, 12 33 1
vṛṣabrāhmaṇaratnānnadevatānāṁ ca nirgatim || 5, 12 33 2
agnipūrṇāni pātrāṇi bhinnāni viśikhāni ca | 5, 12 34 1
bhiṣaṅ mumūrṣatāṁ veśma praviśanneva paśyati || 5, 12 34 2
chinnabhinnāni dagdhāni bhagnāni mṛditāni ca | 5, 12 35 1
durbalāni ca sevante mumūrṣorvaiśmikā janāḥ || 5, 12 35 2
śayanaṁ vasanaṁ yānaṁ gamanaṁ bhojanaṁ rutam | 5, 12 36 1
śrūyate 'maṅgalaṁ yasya nāsti tasya cikitsitam || 5, 12 36 2
śayanaṁ vasanaṁ yānamanyaṁ vāpi paricchadam | 5, 12 37 1
pretavadyasya kurvanti suhṛdaḥ preta eva saḥ || 5, 12 37 2
annaṁ vyāpadyate 'tyarthaṁ jyotiścaivopaśāmyati | 5, 12 38 1
nivāte sendhanaṁ yasya tasya nāsti cikitsitam || 5, 12 38 2
āturasya gṛhe yasya bhidyante vā patanti vā | 5, 12 39 1
atimātramamatrāṇi durlabhaṁ tasya jīvitam || 5, 12 39 2
bhavanti cātra | 5, 12 40 1
yaddvādaśabhiradhyāyairvyāsataḥ parikīrtitam | 5, 12 40 2
mumūrṣatāṁ manuṣyāṇāṁ lakṣaṇaṁ jīvitāntakṛt || 5, 12 40 3
tat samāsena vakṣyāmaḥ paryāyāntaramāśritam | 5, 12 41 1
paryāyavacanaṁ hyarthavijñānāyopapadyate || 5, 12 41 2
atyarthaṁ punar eveyaṁ vivakṣā no vidhīyate | 5, 12 42 1
tasminnevādhikaraṇe yat pūrvamabhiśabditam || 5, 12 42 2
vasatāṁ caramaṁ kālaṁ śarīreṣu śarīriṇām | 5, 12 43 1
abhyugrāṇāṁ vināśāya dehebhyaḥ pravivatsatām || 5, 12 43 2
iṣṭāṁstitikṣatāṁ prāṇān kāntaṁ vāsaṁ jihāsatām | 5, 12 44 1
tantrayantreṣu bhinneṣu tamo 'ntyaṁ pravivikṣatām || 5, 12 44 2
vināśāyeha rūpāṇi yānyavasthāntarāṇi ca | 5, 12 45 1
bhavanti tāni vakṣyāmi yathoddeśaṁ yathāgamam || 5, 12 45 2
prāṇāḥ samupatapyante vijñānam uparudhyate | 5, 12 46 1
vamanti balamaṅgāni ceṣṭā vyuparamanti ca || 5, 12 46 2
indriyāṇi vinaśyanti khilībhavati cetanā | 5, 12 47 1
autsukyaṁ bhajate sattvaṁ ceto bhīrāviśatyapi || 5, 12 47 2
smṛtistyajati medhā ca hrīśriyau cāpasarpataḥ | 5, 12 48 1
upaplavante pāpmāna ojastejaśca naśyati || 5, 12 48 2
śīlaṁ vyāvartate 'tyarthaṁ bhaktiśca parivartate | 5, 12 49 1
vikriyante praticchāyāśchāyāśca vikṛtiṁ prati || 5, 12 49 2
śukraṁ pracyavate sthānādunmārgaṁ bhajate 'nilaḥ | 5, 12 50 1
kṣayaṁ māṁsāni gacchanti gacchatyasṛgapi kṣayam || 5, 12 50 2
ūṣmāṇaḥ pralayaṁ yānti viśleṣaṁ yānti sandhayaḥ | 5, 12 51 1
gandhā vikṛtimāyānti bhedaṁ varṇasvarau tathā || 5, 12 51 2
vaivarṇyaṁ bhajate kāyaḥ kāyacchidraṁ viśuṣyati | 5, 12 52 1
dhūmaḥ saṁjāyate mūrdhni dāruṇākhyaśca cūrṇakaḥ || 5, 12 52 2
satataspandanā deśāḥ śarīre ye 'bhilakṣitāḥ | 5, 12 53 1
te stambhānugatāḥ sarve na calanti kathaṁcana || 5, 12 53 2
guṇāḥ śarīradeśānāṁ śītoṣṇamṛdudāruṇāḥ | 5, 12 54 1
viparyāsena vartante sthāneṣvanyeṣu tadvidhāḥ || 5, 12 54 2
nakheṣu jāyate puṣpaṁ paṅko danteṣu jāyate | 5, 12 55 1
jaṭāḥ pakṣmasu jāyante sīmantāścāpi mūrdhani || 5, 12 55 2
bheṣajāni na saṁvṛttiṁ prāpnuvanti yathāruci | 5, 12 56 1
yāni cāpyupapadyante teṣāṁ vīryaṁ na sidhyati || 5, 12 56 2
nānāprakṛtayaḥ krūrā vikārā vividhauṣadhāḥ | 5, 12 57 1
kṣipraṁ samabhivartante pratihatya balaujasī || 5, 12 57 2
śabdaḥ sparśo raso rūpaṁ gandhaśceṣṭā vicintitam | 5, 12 58 1
utpadyante 'śubhānyeva pratikarmapravṛttiṣu || 5, 12 58 2
dṛśyante dāruṇāḥ svapnā daurātmyamupajāyate | 5, 12 59 1
preṣyāḥ pratīpatāṁ yānti pretākṛtirudīryate || 5, 12 59 2
prakṛtirhīyate 'tyarthaṁ vikṛtiścābhivardhate | 5, 12 60 1
kṛtsnamautpātikaṁ ghoram ariṣṭam upalakṣyate || 5, 12 60 2
ityetāni manuṣyāṇāṁ bhavanti vinaśiṣyatām | 5, 12 61 1
lakṣaṇāni yathoddeśaṁ yānyuktāni yathāgamam || 5, 12 61 2
maraṇāyeha rūpāṇi paśyatāpi bhiṣagvidā | 5, 12 62 1
apṛṣṭena na vaktavyaṁ maraṇaṁ pratyupasthitam || 5, 12 62 2
pṛṣṭenāpi na vaktavyaṁ tatra yatropaghātakam | 5, 12 63 1
āturasya bhavedduḥkhamathavānyasya kasyacit || 5, 12 63 2
abruvanmaraṇaṁ tasya nainamiccheccikitsitum | 5, 12 64 1
yasya paśyedvināśāya liṅgāni kuśalo bhiṣak || 5, 12 64 2
liṅgebhyo maraṇākhyebhyo viparītāni paśyatā | 5, 12 65 1
liṅgānyārogyamāgantu vaktavyaṁ bhiṣajā dhruvam || 5, 12 65 2
dūtairautpātikairbhāvaiḥ pathyāturakulāśrayaiḥ | 5, 12 66 1
āturācāraśīleṣṭadravyasaṁpattilakṣaṇaiḥ || 5, 12 66 2
svācāraṁ hṛṣṭamavyaṅgaṁ yaśasyaṁ śuklavāsasam | 5, 12 67 1
amuṇḍam ajaṭaṁ dūtaṁ jātiveśakriyāsamam || 5, 12 67 2
anuṣṭrakharayānastham asaṁdhyāsvagraheṣu ca | 5, 12 68 1
adāruṇeṣu nakṣatreṣvanugreṣu dhruveṣu ca || 5, 12 68 2
vinā caturthīṁ navamīṁ vinā riktāṁ caturdaśīm | 5, 12 69 1
madhyāhnamardharātraṁ ca bhūkampaṁ rāhudarśanam || 5, 12 69 2
vinā deśamaśastaṁ cāśastautpātikalakṣaṇam | 5, 12 70 1
dūtaṁ praśastamavyagraṁ nirdiśedāgataṁ bhiṣak || 5, 12 70 2
dadhyakṣatadvijātīnāṁ vṛṣabhāṇāṁ nṛpasya ca || 5, 12 71 1
ratnānāṁ pūrṇakumbhānāṁ sitasya turagasya ca | 5, 12 72 1
suradhvajapatākānāṁ phalānāṁ yāvakasya ca || 5, 12 72 2
kanyāpuṁvardhamānānāṁ baddhasyaikapaśostasthā | 5, 12 73 1
pṛthivyā uddhṛtāyāśca vahneḥ prajvalitasya ca || 5, 12 73 2
modakānāṁ sumanasāṁ śuklānāṁ candanasya ca | 5, 12 74 1
manojñasyānnapānasya pūrṇasya śakaṭasya ca || 5, 12 74 2
nṛbhirdhenvāḥ savatsāyā vaḍavāyāḥ striyāstathā | 5, 12 75 1
jīvañjīvakasiddhārthasārasapriyavādinām || 5, 12 75 2
haṁsānāṁ śatapatrāṇāṁ cāṣāṇāṁ śikhināṁ tathā | 5, 12 76 1
matsyājadvijaśaṅkhānāṁ priyaṅgūnāṁ ghṛtasya ca || 5, 12 76 2
rucakādarśasiddhārtharocanānāṁ ca darśanam | 5, 12 77 1
gandhaḥ surabhirvarṇaśca suśuklo madhuro rasaḥ || 5, 12 77 2
mṛgapakṣimanuṣyāṇāṁ praśastāśca giraḥ śubhāḥ | 5, 12 78 1
chatradhvajapatākānāmutkṣepaṇamabhiṣṭutiḥ || 5, 12 78 2
bherīmṛdaṅgaśaṅkhānāṁ śabdāḥ puṇyāhanisvanāḥ | 5, 12 79 1
vedādhyayanaśabdāśca sukho vāyuḥ pradakṣiṇaḥ || 5, 12 79 2
pathi veśmapraveśe tu vidyādārogyalakṣaṇam | 5, 12 80 1
maṅgalācārasampannaḥ sāturo vaiśmiko janaḥ || 5, 12 80 2
śraddadhāno 'nukūlaśca prabhūtadravyasaṁgrahaḥ | 5, 12 81 1
dhanaiśvaryasukhāvāptiriṣṭalābhaḥ sukhena ca || 5, 12 81 2
dravyāṇāṁ tatra yogyānāṁ yojanā siddhireva ca | 5, 12 82 1
gṛhaprāsādaśailānāṁ nāgānāmṛṣabhasya ca || 5, 12 82 2
hayānāṁ puruṣāṇāṁ ca svapne samadhirohaṇam | 5, 12 83 1
somārkāgnidvijātīnāṁ gavāṁ nṝṇāṁ payasvinām || 5, 12 83 2
arṇavānāṁ prataraṇaṁ vṛddhiḥ saṁbādhaniḥsṛtiḥ | 5, 12 84 1
svapne devaiḥ sapitṛbhiḥ prasannaiścābhibhāṣaṇam || 5, 12 84 2
darśanaṁ śuklavastrāṇāṁ hradasya vimalasya ca | 5, 12 85 1
māṁsamatsyaviṣāmedhyacchatrādarśaparigrahaḥ || 5, 12 85 2
svapne sumanasāṁ caiva śuklānāṁ darśanaṁ śubham | 5, 12 86 1
aśvagorathayānaṁ ca yānaṁ pūrvottareṇa ca | 5, 12 86 2
rodanaṁ patitotthānaṁ dviṣatāṁ cāvamardanam || 5, 12 86 3
sattvalakṣaṇasaṁyogo bhaktirvaidyadvijātiṣu | 5, 12 87 1
sādhyatvaṁ na ca nirvedastadārogyasya lakṣaṇaṁ || 5, 12 87 2
ārogyādbalamāyuśca sukhaṁ ca labhate mahat | 5, 12 88 1
iṣṭāṁścāpyaparān bhāvān puruṣaḥ śubhalakṣaṇaḥ || 5, 12 88 2
uktaṁ gomayacūrṇīye maraṇārogyalakṣaṇam | 5, 12 89 1
dūtasvapnāturotpātayuktisiddhivyapāśrayam || 5, 12 89 2
itīdamuktaṁ prakṛtaṁ yathātathaṁ tadanvavekṣyaṁ satataṁ bhiṣagvidā | 5, 12 90 1
tathā hi siddhiṁ ca yaśaśca śāśvataṁ sa siddhakarmā labhate dhanāni ca || 5, 12 90 2
athāto 'bhayāmalakīyaṁ rasāyanapādaṁ vyākhyāsyāmaḥ || 6, 1 1 0
iti ha smāha bhagavānātreyaḥ || 6, 1 2 0
cikitsitaṁ vyādhiharaṁ pathyaṁ sādhanamauṣadham | 6, 1 3 1
prāyaścittaṁ praśamanaṁ prakṛtisthāpanaṁ hitam || 6, 1 3 2
vidyād bheṣajanāmāni bheṣajaṁ dvividhaṁ ca tat | 6, 1 4 1
svasthasyorjaskaraṁ kiṁcit kiṁcidārtasya roganut || 6, 1 4 2
abheṣajaṁ ca dvividhaṁ bādhanaṁ sānubādhanam | 6, 1 5 1
svasthasyorjaskaraṁ yattu tadvṛṣyaṁ tadrasāyanam || 6, 1 5 2
prāyaḥ prāyeṇa rogāṇāṁ dvitīyaṁ praśame matam | 6, 1 6 1
prāyaḥśabdo viśeṣārtho hy ubhayaṁ hy ubhayārthakṛt || 6, 1 6 2
dīrghamāyuḥ smṛtiṁ medhāmārogyaṁ taruṇaṁ vayaḥ | 6, 1 7 1
prabhāvarṇasvaraudāryaṁ dehendriyabalaṁ param || 6, 1 7 2
vāksiddhiṁ praṇatiṁ kāntiṁ labhate nā rasāyanāt | 6, 1 8 1
lābhopāyo hi śastānāṁ rasādīnāṁ rasāyanam || 6, 1 8 2
apatyasaṁtānakaraṁ yat sadyaḥ sampraharṣaṇam | 6, 1 9 1
vājīvātibalo yena yātyapratihataḥ striyaḥ || 6, 1 9 2
bhavatyatipriyaḥ strīṇāṁ yena yenopacīyate | 6, 1 10 1
jīryato 'pyakṣayaṁ śukraṁ phalavadyena dṛśyate || 6, 1 10 2
prabhūtaśākhaḥ śākhīva yena caityo yathā mahān | 6, 1 11 1
bhavatyarcyo bahumataḥ prajānāṁ subahuprajaḥ || 6, 1 11 2
saṁtānamūlaṁ yeneha pretya cānantyamaśnute | 6, 1 12 1
yaśaḥ śriyaṁ balaṁ puṣṭiṁ vājīkaraṇameva tat || 6, 1 12 2
svasthasyorjaskaraṁ tv etad dvividhaṁ proktam auṣadham | 6, 1 13 1
yadvyādhinirghātakaraṁ vakṣyate taccikitsite || 6, 1 13 2
cikitsitārtha etāvān vikārāṇāṁ yadauṣadham | 6, 1 14 1
rasāyanavidhiścāgre vājīkaraṇameva ca || 6, 1 14 2
abheṣajamiti jñeyaṁ viparītaṁ yadauṣadhāt | 6, 1 15 1
tadasevyaṁ niṣevyaṁ tu pravakṣyāmi yadauṣadham || 6, 1 15 2
rasāyanānāṁ dvividhaṁ prayogamṛṣayo viduḥ | 6, 1 16 1
kuṭīprāveśikaṁ caiva vātātapikameva ca || 6, 1 16 2
kuṭīprāveśikasyādau vidhiḥ samupadekṣyate | 6, 1 17 1
nṛpavaidyadvijātīnāṁ sādhūnāṁ puṇyakarmaṇām || 6, 1 17 2
nivāse nirbhaye śaste prāpyopakaraṇe pure | 6, 1 18 1
diśi pūrvottarasyāṁ ca subhūmau kārayetkuṭīm || 6, 1 18 2
vistārotsedhasampannāṁ trigarbhāṁ sūkṣmalocanām | 6, 1 19 1
ghanabhittimṛtusukhāṁ suspaṣṭāṁ manasaḥ priyām || 6, 1 19 2
śabdādīnām aśastānām agamyāṁ strīvivarjitām | 6, 1 20 1
iṣṭopakaraṇopetāṁ sajjavaidyauṣadhadvijām || 6, 1 20 2
athodagayane śukle tithinakṣatrapūjite | 6, 1 21 1
muhūrtakaraṇopete praśaste kṛtavāpanaḥ || 6, 1 21 2
dhṛtismṛtibalaṁ kṛtvā śraddadhānaḥ samāhitaḥ | 6, 1 22 1
vidhūya mānasāndoṣān maitrīṁ bhūteṣu cintayan || 6, 1 22 2
devatāḥ pūjayitvāgre dvijātīṁśca pradakṣiṇam | 6, 1 23 1
devagobrāhmaṇān kṛtvā tatas tāṁ praviśet kuṭīm || 6, 1 23 2
tasyāṁ saṁśodhanaiḥ śuddhaḥ sukhī jātabalaḥ punaḥ | 6, 1 24 1
rasāyanaṁ prayuñjīta tatpravakṣyāmi śodhanam || 6, 1 24 2
harītakīnāṁ cūrṇāni saindhavāmalake guḍam | 6, 1 25 1
vacāṁ viḍaṅgaṁ rajanīṁ pippalīṁ viśvabheṣajam || 6, 1 25 2
pibeduṣṇāmbunā jantuḥ snehasvedopapāditaḥ | 6, 1 26 1
tena śuddhaśarīrāya kṛtasaṁsarjanāya ca || 6, 1 26 2
trirātraṁ yāvakaṁ dadyāt pañcāhaṁ vāpi sarpiṣā | 6, 1 27 1
saptāhaṁ vā purāṇasya yāvacchuddhestu varcasaḥ || 6, 1 27 2
śuddhakoṣṭhaṁ tu taṁ jñātvā rasāyanamupācaret | 6, 1 28 1
vayaḥprakṛtisātmyajño yaugikaṁ yasya yadbhavet || 6, 1 28 2
harītakīṁ pañcarasāmuṣṇāmalavaṇāṁ śivām | 6, 1 29 1
doṣānulomanīṁ laghvīṁ vidyāddīpanapācanīm || 6, 1 29 2
āyuṣyāṁ pauṣṭikīṁ dhanyāṁ vayasaḥ sthāpanīṁ parām | 6, 1 30 1
sarvarogapraśamanīṁ buddhīndriyabalapradām || 6, 1 30 2
kuṣṭhaṁ gulmamudāvartaṁ śoṣaṁ pāṇḍvāmayaṁ madam | 6, 1 31 1
arśāṁsi grahaṇīdoṣaṁ purāṇaṁ viṣamajvaram || 6, 1 31 2
hṛdrogaṁ saśirorogam atīsāram arocakam | 6, 1 32 1
kāsaṁ pramehamānāhaṁ plīhānam udaraṁ navam || 6, 1 32 2
kaphaprasekaṁ vaisvaryaṁ vaivarṇyaṁ kāmalāṁ krimīn | 6, 1 33 1
śvayathuṁ tamakaṁ chardiṁ klaibyamaṅgāvasādanam || 6, 1 33 2
srotovibandhān vividhān pralepaṁ hṛdayorasoḥ | 6, 1 34 1
smṛtibuddhipramohaṁ ca jayecchīghraṁ harītakī || 6, 1 34 2
ajīrṇino rūkṣabhujaḥ strīmadyaviṣakarśitāḥ | 6, 1 35 1
severan nābhayām ete kṣuttṛṣṇoṣṇārditāś ca ye || 6, 1 35 2
tān guṇāṁstāni karmāṇi vidyādāmalakīṣvapi | 6, 1 36 1
yānyuktāni harītakyā vīryasya tu viparyayaḥ || 6, 1 36 2
ataścāmṛtakalpāni vidyāt karmabhirīdṛśaiḥ | 6, 1 37 1
harītakīnāṁ śasyāni bhiṣagāmalakasya ca || 6, 1 37 2
oṣadhīnāṁ parā bhūmir himavāñśailasattamaḥ | 6, 1 38 1
tasmātphalāni tajjāni grāhayetkālajāni tu || 6, 1 38 2
āpūrṇarasavīryāṇi kāle kāle yathāvidhi | 6, 1 39 1
ādityapavanacchāyāsalilaprīṇitāni ca || 6, 1 39 2
yāny ajagdhāny apūtīni nirvraṇānyagadāni ca | 6, 1 40 1
teṣāṁ prayogaṁ vakṣyāmi phalānāṁ karma cottamam || 6, 1 40 2
pañcānāṁ pañcamūlānāṁ bhāgān daśapalonmitān | 6, 1 41 1
harītakīsahasraṁ ca triguṇāmalakaṁ navam || 6, 1 41 2
vidārigandhāṁ bṛhatīṁ pṛśniparṇīṁ nidigdhikām | 6, 1 42 1
vidyādvidārigandhādyaṁ śvadaṁṣṭrāpañcamaṁ gaṇam || 6, 1 42 2
bilvāgnimanthaśyonākaṁ kāśmaryamatha pāṭalām | 6, 1 43 1
punarnavāṁ śūrpaparṇyau balām eraṇḍameva ca || 6, 1 43 2
jīvakarṣabhakau medāṁ jīvantīṁ saśatāvarīm | 6, 1 44 1
śarekṣudarbhakāśānāṁ śālīnāṁ mūlameva ca || 6, 1 44 2
ityeṣāṁ pañcamūlānāṁ pañcānāmupakalpayet | 6, 1 45 1
bhāgān yathoktāṁstatsarvaṁ sādhyaṁ daśaguṇe 'mbhasi || 6, 1 45 2
daśabhāgāvaśeṣaṁ tu pūtaṁ taṁ grāhayedrasam | 6, 1 46 1
harītakīśca tāḥ sarvāḥ sarvāṇyāmalakāni ca || 6, 1 46 2
tāni sarvāṇyanasthīni phalānyāpothya kūrcanaiḥ | 6, 1 47 1
vinīya tasminniryūhe cūrṇānīmāni dāpayet || 6, 1 47 2
maṇḍūkaparṇyāḥ pippalyāḥ śaṅkhapuṣpyāḥ plavasya ca | 6, 1 48 1
mustānāṁ saviḍaṅgānāṁ candanāguruṇostathā || 6, 1 48 2
madhukasya haridrāyā vacāyāḥ kanakasya ca | 6, 1 49 1
bhāgāṁś catuṣpalān kṛtvā sūkṣmailāyās tvacas tathā || 6, 1 49 2
sitopalāsahasraṁ ca cūrṇitaṁ tulayādhikam | 6, 1 50 1
tailasya hy āḍhakaṁ tatra dadyāt trīṇi ca sarpiṣaḥ || 6, 1 50 2
sādhyamaudumbare pātre tat sarvaṁ mṛdunāgninā | 6, 1 51 1
jñātvā lehyamadagdhaṁ ca śītaṁ kṣaudreṇa saṁsṛjet || 6, 1 51 2
kṣaudrapramāṇaṁ snehārdhaṁ tatsarvaṁ ghṛtabhājane | 6, 1 52 1
tiṣṭhet saṁmūrchitaṁ tasya mātrāṁ kāle prayojayet || 6, 1 52 2
yā noparundhyādāhāramekaṁ mātrā jarāṁ prati | 6, 1 53 1
ṣaṣṭikaḥ payasā cātra jīrṇe bhojanamiṣyate || 6, 1 53 2
vaikhānasā vālakhilyāstathā cānye tapodhanāḥ | 6, 1 54 1
rasāyanamidaṁ prāśya babhūvur amitāyuṣaḥ || 6, 1 54 2
muktvā jīrṇaṁ vapuścāgryamavāpustaruṇaṁ vayaḥ | 6, 1 55 1
vītatandrāklamaśvāsā nirātaṅkāḥ samāhitāḥ || 6, 1 55 2
medhāsmṛtibalopetāś cirarātraṁ tapodhanāḥ | 6, 1 56 1
brāhmaṁ tapo brahmacaryaṁ ceruścātyantaniṣṭhayā || 6, 1 56 2
rasāyanamidaṁ brāhmamāyuṣkāmaḥ prayojayet | 6, 1 57 1
dīrgham āyur vayaś cāgryaṁ kāmāṁśceṣṭān samaśnute || 6, 1 57 2
yathoktaguṇānām āmalakānāṁ sahasraṁ piṣṭasvedanavidhinā payasa ūṣmaṇā susvinnamanātapaśuṣkamanasthi cūrṇayet | 6, 1 58 1
tadāmalakasahasrasvarasaparipītaṁ ,«sthirāpunarnavājīvantīnāgabalābrahmasuvarcalāmaṇḍūkaparṇīśatāvarīśaṅkhapuṣpīpippalīvacāviḍaṅgasvayaṅguptāmṛtā »,«candanāgurumadhukamadhūkapuṣpotpalapadmamālatīyuvatīyūthikācūrṇāṣṭabhāgasaṁyuktaṁ punar »,«nāgabalāsahasrapalasvarasaparipītam anātapaśuṣkaṁ dviguṇitasarpiṣā kṣaudrasarpiṣā vā kṣudraguḍākṛtiṁ kṛtvā śucau dṛḍhe »,«ghṛtabhāvite kumbhe bhasmarāśer adhaḥ sthāpayed antarbhūmeḥ pakṣaṁ kṛtarakṣāvidhānam atharvavedavidā pakṣātyaye coddhṛtya »,«kanakarajatatāmrapravālakālāyasacūrṇāṣṭabhāgasaṁyuktam ardhakarṣavṛddhyā yathoktena vidhinā prātaḥ prātaḥ prayuñjāno 'gnibalam »,«abhisamīkṣya jīrṇe ca ṣaṣṭikaṁ payasā sasarpiṣkam upasevamāno yathoktān guṇān samaśnuta iti ||» 6, 1 58 2
idaṁ rasāyanaṁ brāhmaṁ maharṣigaṇasevitam | 6, 1 59 1
bhavatyarogo dīrghāyuḥ prayuñjāno mahābalaḥ || 6, 1 59 2
kāntaḥ prajānāṁ siddhārthaś candrādityasamadyutiḥ | 6, 1 60 1
śrutaṁ dhārayate sattvamārṣaṁ cāsya pravartate || 6, 1 60 2
dharaṇīdharasāraśca vāyunā samavikramaḥ | 6, 1 61 1
sa bhavatyaviṣaṁ cāsya gātre saṁpadyate viṣam || 6, 1 61 2
bilvo 'gnimanthaḥ śyonākaḥ kāśmaryaḥ pāṭalirbalā | 6, 1 62 1
parṇyaś catasraḥ pippalyaḥ śvadaṁṣṭrā bṛhatīdvayam || 6, 1 62 2
śṛṅgī tāmalakī drākṣā jīvantī puṣkarāguru | 6, 1 63 1
abhayā cāmṛtā ṛddhir jīvakarṣabhakau śaṭī || 6, 1 63 2
mustaṁ punarnavā medā sailā candanamutpalam | 6, 1 64 1
vidārī vṛṣamūlāni kākolī kākanāsikā || 6, 1 64 2
eṣāṁ palonmitān bhāgāñśatāny āmalakasya ca | 6, 1 65 1
pañca dadyāttadaikadhyaṁ jaladroṇe vipācayet || 6, 1 65 2
jñātvā gatarasānyetāny auṣadhānyatha taṁ rasam | 6, 1 66 1
taccāmalakamuddhṛtya niṣkulaṁ tailasarpiṣoḥ || 6, 1 66 2
paladvādaśake bhṛṣṭvā dattvā cārdhatulāṁ bhiṣak | 6, 1 67 1
matsyaṇḍikāyāḥ pūtāyā lehavatsādhu sādhayet || 6, 1 67 2
ṣaṭpalaṁ madhunaścātra siddhaśīte pradāpayet | 6, 1 68 1
catuṣpalaṁ tugākṣīryāḥ pippalīdvipalaṁ tathā || 6, 1 68 2
palamekaṁ nidadhyācca tvagelāpattrakesarāt | 6, 1 69 1
ityayaṁ cyavanaprāśaḥ paramukto rasāyanaḥ || 6, 1 69 2
kāsaśvāsaharaś caiva viśeṣeṇopadiśyate | 6, 1 70 1
kṣīṇakṣatānāṁ vṛddhānāṁ bālānāṁ cāṅgavardhanaḥ || 6, 1 70 2
svarakṣayam urorogaṁ hṛdrogaṁ vātaśoṇitam | 6, 1 71 1
pipāsāṁ śukrasthān doṣāṁścāpyapakarṣati || 6, 1 71 2
asya mātrāṁ prayuñjīta yoparundhyānna bhojanam | 6, 1 72 1
asya prayogāc cyavanaḥ suvṛddho'bhūtpunaryuvā || 6, 1 72 2
medhāṁ smṛtiṁ kāntimanāmayatvam āyuḥprakarṣaṁ balamindriyāṇām | 6, 1 73 1
strīṣu praharṣaṁ paramagnivṛddhiṁ varṇaprasādaṁ pavanānulomyam || 6, 1 73 2
rasāyanasyāsya naraḥ prayogāl labheta jīrṇo 'pi kuṭīpraveśāt | 6, 1 74 1
jarākṛtaṁ rūpamapāsya sarvaṁ bibharti rūpaṁ navayauvanasya || 6, 1 74 2
athāmalakaharītakīnām āmalakavibhītakānāṁ harītakīvibhītakānām āmalakaharītakīvibhītakānāṁ vā palāśatvagavanaddhānāṁ ,«mṛdāvaliptānāṁ kukūlasvinnānām akulakānāṁ palasahasramulūkhale saṁpothya dadhighṛtamadhupalalatailaśarkarāsaṁyuktaṁ »,«bhakṣayed anannabhug yathoktena vidhinā tasyānte yavāgvādibhiḥ pratyavasthāpanam abhyaṅgotsādanaṁ sarpiṣā yavacūrṇaiśca »,«ayaṁca rasāyanaprayogaprakarṣo dvistāvadagnibalam abhisamīkṣya pratibhojanaṁ yūṣeṇa payasā vā ṣaṣṭikaḥ sasarpiṣkaḥ ataḥ paraṁ »,«yathāsukhavihāraḥ kāmabhakṣyaḥ syāt |» 6, 1 75 1
anena prayogeṇarṣayaḥ punar yuvatvam avāpur babhūvuś cānekavarṣaśatajīvino nirvikārāḥ paraśarīrabuddhīndriyabalasamuditāś ceruś ,«cātyantaniṣṭhayā tapaḥ ||» 6, 1 75 2
harītakyāmalakavibhītakapañcapañcamūlaniryūhe ,«pippalīmadhukamadhūkakākolīkṣīrakākolyātmaguptājīvakarṣabhakakṣīraśuklākalkasamprayuktena vidārīsvarasena »,«kṣīrāṣṭaguṇasamprayuktena ca sarpiṣaḥ kumbhaṁ sādhayitvā prayuñjāno 'gnibalasamāṁ mātrāṁ jīrṇe ca kṣīrasarpirbhyāṁ śāliṣaṣṭikam »,«uṣṇodakānupānam aśnañjarāvyādhipāpābhicāravyapagatabhayaḥ śarīrendriyabuddhibalam atulam upalabhyāpratihatasarvārambhaḥ »,«paramāyur avāpnuyāt ||» 6, 1 76 0
harītakyāmalakavibhītakaharidrāsthirābalāviḍaṅgāmṛtavallīviśvabheṣajamadhukapippalīsomavalkasiddhena kṣīrasarpiṣā ,«madhuśarkarābhyāmapi ca saṁnīyāmalakasvarasaśataparipītam āmalakacūrṇam ayaścūrṇacaturbhāgasamprayuktaṁ pāṇitalamātraṁ »,«prātaḥ prātaḥ prāśya yathoktena vidhinā sāyaṁ mudgayūṣeṇa payasā vā sasarpiṣkaṁ śāliṣaṣṭikānnam aśnīyāt trivarṣaprayogādasya »,«varṣaśatam ajaraṁ vayas tiṣṭhati śrutam avatiṣṭhate sarvāmayāḥ praśāmyanti viṣamaviṣaṁ bhavati gātre gātram aśmavat sthirībhavati »,«adhṛṣyo bhūtānāṁ bhavati ||» 6, 1 77 0
yathāmarāṇām amṛtaṁ yathā bhogavatāṁ sudhā | 6, 1 78 1
tathābhavan maharṣīṇāṁ rasāyanavidhiḥ purā || 6, 1 78 2
na jarāṁ na ca daurbalyaṁ nāturyaṁ nidhanaṁ na ca | 6, 1 79 1
jagmurvarṣasahasrāṇi rasāyanaparāḥ purā || 6, 1 79 2
na kevalaṁ dīrghamihāyuraśnute rasāyanaṁ yo vidhivanniṣevate | 6, 1 80 1
gatiṁ sa devarṣiniṣevitāṁ śubhāṁ prapadyate brahma tatheti cākṣayam || 6, 1 80 2
abhayāmalakīye 'smin ṣaḍ yogāḥ parikīrtitāḥ | 6, 1 81 1
rasāyanānāṁ siddhānām āyur yair anuvartate || 6, 1 81 2
ityagniveśakṛte tantre carakapratisaṁskṛte cikitsāsthāne rasāyanādhyāye 'bhayāmalakīyo nāma rasāyanapādaḥ prathamaḥ || 6, 1 82 0
athātaḥ prāṇakāmīyaṁ rasāyanapādaṁ vyākhyāsyāmaḥ || 6, 2 1 0
iti ha smāha bhagavān ātreyaḥ || 6, 2 2 0
prāṇakāmāḥ śuśrūṣadhvam idam ucyamānam amṛtam ivāparam aditisutahitakaram acintyādbhutaprabhāvam āyuṣyam ārogyakaraṁ ,«vayasaḥ sthāpanaṁ nidrātandrāśramaklamālasyadaurbalyāpaharam anilakaphapittasāmyakaraṁ sthairyakaram abaddhamāṁsaharam »,«antaragnisaṁdhukṣaṇaṁ prabhāvarṇasvarottamakaraṁ rasāyanavidhānam |» 6, 2 3 1
anena cyavanādayo maharṣayaḥ punaryuvatvam āpur nārīṇāṁ ceṣṭatamā babhūvuḥ sthirasamasuvibhaktamāṁsāḥ ,«susaṁhatasthiraśarīrāḥ suprasannabalavarṇendriyāḥ sarvatrāpratihataparākramāḥ kleśasahāś ca |» 6, 2 3 2
sarve śarīradoṣā bhavanti grāmyāhārād amlatvalavaṇakaṭukakṣāraśukraśākamāṁsatilapalalapiṣṭānnabhojināṁ ,«virūḍhanavaśūkaśamīdhānyaviruddhāsātmyarūkṣakṣārābhiṣyandibhojināṁ klinnagurupūtiparyuṣitabhojināṁ viṣamādhyaśanaprāyāṇāṁ »,«divāsvapnastrīmadyanityānāṁ viṣamātimātravyāyāmasaṁkṣobhitaśarīrāṇāṁ bhayakrodhaśokalobhamohāyāsabahulānām atonimittaṁ hi »,"śithilībhavanti māṁsāni vimucyante saṁdhayaḥ vidahyate raktaṁ viṣyandate cānalpaṁ medaḥ na saṁdhīyate 'sthiṣu majjā śukraṁ na ",«pravartate kṣayamupaityojaḥ sa evaṁbhūte glāyati sīdati nidrātandrālasyasamanvito nirutsāhaḥ śvasiti asamarthaśceṣṭānāṁ »,"śārīramānasīnāṁ naṣṭasmṛtibuddhicchāyo rogāṇām adhiṣṭhānabhūto na sarvamāyuravāpnoti |" 6, 2 3 3
tasmādetāndoṣānavekṣamāṇaḥ sarvān yathoktān ahitān apāsyāhāravihārān rasāyanāni prayoktumarhatītyuktvā bhagavān punarvasur ,"ātreya uvāca ||" 6, 2 3 4
āmalakānāṁ subhūmijānāṁ kālajānām anupahatagandhavarṇarasānām āpūrṇasapramāṇavīryāṇāṁ svarasena ,«punarnavākalkapādasamprayuktena sarpiṣaḥ sādhayedāḍhakam ataḥ paraṁ vidārīsvarasena jīvantīkalkasamprayuktena ataḥ paraṁ »,«caturguṇena payasā balātibalākaṣāyeṇa śatāvarīkalkasaṁyuktena anena krameṇaikaikaṁ śatapākaṁ sahasrapākaṁ vā »,"śarkarākṣaudracaturbhāgasamprayuktaṁ sauvarṇe rājate mārttike vā śucau dṛḍhe ghṛtabhāvite kumbhe sthāpayet tadyathoktena vidhinā ",«yathāgni prātaḥ prātaḥ prayojayet jīrṇe ca kṣīrasarpirbhyāṁ śāliṣaṣṭikam aśnīyāt |» 6, 2 4 1
asya prayogādvarṣaśataṁ vayo'jaraṁ tiṣṭhati śrutamavatiṣṭhate sarvāmayāḥ praśāmyanti apratihatagatiḥ strīṣu apatyavān bhavatīti || 6, 2 4 2
bṛhaccharīraṁ girisārasāraṁ sthirendriyaṁ cātibalendriyaṁ ca | 6, 2 5 1
adhṛṣyamanyair atikāntarūpaṁ praśastipūjāsukhacittabhāk ca || 6, 2 5 2
balaṁ mahadvarṇaviśuddhir agryā svaro ghanaughastanitānukārī | 6, 2 6 1
bhavatyapatyaṁ vipulaṁ sthiraṁ ca samaśnato yogamimaṁ narasya || 6, 2 6 2
āmalakasahasraṁ pippalīsahasrasamprayuktaṁ palāśataruṇakṣārodakottaraṁ tiṣṭhet tadanugatakṣārodakam anātapaśuṣkam anasthi ,«cūrṇīkṛtaṁ caturguṇābhyāṁ madhusarpirbhyāṁ saṁnīya śarkarācūrṇacaturbhāgasamprayuktaṁ ghṛtabhājanasthaṁ ṣaṇmāsān »,«sthāpayedantarbhūmeḥ |» 6, 2 7 1
tasyottarakālamagnibalasamāṁ mātrāṁ khādet paurvāhṇikaḥ prayogo nāparāhṇikaḥ sātmyāpekṣaścāhāravidhiḥ | 6, 2 7 2
asya prayogād varṣaśatamajaraṁ vayas tiṣṭhatīti samānaṁ pūrveṇa || 6, 2 7 3
āmalakacūrṇāḍhakam ekaviṁśatirātram āmalakasvarasaparipītaṁ madhughṛtāḍhakābhyāṁ dvābhyāmekīkṛtam aṣṭabhāgapippalīkaṁ ,"śarkarācūrṇacaturbhāgasamprayuktaṁ ghṛtabhājanasthaṁ prāvṛṣi bhasmarāśau nidadhyāt tadvarṣānte sātmyapathyāśī prayojayet asya ",«prayogād varṣaśatam ajaram āyus tiṣṭhatīti samānaṁ pūrveṇa ||» 6, 2 8 0
viḍaṅgataṇḍulacūrṇānām āḍhakamāḍhakaṁ pippalītaṇḍulānām adhyardhāḍhakaṁ sitopalāyāḥ sarpistailamadhvāḍhakaiḥ ṣaḍbhir ,«ekīkṛtaṁ ghṛtabhājanasthaṁ prāvṛṣi bhasmarāśāv iti sarvaṁ samānaṁ pūrveṇa yāvad āśīḥ ||» 6, 2 9 0
yathoktaguṇānāmāmalakānāṁ sahasramārdrapalāśadroṇyāṁ sapidhānāyāṁ bāṣpam anudvamantyām āraṇyagomayāgnibhir ,«upasvedayet tāni susvinnaśītāny uddhṛtakulakāny āpothyāḍhakena pippalīcūrṇānāmāḍhakena ca viḍaṅgataṇḍulacūrṇānām adhyardhena »,«cāḍhakena śarkarāyā dvābhyāṁ dvābhyām āḍhakābhyāṁ tailasya madhunaḥ sarpiṣaśca saṁyojya śucau dṛḍhe ghṛtabhāvite kumbhe »,«sthāpayed ekaviṁśatirātram ata ūrdhvaṁ prayogaḥ asya prayogādvarṣaśatam ajaram āyus tiṣṭhatīti samānaṁ pūrveṇa ||» 6, 2 10 0
dhanvani kuśāstīrṇe snigdhakṛṣṇamadhuramṛttike suvarṇavarṇamṛttike vā vyapagataviṣaśvāpadapavanasalilāgnidoṣe ,«karṣaṇavalmīkaśmaśānacaityoṣarāvasathavarjite deśe yathartusukhapavanasalilādityasevite jātāny anupahatāny anadhyārūḍhāny »,«abālāny ajīrṇāny adhigatavīryāṇi śīrṇapurāṇaparṇāny asaṁjātāny aparṇāni tapasi tapasye vā māse śuciḥ prayataḥ kṛtadevārcanaḥ svasti »,«vācayitvā dvijātīn cale sumuhūrte nāgabalāmūlāny uddharet teṣāṁ suprakṣālitānāṁ tvakpiṇḍam āmramātram akṣamātraṁ vā »,"ślakṣṇapiṣṭamāloḍya payasā prātaḥ prayojayet cūrṇīkṛtāni vā pibet payasā madhusarpirbhyāṁ vā saṁyojya bhakṣayet jīrṇe ca ",«kṣīrasarpirbhyāṁ śāliṣaṣṭikam aśnīyāt |» 6, 2 11 1
saṁvatsaraprayogādasya varṣaśatamajaraṁ vayastiṣṭhatīti samānaṁ pūrveṇa || 6, 2 11 2
balātibalācandanāgurudhavatiniśakhadiraśiṁśapāsanasvarasāḥ punarnavāntāścauṣadhayo daśa nāgabalayā vyākhyātāḥ | 6, 2 12 1
svarasānāmalābhe tv ayaṁ svarasavidhiś cūrṇānām āḍhakam āḍhakam udakasyāhorātrāsthitaṁ mṛditapūtaṁ svarasavat prayojyam || 6, 2 12 2
bhallātakāny anupahatāny anāmayāny āpūrṇarasapramāṇavīryāṇi pakvajāmbavaprakāśāni śucau śukre vā māse saṁgṛhya yavapalle ,«māṣapalle vā nidhāpayet tāni caturmāsasthitāni sahasi sahasye vā māse prayoktum ārabheta śītasnigdhamadhuropaskṛtaśarīraḥ |» 6, 2 13 1
pūrvaṁ daśabhallātakānyāpothyāṣṭaguṇenāmbhasā sādhu sādhayet teṣāṁ rasamaṣṭabhāgāvaśeṣaṁ pūtaṁ sapayaskaṁ pibet ,«sarpiṣāntar mukham abhyajya |» 6, 2 13 2
tāny ekaikabhallātakotkarṣāpakarṣeṇa daśabhallātakāny ā triṁśataḥ prayojyāni nātaḥ paramutkarṣaḥ | 6, 2 13 3
prayogavidhānena sahasrapara eva bhallātakaprayogaḥ | 6, 2 13 4
jīrṇe ca sasarpiṣā payasā śāliṣaṣṭikāśanam upacāraḥ prayogānte ca dvis tāvat payasaivopacāraḥ | 6, 2 13 5
tatprayogādvarṣaśatamajaraṁ vayas tiṣṭhatīti samānaṁ pūrveṇa || 6, 2 13 6
bhallātakānāṁ jarjarīkṛtānāṁ piṣṭasvedanaṁ pūrayitvā bhūmāv ākaṇṭhaṁ nikhātasya snehabhāvitasya dṛḍhasyopari ,«kumbhasyāropyoḍupenāpidhāya kṛṣṇamṛttikāvaliptaṁ gomayāgnibhir upasvedayet teṣāṁ yaḥ svarasaḥ kumbhaṁ prapadyeta tam »,«aṣṭabhāgamadhusamprayuktaṁ dviguṇaghṛtam adyāt tatprayogādvarṣaśatamajaraṁ vayastiṣṭhatīti samānaṁ pūrveṇa ||» 6, 2 14 0
bhallātakatailapātraṁ sapayaskaṁ madhukena kalkenākṣamātreṇa śatapākaṁ kuryāditi samānaṁ pūrveṇa || 6, 2 15 0
bhallātakasarpiḥ bhallātakakṣīraṁ bhallātakakṣaudraṁ guḍabhallātakaṁ bhallātakayūṣaḥ bhallātakatailaṁ bhallātakapalalaṁ ,«bhallātakasaktavaḥ bhallātakalavaṇaṁ bhallātakatarpaṇam iti bhallātakavidhānamuktaṁ bhavati ||» 6, 2 16 0
bhallātakāni tīkṣṇāni pākīnyagnisamāni ca | 6, 2 17 1
bhavantyamṛtakalpāni prayuktāni yathāvidhi || 6, 2 17 2
ete daśavidhāstveṣāṁ prayogāḥ parikīrtitāḥ | 6, 2 18 1
rogaprakṛtisātmyajñas tān prayogān prakalpayet || 6, 2 18 2
kaphajo na sa rogo'sti na vibandho'sti kaścana | 6, 2 19 1
yaṁ na bhallātakaṁ hanyācchīghraṁ medhāgnivardhanam || 6, 2 19 2
prāṇakāmāḥ purā jīrṇāścyavanādyā maharṣayaḥ | 6, 2 20 1
rasāyanaiḥ śivair etair babhūvur amitāyuṣaḥ || 6, 2 20 2
brāhmaṁ tapo brahmacaryamadhyātmadhyānameva ca | 6, 2 21 1
dīrghāyuṣo yathākāmaṁ saṁbhṛtya tridivaṁ gatāḥ || 6, 2 21 2
tasmādāyuḥprakarṣārthaṁ prāṇakāmaiḥ sukhārthibhiḥ | 6, 2 22 1
rasāyanavidhiḥ sevyo vidhivat susamāhitaiḥ || 6, 2 22 2
rasāyanānāṁ saṁyogāḥ siddhā bhūtahitaiṣiṇā | 6, 2 23 1
nirdiṣṭāḥ prāṇakāmīye saptatriṁśanmaharṣiṇā || 6, 2 23 2
ityagniveśakṛte tantre carakapratisaṁskṛte cikitsāsthāne rasāyanādhyāye prāṇakāmīyo nāma rasāyanapādo dvitīyaḥ || 6, 2 24 0
athātaḥ karapracitīyaṁ rasāyanapādaṁ vyākhyāsyāmaḥ || 6, 3, 1 1 0
iti ha smāha bhagavānātreyaḥ || 6, 3, 1 2 0
karapracitānāṁ yathoktaguṇānām āmalakānāmuddhṛtāsthnāṁ śuṣkacūrṇitānāṁ punarmāghe phālgune vā māse triḥsaptakṛtvaḥ ,«svarasaparipītānāṁ punaḥ śuṣkacūrṇīkṛtānām āḍhakam ekaṁ grāhayet atha jīvanīyānāṁ bṛṁhaṇīyānāṁ stanyajananānāṁ »,"śukrajananānāṁ vayaḥsthāpanānāṁ ṣaḍvirecanaśatāśritīyoktānām auṣadhagaṇānāṁ ",«candanāgurudhavatiniśakhadiraśiṁśapāsanasārāṇāṁ cāṇuśaḥ kṛttānām abhayāvibhītakapippalīvacācavyacitrakaviḍaṅgānāṁ ca »,«samastānāmāḍhakamekaṁ daśaguṇenāmbhasā sādhayet tasminnāḍhakāvaśeṣe rase supūte tāny āmalakacūrṇāni dattvā gomayāgnibhir »,«vaṁśavidalaśaratejanāgnibhir vā sādhayed yāvad apanayādrasasya tam anupadagdham upahṛtyāyasīṣu pātrīṣvāstīrya śoṣayet suśuṣkaṁ »,«tat kṛṣṇājinasyopari dṛṣadi ślakṣṇapiṣṭam ayaḥsthālyāṁ nidhāpayet samyak taccūrṇam ayaś cūrṇāṣṭabhāgasamprayuktaṁ »,«madhusarpirbhyām agnibalam abhisamīkṣya prayojayediti ||» 6, 3, 1 3 0
etadrasāyanaṁ pūrvaṁ vasiṣṭhaḥ kaśyapo 'ṅgirāḥ | 6, 3, 1 4 1
jamadagnirbharadvājo bhṛguranye ca tadvidhāḥ || 6, 3, 1 4 2
prayujya prayatā muktāḥ śramavyādhijarābhayāt | 6, 3, 1 5 1
yāvad aicchaṁs tapastepus tatprabhāvān mahābalāḥ || 6, 3, 1 5 2
idaṁ rasāyanaṁ cakre brahmā vārṣasahasrikam | 6, 3, 1 6 1
jarāvyādhipraśamanaṁ buddhīndriyabalapradam || 6, 3, 1 6 2
tapasā brahmacaryeṇa yānena praśamena ca | 6, 3, 1 7 1
rasāyanavidhānena kālayuktena cāyuṣā || 6, 3, 1 7 2
sthitā maharṣayaḥ pūrvaṁ nahi kiṁcid rasāyanam | 6, 3, 1 8 1
grāmyānāmanyakāryāṇāṁ sidhyatyaprayatātmanām || 6, 3, 1 8 2
saṁvatsaraṁ payovṛttirgavāṁ madhye vaset sadā | 6, 3, 1 9 1
sāvitrīṁ manasā dhyāyan brahmacārī yatendriyaḥ || 6, 3, 1 9 2
saṁvatsarānte pauṣīṁ vā māghīṁ vā phālgunīṁ tithim | 6, 3, 1 10 1
tryahoṣavāsī śuklasya praviśyāmalakīvanam || 6, 3, 1 10 2
bṛhatphalāḍhyam āruhya drumaṁ śākhāgataṁ phalam | 6, 3, 1 11 1
gṛhītvā pāṇinā tiṣṭhejjapan brahmāmṛtāgamāt || 6, 3, 1 11 2
tadā hy avaśyamamṛtaṁ vasatyāmalake kṣaṇam | 6, 3, 1 12 1
śarkarāmadhukalpāni snehavanti mṛdūni ca || 6, 3, 1 12 2
bhavantyamṛtasaṁyogāttāni yāvanti bhakṣayet | 6, 3, 1 13 1
jīved varṣasahasrāṇi tāvantyāgatayauvanaḥ || 6, 3, 1 13 2
sauhityameṣāṁ gatvā tu bhavatyamarasaṁnibhaḥ | 6, 3, 1 14 1
svayaṁ cāsyopatiṣṭhante śrīr vedā vākca rūpiṇī || 6, 3, 1 14 2
triphalāyā rase mūtre gavāṁ kṣāre ca lāvaṇe | 6, 3, 1 15 1
krameṇa ceṅgudīkṣāre kiṁśukakṣāra eva ca || 6, 3, 1 15 2
tīkṣṇāyasasya pattrāṇi vahnivarṇāni sādhayet | 6, 3, 1 16 1
caturaṅguladīrghāṇi tilotsedhatanūni ca || 6, 3, 1 16 2
jñātvā tānyañjanābhāni sūkṣmacūrṇāni kārayet | 6, 3, 1 17 1
tāni cūrṇāni madhunā rasenāmalakasya ca || 6, 3, 1 17 2
yuktāni lehavatkumbhe sthitāni ghṛtabhāvite | 6, 3, 1 18 1
saṁvatsaraṁ nidheyāni yavapalle tathaiva ca || 6, 3, 1 18 2
dadyādāloḍanaṁ māse sarvatrāloḍayan budhaḥ | 6, 3, 1 19 1
saṁvatsarātyaye tasya prayogo madhusarpiṣā || 6, 3, 1 19 2
prātaḥ prātarbalāpekṣī sātmyaṁ jīrṇe ca bhojanam | 6, 3, 1 20 1
eṣa eva ca lauhānāṁ prayogaḥ saṁprakīrtitaḥ || 6, 3, 1 20 2
nābhighātairna cātaṅkairjarayā na ca mṛtyunā | 6, 3, 1 21 1
sa dhṛṣyaḥ syādgajaprāṇaḥ sadā cātibalendriyaḥ || 6, 3, 1 21 2
dhīmān yaśasvī vāksiddhaḥ śrutadhārī mahādhanaḥ | 6, 3, 1 22 1
bhavetsamāṁ prayuñjāno naro lauharasāyanam || 6, 3, 1 22 2
anenaiva vidhānena hemnaśca rajatasya ca | 6, 3, 1 23 1
āyuḥprakarṣakṛtsiddhaḥ prayogaḥ sarvaroganut || 6, 3, 1 23 2
aindrī matsyākhyako brāhmī vacā brahmasuvarcalā | 6, 3, 1 24 1
pippalyo lavaṇaṁ hema śaṅkhapuṣpī viṣaṁ ghṛtam || 6, 3, 1 24 2
eṣāṁ triyavakān bhāgān hemasarpirviṣair vinā | 6, 3, 1 25 1
dvau yavau tatra hemnastu tilaṁ dadyādviṣasya ca || 6, 3, 1 25 2
sarpiṣaśca palaṁ dadyāttadaikadhyaṁ prayojayet | 6, 3, 1 26 1
ghṛtaprabhūtaṁ sakṣaudraṁ jīrṇe cānnaṁ praśasyate || 6, 3, 1 26 2
jarāvyādhipraśamanaṁ smṛtimedhākaraṁ param | 6, 3, 1 27 1
āyuṣyaṁ pauṣṭikaṁ dhanyaṁ svaravarṇaprasādanam || 6, 3, 1 27 2
paramojaskaraṁ caitatsiddhamaindraṁ rasāyanam | 6, 3, 1 28 1
nainat prasahate kṛtyā nālakṣmīrna viṣaṁ na ruk || 6, 3, 1 28 2
śvitraṁ sakuṣṭhaṁ jaṭharāṇi gulmāḥ plīhā purāṇo viṣamajvaraśca | 6, 3, 1 29 1
medhāsmṛtijñānaharāśca rogāḥ śāmyantyanenātibalāśca vātāḥ || 6, 3, 1 29 2
maṇḍūkaparṇyāḥ svarasaḥ prayojyaḥ kṣīreṇa yaṣṭīmadhukasya cūrṇam | 6, 3, 1 30 1
raso guḍūcyāstu samūlapuṣpyāḥ kalkaḥ prayojyaḥ khalu śaṅkhapuṣpyāḥ || 6, 3, 1 30 2
āyuḥpradānyāmayanāśanāni balāgnivarṇasvaravardhanāni | 6, 3, 1 31 1
medhyāni caitāni rasāyanāni medhyā viśeṣeṇa ca śaṅkhapuṣpī || 6, 3, 1 31 2
pañcāṣṭau sapta daśa vā pippalīrmadhusarpiṣā | 6, 3, 1 32 1
rasāyanaguṇānveṣī samāmekāṁ prayojayet || 6, 3, 1 32 2
tisrastisrastu pūrvāhṇaṁ bhuktvāgre bhojanasya ca | 6, 3, 1 33 1
pippalyaḥ kiṁśukakṣārabhāvitā ghṛtabharjitāḥ || 6, 3, 1 33 2
prayojyā madhurasammiśrā rasāyanaguṇaiṣiṇā | 6, 3, 1 34 1
jetuṁ kāsaṁ kṣayaṁ śoṣaṁ śvāsaṁ hikkāṁ galāmayān || 6, 3, 1 34 2
arśāṁsi grahaṇīdoṣaṁ pāṇḍutāṁ viṣamajvaram | 6, 3, 1 35 1
vaisvaryaṁ pīnasaṁ śophaṁ gulmaṁ vātabalāsakam || 6, 3, 1 35 2
kramavṛddhyā daśāhāni daśapaippalikaṁ dinam | 6, 3, 1 36 1
vardhayet payasā sārdhaṁ tathaivāpanayet punaḥ || 6, 3, 1 36 2
jīrṇe jīrṇe ca bhuñjīta ṣaṣṭikaṁ kṣīrasarpiṣā | 6, 3, 1 37 1
pippalīnāṁ sahasrasya prayogo'yaṁ rasāyanam || 6, 3, 1 37 2
piṣṭās tā balibhiḥ sevyāḥ śṛtā madhyabalair naraiḥ | 6, 3, 1 38 1
cūrṇīkṛtā hrasvabalair yojyā doṣāmayān prati || 6, 3, 1 38 2
daśapaippalikaḥ śreṣṭho madhyamaḥ ṣaṭ prakīrtitaḥ | 6, 3, 1 39 1
prayogo yas triparyantaḥ sa kanīyān sa cābalaiḥ || 6, 3, 1 39 2
bṛṁhaṇaṁ svaryam āyuṣyaṁ plīhodaravināśanam | 6, 3, 1 40 1
vayasaḥ sthāpanaṁ medhyaṁ pippalīnāṁ rasāyanam || 6, 3, 1 40 2
jaraṇānte 'bhayām ekāṁ prāgbhuktād dve vibhītake | 6, 3, 1 41 1
bhuktvā tu madhusarpirbhyāṁ catvāryāmalakāni ca || 6, 3, 1 41 2
prayojayan samām ekāṁ triphalāyā rasāyanam | 6, 3, 1 42 1
jīved varṣaśataṁ pūrṇam ajaro 'vyādhireva ca || 6, 3, 1 42 2
traiphalenāyasīṁ pātrīṁ kalkenālepayen navām | 6, 3, 1 43 1
tam ahorātrikaṁ lepaṁ pibet kṣaudrodakāplutam || 6, 3, 1 43 2
prabhūtasneham aśanaṁ jīrṇe tatra praśasyate | 6, 3, 1 44 1
ajaro 'ruk samābhyāsāj jīvec caiva samāḥ śatam || 6, 3, 1 44 2
madhukena tugākṣīryā pippalyā kṣaudrasarpiṣā | 6, 3, 1 45 1
triphalā sitayā cāpi yuktā siddhaṁ rasāyanam || 6, 3, 1 45 2
sarvalauhaiḥ suvarṇena vacayā madhusarpiṣā | 6, 3, 1 46 1
viḍaṅgapippalībhyāṁ ca triphalā lavaṇena ca || 6, 3, 1 46 2
saṁvatsaraprayogeṇa medhāsmṛtibalapradā | 6, 3, 1 47 1
bhavatyāyuḥpradā dhanyā jarāroganibarhaṇī || 6, 3, 1 47 2
anamlaṁ ca kaṣāyaṁ ca kaṭu pāke śilājatu | 6, 3, 1 48 1
nātyuṣṇaśītaṁ dhātubhyaścaturbhyastasya sambhavaḥ || 6, 3, 1 48 2
hemnaśca rajatāttāmrādvarāt kṛṣṇāyasādapi | 6, 3, 1 49 1
rasāyanaṁ tadvidhibhistad vṛṣyaṁ tacca roganut || 6, 3, 1 49 2
vātapittakaphaghnaiśca niryūhais tat subhāvitam | 6, 3, 1 50 1
vīryotkarṣaṁ paraṁ yāti sarvairekaikaśo 'pi vā || 6, 3, 1 50 2
prakṣiptoddhṛtam apy enat punas tat prakṣiped rase | 6, 3, 1 51 1
koṣṇe saptāhametena vidhinā tasya bhāvanā || 6, 3, 1 51 2
pūrvoktena vidhānena lohaiścūrṇīkṛtaiḥ saha | 6, 3, 1 52 1
tatpītaṁ payasā dadyād dīrghamāyuḥ sukhānvitam || 6, 3, 1 52 2
jarāvyādhipraśamanaṁ dehadārḍhyakaraṁ param | 6, 3, 1 53 1
medhāsmṛtikaraṁ dhanyaṁ kṣīrāśī tatprayojayet || 6, 3, 1 53 2
prayogaḥ saptasaptāhās trayaś caikaśca saptakaḥ | 6, 3, 1 54 1
nirdiṣṭas trividhastasya paro madhyo'varastathā || 6, 3, 1 54 2
palamardhapalaṁ karṣo mātrā tasya tridhā matā | 6, 3, 1 55 1
jāterviśeṣaṁ savidhiṁ tasya vakṣyāmyataḥ param || 6, 3, 1 55 2
hemādyāḥ sūryasaṁtaptāḥ sravanti giridhātavaḥ | 6, 3, 1 56 1
jatvābhaṁ mṛdu mṛtsnācchaṁ yanmalaṁ tacchilājatu || 6, 3, 1 56 2
madhuraśca satiktaśca japāpuṣpanibhaśca yaḥ | 6, 3, 1 57 1
kaṭurvipāke śītaśca sa suvarṇasya nisravaḥ || 6, 3, 1 57 2
rūpyasya kaṭukaḥ śvetaḥ śītaḥ svādu vipacyate | 6, 3, 1 58 1
tāmrasya barhikaṇṭhābhastiktoṣṇaḥ pacyate kaṭu || 6, 3, 1 58 2
yastu guggulukābhāsastiktako lavaṇānvitaḥ | 6, 3, 1 59 1
kaṭurvipāke śītaśca sarvaśreṣṭhaḥ sa cāyasaḥ || 6, 3, 1 59 2
gomūtragandhayaḥ sarve sarvakarmasu yaugikāḥ | 6, 3, 1 60 1
rasāyanaprayogeṣu paścimastu viśiṣyate || 6, 3, 1 60 2
yathākramaṁ vātapitte śleṣmapitte kaphe triṣu | 6, 3, 1 61 1
viśeṣataḥ praśasyante malā hemādidhātujāḥ || 6, 3, 1 61 2
śilājatuprayogeṣu vidāhīni gurūṇi ca | 6, 3, 1 62 1
varjayet sarvakālaṁ tu kulatthānparivarjayet || 6, 3, 1 62 2
te hy atyantaviruddhatvād aśmano bhedanāḥ param | 6, 3, 1 63 1
loke dṛṣṭāstatasteṣāṁ prayogaḥ pratiṣidhyate || 6, 3, 1 63 2
payāṁsi takrāṇi rasāḥ sayūṣās toyaṁ samūtrā vividhāḥ kaṣāyāḥ | 6, 3, 1 64 1
āloḍanārthaṁ girijasya śastās te te prayojyāḥ prasamīkṣya kāryam || 6, 3, 1 64 2
na so 'sti rogo bhuvi sādhyarūpaḥ śilāhvayaṁ yaṁ na jayet prasahya | 6, 3, 1 65 1
tat kālayogairvidhibhiḥ prayuktaṁ svasthasya corjāṁ vipulāṁ dadāti || 6, 3, 1 65 2
karapracitike pāde daśa ṣaṭ ca maharṣiṇā | 6, 3, 1 66 1
rasāyanānāṁ siddhānāṁ saṁyogāḥ samudāhṛtāḥ || 6, 3, 1 66 2
ityagniveśakṛte tantre carakapratisaṁskṛte cikitsāsthāne rasāyanādhyāye karapracitīyo nāma rasāyanapādastṛtīyaḥ || 6, 3, 1 67 0
athāta āyurvedasamutthānīyaṁ rasāyanapādaṁ vyākhyāsyāmaḥ || 6, 3, 2 1 0
iti ha smāha bhagavānātreyaḥ || 6, 3, 2 2 0
ṛṣayaḥ khalu kadācicchālīnā yāyāvarāśca grāmyauṣadhyāhārāḥ santaḥ sāmpannikā mandaceṣṭā nātikalyāśca prāyeṇa babhūvuḥ | 6, 3, 2 3 1
te sarvāsām itikartavyatānām asamarthāḥ santo grāmyavāsakṛtamātmadoṣaṁ matvā pūrvanivāsam apagatagrāmyadoṣaṁ śivaṁ puṇyam ,«udāraṁ medhyam agamyam asukṛtibhir gaṅgāprabhavam amaragandharvakiṁnarānucaritam »,«anekaratnanicayamacintyādbhutaprabhāvaṁ brahmarṣisiddhacāraṇānucaritaṁ divyatīrthauṣadhiprabhavam atiśaraṇyaṁ himavantam »,«amarādhipatiguptaṁ jagmur bhṛgvaṅgiro'trivasiṣṭhakaśyapāgastyapulastyavāmadevāsitagautamaprabhṛtayo maharṣayaḥ ||» 6, 3, 2 3 2
tān indraḥ sahasradṛg amaragurur abravītsvāgataṁ brahmavidāṁ jñānatapodhanānāṁ brahmarṣīṇām | 6, 3, 2 4 1
asti nanu vo glānir aprabhāvatvaṁ vaisvaryaṁ vaivarṇyaṁ ca grāmyavāsakṛtam asukham asukhānubandhaṁ ca grāmyo hi vāso mūlam ,«aśastānāṁ tat kṛtaḥ puṇyakṛdbhir anugrahaḥ prajānāṁ svaśarīramavekṣituṁ kālaḥ kālaścāyamāyurvedopadeśasya brahmarṣīṇām »,"ātmanaḥ prajānāṁ cānugrahārtham āyurvedamaśvinau mahyaṁ prāyacchatāṁ prajāpatiraśvibhyāṁ prajāpataye brahmā prajānām ",«alpam āyur jarāvyādhibahulam asukham asukhānubandham alpatvād alpatapodamaniyamadānādhyayanasaṁcayaṁ matvā puṇyatamam »,"āyuḥprakarṣakaraṁ jarāvyādhipraśamanam ūrjaskaram amṛtaṁ śivaṁ śaraṇyamudāraṁ bhavanto mattaḥ śrotumarhatāthopadhārayituṁ ",«prakāśayituṁ ca prajānugrahārthamārṣaṁ brahma ca prati maitrīṁ kāruṇyam ātmanaś cānuttamaṁ puṇyamudāraṁ brāhmamakṣayaṁ »,«karmeti ||» 6, 3, 2 4 2
tacchrutvā vibudhapativacanam ṛṣayaḥ sarva evāmaravaram ṛgbhis tuṣṭuvuḥ prahṛṣṭāśca tadvacanamabhinananduśceti || 6, 3, 2 5 0
athendras tadāyurvedāmṛtam ṛṣibhyaḥ saṁkramyovāca etatsarvamanuṣṭheyam ayaṁ ca śivaḥ kālo rasāyanānāṁ divyāścauṣadhayo ,«himavatprabhavāḥ prāptavīryāḥ tadyathā aindrī brāhmī payasyā kṣīrapuṣpī śrāvaṇī mahāśrāvaṇī śatāvarī vidārī jīvantī punarnavā »,«nāgabalā sthirā vacā chattrā aticchatrā medā mahāmedā jīvanīyāścānyāḥ payasā prayuktāḥ ṣaṇmāsāt paramāyurvayaśca »,«taruṇamanāmayatvaṁ svaravarṇasampadam upacayaṁ medhāṁ smṛtimuttamabalam iṣṭāṁścāparān bhāvān āvahanti siddhāḥ ||» 6, 3, 2 6 0
brahmasuvarcalā nāmauṣadhir yā hiraṇyakṣīrā puṣkarasadṛśapattrā ādityaparṇī nāmauṣadhiryā sūryakāntā iti vijñāyate suvarṇakṣīrā ,«sūryamaṇḍalākārapuṣpā ca nārīnāmauṣadhiḥ aśvabalā iti vijñāyate yā bilvajasadṛśapattrā kāṣṭhagodhā nāmauṣadhir godhākārā »,«sarpānāmauṣadhiḥ sarpākārā somo nāmauṣadhirājaḥ pañcadaśaparvā sa soma iva hīyate vardhate ca padmā nāmauṣadhiḥ padmākārā »,«padmaraktā padmagandhā ca ajānām auṣadhiḥ ajaśṛṅgī iti vijñāyate nīlā nāmauṣadhistu nīlakṣīrā nīlapuṣpā latāpratānabahuleti »,"āsāmoṣadhīnāṁ yāṁ yāmevopalabheta tasyās tasyāḥ svarasasya sauhityaṁ gatvā snehabhāvitāyām ārdrapalāśadroṇyāṁ sapidhānāyāṁ ",«digvāsāḥ śayīta tatra pralīyate ṣaṇmāsena punaḥ sambhavati tasyājaṁ payaḥ pratyavasthāpanaṁ ṣaṇmāsena devatānukārī bhavati »,«vayovarṇasvarākṛtibalaprabhābhiḥ svayaṁ cāsya sarvavācogatāni prādurbhavanti divyaṁ cāsya cakṣuḥ śrotraṁ ca bhavati gatir »,«yojanasahasraṁ daśavarṣasahasrāṇy āyur anupadravaṁ ceti ||» 6, 3, 2 7 0
divyānāmoṣadhīnāṁ yaḥ prabhāvaḥ sa bhavadvidhaiḥ | 6, 3, 2 8 1
śakyaḥ soḍhumaśakyastu syātsoḍhumakṛtātmabhiḥ || 6, 3, 2 8 2
oṣadhīnāṁ prabhāveṇa tiṣṭhatāṁ sve ca karmaṇi | 6, 3, 2 9 1
bhavatāṁ nikhilaṁ śreyaḥ sarvamevopapatsyate || 6, 3, 2 9 2
vānaprasthairgṛhasthaiśca prayatairniyatātmabhiḥ | 6, 3, 2 10 1
śakyā oṣadhayo hy etāḥ sevituṁ viṣayābhijāḥ || 6, 3, 2 10 2
yāstu kṣetraguṇaisteṣāṁ madhyamena ca karmaṇā | 6, 3, 2 11 1
mṛduvīryatarās tāsāṁ vidhirjñeyaḥ sa eva tu || 6, 3, 2 11 2
paryeṣṭuṁ tāḥ prayoktuṁ vā ye 'samarthāḥ sukhārthinaḥ | 6, 3, 2 12 1
rasāyanavidhisteṣāmayamanyaḥ praśasyate || 6, 3, 2 12 2
balyānāṁ jīvanīyānāṁ bṛṁhaṇīyāś ca yā daśa | 6, 3, 2 13 1
vayasaḥ sthāpanānāṁ ca khadirasyāsanasya ca || 6, 3, 2 13 2
kharjūrāṇāṁ madhūkānāṁ mustānāmutpalasya ca | 6, 3, 2 14 1
mṛdvīkānāṁ viḍaṅgānāṁ vacāyāścitrakasya ca || 6, 3, 2 14 2
śatāvaryāḥ payasyāyāḥ pippalyā joṅgakasya ca | 6, 3, 2 15 1
ṛddhyā nāgabalāyāśca dvāradāyā dhavasya ca || 6, 3, 2 15 2
triphalākaṇṭakāryoś ca vidāryāścandanasya ca | 6, 3, 2 16 1
ikṣūṇāṁ śaramūlānāṁ śrīparṇyāstiniśasya ca || 6, 3, 2 16 2
rasāḥ pṛthak pṛthag grāhyāḥ palāśakṣāra eva ca | 6, 3, 2 17 1
eṣāṁ palonmitān bhāgān payo gavyaṁ caturguṇam || 6, 3, 2 17 2
dve pātre tilatailasya dve ca gavyasya sarpiṣaḥ | 6, 3, 2 18 1
tat sādhyaṁ sarvam ekatra susiddhaṁ snehamuddharet || 6, 3, 2 18 2
tatrāmalakacūrṇānāmāḍhakaṁ śatabhāvitam | 6, 3, 2 19 1
svarasenaiva dātavyaṁ kṣaudrasyābhinavasya ca || 6, 3, 2 19 2
śarkarācūrṇapātraṁ ca prasthamekaṁ pradāpayet | 6, 3, 2 20 1
tugākṣīryāḥ sapippalyāḥ sthāpyaṁ saṁmūrchitaṁ ca tat || 6, 3, 2 20 2
sucaukṣe mārttike kumbhe māsārdhaṁ ghṛtabhāvite | 6, 3, 2 21 1
mātrāmagnisamāṁ tasya tata ūrdhvaṁ prayojayet || 6, 3, 2 21 2
hematāmrapravālānām ayasaḥ sphaṭikasya ca | 6, 3, 2 22 1
muktāvaiḍūryaśaṅkhānāṁ cūrṇānāṁ rajatasya ca || 6, 3, 2 22 2
prakṣipya ṣoḍaśīṁ mātrāṁ vihāyāyāsamaithunam | 6, 3, 2 23 1
jīrṇe jīrṇe ca bhuñjīta ṣaṣṭikaṁ kṣīrasarpiṣā || 6, 3, 2 23 2
sarvarogapraśamanaṁ vṛṣyamāyuṣyam uttamam | 6, 3, 2 24 1
sattvasmṛtiśarīrāgnibuddhīndriyabalapradam || 6, 3, 2 24 2
paramūrjaskaraṁ caiva varṇasvarakaraṁ tathā | 6, 3, 2 25 1
viṣālakṣmīpraśamanaṁ sarvavācogatapradam || 6, 3, 2 25 2
siddhārthatāṁ cābhinavaṁ vayaśca prajāpriyatvaṁ ca yaśaśca loke | 6, 3, 2 26 1
prayojyam icchadbhiridaṁ yathāvad rasāyanaṁ brāhmamudāravīryam || 6, 3, 2 26 2
samarthānāmarogāṇāṁ dhīmatāṁ niyatātmanām | 6, 3, 2 27 1
kuṭīpraveśaḥ kṣaṇināṁ paricchadavatāṁ hitaḥ || 6, 3, 2 27 2
ato'nyathā tu ye teṣāṁ sauryamārutiko vidhiḥ | 6, 3, 2 28 1
tayoḥ śreṣṭhataraḥ pūrvo vidhiḥ sa tu suduṣkaraḥ || 6, 3, 2 28 2
rasāyanavidhibhraṁśājjāyeran vyādhayo yadi | 6, 3, 2 29 1
yathāsvamauṣadhaṁ teṣāṁ kāryaṁ muktvā rasāyanam || 6, 3, 2 29 2
satyavādinamakrodhaṁ nivṛttaṁ madyamaithunāt | 6, 3, 2 30 1
ahiṁsakamanāyāsaṁ praśāntaṁ priyavādinam || 6, 3, 2 30 2
japaśaucaparaṁ dhīraṁ dānanityaṁ tapasvinam | 6, 3, 2 31 1
devagobrāhmaṇācāryaguruvṛddhārcane ratam || 6, 3, 2 31 2
ānṛśaṁsyaparaṁ nityaṁ nityaṁ karuṇavedinam | 6, 3, 2 32 1
samajāgaraṇasvapnaṁ nityaṁ kṣīraghṛtāśinam || 6, 3, 2 32 2
deśakālapramāṇajñaṁ yuktijñam anahaṁkṛtam | 6, 3, 2 33 1
śastācāram asaṁkīrṇam adhyātmapravaṇendriyam || 6, 3, 2 33 2
upāsitāraṁ vṛddhānāmāstikānāṁ jitātmanām | 6, 3, 2 34 1
dharmaśāstraparaṁ vidyānnaraṁ nityarasāyanam || 6, 3, 2 34 2
guṇair etaiḥ samuditaiḥ prayuṅkte yo rasāyanam | 6, 3, 2 35 1
rasāyanaguṇān sarvān yathoktān sa samaśnute || 6, 3, 2 35 2
yathāsthūlam anirvāhya doṣāñchārīramānasān | 6, 3, 2 36 1
rasāyanaguṇair jantur yujyate na kadācana || 6, 3, 2 36 2
yogā hy āyuḥprakarṣārthā jarāroganibarhaṇāḥ | 6, 3, 2 37 1
manaḥśarīraśuddhānāṁ sidhyanti prayatātmanām || 6, 3, 2 37 2
tadetanna bhavedvācyaṁ sarvameva hatātmasu | 6, 3, 2 38 1
arujebhyo 'dvijātibhyaḥ śuśrūṣā yeṣu nāsti ca || 6, 3, 2 38 2
ye rasāyanasaṁyogā vṛṣyayogāśca ye matāḥ | 6, 3, 2 39 1
yaccauṣadhaṁ vikārāṇāṁ sarvaṁ tadvaidyasaṁśrayam || 6, 3, 2 39 2
prāṇācāryaṁ budhastasmāddhīmantaṁ vedapāragam | 6, 3, 2 40 1
aśvināv iva devendraḥ pūjayed atiśaktitaḥ || 6, 3, 2 40 2
aśvinau devabhiṣajau yajñavāhāv iti smṛtau | 6, 3, 2 41 1
yajñasya hi śiraśchinnaṁ punastābhyāṁ samāhitam || 6, 3, 2 41 2
praśīrṇā daśanāḥ pūṣṇo netre naṣṭe bhagasya ca | 6, 3, 2 42 1
vajriṇaśca bhujastambhastābhyāmeva cikitsitaḥ || 6, 3, 2 42 2
cikitsitaśca śītāṁśurgṛhīto rājayakṣmaṇā | 6, 3, 2 43 1
somābhipatitaścandraḥ kṛtastābhyāṁ punaḥ sukhī || 6, 3, 2 43 2
bhārgavaścyavanaḥ kāmī vṛddhaḥ san vikṛtiṁ gataḥ | 6, 3, 2 44 1
vītavarṇasvaropetaḥ kṛtastābhyāṁ punaryuvā || 6, 3, 2 44 2
etaiścānyaiśca bahubhiḥ karmabhir bhiṣaguttamau | 6, 3, 2 45 1
babhūvaturbhṛśaṁ pūjyāv indrādīnāṁ mahātmanām || 6, 3, 2 45 2
grahāḥ stotrāṇi mantrāṇi tathā nānāhavīṁṣi ca | 6, 3, 2 46 1
dhūmrāśca paśavastābhyāṁ prakalpyante dvijātibhiḥ || 6, 3, 2 46 2
prātaśca savane somaṁ śakro 'śvibhyāṁ sahāśnute | 6, 3, 2 47 1
sautrāmaṇyāṁ ca bhagavānaśvibhyāṁ saha modate || 6, 3, 2 47 2
indrāgnī cāśvinau caiva stūyante prāyaśo dvijaiḥ | 6, 3, 2 48 1
stūyante vedavākyeṣu na tathānyā hi devatāḥ || 6, 3, 2 48 2
ajarairamaraistāvadvibudhaiḥ sādhipair dhruvaiḥ | 6, 3, 2 49 1
ete prayatairevamaśvinau bhiṣajāv iti || 6, 3, 2 49 2
mṛtyuvyādhijarāvaśyair duḥkhaprāyaiḥ sukhārthibhiḥ | 6, 3, 2 50 1
kiṁ punarbhiṣajo martyaiḥ pūjyāḥ syur nātiśaktitaḥ || 6, 3, 2 50 2
śīlavānmatimān yukto dvijātiḥ śāstrapāragaḥ | 6, 3, 2 51 1
prāṇibhirguruvatpūjyaḥ prāṇācāryaḥ sa hi smṛtaḥ || 6, 3, 2 51 2
vidyāsamāptau bhiṣajo dvitīyā jātirucyate | 6, 3, 2 52 1
aśnute vaidyaśabdaṁ hi na vaidyaḥ pūrvajanmanā || 6, 3, 2 52 2
vidyāsamāptau brāhmaṁ vā sattvamārṣamathāpi vā | 6, 3, 2 53 1
dhruvam āviśati jñānāt tasmād vaidyo dvijaḥ smṛtaḥ || 6, 3, 2 53 2
nābhidhyāyenna cākrośed ahitaṁ na samācaret | 6, 3, 2 54 1
prāṇācāryaṁ budhaḥ kaścid icchann āyur anitvaram || 6, 3, 2 54 2
cikitsitastu saṁśrutya yo vāsaṁśrutya mānavaḥ | 6, 3, 2 55 1
nopākaroti vaidyāya nāsti tasyeha niṣkṛtiḥ || 6, 3, 2 55 2
bhiṣagapyāturān sarvān svasutāniva yatnavān | 6, 3, 2 56 1
ābādhebhyo hi saṁrakṣed icchan dharmam anuttamam || 6, 3, 2 56 2
dharmārthaṁ cārthakāmārthamāyurvedo maharṣibhiḥ | 6, 3, 2 57 1
prakāśito dharmaparair icchadbhiḥ sthānamakṣaram || 6, 3, 2 57 2
nārthārthaṁ nāpi kāmārthamatha bhūtadayāṁ prati | 6, 3, 2 58 1
vartate yaścikitsāyāṁ sa sarvam ativartate || 6, 3, 2 58 2
kurvate ye tu vṛttyarthaṁ cikitsāpaṇyavikrayam | 6, 3, 2 59 1
te hitvā kāñcanaṁ rāśiṁ pāṁśurāśimupāsate || 6, 3, 2 59 2
dāruṇaiḥ kṛṣyamāṇānāṁ gadair vaivasvatakṣayam | 6, 3, 2 60 1
chittvā vaivasvatān pāśān jīvitaṁ yaḥ prayacchati || 6, 3, 2 60 2
dharmārthadātā sadṛśastasya nehopalabhyate | 6, 3, 2 61 1
na hi jīvitadānāddhi dānam anyad viśiṣyate || 6, 3, 2 61 2
paro bhūtadayā dharma iti matvā cikitsayā | 6, 3, 2 62 1
vartate yaḥ sa siddhārthaḥ sukham atyantam aśnute || 6, 3, 2 62 2
āyurvedasamutthānaṁ divyauṣadhividhiṁ śubham | 6, 3, 2 63 1
amṛtālpāntaraguṇaṁ siddhaṁ ratnarasāyanam || 6, 3, 2 63 2
siddhebhyo brahmacāribhyo yaduvācāmareśvaraḥ | 6, 3, 2 64 1
āyurvedasamutthāne tat sarvaṁ saṁprakāśitam || 6, 3, 2 64 2
ityagniveśakṛte tantre carakapratisaṁskṛte cikitsitasthāne rasāyanādhyāye āyurvedasamutthānīyo nāma rasāyanapādaścaturthaḥ || 6, 3, 2 65 0
athātaḥ saṁyogaśaramūlīyaṁ vājīkaraṇapādaṁ vyākhyāsyāmaḥ || 6, 4, 1 1 0
iti ha smāha bhagavānātreyaḥ || 6, 4, 1 2 0
vājīkaraṇam anvicchet puruṣo nityamātmavān | 6, 4, 1 3 1
tadāyattau hi dharmārthau prītiśca yaśa eva ca || 6, 4, 1 3 2
putrasyāyatanaṁ hy etadguṇāścaite sutāśrayāḥ | 6, 4, 1 4 1
vājīkaraṇam agryaṁ ca kṣetraṁ strī yā praharṣiṇī || 6, 4, 1 4 2
iṣṭā hy ekaikaśo 'py arthāḥ paraṁ prītikarāḥ smṛtāḥ | 6, 4, 1 5 1
kiṁ punaḥ strīśarīre ye saṁghātena pratiṣṭhitāḥ || 6, 4, 1 5 2
saṁghāto hīndriyārthānāṁ strīṣu nānyatra vidyate | 6, 4, 1 6 1
stryāśrayo hīndriyārtho yaḥ sa prītijanano'dhikam | 6, 4, 1 6 2
strīṣu prītirviśeṣeṇa strīṣv apatyaṁ pratiṣṭhitam || 6, 4, 1 6 3
dharmārthau strīṣu lakṣmīśca strīṣu lokāḥ pratiṣṭhitāḥ | 6, 4, 1 7 1
surūpā yauvanasthā yā lakṣaṇairyā vibhūṣitā || 6, 4, 1 7 2
yā vaśyā śikṣitā yā ca sā strī vṛṣyatamā matā | 6, 4, 1 8 1
nānābhaktyā tu lokasya daivayogācca yoṣitām || 6, 4, 1 8 2
taṁ taṁ prāpya vivardhante naraṁ rūpādayo guṇāḥ | 6, 4, 1 9 1
vayorūpavacohāvair yā yasya paramāṅganā || 6, 4, 1 9 2
praviśatyāśu hṛdayaṁ daivād vā karmaṇo 'pi vā | 6, 4, 1 10 1
hṛdayotsavarūpā yā yā samānamanaḥśayā || 6, 4, 1 10 2
samānasattvā yā vaśyā yā yasya prīyate priyaiḥ | 6, 4, 1 11 1
yā pāśabhūtā sarveṣām indriyāṇāṁ parairguṇaiḥ || 6, 4, 1 11 2
yayā viyukto nistrīkam aratir manyate jagat | 6, 4, 1 12 1
yasyā ṛte śarīraṁ nā dhatte śūnyam ivendriyaiḥ || 6, 4, 1 12 2
śokodvegāratibhayair yāṁ dṛṣṭvā nābhibhūyate | 6, 4, 1 13 1
yāti yāṁ prāpya visrambhaṁ dṛṣṭvā hṛṣyatyatīva yām || 6, 4, 1 13 2
apūrvāmiva yāṁ yāti nityaṁ harṣātivegataḥ | 6, 4, 1 14 1
gatvā gatvāpi bahuśo yāṁ tṛptiṁ naiva gacchati || 6, 4, 1 14 2
sā strī vṛṣyatamā tasya nānābhāvā hi mānavāḥ | 6, 4, 1 15 1
atulyagotrāṁ vṛṣyāṁ ca prahṛṣṭāṁ nirupadravām || 6, 4, 1 15 2
śuddhasnātāṁ vrajennārīmapatyārthī nirāmayaḥ | 6, 4, 1 16 1
acchāyaś caikaśākhaś ca niṣphalaśca yathā drumaḥ || 6, 4, 1 16 2
aniṣṭagandhaścaikaśca nirapatyastathā naraḥ | 6, 4, 1 17 1
citradīpaḥ saraḥ śuṣkam adhātur dhātusaṁnibhaḥ || 6, 4, 1 17 2
niṣprajas tṛṇapūlīti mantavyaḥ puruṣākṛtiḥ | 6, 4, 1 18 1
apratiṣṭhaśca nagnaśca śūnyaścaikendriyaśca nā || 6, 4, 1 18 2
mantavyo niṣkriyaścaiva yasyāpatyaṁ na vidyate | 6, 4, 1 19 1
bahumūrtir bahumukho bahuvyūho bahukriyaḥ || 6, 4, 1 19 2
bahucakṣur bahujñāno bahvātmā ca bahuprajaḥ | 6, 4, 1 20 1
maṅgalyo'yaṁ praśasyo'yaṁ dhanyo'yaṁ vīryavān ayam || 6, 4, 1 20 2
bahuśākho'yamiti ca stūyate nā bahuprajaḥ | 6, 4, 1 21 1
prītirbalaṁ sukhaṁ vṛttir vistāro vipulaṁ kulam || 6, 4, 1 21 2
yaśo lokāḥ sukhodarkāstuṣṭiś cāpatyasaṁśritāḥ | 6, 4, 1 22 1
tasmādapatyamanvicchan guṇāṁścāpatyasaṁśritān || 6, 4, 1 22 2
vājīkaraṇanityaḥ syādicchan kāmasukhāni ca | 6, 4, 1 23 1
upabhogasukhān siddhān vīryāpatyavivardhanān || 6, 4, 1 23 2
vājīkaraṇasaṁyogān pravakṣyāmyata uttaram | 6, 4, 1 24 1
śaramūlekṣumūlāni kāṇḍekṣuḥ sekṣubālikā || 6, 4, 1 24 2
śatāvarī payasyā ca vidārī kaṇṭakārikā | 6, 4, 1 25 1
jīvantī jīvako medā vīrā carṣabhako balā || 6, 4, 1 25 2
ṛddhir gokṣurakaṁ rāsnā sātmaguptā punarnavā | 6, 4, 1 26 1
eṣāṁ tripalikān bhāgān māṣāṇām āḍhakaṁ navam || 6, 4, 1 26 2
vipācayejjaladroṇe caturbhāgaṁ ca śeṣayet | 6, 4, 1 27 1
tatra peṣyāṇi madhukaṁ drākṣā phalgūni pippalī || 6, 4, 1 27 2
ātmaguptā madhūkāni kharjūrāṇi śatāvarī | 6, 4, 1 28 1
vidāryāmalakekṣūṇāṁ rasasya ca pṛthak pṛthak || 6, 4, 1 28 2
sarpiṣaś cāḍhakaṁ dadyāt kṣīradroṇaṁ ca tadbhiṣak | 6, 4, 1 29 1
sādhayedghṛtaśeṣaṁ ca supūtaṁ yojayet punaḥ || 6, 4, 1 29 2
śarkarāyāstugākṣīryāś cūrṇaiḥ prasthonmitaiḥ pṛthak | 6, 4, 1 30 1
palaiś caturbhir māgadhyāḥ palena maricasya ca || 6, 4, 1 30 2
tvagelākesarāṇāṁ ca cūrṇair ardhapalonmitaiḥ | 6, 4, 1 31 1
madhunaḥ kuḍavābhyāṁ ca dvābhyāṁ tatkārayedbhiṣak || 6, 4, 1 31 2
palikā gulikāstyānāstā yathāgni prayojayet | 6, 4, 1 32 1
eṣa vṛṣyaḥ paraṁ yogo bṛṁhaṇo balavardhanaḥ || 6, 4, 1 32 2
anenāśva ivodīrṇo balī liṅgaṁ samarpayet | 6, 4, 1 33 1
māṣāṇāmātmaguptāyā bījānāmāḍhakaṁ navam || 6, 4, 1 33 2
jīvakarṣabhakau vīrāṁ medām ṛddhiṁ śatāvarīm | 6, 4, 1 34 1
madhukaṁ cāśvagandhāṁ ca sādhayet kuḍavonmitām || 6, 4, 1 34 2
rase tasmin ghṛtaprasthaṁ gavyaṁ daśaguṇaṁ payaḥ | 6, 4, 1 35 1
vidārīṇāṁ rasaprasthaṁ prasthamikṣurasasya ca || 6, 4, 1 35 2
dattvā mṛdvagninā sādhyaṁ siddhaṁ sarpirnidhāpayet | 6, 4, 1 36 1
śarkarāyāstugākṣīryāḥ kṣaudrasya ca pṛthak pṛthak || 6, 4, 1 36 2
bhāgāṁścatuṣpalāṁs tatra pippalyāścāvapet palam | 6, 4, 1 37 1
palaṁ pūrvamato līḍhvā tato'nnam upayojayet || 6, 4, 1 37 2
ya icchedakṣayaṁ śukraṁ śephasaś cottamaṁ balam | 6, 4, 1 38 1
śarkarā māṣavidalāstugākṣīrī payo ghṛtam || 6, 4, 1 38 2
godhūmacūrṇaṣaṣṭhāni sarpiṣy utkārikāṁ pacet | 6, 4, 1 39 1
tāṁ nātipakvāṁ mṛditāṁ kaukkuṭe madhure rase || 6, 4, 1 39 2
sugandhe prakṣiped uṣṇe yathā sāndrībhaved rasaḥ | 6, 4, 1 40 1
eṣa piṇḍaraso vṛṣyaḥ pauṣṭiko balavardhanaḥ || 6, 4, 1 40 2
anenāśva ivodīrṇo balī liṅgaṁ samarpayet | 6, 4, 1 41 1
śikhitittirihaṁsānāmevaṁ piṇḍaraso mataḥ | 6, 4, 1 41 2
balavarṇasvarakaraḥ pumāṁstena vṛṣāyate || 6, 4, 1 41 3
ghṛtaṁ māṣān sabastāṇḍān sādhayenmāhiṣe rase | 6, 4, 1 42 1
bharjayettaṁ rasaṁ pūtaṁ phalāmlaṁ navasarpiṣi || 6, 4, 1 42 2
īṣat salavaṇaṁ yuktaṁ dhānyajīrakanāgaraiḥ | 6, 4, 1 43 1
eṣa vṛṣyaśca balyaśca bṛṁhaṇaśca rasottamaḥ || 6, 4, 1 43 2
caṭakāṁstittirirase tittirīn kaukkuṭe rase | 6, 4, 1 44 1
kukkuṭān bārhiṇarase hāṁse bārhiṇameva ca || 6, 4, 1 44 2
navasarpiṣi saṁtaptān phalāmlān kārayed rasān | 6, 4, 1 45 1
madhurānvā yathāsātmyaṁ gandhāḍhyān balavardhanān || 6, 4, 1 45 2
tṛptiṁ caṭakamāṁsānāṁ gatvā yo 'nupibet payaḥ | 6, 4, 1 46 1
na tasya liṅgaśaithilyaṁ syānna śukrakṣayo niśi || 6, 4, 1 46 2
māṣasūpeṇa yo bhuktvā ghṛtāḍhyaṁ ṣaṣṭikaudanam | 6, 4, 1 47 1
payaḥ pibati rātriṁ sa kṛtsnāṁ jāgarti vegavān | 6, 4, 1 47 2
na nā svapiti rātriṣu nityastabdhena śephasā | 6, 4, 1 47 3
tṛptaḥ kukkuṭamāṁsānāṁ bhṛṣṭānāṁ nakraretasi || 6, 4, 1 47 4
niḥsrāvya matsyāṇḍarasaṁ bhṛṣṭaṁ sarpiṣi bhakṣayet || 6, 4, 1 48 0
haṁsabarhiṇadakṣāṇām evamaṇḍāni bhakṣayet || 6, 4, 1 49 0
srotaḥsu śuddheṣvamale śarīre vṛṣyaṁ yadā nā mitamatti kāle | 6, 4, 1 50 1
vṛṣāyate tena paraṁ manuṣyas tadbṛṁhaṇaṁ caiva balapradaṁ ca || 6, 4, 1 50 2
tasmāt purā śodhanameva kāryaṁ balānurūpaṁ na hi vṛṣyayogāḥ | 6, 4, 1 51 1
sidhyanti dehe maline prayuktāḥ kliṣṭe yathā vāsasi rāgayogāḥ || 6, 4, 1 51 2
vājīkaraṇasāmarthyaṁ kṣetraṁ strī yasya caiva yā | 6, 4, 1 52 1
ye doṣā nirapatyānāṁ guṇāḥ putravatāṁ ca ye || 6, 4, 1 52 2
daśa pañca ca saṁyogā vīryāpatyavivardhanāḥ | 6, 4, 1 53 1
uktāste śaramūlīye pāde puṣṭibalapradāḥ || 6, 4, 1 53 2
ityagniveśakṛte tantre carakapratisaṁskṛte cikitsāsthāne vājīkaraṇādhyāye saṁyogaśaramūlīyo nāma vājīkaraṇapādaḥ prathamaḥ || 6, 4, 1 54 0
athāta āsiktakṣīrikaṁ vājīkaraṇapādaṁ vyākhyāsyāmaḥ || 6, 4, 2 1 0
iti ha smāha bhagavānātreyaḥ || 6, 4, 2 2 0
āsiktakṣīram āpūrṇam aśuṣkaṁ śuddhaṣaṣṭikam | 6, 4, 2 3 1
udūkhale samāpothya pīḍayet kṣīramarditam || 6, 4, 2 3 2
gṛhītvā taṁ rasaṁ pūtaṁ gavyena payasā saha | 6, 4, 2 4 1
bījānāmātmaguptāyā dhānyamāṣarasena ca || 6, 4, 2 4 2
balāyāḥ śūrpaparṇyāśca jīvantyā jīvakasya ca | 6, 4, 2 5 1
ṛddhyarṣabhakakākolīśvadaṁṣṭrāmadhukasya ca || 6, 4, 2 5 2
śatāvaryā vidāryāśca drākṣākharjūrayor api | 6, 4, 2 6 1
saṁyuktaṁ mātrayā vaidyaḥ sādhayettatra cāvapet || 6, 4, 2 6 2
tugākṣīryāḥ samāṣāṇāṁ śālīnāṁ ṣaṣṭikasya ca | 6, 4, 2 7 1
godhūmānāṁ ca cūrṇāni yaiḥ sa sāndrībhavedrasaḥ || 6, 4, 2 7 2
sāndrībhūtaṁ ca kuryāt prabhūtamadhuśarkaram | 6, 4, 2 8 1
guṭikā badaraistulyāstāś ca sarpiṣi bharjayet || 6, 4, 2 8 2
tā yathāgni prayuñjānaḥ kṣīramāṁsarasāśanaḥ | 6, 4, 2 9 1
paśyatyapatyaṁ vipulaṁ vṛddho 'pyātmajamakṣayam || 6, 4, 2 9 2
caṭakānāṁ sahaṁsānāṁ dakṣāṇāṁ śikhināṁ tathā | 6, 4, 2 10 1
śiśumārasya nakrasya bhiṣakśukrāṇi saṁharet || 6, 4, 2 10 2
gavyaṁ sarpir varāhasya kuliṅgasya vasāmapi | 6, 4, 2 11 1
ṣaṣṭikānāṁ ca cūrṇāni cūrṇaṁ godhūmakasya ca || 6, 4, 2 11 2
ebhiḥ pūpalikāḥ kāryāḥ śaṣkulyo vartikāstathā | 6, 4, 2 12 1
pūpā dhānāś ca vividhā bhakṣyāścānye pṛthagvidhāḥ || 6, 4, 2 12 2
eṣāṁ prayogādbhakṣyāṇāṁ stabdhenāpūrṇaretasā | 6, 4, 2 13 1
śephasā vājivadyāti yāvadicchaṁ striyo naraḥ || 6, 4, 2 13 2
ātmaguptāphalaṁ māṣān kharjūrāṇi śatāvarīm | 6, 4, 2 14 1
śṛṅgāṭakāni mṛdvīkāṁ sādhayetprasṛtonmitam || 6, 4, 2 14 2
kṣīraprasthaṁ jalaprasthametat prasthāvaśeṣitam | 6, 4, 2 15 1
śuddhena vāsasā pūtaṁ yojayet prasṛtais tribhiḥ || 6, 4, 2 15 2
śarkarāyāstugākṣīryāḥ sarpiṣo 'bhinavasya ca | 6, 4, 2 16 1
tat pāyayet sakṣaudraṁ ṣaṣṭikānnaṁ ca bhojayet || 6, 4, 2 16 2
jarāparīto'pyabalo yogenānena vindati | 6, 4, 2 17 1
naro'patyaṁ suvipulaṁ yuveva ca sa hṛṣyati || 6, 4, 2 17 2
kharjūrīmastakaṁ māṣān payasyāṁ ca śatāvarīm | 6, 4, 2 18 1
kharjūrāṇi madhūkāni mṛdvīkāmajaḍāphalam || 6, 4, 2 18 2
palonmitāni matimān sādhayet salilāḍhake | 6, 4, 2 19 1
tena pādāvaśeṣeṇa kṣīraprasthaṁ vipācayet || 6, 4, 2 19 2
kṣīraśeṣeṇa tenādyād ghṛtāḍhyaṁ ṣaṣṭikaudanam | 6, 4, 2 20 1
saśarkareṇa saṁyoga eṣa vṛṣyaḥ paraṁ smṛtaḥ || 6, 4, 2 20 2
jīvakarṣabhakau medāṁ jīvantīṁ śrāvaṇīdvayam | 6, 4, 2 21 1
kharjūraṁ madhukaṁ drākṣāṁ pippalīṁ viśvabheṣajam || 6, 4, 2 21 2
śṛṅgāṭakaṁ vidārīṁ ca navaṁ sarpiḥ payo jalam | 6, 4, 2 22 1
siddhaṁ ghṛtāvaśeṣaṁ taccharkarākṣaudrapādikam || 6, 4, 2 22 2
ṣaṣṭikānnena saṁyuktamupayojyaṁ yathābalam | 6, 4, 2 23 1
vṛṣyaṁ balyaṁ ca varṇyaṁ ca kaṇṭhyaṁ bṛṁhaṇam uttamam || 6, 4, 2 23 2
dadhnaḥ saraṁ śaraccandrasaṁnibhaṁ doṣavarjitam | 6, 4, 2 24 1
śarkarākṣaudramaricais tugākṣīryā ca buddhimān || 6, 4, 2 24 2
yuktyā yuktaṁ sasūkṣmailaṁ nave kumbhe śucau paṭe | 6, 4, 2 25 1
mārjitaṁ prakṣipecchīte ghṛtāḍhye ṣaṣṭikaudane || 6, 4, 2 25 2
pibenmātrāṁ rasālāyāstaṁ bhuktvā ṣaṣṭikaudanam | 6, 4, 2 26 1
varṇasvarabalopetaḥ pumāṁstena vṛṣāyate || 6, 4, 2 26 2
candrāṁśukalpaṁ payasā ghṛtāḍhyaṁ ṣaṣṭikaudanam | 6, 4, 2 27 1
śarkarāmadhusaṁyuktaṁ prayuñjāno vṛṣāyate || 6, 4, 2 27 2
tapte sarpiṣi nakrāṇḍaṁ tāmracūḍāṇḍamiśritam | 6, 4, 2 28 1
yuktaṁ ṣaṣṭikacūrṇena sarpiṣābhinavena ca || 6, 4, 2 28 2
paktvā pūpalikāḥ khādedvāruṇīmaṇḍapo naraḥ | 6, 4, 2 29 1
ya icchedaśvavad gantuṁ prasektuṁ gajavac ca yaḥ || 6, 4, 2 29 2
etaiḥ prayogairvidhivadvapuṣmān vīryopapanno balavarṇayuktaḥ | 6, 4, 2 30 1
harṣānvito vājivad aṣṭavarṣo bhavet samarthaśca varāṅganāsu || 6, 4, 2 30 2
yadyacca kiṁcin manasaḥ priyaṁ syādramyā vanāntāḥ pulināni śailāḥ | 6, 4, 2 31 1
iṣṭāḥ striyo bhūṣaṇagandhamālyaṁ priyā vayasyāśca tadatra yogyam || 6, 4, 2 31 2
āsiktakṣīrike pāde ye yogāḥ parikīrtitāḥ | 6, 4, 2 32 1
aṣṭāv apatyakāmaiste prayojyāḥ pauruṣārthibhiḥ || 6, 4, 2 32 2
ityagniveśakṛte tantre carakapratisaṁskṛte cikitsāsthāne vājīkaraṇādhyāye āsiktakṣīriko nāma vājīkaraṇapādo dvitīyaḥ || 6, 4, 2 33 0
athāto māṣaparṇabhṛtīyaṁ vājīkaraṇapādaṁ vyākhyāsyāmaḥ || 6, 4, 3 1 0
iti ha smāha bhagavānātreyaḥ || 6, 4, 3 2 0
māṣaparṇabhṛtāṁ dhenuṁ gṛṣṭiṁ puṣṭāṁ catuḥstanīm | 6, 4, 3 3 1
samānavarṇavatsāṁ ca jīvadvatsāṁ ca buddhimān || 6, 4, 3 3 2
rohiṇīmathavā kṛṣṇām ūrdhvaśṛṅgīm adāruṇām | 6, 4, 3 4 1
ikṣvādām arjunādāṁ vā sāndrakṣīrāṁ ca dhārayet || 6, 4, 3 4 2
kevalaṁ tu payastasyāḥ śṛtaṁ vāśṛtameva vā | 6, 4, 3 5 1
śarkarākṣaudrasarpirbhiryuktaṁ tadvṛṣyamuttamam || 6, 4, 3 5 2
śukralair jīvanīyaiśca bṛṁhaṇair balavardhanaiḥ | 6, 4, 3 6 1
kṣīrasaṁjananaiścaiva payaḥ siddhaṁ pṛthak pṛthak || 6, 4, 3 6 2
yuktaṁ godhūmacūrṇena saghṛtakṣaudraśarkaram | 6, 4, 3 7 1
paryāyeṇa prayoktavyamicchatā śukramakṣayam || 6, 4, 3 7 2
medāṁ payasyāṁ jīvantīṁ vidārīṁ kaṇṭakārikām | 6, 4, 3 8 1
śvadaṁṣṭrāṁ kṣīrikāṁ māṣān godhūmāñchāliṣaṣṭikān || 6, 4, 3 8 2
payasyardhodake paktvā kārṣikān āḍhakonmite | 6, 4, 3 9 1
vivarjayet payaḥśeṣaṁ tatpūtaṁ kṣaudrasarpiṣā || 6, 4, 3 9 2
yuktaṁ saśarkaraṁ pītvā vṛddhaḥ saptatiko 'pi vā | 6, 4, 3 10 1
vipulaṁ labhate'patyaṁ yuveva ca sa hṛṣyati || 6, 4, 3 10 2
maṇḍalairjātarūpasya tasyā eva payaḥ śṛtam | 6, 4, 3 11 1
apatyajananaṁ siddhaṁ saghṛtakṣaudraśarkaram || 6, 4, 3 11 2
triṁśat supiṣṭāḥ pippalyaḥ prakuñce tailasarpiṣoḥ | 6, 4, 3 12 1
bhṛṣṭāḥ saśarkarakṣaudrāḥ kṣīradhārāvadohitāḥ || 6, 4, 3 12 2
pītvā yathābalaṁ cordhvaṁ ṣaṣṭikaṁ kṣīrasarpiṣā | 6, 4, 3 13 1
bhuktvā na rātrim astabdhaṁ liṅgaṁ paśyati nā kṣarat || 6, 4, 3 13 2
śvadaṁṣṭrāyā vidāryāśca rase kṣīracaturguṇe | 6, 4, 3 14 1
ghṛtāḍhyaḥ sādhito vṛṣyo māṣaṣaṣṭikapāyasaḥ || 6, 4, 3 14 2
phalānāṁ jīvanīyānāṁ snigdhānāṁ rucikāriṇām | 6, 4, 3 15 1
kuḍavaścūrṇitānāṁ syāt svayaṁguptāphalasya ca || 6, 4, 3 15 2
kuḍavaścaiva māṣāṇāṁ dvau dvau ca tilamudgayoḥ | 6, 4, 3 16 1
godhūmaśālicūrṇānāṁ kuḍavaḥ kuḍavo bhavet || 6, 4, 3 16 2
sarpiṣaḥ kuḍavaścaikastat sarvaṁ kṣīramarditam | 6, 4, 3 17 1
paktvā pūpalikāḥ khāded bahvyaḥ syur yasya yoṣitaḥ || 6, 4, 3 17 2
ghṛtaṁ śatāvarīgarbhaṁ kṣīre daśaguṇe pacet | 6, 4, 3 18 1
śarkarāpippalīkṣaudrayuktaṁ tadvṛṣyamuttamam || 6, 4, 3 18 2
karṣaṁ madhukacūrṇasya ghṛtakṣaudrasamāṁśikam | 6, 4, 3 19 1
prayuṅkte yaḥ payaścānu nityavegaḥ sa nā bhavet || 6, 4, 3 19 2
ghṛtakṣīrāśano nirbhīr nirvyādhir nityago yuvā | 6, 4, 3 20 1
saṁkalpapravaṇo nityaṁ naraḥ strīṣu vṛṣāyate || 6, 4, 3 20 2
kṛtaikakṛtyāḥ siddhārthā ye cānyonyānuvartinaḥ | 6, 4, 3 21 1
kalāsu kuśalāstulyāḥ sattvena vayasā ca ye || 6, 4, 3 21 2
kulamāhātmyadākṣiṇyaśīlaśaucasamanvitāḥ | 6, 4, 3 22 1
ye kāmanityā ye hṛṣṭā ye viśokā gatavyathāḥ || 6, 4, 3 22 2
ye tulyaśīlā ye bhaktā ye priyā ye priyaṁvadāḥ | 6, 4, 3 23 0
tair naraḥ saha visrabdhaḥ suvayasyair vṛṣāyate || 6, 4, 3 23 1
abhyaṅgotsādanasnānagandhamālyavibhūṣaṇaiḥ | 6, 4, 3 24 1
gṛhaśayyāsanasukhair vāsobhirahataiḥ priyaiḥ || 6, 4, 3 24 2
vihaṁgānāṁ rutairiṣṭaiḥ strīṇāṁ cābharaṇasvanaiḥ | 6, 4, 3 25 1
saṁvāhanair varastrīṇām iṣṭānāṁ ca vṛṣāyate || 6, 4, 3 25 2
mattadvirephācaritāḥ sapadmāḥ salilāśayāḥ | 6, 4, 3 26 1
jātyutpalasugandhīni śītagarbhagṛhāṇi ca || 6, 4, 3 26 2
nadyaḥ phenottarīyāśca girayo nīlasānavaḥ | 6, 4, 3 27 1
unnatir nīlameghānāṁ ramyacandrodayā niśāḥ || 6, 4, 3 27 2
vāyavaḥ sukhasaṁsparśāḥ kumudākaragandhinaḥ | 6, 4, 3 28 1
ratibhogakṣamā rātryaḥ saṁkocāguruvallabhāḥ || 6, 4, 3 28 2
sukhāḥ sahāyāḥ parapuṣṭaghuṣṭāḥ phullā vanāntā viśadānnapānāḥ | 6, 4, 3 29 1
gāndharvaśabdāśca sugandhayogāḥ sattvaṁ viśālaṁ nirupadravaṁ ca || 6, 4, 3 29 2
siddhārthatā cābhinavaśca kāmaḥ strī cāyudhaṁ sarvamihātmajasya | 6, 4, 3 30 1
vayo navaṁ jātamadaśca kālo harṣasya yoniḥ paramā narāṇām || 6, 4, 3 30 2
praharṣayonayo yogā vyākhyātā daśa pañca ca | 6, 4, 3 31 1
māṣaparṇabhṛtīye'smin pāde śukrabalapradāḥ || 6, 4, 3 31 2
ityagniveśakṛte tantre carakapratisaṁskṛte cikitsāsthāne vājīkaraṇādhyāye māṣaparṇabhṛtīyo nāma vājīkaraṇapādastṛtīyaḥ || 6, 4, 3 32 1
athātaḥ pumāñjātabalādikaṁ vājīkaraṇapādaṁ vyākhyāsyāmaḥ || 6, 4, 4 1 0
iti ha smāha bhagavānātreyaḥ || 6, 4, 4 2 0
pumān yathā jātabalo yāvadicchaṁ striyo vrajet | 6, 4, 4 3 1
yathā cāpatyavān sadyo bhavet tad upadekṣyate || 6, 4, 4 3 2
na hi jātabalāḥ sarve narāś cāpatyabhāginaḥ | 6, 4, 4 4 1
bṛhaccharīrā balinaḥ santi nārīṣu durbalāḥ || 6, 4, 4 4 2
santi cālpāśrayāḥ strīṣu balavanto bahuprajāḥ | 6, 4, 4 5 1
prakṛtyā cābalāḥ santi santi cāmayadurbalāḥ || 6, 4, 4 5 2
narāścaṭakavat kecid vrajanti bahuśaḥ striyam | 6, 4, 4 6 1
gajavacca prasiñcanti kecin na bahugāminaḥ || 6, 4, 4 6 2
kālayogabalāḥ kecit kecidabhyasanadhruvāḥ | 6, 4, 4 7 1
kecitprayatnairvyajyante vṛṣāḥ kecit svabhāvataḥ || 6, 4, 4 7 2
tasmāt prayogānvakṣyāmo durbalānāṁ balapradān | 6, 4, 4 8 1
sukhopabhogān balināṁ bhūyaśca balavardhanān || 6, 4, 4 8 2
pūrvaṁ śuddhaśarīrāṇāṁ nirūhaiḥ sānuvāsanaiḥ | 6, 4, 4 9 1
balāpekṣī prayuñjīta śukrāpatyavivardhanān || 6, 4, 4 9 2
ghṛtatailarasakṣīraśarkarāmadhusaṁyutāḥ | 6, 4, 4 10 1
vastayaḥ saṁvidhātavyāḥ kṣīramāṁsarasāśinām || 6, 4, 4 10 2
piṣṭvā varāhamāṁsāni dattvā maricasaindhave | 6, 4, 4 11 1
kolavadgulikāḥ kṛtvā tapte sarpiṣi vartayet || 6, 4, 4 11 2
vartanastambhitāstāśca prakṣepyāḥ kaukkuṭe rase | 6, 4, 4 12 1
ghṛtāḍhye gandhapiśune dadhidāḍimasārike || 6, 4, 4 12 2
yathā na bhindyād gulikās tathā taṁ sādhayed rasam | 6, 4, 4 13 1
taṁ piban bhakṣayaṁs tāśca labhate śukramakṣayam || 6, 4, 4 13 2
māṁsānām evam anyeṣāṁ medyānāṁ kārayedbhiṣak | 6, 4, 4 14 1
guṭikāḥ sarasās tāsāṁ prayogaḥ śukravardhanaḥ || 6, 4, 4 14 2
māṣānaṅkuritāñchuddhān vituṣān sājaḍāphalān | 6, 4, 4 15 1
ghṛtāḍhye māhiṣarase dadhidāḍimasārike || 6, 4, 4 15 2
prakṣipenmātrayā yukto dhānyajīrakanāgaraiḥ | 6, 4, 4 16 1
bhuktaḥ pītaśca sa rasaḥ kurute śukramakṣayam || 6, 4, 4 16 2
ārdrāṇi matsyamāṁsāni śapharīrvā subharjitāḥ | 6, 4, 4 17 1
tapte sarpiṣi yaḥ khādetsa gacchet strīṣu na kṣayam || 6, 4, 4 17 2
ghṛtabhṛṣṭān rase chāge rohitān phalasārike | 6, 4, 4 18 1
anupītarasān snigdhānapatyārthī prayojayet || 6, 4, 4 18 2
kuṭṭakaṁ matsyamāṁsānāṁ hiṅgusaindhavadhānyakaiḥ | 6, 4, 4 19 1
yuktaṁ godhūmacūrṇena ghṛte pūpalikāḥ pacet || 6, 4, 4 19 2
māhiṣe ca rase matsyān snigdhāmlalavaṇān pacet | 6, 4, 4 20 1
rase cānugate māṁsaṁ pothayettatra cāvapet || 6, 4, 4 20 2
maricaṁ jīrakaṁ dhānyamalpaṁ hiṅgu navaṁ ghṛtam | 6, 4, 4 21 1
māṣapūpalikānāṁ tadgarbhārtham upakalpayet || 6, 4, 4 21 2
etau pūpalikāyogau bṛṁhaṇau balavardhanau | 6, 4, 4 22 1
harṣasaubhāgyadau putryau paraṁ śukrābhivardhanau || 6, 4, 4 22 2
māṣātmaguptāgodhūmaśāliṣaṣṭikapaiṣṭikam | 6, 4, 4 23 1
śarkarāyā vidāryāśca cūrṇamikṣurakasya ca || 6, 4, 4 23 2
saṁyojya masṛṇe kṣīre ghṛte pūpalikāḥ pacet | 6, 4, 4 24 1
payo'nupānāstāḥ śīghraṁ kurvanti vṛṣatāṁ parām || 6, 4, 4 24 2
śarkarāyāstulaikā syādekā gavyasya sarpiṣaḥ | 6, 4, 4 25 1
prastho vidāryāścūrṇasya pippalyāḥ prastha eva ca || 6, 4, 4 25 2
ardhāḍhakaṁ tugākṣīryāḥ kṣaudrasyābhinavasya ca | 6, 4, 4 26 1
tatsarvaṁ mūrchitaṁ tiṣṭhen mārttike ghṛtabhājane || 6, 4, 4 26 2
mātrāmagnisamāṁ tasya prātaḥ prātaḥ prayojayet | 6, 4, 4 27 1
eṣa vṛṣyaḥ paraṁ yogo balyo bṛṁhaṇa eva ca || 6, 4, 4 27 2
śatāvaryā vidāryāśca tathā māṣātmaguptayoḥ | 6, 4, 4 28 1
śvadaṁṣṭrāyāśca niṣkvāthāñjaleṣu ca pṛthak pṛthak || 6, 4, 4 28 2
sādhayitvā ghṛtaprasthaṁ payasyaṣṭaguṇe punaḥ | 6, 4, 4 29 1
śarkarāmadhuyuktaṁ tadapatyārthī prayojayet || 6, 4, 4 29 2
ghṛtapātraṁ śataguṇe vidārīsvarase pacet | 6, 4, 4 30 1
siddhaṁ punaḥ śataguṇe gavye payasi sādhayet || 6, 4, 4 30 2
śarkarāyāstugākṣīryāḥ kṣaudrasyekṣurakasya ca | 6, 4, 4 31 1
pippalyāḥ sājaḍāyāśca bhāgaiḥ pādāṁśikairyutam || 6, 4, 4 31 2
guṭikāḥ kārayedvaidyo yathā sthūlamudumbaram | 6, 4, 4 32 1
tāsāṁ prayogātpuruṣaḥ kuliṅga iva hṛṣyati || 6, 4, 4 32 2
sitopalāpalaśataṁ tadardhaṁ navasarpiṣaḥ | 6, 4, 4 33 1
kṣaudrapādena saṁyuktaṁ sādhayejjalapādikam || 6, 4, 4 33 2
sāndraṁ godhūmacūrṇānāṁ pādaṁ stīrṇe śilātale | 6, 4, 4 34 1
śucau ślakṣṇe samutkīrya mardanenopapādayet || 6, 4, 4 34 2
śuddhā utkārikāḥ kāryāś candramaṇḍalasaṁnibhāḥ | 6, 4, 4 35 1
tāsāṁ prayogādgajavannārīḥ saṁtarpayennaraḥ || 6, 4, 4 35 2
yat kiṁcin madhuraṁ snigdhaṁ jīvanaṁ bṛṁhaṇaṁ guru | 6, 4, 4 36 1
harṣaṇaṁ manasaścaiva sarvaṁ tadvṛṣyamucyate || 6, 4, 4 36 2
dravyairevaṁvidhaistasmādbhāvitaḥ pramadāṁ vrajet | 6, 4, 4 37 1
ātmavegena codīrṇaḥ strīguṇaiśca praharṣitaḥ || 6, 4, 4 37 2
gatvā snātvā payaḥ pītvā rasaṁ vānu śayīta nā | 6, 4, 4 38 1
tathāsyāpyāyate bhūyaḥ śukraṁ ca balameva ca || 6, 4, 4 38 2
yathā mukulapuṣpasya sugandho nopalabhyate | 6, 4, 4 39 1
labhyate tadvikāśāttu tathā śukraṁ hi dehinām || 6, 4, 4 39 2
narte vai ṣoḍaśād varṣāt saptatyāḥ parato na ca | 6, 4, 4 40 1
āyuṣkāmo naraḥ strībhiḥ saṁyogaṁ kartumarhati || 6, 4, 4 40 2
atibālo hy asaṁpūrṇasarvadhātuḥ striyaṁ vrajan | 6, 4, 4 41 1
upaśuṣyeta sahasā taḍāgamiva kājalam || 6, 4, 4 41 2
śuṣkaṁ rūkṣaṁ yathā kāṣṭhaṁ jantudagdhaṁ vijarjaram | 6, 4, 4 42 1
spṛṣṭamāśu viśīryeta tathā vṛddhaḥ striyo vrajan || 6, 4, 4 42 2
jarayā cintayā śukraṁ vyādhibhiḥ karmakarṣaṇāt | 6, 4, 4 43 1
kṣayaṁ gacchatyanaśanāt strīṇāṁ cātiniṣevaṇāt || 6, 4, 4 43 2
kṣayādbhayādaviśrambhācchokātstrīdoṣadarśanāt | 6, 4, 4 44 1
nārīṇāmarasajñatvād avicārād asevanāt || 6, 4, 4 44 2
tṛptasyāpi striyo gantuṁ na śaktirupajāyate | 6, 4, 4 45 1
dehasattvabalāpekṣī harṣaḥ śaktiśca harṣajā || 6, 4, 4 45 2
rasa ikṣau yathā dadhni sarpistailaṁ tile yathā | 6, 4, 4 46 1
sarvatrānugataṁ dehe śukraṁ saṁsparśane tathā || 6, 4, 4 46 2
tat strīpuruṣasaṁyoge ceṣṭāsaṁkalpapīḍanāt | 6, 4, 4 47 1
śukraṁ pracyavate sthānājjalamārdrātpaṭādiva || 6, 4, 4 47 2
harṣāttarṣāt saratvācca paicchilyād gauravādapi | 6, 4, 4 48 1
aṇupravaṇabhāvācca drutatvān mārutasya ca || 6, 4, 4 48 2
aṣṭābhya ebhyo hetubhyaḥ śukraṁ dehāt prasicyate | 6, 4, 4 49 1
carato viśvarūpasya rūpadravyaṁ yaducyate || 6, 4, 4 49 2
bahalaṁ madhuraṁ snigdham avisraṁ guru picchilam | 6, 4, 4 50 1
śuklaṁ ca yacchukraṁ phalavattadasaṁśayam || 6, 4, 4 50 2
yena nārīṣu sāmarthyaṁ vājīvallabhate naraḥ | 6, 4, 4 51 1
vrajeccābhyadhikaṁ yena vājīkaraṇameva tat || 6, 4, 4 51 2
heturyogopadeśasya yogā dvādaśa cottamāḥ | 6, 4, 4 52 1
yat pūrvaṁ maithunāt sevyaṁ sevyaṁ yanmaithunād anu || 6, 4, 4 52 2
yadā na sevyāḥ pramadāḥ kṛtsnaḥ śukraviniścayaḥ | 6, 4, 4 53 1
niruktaṁ ceha nirdiṣṭaṁ pumāñjātabalādike || 6, 4, 4 53 2
ityagniveśakṛte tantre carakapratisaṁskṛte cikitsāsthāne vājīkaraṇādhyāye pumāñjātabalādiko nāma vājīkaraṇapādaścaturthaḥ || 6, 4, 4 54 0
samāptaścāyaṁ dvitīyo vājīkaraṇādhyāyaḥ || 6, 4, 4 55 1
athāto jvaracikitsitaṁ vyākhyāsyāmaḥ || 6, 5 1 1
iti ha smāha bhagavānātreyaḥ || 6, 5 2 1
vijvaraṁ jvarasaṁdehaṁ paryapṛcchat punarvasum | 6, 5 3 1
vivikte śāntamāsīnamagniveśaḥ kṛtāñjaliḥ || 6, 5 3 2
dehendriyamanastāpī sarvarogāgrajo balī | 6, 5 4 1
jvaraḥ pradhāno rogāṇāmukto bhagavatā purā || 6, 5 4 2
tasya prāṇisapatnasya dhruvasya pralayodaye | 6, 5 5 1
prakṛtiṁ ca pravṛttiṁ ca prabhāvaṁ kāraṇāni ca || 6, 5 5 2
pūrvarūpamadhiṣṭhānaṁ balakālātmalakṣaṇam | 6, 5 6 1
vyāsato vidhibhedācca pṛthagbhinnasya cākṛtim || 6, 5 6 2
liṅgamāmasya jīrṇasya sauṣadhaṁ ca kriyākramam | 6, 5 7 1
vimuñcataḥ praśāntasya cihnaṁ yacca pṛthak pṛthak || 6, 5 7 2
jvarāvasṛṣṭo rakṣyaśca yāvatkālaṁ yato yataḥ | 6, 5 8 1
praśāntaḥ kāraṇairyaiśca punarāvartate jvaraḥ || 6, 5 8 2
yāścāpi punarāvṛttaṁ kriyāḥ praśamayanti tam | 6, 5 9 1
jagaddhitārthaṁ tat sarvaṁ bhagavan vaktumarhasi || 6, 5 9 2
tadagniveśasya vaco niśamya gururabravīt | 6, 5 10 1
jvarādhikāre yadvācyaṁ tat saumya nikhilaṁ śṛṇu || 6, 5 10 2
jvaro vikāro rogaśca vyādhirātaṅka eva ca | 6, 5 11 1
eko 'rtho nāmaparyāyairvividhairabhidhīyate || 6, 5 11 2
tasya prakṛtiruddiṣṭā doṣāḥ śārīramānasāḥ | 6, 5 12 1
dehinaṁ na hi nirdoṣaṁ jvaraḥ samupasevate || 6, 5 12 2
kṣayastamo jvaraḥ pāpmā mṛtyuścoktā yamātmakāḥ | 6, 5 13 1
pañcatvapratyayānnṝṇāṁ kliśyatāṁ svena karmaṇā || 6, 5 13 2
ityasya prakṛtiḥ proktā pravṛttistu parigrahāt | 6, 5 14 1
nidāne pūrvamuddiṣṭā rudrakopācca dāruṇāt || 6, 5 14 2
dvitīye hi yuge śarvamakrodhavratamāsthitam | 6, 5 15 1
divyaṁ sahasraṁ varṣāṇāmasurā abhidudruvuḥ || 6, 5 15 2
tapovighnāśanāḥ kartuṁ tapovighnaṁ mahātmanaḥ | 6, 5 16 1
paśyan samarthaścopekṣāṁ cakre dakṣaḥ prajāpatiḥ || 6, 5 16 2
punarmāheśvaraṁ bhāgaṁ dhruvaṁ dakṣaḥ prajāpatiḥ | 6, 5 17 1
yajñe na kalpayāmāsa procyamānaḥ surairapi || 6, 5 17 2
ṛcaḥ paśupateryāśca śaivya āhatayaśca yāḥ | 6, 5 18 1
yajñasiddhipradāstābhirhīnaṁ caiva sa iṣṭavān || 6, 5 18 2
athottīrṇavrato devo buddhvā dakṣavyatikramam | 6, 5 19 1
rudro raudraṁ puraskṛtya bhāvamātmavidātmanaḥ || 6, 5 19 2
sṛṣṭvā lalāṭe cakṣurvai dagdhvā tānasurān prabhuḥ | 6, 5 20 1
bālaṁ krodhāgnisaṁtaptam asṛjat satranāśanam || 6, 5 20 2
tato yajñaḥ sa vidhvasto vyathitāśca divaukasaḥ | 6, 5 21 1
dāhavyathāparītāśca bhrāntā bhūtagaṇā diśaḥ || 6, 5 21 2
atheśvaraṁ devagaṇaḥ saha saptarṣibhirvibhum | 6, 5 22 1
tam ṛgbhir astuvan yāvacchaive bhāve śivaḥ sthitaḥ || 6, 5 22 2
śivaṁ śivāya bhūtānāṁ sthitaṁ jñātvā kṛtāñjaliḥ | 6, 5 23 1
bhiyā bhasmapraharaṇas triśirā navalocanaḥ || 6, 5 23 2
jvālāmālākulo raudro hrasvajaṅghodaraḥ kramāt | 6, 5 24 1
krodhāgniruktavān devamahaṁ kiṁ karavāṇi te || 6, 5 24 2
tamuvāceśvaraḥ krodhaṁ jvaro loke bhaviṣyasi | 6, 5 25 1
janmādau nidhane ca tvamapacārāntareṣu ca || 6, 5 25 2
saṁtāpaḥ sārucistṛṣṇā sāṅgamardo hṛdi vyathā | 6, 5 26 1
jvaraprabhāvo janmādau nidhane ca mahattamaḥ || 6, 5 26 2
prakṛtiśca pravṛttiśca prabhāvaśca pradarśitaḥ | 6, 5 27 1
nidāne kāraṇānyaṣṭau pūrvoktāni vibhāgaśaḥ || 6, 5 27 2
ālasyaṁ nayane sāsre jṛmbhaṇaṁ gauravaṁ klamaḥ | 6, 5 28 1
jvalanātapavāyvambubhaktidveṣāvaniścitau || 6, 5 28 2
avipākāsyavairasye hāniśca balavarṇayoḥ | 6, 5 29 1
śīlavaikṛtamalpaṁ ca jvaralakṣaṇamagrajam || 6, 5 29 2
kevalaṁ samanaskaṁ ca jvarādhiṣṭhānamucyate | 6, 5 30 1
śarīraṁ balakālastu nidāne saṁpradarśitaḥ || 6, 5 30 2
jvarapratyātmikaṁ liṅgaṁ saṁtāpo dehamānasaḥ | 6, 5 31 1
jvareṇāviśatā bhūtaṁ na hi kiṁcinna tapyate || 6, 5 31 2
dvividho vidhibhedena jvaraḥ śārīramānasaḥ | 6, 5 32 1
punaśca dvividho dṛṣṭaḥ saumyaścāgneya eva vā || 6, 5 32 2
antarvego bahirvego dvividhaḥ punarucyate | 6, 5 33 1
prākṛto vaikṛtaścaiva sādhyaścāsādhya eva ca || 6, 5 33 2
punaḥ pañcavidho dṛṣṭo doṣakālabalābalāt | 6, 5 34 1
saṁtataḥ satato 'nyedyustṛtīyakacaturthakau || 6, 5 34 2
punarāśrayabhedena dhātūnāṁ saptadhā mataḥ | 6, 5 35 1
bhinnaḥ kāraṇabhedena punaraṣṭavidho jvaraḥ || 6, 5 35 2
śārīro jāyate pūrvaṁ dehe manasi mānasaḥ | 6, 5 36 1
vaicittyamaratirglānirmanasastāpalakṣaṇam || 6, 5 36 2
indriyāṇāṁ ca vaikṛtyaṁ jñeyaṁ saṁtāpalakṣaṇam | 6, 5 37 1
vātapittātmakaḥ śītamuṣṇaṁ vātakaphātmakaḥ || 6, 5 37 2
icchatyubhayametattu jvaro vyāmiśralakṣaṇaḥ | 6, 5 38 1
yogavāhaḥ paraṁ vāyuḥ saṁyogādubhayārthakṛt || 6, 5 38 2
dāhakṛttejasā yuktaḥ śītakṛt somasaṁśrayāt | 6, 5 39 1
antardāho 'dhikastṛṣṇā pralāpaḥ śvasanaṁ bhramaḥ || 6, 5 39 2
sandhyasthiśūlamasvedo doṣavarcovinigrahaḥ | 6, 5 40 1
antarvegasya liṅgāni jvarasyaitāni lakṣayet || 6, 5 40 2
saṁtāpo 'bhyadhiko bāhyastṛṣṇādīnāṁ ca mārdavam | 6, 5 41 1
bahirvegasya liṅgāni sukhasādhyatvameva ca || 6, 5 41 2
prākṛtaḥ sukhasādhyastu vasantaśaradudbhavaḥ | 6, 5 42 1
uṣṇamuṣṇena saṁvṛddhaṁ pittaṁ śaradi kupyati || 6, 5 42 2
citaḥ śīte kaphaścaivaṁ vasante samudīryate | 6, 5 43 1
varṣāsvamlavipākābhir adbhir oṣadhibhis tathā || 6, 5 43 2
saṁcitaṁ pittamudriktaṁ śaradyādityatejasā | 6, 5 44 1
jvaraṁ saṁjanayatyāśu tasya cānubalaḥ kaphaḥ || 6, 5 44 2
prakṛtyaiva visargasya tatra nānaśanādbhayam | 6, 5 45 1
adbhiroṣadhibhiścaiva madhurābhiścitaḥ kaphaḥ || 6, 5 45 2
hemante sūryasaṁtaptaḥ sa vasante prakupyati | 6, 5 46 1
vasante śleṣmaṇā tasmājjvaraḥ samupajāyate || 6, 5 46 2
ādānamadhye tasyāpi vātapittaṁ bhavedanu | 6, 5 47 1
ādāvante ca madhye ca buddhvā doṣabalābalam || 6, 5 47 2
śaradvasantayorvidvāñjvarasya pratikārayet | 6, 5 48 1
kālaprakṛtimuddiśya nirdiṣṭaḥ prākṛto jvaraḥ || 6, 5 48 2
prāyeṇānilayo duḥkhaḥ kāleṣvanyeṣu vaikṛtaḥ | 6, 5 49 1
hetavo vividhāstasya nidāne saṁpradarśitāḥ || 6, 5 49 2
balavatsvalpadoṣeṣu jvaraḥ sādhyo 'nupadravaḥ | 6, 5 50 1
hetubhirbahubhirjāto balibhirbahulakṣaṇaḥ || 6, 5 50 2
jvaraḥ prāṇāntakṛdyaśca śīghramindriyanāśanaḥ | 6, 5 51 1
saptāhādvā daśāhādvā dvādaśāhāttathaiva ca || 6, 5 51 2
sapralāpabhramaśvāsastīkṣṇo hanyājjvaro naram | 6, 5 52 1
jvaraḥ kṣīṇasya śūnasya gambhīro dairgharātrikaḥ || 6, 5 52 2
asādhyo balavān yaśca keśasīmantakṛjjvaraḥ | 6, 5 53 1
srotobhirvisṛtā doṣā guravo rasavāhibhiḥ || 6, 5 53 2
sarvadehānugāḥ stabdhā jvaraṁ kurvanti saṁtatam | 6, 5 54 1
daśāhaṁ dvādaśāhaṁ vā saptāhaṁ vā suduḥsahaḥ || 6, 5 54 2
sa śīghraṁ śīghrakāritvāt praśamaṁ yāti hanti vā | 6, 5 55 1
kāladūṣyaprakṛtibhirdoṣastulyo hi saṁtatam || 6, 5 55 2
niṣpratyanīkaḥ kurute tasmājjñeyaḥ suduḥsahaḥ | 6, 5 56 1
yathā dhātūṁstathā mūtraṁ purīṣaṁ cānilādayaḥ || 6, 5 56 2
yugapaccānupadyante niyamāt saṁtate jvare | 6, 5 57 1
sa śuddhyā vāpyaśuddhyā vā rasādīnām aśeṣataḥ || 6, 5 57 2
saptāhādiṣu kāleṣu praśamaṁ yāti hanti vā | 6, 5 58 1
yadā tu nātiśudhyanti na vā śudhyanti sarvaśaḥ || 6, 5 58 2
dvādaśaite samuddiṣṭāḥ saṁtatasyāśrayāstadā | 6, 5 59 1
visargaṁ dvādaśe kṛtvā divase 'vyaktalakṣaṇam || 6, 5 59 2
durlabhopaśamaḥ kālaṁ dīrghamapyanuvartate | 6, 5 60 1
iti buddhvā jvaraṁ vaidya upakrāmettu saṁtatam || 6, 5 60 2
kriyākramavidhau yuktaḥ prāyaḥ prāgapatarpaṇaiḥ | 6, 5 61 1
raktadhātvāśrayaḥ prāyo doṣaḥ satatakaṁ jvaram || 6, 5 61 2
sapratyanīkaḥ kurute kālavṛddhikṣayātmakam | 6, 5 62 1
ahorātre satatako dvau kālāvanuvartate || 6, 5 62 2
kālaprakṛtidūṣyāṇāṁ prāpyaivānyatamādbalam | 6, 5 63 1
anyedyuṣkaṁ doṣo ruddhvā medovahāḥ sirāḥ || 6, 5 63 2
sapratyanīko janayatyekakālamaharniśi | 6, 5 64 1
doṣo 'sthimajjagaḥ kuryāttṛtīyakacaturthakau || 6, 5 64 2
gatir dvyekāntarānyedyur doṣasyoktānyathā paraiḥ | 6, 5 65 1
anyedyuṣkaṁ jvaraṁ kuryādapi saṁśritya śoṇitam || 6, 5 65 2
māṁsasrotāṁsyanugato janayettu tṛtīyakam | 6, 5 66 1
saṁśrito medaso mārgaṁ doṣaścāpi caturthakam || 6, 5 66 2
anyedyuṣkaḥ pratidinaṁ dinaṁ hitvā tṛtīyakaḥ | 6, 5 67 1
dinadvayaṁ yo viśramya pratyeti sa caturthakaḥ || 6, 5 67 2
adhiśete yathā bhūmiṁ bījaṁ kāle ca rohati | 6, 5 68 1
adhiśete tathā dhātuṁ doṣaḥ kāle ca kupyati || 6, 5 68 2
sa vṛddhiṁ balakālaṁ ca prāpya doṣastṛtīyakam | 6, 5 69 1
caturthakaṁ ca kurute pratyanīkabalakṣayāt || 6, 5 69 2
kṛtvā vegaṁ gatabalāḥ sve sve sthāne vyavasthitāḥ | 6, 5 70 1
punarvivṛddhāḥ sve kāle jvarayanti naraṁ malāḥ || 6, 5 70 2
kaphapittāttrikagrāhī pṛṣṭhādvātakaphātmakaḥ | 6, 5 71 1
vātapittācchirogrāhī trividhaḥ syāttṛtīyakaḥ || 6, 5 71 2
caturthako darśayati prabhāvaṁ dvividhaṁ jvaraḥ | 6, 5 72 1
jaṅghābhyāṁ ślaiṣmikaḥ pūrvaṁ śirasto 'nilasaṁbhavaḥ || 6, 5 72 2
viṣamajvara evānyaścaturthakaviparyayaḥ | 6, 5 73 1
trividho dhāturekaiko dvidhātusthaḥ karoti yam || 6, 5 73 2
prāyaśaḥ sannipātena dṛṣṭaḥ pañcavidho jvaraḥ | 6, 5 74 1
sannipāte tu yo bhūyān sa doṣaḥ parikīrtitaḥ || 6, 5 74 2
ṛtvahorātradoṣāṇāṁ manasaśca balābalāt | 6, 5 75 1
kālamarthavaśāccaiva jvarastaṁ taṁ prapadyate || 6, 5 75 2
gurutvaṁ dainyamudvegaḥ sadanaṁ chardyarocakau | 6, 5 76 1
rasasthite bahistāpaḥ sāṅgamardo vijṛmbhaṇam || 6, 5 76 2
raktoṣṇāḥ piḍakāstṛṣṇā saraktaṁ ṣṭhīvanaṁ muhuḥ | 6, 5 77 1
dāharāgabhramamadapralāpā raktasaṁsthite || 6, 5 77 2
antardāhaḥ satṛṇmohaḥ saglāniḥ sṛṣṭaviṭkatā | 6, 5 78 1
daurgandhyaṁ gātravikṣepo jvare māṁsasthite bhavet || 6, 5 78 2
svedastīvrā pipāsā ca pralāpo vamyabhīkṣṇaśaḥ | 6, 5 79 1
svagandhasyāsahatvaṁ ca medaḥsthe glānyarocakau || 6, 5 79 2
virekavamane cobhe sāsthibhedaṁ prakūjanam | 6, 5 80 1
vikṣepaṇaṁ ca gātrāṇāṁ śvāsaścāsthigate jvare || 6, 5 80 2
hikkā śvāsastathā kāsastamasaścātidarśanam | 6, 5 81 1
marmacchedo bahiḥ śaityaṁ dāho 'ntaścaiva majjage || 6, 5 81 2
śukrasthānagataḥ śukramokṣaṁ kṛtvā vināśya ca | 6, 5 82 1
prāṇaṁ vāyvagnisomaiśca sārdhaṁ gacchatyasau vibhuḥ || 6, 5 82 2
rasaraktāśritaḥ sādhyo medomāṁsagataśca yaḥ | 6, 5 83 1
asthimajjagataḥ kṛcchraḥ śukrastho naiva sidhyati || 6, 5 83 2
hetubhirlakṣaṇaiścoktaḥ pūrvam aṣṭavidho jvaraḥ | 6, 5 84 1
samāsenopadiṣṭasya vyāsataḥ śṛṇu lakṣaṇam || 6, 5 84 2
śiroruk parvaṇāṁ bhedo dāho romṇāṁ praharṣaṇam | 6, 5 85 1
kaṇṭhāsyaśoṣo vamathustṛṣṇā mūrcchā bhramo 'ruciḥ || 6, 5 85 2
svapnanāśo 'tivāgjṛmbhā vātapittajvarākṛtiḥ | 6, 5 86 1
śītako gauravaṁ tandrā staimityaṁ parvaṇāṁ ca ruk || 6, 5 86 2
śirograhaḥ pratiśyāyaḥ kāsaḥ svedāpravartanam | 6, 5 87 1
santāpo madhyavegaśca vātaśleṣmajvarākṛtiḥ || 6, 5 87 2
muhurdāho muhuḥ śītaṁ svedastambho muhurmuhuḥ | 6, 5 88 1
mohaḥ kāso 'rucistṛṣṇā śleṣmapittapravartanam || 6, 5 88 2
liptatiktāsyatā tandrā śleṣmapittajvarākṛtiḥ | 6, 5 89 1
ityete dvandvajāḥ proktāḥ sannipātaja ucyate || 6, 5 89 2
sannipātajvarasyordhvaṁ trayodaśavidhasya hi | 6, 5 90 1
prāksūtritasya vakṣyāmi lakṣaṇaṁ vai pṛthak pṛthak || 6, 5 90 2
bhramaḥ pipāsā dāhaśca gauravaṁ śiraso 'tiruk | 6, 5 91 1
vātapittolbaṇe vidyālliṅgaṁ mandakaphe jvare || 6, 5 91 2
śaityaṁ kāso 'rucistandrāpipāsādāharugvyathāḥ | 6, 5 92 1
vātaśleṣmolbaṇe vyādhau liṅgaṁ pittāvare viduḥ || 6, 5 92 2
chardiḥ śaityaṁ muhurdāhastṛṣṇā moho 'sthivedanā | 6, 5 93 1
mandavāte vyavasyanti liṅgaṁ pittakapholbaṇe || 6, 5 93 2
sandhyasthiśirasaḥ śūlaṁ pralāpo gauravaṁ bhramaḥ | 6, 5 94 1
vātolbaṇe syād dvyanuge tṛṣṇā kaṇṭhāsyaśuṣkatā || 6, 5 94 2
raktaviṇmūtratā dāhaḥ svedastṛḍ balasaṁkṣayaḥ | 6, 5 95 1
mūrcchā ceti tridoṣe syālliṅgaṁ pitte garīyasi || 6, 5 95 2
ālasyārucihṛllāsadāhavamyaratibhramaiḥ | 6, 5 96 1
kapholbaṇaṁ sannipātaṁ tandrākāsena cādiśet || 6, 5 96 2
pratiśyā chardirālasyaṁ tandrārucyagnimārdavam | 6, 5 97 1
hīnavāte pittamadhye liṅgaṁ śleṣmādhike matam || 6, 5 97 2
hāridramūtranetratvaṁ dāhastṛṣṇā bhramo 'ruciḥ | 6, 5 98 1
hīnavāte madhyakaphe liṅgaṁ pittādhike matam || 6, 5 98 2
śirorugvepathuḥ śvāsaḥ pralāpaśchardyarocakau | 6, 5 99 1
hīnapitte madhyakaphe liṅgaṁ syānmārutādhike || 6, 5 99 2
śītako gauravaṁ tandrā pralāpo 'sthiśiro'tiruk | 6, 5 100 1
hīnapitte vātamadhye liṅgaṁ śleṣmādhike viduḥ || 6, 5 100 2
śvāsaḥ kāsaḥ pratiśyāyo mukhaśoṣo 'tipārśvaruk | 6, 5 101 1
kaphahīne pittamadhye liṅgaṁ vātādhike matam || 6, 5 101 2
varcobhedo 'gnidaurbalyaṁ tṛṣṇā dāho 'cirbhramaḥ | 6, 5 102 1
kaphahīne vātamadhye liṅgaṁ pittādhike viduḥ || 6, 5 102 2
sannipātajvarasyordhvamato vakṣyāmi lakṣaṇam | 6, 5 103 1
kṣaṇe dāhaḥ kṣaṇe śītam asthisandhiśirorujā || 6, 5 103 2
sāsrāve kaluṣe rakte nirbhugne cāpi darśane | 6, 5 104 1
sasvanau sarujau karṇau kaṇṭhaḥ śūkairivāvṛtaḥ || 6, 5 104 2
tandrā mohaḥ pralāpaśca kāsaḥ śvāso 'rucirbhramaḥ | 6, 5 105 1
paridagdhā kharasparśā jihvā srastāṅgatā param || 6, 5 105 2
ṣṭhīvanaṁ raktapittasya kaphenonmiśritasya ca | 6, 5 106 1
śiraso loṭhanaṁ tṛṣṇā nidrānāśo hṛdi vyathā || 6, 5 106 2
svedamūtrapurīṣāṇāṁ cirāddarśanamalpaśaḥ | 6, 5 107 1
kṛśatvaṁ nātigātrāṇāṁ pratataṁ kaṇṭhakūjanam || 6, 5 107 2
koṭhānāṁ śyāvaraktānāṁ maṇḍalānāṁ ca darśanam | 6, 5 108 1
mūkatvaṁ srotasāṁ pāko gurutvamudarasya ca || 6, 5 108 2
cirāt pākaśca doṣāṇāṁ sannipātajvarākṛtiḥ | 6, 5 109 1
doṣe vibaddhe naṣṭe 'gnau sarvasampūrṇalakṣaṇaḥ || 6, 5 109 2
sannipātajvaro 'sādhyaḥ kṛcchrasādhyastvato 'nyathā | 6, 5 110 1
nidāne trividhā proktā yā pṛthagjvarākṛtiḥ || 6, 5 110 2
saṁsargasannipātānāṁ tayā coktaṁ svalakṣaṇam | 6, 5 111 1
āganturaṣṭamo yastu sa nirdiṣṭaścaturvidhaḥ || 6, 5 111 2
abhighātābhiṣaṅgābhyāmabhicārābhiśāpataḥ | 6, 5 112 1
śastraloṣṭakaśākāṣṭhamuṣṭyaratnitaladvijaiḥ || 6, 5 112 2
tadvidhaiśca hate gātre jvaraḥ syādabhighātajaḥ | 6, 5 113 1
tatrābhighātaje vāyuḥ prāyo raktaṁ pradūṣayan || 6, 5 113 2
savyathāśophavaivarṇyaṁ karoti sarujaṁ jvaram | 6, 5 114 1
kāmaśokabhayakrodhairabhiṣaktasya yo jvaraḥ || 6, 5 114 2
so 'bhiṣaṅgajvaro jñeyo yaśca bhūtābhiṣaṅgajaḥ | 6, 5 115 1
kāmaśokabhayādvāyuḥ krodhāt pittaṁ trayo malāḥ || 6, 5 115 2
bhūtābhiṣaṅgāt kupyanti bhūtasāmānyalakṣaṇāḥ | 6, 5 116 1
bhūtādhikāre vyākhyātaṁ tadaṣṭavidhalakṣaṇam || 6, 5 116 2
viṣavṛkṣānilasparśāttathānyairviṣasaṁbhavaiḥ | 6, 5 117 1
abhiṣaktasya cāpyāhurjvarameke 'bhiṣaṅgajam || 6, 5 117 2
cikitsayā viṣaghnyaiva sa śamaṁ labhate naraḥ | 6, 5 118 1
abhicārābhiśāpābhyāṁ siddhānāṁ yaḥ pravartate || 6, 5 118 2
sannipātajvaro ghoraḥ sa vijñeyaḥ suduḥsahaḥ | 6, 5 119 1
sannipātajvarasyoktaṁ liṅgaṁ yattasya tat smṛtam || 6, 5 119 2
cittendriyaśarīrāṇāmartayo 'nyāśca naikaśaḥ | 6, 5 120 1
prayogaṁ tvabhicārasya dṛṣṭvā śāpasya caiva hi || 6, 5 120 2
svayaṁ śrutvānumānena lakṣyate praśamena vā | 6, 5 121 1
vaividhyād abhicārasya śāpasya ca tadātmake || 6, 5 121 2
yathākarmaprayogeṇa lakṣaṇaṁ syāt pṛthagvidham | 6, 5 122 1
dhyānaniḥśvāsabahulaṁ liṅgaṁ kāmajvare smṛtam || 6, 5 122 2
śokaje bāṣpabahulaṁ trāsaprāyaṁ bhayajvare | 6, 5 123 1
krodhaje bahusaṁrambhaṁ bhūtāveśe tvamānuṣam || 6, 5 123 2
mūrcchāmohamadaglānibhūyiṣṭhaṁ viṣasaṁbhave | 6, 5 124 1
keṣāṁcid eṣāṁ liṅgānāṁ saṁtāpo jāyate puraḥ || 6, 5 124 2
paścāttulyaṁ tu keṣāṁcid eṣu kāmajvarādiṣu | 6, 5 125 1
kāmādijānāmuddiṣṭaṁ jvarāṇāṁ yadviśeṣaṇam || 6, 5 125 2
kāmādijānāṁ rogāṇāmanyeṣāmapi tat smṛtam | 6, 5 126 1
manasyabhihate pūrvaṁ kāmādyairna tathā balam || 6, 5 126 2
jvaraḥ prāpnoti vātādyairdeho yāvanna dūṣyati | 6, 5 127 1
dehe cābhihate pūrvaṁ vātādyairna tathā balam || 6, 5 127 2
jvaraḥ prāpnoti kāmādyair mano yāvanna dūṣyati | 6, 5 128 1
te pūrvaṁ kevalāḥ paścānnijairvyāmiśralakṣaṇāḥ || 6, 5 128 2
hetvauṣadhaviśiṣṭāśca bhavantyāgantavo jvarāḥ | 6, 5 129 1
saṁsṛṣṭāḥ saṁnipatitāḥ pṛthagvā kupitā malāḥ || 6, 5 129 2
rasākhyaṁ dhātumanvetya paktiṁ sthānānnirasya ca | 6, 5 130 1
svena tenoṣmaṇā caiva kṛtvā dehoṣmaṇo balam || 6, 5 130 2
srotāṁsi ruddhvā samprāptāḥ kevalaṁ dehamulbaṇāḥ | 6, 5 131 1
saṁtāpamadhikaṁ dehe janayanti narastadā || 6, 5 131 2
bhavaty atyuṣṇasarvāṅgo jvaritastena cocyate | 6, 5 132 1
srotasāṁ saṁniruddhatvāt svedaṁ nā nādhigacchati || 6, 5 132 2
svasthānāt pracyute cāgnau prāyaśastaruṇe jvare | 6, 5 133 1
aruciścāvipākaśca gurutvamudarasya ca || 6, 5 133 2
hṛdayasyāviśuddhiśca tandrā cālasyameva ca | 6, 5 134 1
jvaro 'visargī balavān doṣāṇāmapravartanam || 6, 5 134 2
lālāpraseko hṛllāsaḥ kṣunnāśo virasaṁ mukham | 6, 5 135 1
stabdhasuptagurutvaṁ ca gātrāṇāṁ bahumūtratā || 6, 5 135 2
na viḍ jīrṇā na ca glānirjvarasyāmasya lakṣaṇam | 6, 5 136 1
jvaravego 'dhikastṛṣṇā pralāpaḥ śvasanaṁ bhramaḥ || 6, 5 136 2
malapravṛttirutkleśaḥ pacyamānasya lakṣaṇam | 6, 5 137 1
kṣut kṣāmatā laghutvaṁ ca gātrāṇāṁ jvaramārdavam || 6, 5 137 2
doṣapravṛttiraṣṭāho nirāmajvaralakṣaṇam | 6, 5 138 1
navajvare divāsvapnasnānābhyaṅgānnamaithunam || 6, 5 138 2
krodhapravātavyāyāmān kaṣāyāṁśca vivarjayet | 6, 5 139 1
jvare laṅghanamevādāvupadiṣṭamṛte jvarāt || 6, 5 139 2
kṣayānilabhayakrodhakāmaśokaśramodbhavāt | 6, 5 140 1
laṅghanena kṣayaṁ nīte doṣe saṁdhukṣite 'nale || 6, 5 140 2
vijvaratvaṁ laghutvaṁ ca kṣuccaivāsyopajāyate | 6, 5 141 1
prāṇāvirodhinā cainaṁ laṅghanenopapādayet || 6, 5 141 2
balādhiṣṭhānamārogyaṁ yadartho 'yaṁ kriyākramaḥ | 6, 5 142 1
laṅghanaṁ svedanaṁ kālo yavāgvastiktako rasaḥ || 6, 5 142 2
pācanānyavipakvānāṁ doṣāṇāṁ taruṇe jvare | 6, 5 143 1
tṛṣyate salilaṁ coṣṇaṁ dadyādvātakaphajvare || 6, 5 143 2
madyotthe paittike cātha śītalaṁ tiktakaiḥ śṛtam | 6, 5 144 1
dīpanaṁ pācanaṁ caiva jvaraghnamubhayaṁ hi tat || 6, 5 144 2
srotasāṁ śodhanaṁ balyaṁ rucisvedakaraṁ śivam | 6, 5 145 1
mustaparpaṭakośīracandanodīcyanāgaraiḥ || 6, 5 145 2
śṛtaśītaṁ jalaṁ dadyāt pipāsājvaraśāntaye | 6, 5 146 1
kaphapradhānānutkliṣṭān doṣānāmāśayasthitān || 6, 5 146 2
buddhvā jvarakarān kāle vamyānāṁ vamanairharet | 6, 5 147 1
anupasthitadoṣāṇāṁ vamanaṁ taruṇe jvare || 6, 5 147 2
hṛdrogaṁ śvāsamānāhaṁ mohaṁ ca janayedbhṛśam | 6, 5 148 1
sarvadehānugāḥ sāmā dhātusthā asunirharāḥ || 6, 5 148 2
doṣāḥ phalānāmāmānāṁ svarasā iva sātyayāḥ | 6, 5 149 1
vamitaṁ laṅghitaṁ kāle yavāgūbhirupācaret || 6, 5 149 2
yathāsvauṣadhasiddhābhirmaṇḍapūrvābhirāditaḥ | 6, 5 150 1
yāvajjvaramṛdūbhāvāt ṣaḍahaṁ vā vicakṣaṇaḥ || 6, 5 150 2
tasyāgnirdīpyate tābhiḥ samidbhiriva pāvakaḥ | 6, 5 151 1
tāśca bheṣajasaṁyogāllaghutvāccāgnidīpanāḥ || 6, 5 151 2
vātamūtrapurīṣāṇāṁ doṣāṇāṁ cānulomanāḥ | 6, 5 152 1
svedanāya dravoṣṇatvād dravatvāt tṛṭpraśāntaye || 6, 5 152 2
āhārabhāvāt prāṇāya saratvāllāghavāya ca | 6, 5 153 1
jvaraghnyo jvarasātmyatvāttasmāt peyābhirāditaḥ || 6, 5 153 2
jvarānupacareddhīmānṛte madyasamutthitāt | 6, 5 154 1
madātyaye madyanitye grīṣme pittakaphādhike || 6, 5 154 2
ūrdhvage raktapitte ca yavāgūrna hitā jvare | 6, 5 155 1
tatra tarpaṇamevāgre prayojyaṁ lājasaktubhiḥ || 6, 5 155 2
jvarāpahaiḥ phalarasairyuktaṁ samadhuśarkaram | 6, 5 156 1
tataḥ sātmyabalāpekṣī bhojayejjīrṇatarpaṇam || 6, 5 156 2
tanunā mudgayūṣeṇa jāṅgalānāṁ rasena vā | 6, 5 157 1
annakāleṣu cāpyasmai vidheyaṁ dantadhāvanam || 6, 5 157 2
yo 'sya vaktrarasastasmādviparītaṁ priyaṁ ca yat | 6, 5 158 1
tadasya mukhavaiśadyaṁ prakāṅkṣāṁ cānnapānayoḥ || 6, 5 158 2
dhatte rasaviśeṣāṇāmabhijñatvaṁ karoti yat | 6, 5 159 1
viśodhya drumaśākhāgrairāsyaṁ prakṣālya cāsakṛt || 6, 5 159 2
mastvikṣurasamadyādyair yathāhāram avāpnuyāt | 6, 5 160 1
pācanaṁ śamanīyaṁ vā kaṣāyaṁ pāyayedbhiṣak || 6, 5 160 2
jvaritaṁ ṣaḍahe 'tīte laghvannapratibhojitam | 6, 5 161 1
stabhyante na vipacyante kurvanti viṣamajvaram || 6, 5 161 2
doṣā baddhāḥ kaṣāyeṇa stambhitvāttaruṇe jvare | 6, 5 162 1
na tu kalpanamuddiśya kaṣāyaḥ pratiṣidhyate || 6, 5 162 2
yaḥ kaṣāyakaṣāyaḥ syāt sa varjyastaruṇajvare | 6, 5 163 1
yūṣairamlairanamlairvā jāṅgalairvā rasairhitaiḥ || 6, 5 163 2
daśāhaṁ yāvadaśnīyāllaghvannaṁ jvaraśāntaye | 6, 5 164 1
ata ūrdhvaṁ kaphe mande vātapittottare jvare || 6, 5 164 2
paripakveṣu doṣeṣu sarpiṣpānaṁ yathāmṛtam | 6, 5 165 1
nirdaśāhamapi jñātvā kaphottaramalaṅghitam || 6, 5 165 2
na sarpiḥ pāyayedvaidyaḥ kaṣāyaistamupācaret | 6, 5 166 1
yāvallaghutvādaśanaṁ dadyānmāṁsarasena ca || 6, 5 166 2
balaṁ hyalaṁ nigrahāya doṣāṇāṁ balakṛcca tat | 6, 5 167 1
dāhatṛṣṇāparītasya vātapittottaraṁ jvaram || 6, 5 167 2
baddhapracyutadoṣaṁ vā nirāmaṁ payasā jayet | 6, 5 168 1
kriyābhirābhiḥ praśamaṁ na prayāti yadā jvaraḥ || 6, 5 168 2
akṣīṇabalamāṁsāgneḥ śamayettaṁ virecanaiḥ | 6, 5 169 1
jvarakṣīṇasya na hitaṁ vamanaṁ na virecanam || 6, 5 169 2
kāmaṁ tu payasā tasya nirūhairvā harenmalān | 6, 5 170 1
nirūho balam agniṁ ca vijvaratvaṁ mudaṁ rucim || 6, 5 170 2
paripakveṣu doṣeṣu prayuktaḥ śīghramāvahet | 6, 5 171 1
pittaṁ vā kaphapittaṁ vā pittāśayagataṁ haret || 6, 5 171 2
sraṁsanaṁ trīnmalān bastirharet pakvāśayasthitān | 6, 5 172 1
jvare purāṇe saṁkṣīṇe kaphapitte dṛḍhāgnaye || 6, 5 172 2
rūkṣabaddhapurīṣāya pradadyādanuvāsanam | 6, 5 173 1
gaurave śirasaḥ śūle vibaddheṣvindriyeṣu ca || 6, 5 173 2
jīrṇajvare rucikaraṁ kuryānmūrdhavirecanam | 6, 5 174 1
abhyaṅgāṁśca pradehāṁśca pariṣekāvagāhane || 6, 5 174 2
vibhajya śītoṣṇakṛtaṁ kuryājjīrṇe jvare bhiṣak | 6, 5 175 1
tairāśu praśamaṁ yāti bahirmārgagato jvaraḥ || 6, 5 175 2
labhante sukhamaṅgāni balaṁ varṇaśca vardhate | 6, 5 176 1
dhūpanāñjanayogaiśca yānti jīrṇajvarāḥ śamam || 6, 5 176 2
tvaṅmātraśeṣā yeṣāṁ ca bhavatyāganturanvayaḥ | 6, 5 177 1
iti kriyākramaḥ siddho jvaraghnaḥ saṁprakāśitaḥ || 6, 5 177 2
yeṣāṁ tveṣa kramastāni dravyāṇyūrdhvamataḥ śṛṇu | 6, 5 178 1
raktaśālyādayaḥ śastāḥ purāṇāḥ ṣaṣṭikaiḥ saha || 6, 5 178 2
yavāgvodanalājārthe jvaritānāṁ jvarāpahāḥ | 6, 5 179 1
lājapeyāṁ sukhajarāṁ pippalīnāgaraiḥ śṛtām || 6, 5 179 2
pibejjvarī jvaraharāṁ kṣudvānalpāgnirāditaḥ | 6, 5 180 1
amlābhilāṣī tāmeva dāḍimāmlāṁ sanāgarām || 6, 5 180 2
sṛṣṭaviṭ paittiko vātha śītāṁ madhuyutāṁ pibet | 6, 5 181 1
peyāṁ vā raktaśālīnāṁ pārśvabastiśiroruji || 6, 5 181 2
śvadaṁṣṭrākaṇṭakāribhyāṁ siddhāṁ jvaraharāṁ pibet | 6, 5 182 1
jvarātisārī peyāṁ vā pibet sāmlāṁ śṛtāṁ naraḥ || 6, 5 182 2
pṛśniparṇībalābilvanāgarotpaladhānyakaiḥ | 6, 5 183 1
śṛtāṁ vidārīgandhādyair dīpanīṁ svedanīṁ naraḥ || 6, 5 183 2
kāsī śvāsī ca hikkī ca yavāgūṁ jvaritaḥ pibet | 6, 5 184 1
vibaddhavarcāḥ sayavāṁ pippalyāmalakaiḥ śṛtām || 6, 5 184 2
sarpiṣmatīṁ pibet peyāṁ jvarī doṣānulomanīm | 6, 5 185 1
koṣṭhe vibaddhe saruji pibet peyāṁ śṛtāṁ jvarī || 6, 5 185 2
mṛdvīkāpippalīmūlacavyāmalakanāgaraiḥ | 6, 5 186 1
pibet sabilvāṁ peyāṁ vā jvare saparikartike || 6, 5 186 2
balāvṛkṣāmlakolāmlakalaśīdhāvanīśṛtām | 6, 5 187 1
asvedanidrastṛṣṇārtaḥ pibet peyāṁ saśarkarām || 6, 5 187 2
nāgarāmalakaiḥ siddhāṁ ghṛtabhṛṣṭāṁ jvarāpahām | 6, 5 188 1
mudgānmasūrāṁścaṇakān kulatthān samakuṣṭakān || 6, 5 188 2
yūṣārthe yūṣasātmyānāṁ jvaritānāṁ pradāpayet | 6, 5 189 1
paṭolapatraṁ saphalaṁ kulakaṁ pāpacelikam || 6, 5 189 2
karkoṭakaṁ kaṭhillaṁ ca vidyācchākaṁ jvare hitam | 6, 5 190 1
lāvān kapiñjalāneṇāṁścakorān upacakrakān || 6, 5 190 2
kuraṅgān kālapucchāṁśca hariṇān pṛṣatāñchaśān | 6, 5 191 1
pradadyānmāṁsasātmyāya jvaritāya jvarāpahān || 6, 5 191 2
īṣadamlān anamlān vā sarān kāle vicakṣaṇaḥ | 6, 5 192 1
kukkuṭāṁśca mayūrāṁśca tittirikrauñcavartakān || 6, 5 192 2
gurūṣṇatvānna śaṁsanti jvare keciccikitsakāḥ | 6, 5 193 1
laṅghanenānilabalaṁ jvare yadyadhikaṁ bhavet || 6, 5 193 2
bhiṣaṅmātrāvikalpajño dadyāttānapi kālavit | 6, 5 194 1
gharmāmbu cānupānārthaṁ tṛṣitāya pradāpayet || 6, 5 194 2
madyaṁ vā madyasātmyāya yathādoṣaṁ yathābalam | 6, 5 195 1
gurūṣṇasnigdhamadhurān kaṣāyāṁśca navajvare || 6, 5 195 2
āhārān doṣapaktyarthaṁ prāyaśaḥ parivarjayet | 6, 5 196 1
annapānakramaḥ siddho jvaraghnaḥ saṁprakāśitaḥ || 6, 5 196 2
ata ūrdhvaṁ pravakṣyante kaṣāyā jvaranāśanāḥ | 6, 5 197 1
pākyaṁ śītakaṣāyaṁ vā mustaparpaṭakaṁ pibet || 6, 5 197 2
sanāgaraṁ parpaṭakaṁ pibedvā sadurālabham | 6, 5 198 1
kirātatiktakaṁ mustaṁ guḍūcīṁ viśvabheṣajam || 6, 5 198 2
pāṭhāmuśīraṁ sodīcyaṁ pibedvā jvaraśāntaye | 6, 5 199 1
jvaraghnā dīpanāścaite kaṣāyā doṣapācanāḥ || 6, 5 199 2
tṛṣṇārucipraśamanā mukhavairasyanāśanāḥ | 6, 5 200 1
kaliṅgakāḥ paṭolasya patraṁ kaṭukarohiṇī || 6, 5 200 2
paṭolaḥ sārivā mustaṁ pāṭhā kaṭukarohiṇī | 6, 5 201 1
nimbaḥ paṭolastriphalā mṛdvīkā mustavatsakau || 6, 5 201 2
kirātatiktamamṛtā candanaṁ viśvabheṣajam | 6, 5 202 1
guḍūcyāmalakaṁ mustamardhaślokasamāpanāḥ || 6, 5 202 2
kaṣāyāḥ śamayantyāśu pañca pañcavidhāñjvarān | 6, 5 203 1
saṁtataṁ satatānyedyustṛtīyakacaturthakān || 6, 5 203 2
vatsakāragvadhau pāṭhāṁ ṣaḍgranthāṁ kaṭurohiṇīm | 6, 5 204 1
mūrvāṁ sātiviṣāṁ nimbaṁ paṭolaṁ dhanvayāsakam || 6, 5 204 2
vacāṁ mustamuśīraṁ ca madhukaṁ triphalāṁ balām | 6, 5 205 1
pākyaṁ śītakaṣāyaṁ vā pibejjvaraharaṁ naraḥ || 6, 5 205 2
madhūkamustamṛdvīkākāśmaryāṇi parūṣakam | 6, 5 206 1
trāyamāṇāmuśīraṁ ca triphalāṁ kaṭurohiṇīm || 6, 5 206 2
pītvā niśi sthitaṁ janturjvarācchīghraṁ vimucyate | 6, 5 207 1
jātyāmalakamustāni tadvaddhanvayavāsakam || 6, 5 207 2
vibaddhadoṣo jvaritaḥ kaṣāyaṁ saguḍaṁ pibet | 6, 5 208 1
triphalāṁ trāyamāṇāṁ ca mṛdvīkāṁ kaṭurohiṇīm || 6, 5 208 2
pittaśleṣmaharastveṣa kaṣāyo hyānulomikaḥ | 6, 5 209 1
trivṛtāśarkarāyuktaḥ pittaśleṣmajvarāpahaḥ || 6, 5 209 2
bṛhatyau vatsakaṁ mustaṁ devadāru mahauṣadham | 6, 5 210 1
kolavallī ca yogo 'yaṁ saṁnipātajvarāpahaḥ || 6, 5 210 2
śaṭī puṣkaramūlaṁ ca vyāghrī śṛṅgī durālabhā | 6, 5 211 1
guḍūcī nāgaraṁ pāṭhā kirātaṁ kaṭurohiṇī || 6, 5 211 2
eṣa śaṭyādiko vargaḥ sannipātajvarāpahaḥ | 6, 5 212 1
kāsahṛdgrahapārśvārtiśvāsatandrāsu śasyate || 6, 5 212 2
bṛhatyau pauṣkaraṁ bhārgī śaṭī śṛṅgī durālabhā | 6, 5 213 1
vatsakasya ca bījāni paṭolaṁ kaṭurohiṇī || 6, 5 213 2
bṛhatyādirgaṇaḥ proktaḥ sannipātajvarāpahaḥ | 6, 5 214 1
kāsādiṣu ca sarveṣu dadyāt sopadraveṣu ca || 6, 5 214 2
kaṣāyāśca yavāgvaśca pipāsājvaranāśanāḥ | 6, 5 215 1
nirdiṣṭā bheṣajādhyāye bhiṣaktānapi yojayet || 6, 5 215 2
jvarāḥ kaṣāyairvamanairlaṅghanairlaghubhojanaiḥ | 6, 5 216 1
rūkṣasya ye na śāmyanti sarpisteṣāṁ bhiṣagjitam || 6, 5 216 2
rūkṣaṁ tejo jvarakaraṁ tejasā rūkṣitasya ca | 6, 5 217 1
yaḥ syādanubalo dhātuḥ snehavadhyaḥ sa cānilaḥ || 6, 5 217 2
kaṣāyāḥ sarva evaite sarpiṣā saha yojitāḥ | 6, 5 218 1
prayojyā jvaraśāntyarthamagnisaṁdhukṣaṇāḥ śivāḥ || 6, 5 218 2
pippalyaścandanaṁ mustamuśīraṁ kaṭurohiṇī | 6, 5 219 1
kaliṅgakāstāmalakī sārivātiviṣā sthirā || 6, 5 219 2
drākṣāmalakabilvāni trāyamāṇā nidigdhikā | 6, 5 220 1
siddhametairghṛtaṁ sadyo jīrṇajvaramapohati || 6, 5 220 2
kṣayaṁ kāsaṁ śiraḥśūlaṁ pārśvaśūlaṁ halīmakam | 6, 5 221 1
aṁsābhitāpamagniṁ ca viṣamaṁ saṁniyacchati || 6, 5 221 2
vasāṁ guḍūcīṁ triphalāṁ trāyamāṇāṁ yavāsakam | 6, 5 222 1
paktvā tena kaṣāyeṇa payasā dviguṇena ca || 6, 5 222 2
pippalīmustamṛdvīkācandanotpalanāgaraiḥ | 6, 5 223 1
kalkīkṛtaiśca vipacedghṛtaṁ jīrṇajvarāpaham || 6, 5 223 2
balāṁ śvadaṁṣṭrāṁ bṛhatīṁ kalasīṁ dhāvanīṁ sthirām | 6, 5 224 1
nimbaṁ parpaṭakaṁ mustaṁ trāyamāṇāṁ durālabhām || 6, 5 224 2
kṛtvā kaṣāyaṁ peṣyārthe dadyāttāmalakīṁ śaṭīm | 6, 5 225 1
drākṣāṁ puṣkaramūlaṁ ca medāmāmalakāni ca || 6, 5 225 2
ghṛtaṁ payaśca tat siddhaṁ sarpirjvaraharaṁ param | 6, 5 226 1
kṣayakāsaśiraḥśūlapārśvaśūlāṁsatāpanut || 6, 5 226 2
jvaribhyo bahudoṣebhya ūrdhvaṁ cādhaśca buddhimān | 6, 5 227 1
dadyāt saṁśodhanaṁ kāle kalpe yadupadekṣyate || 6, 5 227 2
madanaṁ pippalībhirvā kaliṅgairmadhukena vā | 6, 5 228 1
yuktamuṣṇāmbunā peyaṁ vamanaṁ jvaraśāntaye || 6, 5 228 2
kṣaudrāmbunā rasenekṣorathavā lavaṇāmbunā | 6, 5 229 1
jvare pracchardanaṁ śastaṁ madyairvā tarpaṇena vā || 6, 5 229 2
mṛdvīkāmalakānāṁ vā rasaṁ praskandanaṁ pibet | 6, 5 230 1
rasamāmalakānāṁ vā ghṛtabhṛṣṭaṁ jvarāpaham || 6, 5 230 2
lihyādvā traivṛtaṁ cūrṇaṁ saṁyuktaṁ madhusarpiṣā | 6, 5 231 1
pibedvā kṣaudramāvāpya saghṛtaṁ triphalārasam || 6, 5 231 2
āragvadhaṁ vā payasā mṛdvīkānāṁ rasena vā | 6, 5 232 1
trivṛtāṁ trāyamāṇāṁ vā payasā jvaritaḥ pibet || 6, 5 232 2
jvarādvimucyate pītvā mṛdvīkābhiḥ sahābhayām | 6, 5 233 1
payo 'nupānamuṣṇaṁ vā pītvā drākṣārasaṁ naraḥ || 6, 5 233 2
kāsācchvāsācchiraḥśūlāt pārśvaśūlāccirajvarāt | 6, 5 234 1
mucyate jvaritaḥ pītvā pañcamūlīśṛtaṁ payaḥ || 6, 5 234 2
eraṇḍamūlotkvathitaṁ jvarāt saparikartikāt | 6, 5 235 1
payo vimucyate pītvā tadvadbilvaśalāṭubhiḥ || 6, 5 235 2
trikaṇṭakabalāvyāghrīguḍanāgarasādhitam | 6, 5 236 1
varcomūtravibandhaghnaṁ śophajvaraharaṁ payaḥ || 6, 5 236 2
sanāgaraṁ samṛdvīkaṁ saghṛtakṣaudraśarkaram | 6, 5 237 1
śṛtaṁ payaḥ sakharjūraṁ pipāsājvaranāśanam || 6, 5 237 2
caturguṇenāmbhasā vā śṛtaṁ jvaraharaṁ payaḥ | 6, 5 238 1
dhāroṣṇaṁ vā payaḥ sadyo vātapittajvaraṁ jayet || 6, 5 238 2
jīrṇajvarāṇāṁ sarveṣāṁ payaḥ praśamanaṁ param | 6, 5 239 1
peyaṁ taduṣṇaṁ śītaṁ vā yathāsvaṁ bheṣajaiḥ śṛtam || 6, 5 239 2
prayojayejjvaraharānnirūhān sānuvāsanān | 6, 5 240 1
pakvāśayagate doṣe vakṣyante ye ca siddhiṣu || 6, 5 240 2
paṭolāriṣṭapatrāṇi sośīraścaturaṅgulaḥ | 6, 5 241 1
hrīberaṁ rohiṇī tiktā śvadaṁṣṭrā madanāni ca || 6, 5 241 2
sthirā balā ca tat sarvaṁ payasyardhodake śṛtam | 6, 5 242 1
kṣīrāvaśeṣaṁ niryūhaṁ saṁyuktaṁ madhusarpiṣā || 6, 5 242 2
kalkairmadanamustānāṁ pippalyā madhukasya ca | 6, 5 243 1
vatsakasya ca saṁyuktaṁ bastiṁ dadyājjvarāpaham || 6, 5 243 2
śuddhe mārge hṛte doṣe viprasanneṣu dhātuṣu | 6, 5 244 1
gatāṅgaśūlo laghvaṅgaḥ sadyo bhavati vijvaraḥ || 6, 5 244 2
āragvadhamuśīraṁ ca madanasya phalaṁ tathā | 6, 5 245 1
catasraḥ parṇinīścaiva niryūhamupakalpayet || 6, 5 245 2
priyaṅgurmadanaṁ mustaṁ śatāhvā madhuyaṣṭikā | 6, 5 246 1
kalkaḥ sarpirguḍaḥ kṣaudraṁ jvaraghno bastiruttamaḥ || 6, 5 246 2
guḍūcīṁ trāyamāṇāṁ ca candanaṁ madhukaṁ vṛṣam | 6, 5 247 1
sthirāṁ balāṁ pṛśniparṇīṁ madanaṁ ceti sādhayet || 6, 5 247 2
rasaṁ jāṅgalamāṁsasya rasena sahitaṁ bhiṣak | 6, 5 248 1
pippalīphalamustānāṁ kalkena madhukasya ca || 6, 5 248 2
īṣatsalavaṇaṁ yuktyā nirūhaṁ madhusarpiṣā | 6, 5 249 1
jvarapraśamanaṁ dadyādbalasvedarucipradam || 6, 5 249 2
jīvantīṁ madhukaṁ medāṁ pippalīṁ madanaṁ vacām | 6, 5 250 1
ṛddhiṁ rāsnāṁ balāṁ viśvaṁ śatapuṣpāṁ śatāvarīm || 6, 5 250 2
piṣṭvā kṣīraṁ jalaṁ sarpistailaṁ ca vipacedbhiṣak | 6, 5 251 1
ānuvāsanikaṁ snehametaṁ vidyājjvarāpaham || 6, 5 251 2
paṭolapicumardābhyāṁ guḍūcyā madhukena ca | 6, 5 252 1
madanaiśca śṛtaḥ sneho jvaraghnamanuvāsanam || 6, 5 252 2
candanāgurukāśmaryapaṭolamadhukotpalaiḥ | 6, 5 253 1
siddhaḥ sneho jvaraharaḥ snehabastiḥ praśasyate || 6, 5 253 2
yaduktaṁ bheṣajādhyāye vimāne rogabheṣaje | 6, 5 254 1
śirovirecanaṁ kuryādyuktijñastajjvarāpaham || 6, 5 254 2
yacca nāvanikaṁ tailaṁ yāśca prāgdhūmavartayaḥ | 6, 5 255 1
mātrāśitīye nirdiṣṭāḥ prayojyāstā jvareṣvapi || 6, 5 255 2
abhyaṅgāṁśca pradehāṁśca pariṣekāṁśca kārayet | 6, 5 256 1
yathābhilāṣaṁ śītoṣṇaṁ vibhajya dvividhaṁ jvaram || 6, 5 256 2
sahasradhautaṁ sarpirvā tailaṁ vā candanādikam | 6, 5 257 1
dāhajvarapraśamanaṁ dadyād abhyañjanaṁ bhiṣak || 6, 5 257 2
atha candanādyaṁ tailamupadekṣyāmaḥ candanabhadraśrīkālānusāryakālīyakapadmāpadmakośīrasārivāmadhukaprapauṇḍarīka ,«nāgapuṣpodīcyavanyapadmotpalanalinakumudasaugandhikapuṇḍarīkaśatapatrabisamṛṇāla »,"śālūkaśaivālakaśerukānantākuśakāśekṣudarbhaśaranalaśālimūlajambuvetasavānīragundrākakubhāsanāśvakarṇasyandana ",«vātapothaśālatāladhavatiniśakhadirakadarakadambakāśmaryaphalasarjaplakṣavaṭakapītanodumbarāśvattha »,nyagrodhadhātakīdūrvetkaṭaśṛṅgāṭakamañjiṣṭhājyotiṣmatīpuṣkarabījakrauñcādanabadarīkovidārakadalīsaṁvartakāriṣṭaśataparvāśītakum,«bhikā śatāvarīśrīparṇīśrāvaṇīmahāśrāvaṇīrohiṇīśītapākyodanapākīkālābalāpayasyāvidārījīvakarṣabhakamedāmahāmedā »,madhurasarṣyaproktātṛṇaśūnyamocarasāṭarūṣakabakulakuṭajapaṭolanimbaśālmalīnārikelakharjūramṛdvīkāpriyālapriyaṅgudhanvanātmag,«uptāmadhūkānām anyeṣāṁ ca śītavīryāṇāṁ yathālābhamauṣadhānāṁ kaṣāyaṁ kārayet |» 6, 5 258 1
tena kaṣāyeṇa dviguṇitapayasā teṣāmeva ca kalkena kaṣāyārdhamātraṁ mṛdvagninā sādhayettailam | 6, 5 258 2
etat tailamabhyaṅgāt sadyo dāhajvaramapanayati | 6, 5 258 3
etaireva cauṣadhairaślakṣṇapiṣṭaiḥ suśītaiḥ pradehaṁ kārayet | 6, 5 258 4
etaireva ca śṛtaśītaṁ salilamavagāhapariṣekārthaṁ prayuñjīta || 6, 5 258 5
iti candanādyaṁ tailam | 6, 5 259 1
madhvāranālakṣīradadhighṛtasalilasekāvagāhāśca sadyo dāhajvaramapanayanti śītasparśatvāt || 6, 5 259 2
bhavanti cātra | 6, 5 260 1
pauṣkareṣu suśīteṣu padmotpaladaleṣu ca | 6, 5 260 2
kadalīnāṁ ca patreṣu kṣaumeṣu vimaleṣu ca || 6, 5 260 3
candanodakaśīteṣu śīte dhārāgṛhe 'pi vā | 6, 5 261 1
himāmbusikte sadane dāhārtaḥ saṁviśet sukham || 6, 5 261 2
hemaśaṅkhapravālānāṁ maṇīnāṁ mauktikasya ca | 6, 5 262 1
candanodakaśītānāṁ saṁsparśānurasān spṛśet || 6, 5 262 2
sragbhirnīlotpalaiḥ padmairvyajanairvividhairapi | 6, 5 263 1
śītavātāvahair vyajyeccandanodakavarṣibhiḥ || 6, 5 263 2
nadyastaḍāgāḥ padminyo hradāśca vimalodakāḥ | 6, 5 264 1
avagāhe hitā dāhatṛṣṇāglānijvarāpahāḥ || 6, 5 264 2
priyāḥ pradakṣiṇācārāḥ pramadāścandanokṣitāḥ | 6, 5 265 1
sāntvayeyuḥ paraiḥ kāmairmaṇimauktikabhūṣaṇāḥ || 6, 5 265 2
śītāni cānnapānāni śītānyupavanāni ca | 6, 5 266 1
vāyavaścandrapādāśca śītā dāhajvarāpahāḥ || 6, 5 266 2
athoṣṇābhiprāyiṇāṁ jvaritānām abhyaṅgādīn upakramān upadekṣyāmaḥ ,«agurukuṣṭhatagarapatranaladaśaileyadhyāmakahareṇukāsthauṇeyaka kṣemakailāvarāṅgadalapuratamālapatrabhūtīkarohiṣasaralaśallakī »,«devadārvagnimanthabilvasyonākakāśmaryapāṭalāpunarnavā »,«vṛścīrakaṇṭakārībṛhatīśālaparṇīpṛśniparṇīmāṣaparṇīmudgaparṇīgokṣurakairaṇḍaśobhāñjanakavaruṇārkacirabilvatilvaka »,"śaṭīpuṣkaramūlagaṇḍīrorubūkapattūrākṣīvāśmantakaśigrumātuluṅgapīlukamūlakaparṇītilaparṇīpīluparṇīmeṣaśṛṅgī ",hiṁsrādantaśaṭhairāvatakabhallātakāsphotakāṇḍīrātmajaikeṣīkākarañjadhānyakājamodapṛthvīkāsumukhasurasakuṭherakakālamālakapar,"ṇāsakṣavakaphaṇijjhaka bhūstṛṇaśṛṅgaverapippalīsarṣapāśvagandhārāsnāruhārohāvacābalātibalāguḍūcī ","śatapuṣpāśītavallīnākulīgandhanākulīśvetājyotiṣmatīcitrakādhyaṇḍāmlacāṅgerītilabadarakulatthamāṣāṇām evaṁvidhānām anyeṣāṁ ",«coṣṇavīryāṇāṁ yathālābhamauṣadhānāṁ kaṣāyaṁ kārayet tena kaṣāyeṇa teṣāmeva ca kalkena »,«surāsauvīrakatuṣodakamaireyamedakadadhimaṇḍāranālakaṭvaraprativinītena tailapātraṁ vipācayet |» 6, 5 267 1
tena sukhoṣṇena tailenoṣṇābhiprāyiṇaṁ jvaritamabhyañjyāt tathā śītajvaraḥ praśāmyati etaireva cauṣadhaiḥ ślakṣṇapiṣṭaiḥ sukhoṣṇaiḥ ,«pradehaṁ kārayet etaireva ca śṛtaṁ sukhoṣṇaṁ salilamavagāhanārthaṁ pariṣekārthaṁ ca prayuñjīta śītajvarapraśamārtham ||» 6, 5 267 2
bhavanti cātra | 6, 5 268 1
trayodaśavidhaḥ svedaḥ svedādhyāye nidarśitaḥ | 6, 5 268 2
mātrākālavidā yuktaḥ sa ca śītajvarāpahaḥ || 6, 5 268 3
sā kuṭī tacca śayanaṁ taccāvacchādanaṁ jvaram | 6, 5 269 1
śītaṁ praśamayantyāśu dhūpāścāgurujā ghanāḥ || 6, 5 269 2
cārūpacitagātryaśca taruṇyo yauvanoṣmaṇā | 6, 5 270 1
āśleṣācchamayantyāśu pramadāḥ śiśirajvaram || 6, 5 270 2
svedanānyannapānāni vātaśleṣmaharāṇi ca | 6, 5 271 1
śītajvaraṁ jayantyāśu saṁsargabalayojanāt || 6, 5 271 2
vātaje śramaje caiva purāṇe kṣataje jvare | 6, 5 272 1
laṅghanaṁ na hitaṁ vidyācchamanaistānupācaret || 6, 5 272 2
vikṣipyāmāśayoṣmāṇaṁ yasmādgatvā rasaṁ nṛṇām | 6, 5 273 1
jvaraṁ kurvanti doṣāstu hīyate 'gnibalaṁ tataḥ || 6, 5 273 2
yathā prajvalito vahniḥ sthālyāmindhanavānapi | 6, 5 274 1
na pacatyodanaṁ samyaganilaprerito bahiḥ || 6, 5 274 2
paktisthānāttathā doṣairūṣmā kṣipto bahirnṛṇām | 6, 5 275 1
na pacatyabhyavahṛtaṁ kṛcchrāt pacati vā laghu || 6, 5 275 2
ato 'gnibalarakṣārthaṁ laṅghanādikramo hitaḥ | 6, 5 276 1
saptāhena hi pacyante saptadhātugatā malāḥ || 6, 5 276 2
nirāmaścāpyataḥ prokto jvaraḥ prāyo 'ṣṭame 'hani | 6, 5 277 1
udīrṇadoṣas tvalpāgnir aśnan guru viśeṣataḥ || 6, 5 277 2
mucyate sahasā prāṇaiściraṁ kliśyati vā naraḥ | 6, 5 278 1
etasmātkāraṇādvidvān vātike 'pyādito jvare || 6, 5 278 2
nāti gurvati vā snigdhaṁ bhojayet sahasā naram | 6, 5 279 1
jvare mārutaje tvādāvanapekṣyāpi hi kramam || 6, 5 279 2
kuryānniranubandhānāmabhyaṅgādīnupakramān | 6, 5 280 1
pāyayitvā kaṣāyaṁ ca bhojayedrasabhojanam || 6, 5 280 2
jīrṇajvaraharaṁ kuryāt sarvaśaścāpyupakramam | 6, 5 281 1
śleṣmalānāmavātānāṁ jvaro 'nuṣṇaḥ kaphādhikaḥ || 6, 5 281 2
paripākaṁ na saptāhenāpi yāti mṛdūṣmaṇām | 6, 5 282 1
taṁ krameṇa yathoktena laṅghanālpāśanādinā || 6, 5 282 2
ā daśāham upakramya kaṣāyādyairupācaret | 6, 5 283 1
sāmā ye ye ca kaphajāḥ kaphapittajvarāśca ye || 6, 5 283 2
laṅghanaṁ laṅghanīyoktaṁ teṣu kāryaṁ prati prati | 6, 5 284 1
vamanaiśca virekaiśca bastibhiśca yathākramam || 6, 5 284 2
jvarānupacareddhīmān kaphapittānilodbhavān | 6, 5 285 1
saṁsṛṣṭān saṁnipatitān buddhvā taratamaiḥ samaiḥ || 6, 5 285 2
jvarān doṣakramāpekṣī yathoktairauṣadhairjayet | 6, 5 286 1
vardhanenaikadoṣasya kṣapaṇenocchritasya vā || 6, 5 286 2
kaphasthānānupūrvyā vā sannipātajvaraṁ jayet | 6, 5 287 1
sannipātajvarasyānte karṇamūle sudāruṇaḥ || 6, 5 287 2
śothaḥ saṁjāyate tena kaścideva pramucyate | 6, 5 288 1
raktāvasecanaiḥ śīghraṁ sarpiṣpānaiśca taṁ jayet || 6, 5 288 2
pradehaiḥ kaphapittaghnairnāvanaiḥ kavalagrahaiḥ | 6, 5 289 1
śītoṣṇasnigdharūkṣādyairjvaro yasya na śāmyati || 6, 5 289 2
śākhānusārī raktasya so 'vasekāt praśāmyati | 6, 5 290 1
visarpeṇābhighātena yaśca visphoṭakairjvaraḥ || 6, 5 290 2
tatrādau sarpiṣaḥ pānaṁ kaphapittottaro na cet | 6, 5 291 1
daurbalyāddehadhātūnāṁ jvaro jīrṇo 'nuvartate || 6, 5 291 2
balyaiḥ saṁbṛṁhaṇais tasmād āhārais tam upācaret | 6, 5 292 1
karma sādhāraṇaṁ jahyāttṛtīyakacaturthakau || 6, 5 292 2
āganturanubandho hi prāyaśo viṣamajvare | 6, 5 293 1
vātapradhānaṁ sarpirbhirbastibhiḥ sānuvāsanaiḥ || 6, 5 293 2
snigdhoṣṇairannapānaiśca śamayedviṣamajvaram | 6, 5 294 1
virecanena payasā sarpiṣā saṁskṛtena ca || 6, 5 294 2
viṣamaṁ tiktaśītaiśca jvaraṁ pittottaraṁ jayet | 6, 5 295 1
vamanaṁ pācanaṁ rūkṣamannapānaṁ vilaṅghanam || 6, 5 295 2
kaṣāyoṣṇaṁ ca viṣame jvare śastaṁ kaphottare | 6, 5 296 1
yogāḥ parāḥ pravakṣyante viṣamajvaranāśanāḥ || 6, 5 296 2
prayoktavyā matimatā doṣādīn pravibhajya te | 6, 5 297 1
surā samaṇḍā pānārthe bhakṣyārthe caraṇāyudhaḥ || 6, 5 297 2
tittiriśca mayūraśca prayojyā viṣamajvare | 6, 5 298 1
pibedvā ṣaṭpalaṁ sarpirabhayāṁ vā prayojayet || 6, 5 298 2
triphalāyāḥ kaṣāyaṁ vā guḍūcyā rasameva vā | 6, 5 299 1
nīlinīmajagandhāṁ ca trivṛtāṁ kaṭurohiṇīm || 6, 5 299 2
pibejjvarāgame yuktyā snehasvedopapāditaḥ | 6, 5 300 1
sarpiṣo mahatīṁ mātrāṁ pītvā vā chardayet punaḥ || 6, 5 300 2
upayujyānnapānaṁ vā prabhūtaṁ punarullikhet | 6, 5 301 1
sānnaṁ madyaṁ prabhūtaṁ vā pītvā svapyājjvarāgame || 6, 5 301 2
āsthāpanaṁ yāpanaṁ vā kārayedviṣamajvare | 6, 5 302 1
payasā vṛṣadaṁśasya śakṛdvā tadahaḥ pibet || 6, 5 302 2
vṛṣasya dadhimaṇḍena surayā vā sasaindhavam | 6, 5 303 1
pippalyāstriphalāyāśca dadhnastakrasya sarpiṣaḥ || 6, 5 303 2
pañcagavyasya payasaḥ prayogo viṣamajvare | 6, 5 304 1
rasonasya satailasya prāgbhaktamupasevanam || 6, 5 304 2
medyānāmuṣṇavīryāṇāmāmiṣāṇāṁ ca bhakṣaṇam | 6, 5 305 1
hiṅgutulyā tu vaiyāghrī vasā nasyaṁ sasaindhavā || 6, 5 305 2
purāṇasarpiḥ siṁhasya vasā tadvat sasaindhavā | 6, 5 306 1
saindhavaṁ pippalīnāṁ ca taṇḍulāḥ samanaḥśilāḥ || 6, 5 306 2
netrāñjanaṁ tailapiṣṭaṁ śasyate viṣamajvare | 6, 5 307 1
palaṅkaṣā nimbapatraṁ vacā kuṣṭhaṁ harītakī || 6, 5 307 2
sarṣapāḥ sayavāḥ sarpirdhūpanaṁ jvaranāśanam | 6, 5 308 1
ye dhūmā dhūpanaṁ yacca nāvanaṁ cāñjanaṁ ca yat || 6, 5 308 2
manovikāre nirdiṣṭaṁ kāryaṁ tadviṣamajvare | 6, 5 309 1
maṇīnāmoṣadhīnāṁ ca maṅgalyānāṁ viṣasya ca || 6, 5 309 2
dhāraṇādagadānāṁ ca sevanānna bhavejjvaraḥ | 6, 5 310 1
somaṁ sānucaraṁ devaṁ samātṛgaṇamīśvaram || 6, 5 310 2
pūjayan prayataḥ śīghraṁ mucyate viṣamajvarāt | 6, 5 311 1
viṣṇuṁ sahasramūrdhānaṁ carācarapatiṁ vibhum || 6, 5 311 2
stuvannāmasahasreṇa jvarān sarvānapohati | 6, 5 312 1
brahmāṇamaśvināvindraṁ hutabhakṣaṁ himācalam || 6, 5 312 2
gaṅgāṁ marudgaṇāṁś ceṣṭyā pūjayañjayati jvarān | 6, 5 313 1
bhaktyā mātuḥ pituścaiva gurūṇāṁ pūjanena ca || 6, 5 313 2
brahmacaryeṇa tapasā satyena niyamena ca | 6, 5 314 1
japahomapradānena vedānāṁ śravaṇena ca || 6, 5 314 2
jvarādvimucyate śīghraṁ sādhūnāṁ darśanena ca | 6, 5 315 1
jvare rasasthe vamanamupavāsaṁ ca kārayet || 6, 5 315 2
sekapradehau raktasthe tathā saṁśamanāni ca | 6, 5 316 1
virecanaṁ sopavāsaṁ māṁsamedaḥsthite hitam || 6, 5 316 2
asthimajjagate deyā nirūhāḥ sānuvāsanāḥ | 6, 5 317 1
śāpābhicārādbhūtānāmabhiṣaṅgācca yo jvaraḥ || 6, 5 317 2
daivavyapāśrayaṁ tatra sarvamauṣadhamiṣyate | 6, 5 318 1
abhighātajvaro naśyet pānābhyaṅgena sarpiṣaḥ || 6, 5 318 2
raktāvasekairmadyaiśca sātmyairmāṁsarasaudanaiḥ | 6, 5 319 1
sānāho madyasātmyānāṁ madirārasabhojanaiḥ || 6, 5 319 2
kṣatānāṁ vraṇitānāṁ ca kṣatavraṇacikitsayā | 6, 5 320 1
āśvāseneṣṭalābhena vāyoḥ praśamanena ca || 6, 5 320 2
harṣaṇaiśca śamaṁ yānti kāmaśokabhayajvarāḥ | 6, 5 321 1
kāmyairarthairmanojñaiśca pittaghnaiścāpyupakramaiḥ || 6, 5 321 2
sadvākyaiśca śamaṁ yāti jvaraḥ krodhasamutthitaḥ | 6, 5 322 1
kāmāt krodhajvaro nāśaṁ krodhāt kāmasamudbhavaḥ || 6, 5 322 2
yāti tābhyāmubhābhyāṁ ca bhayaśokasamutthitaḥ | 6, 5 323 1
jvarasya vegaṁ kālaṁ ca cintayañjvaryate tu yaḥ || 6, 5 323 2
jvarapramokṣe puruṣaḥ kūjan vamati ceṣṭate | 6, 5 324 1
śvasanvivarṇaḥ svinnāṅgo vepate līyate muhuḥ || 6, 5 324 2
pralapatyuṣṇasarvāṅgaḥ śītāṅgaśca bhavatyapi | 6, 5 325 1
visaṁjño jvaravegārtaḥ sakrodha iva vīkṣyate || 6, 5 325 2
sadoṣaśabdaṁ ca śakṛddravaṁ sravati vegavat | 6, 5 326 1
liṅgānyetāni jānīyājjvaramokṣe vicakṣaṇaḥ || 6, 5 326 2
bahudoṣasya balavān prāyeṇābhinavo jvaraḥ | 6, 5 327 1
satkriyādoṣapaktyā cedvimuñcati sudāruṇam || 6, 5 327 2
kṛtvā doṣavaśādvegaṁ kramāduparamanti ye | 6, 5 328 1
teṣāmadāruṇo mokṣo jvarāṇāṁ cirakāriṇām || 6, 5 328 2
vigataklamasaṁtāpamavyathaṁ vimalendriyam | 6, 5 329 1
yuktaṁ prakṛtisattvena vidyāt puruṣam ajvaram || 6, 5 329 2
sajvaro jvaramuktaśca vidāhīni gurūṇi ca | 6, 5 330 1
asātmyānyannapānāni viruddhāni ca varjayet || 6, 5 330 2
vyavāyamaticeṣṭāśca snānamatyaśanāni ca | 6, 5 331 1
tathā jvaraḥ śamaṁ yāti praśānto jāyate na ca || 6, 5 331 2
vyāyāmaṁ ca vyavāyaṁ ca snānaṁ caṅkramaṇāni ca | 6, 5 332 1
jvaramukto na seveta yāvanna balavān bhavet || 6, 5 332 2
asaṁjātabalo yastu jvaramukto niṣevate | 6, 5 333 1
varjyametannarastasya punarāvartate jvaraḥ || 6, 5 333 2
durhṛteṣu ca doṣeṣu yasya vā vinivartate | 6, 5 334 1
svalpenāpyapacāreṇa tasya vyāvartate punaḥ || 6, 5 334 2
cirakālaparikliṣṭaṁ durbalaṁ hīnatejasam | 6, 5 335 1
acireṇaiva kālena sa hanti punarāgataḥ || 6, 5 335 2
athavāpi parīpākaṁ dhātuṣveva kramānmalāḥ | 6, 5 336 1
yānti jvaramakurvantaste tathāpyapakurvate || 6, 5 336 2
dīnatāṁ śvayathuṁ glāniṁ pāṇḍutāṁ nānnakāmatām | 6, 5 337 1
kaṇḍūrutkoṭhapiḍakāḥ kurvantyagniṁ ca te mṛdum || 6, 5 337 2
evamanye 'pi ca gadā vyāvartante punargatāḥ | 6, 5 338 1
anirghātena doṣāṇām alpair apyahitair nṝṇām || 6, 5 338 2
nirvṛtte 'pi jvare tasmādyathāvasthaṁ yathābalam | 6, 5 339 1
yathāprāṇaṁ hareddoṣaṁ prayogairvā śamaṁ nayet || 6, 5 339 2
mṛdubhiḥ śodhanaiḥ śuddhiryāpanā bastayo hitāḥ | 6, 5 340 1
hitāśca laghavo yūṣā jāṅgalāmiṣajā rasāḥ || 6, 5 340 2
abhyaṅgodvartanasnānadhūpanānyañjanāni ca | 6, 5 341 1
hitāni punarāvṛtte jvare tiktaghṛtāni ca || 6, 5 341 2
gurvyabhiṣyandyasātmyānāṁ bhojanāt punarāgate | 6, 5 342 1
laṅghanoṣṇopacārādiḥ kramaḥ kāryaśca pūrvavat || 6, 5 342 2
kirātatiktakaṁ tiktā mustaṁ parpaṭako 'mṛtā | 6, 5 343 1
ghnanti pītāni cābhyāsāt punarāvartakaṁ jvaram || 6, 5 343 2
tasyāṁ tasyāmavasthāyāṁ jvaritānāṁ vicakṣaṇaḥ | 6, 5 344 1
jvarakriyākramāpekṣī kuryāttattaccikitsitam || 6, 5 344 2
rogarāṭ sarvabhūtānāmantakṛddāruṇo jvaraḥ | 6, 5 345 1
tasmādviśeṣatastasya yateta praśame bhiṣak || 6, 5 345 2
tatra ślokaḥ | 6, 5 346 1
yathākramaṁ yathāpraśnamuktaṁ jvaracikitsitam | 6, 5 346 2
ātreyeṇāgniveśāya bhūtānāṁ hitakāmyayā || 6, 5 346 3
athāto raktapittacikitsitaṁ vyākhyāsyāmaḥ || 6, 6 1 1
iti ha smāha bhagavānātreyaḥ || 6, 6 2 1
viharantaṁ jitātmānaṁ pañcagaṅge punarvasum | 6, 6 3 1
praṇamyovāca nirmohamagniveśo 'gnivarcasam || 6, 6 3 2
bhagavan raktapittasya heturuktaḥ salakṣaṇaḥ | 6, 6 4 1
vaktavyaṁ yat paraṁ tasya vaktumarhasi tadguro || 6, 6 4 2
gururuvāca | 6, 6 5 1
mahāgadaṁ mahāvegam agnivacchīghrakāri ca | 6, 6 5 2
hetulakṣaṇavicchīghraṁ raktapittamupācaret || 6, 6 5 3
tasyoṣṇaṁ tīkṣṇamamlaṁ ca kaṭūni lavaṇāni ca | 6, 6 6 1
gharmaścānnavidāhaśca hetuḥ pūrvaṁ nidarśitaḥ || 6, 6 6 2
tairhetubhiḥ samutkliṣṭaṁ pittaṁ raktaṁ prapadyate | 6, 6 7 1
tadyonitvāt prapannaṁ ca vardhate tat pradūṣayat || 6, 6 7 2
tasyoṣmaṇā dravo dhāturdhātordhātoḥ prasicyate | 6, 6 8 1
svidyatastena saṁvṛddhiṁ bhūyastadadhigacchati || 6, 6 8 2
saṁyogād dūṣaṇāttattu sāmānyādgandhavarṇayoḥ | 6, 6 9 1
raktasya pittamākhyātaṁ raktapittaṁ manīṣibhiḥ || 6, 6 9 2
plīhānaṁ ca yakṛccaiva tadadhiṣṭhāya vartate | 6, 6 10 1
srotāṁsi raktavāhīni tanmūlāni hi dehinām || 6, 6 10 2
sāndraṁ sapāṇḍu sasnehaṁ picchilaṁ ca kaphānvitam | 6, 6 11 1
śyāvāruṇaṁ saphenaṁ ca tanu rūkṣaṁ ca vātikam || 6, 6 11 2
raktapittaṁ kaṣāyābhaṁ kṛṣṇaṁ gomūtrasaṁnibham | 6, 6 12 1
mecakāgāradhūmābhamañjanābhaṁ ca paittikam || 6, 6 12 2
saṁsṛṣṭaliṅgaṁ saṁsargāttriliṅgaṁ sānnipātikam | 6, 6 13 1
ekadoṣānugaṁ sādhyaṁ dvidoṣaṁ yāpyamucyate || 6, 6 13 2
yattridoṣamasādhyaṁ tanmandāgner ativegavat | 6, 6 14 1
vyādhibhiḥ kṣīṇadehasya vṛddhasyānaśnataśca yat || 6, 6 14 2
gatirūrdhvamadhaścaiva raktapittasya darśitā | 6, 6 15 1
ūrdhvā saptavidhadvārā dvidvārā tvadharā gatiḥ || 6, 6 15 2
sapta chidrāṇi śirasi dve cādhaḥ sādhyamūrdhvagam | 6, 6 16 1
yāpyaṁ tvadhogaṁ mārgau tu dvāvasādhyaṁ prapadyate || 6, 6 16 2
yadā tu sarvacchidrebhyo romakūpebhya eva ca | 6, 6 17 1
vartate tām asaṁkhyeyāṁ gatiṁ tasyāhur āntikīm || 6, 6 17 2
yaccobhayābhyāṁ mārgābhyāmatimātraṁ pravartate | 6, 6 18 1
tulyaṁ kuṇapagandhena raktaṁ kṛṣṇamatīva ca || 6, 6 18 2
saṁsṛṣṭaṁ kaphavātābhyāṁ kaṇṭhe sajati cāpi yat | 6, 6 19 1
yaccāpyupadravaiḥ sarvairyathoktaiḥ samabhidrutam || 6, 6 19 2
hāridranīlaharitatāmrair varṇair upadrutam | 6, 6 20 1
kṣīṇasya kāsamānasya yacca tacca na sidhyati || 6, 6 20 2
yaddvidoṣānugaṁ yadvā śāntaṁ śāntaṁ prakupyati | 6, 6 21 1
mārgānmārgaṁ caredyadvā yāpyaṁ pittamasṛk ca tat || 6, 6 21 2
ekamārgaṁ balavato nātivegaṁ navotthitam | 6, 6 22 1
raktapittaṁ sukhe kāle sādhyaṁ syānnirupadravam || 6, 6 22 2
snigdhoṣṇamuṣṇarūkṣaṁ ca raktapittasya kāraṇam | 6, 6 23 1
adhogasyottaraṁ prāyaḥ pūrvaṁ syādūrdhvagasya tu || 6, 6 23 2
ūrdhvagaṁ kaphasaṁsṛṣṭamadhogaṁ mārutānugam | 6, 6 24 1
dvimārgaṁ kaphavātābhyāmubhābhyāmanubadhyate || 6, 6 24 2
akṣīṇabalamāṁsasya raktapittaṁ yadaśnataḥ | 6, 6 25 1
taddoṣaduṣṭam utkliṣṭaṁ nādau stambhanamarhati || 6, 6 25 2
galagrahaṁ pūtinasyaṁ mūrcchāyamaruciṁ jvaram | 6, 6 26 1
gulmaṁ plīhānamānāhaṁ kilāsaṁ kṛcchramūtratām || 6, 6 26 2
kuṣṭhānyarśāṁsi vīsarpaṁ varṇanāśaṁ bhagandaram | 6, 6 27 1
buddhīndriyoparodhaṁ ca kuryāt sambhitam āditaḥ || 6, 6 27 2
tasmādupekṣyaṁ balino baladoṣavicāriṇā | 6, 6 28 1
raktapittaṁ prathamataḥ pravṛddhaṁ siddhimicchatā || 6, 6 28 2
prāyeṇa hi samutkliṣṭamāmadoṣāccharīriṇām | 6, 6 29 1
vṛddhiṁ prayāti pittāsṛk tasmāttallaṅghyam āditaḥ || 6, 6 29 2
mārgau doṣānubandhaṁ ca nidānaṁ prasamīkṣya ca | 6, 6 30 1
laṅghanaṁ raktapittādau tarpaṇaṁ vā prayojayet || 6, 6 30 2
hrīberacandanośīramustaparpaṭakaiḥ śṛtam | 6, 6 31 1
kevalaṁ śṛtaśītaṁ vā dadyāttoyaṁ pipāsave || 6, 6 31 2
ūrdhvage tarpaṇaṁ pūrvaṁ peyāṁ pūrvamadhogate | 6, 6 32 1
kālasātmyānubandhajño dadyāt prakṛtikalpavit || 6, 6 32 2
jalaṁ kharjūramṛdvīkāmadhūkaiḥ saparūṣakaiḥ | 6, 6 33 1
śṛtaśītaṁ prayoktavyaṁ tarpaṇārthe saśarkaram || 6, 6 33 2
tarpaṇaṁ saghṛtakṣaudraṁ lājacūrṇaiḥ pradāpayet | 6, 6 34 1
ūrdhvagaṁ raktapittaṁ tat pītaṁ kāle vyapohati || 6, 6 34 2
mandāgneramlasātmyāya tat sāmlamapi kalpayet | 6, 6 35 1
dāḍimāmalakairvidvānamlārthaṁ cānudāpayet || 6, 6 35 2
śāliṣaṣṭikanīvārakoradūṣapraśāntikāḥ | 6, 6 36 1
śyāmākaśca priyaṅguśca bhojanaṁ raktapittinām || 6, 6 36 2
mudgā masūrāścaṇakāḥ samakuṣṭhāḍhakīphalāḥ | 6, 6 37 1
praśastāḥ sūpayūṣārthe kalpitā raktapittinām || 6, 6 37 2
paṭolanimbavetrāgraplakṣavetasapallavāḥ | 6, 6 38 1
kirātatiktakaṁ śākaṁ gaṇḍīraḥ sakaṭhillakaḥ || 6, 6 38 2
kovidārasya puṣpāṇi kāśmaryasyātha śālmaleḥ | 6, 6 39 1
annapānavidhau śākaṁ yaccānyadraktapittanut || 6, 6 39 2
śākārthaṁ śākasātmyānāṁ tacchastaṁ raktapittinām | 6, 6 40 1
svinnaṁ vā sarpiṣā bhṛṣṭaṁ yūṣavadvā vipācitam || 6, 6 40 2
pārāvatān kapotāṁśca lāvān raktākṣavartakān | 6, 6 41 1
śaśān kapiñjalāneṇān hariṇānkālapucchakān || 6, 6 41 2
raktapitte hitān vidyādrasāṁsteṣāṁ prayojayet | 6, 6 42 1
īṣadamlānanamlān vā ghṛtabhṛṣṭān saśarkarān || 6, 6 42 2
kaphānuge yūṣaśākaṁ dadyādvātānuge rasam | 6, 6 43 1
raktapitte yavāgūnāmataḥ kalpaḥ pravakṣyate || 6, 6 43 2
padmotpalānāṁ kiñjalkaḥ pṛśniparṇī priyaṅgukāḥ | 6, 6 44 1
jale sādhyā rase tasmin peyā syādraktapittinām || 6, 6 44 2
candanośīralodhrāṇāṁ rase tadvat sanāgare | 6, 6 45 1
kirātatiktakośīramustānāṁ tadvadeva ca || 6, 6 45 2
dhātakīdhanvayāsāmbubilvānāṁ vā rase śṛtā | 6, 6 46 1
masūrapṛśniparṇyorvā sthirāmudgarase 'thavā || 6, 6 46 2
rase hareṇukānāṁ vā saghṛte sabalārase | 6, 6 47 1
siddhāḥ pārāvatādīnāṁ rase vā syuḥ pṛthakpṛthak || 6, 6 47 2
ityuktā raktapittaghnyaḥ śītāḥ samadhuśarkarāḥ | 6, 6 48 1
yavāgvaḥ kalpanā caiṣā kāryā māṁsaraseṣvapi || 6, 6 48 2
śaśaḥ savāstukaḥ śasto vibandhe raktapittinām | 6, 6 49 1
vātolbaṇe tittiriḥ syādudumbararase śṛtaḥ || 6, 6 49 2
mayūraḥ plakṣaniryūhe nyagrodhasya ca kukkuṭaḥ | 6, 6 50 1
rase bilvotpalādīnāṁ vartakakrakarau hitau || 6, 6 50 2
tṛṣyate tiktakaiḥ siddhaṁ tṛṣṇāghnaṁ vā phalodakam | 6, 6 51 1
siddhaṁ vidārigandhādyairathavā śṛtaśītalam || 6, 6 51 2
jñātvā doṣāvanubalau balamāhārameva ca | 6, 6 52 1
jalaṁ pipāsave dadyādvisargādalpaśo 'pi vā || 6, 6 52 2
nidānaṁ raktapittasya yatkiṁcit saṁprakāśitam | 6, 6 53 1
jīvitārogyakāmaistanna sevyaṁ raktapittibhiḥ || 6, 6 53 2
ityannapānaṁ nirdiṣṭaṁ kramaśo raktapittanut | 6, 6 54 1
vakṣyate bahudoṣāṇāṁ kāryaṁ balavatāṁ ca yat || 6, 6 54 2
akṣīṇabalamāṁsasya yasya saṁtarpaṇotthitam | 6, 6 55 1
bahudoṣaṁ balavato raktapittaṁ śarīriṇaḥ || 6, 6 55 2
kāle saṁśodhanārhasya taddharennirupadravam | 6, 6 56 1
virecanenordhvabhāgamadhogaṁ vamanena ca || 6, 6 56 2
trivṛtāmabhayāṁ prājñaḥ phalānyāragvadhasya vā | 6, 6 57 1
trāyamāṇāṁ gavākṣyā vā mūlamāmalakāni vā || 6, 6 57 2
virecanaṁ prayuñjīta prabhūtamadhuśarkaram | 6, 6 58 1
rasaḥ praśasyate teṣāṁ raktapitte viśeṣataḥ || 6, 6 58 2
vamanaṁ madanonmiśro manthaḥ sakṣaudraśarkaraḥ | 6, 6 59 1
saśarkaraṁ vā salilamikṣūṇāṁ rasa eva vā || 6, 6 59 2
vatsakasya phalaṁ mustaṁ madanaṁ madhukaṁ madhu | 6, 6 60 1
adhovahe raktapitte vamanaṁ paramucyate || 6, 6 60 2
ūrdhvage śuddhakoṣṭhasya tarpaṇādiḥ kramo hitaḥ | 6, 6 61 1
adhogate yavāgvādirna cetsyānmāruto balī || 6, 6 61 2
balamāṁsaparikṣīṇaṁ śokabhārādhvakarśitam | 6, 6 62 1
jvalanādityasaṁtaptamanyairvā kṣīṇamāmayaiḥ || 6, 6 62 2
garbhiṇīṁ sthaviraṁ bālaṁ rūkṣālpapramitāśinam | 6, 6 63 1
avamyamavirecyaṁ vā yaṁ paśyedraktapittinam || 6, 6 63 2
śoṣeṇa sānubandhaṁ vā tasya saṁśamanī kriyā | 6, 6 64 1
śasyate raktapittasya paraṁ sātha pravakṣyate || 6, 6 64 2
aṭarūṣakamṛdvīkāpathyākvāthaḥ saśarkaraḥ | 6, 6 65 1
madhumiśraḥ śvāsakāsaraktapittanibarhaṇaḥ || 6, 6 65 2
aṭarūṣakaniryūhe priyaṅguṁ mṛttikāñjane | 6, 6 66 1
vinīya lodhraṁ kṣaudraṁ ca raktapittaharaṁ pibet || 6, 6 66 2
padmakaṁ padmakiñjalkaṁ dūrvāṁ vāstūkamutpalam | 6, 6 67 1
nāgapuṣpaṁ ca lodhraṁ ca tenaiva vidhinā pibet || 6, 6 67 2
prapauṇḍarīkaṁ madhukaṁ madhu cāśvaśakṛdrase | 6, 6 68 1
yavāsabhṛṅgarajasormūlaṁ vā gośakṛdrase || 6, 6 68 2
vinīya raktapittaghnaṁ peyaṁ syāttaṇḍulāmbunā | 6, 6 69 1
yuktaṁ vā madhusarpirbhyāṁ lihyād go'śvaśakṛdrasam || 6, 6 69 2
khadirasya priyaṅgūṇāṁ kovidārasya śālmaleḥ | 6, 6 70 1
puṣpacūrṇāni madhunā lihyānnā raktapittikaḥ || 6, 6 70 2
śṛṅgāṭakānāṁ lājānāṁ mustakharjūrayorapi | 6, 6 71 1
lihyāccūrṇāni madhunā padmānāṁ keśarasya ca || 6, 6 71 2
dhanvajānāmasṛglihyānmadhunā mṛgapakṣiṇām | 6, 6 72 1
sakṣaudraṁ grathite rakte lihyāt pārāvataṁ śakṛt || 6, 6 72 2
uśīrakālīyakalodhrapadmakapriyaṅgukākaṭphalaśaṅkhagairikāḥ | 6, 6 73 1
pṛthak pṛthak candanatulyabhāgikāḥ saśarkarāstaṇḍuladhāvanāplutāḥ || 6, 6 73 2
raktaṁ sapittaṁ tamakaṁ pipāsāṁ dāhaṁ ca pītāḥ śamayanti sadyaḥ | 6, 6 74 1
kirātatiktaṁ kramukaṁ samustaṁ prapauṇḍarīkaṁ kamalotpale ca || 6, 6 74 2
hrīberamūlāni paṭolapatraṁ durālabhā parpaṭako mṛṇālam | 6, 6 75 1
dhanañjayodumbaravetasatvaṅnyagrodhaśāleyayavāsakatvak || 6, 6 75 2
tugālatāvetasataṇḍulīyaṁ sasārivaṁ mocarasaḥ samaṅgā | 6, 6 76 1
pṛthak pṛthak candanayojitāni tenaiva kalpena hitāni tatra || 6, 6 76 2
niśi sthitā vā svarasīkṛtā vā kalkīkṛtā vā mṛditāḥ śṛtā vā | 6, 6 77 1
ete samastā gaṇaśaḥ pṛthagvā raktaṁ sapittaṁ śamayanti yogāḥ || 6, 6 77 2
mudgāḥ salājāḥ sayavāḥ sakṛṣṇāḥ sośīramustāḥ saha candanena | 6, 6 78 1
balājale paryuṣitāḥ kaṣāyā raktaṁ sapittaṁ śamayantyudīrṇam || 6, 6 78 2
vaidūryamuktāmaṇigairikāṇāṁ mṛcchaṅkhahemāmalakodakānām | 6, 6 79 1
madhūdakasyekṣurasasya caiva pānācchamaṁ gacchati raktapittam || 6, 6 79 2
uśīrapadmotpalacandanānāṁ pakvasya loṣṭasya ca yaḥ prasādaḥ | 6, 6 80 1
saśarkaraḥ kṣaudrayutaḥ suśīto raktātiyogapraśamāya deyaḥ || 6, 6 80 2
priyaṅgukācandanalodhrasārivāmadhūkamustābhayadhātakījalam | 6, 6 81 1
samṛtprasādaṁ saha yaṣṭikāmbunā saśarkaraṁ raktanibarhaṇaṁ param || 6, 6 81 2
kaṣāyayogairvividhairyathoktairdīpte 'nale śleṣmaṇi nirjite ca | 6, 6 82 1
yadraktapittaṁ praśamaṁ na yāti tatrānilaḥ syādanu tatra kāryam || 6, 6 82 2
chāgaṁ payaḥ syāt paramaṁ prayoge gavyaṁ śṛtaṁ pañcaguṇe jale vā | 6, 6 83 1
saśarkaraṁ mākṣikasamprayuktaṁ vidārigandhādigaṇaiḥ śṛtaṁ vā || 6, 6 83 2
drākṣāśṛtaṁ nāgarakaiḥ śṛtaṁ vā balāśṛtaṁ gokṣurakaiḥ śṛtaṁ vā | 6, 6 84 1
sajīvakaṁ sarṣabhakaṁ sasarpiḥ payaḥ prayojyaṁ sitayā śṛtaṁ vā || 6, 6 84 2
śatāvarīgokṣurakaiḥ śṛtaṁ vā śṛtaṁ payo vāpyatha parṇinībhiḥ | 6, 6 85 1
raktaṁ nihantyāśu viśeṣatastu yanmūtramārgāt sarujaṁ prayāti || 6, 6 85 2
viśeṣato viṭpathasampravṛtte payo mataṁ mocarasena siddham | 6, 6 86 1
vaṭāvarohair vaṭaśuṅgakair vā hrīberanīlotpalanāgarairvā || 6, 6 86 2
kaṣāyayogān payasā purā vā pītvānu cādyāt payasaiva śālīn | 6, 6 87 1
kaṣāyayogairathavā vipakvametaiḥ pibet sarpiratisrave ca || 6, 6 87 2
vāsāṁ saśākhāṁ sapalāśamūlāṁ kṛtvā kaṣāyaṁ kusumāni cāsyāḥ | 6, 6 88 1
pradāya kalkaṁ vipacedghṛtaṁ tat sakṣaudramāśveva nihanti raktam || 6, 6 88 2
iti vāsāghṛtam | 6, 6 89 1
palāśavṛntasvarasena siddhaṁ tasyaiva kalkena madhudraveṇa | 6, 6 89 2
lihyādghṛtaṁ vatsakakalkasiddhaṁ tadvat samaṅgotpalalodhrasiddham || 6, 6 89 3
syāttrāyamāṇāvidhireṣa eva sodumbare caiva paṭolapatre | 6, 6 90 1
sarpīṁṣi pittajvaranāśanāni sarvāṇi śastāni ca raktapitte || 6, 6 90 2
abhyaṅgayogāḥ pariṣecanāni sekāvagāhāḥ śayanāni veśma | 6, 6 91 1
śīto vidhirbastividhānamagryaṁ pittajvare yat praśamāya diṣṭam || 6, 6 91 2
tadraktapitte nikhilena kāryaṁ kālaṁ ca mātrāṁ ca purā samīkṣya | 6, 6 92 1
sarpirguḍā ye ca hitāḥ kṣatebhyaste raktapittaṁ śamayanti sadyaḥ || 6, 6 92 2
kaphānubandhe rudhire sapitte kaṇṭhāgate syādgrathite prayogaḥ | 6, 6 93 1
yuktasya yuktyā madhusarpiṣośca kṣārasya caivotpalanālajasya || 6, 6 93 2
mṛṇālapadmotpalakeśarāṇāṁ tathā palāśasya tathā priyaṅgoḥ | 6, 6 94 1
tathā madhūkasya tathāsanasya kṣārāḥ prayojyā vidhinaiva tena || 6, 6 94 2
śatāvarīdāḍimatintiḍīkaṁ kākolimede madhukaṁ vidārīm | 6, 6 95 1
piṣṭvā ca mūlaṁ phalapūrakasya ghṛtaṁ pacet kṣīracaturguṇaṁ jñaḥ || 6, 6 95 2
kāsajvarānāhavibandhaśūlaṁ tadraktapittaṁ ca ghṛtaṁ nihanyāt | 6, 6 96 1
yat pañcamūlairatha pañcabhirvā siddhaṁ ghṛtaṁ tacca tadarthakāri || 6, 6 96 2
iti śatāvaryādighṛtam | 6, 6 97 1
kaṣāyayogā ya ihopadiṣṭāste cāvapīḍe bhiṣajā prayojyāḥ | 6, 6 97 2
ghrāṇāt pravṛttaṁ rudhiraṁ sapītaṁ yadā bhavenniḥsṛtaduṣṭadoṣam || 6, 6 97 3
rakte praduṣṭe hyavapīḍabandhe duṣṭapratiśyāyaśirovikārāḥ | 6, 6 98 1
raktaṁ sapūyaṁ kuṇapaśca gandhaḥ syād ghrāṇanāśaḥ kṛmayaśca duṣṭāḥ || 6, 6 98 2
nīlotpalaṁ gairikaśaṅkhayuktaṁ sacandanaṁ syāttu sitājalena | 6, 6 99 1
nasyaṁ tathāmrāsthirasaḥ samaṅgā sadhātakīmocarasaḥ salodhraḥ || 6, 6 99 2
drākṣārasasyekṣurasasya nasyaṁ kṣīrasya dūrvāsvarasasya caiva | 6, 6 100 1
yavāsamūlāni palāṇḍumūlaṁ nasyaṁ tathā dāḍimapuṣpatoyam || 6, 6 100 2
priyālatailaṁ madhukaṁ payaśca siddhaṁ ghṛtaṁ māhiṣam ājikaṁ vā | 6, 6 101 1
āmrāsthipūrvaiḥ payasā ca nasyaṁ sasārivaiḥ syāt kamalotpalaiśca || 6, 6 101 2
bhadraśriyaṁ lohitacandanaṁ ca prapauṇḍarīkaṁ kamalotpale ca | 6, 6 102 1
uśīravānīrajalaṁ mṛṇālaṁ sahasravīryā madhukaṁ payasyā || 6, 6 102 2
śālīkṣumūlāni yavāsagundrāmūlaṁ nalānāṁ kuśakāśayośca | 6, 6 103 1
kucandanaṁ śaivalamapyanantā kālānusāryā tṛṇamūlamṛddhiḥ || 6, 6 103 2
mūlāni puṣpāṇi ca vārijānāṁ pralepanaṁ puṣkariṇīmṛdaśca | 6, 6 104 1
udumbarāśvatthamadhūkalodhrāḥ kaṣāyavṛkṣāḥ śiśirāśca sarve || 6, 6 104 2
pradehakalpe pariṣecane ca tathāvagāhe ghṛtatailasiddhau | 6, 6 105 1
raktasya pittasya ca śāntimicchan bhadraśriyādīni bhiṣak prayuñjyāt || 6, 6 105 2
dhārāgṛhaṁ bhūmigṛhaṁ suśītaṁ vanaṁ ca ramyaṁ jalavātaśītam | 6, 6 106 1
vaidūryamuktāmaṇibhājanānāṁ sparśāśca dāhe śiśirāmbuśītāḥ || 6, 6 106 2
patrāṇi puṣpāṇi ca vārijānāṁ kṣaumaṁ ca śītaṁ kadalīdalāni | 6, 6 107 1
pracchādanārthaṁ śayanāsanānāṁ padmotpalānāṁ ca dalāḥ praśastāḥ || 6, 6 107 2
priyaṅgukācandanarūṣitānāṁ sparśāḥ priyāṇāṁ ca varāṅganānām | 6, 6 108 1
dāhe praśastāḥ sajalāḥ suśītāḥ padmotpalānāṁ ca kalāpavātāḥ || 6, 6 108 2
sariddhradānāṁ himavaddarīṇāṁ candrodayānāṁ kamalākarāṇām | 6, 6 109 1
mano'nukūlāḥ śiśirāśca sarvāḥ kathāḥ saraktaṁ śamayanti pittam || 6, 6 109 2
tatra ślokau | 6, 6 110 1
hetuṁ vṛddhiṁ saṁjñāṁ sthānaṁ liṅgaṁ pṛthak praduṣṭasya | 6, 6 110 2
mārgau sādhyamasādhyaṁ yāpyaṁ kāryakramaṁ caiva || 6, 6 110 3
pānānnamiṣṭameva ca varjyaṁ saṁśodhanaṁ ca śamanaṁ ca | 6, 6 111 1
gururuktavānyathāvaccikitsite raktapittasya || 6, 6 111 2
athāto gulmacikitsitaṁ vyākhyāsyāmaḥ || 6, 7 1 1
iti ha smāha bhagavānātreyaḥ || 6, 7 2 1
sarvaprajānāṁ pitṛvaccharaṇyaḥ punarvasurbhūtabhaviṣyadīśaḥ | 6, 7 3 1
cikitsitaṁ gulmanibarhaṇārthaṁ provāca siddhaṁ vadatāṁ variṣṭhaḥ || 6, 7 3 2
viṭśleṣmapittātiparisravādvā taireva vṛddhaiḥ paripīḍanādvā | 6, 7 4 1
vegair udīrṇair vihatairadho vā bāhyābhighātairatipīḍanairvā || 6, 7 4 2
rūkṣānnapānairatisevitairvā śokena mithyāpratikarmaṇā vā | 6, 7 5 1
viceṣṭitairvā viṣamātimātraiḥ koṣṭhe prakopaṁ samupaiti vāyuḥ || 6, 7 5 2
kaphaṁ ca pittaṁ ca sa duṣṭavāyuruddhūya mārgān vinibadhya tābhyām | 6, 7 6 1
hṛnnābhipārśvodarabastiśūlaṁ karotyatho yāti na baddhamārgaḥ || 6, 7 6 2
pakvāśaye pittakaphāśaye vā sthitaḥ svatantraḥ parasaṁśrayo vā | 6, 7 7 1
sparśopalabhyaḥ paripiṇḍitatvādgulmo yathādoṣamupaiti nāma || 6, 7 7 2
bastau ca nābhyāṁ hṛdi pārśvayorvā sthānāni gulmasya bhavanti pañca | 6, 7 8 1
pañcātmakasya prabhavaṁ tu tasya vakṣyāmi liṅgāni cikitsitaṁ ca || 6, 7 8 2
rūkṣānnapānaṁ viṣamātimātraṁ viceṣṭitaṁ vegavinigrahaśca | 6, 7 9 1
śoko 'bhighāto 'timalakṣayaśca nirannatā cānilagulmahetuḥ || 6, 7 9 2
yaḥ sthānasaṁsthānarujāṁ vikalpaṁ viḍvātasaṅgaṁ galavaktraśoṣam | 6, 7 10 1
śyāvāruṇatvaṁ śiśirajvaraṁ ca hṛtkukṣipārśvāṁsaśirorujaṁ ca || 6, 7 10 2
karoti jīrṇe 'bhyadhikaṁ prakopaṁ bhukte mṛdutvaṁ samupaiti yaśca | 6, 7 11 1
vātāt sa gulmo na ca tatra rūkṣaṁ kaṣāyatiktaṁ kaṭu copaśete || 6, 7 11 2
kaṭvamlatīkṣṇoṣṇavidāhirūkṣakrodhātimadyārkahutāśasevā | 6, 7 12 1
āmābhighāto rudhiraṁ ca duṣṭaṁ paittasya gulmasya nimittamuktam || 6, 7 12 2
jvaraḥ pipāsā vadanāṅgarāgaḥ śūlaṁ mahajjīryati bhojane ca | 6, 7 13 1
svedo vidāho vraṇavacca gulmaḥ sparśāsahaḥ paittikagulmarūpam || 6, 7 13 2
śītaṁ guru snigdhamaceṣṭanaṁ ca saṁpūraṇaṁ prasvapanaṁ divā ca | 6, 7 14 1
gulmasya hetuḥ kaphasaṁbhavasya sarvastu diṣṭo nicayātmakasya || 6, 7 14 2
staimityaśītajvaragātrasādahṛllāsakāsārucigauravāṇi | 6, 7 15 1
śaityaṁ rugalpā kaṭhinonnatatvaṁ gulmasya rūpāṇi kaphātmakasya || 6, 7 15 2
nimittaliṅgānyupalabhya gulme dvidoṣaje doṣabalābalaṁ ca | 6, 7 16 1
vyāmiśraliṅgānaparāṁstu gulmāṁstrīnādiśedauṣadhakalpanārtham || 6, 7 16 2
mahārujaṁ dāhaparītamaśmavadghanonnataṁ śīghravidāhi dāruṇam | 6, 7 17 1
manaḥśarīrāgnibalāpahāriṇaṁ tridoṣajaṁ gulmamasādhyamādiśet || 6, 7 17 2
ṛtāvanāhāratayā bhayena virūkṣaṇairvegavinigrahaiśca | 6, 7 18 1
saṁstambhanollekhanayonidoṣairgulmaḥ striyaṁ raktabhavo 'bhyupaiti || 6, 7 18 2
yaḥ spandate piṇḍita eva nāṅgaiścirāt saśūlaḥ samagarbhaliṅgaḥ | 6, 7 19 1
sa raudhiraḥ strībhava eva gulmo māse vyatīte daśame cikitsyaḥ || 6, 7 19 2
kriyākramamataḥ siddhaṁ gulmināṁ gulmanāśanam | 6, 7 20 1
pravakṣyāmyata ūrdhvaṁ ca yogān gulmanibarhaṇān || 6, 7 20 2
rūkṣavyāyāmajaṁ gulmaṁ vātikaṁ tīvravedanam | 6, 7 21 1
baddhaviṇmārutaṁ snehairāditaḥ samupācaret || 6, 7 21 2
bhojanābhyañjanaiḥ pānairnirūhaiḥ sānuvāsanaiḥ | 6, 7 22 1
snigdhasya bhiṣajā svedaḥ kartavyo gulmaśāntaye || 6, 7 22 2
srotasāṁ mārdavaṁ kṛtvā jitvā mārutamulbaṇam | 6, 7 23 1
bhittvā vibandhaṁ snigdhasya svedo gulmamapohati || 6, 7 23 2
snehapānaṁ hitaṁ gulme viśeṣeṇordhvanābhije | 6, 7 24 1
pakvāśayagate bastirubhayaṁ jaṭharāśraye || 6, 7 24 2
dīpte 'gnau vātike gulme vibandhe 'nilavarcasoḥ | 6, 7 25 1
bṛṁhaṇānyannapānāni snigdhoṣṇāni prayojayet || 6, 7 25 2
punaḥ punaḥ snehapānaṁ nirūhāḥ sānuvāsanāḥ | 6, 7 26 1
prayojyā vātagulmeṣu kaphapittānurakṣiṇā || 6, 7 26 2
kapho vāte jitaprāye pittaṁ śoṇitameva vā | 6, 7 27 1
yadi kupyati vā tasya kriyamāṇe cikitsite || 6, 7 27 2
yatholbaṇasya doṣasya tatra kāryaṁ bhiṣagjitam | 6, 7 28 1
ādāvante ca madhye ca mārutaṁ parirakṣatā || 6, 7 28 2
vātagulme kapho vṛddho hatvāgnimaruciṁ yadi | 6, 7 29 1
hṛllāsaṁ gauravaṁ tandrāṁ janayedullikhettu tam || 6, 7 29 2
śūlānāhavibandheṣu gulme vātakapholbaṇe | 6, 7 30 1
vartayo guṭikāścūrṇaṁ kaphavātaharaṁ hitam || 6, 7 30 2
pittaṁ vā yadi saṁvṛddhaṁ saṁtāpaṁ vātagulminaḥ | 6, 7 31 1
kuryādvirecyaḥ sa bhavet sasnehairānulomikaiḥ || 6, 7 31 2
gulmo yadyanilādīnāṁ kṛte samyagbhiṣagjite | 6, 7 32 1
na praśāmyati raktasya so 'vasekāt praśāmyati || 6, 7 32 2
snigdhoṣṇenodite gulme paittike sraṁsanaṁ hitam | 6, 7 33 1
rūkṣoṣṇena tu sambhūte sarpiḥ praśamanaṁ param || 6, 7 33 2
pittaṁ vā pittagulmaṁ vā jñātvā pakvāśayasthitam | 6, 7 34 1
kālavinnirharet sadyaḥ satiktaiḥ kṣīrabastibhiḥ || 6, 7 34 2
payasā vā sukhoṣṇena satiktena virecayet | 6, 7 35 1
bhiṣagagnibalāpekṣī sarpiṣā tailvakena vā || 6, 7 35 2
tṛṣṇājvaraparīdāhaśūlasvedāgnimārdave | 6, 7 36 1
gulmināmarucau cāpi raktamevāvasecayet || 6, 7 36 2
chinnamūlā vidahyante na gulmā yānti ca kṣayam | 6, 7 37 1
raktaṁ hi vyamlatāṁ yāti tacca nāsti na cāsti ruk || 6, 7 37 2
hṛtadoṣaṁ parimlānaṁ jāṅgalaistarpitaṁ rasaiḥ | 6, 7 38 1
samāśvastaṁ saśeṣārtiṁ sarpirabhyāsayet punaḥ || 6, 7 38 2
raktapittātivṛddhatvāt kriyāmanupalabhya ca | 6, 7 39 1
yadi gulmo vidahyeta śastraṁ tatra bhiṣagjitam || 6, 7 39 2
guruḥ kaṭhinasaṁsthāno gūḍhamāṁsāntarāśrayaḥ | 6, 7 40 1
avivarṇaḥ sthiraścaiva hyapakvo gulma ucyate || 6, 7 40 2
dāhaśūlārtisaṁkṣobhasvapnanāśāratijvaraiḥ | 6, 7 41 1
vidahyamānaṁ jānīyādgulmaṁ tamupanāhayet || 6, 7 41 2
vidāhalakṣaṇe gulme bahistuṅge samunnate | 6, 7 42 1
śyāve saraktaparyante saṁsparśe bastisaṁnibhe || 6, 7 42 2
nipīḍitonnate stabdhe supte tatpārśvapīḍanāt | 6, 7 43 1
tatraiva piṇḍite śūle saṁpakvaṁ gulmamādiśet || 6, 7 43 2
tatra dhānvantarīyāṇām adhikāraḥ kriyāvidhau | 6, 7 44 1
vaidyānāṁ kṛtayogyānāṁ vyadhaśodhanaropaṇe || 6, 7 44 2
antarbhāgasya cāpyetat pacyamānasya lakṣaṇam | 6, 7 45 1
hṛtkroḍaśūnatāntaḥsthe pārśvanirgatiḥ || 6, 7 45 2
pakvaḥ srotāṁsi saṁkledya vrajatyūrdhvamadho 'pi vā | 6, 7 46 1
svayaṁpravṛttaṁ taṁ doṣamupekṣeta hitāśanaiḥ || 6, 7 46 2
daśāhaṁ dvādaśāhaṁ vā rakṣan bhiṣagupadravān | 6, 7 47 1
ata ūrdhvaṁ hitaṁ pānaṁ sarpiṣaḥ saviśodhanam || 6, 7 47 2
śuddhasya tiktaṁ sakṣaudraṁ prayoge sarpiriṣyate | 6, 7 48 1
śītalairgurubhiḥ snigdhairgulme jāte kaphātmake || 6, 7 48 2
avamyasyālpakāyāgneḥ kuryāllaṅghanamāditaḥ | 6, 7 49 1
mando 'gnirvedanā mandā gurustimitakoṣṭhatā || 6, 7 49 2
sotkleśā cāruciryasya sa gulmī vamanopagaḥ | 6, 7 50 1
uṣṇair evopacaryaśca kṛte vamanalaṅghane || 6, 7 50 2
yojyaścāhārasaṁsargo bheṣajaiḥ kaṭutiktakaiḥ | 6, 7 51 1
sānāhaṁ savibandhaṁ ca gulmaṁ kaṭhinamunnatam || 6, 7 51 2
dṛṣṭvādau svedayedyuktyā svinnaṁ ca vilayedbhiṣak | 6, 7 52 1
laṅghanollekhane svede kṛte 'gnau saṁpradhukṣite || 6, 7 52 2
kaphagulmī pibet kāle sakṣārakaṭukaṁ ghṛtam | 6, 7 53 1
sthānādapasṛtaṁ jñātvā kaphagulmaṁ virecanaiḥ || 6, 7 53 2
sasnehair bastibhir vāpi śodhayeddāśamūlikaiḥ | 6, 7 54 1
mande 'gnāvanile mūḍhe jñātvā sasnehamāśayam || 6, 7 54 2
guṭikācūrṇaniryūhāḥ prayojyāḥ kaphagulminām | 6, 7 55 1
kṛtamūlaṁ mahāvāstuṁ kaṭhinaṁ stimitaṁ gurum || 6, 7 55 2
jayetkaphakṛtaṁ gulmaṁ kṣārāriṣṭāgnikarmabhiḥ | 6, 7 56 1
doṣaprakṛtigulmartuyogaṁ buddhvā kapholbaṇe || 6, 7 56 2
baladoṣapramāṇajñaḥ kṣāraṁ gulme prayojayet | 6, 7 57 1
ekāntaraṁ dvyantaraṁ vā tryahaṁ viśramya vā punaḥ || 6, 7 57 2
śarīrabaladoṣāṇāṁ vṛddhikṣapaṇakovidaḥ | 6, 7 58 1
śleṣmāṇaṁ madhuraṁ snigdhaṁ māṁsakṣīraghṛtāśinaḥ || 6, 7 58 2
chittvā chittvāśayāt kṣāraḥ kṣaratvāt kṣārayatyadhaḥ | 6, 7 59 1
mande 'gnāvarucau sātmye madye sasnehamaśnatām || 6, 7 59 2
prayojyā mārgaśuddhyarthamariṣṭāḥ kaphagulminām | 6, 7 60 1
laṅghanollekhanaiḥ svedaiḥ sarpiḥpānairvirecanaiḥ || 6, 7 60 2
bastibhirguṭikācūrṇakṣārāriṣṭagaṇairapi | 6, 7 61 1
ślaiṣmikaḥ kṛtamūlatvādyasya gulmo na śāmyati || 6, 7 61 2
tasya dāho hṛto rakte śaralohādibhirhitaḥ | 6, 7 62 1
auṣṇyāttaikṣṇyācca śamayedagnirgulme kaphānilau || 6, 7 62 2
tayoḥ śamācca saṁghāto gulmasya vinirvartate | 6, 7 63 1
dāhe dhānvantarīyāṇāmatrāpi bhiṣajāṁ balam || 6, 7 63 2
kṣāraprayoge bhiṣajāṁ kṣāratantravidāṁ balam | 6, 7 64 1
vyāmiśradoṣe vyāmiśra eṣa eva kriyākramaḥ || 6, 7 64 2
siddhānataḥ pravakṣyāmi yogān gulmanibarhaṇān | 6, 7 65 1
tryūṣaṇatriphalādhānyaviḍaṅgacavyacitrakaiḥ || 6, 7 65 2
kalkīkṛtairghṛtaṁ siddhaṁ sakṣīraṁ vātagulmanut | 6, 7 66 1
iti tryūṣaṇādighṛtam | 6, 7 66 2
eta eva ca kalkāḥ syuḥ kaṣāyaḥ pañcamūlikaḥ || 6, 7 66 3
dvipañcamūliko vāpi tadghṛtaṁ gulmanut param | 6, 7 67 1
iti tryūṣaṇādighṛtamaparam | 6, 7 67 2
ṣaṭpalaṁ vā pibet sarpiryaduktaṁ rājayakṣmaṇi || 6, 7 67 3
prasannayā vā kṣīrārthaṁ surayā dāḍimena vā | 6, 7 68 1
dadhnaḥ sareṇa vā kāryaṁ ghṛtaṁ mārutagulmanut || 6, 7 68 2
hiṅgusauvarcalājājīviḍadāḍimadīpyakaiḥ | 6, 7 69 1
puṣkaravyoṣadhanyākavetasakṣāracitrakaiḥ || 6, 7 69 2
śaṭīvacājagandhailāsurasaiśca vipācitam | 6, 7 70 1
śūlānāhaharaṁ sarpirdadhnā cānilagulminām || 6, 7 70 2
iti hiṅgusauvarcalādyaṁ ghṛtam | 6, 7 71 1
hapuṣāvyoṣapṛthvīkācavyacitrakasaindhavaiḥ | 6, 7 71 2
sājājīpippalīmūladīpyakairvipacedghṛtam || 6, 7 71 3
sakolamūlakarasaṁ sakṣīradadhidāḍimam | 6, 7 72 1
tat paraṁ vātagulmaghnaṁ śūlānāhavimokṣaṇam || 6, 7 72 2
yonyarśograhaṇīdoṣaśvāsakāsārucijvarān | 6, 7 73 1
bastihṛtpārśvaśūlaṁ ca ghṛtametadvyapohati || 6, 7 73 2
iti hapuṣādyaṁ ghṛtam | 6, 7 74 1
pippalyā picuradhyardho dāḍimāddvipalaṁ palaṁ | 6, 7 74 2
dhānyātpañca ghṛtācchuṇṭhyāḥ karṣaḥ kṣīraṁ caturguṇam || 6, 7 74 3
siddhametairghṛtaṁ sadyo vātagulmaṁ vyapohati | 6, 7 75 1
yoniśūlaṁ śiraḥśūlamarśāṁsi viṣamajvaram || 6, 7 75 2
iti pippalyādyaṁ ghṛtam | 6, 7 76 1
ghṛtānāmauṣadhagaṇā ya ete parikīrtitāḥ | 6, 7 76 2
te cūrṇayogā vartyastāḥ kaṣāyāste ca gulminām || 6, 7 76 3
koladāḍimagharmāmbusurāmaṇḍāmlakāñjikaiḥ | 6, 7 77 1
śūlānāhaharī peyā bījapūrarasena vā || 6, 7 77 2
cūrṇāni mātuluṅgasya bhāvitāni rasena vā | 6, 7 78 1
kuryādvartīḥ saguṭikā gulmānāhārtiśāntaye || 6, 7 78 2
hiṅgu trikaṭukaṁ pāṭhāṁ hapuṣāmabhayāṁ śaṭīm | 6, 7 79 1
ajamodājagandhe ca tintiḍīkāmlavetasau || 6, 7 79 2
dāḍimaṁ puṣkaraṁ dhānyamajājīṁ citrakaṁ vacām | 6, 7 80 1
dvau kṣārau lavaṇe dve ca cavyaṁ caikatra cūrṇayet || 6, 7 80 2
cūrṇametat prayoktavyamannapāneṣvanatyayam | 6, 7 81 1
prāgbhaktamathavā peyaṁ madyenoṣṇodakena vā || 6, 7 81 2
pārśvahṛdbastiśūleṣu gulme vātakaphātmake | 6, 7 82 1
ānāhe mūtrakṛcchre ca śūle ca gudayonije || 6, 7 82 2
grahaṇyarśovikāreṣu plīhni pāṇḍvāmaye 'rucau | 6, 7 83 1
urovibandhe hikkāyāṁ kāse śvāse galagrahe || 6, 7 83 2
bhāvitaṁ mātuluṅgasya cūrṇametadrasena vā | 6, 7 84 1
bahuśo guṭikāḥ kāryāḥ kārmukāḥ syustato 'dhikam || 6, 7 84 2
iti hiṅgvādicūrṇaṁ guṭikā ca | 6, 7 85 1
mātuluṅgaraso hiṅgu dāḍimaṁ biḍasaindhave | 6, 7 85 2
surāmaṇḍena pātavyaṁ vātagulmarujāpaham || 6, 7 85 3
śaṭīpuṣkarahiṅgvamlavetasakṣāracitrakān | 6, 7 86 1
dhānyakaṁ ca yavānīṁ ca viḍaṅgaṁ saindhavaṁ vacām || 6, 7 86 2
sacavyapippalīmūlāmajagandhāṁ sadāḍimām | 6, 7 87 1
ajājīṁ cājamodāṁ ca cūrṇaṁ kṛtvā prayojayet || 6, 7 87 2
rasena mātuluṅgasya madhuśuktena vā punaḥ | 6, 7 88 1
bhāvitaṁ guṭikāṁ kṛtvā supiṣṭāṁ kolasaṁmitām || 6, 7 88 2
gulmaṁ plīhānamānāhaṁ śvāsaṁ kāsamarocakam | 6, 7 89 1
hikkāṁ hṛdrogamarśāṁsi vividhāṁ śiraso rujam || 6, 7 89 2
pāṇḍvāmayaṁ kaphotkleśaṁ sarvajāṁ ca pravāhikām | 6, 7 90 1
pārśvahṛdbastiśūlaṁ ca guṭikaiṣā vyapohati || 6, 7 90 2
nāgarārdhapalaṁ piṣṭvā dve pale luñcitasya ca | 6, 7 91 1
tilasyaikaṁ guḍapalaṁ kṣīreṇoṣṇena nā pibet || 6, 7 91 2
vātagulmamudāvartaṁ yoniśūlaṁ ca nāśayet | 6, 7 92 1
pibederaṇḍajaṁ tailaṁ vāruṇīmaṇḍamiśritam || 6, 7 92 2
tadeva tailaṁ payasā vātagulmī pibennaraḥ | 6, 7 93 1
śleṣmaṇyanubale pūrvaṁ hitaṁ pittānuge param || 6, 7 93 2
sādhayecchuddhaśuṣkasya laśunasya catuṣpalam | 6, 7 94 1
kṣīrodake 'ṣṭaguṇite kṣīraśeṣaṁ ca nā pibet || 6, 7 94 2
vātagulmamudāvartaṁ gṛdhrasīṁ viṣamajvaram | 6, 7 95 1
hṛdrogaṁ vidradhiṁ śothaṁ sādhayatyāśu tatpayaḥ || 6, 7 95 2
iti laśunakṣīram | 6, 7 96 1
tailaṁ prasannā gomūtramāranālaṁ yavāgrajam | 6, 7 96 2
gulmaṁ jaṭharamānāhaṁ pītamekatra sādhayet || 6, 7 96 3
iti tailapañcakam | 6, 7 97 1
pañcamūlīkaṣāyeṇa sakṣāreṇa śilājatu | 6, 7 97 2
pibettasya prayogeṇa vātagulmāt pramucyate || 6, 7 97 3
iti śilājatuprayogaḥ | 6, 7 98 1
vāṭyaṁ pippalīyūṣeṇa mūlakānāṁ rasena vā | 6, 7 98 2
bhuktvā snigdhamudāvartādvātagulmādvimucyate || 6, 7 98 3
śūlānāhavibandhārtaṁ svedayedvātagulminam | 6, 7 99 1
svedaiḥ svedavidhāvuktairnāḍīprastarasaṅkaraiḥ || 6, 7 99 2
bastikarma paraṁ vidyādgulmaghnaṁ taddhi mārutam | 6, 7 100 1
sve sthāne prathamaṁ jitvā sadyo gulmamapohati || 6, 7 100 2
tasmādabhīkṣṇaśo gulmā nirūhaiḥ sānuvāsanaiḥ | 6, 7 101 1
prayujyamānaiḥ śāmyanti vātapittakaphātmakāḥ || 6, 7 101 2
gulmaghnā vividhā diṣṭāḥ siddhāḥ siddhiṣu bastayaḥ | 6, 7 102 1
gulmaghnāni ca tailāni vakṣyante vātarogike || 6, 7 102 2
tāni mārutaje gulme pānābhyaṅgānuvāsanaiḥ | 6, 7 103 1
prayuktānyāśu sidhyanti tailaṁ hyanilajitparam || 6, 7 103 2
nīlinīcūrṇasaṁyuktaṁ pūrvoktaṁ ghṛtameva | 6, 7 104 1
samalāya pradātavyaṁ śodhanaṁ vātagulmine || 6, 7 104 2
nīlinītrivṛtādantīpathyākampillakaiḥ saha | 6, 7 105 1
śodhanārthaṁ ghṛtaṁ deyaṁ sabiḍakṣāranāgaram || 6, 7 105 2
nīlinīṁ triphalāṁ rāsnāṁ balāṁ kaṭukarohiṇīm | 6, 7 106 1
pacedviḍaṅgaṁ vyāghrīṁ ca palikāni jalāḍhake || 6, 7 106 2
tena pādāvaśeṣeṇa ghṛtaprasthaṁ vipācayet | 6, 7 107 1
dadhnaḥ prasthena saṁyojya sudhākṣīrapalena ca || 6, 7 107 2
tato ghṛtapalaṁ dadyādyavāgūmaṇḍamiśritam | 6, 7 108 1
jīrṇe samyagviriktaṁ ca bhojayedrasabhojanam || 6, 7 108 2
gulmakuṣṭhodaravyaṅgaśophapāṇḍvāmayajvarān | 6, 7 109 1
śvitraṁ plīhānamunmādaṁ ghṛtametadvyapohati || 6, 7 109 2
iti nīlinyādyaṁ ghṛtam | 6, 7 110 1
kukkuṭāśca mayūrāśca tittirikrauñcavartakāḥ | 6, 7 110 2
śālayo madirā sarpirvātagulmabhiṣagjitam || 6, 7 110 3
hitamuṣṇaṁ dravaṁ snigdhaṁ bhojanaṁ vātagulminām | 6, 7 111 1
samaṇḍavāruṇīpānaṁ pakvaṁ vā dhānyakairjalam || 6, 7 111 2
mande 'gnau vardhate gulmo dīpte cāgnau praśāmyati | 6, 7 112 1
tasmānnā nātisauhityaṁ kuryānnātivilaṅghanam || 6, 7 112 2
sarvatra gulme prathamaṁ snehasvedopapādite | 6, 7 113 1
yā kriyā kriyate siddhiṁ sā yāti na virūkṣite || 6, 7 113 2
bhiṣagātyayikaṁ buddhvā pittagulmamupācaret | 6, 7 114 1
vairecanikasiddhena sarpiṣā tiktakena vā || 6, 7 114 2
rohiṇīkaṭukānimbamadhukatriphalātvacaḥ | 6, 7 115 1
karṣāṁśāstrāyamāṇā ca paṭolatrivṛtoḥ pale || 6, 7 115 2
dve pale ca masūrāṇāṁ sādhyamaṣṭaguṇe 'mbhasi | 6, 7 116 1
śṛtāccheṣaṁ ghṛtasamaṁ sarpiṣaśca catuṣpalam || 6, 7 116 2
pibet saṁmūrchitaṁ tena gulmaḥ śāmyati paittikaḥ | 6, 7 117 1
jvarastṛṣṇā ca śūlaṁ ca bhramo mūrcchārucistathā || 6, 7 117 2
iti rohiṇyādyaṁ ghṛtam | 6, 7 118 1
jale daśaguṇe sādhyaṁ trāyamāṇācatuṣpalam | 6, 7 118 2
pañcabhāgasthitaṁ pūtaṁ kalkaiḥ saṁyojya kārṣikaiḥ || 6, 7 118 3
rohiṇī kaṭukā mustā trāyamāṇā durālabhā | 6, 7 119 1
kalkaistāmalakīvīrājīvantīcandanotpalaiḥ || 6, 7 119 2
rasasyāmalakānāṁ ca kṣīrasya ca ghṛtasya ca | 6, 7 120 1
palāni pṛthagaṣṭāṣṭau dattvā samyagvipācayet || 6, 7 120 2
pittaraktabhavaṁ gulmaṁ vīsarpaṁ paittikaṁ jvaram | 6, 7 121 1
hṛdrogaṁ kāmalāṁ kuṣṭhaṁ hanyādetadghṛtottamam || 6, 7 121 2
iti trāyamāṇādyaṁ ghṛtam | 6, 7 122 1
rasenāmalakekṣūṇāṁ ghṛtapādaṁ vipācayet | 6, 7 122 2
pathyāpādaṁ pibetsarpistatsiddhaṁ pittagulmanut || 6, 7 122 3
ityāmalakādyaṁ ghṛtam | 6, 7 123 1
drākṣāṁ madhūkaṁ kharjūraṁ vidārīṁ saśatāvarīm | 6, 7 123 2
parūṣakāṇi triphalāṁ sādhayetpalasaṁmitam || 6, 7 123 3
jalāḍhake pādaśeṣe rasamāmalakasya ca | 6, 7 124 1
ghṛtamikṣurasaṁ kṣīramabhayākalkapādikam || 6, 7 124 2
sādhayettadghṛtaṁ siddhaṁ śarkarākṣaudrapādikam | 6, 7 125 1
prayogāt pittagulmaghnaṁ sarvapittavikāranut || 6, 7 125 2
iti drākṣādyaṁ ghṛtam | 6, 7 126 1
vṛṣaṁ samūlamāpothya pacedaṣṭaguṇe jale | 6, 7 126 2
śeṣe 'ṣṭabhāge tasyaiva puṣpakalkaṁ pradāpayet || 6, 7 126 3
tena siddhaṁ ghṛtaṁ śītaṁ sakṣaudraṁ pittagulmanut | 6, 7 127 1
raktapittajvaraśvāsakāsahṛdroganāśanam || 6, 7 127 2
iti vāsāghṛtam | 6, 7 128 1
dvipalaṁ trāyamāṇāyā jaladviprasthasādhitam | 6, 7 128 2
aṣṭabhāgasthitaṁ pūtaṁ koṣṇaṁ kṣīrasamaṁ pibet || 6, 7 128 3
pibedupari tasyoṣṇaṁ kṣīrameva yathābalam | 6, 7 129 1
tena nirhṛtadoṣasya gulmaḥ śāmyati paittikaḥ || 6, 7 129 2
drākṣābhayārasaṁ gulme paittike saguḍaṁ pibet | 6, 7 130 1
lihyātkampillakaṁ vāpi virekārthaṁ madhudravam || 6, 7 130 2
dāhapraśamano 'bhyaṅgaḥ sarpiṣā pittagulminām | 6, 7 131 1
candanādyena tailena tailena madhukasya vā || 6, 7 131 2
ye ca pittajvaraharāḥ satiktāḥ kṣīrabastayaḥ | 6, 7 132 1
hitāste pittagulmibhyo vakṣyante ye ca siddhiṣu || 6, 7 132 2
śālayo jāṅgalaṁ māṁsaṁ gavyāje payasī ghṛtam | 6, 7 133 1
kharjūrāmalakaṁ drākṣāṁ dāḍimaṁ saparūṣakam || 6, 7 133 2
āhārārthaṁ prayoktavyaṁ pānārthaṁ salilaṁ śṛtam | 6, 7 134 1
balāvidārīgandhādyaiḥ pittagulmacikitsitam || 6, 7 134 2
āmānvaye pittagulme sāme vā kaphavātike | 6, 7 135 1
yavāgūbhiḥ khaḍairyūṣaiḥ saṁdhukṣyo 'gnirvilaṅghite || 6, 7 135 2
śamaprakopau doṣāṇāṁ sarveṣāmagnisaṁśritau | 6, 7 136 1
tasmādagniṁ sadā rakṣennidānāni ca varjayet || 6, 7 136 2
vamanaṁ vamanārhāya pradadyāt kaphagulmine | 6, 7 137 1
snigdhasvinnaśarīrāya gulme śaithilyamāgate || 6, 7 137 2
pariveṣṭya pradīptāṁstu balvajānathavā kuśān | 6, 7 138 1
bhiṣakkumbhe samāvāpya gulmaṁ ghaṭamukhe nyaset || 6, 7 138 2
saṁgṛhīto yadā gulmastadā ghaṭamathoddharet | 6, 7 139 1
vastrāntaraṁ tataḥ kṛtvā bhindyādgulmaṁ pramāṇavit || 6, 7 139 2
vimārgājapadādarśair yathālābhaṁ prapīḍayet | 6, 7 140 1
mṛdnīyād gulmamevaikaṁ na tvantrahṛdayaṁ spṛśet || 6, 7 140 2
tilairaṇḍātasībījasarṣapaiḥ parilipya ca | 6, 7 141 1
śleṣmagulmamayaḥpātraiḥ sukhoṣṇaiḥ svedayedbhiṣak || 6, 7 141 2
savyoṣakṣāralavaṇaṁ daśamūlīśṛtaṁ ghṛtam | 6, 7 142 1
kaphagulmaṁ jayatyāśu sahiṅgubiḍadāḍimam || 6, 7 142 2
iti daśamūlīghṛtam | 6, 7 143 1
bhallātakānāṁ dvipalaṁ pañcamūlaṁ palonmitam | 6, 7 143 2
sādhyaṁ vidārīgandhādyamāpothya salilāḍhake || 6, 7 143 3
pādaśeṣe rase tasmin pippalīṁ nāgaraṁ vacām | 6, 7 144 1
viḍaṅgaṁ saindhavaṁ hiṅgu yāvaśūkaṁ biḍaṁ śaṭīm || 6, 7 144 2
citrakaṁ madhukaṁ rāsnāṁ piṣṭvā karṣasamaṁ bhiṣak | 6, 7 145 1
prasthaṁ ca payaso dattvā ghṛtaprasthaṁ vipācayet || 6, 7 145 2
etadbhallātakaghṛtaṁ kaphagulmaharaṁ param | 6, 7 146 1
plīhapāṇḍvāmayaśvāsagrahaṇīrogakāsanut || 6, 7 146 2
iti bhallātakādyaṁ ghṛtam | 6, 7 147 1
pippalīpippalīmūlacavyacitrakanāgaraiḥ | 6, 7 147 2
palikaiḥ sayavakṣārairghṛtaprasthaṁ vipācayet || 6, 7 147 3
kṣīraprasthaṁ ca tat sarpir hanti gulmaṁ kaphātmakam | 6, 7 148 1
grahaṇīpāṇḍurogaghnaṁ plīhakāsajvarāpaham || 6, 7 148 2
iti kṣīraṣaṭpalakaṁ ghṛtam | 6, 7 149 1
trivṛtāṁ triphalāṁ dantīṁ daśamūlaṁ palonmitam | 6, 7 149 2
jale caturguṇe paktvā caturbhāgasthitaṁ rasam || 6, 7 149 3
sarpireraṇḍajaṁ tailaṁ kṣīraṁ caikatra sādhayet | 6, 7 150 1
sa siddho miśrakasnehaḥ sakṣaudraḥ kaphagulmanut || 6, 7 150 2
kaphavātavibandheṣu kuṣṭhaplīhodareṣu ca | 6, 7 151 1
prayojyo miśrakaḥ sneho yoniśūleṣu cādhikam || 6, 7 151 2
iti miśrakaḥ snehaḥ | 6, 7 152 1
yaduktaṁ vātagulmaghnaṁ sraṁsanaṁ nīlinīghṛtam | 6, 7 152 2
dviguṇaṁ tadvirekārthaṁ prayojyaṁ kaphagulminām || 6, 7 152 3
sudhākṣīradrave cūrṇaṁ trivṛtāyāḥ subhāvitam | 6, 7 153 1
kārṣikaṁ madhusarpirbhyāṁ līḍhvā sādhu virecyate || 6, 7 153 2
jaladroṇe vipaktavyā viṁśatiḥ pañca cābhayāḥ | 6, 7 154 1
dantyāḥ palāni tāvanti citrakasya tathaiva ca || 6, 7 154 2
aṣṭabhāgāvaśeṣaṁ tu rasaṁ pūtamadhikṣipet | 6, 7 155 1
dantīsamaṁ guḍaṁ pūtaṁ kṣipettatrābhayāśca tāḥ || 6, 7 155 2
tailārdhakuḍavaṁ caiva trivṛtāyāścatuṣpalam | 6, 7 156 1
cūrṇitaṁ palamekaṁ tu pippalīviśvabheṣajam || 6, 7 156 2
tat sādhyaṁ lehavacchīte tasmiṁstailasamaṁ madhu | 6, 7 157 1
kṣipeccūrṇapalaṁ caikaṁ tvagelāpatrakeśarāt || 6, 7 157 2
tato lehapalaṁ līḍhvā jagdhvā caikāṁ harītakīm | 6, 7 158 1
sukhaṁ viricyate snigdho doṣaprasthamanāmayam || 6, 7 158 2
gulmaṁ śvayathumarśāṁsi pāṇḍurogamarocakam | 6, 7 159 1
hṛdrogaṁ grahaṇīdoṣaṁ kāmalāṁ viṣamajvaram || 6, 7 159 2
kuṣṭhaṁ plīhānamānāhameṣā hantyupasevitā | 6, 7 160 1
niratyayaḥ kramaścāsyā dravo māṁsarasaudanaḥ || 6, 7 160 2
iti dantīharītakī | 6, 7 161 1
siddhāḥ siddhiṣu vakṣyante nirūhāḥ kaphagulminām | 6, 7 161 2
ariṣṭayogāḥ siddhāśca grahaṇyarśaścikitsite || 6, 7 161 3
yaccūrṇaṁ guṭikā yāśca vihitā vātagulminām | 6, 7 162 1
dviguṇakṣārahiṅgvamlavetasāstāḥ kaphe hitāḥ || 6, 7 162 2
ya eva grahaṇīdoṣe kṣārāste kaphagulminām | 6, 7 163 1
siddhā niratyayāḥ śastā dāhastvante praśasyate || 6, 7 163 2
prapurāṇāni dhānyāni jāṅgalā mṛgapakṣiṇaḥ | 6, 7 164 1
kaulattho mudgayūṣaśca pippalyā nāgarasya ca || 6, 7 164 2
śuṣkamūlakayūṣaśca bilvasya varuṇasya ca | 6, 7 165 1
cirabilvāṅkurāṇāṁ ca yavānyāścitrakasya ca || 6, 7 165 2
bījapūrakahiṅgvamlavetasakṣāradāḍimaiḥ | 6, 7 166 1
takreṇa tailasarpirbhyāṁ vyañjanānyupakalpayet || 6, 7 166 2
pañcamūlīśṛtaṁ toyaṁ purāṇaṁ vāruṇīrasam | 6, 7 167 1
kaphagulmī pibetkāle jīrṇaṁ mādhvīkameva vā || 6, 7 167 2
yavānīcūrṇitaṁ takraṁ biḍena lavaṇīkṛtam | 6, 7 168 1
pibet saṁdīpanaṁ vātakaphamūtrānulomanam || 6, 7 168 2
saṁcitaḥ kramaśo gulmo mahāvāstuparigrahaḥ | 6, 7 169 1
kṛtamūlaḥ sirānaddho yadā kūrma ivonnataḥ || 6, 7 169 2
daurbalyārucihṛllāsakāsavamyaratijvaraiḥ | 6, 7 170 1
tṛṣṇātandrāpratiśyāyairyujyate na sa sidhyati || 6, 7 170 2
gṛhītvā sajvaraśvāsaṁ vamyatīsārapīḍitam | 6, 7 171 1
hṛnnābhihastapādeṣu śophaḥ karṣati gulminam || 6, 7 171 2
raudhirasya tu gulmasya garbhakālavyatikrame | 6, 7 172 1
snigdhasvinnaśarīrāyai dadyāt snehavirecanam || 6, 7 172 2
palāśakṣārapātre dve dve pātre tailasarpiṣoḥ | 6, 7 173 1
gulmaśaithilyajananīṁ paktvā mātrāṁ prayojayet || 6, 7 173 2
prabhidyeta na yadyevaṁ dadyādyoniviśodhanam | 6, 7 174 1
kṣāreṇa yuktaṁ palalaṁ sudhākṣīreṇa vā punaḥ || 6, 7 174 2
ābhyāṁ vā bhāvitān dadyādyonau kaṭukamatsyakān | 6, 7 175 1
varāhamatsyapittābhyāṁ laktakān vā subhāvitān || 6, 7 175 2
adhoharaiścordhvaharairbhāvitān vā samākṣikaiḥ | 6, 7 176 1
kiṇvaṁ vā saguḍakṣāraṁ dadyādyoniviśodhanam || 6, 7 176 2
raktapittaharaṁ kṣāraṁ lehayenmadhusarpiṣā | 6, 7 177 1
laśunaṁ madirāṁ tīkṣṇāṁ matsyāṁścāsyai pradāpayet || 6, 7 177 2
bastiṁ sakṣīragomūtraṁ sakṣāraṁ dāśamūlikam | 6, 7 178 1
adṛśyamāne rudhire dadyādgulmaprabhedanam || 6, 7 178 2
pravartamāne rudhire dadyānmāṁsarasaudanam | 6, 7 179 1
ghṛtatailena cābhyaṅgaṁ pānārthaṁ taruṇīṁ surām || 6, 7 179 2
rudhire 'tipravṛtte tu raktapittaharīḥ kriyāḥ | 6, 7 180 1
kāryā vātarugārtāyāḥ sarvā vātaharīḥ punaḥ || 6, 7 180 2
ghṛtatailāvasekāṁśca tittirīṁścaraṇāyudhān | 6, 7 181 1
surāṁ samaṇḍāṁ pūrvaṁ ca pānamamlasya sarpiṣaḥ || 6, 7 181 2
prayojayeduttaraṁ vā jīvanīyena sarpiṣā | 6, 7 182 1
atipravṛtte rudhire satiktenānuvāsanam || 6, 7 182 2
tatra ślokāḥ | 6, 7 183 1
snehaḥ svedaḥ sarpirbastiścūrṇāni bṛṁhaṇaṁ guḍikāḥ | 6, 7 183 2
vamanavirekau mokṣaḥ kṣatajasya ca vātagulmavatām || 6, 7 183 3
sarpiḥ satiktasiddhaṁ kṣīraṁ prasraṁsanaṁ nirūhāśca | 6, 7 184 1
raktasya cāvasecanam āśvāsanasaṁśamanayogāḥ || 6, 7 184 2
upanāhanaṁ saśastraṁ pakvasyābhyantaraprabhinnasya | 6, 7 185 1
saṁśodhanasaṁśamane pittaprabhavasya gulmasya || 6, 7 185 2
snehaḥ svedo bhedo laṅghanamullekhanaṁ virekaśca | 6, 7 186 1
sarpirbastirguṭikāścūrṇamariṣṭāśca sakṣārāḥ || 6, 7 186 2
gulmasyānte dāhaḥ kaphajasyāgre 'panītaraktasya | 6, 7 187 1
gulmasya raudhirasya kriyākramaḥ strībhavasyoktaḥ || 6, 7 187 2
pathyānnapānasevā hetūnāṁ varjanaṁ yathāsvaṁ ca | 6, 7 188 1
nityaṁ cāgnisamādhiḥ snigdhasya ca sarvakarmāṇi || 6, 7 188 2
heturliṅgaṁ siddhiḥ kriyākramaḥ sādhyatā na yogāśca | 6, 7 189 1
gulmacikitsitasaṁgraha etāvān vyāhṛto 'gniveśasya || 6, 7 189 2
athātastṛṣṇācikitsitaṁ vyākhyāsyāmaḥ || 6, 8 1 1
iti ha smāha bhagavānātreyaḥ || 6, 8 2 0
jñānapraśamatapobhiḥ khyāto'trisuto jagaddhite'bhirataḥ | 6, 8 3 1
tṛṣṇānāṁ praśamārthaṁ cikitsitaṁ prāha pañcānām || 6, 8 3 2
kṣobhādbhayācchramād api śokāt krodhād vilaṅghanānmadyāt | 6, 8 4 1
kṣārāmlalavaṇakaṭukoṣṇarūkṣaśuṣkānnasevābhiḥ || 6, 8 4 2
dhātukṣayagadakarṣaṇavamanādyatiyogasūryasaṁtāpaiḥ | 6, 8 5 1
pittānilau pravṛddhau saumyān dhātūṁś ca śoṣayataḥ || 6, 8 5 2
rasavāhinīśca nāḍīr jihvāmūlagalatālukaklomnaḥ | 6, 8 6 1
saṁśoṣya nṛṇāṁ dehe kurutastṛṣṇāṁ mahābalāvetau || 6, 8 6 2
pītaṁ pītaṁ hi jalaṁ śoṣayatastāvato na yāti śamam | 6, 8 7 1
ghoravyādhikṛśānāṁ prabhavatyupasargabhūtā sā || 6, 8 7 2
prāgrūpaṁ mukhaśoṣaḥ svalakṣaṇaṁ sarvadāmbukāmitvam | 6, 8 8 1
tṛṣṇānāṁ sarvāsāṁ liṅgānāṁ lāghavamapāyaḥ || 6, 8 8 2
mukhaśoṣasvarabhedabhramasaṁtāpapralāpasaṁstambhān | 6, 8 9 1
tālvoṣṭhakaṇṭhajihvākarkaśatāṁ cittanāśaṁ ca || 6, 8 9 2
jihvānirgamamaruciṁ bādhiryaṁ marmadūyanaṁ sādam | 6, 8 10 1
tṛṣṇodbhūtā kurute pañcavidhāṁ liṅgataḥ śṛṇu tām || 6, 8 10 2
abdhātuṁ dehasthaṁ kupitaḥ pavano yadā viśoṣayati | 6, 8 11 1
tasmiñśuṣke śuṣyatyabalastṛṣyatyatha viśuṣyan || 6, 8 11 2
nidrānāśaḥ śiraso bhramastathā śuṣkavirasamukhatā ca sroto'varodha iti ca syālliṅgaṁ vātatṛṣṇāyāḥ || 6, 8 12 0
pittaṁ matamāgneyaṁ kupitaṁ cet tāpayaty apāṁ dhātum | 6, 8 13 1
saṁtaptaḥ sa hi janayettṛṣṇāṁ dāholbaṇāṁ nṛṇām || 6, 8 13 2
tiktāsyatvaṁ śiraso dāhaḥ śītābhinandatā mūrchā | 6, 8 14 1
pītākṣimūtravarcastvam ākṛtiḥ pittatṛṣṇāyāḥ || 6, 8 14 2
tṛṣṇā yāmaprabhavā sāpyāgneyāmapittajanitatvāt | 6, 8 15 1
liṅgaṁ tasyāś cārucir ādhmānakaphaprasekau ca || 6, 8 15 2
deho rasajo'mbubhavo rasaśca tasya kṣayācca tṛṣyeddhi | 6, 8 16 1
dīnasvaraḥ pratāmyan saṁśuṣkahṛdayagalatāluḥ || 6, 8 16 2
bhavati khalu yopasargāttṛṣṇā sā śoṣiṇī kaṣṭā | 6, 8 17 1
jvaramehakṣayaśoṣaśvāsādyupasṛṣṭadehānām || 6, 8 17 2
sarvāstvatiprasaktā rogakṛśānāṁ vamiprasaktānām | 6, 8 18 1
ghoropadravayuktās tṛṣṇā maraṇāya vijñeyāḥ || 6, 8 18 2
athāto viṣacikitsitaṁ vyākhyāsyāmaḥ || 6, 9 1 1
iti ha smāha bhagavānātreyaḥ || 6, 9 2 1
prāgutpattiṁ guṇān yoniṁ vegāṁauanunāsikajhlliṅgānyupakramān | 6, 9 3 1
ciṣasya bruvataḥ samyagagniveśa nibodha me || 6, 9 3 2
amṛtārthaṁ samudre tu mathyamāne surāsuraiḥ | 6, 9 4 1
jajñe prāgamṛtotpatteḥ puruṣo ghoradarśanaḥ || 6, 9 4 2
dīptatejāścaturdaṁṣṭro harikeśo 'nalekṣaṇaḥ | 6, 9 5 1
jagadviṣaṇṇaṁ taṁ dṛṣṭvā tenāsau viṣasaṁjñitaḥ || 6, 9 5 2
jaṅgamasthāvarāyāṁ tadyonau brahmā nyayojayat | 6, 9 6 1
tadambusaṁbhavaṁ tasmāddbividhaṁ pāvakopamam || 6, 9 6 2
aṣṭavegaṁ daśaguṇaṁ caturviṁśatyupakramam | 6, 9 7 1
tadvarṣāsvambuyonitvāt saṁkledaṁ guḍavadgatam || 6, 9 7 2
sarpatyambudharāpāye tadagastyo hinasti ca | 6, 9 8 1
prayāti mandavīryatvaṁ viṣaṁ tasmādghanāstyaye || 6, 9 8 2
sarpāḥ kīṭondurā lūtā vṛścikā gṛhagodhikāḥ | 6, 9 9 1
jalaukāmatsyamaṇḍūkāḥ kaṇabhāḥ sakṛkaṇṭakāḥ || 6, 9 9 2
śvasiṁhavyāghragomāyutarakṣunakulādayaḥ | 6, 9 10 1
daṁṣṭriṇo ye viṣaṁ teṣāṁ daṁṣṭrotthaṁ jaṅgamaṁ matam || 6, 9 10 2
mustakaṁ pauṣkaraṁ krauñcaṁ vatsanābhaṁ balāhakam | 6, 9 11 1
karkaṭaṁ kālakūṭaṁ ca karavīrakasaṁjñakam || 6, 9 11 2
pālakendrāyudhaṁ tailaṁ meghakaṁ kuśapuṣpakam | 6, 9 12 1
rohiṣaṁ puṇḍarīkaṁ ca lāṅgalakyañjanābhakam || 6, 9 12 2
saṅkocaṁ markaṭaṁ śṛṅgīviṣaṁ hālāhalaṁ tathā | 6, 9 13 1
evamādīni cānyāni mūlajāni sthirāṇi ca || 6, 9 13 2
garasaṁyogajaṁ cānyadgarasaṁjñaṁ gadapradam | 6, 9 14 1
kālāntaravipākitvānna tadāśu haratyasūn || 6, 9 14 2
nidrāṁ tandrāṁ klamaṁ dāhaṁ sapākaṁ lomaharṣaṇam | 6, 9 15 1
śophaṁ caivātisāraṁ ca janayejjaṅgamaṁ viṣam || 6, 9 15 2
sthāvaraṁ tu jvaraṁ hikkāṁ dantaharṣaṁ galagraham | 6, 9 16 1
phenavamyaruciśvāsamūrcchāśca janayedviṣam || 6, 9 16 2
jaṅgamaṁ syādadhobhāgamūrdhvabhāgaṁ tu mūlajam | 6, 9 17 1
tasmāddaṁṣṭrāviṣaṁ maulaṁ hanti maulaṁ ca daṁṣṭrajam || 6, 9 17 2
tṛṇmohadantaharṣaprasekavamathuklamā bhavantyādye | 6, 9 18 1
vege rasapradoṣādasṛkpradoṣāddvitīye tu || 6, 9 18 2
vaivarṇyabhramavepathumūrcchājṛmbhāṅgacimicimātamakāḥ | 6, 9 19 1
duṣṭapiśitāttṛtīye maṇḍalakaṇḍūśvayathukoṭhāḥ || 6, 9 19 2
vātādijāścaturthe dāhacchardyaṅgaśūlamūrcchādyāḥ | 6, 9 20 1
nīlādīnāṁ tamasaśca darśanaṁ pañcame vege || 6, 9 20 2
ṣaṣṭhe hikkā bhaṅgaḥ skandhasya tu saptame 'ṣṭame maraṇam | 6, 9 21 1
nṛṛṇāṁ catuṣpadāṁ syāccaturvidhaḥ pakṣiṇāṁ trividhaḥ || 6, 9 21 2
sīdatyādye bhramati ca catuṣpado vepate tataḥ śūnyaḥ | 6, 9 22 1
mandāhāro mriyate śvāsena hi caturthavege tu || 6, 9 22 2
dhyāyati vihagaḥ prathame vege prabhrāmyati dvitīye tu | 6, 9 23 1
srastāṅgaśca tṛtīye viṣavege yāti pañcatvam || 6, 9 23 2
laghu rūkṣamāśu viśadaṁ vyavāyi tīkṣṇaṁ vikāsi sūkṣmaṁ ca | 6, 9 24 1
uṣṇamanirdeśyarasaṁ daśaguṇamuktaṁ viṣaṁ tajjñaiḥ || 6, 9 24 2
raukṣyādvātamaśaityātpittaṁ saukṣmyādasṛk prakopayati | 6, 9 25 1
kaphamavyaktarasatvādannarasāṁścānuvartate śīghram || 6, 9 25 2
śīghraṁ vyavāyibhāvādāśu vyāpnoti kevalaṁ deham | 6, 9 26 1
tīkṣṇatvānmarmaghnaṁ prāṇaghnaṁ tadvikāsitvāt || 6, 9 26 2
durupakramaṁ laghutvādvaiśadyāt syādasaktagatidoṣam | 6, 9 27 1
doṣasthānaprakṛtīḥ prāpyānyatamaṁ hyudīrayati || 6, 9 27 2
syādvātikasya vātasthāne kaphapittaliṅgamīṣattu | 6, 9 28 1
tṛṇmohāratimūrcchāgalagrahacchardiphenādi || 6, 9 28 2
pittāśayasthitaṁ paittikasya kaphavātayorviṣaṁ tadvat | 6, 9 29 1
tṛṭkāsajvaravamathuklamadāhatamotisārādi || 6, 9 29 2
kaphadeśagaṁ kaphasya ca darśayedvātapittayośceṣat | 6, 9 30 1
liṅgaṁ śvāsagalagrahakaṇḍūlālāvamathvādi || 6, 9 30 2
dūṣīviṣaṁ tu śoṇitaduṣṭyāruḥkiṭimakoṭhaliṅgaṁ ca | 6, 9 31 1
viṣamekaikaṁ doṣaṁ saṁdūṣya haratyasūnevam || 6, 9 31 2
kṣarati viṣatejasāsṛk tat khāni nirudhya mārayati jantum | 6, 9 32 1
pītaṁ mṛtasya hṛdi tiṣṭhati daṣṭaviddhayordaṁśadeśe syāt || 6, 9 32 2
nīlauṣṭhadantaśaithilyakeśapatanāṅgabhaṅgavikṣepāḥ | 6, 9 33 1
śiśirairna lomaharṣo nābhihate daṇḍarājī syāt || 6, 9 33 2
kṣatajaṁ kṣatācca nāyātyetāni bhavanti maraṇaliṅgāni | 6, 9 34 1
ebhyo 'nyathā cikitsyāsteṣāṁ copakramāñchṛṇu me || 6, 9 34 2
mantrāriṣṭotkartananiṣpīḍanacūṣaṇāgnipariṣekāḥ | 6, 9 35 1
avagāharaktamokṣaṇavamanavirekopadhānāni || 6, 9 35 2
hṛdayāvaraṇāñjananasyadhūmalehauṣadhapraśamanāni | 6, 9 36 1
pratisāraṇaṁ prativiṣaṁ saṁjñāsaṁsthāpanaṁ lepaḥ || 6, 9 36 2
mṛtasañjīvanameva ca viṁśatirete caturbhiradhikāḥ | 6, 9 37 1
syurupakramā yathā ye yatra yojyāḥ śṛṇu tathā tān || 6, 9 37 2
daṁśāttu viṣaṁ daṣṭasyāvisṛtaṁ veṇikāṁ bhiṣagbaddhvā | 6, 9 38 1
niṣpīḍayedbhṛśaṁ daṁśamuddharenmarmavarjaṁ vā || 6, 9 38 2
taṁ daṁśaṁ vā cūṣenmukhena yavacūrṇapāṁśupūrṇena | 6, 9 39 1
pracchanaśṛṅgajalaukāvyadhanaiḥ srāvyaṁ tato raktam || 6, 9 39 2
rakte viṣapraduṣṭe duṣyet prakṛtistatastyajet prāṇān | 6, 9 40 1
tasmāt pragharṣaṇairasṛgavartamānaṁ pravartyaṁ syāt || 6, 9 40 2
trikaṭugṛhadhūmarajanīpañcalavaṇarocanāḥ savārtākāḥ | 6, 9 41 1
gharṣaṇamatipravṛtte vaṭādibhiḥ śītalairlepaḥ || 6, 9 41 2
raktaṁ hi viṣādhānaṁ vāyurivāgneḥ pradehasekaistat | 6, 9 42 1
śītaiḥ skandati tasmin skanne vyapayāti viṣavegaḥ || 6, 9 42 2
viṣavegānmadamūrcchāviṣādahṛdayadravāḥ pravartante | 6, 9 43 1
śītairnivartayettān vījyaścālomaharṣāt syāt || 6, 9 43 2
taruriva mūlacchedāddaṁśacchedānna vṛddhimeti viṣam | 6, 9 44 1
ācūṣaṇamānayanaṁ jalasya seturyathā tathāriṣṭāḥ || 6, 9 44 2
tvaṅmāṁsagataṁ dāho dahati viṣaṁ srāvaṇaṁ harati raktāt | 6, 9 45 1
pītaṁ vamanaiḥ sadyo haredvirekairdvitīye tu || 6, 9 45 2
ādau hṛdayaṁ rakṣyaṁ tasyāvaraṇaṁ pibedyathālābham | 6, 9 46 1
madhusarpirmajjapayogairikamatha gomayarasaṁ vā || 6, 9 46 2
ikṣuṁ supakvamathavā kākaṁ niṣpīḍya tadrasaṁ varaṇam | 6, 9 47 1
chāgādīnāṁ vāsṛgbhasma mṛdaṁ vā pibedāśu || 6, 9 47 2
kṣārāgadastṛtīye śophaharairlekhanaṁ samadhvambu | 6, 9 48 1
gomayarasaścaturthe vege sakapitthamadhusarpiḥ || 6, 9 48 2
kākāṇḍaśirīṣābhyāṁ svarasenāścyotanāñjane nasyam | 6, 9 49 1
syātpañcame 'tha ṣaṣṭhe saṁjñāyāḥ sthāpanaṁ kāryam || 6, 9 49 2
gopittayutā rajanī mañjiṣṭhāmaricapippalīpānam | 6, 9 50 1
viṣapānaṁ daṣṭānāṁ viṣapīte daṁśanaṁ cānte || 6, 9 50 2
śikhipittārdhayutaṁ syāt palāśabījamagado mṛteṣu varaḥ | 6, 9 51 1
vārtākuphāṇitāgāradhūmagopittanimbaṁ vā || 6, 9 51 2
gopittayutairguṭikāḥ surasāgranthidvirajanīmadhukakuṣṭhaiḥ | 6, 9 52 1
śastāmṛtena tulyā śirīṣapuṣpakākāṇḍakarasairvā || 6, 9 52 2
kākāṇḍasurasagavākṣīpunarnavāvāyasīśirīṣaphalaiḥ | 6, 9 53 1
udbandhaviṣajalamṛte lepaupadhinasyapānāni || 6, 9 53 2
spṛkkāplavasthauṇeyakāṁkṣīśaileyarocanātagaram | 6, 9 54 1
dhyāmakakuṅkumamāṁsīsurasāgrailālakuṣṭhaghnam || 6, 9 54 2
bṛhatī śirīṣapuṣpaṁ śrīveṣṭakapadmacāraṭiviśālāḥ | 6, 9 55 1
suradārupadmakeśarasāvarakamanaḥśilākauntyaḥ || 6, 9 55 2
jātyarkapuṣparasarajanīdvayahiṅgupippalīlākṣāḥ | 6, 9 56 1
jalamudgaparṇicandanamadhukamadanasindhuvārāśca || 6, 9 56 2
śampākalodhramayūrakagandhaphalānākulīviḍaṅgāśca | 6, 9 57 1
puṣye saṁhṛtya samaṁ piṣṭvā guṭikā vigheyāḥ syuḥ || 6, 9 57 2
sarvaviṣaghno jayakṛdviṣamṛtasṁjīvano jvaranihantā | 6, 9 58 1
ghreyavilepanadhāraṇadhūmagrahaṇairgṛhasthaśca || 6, 9 58 2
bhūtaviṣajantvalakṣmīkārmaṇamantrāgryaśanyarīn hanyāt | 6, 9 59 1
duḥsvapnastrīdoṣānakālamaraṇāmbucairabhayam || 6, 9 59 2
dhanadhānyakāryasiddhiḥ śrīpuṣṭyāyurvivardhano dhanyaḥ | 6, 9 60 1
mṛtasaṁjīvana eṣa prāgamṛtāhbrahmaṇā vihitaḥ || 6, 9 60 2
iti mṛtasaṁjīvano 'gadaḥ | 6, 9 61 1
mantrairdhamanībandho 'vamārjanaṁ kāryamātmarakṣā ca | 6, 9 61 2
doṣasya viṣaṁ yasya sthāne syāttaṁ jayetpūrvam || 6, 9 61 3
vātasthāne svedo dadhnā natakuṣṭhakalkapānaṁ ca | 6, 9 62 1
ghṛtamadhupayo 'mbupānāvagāhasekāśca pittasthe || 6, 9 62 2
kṣārāgadaḥ kaphasthānagate svedastathā sirāvyadhanam | 6, 9 63 1
dūṣīviṣe 'tha raktasthite sirākarma pañcavidham || 6, 9 63 2
bheṣajamevaṁ kalpyaṁ bhiṣagvidāālakṣya sarvadā sarvam | 6, 9 64 1
sthānaṁ jayeddhi pūrvaṁ sthānasthasyāviruddhaṁ ca || 6, 9 64 2
viṣadūṣitakaphamārgaḥ srotaḥsaṁrodharuddhavāyustu | 6, 9 65 1
mṛta iva śvasenmartyaḥ syādasādhyaliṅgairvihīnaśca || 6, 9 65 2
carmakaṣāyāḥ kalkaṁ bilvasamaṁ mūrdhni kākapadamasya | 6, 9 66 1
kṛtvā dadyātkaṭabhīkaṭukaṭphalapradhamanaṁ ca || 6, 9 66 2
chāgaṁ gavyaṁ māhiṣaṁ vā māṁsaṁ kaukkuṭameva vā | 6, 9 67 1
dadyāt kākapade tasmiṁstataḥ saṁkramate viṣam || 6, 9 67 2
nāsākṣikarṇajihvākaṇṭhanirodheṣu karma nastaḥ syāt | 6, 9 68 1
vārtākubījapūrajyotiṣmatyādibhiḥ piṣṭaiḥ || 6, 9 68 2
añjanamakṣyuparodhe kartavyaṁ bastamūtrapiṣṭaistu | 6, 9 69 1
dāruvyoṣaharidrākaravīrakarañjanimbasurasaistu || 6, 9 69 2
śvetā vacāchaśvagandhā hiṅgvamṛtā kuṣṭhasaindhave laśunam | 6, 9 70 1
sarṣapakapitthamadhyaṁ ṭuṇṭukakarañjabīāni || 6, 9 70 2
vyoṣaṁ śirīṣapuṣpaṁ dvirajanyau vaṁśalocanaṁ ca samam | 6, 9 71 1
piṣṭvājasya mūtreṇa gośvapittena saptāham || 6, 9 71 2
vyatyāsabhāvito 'yaṁ nihanti śirasi sthitaṁ viṣaṁ kṣipram | 6, 9 72 1
sarvajvarabhūtagrahavisūcikā jīrṇamūrcchārtīḥ || 6, 9 72 2
unmādāpasmārau kācapaṭalanīlikāśirodoṣān | 6, 9 73 1
śuṣkākṣipākapillārbudārmakaṇḍūtamodoṣān || 6, 9 73 2
kṣayadaurbalyamadātyayapāṇḍugadāṁścāñjanāttathā mohān | 6, 9 74 1
lopādviṣadigdhakṣatalīḍhadaṣṭapītaviṣaghātī || 6, 9 74 2
arśaḥsvānaddheṣu ca gudalepo yonilepanaṁ strīṇām | 6, 9 75 1
mūḍhe garbhe duṣṭe lalāṭalepaḥ pratiśyāye || 6, 9 75 2
vṛddhau kiṭime kuṣṭhe śvitraṛvicarcikādiṣu lepaḥ | 6, 9 76 1
gaja iva tarūn viṣagadānnihantyagadagandhahastyeṣaḥ || 6, 9 76 2
iti gandhahastīnāmāgadaḥ | 6, 9 77 1
patrāgurumustailā niryāsāḥ pañca candanaṁ spṛkkā | 6, 9 77 2
tvaṅnaladotpalabālakahareṇukośīravanyanakhāḥ || 6, 9 77 3
suradārukanakakuṅkumadhyāmakakuṣṭhapriyaṅgavastagaram | 6, 9 78 1
pañcāṅgāni śurīṣādvyoṣālamanaḥśilājājyaḥ || 6, 9 78 2
śvetakaṭabhīkarañjau rakṣoghnī sindhuvārikā rajanī | 6, 9 79 1
surasāñjanagaurikamañjiṣṭhānimbaniryāsāḥ || 6, 9 79 2
vaṁśatvagaśvagandhāhiṅgudadhitthāmlavetasaṁ lākṣā | 6, 9 80 1
madhumadhukasomarājīvacāruhārocanātagaram || 6, 9 80 2
agado 'yaṁ vaiśravaṇāyākhyātastryambakeṇa ṣaṣṭyaṅgaḥ | 6, 9 81 1
apratihataprabhāvaḥ khyāto mahāgandhahastīti || 6, 9 81 2
pittena gavāṁ peṣyo guṭikāḥ kāryāstu puṣyayogena | 6, 9 82 1
pānāñjanapralepaiḥ prasādhayet sarvakarmāṇi || 6, 9 82 2
pillaṁ kaṇḍūṁ timiraṁ rātryāndhyaṁ kācamarbudaṁ paṭalam | 6, 9 83 1
hanti satataprayogāddhitamitapathyāśināṁ puṁsām || 6, 9 83 2
viṣamajvarānajīrṇāndadruṁ kaṇḍūṁ visūcikāṁ pāmām | 6, 9 84 1
viṣamūṣikalūtānāṁ sarveṣāṁ pannagānāṁ ca | 6, 9 84 2
āśu viṣaṁ nāśayati samūlajamatha kandajaṁ sarvam || 6, 9 84 3
etena liptagātraḥ sarpān gṛhṇāti bhakṣayecca viṣam | 6, 9 85 1
kālaparīto 'pi naro jīvati nityaṁ nirātaṅkaḥ || 6, 9 85 2
ānaddhe gudalepo yonau lepaśca mūḍhagarbhāṇām | 6, 9 86 1
mūrcchārtiṣu ca lalāṭe pralepanamāhuḥ pradhānatamam || 6, 9 86 2
bherīmṛdaṅgapaṭahāñchatrāṇyamunā tathā dhvajapatākāḥ | 6, 9 87 1
liptvāhiviṣanirastyai padhvanayeddarśayenmatimān || 6, 9 87 2
yatra ca sannihito 'yaṁ na tatra bālagrahā na rakṣāṁsi | 6, 9 88 1
na ca kārmaṇavetālā vahanti nātharvaṇā mantrāḥ || 6, 9 88 2
sarvagrahā na tatra prabhavanti na cāgniśastranṛpacaurāḥ | 6, 9 89 1
lakṣmīśca tatra bhajate yatra mahāgandhahastyasti || 6, 9 89 2
piṣyamāṇa imaṁ cātra siddhaṁ mantramudīrayet | 6, 9 90 1
mama matā jayā nāma jayo nāmeti me pitā || 6, 9 90 2
so 'haṁ jayajayāputro vijayo 'tha jayāmi ca | 6, 9 91 1
namaḥ puruṣasiṁhāya viṣṇave viśvakarmaṇe || 6, 9 91 2
sanātanāya kṛṣṇāya bhavāya vibhavāya ca | 6, 9 92 1
tejo vṛṣākapeḥ sākṣāttejo brahmendrayoryame || 6, 9 92 2
yathāhaṁ nābhijānāmi vāsudevaparājayam | 6, 9 93 1
mātuśca pāṇigrahaṇaṁ samudrasya ca śoṣaṇam || 6, 9 93 2
anena satyavākyena sidhyatāmagado hyayam | 6, 9 94 1
hilimilisaṁspṛṣṭe rakṣa sarvabheṣajottame svāhā || 6, 9 94 2
iti mahāgandhahastīnāmāgadaḥ | 6, 9 95 1
ṛṣabhakajīvakabhārgīmadhukotpaladhānyakeśarājājyaḥ | 6, 9 95 2
sasitagirikolamadhyāḥ peyāḥ śvāsajvarādiharāḥ || 6, 9 95 3
hiṅgu ca kṛṣṇāyuktaṁ kapittharasayuktamagryalavaṇaṁ ca | 6, 9 96 1
samadhusitau pātavyau jvarahikkāśvāsakāsaghnau || 6, 9 96 2
lehaḥ kolāsthyañjanalājotpaladhughṛtairvamyām | 6, 9 97 1
bṛhatīdvayāḍhakīpatradhūmavartistu hikkāghnī || 6, 9 97 2
śikhibarhibalākāsthīni sarṣapāścandanaṁ ca ghṛtayuktam | 6, 9 98 1
dhūmo gṛhaśayanāsanavastrādiṣu śasyate viṣanut || 6, 9 98 2
ghṛtayukte natakuṣṭhe bhujagapatiśiraḥ śirīṣapuṣpaṁ ca | 6, 9 99 1
dhūmāgadaḥ smṛto 'yaṁ sarvaviṣaghnaḥ śvayathuhṛcca || 6, 9 99 2
jatusevyapatraguggulubhallātakakakubhapuṣpasarjarasāḥ | 6, 9 100 1
śvetā ca dhūma uragākhukīṭavastrakriminudagryaḥ || 6, 9 100 2
taruṇapalāśakṣāraṁ srutaṁ paceccūrṇitaiḥ saha samāṁśaiḥ | 6, 9 101 1
lohitamṛdrajanīdvayaśuklasurasamañjarīmadhukaiḥ || 6, 9 101 2
lākṣāsaindhavamāṁsīhareṇuhiṅgudvisārivākuṣṭhaiḥ | 6, 9 102 1
savyoṣairbāhlīkairdarvīvilepanaṁ ghaṭṭayedyāvat || 6, 9 102 2
sarvaviṣaśothagulmatvagdoṣārśobhagandaraplīhnaḥ | 6, 9 103 1
śothāpasmārakrimibhūtasvarobhedapāṇḍugadān || 6, 9 103 2
mandāgnitvaṁ kāsaṁ sonmādaṁ nāśayeyuratha puṁsām | 6, 9 104 1
guṭikāśchāyāśuṣkāḥ kolasamāstāḥ samupayuktāḥ || 6, 9 104 2
iti kṣārāgadaḥ | 6, 9 105 1
viṣapītadaṣṭaviddheṣvetaddigdhe ca cācyamuddiṣṭam | 6, 9 105 2
sāmānyataḥ pṛthaktvānnirdeśamataḥ śṛṇu yathāvat || 6, 9 105 3
ripuyuktebhyo nṛbhyaḥ svebhyaḥ strībhyo 'thavā bhayaṁ nṛpateḥ | 6, 9 106 1
āhāravihāragataṁ tasmāt preṣyān parīkṣeta || 6, 9 106 2
atyarthaśāṅkitaḥ syādbahuvāgathavālpavāgvigatalakṣmīḥ | 6, 9 107 1
prāptaḥ prakṛtivikāraṁ viṣapradātā naro jñeyaḥ || 6, 9 107 2
dṛṣṭvaivaṁ na tu sahasā bhojyaṁ kuryāttadannamagnau tu | 6, 9 108 1
saviṣaṁ hi prāpyānnaṁ bahūnvikārān bhajatyagniḥ || 6, 9 108 2
śikhibarhavicitrārcistīkṣṇākṣamarūkṣakuṇapadhūmaśca | 6, 9 109 1
sphuṭati ca saśabdamekāvarto vihatārcirapi ca syāt || 6, 9 109 2
pātrasthaṁ ca vivarṇaṁ bhojyaṁ syānmakṣikāṁśca mārayati | 6, 9 110 1
kṣāmasvarāṁśca kākān kuryādvirajeccakorākṣi || 6, 9 110 2
pāne nīlā rājī vaivarṇyaṁ svāṁ ca nekṣate chāyām | 6, 9 111 1
paśyati vikṛtāmathavā lavaṇākte phenamālā syāt || 6, 9 111 2
pānānnayoḥsaviṣayorgandhena śirorugghṛdica mūrcchā ca | 6, 9 112 1
sparśena pāṇiśothaḥ suptyaṅgulidāhatodanakhabhedāḥ || 6, 9 112 2
mukhagetvoṣṭhacimicimā jihvā śūnā jaḍā vivarṇā ca | 6, 9 113 1
dvijaharṣahanustambhāsyadāhalālāgalavikārāḥ || 6, 9 113 2
āmāśayaṁ praviṣṭe vaivarṇyaṁ svedasadanamutkledaḥ | 6, 9 114 1
dṛṣṭihṛdayoparodho binduśataiścīyate cāṅgam || 6, 9 114 2
pakvāśayaṁ tu yāte mūrcchāmadamohadāhabalanāśāḥ | 6, 9 115 1
tandrā kārśyaṁ ca viṣe pāṇḍutvaṁ codarasthe syāt || 6, 9 115 2
dantapavanasya kūrco viśīryate dantauṣṭhamāṁsaśophaśca | 6, 9 116 1
keśacyutiḥ śiroruggranthayaśca saviṣe 'tha śirobhyaṅge || 6, 9 116 2
duṣṭe 'ñjane 'kṣidāhasrāvātyupadehaśotharāgāśca | 6, 9 117 1
khādyairādau koṣṭhaḥ spṛśyaistvagdūṣyate duṣṭaiḥ || 6, 9 117 2
snānābhyaṅgotsādanavastrālaṅkāravarṇakairduṣṭaiḥ | 6, 9 118 1
kaṇḍvartikoṭhapiḍakāromodgamacimicimā śothāḥ || 6, 9 118 2
ete karacaraṇadāhatodaklamāvipākāśca | 6, 9 119 1
bhūpādukāśvagajavarmaketuśayanāsanairduṣṭaiḥ || 6, 9 119 2
mālyamagandhaṁ mlāyati śirorujālomaharṣakaram | 6, 9 120 1
stambhayati khāni nāsāmupahanti darśanaṁ ca dhūmaḥ || 6, 9 120 2
kūpataḍāgādijalaṁ durgandhaṁ sakaluṣaṁ vivarṇaṁ ca | 6, 9 121 1
pītaṁ śvayathuṁ koṭhān piḍakāśca karoti maraṇaṁ ca || 6, 9 121 2
ādāvāmāśayage vamanaṁ tvaksthe pradehasekādi | 6, 9 122 1
kuryādbhiṣak cikitsāṁ doṣabalaṁ caiva hi samīkṣya || 6, 9 122 2
iti mūlaviṣaviśeṣāḥ proktāḥ śṛṇu jaṅgamasyātaḥ | 6, 9 123 1
saviśeṣacikitsitamevādau tatrocyate tu sarpāṇām || 6, 9 123 2
iha darvīkaraḥ sarpo maṇḍalī rājimāniti | 6, 9 124 1
trayo yathākramaṁ vātapittaśleṣmaprakopaṇāḥ || 6, 9 124 2
darvīkaraḥ phaṇī jñeyo maṇḍalī maṇḍalāphaṇaḥ | 6, 9 125 1
bindulekhavicitrāṅgaḥ pannagaḥ syāttu rājimān || 6, 9 125 2
viśeṣādrūkṣakaṭukamamloṣṇaṁ svādu śītalam | 6, 9 126 1
viṣaṁ yathākramaṁ teṣāṁ tasmādvātādikopanam || 6, 9 126 2
darvīkarakṛto daṁśaḥ sūkṣmadaṁṣṭrāpado 'sitaḥ | 6, 9 127 1
niruddharaktaḥ kūrmābho vātavyādhikaro mataḥ || 6, 9 127 2
pṛthvarpitaḥ saśothaśca daṁśo maṇḍalinā kṛtaḥ | 6, 9 128 1
pītābhaḥ pītaraktaśca sarvapittavikārakṛt || 6, 9 128 2
kṛto rājimatā daṁśaḥ picchilaḥ sthiraśophakṛt | 6, 9 129 1
snigdhaḥ pāṇḍuśca sāndrāsṛk śleṣmavyādhisamīraṇaḥ || 6, 9 129 2
vṛttabhogo mahākāyaḥ śvasannūrdhvekṣaṇaḥ pumān | 6, 9 130 1
sthūlamūrdhā samāṅgaśca strī tvataḥ syādviparyayāt || 6, 9 130 2
klībastrasatyadhodṛṣṭiḥ svarahīnaḥ prakampate | 6, 9 131 1
striyā daṣṭo viparyastairetaiḥ puṁsā naro mataḥ || 6, 9 131 2
vyāmiśraliṅgairetaistu klībadaṣṭaṁ naraṁ vadet | 6, 9 132 1
ityetaduktaṁ sarpāṇāṁ strīpuṁklībanidarśanam || 6, 9 132 2
pāṇḍuvaktrastu garbhiṇyā śūnauṣṭho 'pyasitekṣaṇaḥ | 6, 9 133 1
jṛmbhākrodhopajihvārtaḥ sūtayā raktamūtravān || 6, 9 133 2
sarpo gaudherako nāma godhāyāṁ syāccatuṣpadaḥ | 6, 9 134 1
kṛṣṇasarpeṇa tulyaḥ syānnānā syurmiśrajātayaḥ || 6, 9 134 2
gūḍhasampāditaṁ vṛttaṁ pīḍitaṁ lambitārpitam | 6, 9 135 1
sarpitaṁ ca bhṛśābādhaṁ daṁśā ye 'nye na te bhṛśāḥ || 6, 9 135 2
taruṇāḥ kṛṣṇasarpāstu gonasāḥ sthavirāstathā | 6, 9 136 1
rājimanto vayomadhye bhavantyāśīviṣopamāḥ || 6, 9 136 2
sarpadaṁṣṭrāścatasrastu tāsāṁ vāmādharā sitā | 6, 9 137 1
pītā vāmottarā daṁṣṭrā raktaśyāvādharottarā || 6, 9 137 2
yanmātraḥ patate bindur govālāt saliloddhṛtāt | 6, 9 138 1
vāmādharāyāṁ daṁṣṭrāyāṁ tanmātraṁ syādaherviṣam || 6, 9 138 2
ekadvitricaturvṛddhaviṣabhāgottarottarāḥ | 6, 9 139 1
savarṇāstatkṛtā daṁśā bahūttaraviṣā bhṛśāḥ || 6, 9 139 2
sarpāṇām eva viṇmūtrāt kīṭāḥ syuḥ kīṭasaṁmatāḥ | 6, 9 140 1
dūṣīviṣāḥ prāṇaharā iti saṁkṣepato matāḥ || 6, 9 140 2
gātraṁ raktaṁ sitaṁ kṛṣṇaṁ śyāvaṁ vā piḍakānvitam | 6, 9 141 1
sakaṇḍūdāhavīsarpapāki syāt kuthitaṁ tathā || 6, 9 141 2
kīṭairdūṣīviṣairdaṣṭaṁ liṅgaṁ prāṇaharaṁ śṛṇu | 6, 9 142 1
sarpadaṣṭe yathā śotho vardhate sogragandhyasṛk || 6, 9 142 2
daṁśo 'kṣigauravaṁ mūrcchā sa rugārtaḥ śvasityapi | 6, 9 143 1
tṛṣṇāruciparītaśca bhaveddūṣīviṣārditaḥ || 6, 9 143 2
daṁśasya madhye yat kṛṣṇaṁ śyāvaṁ vā jālakāvṛtam | 6, 9 144 1
dagdhākṛti bhṛśaṁ pāki kledaśothajvarānvitam || 6, 9 144 2
dūṣīviṣābhirlūtābhistaṁ daṣṭamiti nirdiśet | 6, 9 145 1
sarvāsāmeva tāsāṁ ca daṁśe lakṣaṇamucyate || 6, 9 145 2
śophaḥ śvetāsitā raktāḥ pītā vā piḍakā jvaraḥ | 6, 9 146 1
prāṇāntiko bhavecchvāso dāhahikkāśirograhāḥ || 6, 9 146 2
ādaṁśācchoṇitaṁ pāṇḍu maṇḍalāni jvaro 'ruciḥ | 6, 9 147 1
lomaharṣaśca dāhaścāpyākhudūṣīviṣārdite || 6, 9 147 2
mūrcchāṅgaśothavaivarṇyakledaśabdāśrutijvarāḥ | 6, 9 148 1
śirogurutvaṁ lālāsṛkchardiścāsādhyamūṣikaiḥ || 6, 9 148 2
śyāvatvamatha kārṣṇyaṁ vā nānāvarṇatvameva vā | 6, 9 149 1
mohaḥ purīṣabhedaśca daṣṭe syāt kṛkalāsakaiḥ || 6, 9 149 2
dahatyagnirivādau tu bhinattīvordhvamāśu ca | 6, 9 150 1
vṛścikasya viṣaṁ yāti daṁśe paścāttu tiṣṭhati || 6, 9 150 2
daṣṭo 'sādhyastu dṛgghrāṇarasanopahato naraḥ | 6, 9 151 1
māṁsaiḥ patadbhiratyarthaṁ vedanārto jahātyasūn || 6, 9 151 2
visarpaḥ śvayathuḥ śūlaṁ jvaraśchardirathāpi ca | 6, 9 152 1
lakṣṇaṁ kaṇabhairdaṣṭe daṁśaścaiva viśīryate || 6, 9 152 2
hṛṣṭaromocciṭiṅgena stabdhaliṅgo bhṛśārtimān | 6, 9 153 1
daṣṭaḥ śītodakeneva siktānyaṅgāni manyate || 6, 9 153 2
ekadaṁṣṭrārditaḥ śūnaḥ saruk syāt pītakaḥ satṛṭ | 6, 9 154 1
chardirnidrā ca maṇḍūkaiḥ saviṣairdaṣṭalakṣaṇam || 6, 9 154 2
matsyāstu saviṣāḥ kuryurdāhaśopharujastathā | 6, 9 155 1
kaṇḍūṁ śothaṁ jvaraṁ mūrcchāṁ saviṣāstu jalaukasaḥ || 6, 9 155 2
dāhatodasvedaśothakarī tu gṛhagodhikā | 6, 9 156 1
daṁśe svedaṁ rujaṁ dāhaṁ kuryācchatapadīviṣam || 6, 9 156 2
kaṇḍūmānmaśakairīṣacchothaḥ syānmandavedanaḥ | 6, 9 157 1
asādhyakīṭasadṛśamasādhyamaśakakṣatam || 6, 9 157 2
sadyaḥprasrāviṇī śyāvā dāhamūrcchājvarānvitā | 6, 9 158 1
pīḍakā makṣikādaṁśe tāsāṁ tu sthagikāsuhṛt || 6, 9 158 2
śmaśānacaityavalmīkayajñāśramasurālaye | 6, 9 159 1
pakṣasandhiṣu madhyāhne sārdharātre 'ṣṭamīṣu ca || 6, 9 159 2
na sidhyanti narā daṣṭāḥ pāṣaṇḍāyataneṣu ca | 6, 9 160 1
dṛṣṭiśvāsamalasparśaviṣairāśīviṣais tathā || 6, 9 160 2
vinaśyantyāśu samprāptā daṣṭāḥ sarveṣu marmasu | 6, 9 161 1
yena kenāpi sarpeṇa saṁbhavaḥ sarva eva ca || 6, 9 161 2
bhītamattābaloṣṇakṣuttṛṣārte vardhate viṣam | 6, 9 162 1
viṣaṁ prakṛtikālau ca tulyau prāpyālpamanyathā || 6, 9 162 2
vāriviprahatāḥ kṣīṇā bhītā nakulanirjitāḥ | 6, 9 163 1
vṛddhā bālāstvaco muktāḥ sarpā mandaviṣāḥ smṛtāḥ || 6, 9 163 2
sarvadehāśritaṁ krodhādviṣaṁ sarpo vimuñcati | 6, 9 164 1
tadevāhārahetorvā bhayādvā na pramuñcati || 6, 9 164 2
vātolbaṇaviṣāḥ prāya ucciṭiṅgāḥ savṛścikāḥ | 6, 9 165 1
vātapittolbaṇāḥ kīṭāḥ ślaiṣmikāḥ kaṇabhādayaḥ || 6, 9 165 2
yasya yasya hi doṣasya liṅgādhikyāni lakṣayet | 6, 9 166 1
tasya tasyauṣadhaiḥ kuryādviparītaguṇaiḥ kriyām || 6, 9 166 2
hṛtpīḍordhvānilaḥ stambhaḥ sirāyāmo 'sthiparvaruk | 6, 9 167 1
ghūrṇanodveṣṭanaṁ gātraśyāvatā vātike viṣe || 6, 9 167 2
saṁjñānāśoṣṇaniśvāsau hṛddāhaḥ kaṭukāsyatā | 6, 9 168 1
daṁśāvadaraṇaṁ śotho raktapītaśca paittike || 6, 9 168 2
vamyarocakahṛllāsaprasekotkleśagauravaiḥ | 6, 9 169 1
saśaityamukhamādhuryairvidyācchleṣmādhikaṁ viṣam || 6, 9 169 2
khaṇḍena ca vraṇālepastailābhyaṅgaśca vātike | 6, 9 170 1
svedo nāḍīpulākādyairbṛṁhaṇaśca vidhirhitaḥ || 6, 9 170 2
suśītaiḥ stambhayet sekaiḥ pradehaiścāpi paittikam | 6, 9 171 1
lekhanacchedanasvedavamanaiḥ ślaiṣmikaṁ jayet || 6, 9 171 2
viṣeṣvapi ca sarveṣu sarvasthānagateṣu ca | 6, 9 172 1
avṛścikocciṭiṅgeṣu prāyaḥ śīto vidhirhitaḥ || 6, 9 172 2
vṛścike svedamabhyaṅgaṁ ghṛtena lavaṇena ca | 6, 9 173 1
sekāṁścoṣṇān prayuñjīta bhojyaṁ pānaṁ ca sarpiṣaḥ || 6, 9 173 2
etadevocciṭiṅge 'pi pratilomaṁ ca pāṁśubhiḥ | 6, 9 174 1
udvartanaṁ sukhāmbūṣṇaistathāvacchādanaṁ ghanaiḥ || 6, 9 174 2
śvā tridoṣaprakopāttu tathā dhātuviparyayāt | 6, 9 175 1
śiro 'bhitāpī lālāsrāvyadhovaktrastathā bhavet || 6, 9 175 2
anye 'pyevaṁvidhā vyālāḥ kaphavātaprakopaṇāḥ | 6, 9 176 1
hṛcchirorugjvarastambhatṛṣāmūrcchākarā matāḥ || 6, 9 176 2
kaṇḍūnistodavaivarṇyasuptikledopaśoṣaṇam | 6, 9 177 1
vidāharāgarukpākāḥ śopho granthinikuñcanam || 6, 9 177 2
daṁśāvadaraṇaṁ sphoṭāḥ karṇikā maṇḍalāni ca | 6, 9 178 1
jvaraśca saviṣe liṅgaṁ viparītaṁ tu nirviṣe || 6, 9 178 2
tatra sarve yathāvasthaṁ prayojyāḥ syurupakramāḥ | 6, 9 179 1
pūrvoktā vidhimanyaṁ ca yathāvadbruvataḥ śṛṇu || 6, 9 179 2
hṛdvidāhe praseke vā virekavamanaṁ bhṛśam | 6, 9 180 1
yathāvasthaṁ prayoktavyaṁ śuddhe saṁsarjanakramaḥ || 6, 9 180 2
śirogate viṣe nastaḥ kuryānmūlāni buddhimān | 6, 9 181 1
bandhujīvasya bhārgyāśca surasasyāsitasya ca || 6, 9 181 2
dakṣakākamayūrāṇāṁ māṁsāsṛṅmastake kṣate | 6, 9 182 1
upadheyamadhodaṣṭasyordhvadaṣṭasya pādayoḥ || 6, 9 182 2
pippalīmaricakṣāravacāsaindhavaśigrukāḥ | 6, 9 183 1
piṣṭā rohitapittena ghnantyakṣigatamañjanāt || 6, 9 183 2
kapitthamāmaṁ sasitākṣaudraṁ kaṇṭhagate viṣe | 6, 9 184 1
lihyādāmāśayagate tābhyāṁ cūrṇapalaṁ natāt || 6, 9 184 2
viṣe pakvāśayagate pippalīṁ rajanīdvayam | 6, 9 185 1
mañjiṣṭhāṁ ca samaṁ piṣṭvā gopittena naraḥ pibet || 6, 9 185 2
raktaṁ māṁsaṁ ca godhāyāḥ śuṣkaṁ cūrṇīkṛtaṁ hitam | 6, 9 186 1
viṣe rasagate pānaṁ kapittharasasaṁyutam || 6, 9 186 2
śelormūlatvagagrāṇi bādaraudumbarāṇi ca | 6, 9 187 1
kaṭabhyāśca pibedraktagate māṁsagate pibet || 6, 9 187 2
sakṣaudraṁ khadirāriṣṭaṁ kauṭajaṁ mūlamambhasā | 6, 9 188 1
sarveṣu ca bale dve tu madhūkaṁ madhukaṁ natam || 6, 9 188 2
pippalīṁ nāgaraṁ kṣāraṁ navanītena mūrcchitam | 6, 9 189 1
kaphe bhiṣagudīrṇe tu vidadhyātpratisāraṇam || 6, 9 189 2
māṁsīkuṅkumapatratvagrajanīnatacandanaiḥ | 6, 9 190 1
manaḥśilāvyāghranakhasurasairambupeṣitaiḥ || 6, 9 190 2
pānanasyāñjanālepāḥ sarvaśothaviṣāpahāḥ | 6, 9 191 1
candanaṁ tagaraṁ kuṣṭhaṁ haridre dve tvageva ca || 6, 9 191 2
manaḥśilā tamālaśca rasaḥ kaiśara eva ca | 6, 9 192 1
śārdūlasya nakhaścaiva supiṣṭaṁ taṇḍulāmbunā || 6, 9 192 2
hanti sarvaviṣāṇyeva vajrivajramivāsurān | 6, 9 193 1
rase śirīṣapuṣpasya saptāhaṁ maricaṁ sitam || 6, 9 193 2
bhāvitaṁ sarpadaṣṭānāṁ nasyapānāñjane hitam | 6, 9 194 1
dvipalaṁ natakuṣṭhābhyāṁ ghṛtakṣaudracatuṣpalam || 6, 9 194 2
api takṣakadaṣṭānāṁ pānametat sukhapradam | 6, 9 195 1
sindhuvārasya mūlaṁ ca śvetā ca girikarṇikā || 6, 9 195 2
pānaṁ darvīkarairdaṣṭe nasyaṁ samadhu pākalam | 6, 9 196 1
mañjiṣṭhā madhuyaṣṭī ca jīvakarṣabhakau sitā || 6, 9 196 2
kāśmaryaṁ vaṭaśuṅgāni pānaṁ maṇḍalināṁ viṣe | 6, 9 197 1
vyoṣaṁ sātiviṣaṁ kuṣṭhaṁ gṛhadhūmo hareṇukā || 6, 9 197 2
tagaraṁ kaṭukā kṣaudraṁ hanti rājīmatāṁ viṣam | 6, 9 198 1
gṛhadhūmaṁ haridre dve samūlaṁ taṇḍulīyakam || 6, 9 198 2
api vāsukinā daṣṭaḥ pibenmadhughṛtāplutam | 6, 9 199 1
kṣīrivṛkṣatvagālepaḥ śuddhe kīṭaviṣāpahaḥ || 6, 9 199 2
muktālepo varaḥ śothadāhatodajvarāpahaḥ | 6, 9 200 1
candanaṁ padmakośīraṁ śirīṣaḥ sindhuvārikā || 6, 9 200 2
kṣīraśuklā nataṁ kuṣṭhaṁ pāṭalodīcyasārivāḥ | 6, 9 201 1
śelusvarasapiṣṭo 'yaṁ lūtānāṁ sārvakārmikaḥ || 6, 9 201 2
auyathāyogaṁ prayoktavyaḥ samīkṣyālepanādiṣujh | 6, 9 202 1
madhūkaṁ madhukaṁ kuṣṭhaṁ śirīṣodīcyapāṭalāḥ | 6, 9 202 2
sanimbasārivākṣaudrāḥ pānaṁ lūtāviṣāpaham || 6, 9 202 3
kusumbhapuṣpaṁ godantaḥ svarṇakṣīrī kapotaviṭ | 6, 9 203 1
dantī trivṛtsaindhavaṁ ca karṇikāpātanaṁ tayoḥ || 6, 9 203 2
kaṭabhyarjinaśairīṣaśelukṣīridrumatvacaḥ | 6, 9 204 1
kaṣāyakalkacūrṇāḥ syuḥ kīṭalūtāvraṇāpahāḥ || 6, 9 204 2
tvacaṁ ca nāgaraṁ caiva samāṁśaṁ ślakṣṇapeṣitam | 6, 9 205 1
peyamuṣṇāmbunā sarvaṁ mūṣikāṇāṁ viṣāpaham || 6, 9 205 2
kuṭajasya phalaṁ piṣṭaṁ tagaraṁ jālamālinī | 6, 9 206 1
tiktekṣvākuśca yogo 'yaṁ pānapradhamanādibhiḥ || 6, 9 206 2
vṛścikondurulūtānāṁ sarpāṇāṁ ca viṣaṁ haret | 6, 9 207 1
samāno hyamṛtenāyaṁ garājīrṇaṁ ca nāśayet || 6, 9 207 2
sarve 'gadā yathādoṣaṁ prayojyāḥ syuḥ kṛkaṇṭake | 6, 9 208 1
kapotaviṇmātuluṅgaṁ śirīṣakusumādrasaḥ || 6, 9 208 2
śaṅkhinyārkaṁ payaḥ śuṇṭhī karañjo madhu vārścike | 6, 9 209 1
śirīṣasya phalaṁ piṣṭaṁ snuhīkṣīreṇa dārdure || 6, 9 209 2
mūlāni śvetabhaṇḍīnāṁ vyoṣaṁ sarpiśca matsyaje | 6, 9 210 1
kīṭadaṣṭakriyāḥ sarvāḥ samānāḥ syurjalaukasām || 6, 9 210 2
vātapittaharī cāpi kriyā prāyaḥ praśasyate | 6, 9 211 1
vārściko hyucciṭiṅgasya kaṇabhasyaunduro 'gadaḥ || 6, 9 211 2
vacāṁ vaṁśatvacaṁ pāṭhāṁ nataṁ surasamañjarīm | 6, 9 212 1
dve bale nākulīṁ kuṣṭhaṁ śirīṣaṁ rajanīdvayam || 6, 9 212 2
guhāmatiguhāṁ śvetāmajagandhāṁ śilājatu | 6, 9 213 1
kattṛṇaṁ kaṭabhīṁ kṣāraṁ gṛhadhūmaṁ manaḥśilām || 6, 9 213 2
rohītakasya pittena piṣṭvā tu paramo 'gadaḥ | 6, 9 214 1
nasyāñjanādilepeṣu hito viśvambharādiṣu || 6, 9 214 2
svarjikājaśakṛtkṣāraḥ surasāchathākṣipīḍakaḥ | 6, 9 215 1
madirāmaṇḍasaṁyukto hitaḥ śatapadīviṣe || 6, 9 215 2
kapitthamakṣipīḍo 'rkabījaṁ trikaṭukaṁ tathā | 6, 9 216 1
karañjo dve haridre ca gṛhagodhāviṣaṁ jayet || 6, 9 216 2
kākāṇḍarasasaṁyukto viṣāṇāṁ taṇḍulīyakaḥ | 6, 9 217 1
pradhāno barhipittena tadvadvāyasapīlukaḥ || 6, 9 217 2
śirīṣaphalamūlatvakpuṣpapatraiḥ samairdhṛtaiḥ | 6, 9 218 1
śreṣṭhaḥ pañcaśirīṣo 'yaṁ viṣāṇāṁ pravaro vadhe || 6, 9 218 2
iti pañcaśirīṣo 'gadaḥ | 6, 9 219 1
catuṣpadbhirdvipadbhirvā nakhadantakṣataṁ tu yat | 6, 9 219 2
śūyate pacyate cāpi sravati jvarayatyapi || 6, 9 219 3
somavalko 'śvakarṇaśca gojihvā haṁsapadyapi | 6, 9 220 1
rajanyau gairikaṁ lepo nakhadantaviṣāpahaḥ || 6, 9 220 2
durandhakāre viddhasya kenacidviṣaśaṅkayā | 6, 9 221 1
viṣodvegājjvaraśchardirmūrcchā dāho 'pi vā bhavet || 6, 9 221 2
glānirmoho 'tisāraścāpyetacchaṅkāviṣaṁ matam | 6, 9 222 1
cikitsitamidaṁ tasya kuryādāśvāsayan budhaḥ || 6, 9 222 2
sitā vaigandhiko drākṣā payasyā madhukaṁ madhu | 6, 9 223 1
pānaṁ samantrapūtāmbu prokṣaṇaṁ sāntvaharṣaṇam || 6, 9 223 2
śālayaḥ ṣaṣṭikāścaiva koradūṣāḥ priyaṅgavaḥ | 6, 9 224 1
bhojanārthe praśasyante lavaṇārthe ca saindhavam || 6, 9 224 2
taṇḍulīyakajīyantīvārtākasuniṣaṇṇakāḥ | 6, 9 225 1
cucūrmaṇḍūkaparṇī ca śākaṁ ca kulakaṁ hitam || 6, 9 225 2
dhātrī dāḍimamamlārthe yūṣā mudgahareṇubhiḥ | 6, 9 226 1
rasāścaiṇaśikhiśvāvillāvataittirapārṣatāḥ || 6, 9 226 2
viṣaghnauṣadhasaṁyuktā rasā yūṣāśca saṁskṛtāḥ | 6, 9 227 1
avidāhīni cānnāni viṣārtānāṁ bhiṣagjitam || 6, 9 227 2
viruddhādhyaśanakrodhakṣudbhayāyāsamaithunam | 6, 9 228 1
varjayedviṣamukto 'pi divāsvapnaṁ viśeṣataḥ || 6, 9 228 2
muhurmuhuḥ śironyāsaḥ śothaḥ srastauṣṭhakarṇatā | 6, 9 229 1
jvaraḥ stabdhākṣigātratvaṁ hanukampo 'ṅgamardanam || 6, 9 229 2
romāpagamanaṁ glāniraratirvepathurbhramaḥ | 6, 9 230 1
catuṣpadāṁ bhavatyetaddaṣṭānāmiha lakṣaṇam || 6, 9 230 2
devadāru haridre dve saralaṁ candanāguru | 6, 9 231 1
rāsnā gorocanājājī guggulvikṣuraso natam || 6, 9 231 2
cūrṇaṁ sasaindhavānantaṁ gopittamadhusaṁyutam | 6, 9 232 1
catuṣpadānāṁ daṣṭānāmagadaḥ sārvakārmikaḥ || 6, 9 232 2
saubhāgyārthaṁ striyaḥ svedarajonānāṅgajānmalān | 6, 9 233 1
śatruprayuktāṁśca garān prayacchantyannamiśritān || 6, 9 233 2
taiḥ syāt pāṇḍuḥ kṛśo 'lpāgnirgaraścāsyopajāyate | 6, 9 234 1
marmapradhamanādhmānaṁ śvayathuṁ hastapādayoḥ || 6, 9 234 2
jaṭharaṁ grahaṇīdoṣo yakṣmā gulmaḥ kṣayo jvaraḥ | 6, 9 235 1
evaṁvidhasya cānyasya vyādherliṅgāni darśayet || 6, 9 235 2
svapne mārjāragomāyuvyālān sanakulān kapīn | 6, 9 236 1
prāyaḥ paśyati nadyādīñchuṣkāṁśca savanaspatīn || 6, 9 236 2
kālaśca gauramātmānaṁ svapne gauraśca kālakam | 6, 9 237 1
vikarṇanāsikaṁ vāpi prapaśyedvihatendriyaḥ || 6, 9 237 2
tamavekṣya bhiṣak prājñaḥ pṛcchet kiṁ kaiḥ kadā saha | 6, 9 238 1
jagdhamityavagamyāśu pradadyādvamanaṁ bhiṣak || 6, 9 238 2
sūkṣmaṁ tāmrarajastasmai sakṣaudraṁ hṛdviśodhanam | 6, 9 239 1
śuddhe hṛdi tataḥ śāṇaṁ hemacūrṇasya dāpayet || 6, 9 239 2
hema sarvaviṣāṇyāśu garāṁśca viniyacchati | 6, 9 240 1
na sajjate hemapāṅge viṣaṁ padmadale 'mbuvat || 6, 9 240 2
nāgadantītrivṛddantīdravantīsnukpayaḥphalaiḥ | 6, 9 241 1
sādhitaṁ māhiṣaṁ sarpiḥ sagomūtrāḍhakaṁ hitam || 6, 9 241 2
sarpakīṭaviṣārtānāṁ garārtānāṁ ca śāntaye | 6, 9 242 1
śirīṣatvak trikaṭukaṁ triphalāṁ candanotpale || 6, 9 242 2
dve bale sārivāsphotāsurabhīnimbapāṭalāḥ | 6, 9 243 1
bandhujīvāḍhakīmūrvāvāsāsurasavatsakān || 6, 9 243 2
pāṭhāṅkolāśvagandhārkamūlayaṣṭyāhvapadmakān | 6, 9 244 1
viśālāṁ bṛhatīṁ lākṣāṁ kovidāraṁ śatāvarīm || 6, 9 244 2
kaṭabhīdantyapāmārgān pṛśniparṇīṁ rasāñjanam | 6, 9 245 1
śvetabhaṇḍāśvakhurakau kuṣṭhadārupriyaṅgukān || 6, 9 245 2
vidārīṁ madhukāt sāraṁ karañjasya phalatvacau | 6, 9 246 1
rajanyau lodhramakṣāṁśaṁ piṣṭvā sādhyaṁ ghṛtāḍhakam || 6, 9 246 2
tulyāmbucchāgagomūtratryāḍhake tadviṣāpaham | 6, 9 247 1
apasmārakṣayonmādabhūtagrahagarodaram || 6, 9 247 2
pāṇḍurogakrimīgulmaplīhorustambhakāmalāḥ | 6, 9 248 1
hanuskandhagrahādīṁśca pānābhyañjananāvanaiḥ || 6, 9 248 2
hanyāt saṁjīvayeccāpi viṣodbandhamṛtānnarān | 6, 9 249 1
nāmnedamamṛtaṁ sarvaviṣāṇāṁ syādghṛtottamam || 6, 9 249 2
ityamṛtaghṛtam | 6, 9 250 1
bhavanti cātra | 6, 9 250 2
chatrī jharjharapāṇiśca caredrātrau tathā divā | 6, 9 250 3
tacchāyāśabdavitrastāḥ praṇaśyantyāśu pannagāḥ || 6, 9 250 4
daṣṭamātro daśedāśu taṁ sarpaṁ loṣṭameva vā | 6, 9 251 1
uparyariṣṭāṁ badhnīyāddaṁśaṁ chindyāddahettathā || 6, 9 251 2
vajraṁ marakataḥ sāraḥ picuko viṣamūṣikā | 6, 9 252 1
karketanaḥ sarpamaṇirvaidūryaṁ gajamauktikam || 6, 9 252 2
dhāryaṁ garamaṇiryāśca varauṣadhyo viṣāpahāḥ | 6, 9 253 1
khagāśca śārikākrauñcaśikhihaṁsaśukādayaḥ || 6, 9 253 2
tatra ślokaḥ | 6, 9 254 1
itīdamuktaṁ dvividhasya vistarairbahuprakāraṁ viṣarogabheṣajam | 6, 9 254 2
adhītya vijñāya tathā prayojayan varjedviṣāṇāmaviṣahyatāṁ budhaḥ || 6, 9 254 3
ityagniveśakṛte tantre carakapratisaṁskṛte cikitsāsthāne viṣacikitsitaṁ nāma tryoviṁśo 'dhyāyaḥ || 6, 9 255 1
athāto yonivyāpaccikitsitaṁ vyākhyāsyāmaḥ || 6, 10 1 1
iti ha smāha bhagavānātreyaḥ || 6, 10 2 1
divyatīrhtauṣadhimataścitradhātuśilāvataḥ | 6, 10 3 1
puṇye himavataḥ pārśve surasiddharṣisevite || 6, 10 3 2
viharantaṁ tapoyogāttattvajñānārhtadarśinam | 6, 10 4 1
punarvasuṁ jitātmānamagniveśo 'nu pṛṣṭavān || 6, 10 4 2
bhagavan yadapatyānāṁ mūlaṁ nāryaḥ paraṁ nṛṇām | 6, 10 5 1
taddhighāto gadaiścāsāṁ kriyate yonimāśritaiḥ || 6, 10 5 2
tasmātteṣāṁ samutpattimutpannānāṁ ca lakṣaṇam | 6, 10 6 1
sauṣadhaṁ śrotumicchāmi prajānugrahakāmyayā || 6, 10 6 2
iti śiṣyeṇa pṛṣṭastu provācarṣivaro 'trijaḥ | 6, 10 7 1
viṁśatirvyāpado yonernirdiṣṭā rogasaṁgrahe || 6, 10 7 2
mithyācāreṇa tāḥ strīṇāṁ praduṣṭenārtavena ca | 6, 10 8 1
jāyante bījadoṣācca daivācca śṛṇu tāḥ pṛthak || 6, 10 8 2
vātalāhāraceṣṭāyā vātalāyāḥ samīraṇaḥ | 6, 10 9 1
vivṛddho yonimāśritya yonestodaṁ savedanam || 6, 10 9 2
stambhaṁ pipīlikāsṛptimiva karkaśatāṁ tathā | 6, 10 10 1
karoti suptimāyāsaṁ vātajāṁścāparān gadān || 6, 10 10 2
sā syāt saśabdarukphenatanurūkṣārtavānilāt | 6, 10 11 1
vyāpatkaṭvamlalavaṇakṣārādyaiḥ pittajā bhavet || 6, 10 11 2
dāhapākajvaroṣṇārtā nīlapītāsitārtavā | 6, 10 12 1
bhṛśoṣṇakuṇapasrāvā yoniḥ syātpittadūṣitā || 6, 10 12 2
kapho 'bhiṣyandibhirvṛddho yoniṁ ceddūṣayet striyāḥ | 6, 10 13 1
sa kuryāt picchilāṁ śītāṁ kaṇḍugrastālpavedanām || 6, 10 13 2
pāṇḍuvarṇāṁ tathā pāṇḍupicchilārtavavāhinīm | 6, 10 14 1
samaśnantyā rasān sarvāndūṣayitvā trayo malāḥ || 6, 10 14 2
yonigarbhāśayasthāḥ svairyoniṁ yuñjanti lakṣaṇaiḥ | 6, 10 15 1
sā bhaveddāhaśūlārtā śvetapicchilavāhinī || 6, 10 15 2
raktapittakarairnāryā raktaṁ pittena dūṣitam | 6, 10 16 1
atipravartate yonyāṁ labdhe garbhe 'pi *sāsṛjā || 6, 10 16 2
yonigarbhāśayasthaṁ cet pittaṁ saṁdūṣayedasṛk | 6, 10 17 1
sārajaskā matā kārśyavaivarṇyajananī bhṛśam || 6, 10 17 2
yonyāmadhāvanāt kaṇḍūṁ jātāḥ kurvanti jantavaḥ | 6, 10 18 1
sā syādacaraṇā kaṇḍvā tayātinarakāṅkṣiṇī || 6, 10 18 2
pavano 'tivyavāyena śophasuptirujaḥ striyāḥ | 6, 10 19 1
karoti kupito yonau sā cāticaraṇā matā || 6, 10 19 2
maithunādatibālāyāḥ pṛṣṭhakaṭyūruvaṁkṣaṇam | 6, 10 20 1
rujan dūṣayate yoniṁ vāyuḥ prākcaraṇā hi sā || 6, 10 20 2
garbhiṇyāḥ śleṣmalābhyāsācchardiniḥśvāsanigrahāt | 6, 10 21 1
vāyuḥ *kruddhaḥ kaphaṁ yonimupanīya pradūṣayet || 6, 10 21 2
pāṇḍuṁ satodamāsrāvaṁ śvetaṁ sravati vā kapham | 6, 10 22 1
kaphavātāmayavyāptā sā syādyonirupaplutā || 6, 10 22 2
pittalāyā nṛsaṁvāse kṣavathūdgāradhāraṇāt | 6, 10 23 1
pittasaṁmūrcchito vāyuryoniṁ dūṣayati striyāḥ || 6, 10 23 2
śūnā sparśākṣamā sārtirnīlapītamasṛk sravet | 6, 10 24 1
śroṇivaṁkṣaṇapṛṣṭhārtijvarārtāyāḥ pariplutā || 6, 10 24 2
vegodāvartanādyonimudāvartayate 'nilaḥ | 6, 10 25 1
sā rugārtā rajaḥ *kṛcchreṇodāvṛttaṁ vimuñcati || 6, 10 25 2
ārtave sā vimukte tu tatkṣaṇaṁ labhate sukham | 6, 10 26 1
rajaso gamanādūrdhvaṁ jñeyodāvartinī budhaiḥ || 6, 10 26 2
akāle vāhamānāyā garbheṇa pihito 'nilaḥ | 6, 10 27 1
karṇikāṁ janayedyonau śleṣmaraktena mūrcchitaḥ || 6, 10 27 2
raktamārgāvarodhinyā *sā tayā karṇinī matā | 6, 10 28 1
raukṣyādvāyuryadā garbhaṁ jātaṁ jātaṁ vināśayet || 6, 10 28 2
duṣṭaśoṇitajaṁ nāryāḥ putraghnī nāma sā matā | 6, 10 29 1
vyavāyamatitṛptāyā bhajantyāstvannapīḍitaḥ || 6, 10 29 2
vāyurmithyāsthitāṅgāyā yonisrotasi saṁsthitaḥ | 6, 10 30 1
vakrayatyānanaṁ *yonyāḥ sāsthimāṁsānilārtibhiḥ || 6, 10 30 2
bhṛśārtirmaithunāśaktā yonirantarmukhī matā | 6, 10 31 1
garbhasthāyāḥ striyā raukṣyādvāyuryoniṁ pradūṣayan || 6, 10 31 2
mātṛdoṣādaṇudvārāṁ kuryāt sūcīmukhī tu sā | 6, 10 32 1
vyavāyakāle rundhantyā vegān prakupito 'nilaḥ || 6, 10 32 2
kuryādviṇmūtrasaṅgārtiṁ śoṣaṁ yonimukhasya ca | 6, 10 33 1
ṣaḍahāt saptarātrādvā śukraṁ garbhāśayaṁ gatam || 6, 10 33 2
sarujaṁ nīrujaṁ vāpi yā sravet sā tu vāminī | 6, 10 34 1
bījadoṣāttu garbhasthamārutopahatāśayā || 6, 10 34 2
nṛdveṣiṇyastanī caiva ṣaṇḍhī syādanupakramā | 6, 10 35 1
viṣamaṁ duḥkhaśayyāyāṁ maithunāt kupito 'nilaḥ || 6, 10 35 2
garbhāśayasya yonyāśca mukhaṁ viṣṭambhayet striyāḥ | 6, 10 36 1
asaṁvṛtamukhī *sārtī rūkṣaphenāsravāhinī || 6, 10 36 2
māṁsotsannā mahāyoniḥ parvavaṁkṣaṇaśūlinī | 6, 10 37 1
ityetairlakṣaṇaiḥ proktā viṁśatiryonijā gadāḥ || 6, 10 37 2
na śukraṁ dhārayatyebhirdoṣairyonirupadrutā | 6, 10 38 1
tasmādgarbhaṁ na gṛhṇāti strī gacchatyāmayān bahūn || 6, 10 38 2
gulmārśaḥpradarādīṁśca vātādyaiścātipīḍanam | 6, 10 39 1
āsāṁ ṣoḍaśa yāstvantyā ādye dve pittadoṣaje || 6, 10 39 2
pariplutā vāminī ca vātapittātmike mate | 6, 10 40 1
karṇinyupaplute vātakaphāccheṣāstu vātajāḥ || 6, 10 40 2
dehaṁ vātādayastāsāṁ svairliṅgaiḥ pīḍayanti hi | 6, 10 41 1
snehanasvedabastyādi vātajāsvanilāpaham || 6, 10 41 2
kārayedraktapitaghnaṁ śītaṁ pittakṛtāsu ca | 6, 10 42 1
śleṣmajāsu ca rūkṣoṣṇaṁ karma kuryādvicakṣaṇaḥ || 6, 10 42 2
sannipāte vimiśraṁ tu saṁsṛṣṭāsu ca kārayet | 6, 10 43 1
snigdhasvinnāṁ tathā yoniṁ duḥsthitāṁ sthāpayetpunaḥ || 6, 10 43 2
pāṇinā nāmayejjihmāṁ saṁvṛtāṁ vardhayet punaḥ | 6, 10 44 1
praveśayenniḥsṛtāṁ ca vivṛtāṁ parivartayet || 6, 10 44 2
yoniḥ sthānāpavṛttā hi śalyabhūtā matā striyāḥ | 6, 10 45 1
sarvāṁ vyāpannayoniṁ tu karmabhirvamanādibhiḥ || 6, 10 45 2
mṛdubhiḥ pañcabhirnārīṁ snigdhasvinnāmupācaret | 6, 10 46 1
sarvataḥ suviśuddhāyāḥ śeṣaṁ karma vidhīyate || 6, 10 46 2
vātavyādhiharaṁ karma vātārtānāṁ sadā hitam | 6, 10 47 1
audakānūpajairmāṁsaiḥ kṣīraiḥ satilataṇḍulaiḥ || 6, 10 47 2
savātaghnauṣadhairnāḍīkumbhīsvedairupācaret | 6, 10 48 1
aktāṁ lavaṇatailena sāśmaprastarasaṅkaraiḥ || 6, 10 48 2
svinnāṁ koṣṇāmbusiktāṅgīṁ vātaghnairbhojayedrasaiḥ | 6, 10 49 1
balādroṇadvayakvāthe *ghṛtatailāḍakaṁ pacet || 6, 10 49 2
sthirāpayasyājīvantīvīrarṣabhakajīvakaiḥ | 6, 10 50 1
śrāvaṇīpippalīmudgapīlumāṣākhyaparṇibhiḥ || 6, 10 50 2
śarkarākṣīrakākolīkākanāsābhireva ca | 6, 10 51 1
piṣṭaiścaturguṇakṣīre siddhaṁ peyaṁ yathābalam || 6, 10 51 2
vātapittakṛtān rogān hatvā garbhaṁ dadhāti tat | 6, 10 52 1
kāśmaryatriphalādrākṣākāsamardaparūṣakaiḥ || 6, 10 52 2
punarnavādvirajanīkākanāsāsahācaraiḥ | 6, 10 53 1
śatāvaryā guḍūcyāśca prasthamakṣasamairghṛtāt || 6, 10 53 2
*sādhitaṁ yonivātaghnaṁ garbhadaṁ paramaṁ pibet | 6, 10 54 1
*pippalīkuñcikājājīvṛṣakaṁ saindhavaṁ vacām || 6, 10 54 2
yavakṣārājamode ca śarkarāṁ citrakaṁ tathā | 6, 10 55 1
piṣṭvā *sarpiṣi bhṛṣṭāni pāyayeta prasannayā || 6, 10 55 2
yonipārśvārtihṛdrogagulmārśovinivṛttaye | 6, 10 56 1
vṛṣakaṁ mātuluṅgasya mūlāni madayantikām || 6, 10 56 2
pibet salavaṇairmadyaiḥ pippalīkuñcike tathā | 6, 10 57 1
rāsnāśvadaṁṣṭrāvṛṣakaiḥ pibecchūle śṛtaṁ payaḥ || 6, 10 57 2
guḍūcītriphalādantīkvāthaiśca pariṣecayet | 6, 10 58 1
saindhavaṁ tagaraṁ kuṣṭhaṁ bṛhatī devadāru ca || 6, 10 58 2
samāṁśaiḥ sādhitaṁ kalkaistailaṁ dhāryaṁ rujāpaham | 6, 10 59 1
guḍūcīmālatīrāsnābalāmadhukacitrakaiḥ || 6, 10 59 2
nidigdhikādevadāruyūthikābhiśca kārṣikaiḥ | 6, 10 60 1
tailaprasthaṁ gavāṁ mūtre kṣīre ca dviguṇe pacet || 6, 10 60 2
vātārtāyāḥ picuṁ dadyādyonau ca praṇayettataḥ | 6, 10 61 1
vātārtānāṁ ca yonīnāṁ sekābhyaṅgapicukriyāḥ || 6, 10 61 2
uṣṇāḥ sigdhāḥ prakartavyāstailāni snehanāni ca | 6, 10 62 1
hiṁsrākalkaṁ tu vātārtā koṣṇamabhyajya dhārayet | 6, 10 62 2
pañcavalkasya pittārtā śyāmādīnāṁ kaphāturā || 6, 10 62 3
pittalānāṁ tu yonīnāṁ sekābhyaṅgapicukriyāḥ | 6, 10 63 1
śītāḥ pittaharāḥ kāryāḥ snehanārthaṁ ghṛtāni ca || 6, 10 63 2
pittaghnauṣadhasiddhāni kāryāṇi bhiṣajā tathā | 6, 10 64 1
śatāvarīmūlatulāścatasraḥ saṁprapīḍayet || 6, 10 64 2
rasena kṣīratulyena pacettena ghṛtāḍhakam | 6, 10 65 1
jīvanīyaiḥ śatāvaryā mṛdvīkābhiḥ parūṣakaiḥ || 6, 10 65 2
piṣṭaiḥ priyālaiścākṣāṁśairdviyaṣṭimadhukairbhiṣak | 6, 10 66 1
siddhe śīte ca madhunaḥ pippalyāśca palāṣṭakam || 6, 10 66 2
sitādaśapalonmiśrāllihyāt pāṇitalaṁ tataḥ | 6, 10 67 1
yonyasṛkśukradoṣaghnaṁ vṛṣyaṁ puṁsavanaṁ ca tat || 6, 10 67 2
kṣataṁ kṣataṁ raktapittaṁ kāsaṁ śvāsaṁ halīmakam | 6, 10 68 1
kāmalāṁ vātaraktaṁ ca vīsarpaṁ hṛcchirograham || 6, 10 68 2
unmādāratyapasmārān vātapittātmakāñjayet | 6, 10 69 1
iti bṛhacchatāvarīghṛtam | 6, 10 69 2
evameva kṣīrasarpirjīvanīyopasādhitam || 6, 10 69 3
garbhadaṁ pittalānāṁ ca yonīnāṁ syādbhiṣagjitam | 6, 10 70 1
yonyāṁ śleṣmapraduṣṭāyāṁ vārtiḥ saṁśodhanī hitā || 6, 10 70 2
vārāhe bahuśaḥ pitte bhāvitairlaktakaiḥ kṛtā | 6, 10 71 1
bhāvitaṁ payasārkasya yavacūrṇaṁ sasaindhavam || 6, 10 71 2
vartiḥ kṛtā muhurdhāryā tataḥ secyā sukhāmbunā | 6, 10 72 1
pippalyā maricairmāṣaiḥ śatāhvākuṣṭhasaindhavaiḥ || 6, 10 72 2
vartistulyā pradeśinyā dhāryā yoniviśodhanī | 6, 10 73 1
udumbaraśalāṭūnāṁ droṇamabdroṇasaṁyutam || 6, 10 73 2
*sapañcavaklakulakamālatīnimbapallavam | 6, 10 74 1
niśāṁ sthāpya jale tasmiṁstailaprasthaṁ vipācayet || 6, 10 74 2
lākṣādhavapalāśatvaṅniryāsaiḥ śālmalena ca | 6, 10 75 1
piṣṭaiḥ siddhasya tailasya picuṁ yonau nidhāpayet || 6, 10 75 2
saśarkaraiḥ kaṣāyaiśca śītaiḥ kurvīta secanam | 6, 10 76 1
picchilā vivṛtā kāladuṣṭā yoniśca dāruṇā || 6, 10 76 2
*saptāhācchudhyati kṣipramapatyaṁ cāpi vindati | 6, 10 77 1
udumbarasya dugdhena ṣaṭkṛtvo bhāvitāttilāt || 6, 10 77 2
tailaṁ kvāthena tasyaiva siddhaṁ dhāryaṁ ca pūrvavat | 6, 10 78 1
dhātakyāmalakīpatrasrotojamadhukotpalaiḥ || 6, 10 78 2
jambvāmramadhyakāsīsalodhrakaṭphalatindukaiḥ | 6, 10 79 1
saurāṣṭrikādāḍimatvagudumbaraśalāḍubhiḥ || 6, 10 79 2
akṣamātrairajāmūtre kṣīre ca dviguṇe pacet | 6, 10 80 1
tailaprasthaṁ picuṁ dadyādyonau ca praṇayettataḥ || 6, 10 80 2
kaṭīpṛṣṭhatrikābhyaṅgaṁ snehabastiṁ ca dāpayet | 6, 10 81 1
picchilā *srāviṇī yonirviplutopaplutā tathā || 6, 10 81 2
uttānā connatā śūnā sidhyet sasphoṭaśūlinī | 6, 10 82 1
karīradhavanimbarkaveṇukośāmrajāmbavaiḥ || 6, 10 82 2
jiṅginīvṛṣamūlānāṁ kvāthairmārdvīkasīdhubhiḥ | 6, 10 83 1
saśuktairdhāvanaṁ mithairyonyāsrāvavināśanam || 6, 10 83 2
kuryāt satakragomūtraśuktairvā triphalārasaiḥ | 6, 10 84 1
pippalyayorajaḥ pathyāprayogā madhunā hitāḥ || 6, 10 84 2
śleṣmalāyāṁ kaṭuprāyāḥ samūtrā bastayo hitāḥ | 6, 10 85 1
pitte samadhurakṣīrā vāte tailāmlasaṁyutāḥ || 6, 10 85 2
sannipātasamutthāyāḥ karma sādhāraṇaṁ hitam | 6, 10 86 1
raktayonyāmasṛgvarṇairanubandhaṁ samīkṣya ca || 6, 10 86 2
tataḥ kuryādyathādoṣaṁ raktasthāpanamauṣadham | 6, 10 87 1
tilacūrṇaṁ dadhi ghṛtaṁ phāṇitaṁ śaukarī vasā || 6, 10 87 2
kṣaudreṇa saṁyutaṁ peyaṁ vātasṛgdaranāśanam | 6, 10 88 1
varāhasya raso medyaḥ sakaulattho 'nilādhike || 6, 10 88 2
śarkarākṣaudrayaṣṭyāhvanāgarairvā yutaṁ dadhi | 6, 10 89 1
payasyotpalaśālūkabisakālīyakāmbudam || 6, 10 89 2
sapayaḥśarkarākṣaudraṁ *paittike 'sṛgdare pibet | 6, 10 90 1
pāṭhā jambvāmrayormadhyaṁ śilodbhedaṁ rasāñjanam || 6, 10 90 2
ambaṣṭhā śālmalīśleṣaṁ samaṅgāṁ vatsakatvacam | 6, 10 91 1
bāhlīkātiviṣe bilvaṁ mustaṁ lodhraṁ sagairikam || 6, 10 91 2
kaṭvaṅgaṁ maricaṁ śuṇṭhīṁ mṛdvīkāṁ raktacandanam | 6, 10 92 1
kaṭphalaṁ vatsakānantādhātakīmadhukārjunam || 6, 10 92 2
puṣyeṇoddhṛtya tulyāni sūkṣmacūrṇāni kārayet | 6, 10 93 1
tāni kṣaudreṇa saṁyojya pibettaṇḍulavāriṇā || 6, 10 93 2
arśaḥsu cātisāreṣu raktaṁ yaccopaveśyate | 6, 10 94 1
doṣāgantukṛtā ye ca bālānāṁ tāṁśca nāśayet || 6, 10 94 2
yonidoṣaṁ rajodoṣaṁ śvetaṁ nīlaṁ sapītakam | 6, 10 95 1
strīṇāṁ śyāvāruṇaṁ yacca prasahya vinivartayet || 6, 10 95 2
cūrṇaṁ puṣyānugaṁ nāma hitamātreyapūjitam | 6, 10 96 1
iti puṣyānugacūrṇam | 6, 10 96 2
taṇḍulīyakamūlaṁ tu sakṣaudraṁ taṇḍulāmbunā || 6, 10 96 3
rasāñjanaṁ ca lākṣāṁ ca chāgena payasā pibet | 6, 10 97 1
patrakalkau ghṛte bhṛṣṭau rājādanakapitthayoḥ || 6, 10 97 2
pittānilaharau paitte sarvathaivāsrapittajit | 6, 10 98 1
madhukaṁ triphalāṁ lodhraṁ mustaṁ saurāṣṭrikāṁ madhu || 6, 10 98 2
madyairnimbaguḍūcyau vā kaphaje 'sṛgdare pibet | 6, 10 99 1
virecanaṁ mahātiktaṁ paittike 'sṛgdare pibet || 6, 10 99 2
hitaṁ garbhaparisrāve yaccokataṁ tacc kārayet | 6, 10 100 1
kāśmaryakuṭajākvāthasiddhamuttarabastinā || 6, 10 100 2
raktayonyarajaskānāṁ putraghnyāśca hitaṁ ghṛtam | 6, 10 101 1
*mṛgājāvivarāhāsṛgdadhyamlaphalasarpiṣā || 6, 10 101 2
arajaskā pibet siddhaṁ jīvanīyaiḥ payo 'pi vā | 6, 10 102 1
karṇinyacaraṇāśuṣkayoniprākcaraṇāsu ca || 6, 10 102 2
kaphavāte ca dātavyaṁ tailamuttarabastinā | 6, 10 103 1
gopitte matsyapitte vā kṣaumaṁ triḥsaptabhāvitam || 6, 10 103 2
madhunā kiṇvacūrṇaṁ vā dadyādacaraṇāpaham | 6, 10 104 1
srotasāṁ śodhanaṁ kaṇḍūkledaśophaharaṁ ca tat || 6, 10 104 2
vātaghnaiḥ śatapākaiśca tailaiḥ prāgaticāriṇī | 6, 10 105 1
āsthāpyā cānuvāsyā ca svedyā cānilasūdanaiḥ || 6, 10 105 2
snehadravyaistathāāhārairupanāhaiśca yuktitaḥ | 6, 10 106 1
śatāhvāyavagodhūmakiṇvakuṣṭhapriyaṅgubhiḥ || 6, 10 106 2
balākhuparṇikāśryāhvaiḥ saṁyāvo dhāraṇaḥ smṛtaḥ | 6, 10 107 1
vāminyupaplutānāṁ ca snehasvedādikaḥ kramaḥ || 6, 10 107 2
kāryastataḥ snehapicustataḥ saṁtarpaṇaṁ bhavet | 6, 10 108 1
śallakījiṅginījambūdhavatvakpañcavalkalaiḥ || 6, 10 108 2
kaṣāyaiḥ sādhitaḥ snehapicuḥ syādviplutāpahaḥ | 6, 10 109 1
karṇinyāṁ vartikā kuṣṭhapippalyarkāgrasaindhavaiḥ || 6, 10 109 2
bastamūtrakṛtā dhāryā sarvaṁ ca śleṣmanuddhitam | 6, 10 110 1
traivṛtaṁ snehanaṁ svedo grāmyānūpaudakā rasāḥ || 6, 10 110 2
daśamūlapayobastiścodāvartānilārtiṣu | 6, 10 111 1
traivṛtenānuvāsyā ca bastiścottarasaṁjñitaḥ || 6, 10 111 2
etadeva mahāyonyāṁ srastāyāṁ ca vidhīyate | 6, 10 112 1
*vasā rkṣavarāhāṇāṁ ghṛtaṁ ca mdhuraiḥ śṛtam || 6, 10 112 2
*pūrayitvā mahāyoniṁ badhnīyāt kṣaumalaktakaiḥ | 6, 10 113 1
prasrastāṁ sarpiṣābhyajya kṣīrasvinnāṁ praveśya ca || 6, 10 113 2
badhnīyādveśavārasya piṇḍenāmūtrakālataḥ | 6, 10 114 1
yacca vātavikārāṇāṁ karmoktaṁ tacca kārayet || 6, 10 114 2
sarvavyāpatsu matimānmahāyonyāṁ viśeṣataḥ | 6, 10 115 1
nahi vātādṛte yonirnārīṇāṁ saṁpraduṣyati || 6, 10 115 2
śamayitvā tamanyasya kuryāddoṣasya meṣajam | 6, 10 116 1
rohītakānmūlakalkaṁ pāṇḍure 'sṛgdare pibet || 6, 10 116 2
jalenāmalakībījaṁ kalkaṁ vā sasitāmadhum | 6, 10 117 1
madhunāāmalakāccūrṇaṁ rasaṁ vā *lehayecca tām || 6, 10 117 2
nyagrodhatvakkaṣāyeṇa lodhrakalkaṁ tatahā pibet | 6, 10 118 1
āsrāve kṣaumapaṭṭaṁ vā bhāvitaṁ tena dhārayet || 6, 10 118 2
plakṣatvakcūrṇapiṇḍaṁ vā dhārayenmadhunā kṛtam | 6, 10 119 1
yonyā snehāktayā lodhrapriyaṅgumadhukasya vā || 6, 10 119 2
dhāryā madhuyutā vartiḥ kaṣāyāṇāṁ ca sarvaśaḥ | 6, 10 120 1
srāvacchedārthamabhyaktāṁ dhūpayedvā ghṛtāplutaiḥ || 6, 10 120 2
saralāgugguluyavaiḥ satailakaṭumatsyakaiḥ | 6, 10 121 1
kāsīsaṁ triphalā kāṁkṣī samaṅgāāmrāsthi dhātakī || 6, 10 121 2
paicchilye kṣaudrasaṁyuktaścūrṇo vaiśadyakārakaḥ | 6, 10 122 1
palāśasarjajambūtvaksamaṅgāmocadhātakīḥ || 6, 10 122 2
sapicchilāpariklinnāstambhanaḥ kalka iṣyate | 6, 10 123 1
stabdhānāṁ karkaśānāṁ ca kāryaṁ mārdavakārakam || 6, 10 123 2
dhārayedveśavāraṁ vā pāyasaṁ kṛśarāṁ tathā | 6, 10 124 1
durgandhānāṁ kaṣāyaḥ syāttauvaraḥ kalka eva vā || 6, 10 124 2
cūrṇaṁ vā sarvagandhānāṁ pūtigandhāpakarṣaṇam | 6, 10 125 1
evaṁ yoniṣu śuddhāsu garbhaṁ vindanti yoṣitaḥ || 6, 10 125 2
aduṣṭe prākṛte bīje jīvopakramaṇe sati | 6, 10 126 1
pañcakarmaviśuddhasya puruṣasyāpi cendriyam || 6, 10 126 2
parīkṣya varṇairdoṣāṇāṁ duṣṭaṁ tadghnairupācaret | 6, 10 127 1
bhavanti cātra | 6, 10 127 2
saliṅgā vyāpado yoneḥ sanidānacikitsitāḥ || 6, 10 127 3
uktā vistarataḥ samyaṅguninā tattvadarśinā | 6, 10 128 1
punarevāgniveśastu papraccha bhiṣajāṁ varam || 6, 10 128 2
ātreyamupasaṅgamya śukradoṣāstvayānagha | 6, 10 129 1
rogādhyāye samuddiṣṭā hyaṣṭau puṁsāmaśeṣataḥ || 6, 10 129 2
teṣāṁ hetuṁ bhiṣakśreṣṭha duṣṭāduṣṭasya cākṛtim | 6, 10 130 1
cikitsitaṁ ca kārtsnyona klaibyaṁ yacca caturvidham || 6, 10 130 2
upadraveṣu yonīnāṁ pradaro yaśca kīrtitaḥ | 6, 10 131 1
teṣāṁ nidānaṁ liṅgaṁ ca cikitsāṁ caiva tattvataḥ || 6, 10 131 2
samāsavyāsamedena *prabrūhi bhiṣajāṁvara | 6, 10 132 1
tasmai śuśrūṣamāṇāya provāca munipuṅgavaḥ || 6, 10 132 2
bījaṁ *yasmādvyavāye tu harṣayonisamutthitam | 6, 10 133 1
śukraṁ pauruṣamityuktaṁ tasmādvakṣyāmi tacchṛṇu || 6, 10 133 2
yathā bījamakālāmbukṛmikīṭāgnidūṣitam | 6, 10 134 1
na virohati saṁduṣṭaṁ tathā śukraṁ śarīriṇām || 6, 10 134 2
ativyavāyadvyāyāmādasātmyānāṁ ca sevanāt | 6, 10 135 1
akāle vāpyayonau vā maithunaṁ na ca gacchataḥ || 6, 10 135 2
rūkṣatiktakaṣāyātilavaṇāmloṣṇasevanāt | 6, 10 136 1
*nārīṇāmarasajñānāṁ gamanājjarayā tathā || 6, 10 136 2
cintāśokādavisrambhācchastrakṣāragnivibhramāt | 6, 10 137 1
*bhayātkrodhādabhīcārādvyādhibhiḥ karśitasya ca || 6, 10 137 2
vegāghātāt kṣatāccāpi dhātūnāṁ saṁpradūṣaṇāt | 6, 10 138 1
doṣāḥ pṛthak samastā vā prāpya retovahāḥ sirāḥ || 6, 10 138 2
śukraṁ sṁdūṣayantyāśu tadvakṣyāmi vibhāgaśaḥ | 6, 10 139 1
phenilaṁ tanu rūkṣaṁ ca vivarṇaṁ pūti picchilam || 6, 10 139 2
anyadhātūpasaṁsṛṣṭamavasādi tathāṣṭamam | 6, 10 140 1
phenilaṁ tanu rūkṣaṁ ca kṛcchreṇālpaṁ ca mārutāt || 6, 10 140 2
bhavatyupahataṁ śukraṁ na tadgarbhāya kalpate | 6, 10 141 1
sanīlamathavā pītamatyuṣṇaṁ pūtigandhi ca || 6, 10 141 2
dahalliṅgaṁ viniryāti śukraṁ pittena dūṣitam | 6, 10 142 1
śleṣmaṇā baddhamārgaṁ tu bhavatyatyarthapicchilam || 6, 10 142 2
strīṇāmatyarthagamanādabhighātāt kṣatādapi | 6, 10 143 1
śukraṁ pravartate jantoḥ prāyeṇa rudhirānvayam || 6, 10 143 2
vegasaṁdhāraṇācchukraṁ vāyunā vihataṁ pathi | 6, 10 144 1
kṛcchreṇa yāti grathitamavasādi tathāāṣṭamam || 6, 10 144 2
iti doṣāḥ samākhyātāḥ śukrasyāṣṭau salakṣaṇāḥ | 6, 10 145 1
snigdhaṁ ghanaṁ picchilaṁ ca madhuraṁ cāvidāhi ca || 6, 10 145 2
retaḥ śuddhaṁ *vijānīyācchvetaṁ sphaṭikasannibham | 6, 10 146 1
vājīkaraṇayogaistairupayogasukhairhitaiḥ || 6, 10 146 2
raktapittaharairyogairyonivyāpadikaistathā | 6, 10 147 1
duṣṭaṁ yadā bhavecchukraṁ tadā tat samupācaret || 6, 10 147 2
ghṛtaṁ ca jīvanīyaṁ yaccyavanaprāśa eva ca | 6, 10 148 1
girijasya prayogaśca retodoṣānapohati || 6, 10 148 2
vātānvite hitāḥ śukre nirūhāḥ sānuvāsanāḥ | 6, 10 149 1
abhayāmalakīyaṁ ca paitte śastaṁ rasāyanam || 6, 10 149 2
māgadhyamṛtalohānāṁ triphalāyā rasāyanam | 6, 10 150 1
kaphotthitaṁ śukradoṣaṁ hanyādbhallātakasya ca || 6, 10 150 2
yadanyadhātusaṁsṛṣṭāṁ śukraṁ tadvīkṣya yuktitaḥ | 6, 10 151 1
yathādoṣāṁ prayuñjīta doṣadhātubhiṣagjitam || 6, 10 151 2
sarpiḥ payo rasāḥ śāliryavagodhūmaṣaṣṭikāḥ | 6, 10 152 1
praśastāḥ śukradoṣeṣu bastikarma viśeṣataḥ || 6, 10 152 2
ityaṣṭaśukradoṣāṇāṁ muninoktaṁ cikitsitam | 6, 10 153 1
retodoṣodbhavaṁ klaibyaṁ yasmācchuddhyaiva sidhyati || 6, 10 153 2
tato vakṣyāmi te samyagagniveśa yathātatham | 6, 10 154 1
bījadhvajopaghātābhyāṁ jarayā śukrasaṁkṣayāt || 6, 10 154 2
klaibyaṁ saṁpadyate tasya śṛṇu sāmānyalakṣaṇam | 6, 10 155 1
saṅkalpapravaṇo nityaṁ priyāṁ vaśyāmapi striyam || 6, 10 155 2
na yāti liṅgaśaitthilyāt kadācidyāti vā yadi | 6, 10 156 1
śvāsārtaḥ svinnagātraśca moghasaṅkalpaceṣṭitaḥ || 6, 10 156 2
mlānaśiśnaśca *nirbījaḥ syādetat klaibyalakṣaṇam | 6, 10 157 1
sāmānyalakṣaṇaṁ hyetadvistareṇa pravakṣyate || 6, 10 157 2
śītarūkṣālpasaṁkliṣṭa*viruddhājīrṇabhojanāt | 6, 10 158 1
śokacintābhayatrāsāt strīṇāṁ cātyarthasevanāt || 6, 10 158 2
abhicārādavisrambhādrasādīnāṁ ca saṁkṣayāt | 6, 10 159 1
vātādīnāṁ ca vaiṣamyāttathaivānaśanācchramāt || 6, 10 159 2
nārīṇāmarasajñatvāt pañcakarmāpacārataḥ | 6, 10 160 1
bījopaghātādbhavati pāṇḍuvarṇaḥ sudurbalaḥ || 6, 10 160 2
alpaprāṇo 'lpaharṣaśca pramadāsu bhavennaraḥ | 6, 10 161 1
hṛtpāṇḍurogatamakakāmalāśramapīḍitaḥ || 6, 10 161 2
chardyatīsāraśūlārtaḥ kāsajvaranipīḍitaḥ | 6, 10 162 1
vījopaghātajaṁ klaibyaṁ dhvajabhaṅgakṛtaṁ śṛṇu || 6, 10 162 2
atyamlalavaṇakṣāraviruddhāsātmyabhojanāt | 6, 10 163 1
atyambupānādviṣamāt piṣṭānnagurubhojanāt || 6, 10 163 2
dadhikṣīrānūpamāṁsasevanādhyādhikarṣaṇāt | 6, 10 164 1
kanyānāṁ caiva gamanādayonigamanādapi || 6, 10 164 2
*dīrgharogāṁ cirotsṛṣṭāṁ tathaiva ca rajasvalām | 6, 10 165 1
durgandhāṁ duṣṭayoniṁ ca tathaiva ca *parisrutām || 6, 10 165 2
īdṛśīṁ pramadāṁ mohādyo gacchet kāmaharṣitaḥ | 6, 10 166 1
catuṣpadābhigamanācchephasaścābhighātataḥ || 6, 10 166 2
adhāvanādvā meḍhrasya śastradantamakhakṣatāt | 6, 10 167 1
kāṣṭhaprahāraniṣpeṣācchūkānāṁ cātisevanāt || 6, 10 167 2
retasaśca pratīghātāddhvajabhaṅgaḥ pravartate | 6, 10 168 1
śvayathurvedanā meḍhre rāgaścaivopalakṣyate || 6, 10 168 2
sphoṭāśca tīvrā jāyante liṅgapāko bhavatyapi | 6, 10 169 1
māṁsavṛddhirbhaveccāsya vraṇāḥ kṣipraṁ bhavantyapi || 6, 10 169 2
pulākodakasaṅkāśaḥ srāvaḥ śyāvāruṇaprabhaḥ | 6, 10 170 1
*valayīkurute cāpi kaṭhinaśca parigrahaḥ || 6, 10 170 2
jvarastṛṣṇā bhramo mūrcchā cchardiścāsyopajāyate | 6, 10 171 1
raktaṁ kṛṣṇaṁ sraveccāpi nīlamāvilalohitam || 6, 10 171 2
agnineva ca dagdhasya tīvro dāhaḥ savedanaḥ | 6, 10 172 1
bastau vṛṣaṇayorvāpi sīvanyāṁ vaṅkṣaṇeṣu ca || 6, 10 172 2
kadācitpicchilo vāpi pāṇḍuḥ srāvaśca jāyate | 6, 10 173 1
śvayathurjāyate mandaḥ stimito 'lpaparisravaḥ || 6, 10 173 2
cirācca pākaṁ vrajati śūghraṁ vātha pramucyate | 6, 10 174 1
jāyante krimayaścāpi klidyate pūtigandhi ca || 6, 10 174 2
ciśīryate maṇiścāsya meḍhraṁ muṣkāvathāpi ca | 6, 10 175 1
dhvajabhaṅgakṛtaṁ klaibyamityetat samudāhṛtam || 6, 10 175 2
*etaṁ pañcavidhaṁ deciddhvajabhaṅgaṁ pracakṣate | 6, 10 176 1
klaibyaṁ jarāsaṁbhavaṁ hi pravakṣyāmyatha tacchṛṇu || 6, 10 176 2
jaghanyamadhyapravaraṁ vayastrividhamucyate | 6, 10 177 1
atipravayasāṁ śukraṁ prāyaśaḥ kṣīyate nṛṇām || 6, 10 177 2
rasādīnāṁ saṁkṣayācca tathaivāvṛṣyasevanāt | 6, 10 178 1
balavīryendiryāṇāṁ ca krameṇaiva parikṣayāt || 6, 10 178 2
parikṣayādāyuṣaścāpyanāhārācchramāt klamāt | 6, 10 179 1
jarāsaṁbhavajaṁ klaibyamityetairhetubhirnṛṇām || 6, 10 179 2
jāyate tena so 'tyarhtaṁ kṣīṇadhātuḥ sudurbalaḥ | 6, 10 180 1
vivarṇo durbalo dīnaḥ kṣipraṁ vyādhimathāśnute || 6, 10 180 2
etajjarāsaṁbhavaṁ hi caturthaṁ kṣayajaṁ śṛṇu | 6, 10 181 1
atīva cintanāccaiva śokātkrodhādbhayāttathā || 6, 10 181 2
*īrṣyotkaṇṭhāmadodvegān sadā viśati yo naraḥ | 6, 10 182 1
kṛśo vā sevate rūkṣamannapānaṁ tathauṣadham || 6, 10 182 2
durbalaprakṛtiścaiva nirāhāro bhavedyadi | 6, 10 183 1
*asātmyabhojanāccāpi hṛdaye yo vyavasthitaḥ || 6, 10 183 2
rasaḥ pradhānadhāturhi kṣīyetāśu tato mṛṇām | 6, 10 184 1
raktādayaśca kṣīyante dhātavastasya dehinaḥ || 6, 10 184 2
śukrāvasānāstebhyo 'pi śukraṁ dhāma paraṁ matam | 6, 10 185 1
cetaso vātiharṣeṇa vyavāyaṁ sevate 'ti yaḥ || 6, 10 185 2
tasyāśu kṣīyate śukraṁ tataḥ prāpnoti saṁkṣayam | 6, 10 186 1
ghoraṁ vyādhimavāpnoti maraṇaṁ vā sa gacchati || 6, 10 186 2
śukraṁ tasmādviśeṣeṇa rakṣyamārogyamicchatā | 6, 10 187 1
evaṁ nidānaliṅgābhyāmuktaṁ klaibyaṁ caturvidham || 6, 10 187 2
kecit klaibye tvasādhye dve dhvajabhaṅgakṣayodbhave | 6, 10 188 1
vadanti śephasaśchedādvṛṣaṇotpāṭanena ca || 6, 10 188 2
mātāpitrorbījadoṣādaśubhaiścākṛtātmanaḥ | 6, 10 189 1
garbhasthasya yadā doṣāḥ prāpya retovahāḥ sirāḥ || 6, 10 189 2
śoṣayantyāśu tannāśādretaścāpyupahanyate | 6, 10 190 1
tatra saṁpūrṇasarvāṅgaḥ sa bhavatyapumān pumān || 6, 10 190 2
ete tvasādhyā vyākhyātāḥ sannipātasamucchrayāt | 6, 10 191 1
cikitsitamatastūrdhvaṁ samāsavyāsataḥ śṛṇu || 6, 10 191 2
śukradoṣeṣu nirdiṣṭaṁ bheṣajaṁ yanmayānagha | 6, 10 192 1
klaibyopaśāntaye kuryāt kṣīṇakṣatahitaṁ ca yat || 6, 10 192 2
bastayaḥ kṣīrasarpīṁṣi vṛṣyayogāśca ye matāḥ | 6, 10 193 1
rasāyanaprayogāśca sarvānetān prayojayet || 6, 10 193 2
samīkṣya dehadoṣāgnibalaṁ bheṣajakālavit | 6, 10 194 1
vyavāyahetuje klaibye tathā *dhātuviparyayāt || 6, 10 194 2
daivavyapāśrayaṁ caiva bheṣajaṁ *cābhicāraje | 6, 10 195 1
samāsenaitaduddiṣṭaṁ bheṣajaṁ klaibyaśāntaye || 6, 10 195 2
vistareṇa pravakṣyāmi klaibyānāṁ bheṣajaṁ punaḥ | 6, 10 196 1
susvinnasnigdhagātrasya snehayuktaṁ virecanam || 6, 10 196 2
annāśanaṁ tataḥ kuryādathavāāsthāpanaṁ punaḥ | 6, 10 197 1
pradadyānmatimān vaidyastatastamanuvāsayet || 6, 10 197 2
palāśairaṇḍamustādyaiḥ paścādāsthāpayettataḥ | 6, 10 198 1
vājīkaraṇayogāśca pūrvaṁ ye samudāhṛtāḥ || 6, 10 198 2
bhiṣajā te prayojyāḥ syuḥ klaibye bījopaghātaje | 6, 10 199 1
dhvajabhaṅgakṛtaṁ klaibyaṁ jñātvā tasyācaret kriyām || 6, 10 199 2
pradehān pariṣekāṁśca kuryādvā raktamokṣaṇam | 6, 10 200 1
snehapānaṁ ca kurvīta sasnehaṁ ca virecanam || 6, 10 200 2
*anuvāsaṁ tataḥ kuryādathavāāsthāpanaṁ punaḥ | 6, 10 201 1
vraṇavacca kriyāḥ sarvāstatra kuryādvicakṣaṇaḥ || 6, 10 201 2
jarāsaṁbhavaje klaibye kṣayaje caiva kārayet | 6, 10 202 1
snehasvedopapannasya sasnehaṁ śodhanaṁ hitam || 6, 10 202 2
kṣīrasarpirvṛṣyayogā bastayaścaiva yāpanāḥ | 6, 10 203 1
rasāyanaprayogāśca tayorbheṣajamucyate || 6, 10 203 2
vistareṇaitaduddiṣṭaṁ klaibyānāṁ bheṣajaṁ mayā | 6, 10 204 1
yaḥ pūrvamuktaḥ pradaraḥ śṛṇu hetvādibhistu tam || 6, 10 204 2
yātyarthaṁ sevate nārī lavaṇāmlagurūṇi ca | 6, 10 205 1
kaṭūnyatha vidāhīni snigdhāni piśitāni ca || 6, 10 205 2
grāmyaudakāni medyāni kṛśarāṁ pāyasaṁ *dadhi | 6, 10 206 1
śukramastusurādīni bhajantyāḥ kupito 'nilaḥ || 6, 10 206 2
*raktaṁ pramāṇamutkramya garbhāśayagatāḥ sirāḥ | 6, 10 207 1
rajovahāḥ samāśritya raktamādāya tadrajaḥ || 6, 10 207 2
yasmādvivardhayatyāśu *rasabhāvādvimānatā | 6, 10 208 1
tasmādasṛgdaraṁ prāhuretattantraviśāradāḥ || 6, 10 208 2
rajaḥ pradīryate yasmāt pradarastena sa smṛtaḥ | 6, 10 209 1
sāmānyataḥ samuddiṣṭaṁ kāraṇaṁ liṅgameva ca || 6, 10 209 2
caturvidhaṁ vyāsatastu vātādyaiḥ sannipātataḥ | 6, 10 210 1
ataḥparaṁ pravakṣyāmi hetvākṛtibhiṣagjitam || 6, 10 210 2
rūkṣādibhirmārutastu raktamādāya pūrvavat | 6, 10 211 1
kupitaḥ pradaraṁ kuryāllakṣaṇaṁ tasya me śṛṇu || 6, 10 211 2
phenilaṁ tanu rūkṣaṁ ca śyāvaṁ cāruṇameva ca | 6, 10 212 1
kiṁśukodakasaṅkāśaṁ sarujaṁ vātha nīrujam || 6, 10 212 2
kaṭivaṅkṣaṇahṛtpārśvapṛṣṭhaśroṇiṣu mārutaḥ | 6, 10 213 1
kurute vedanāṁ tīvrāmetadvātātmakaṁ viduḥ || 6, 10 213 2
amloṣṇalavaṇakṣāraiḥ pittaṁ prakupitaṁ yadā | 6, 10 214 1
pūrvavat pradaraṁ kuryāt paittikaṁ liṅgataḥ śṛṇu || 6, 10 214 2
sanīlamathavā pītamatyuṣṇamasitaṁ tathā | 6, 10 215 1
nitāntaraktaṁ sravati muhurmuhurathārtimat || 6, 10 215 2
dāharāgatṛṣāmohajvarabhramasamāyutam | 6, 10 216 1
asṛgdaraṁ paittikaṁ syācchlaibmikaṁ tu pravakṣyate || 6, 10 216 2
gurvādibhirhetubhiśca pūrvavat kupitaḥ kaphaḥ | 6, 10 217 1
pradaraṁ kurute tasya lakṣaṇaṁ tattvataḥ śṛṇu || 6, 10 217 2
picchilaṁ pāṇḍuvarṇaṁ caguru snigdhaṁ ca śītalam | 6, 10 218 1
sravatyasṛk śleṣmalaṁ ca ghanaṁ mandarujākaram || 6, 10 218 2
chardyarocakahṛllāsaśvāsakāsasamanvitam | 6, 10 219 1
vakṣyate kṣīradoṣāṇāṁ sāmānyamiha kāraṇam || 6, 10 219 2
yattadeva tridoṣasya kāraṇaṁ pradarasya tu | 6, 10 220 1
triliṅgasaṁyutaṁ vidyānnaikāvasthamasṛgdaram || 6, 10 220 2
nārī tvatiparikliṣṭā yadā prakṣīṇaśoṇitā | 6, 10 221 1
sarvahetusamācārādativṛddhastadānilaḥ || 6, 10 221 2
raktamārgeṇa sṛjati *pratyanīkabalaṁ kapham | 6, 10 222 1
durgandhaṁ picchilaṁ pītaṁ vidagdhaṁ pittatejasā || 6, 10 222 2
vasāṁ medaśca yāvaddhi samupādāya vegavān | 6, 10 223 1
sṛjatyapatyamārgeṇa sarpirmajjavasopamam || 6, 10 223 2
śaśvat sravatyathāsrāvaṁ tṛṣṇādāhajvarānvitām | 6, 10 224 1
kṣīṇaraktāṁ durbalāṁ sa tāmasādhyāṁ vivarjayet || 6, 10 224 2
māsānniṣpicchadāhārti pañcarātrānubandhi ca | 6, 10 225 1
naivātibahu nātyalpamārtavaṁ śuddhamādiśet || 6, 10 225 2
guñjāphalasavarṇaṁ ca *padmālaktakasannibham | 6, 10 226 1
indragopakasaṅkāśamārtavaṁ śuddhamādiśet || 6, 10 226 2
yonīnāṁ vātalādyānāṁ yaduktamiha bheṣajam | 6, 10 227 1
caturṇāṁ pradarāṇāṁ ca tat sarvaṁ kārayedbhiṣak || 6, 10 227 2
raktatisāriṇāṁ yacca tathā śoṇitapittinām | 6, 10 228 1
raktārśasāṁ ca yat proktaṁ bheṣajaṁ tacca kārayet || 6, 10 228 2
dhātrīstanastanyasaṁpaduktā vistarataḥ purā | 6, 10 229 1
stanyasaṁjananaṁ caiva stanyasya ca viśodhanam || 6, 10 229 2
vātādiduṣṭe liṅgaṁ ca kṣīṇasya ca cikitsitam | 6, 10 230 1
tatsarvamuktaṁ ye tvaṣṭau kṣīradoṣāḥ prakīrtitāḥ || 6, 10 230 2
vātādiṣveva tān vidyācchāstracakṣurbhiṣaktamaḥ | 6, 10 231 1
trividhāstu yataḥ śiṣyāstato vakṣyāmi vistaram || 6, 10 231 2
ajīrṇāsātmyaviṣamaviruddhātyarthabhojanāt | 6, 10 232 1
lavaṇāmlakaṭukṣārapraklinnānāṁ ca sevanāt || 6, 10 232 2
manaḥśarīrasaṁtāpādasvapnānniśi cintanāt | 6, 10 233 1
prāptavegapratīghātādaprāptodīraṇena ca || 6, 10 233 2
paramānnaṁ guḍakṛtaṁ kṛśarāṁ dadhi *mandakam | 6, 10 234 1
abhiṣyandīni māṁsāni grāmyānūpaudakāni ca || 6, 10 234 2
bhuktvā bhuktvā divāsvapnānmadyasyātiniṣevaṇāt | 6, 10 235 1
*anāyāsādabhīghātāt krodhāccātaṅkakarśanaiḥ || 6, 10 235 2
doṣāḥ kṣīravahāḥ prāpya sirāḥ stanyaṁ pradūṣya ca | 6, 10 236 1
kuryuraṣṭavidhaṁ bhūyo doṣatastannibodha me || 6, 10 236 2
vairasyaṁ phenasaṅghāto raukṣyaṁ cetyanilātmake | 6, 10 237 1
pittādvaivarṇyadaurgandhye snehapaicchilyagauravam || 6, 10 237 2
kaphādbhavati rūkṣādyairanilaḥ svaiḥ prakopaṇaiḥ | 6, 10 238 1
kruddhaḥ kṣīrāśayaṁ prāpya rasaṁ *stanyasya dūṣayet || 6, 10 238 2
virasaṁ vātasaṁsṛṣṭaṁ kṛśībhavati tat piban | 6, 10 239 1
na *cāsya svadate kṣīraṁ kṛcchreṇa ca vivardhate || 6, 10 239 2
tathaiva vāyuḥ kupitaḥ stanyamantarviloḍayan | 6, 10 240 1
karoti phenasaṅghātaṁ *tattu kṛcchrāt pravartate || 6, 10 240 2
tena kṣāmasvaro bālo baddhaviṇmūtramārutaḥ | 6, 10 241 1
vātikaṁ śīrṣarogaṁ vā pīnasaṁ vādhigacchati || 6, 10 241 2
pūrvavat kupitaḥ stanye snehaṁ śoṣayate 'nilaḥ | 6, 10 242 1
rūkṣaṁ tat pibato raukṣyādbalahrāsaḥ prajāyate || 6, 10 242 2
pittamuṣṇādibhiḥ kruddhaṁ stanyāśayamabhiplutam | 6, 10 243 1
karoti stanyavaivarṇyaṁ nīlapītāsitādikam || 6, 10 243 2
vivarṇagātraḥ svinnaḥ syāttṛṣṇālurbhinnaviṭ śiśuḥ | 6, 10 244 1
nityamuṣṇaśarīraśca nābhinandati taṁ stanam || 6, 10 244 2
pūrvavat kupite pitte daurgandhyaṁ kṣīramṛcchati | 6, 10 245 1
pāṇḍvāmayastatpibataḥ kāmalā ca bhavecchiśoḥ || 6, 10 245 2
kruddho gurvādibhiḥ śleṣmā kṣīrāśayagataḥ striyāḥ | 6, 10 246 1
snehānvitatvāttatkṣīramatisnigdhaṁ karoti tu || 6, 10 246 2
chardanaḥ kunthanastena lālālurjāyate śiśuḥ | 6, 10 247 1
nityopadigdhaiḥ *srotobhirnidrāklamasamanvitaḥ || 6, 10 247 2
śvāsakāsaparītastu prasekatamakānvitaḥ | 6, 10 248 1
abhibhūya kaphaḥ stanyaṁ picchilaṁ kurute yadā || 6, 10 248 2
lālāluḥ śūnavaktrākṣirjaḍaḥ syāttat pibañchiśuḥ | 6, 10 249 1
kaphaḥ kṣīrāśayagato gurutvāt kṣīragauravam || 6, 10 249 2
*karoti guru tat pītvā bālo hṛdrogamṛcchati | 6, 10 250 1
anyāṁśca vividhānrogānkuryātkṣīrasamāśritān || 6, 10 250 2
kṣīre vātādibhirduṣṭe saṁbhavanti tadātmakāḥ | 6, 10 251 1
tatrādau stanyaśuddhyarthaṁ dhātrīṁ snehopapāditām || 6, 10 251 2
saṁsvedya vidhivadvaidyo vamanenopapādayet | 6, 10 252 1
vacāpriyaṅguyaṣṭyāhvaphalavatsakasarṣapaiḥ || 6, 10 252 2
kalkairnimbapaṭolānāṁ kvāthaiḥ salavaṇairvamet | 6, 10 253 1
samyagvāntāṁ yathānyāyaṁ kṛtasaṁsarjanāṁ tataḥ || 6, 10 253 2
doṣakālabalāpekṣī snehayitvā virecayet | 6, 10 254 1
trivṛtāmabhayāṁ vāpi triphalārasasaṁyutām || 6, 10 254 2
pāyayenmadhusaṁyuktāmabhayāṁ vāpi kevalām | 6, 10 255 1
pāyayenmūtrasaṁyuktāṁ virekārthaṁ ca śāstravit || 6, 10 255 2
samyagviriktāṁ matimān kṛtasaṁsarjanāṁ punaḥ | 6, 10 256 1
tato *doṣāvaśeṣaghnairannapānairupācaret || 6, 10 256 2
śālayaḥ ṣaṣṭikā vā syuḥ śyāmākā bhojane hitāḥ | 6, 10 257 1
priyaṅgavaḥ koradūṣā yavā veṇuyavāstathā || 6, 10 257 2
vaṁśavetrakalāyāśca *śākārthe snehasaṁskṛtāḥ | 6, 10 258 1
mudgān masūrān yūṣārthe kulatthāṁśca prakalpayet || 6, 10 258 2
nimbavetrāgrakulakavārtākāmalakaiḥ śṛtān | 6, 10 259 1
savyoṣasaindhavān yūṣāndāpayetstanyaśodhanān || 6, 10 259 2
śaśān kapiñjilāneṇān saṁskṛtāṁśca pradāpayet | 6, 10 260 1
śārṅgeṣṭāsaptaparṇatvagaśvagandhāśṛtaṁ jalam || 6, 10 260 2
pāyayetāthavā stanyaśuddhaye rohiṇīśṛtam | 6, 10 261 1
amṛtāsaptaparṇatvakkvāthaṁ caiva sanāgaram || 6, 10 261 2
kirātatiktakakvāthaṁ ślokapāderitān pibet | 6, 10 262 1
trīnetānstanyaśuddhyarthamiti sāmānyabheṣajam || 6, 10 262 2
kīrtitaṁ stanyadoṣāṇāṁ pṛthaganyaṁ nibodhata | 6, 10 263 1
pāyayedvirasakṣīrāṁ drākṣāmadhukasārivāḥ || 6, 10 263 2
ślakṣṇapiṣṭāṁ payasyāṁ ca samāloḍya sukhāmbunā | 6, 10 264 1
pañcakolakulatthaiśca piṣṭairālepayet stanau || 6, 10 264 2
śuṣkau prakṣālya nirduhyāttathā stanyaṁ viśudhyati | 6, 10 265 1
phenasaṅghātavatkṣīraṁ yasyāstāṁ pāyayet striyam || 6, 10 265 2
*pāṭhānāgaraśārṅgeṣṭāmūrvāḥ piṣṭvā sukhāmbunā | 6, 10 266 1
añjanaṁ *nāgaraṁ dāru bilvamūlaṁ priyaṅgavaḥ || 6, 10 266 2
stanayoḥ pūrvavat kāryaṁ lepanaṁ kṣīraśodhanam | 6, 10 267 1
kirātatiktakaṁ śuṇṭhīṁ sāmṛtāṁ kvāthayedbhiṣak || 6, 10 267 2
taṁ kvāthaṁ pāyayeddhātrīṁ stanyadoṣanibarhaṇam | 6, 10 268 1
stanau cālepayet piṣṭairyavagodhūmasarṣapaiḥ || 6, 10 268 2
ṣaḍvirekāśritīyoktairauṣadhaiḥ stanyaśodhanaiḥ | 6, 10 269 1
*rūkṣakṣīrā pibet kṣīraṁ tairvā siddhaṁ ghṛtaṁ pibet || 6, 10 269 2
pūrvavajjīvakādyaṁ ca pañcamūlaṁ pralepanam | 6, 10 270 1
stanayoḥ saṁvidhātavyaṁ sukhoṣṇaṁ stanyaśodhanam || 6, 10 270 2
yaṣṭīmadhukamṛdvīkāpayasyāsindhuvārikāḥ | 6, 10 271 1
śītāmbunā pibetkalkaṁ kṣīravaivarṇyanāśanam || 6, 10 271 2
drākṣāmadhukakalkena stanau cāsyāḥ pralepayet | 6, 10 272 1
prakṣālya vāriṇā caiva *nirduhyāttau punaḥ punaḥ || 6, 10 272 2
viṣāṇikājaśṛṅgyau ca triphalāṁ rajanīṁ vacām | 6, 10 273 1
pibecchītāmbunā piṣṭvā kṣīradaurgandhyanāśinīm || 6, 10 273 2
lihyādvāpyabhayācūrṇaṁ savyoṣaṁ mākṣikaplutam | 6, 10 274 1
kṣīradaurgandhyanāśārthaṁ dhātrī pathyāśinī tathā || 6, 10 274 2
sārivośīramañjiṣṭhāśleṣmātakakucandanaiḥ | 6, 10 275 1
*patrāmbucandanośīraiḥ stanau cāsyāḥ pralepayet || 6, 10 275 2
*snigdhakṣīrā dārumustapāṭhāḥ piṣṭvā sukhāmbunā | 6, 10 276 1
pītvā sasaindhavāḥ kṣipraṁ kṣīraśuddhimavāpnuyāt || 6, 10 276 2
pāyayet picchilakṣīrāṁ śārṅgeṣṭāmabhayāṁ vacām | 6, 10 277 1
mustanāgarapāṭhāśca pītāḥ stanyaviśodhanāḥ || 6, 10 277 2
takrāriṣṭaṁ pibeccāpi yaduktaṁ gudajāpaham | 6, 10 278 1
vidārībilvamadhukaiḥ stanau cāsyāḥ pralepayet || 6, 10 278 2
trāyamāṇāmṛtānimbapaṭolatriphalāśṛtam | 6, 10 279 1
gurukṣīrā pibedāśu stanyadoṣaviśuddhaye || 6, 10 279 2
pibedvā pippalīmūlacavyacitrakanāgaram | 6, 10 280 1
balānāgaraśārṅgeṣṭāmūrvābhirlepayet stanau || 6, 10 280 2
pṛśniparṇī payasyābhyāṁ stanau cāsyāḥ pralepayet | 6, 10 281 1
aṣṭāvete kṣīradoṣā hetulakṣaṇabheṣajaiḥ || 6, 10 281 2
nirdiṣṭāḥ kṣīradoṣotthāstathoktāḥ kecidāmayāḥ | 6, 10 282 1
doṣadūṣyamalāścaiva mahatāṁ vyādhayaśca ye || 6, 10 282 2
ta eva *sarve bālānāṁ mātrā tvalpatarā matā | 6, 10 283 1
nivṛttirvamanādīnāṁ mṛdutvaṁ paratantratām || 6, 10 283 2
vākceṣṭayorasāmarthyaṁ vīkṣya bāleṣu śāstravit | 6, 10 284 1
bheṣajaṁ svalpamātraṁ tu yathāvyādhi prayojayet || 6, 10 284 2
madhurāṇi kaṣāyāṇi kṣīravanti mṛdūni ca | 6, 10 285 1
prayojayedbhiṣagbāle matimānapramādataḥ || 6, 10 285 2
atyarhtasnigdharūkṣoṣṇamamlaṁ kaṭuvipāki ca | 6, 10 286 1
guru cauṣadhapānānnametadbāleṣu garhitam || 6, 10 286 2
samāsāt sarvarogāṇāmetadbāleṣu bheṣajam | 6, 10 287 1
nirdiṣṭaṁ śāstravidvaidyaḥ *pravivicya prayojayet || 6, 10 287 2
bhavanti cātra | 6, 10 288 1
iti sarvavikārāṇāmuktametaccikitsitam | 6, 10 288 2
sthānametaddhi tantrasya rahasyaṁ paramuttamam || 6, 10 288 3
asmin saptadaśādhyāyāḥ kalpāḥ siddhaya eva ca | 6, 10 289 1
nāsādyante 'gniveśasya tantre carakasaṁskṛte || 6, 10 289 2
tānetān kāpilabaliḥ śeṣān dṛḍhabalo 'karot | 6, 10 290 1
tantrasyāsya mahārthasya pūraṇārthaṁ yathātatham || 6, 10 290 2
rogā ye 'pyatra noddiṣṭā bahutvānnāmarūpataḥ | 6, 10 291 1
teṣāmapyetadeva syāddoṣādīn vīkṣya bheṣajam || 6, 10 291 2
doṣadūṣyanidānānāṁ viparītaṁ hitaṁ dhruvam | 6, 10 292 1
uktānuktān gadān sarvān samyagyuktaṁ niyacchati || 6, 10 292 2
deśakālapramāṇānāṁ sātmyāsātmyasya caiva hi | 6, 10 293 1
samyagyogo 'nyathā hyeṣāṁ pathyamapyanyathā bhavet || 6, 10 293 2
āsyādāmāśayasthān hi rogān nastaḥśirogatān | 6, 10 294 1
gudāt pakvāśayasthāṁśca *hantyāśu dattamauṣadham || 6, 10 294 2
śarīrāvayavottheṣu visarpapiḍakādiṣu | 6, 10 295 1
*yathādeśaṁ pradehādi śamanaṁ syādviśeṣataḥ || 6, 10 295 2
*dināturauṣadhavyādhijīrṇaliṅgartvavekṣaṇam | 6, 10 296 1
kālaṁ vidyāddināvekṣaḥ pūrvāhṇe vanamaṁ yathā || 6, 10 296 2
rogyavekṣo yathā prātarviranno balavān pibet | 6, 10 297 1
bheṣajaṁ laghupathyānnairyuktamadyāttu durbalaḥ || 6, 10 297 2
bhaiṣajyakālo bhuktādau madhye paścānmuhurmuhuḥ | 6, 10 298 1
sāmudgaṁ bhaktasaṁyuktaṁ grāsagrāsāntare daśa || 6, 10 298 2
apāne viguṇe pūrvaṁ samāne madhyambhojanam | 6, 10 299 1
*vyāne tu prātaraśitamudāne bhojanottaram || 6, 10 299 2
vāyau prāṇe praduṣṭe tu grāsagrāsāntariṣyate | 6, 10 300 1
śvāsakāsapipāsāsu tvavacāryaṁ muhurmuhuḥ || 6, 10 300 2
sāmudgaṁ hikkine deyaṁ laghunānnena saṁyutam | 6, 10 301 1
saṁbhojyaṁ tvauṣadhaṁ bhojyairvicitrairarucau hitam || 6, 10 301 2
jvare peyāḥ kaṣāyāśca kṣīraṁ sarpirvirecanam | 6, 10 302 1
ṣaḍahe ṣāḍahe deyaṁ kālaṁ vīkṣyāmayasya ca || 6, 10 302 2
kṣudvegamokṣau laghutā viśuddhirjīrṇalakṣaṇam | 6, 10 303 1
tadā bheṣajamādeyaṁ syāddhi doṣavadanyathā || 6, 10 303 2
cayādayaśca doṣāṇāṁ varjyaṁ sevyaṁ ca yatra yat | 6, 10 304 1
rtāvavekṣyaṁ yat karma pūrvaṁ sarvamudāhṛtam || 6, 10 304 2
upakramāṇāṁ karaṇaṁ pratiṣedhe ca kāraṇam | 6, 10 305 1
vyākhyātamabalānāṁ savikalpānāmavekṣaṇe || 6, 10 305 2
muhurmuhuśca rogāṇāmavasthāmāturasya ca | 6, 10 306 1
avekṣamāṇastu bhiṣak cikitsāyāṁ na muhyati || 6, 10 306 2
ityevaṁ ṣaḍvidhaṁ kālamanavekṣya bhiṣagjitam | 6, 10 307 1
prayuktamahitāya syāt sasyasyākālavarṣavat || 6, 10 307 2
vyādhīnāmṛtvahorātravayasāṁ bhojanasya ca | 6, 10 308 1
viśeṣo bhidyate yastu kālāvekṣaḥ sa ucyate || 6, 10 308 2
vasante śleṣmajā rogāḥ śaratkāle tu pittajāḥ | 6, 10 309 1
varṣāsu vātikāścaiva prāyaḥ prādurbhavanti hi || 6, 10 309 2
niśānte divasānte ca varṣānte vātajā gadāḥ | 6, 10 310 1
prātaḥ kṣapādau kaphajāstayormadhye tu pittajāḥ || 6, 10 310 2
vayontamadhyaprathame vātapittakaphāmayāḥ | 6, 10 311 1
balavanto bhavantyeva svabhāvādvayaso nṛṇām || 6, 10 311 2
jīrṇānte vātajā rogā jīryamāṇe tu pittajāḥ | 6, 10 312 1
śleṣmajā bhuktamātre tu labhante prāyaśo balam || 6, 10 312 2
nālpaṁ hantyauṣadhaṁ vyādhiṁ yathāāpo 'lpā mahānalam | 6, 10 313 1
doṣavaccātimātraṁ syātsasyasyātyudakaṁ yathā || 6, 10 313 2
saṁpradhārya balaṁ tasmādāmayasyauṣadhasya ca | 6, 10 314 1
naivātibahu nātyalpaṁ bhaiṣajyamavacārayet || 6, 10 314 2
aucityādyasya yat sātmyaṁ deśasya puruṣasya ca | 6, 10 315 1
apathyamapi naikāntāttattyajaṁllabhate sukham || 6, 10 315 2
vāhlīkāḥ pahlavāścīnāḥ śūlīkā yavanāḥ śakāḥ | 6, 10 316 1
māṁsagodhūmamādhvīkaśastravaiśvānarocitāḥ || 6, 10 316 2
*matsyasātmyāstathā prācyāḥ kṣīrasātmyāśca saindhavāḥ | 6, 10 317 1
*aśmakāvantikānāṁ tu tailāmlaṁ sātmyamucyate || 6, 10 317 2
*kandamūlaphalaṁ sātmyaṁ vidyānmalayavāsinām | 6, 10 318 1
sātmyaṁ dakṣiṇataḥ peyā *manthaścottarapaścime || 6, 10 318 2
madhyadeśe bhavet sātmyaṁ yavagodhūmagorasāḥ | 6, 10 319 1
teṣāṁ tatsātmyayuktāni bhaiṣajānyavacārayet || 6, 10 319 2
sātmyaṁ hyāśu balaṁ dhatte nātidoṣaṁ ca bahvapi | 6, 10 320 1
yogaireva cikitsan hi deśādyajño 'parādhyati || 6, 10 320 2
vayobalaśarīrādibhedā hi bahavo *matāḥ | 6, 10 321 1
tathāntaḥsandhimārgāṇāṁ doṣāṇāṁ gūḍhacāriṇām || 6, 10 321 2
bhavet kadācit kāryāpi viruddhābhimatā kriyā | 6, 10 322 1
pittamantargataṁ *gūḍhaṁ svedasekopanāhanaiḥ || 6, 10 322 2
nīyate bahiruṣṇairhi tathoṣṇaṁ śamayanti te | 6, 10 323 1
bāhyaiśca śītaiḥ sekādyairūṣmāntaryāti pīḍitaḥ || 6, 10 323 2
so 'ntargūḍhaṁ kaphaṁ hanti śītaṁ śītaistathā jayet | 6, 10 324 1
ślakṣṇapiṣṭo ghano lepaścandanasyāpi dāhakṛt || 6, 10 324 2
tvaggatasyoṣmaṇo rodhācchītakṛccānyathāguroḥ | 6, 10 325 1
chardighnī makṣikāviṣṭhā makṣikaiva tu vāmayet || 6, 10 325 2
dravyeṣu svinnajagdheṣu caiva teṣveva vikriyā | 6, 10 326 1
tasmāddoṣauṣadhādīni parīkṣya daśa tattvataḥ || 6, 10 326 2
kuryāccikitsitaṁ prājño na yogaireva kevalam | 6, 10 327 1
nivṛtto 'pi punarvyādhiḥ svalpenāyāti hetunā || 6, 10 327 2
kṣīṇe mārgīkṛte dehe śeṣaḥ sūkṣma ivānalaḥ | 6, 10 328 1
tasmāttamanubadhnīyāt prayogeṇānapāyinā || 6, 10 328 2
siddhyarthaṁ prākprayuktasya siddhasyāpyauṣadhasya tu | 6, 10 329 1
kāṭhinyādūnabhāvādvā doṣo 'ntaḥ kupito mahān || 6, 10 329 2
pathyairmṛdvalpatāṁ nīto mṛdudoṣakaro bhavet | 6, 10 330 1
pathyamapyaśnatastasmādyo vyādhirupajāyate || 6, 10 330 2
jñātvaivaṁ vṛddhimabhyāsamathavā tasya kārayet | 6, 10 331 1
sātatyātsvādvabhāvādvā pathyaṁ dveṣyatvamāgatam || 6, 10 331 2
kalpanāvidhibhistaistaiḥ priyatvaṁ gamayet punaḥ | 6, 10 332 1
manaso 'rthānukūlyāddhi tuṣṭirūrjā rucirbalam || 6, 10 332 2
sukhopabhogatā ca syādvyādheścāto balakṣayaḥ | 6, 10 333 1
laulyāddoṣakṣayādvyādhervaidharmyāccāpi yā ruciḥ || 6, 10 333 2
tāsu pathyopacāraḥ syādyogenādyaṁ vikalpayet | 6, 10 334 1
tatra ślokāḥ | 6, 10 334 2
viṁśatirvyāpado yonernidānaṁ liṅgameva ca || 6, 10 334 3
cikitsā cāpi nirdiṣṭā śiṣyāṇāṁ hitakāmyayā | 6, 10 335 1
śukradoṣāstathā cāṣṭau nidānākṛtibheṣajaiḥ || 6, 10 335 2
klaibyānyuktāni catvāri catvāraḥ pradarāstathā | 6, 10 336 1
teṣāṁ nidānaṁ liṅgaṁ ca bhaiṣajyaṁ caiva kīrtitam || 6, 10 336 2
kṣīradoṣāstathā cāṣṭau hetuliṅgabhiṣagjitaiḥ | 6, 10 337 1
retaso rajasaścaiva kīrtitaṁ śuddhilakṣaṇam || 6, 10 337 2
uktānuktacikitsā ca samyagyogastathaiva ca | 6, 10 338 1
deśādiguṇaśaṁsā ca kālaḥ ṣaḍvidha eva ca || 6, 10 338 2
deśe deśe ca yat sātmyaṁ yathā vaidyo 'parādhyati | 6, 10 339 1
cikitsā cāpi nirdiṣṭā doṣāṇāṁ gūḍhacāriṇām || 6, 10 339 2
yo hi samyaṅna jānāti śāstraṁ śāstrārthameva ca | 6, 10 340 1
na kuryāt sa kriyāṁ citramacakṣuriva citrakṛt || 6, 10 340 2
ityagniveśakṛte tantre carakapratisaṁskṛte 'prāpte dṛḍhabalasaṁpūrite cikitsāsthāne yonivyāpaccikitsitaṁ nāma triṁśo 'dhyāyaḥ || 6, 10 341 1
athāto madanakalpaṁ vyākhyāsyāmaḥ || 7, 1 1 1
iti ha smāha bhagavānātreyaḥ || 7, 1 2 0
atha khalu vamanavirecanārthaṁ vamanavirecanadravyāṇāṁ sukhopabhogatamaiḥ sahānyairdravyairvividhaiḥ kalpanārthaṁ ,«bhedārthaṁ vibhāgārthaṁ cetyarthaḥ tadyogānāṁ ca kriyāvidheḥ sukhopāyasya samyagupakalpanārthaṁ kalpasthānam »,«upadekṣyāmo'gniveśa ||» 7, 1 3 0
tatra doṣaharaṇamūrdhvabhāgaṁ vamanasaṁjñakam adhobhāgaṁ virecanasaṁjñakam ubhayaṁ vā śarīramalavirecanād ,«virecanasaṁjñāṁ labhate ||» 7, 1 4 0
tatroṣṇatīkṣṇasūkṣmavyavāyivikāśīnyauṣadhāni svavīryeṇa hṛdayamupetya dhamanīranusṛtya sthūlāṇusrotobhyaḥ kevalaṁ śarīragataṁ ,«doṣasaṁghātamāgneyatvād viṣyandayanti taikṣṇayādvicchindanti sa vicchinnaḥ pariplavan snehabhāvite kāye snehāktabhājanasthamiva »,«kṣaudram asajjannaṇupravaṇabhāvād āmāśayam āgamyodānapraṇunno 'gnivāyvātmakatvād ūrdhvabhāgaprabhāvād »,«auṣadhasyordhvam utkṣipyate salilapṛthivyātmakatvād adhobhāgaprabhāvāccauṣadhasyādhaḥ pravartate ubhayataścobhayaguṇatvāt |» 7, 1 5 1
iti lakṣaṇoddeśaḥ || 7, 1 5 2
tatra phalajīmūtakekṣvākudhāmārgavakuṭajakṛtavedhanānāṁ śyāmātrivṛccaturaṅgulatilvakamahāvṛkṣasaptalāśaṅkhinīdantīdravantīnāṁ ,«ca nānāvidhadeśakālasaṁbhavāsvādarasavīryavipākaprabhāvagrahaṇād dehadoṣaprakṛtivayobalāgnibhaktisātmyarogāvasthādīnāṁ »,«nānāprabhāvavattvācca vicitragandhavarṇarasasparśānām upayogasukhārtham asaṁkhyeyasaṁyogānāmapi ca satāṁ dravyāṇāṁ »,«vikalpamārgopadarśanārthaṁ ṣaḍvirecanayogaśatāni vyākhyāsyāmaḥ ||» 7, 1 6 0
tāni tu dravyāṇi deśakālaguṇabhājanasaṁpadvīryabalādhānāt kriyāsamarthatamāni bhavanti || 7, 1 7 0
trividhaḥ khalu deśaḥ jāṅgalaḥ ānūpāḥ sādhāraṇaśceti | 7, 1 8 1
tatra jāṅgalaḥ paryākāśabhūthiṣṭhaḥ tarubhirapi ca ,«kadarakhadirāsanāśvakarṇadhavatiniśaśallakīsālasomavalkabadarītindukāśvatthavaṭāmalakīvanagahanaḥ »,«anekaśamīkakubhaśiṁśapāprāyaḥ sthiraśuṣkapavanabalavidhūyamānapranṛtyattaruṇavitpaḥ pratatamṛ »,«gatṛṣṇikopagūḍhatanukharaparuṣasikatāśarkarābahulaḥ lāvatittiricakorānucaritabhūmibhāgaḥ vātapittabahulaḥ »,«sthirakaṭhinamanuṣyaprāyo jñeyaḥ athānūpo hintālatamālanārikelakadalīvanagahanaḥ saritsamudraparyantaprāyaḥ »,"śiśirapavanabahulaḥ vañjulavānīropaśobhitatīrābhiḥ saridbhir upagatabhūmibhāgaḥ kṣitidharanikuñjopaśobhitaḥ ",«mandapavanānuvījitakṣitiruhagahanaḥ anekavanarājīpuṣpitavanagahanabhūmibhāgaḥ snigdhatarupratānopagūḍhaḥ »,«haṁsacakravākabalākanandīmukhapuṇḍarīkakādambamadgubhṛṅgarājaśatapatramattakokilānunāditataruviṭapaḥ sukumārapuruṣaḥ »,«pavanakaphaprāyo jñeyaḥ anayoreva dvayor deśayor vīrudvanaspativānaspatyaśakunimṛgagaṇayutaḥ »,«sthirasukumārabalavarṇasaṁhananopapannasādhāraṇaguṇayuktapuruṣaḥ sādhāraṇo jñeyaḥ ||» 7, 1 8 2
tatra deśe sādhāraṇe jāṅgale vā yathākālaṁ śiśirātapapavanasalilasevite same śucau pradakṣiṇodake ,"śmaśānacaityadevayajanāgārasabhāśvabhrārāmavalmīkoṣaravirahite kuśarohiṣāstīrṇe snigdhakṛṣṇamadhuramṛttike ",«suvarṇavarṇamadhuramṛttike vā mṛdāvaphālakṛṣṭe 'nupahate 'nyair balavattarair drumair auṣadhāni jātāni praśasyante ||» 7, 1 9 0
tatra yāni kālajātānyupāgatasaṁpūryapramāṇarasavīryagandhāni ,«kālātapāgnisalilapavanajantubhiranupahatagandhavarṇarasasparśaprabhāvāṇi pratyagrāṇyudīcyāṁ diśi sthitāni teṣāṁ »,"śākhāpalāśamaciraprarūḍhaṁ varṣāvasantayor grāhyaṁ grīṣme mūlāni śiśire vā śīrṇaprarūḍhaparṇānāṁ śaradi tvakkandakṣīrāṇi ",«hemante sārāṇi yathartu puṣpaphalamiti maṅgalācāraḥ kalyāṇavṛttaḥ śuciḥ śuklavāsāḥ saṁpūjya devatā aśvinau gobrāhmaṇāṁśca »,«kṛtopavāsaḥ prāṅmukha udaṅmukho vā gṛhṇīyāt ||» 7, 1 10 0
gṛhītvā cānurūpaguṇavadbhājanasthānyāgāreṣu prāgudagdvāreṣu nivātapravātaikadeśeṣu nityapuṣpopahārabalikarmavatsu ,«agnisalilopasvedadhūmarajomūṣakacatuṣpadāmanabhigamanīyāni svavacchannāni śikyeṣvāsajya sthāpayet ||» 7, 1 11 0
tāni ca yathādoṣaṁ prayuñjati surāsauvīrakatuṣodakamaireyamedakadhānyāmlaphalāmladadhyamlādibhir vāte ,«mṛdvīkāmalakamadhumadhukaparūṣakaphāṇitakṣīrādibhiḥ pitte śleṣmaṇi tu madhumūtrakaṣāyādibhirbhāvitānyāloḍitāni ca ityuddeśaḥ |» 7, 1 12 1
taṁ vistareṇa dravyadehadoṣasātmyādīni pravibhajya vyākhyāsyāmaḥ || 7, 1 12 2
vamanadravyāṇāṁ madanaphalāni śreṣṭhatamānyācakṣate anapāyitvāt | 7, 1 13 1
tāni vasantagrīṣmayorantare puṣyāśvayugbhyāṁ mṛgaśirasā vā gṛhṇīyānmaitre muhūrte | 7, 1 13 2
yāni pakvānyakāṇānyaharitāni pāṇḍūnyakrimīṇyapūtīnya athāta uttarabastisiddhiṁ vyākhyāsyāmaḥ || 8, 1 1 1
iti ha smāha bhagavānātreyaḥ || 8, 1 2 1
atha khalvāturaṁ vaidyaḥ saṁśuddhaṁ vamanādibhiḥ | 8, 1 3 1
durbalaṁ kṛśamalpāgniṁ muktasaṁdhānabandhanam || 8, 1 3 2
nirhṛtānilaviṇmūtrakaphapittaṁ kṛśāśayam | 8, 1 4 1
śūnyadehaṁ pratīkārāsahiṣṇuṁ paripālayet || 8, 1 4 2
yathāṇḍaṁ taruṇaṁ pūrṇaṁ tailapātraṁ yathaiva ca | 8, 1 5 1
gopāla iva daṇḍī gāḥ sarvasmādapacārataḥ || 8, 1 5 2
agnisaṁdhukṣaṇārthaṁ tu pūrvaṁ peyādinā bhiṣak | 8, 1 6 1
rasottareṇopacaret krameṇa kramakovidaḥ || 8, 1 6 2
snigdhāmlasvāduhṛdyāni tato 'mlalavaṇau rasau | 8, 1 7 1
svādutiktau tato bhūyaḥ kaṣāyakaṭukau tataḥ || 8, 1 7 2
anyo 'nyapratyanīkānāṁ rasānāṁ snigdharūkṣayoḥ | 8, 1 8 1
vyatyāsādupayogena prakṛtiṁ gamayedbhiṣak || 8, 1 8 2
sarvakṣamo hyasaṁsargo ratiyuktaḥ sthirendriyaḥ | 8, 1 9 1
balavān sattvasaṁpanno vijñeyaḥ prakṛtiṁ gataḥ || 8, 1 9 2
etāṁ prakṛtimaprāptaḥ sarvavarjyāni varjayet | 8, 1 10 1
mahādoṣakarāṇyaṣṭāvimāni tu viśeṣataḥ || 8, 1 10 2
uccairbhāṣyaṁ rathakṣobhamavicaṅkramaṇāsane | 8, 1 11 1
ajīrṇāhitabhojye ca divāsvapnaṁ samaithunam || 8, 1 11 2
tajjā dehordhvasarvādhomadhyapīḍāmadoṣajāḥ | 8, 1 12 1
śleṣmajāḥ kṣayajāścaiva vyādhayaḥ syuryathākramam || 8, 1 12 2
teṣāṁ vistarato liṅgamekaikasya ca bheṣajam | 8, 1 13 1
yathāvatsaṁpravakṣyāmi siddhān bastīṁśca yāpanān || 8, 1 13 2
tatroccairbhāṣyātibhāṣyābhyāṁ ,śirastāpaśaṅkhakarṇanistodaśrotroparodhamukhatālukaṇṭhaśoṣataimiryapipāsājvaratamakahanugrahamanyāstambhaniṣṭhīvanoraḥpārśv,«aśūlasvarabhedahikkāśvāsādayaḥ syuḥ |» 8, 1 14 1
rathakṣobhāt ,saṁdhiparvaśaithilyahanunāsākarṇaśiraḥśūlatodakukṣikṣobhāṭopāntrakūjanādhmānahṛdayendriyoparodhasphikpārśvavaṁkṣaṇavṛṣaṇak,«aṭīpṛṣṭhavedanāsaṁdhiskandhagrīvādaurbalyāṅgābhitāpapādaśophaprasvāpaharṣaṇādayaḥ |» 8, 1 14 2
aticaṅkramaṇāt ,«pādajaṅghorujānuvaṅkṣaṇaśroṇīpṛṣṭhaśūlasakthisādanistodapiṇḍikodveṣṭanāṅgamardāṁsābhitāpasirādhamanīharṣaśvāsakāsādayaḥ |» 8, 1 14 3
atyāsanādrathakṣobhajāḥ sphikpārśvavaṅkṣaṇavṛṣaṇakaṭīpṛṣṭhavedanādayaḥ | 8, 1 14 4
ajīrṇādhyaśanābhyāṁ tu mukhaśoṣādhmānaśūlanistodapipāsāgātrasādacchardyatīsāramūrcchājvarapravāhaṇāmaviṣādayaḥ | 8, 1 14 5
viṣamāhitāśanābhyāmanannābhilāṣadaurbalyavaivarṇyakaṇḍūpāmāgātrāvasādavātādiprakopajāśca grahaṇyarśovikārādayaḥ | 8, 1 14 6
divāsvapnādarocakāvipākāgnināśastaimityapāṇḍutvakaṇḍūpāmādāhacchardyaṅgamardahṛtstambhajāḍyatandrānidrāprasaṅgagranthija,«nmadaurbalyaraktamūtrākṣitātālulepāḥ |» 8, 1 14 7
vyavāyādāśubalanāśorusādaśirobastigudameḍhravaṁkṣaṇorujānujaṅghāpādaśūlahṛdayaspandananetrapīḍāṅgaśaithilyaśukramārgaśoṇi,«tāgamana »,kāsaśvāsaśoṇitaṣṭhīvanasvarāvasādakaṭīkaurbalyaikāṅgasarvāṅgarogamuṣkaśvayathuvātavarcomūtrasaṅgaśukravisargajāḍyavepathubād,«hiryaviṣādādayaḥ syuḥ avalupyata iva gudaḥ tāḍyata iva meḍhram avasīdatīva mano vepate hṛdayaṁ pīḍyante sandhayaḥ tamaḥ »,«praveśyata iva ca |» 8, 1 14 8
ityevamebhiraṣṭabhirapacārairete prādurbhavantyupadravāḥ || 8, 1 14 9
teṣāṁ siddhiḥtatroccairbhāṣyātibhāṣyajānāmabhyaṅgasvedopanāhadhūmanasyoparibhaktasnehapānarasakṣīrādirvātaharaḥ sarvo ,«vidhirmaunaṁ ca |» 8, 1 15 1
rathakṣobhāticaṅkramaṇātyāsanajānāṁ snehasvedādi vātaharaṁ karma sarvaṁ nidānavarjanaṁ ca | 8, 1 15 2
ajīrṇādhyaśanajānāṁ niravaśeṣataśchardanaṁ rūkṣaḥ svedo laṅghanīyapācanīyadīpanīyauṣadhāvacāraṇaṁ ca | 8, 1 15 3
viṣamāhitāśanajānāṁ yathāsvaṁ doṣaharāḥ kriyāḥ | 8, 1 15 4
divāsvapnajānāṁ dhūmapānalaṅghanavamanaśirovirecanavyāyāmarūkṣāśanāriṣṭadīpanīyauṣadhopayayogaḥ ,«pragharṣaṇonmardanapariṣecanādiśca śleṣmaharaḥ sarvo vidhiḥ |» 8, 1 15 5
maithunajānāṁ jīvanīyasiddhayoḥ kṣīrasarpiṣorupayogaḥ tathā vātaharāḥ svedābhyaṅgopanāhā vṛṣyāścāhārāḥ snehāḥ snehavidhayo ,«yāpanābastayo 'nuvāsanaṁ ca mūtravaikṛtabastiśūleṣu cottarabastirvidārīgandhādigaṇajīvanīyakṣīrasaṁsiddhaṁ tailaṁ syāt ||» 8, 1 15 6
yāpanāśca bastayaḥ sarvaphālaṁ deyāḥ ,«tānupadekṣyāmaḥmustośīrabalāragvadharāsnāmañjiṣṭhākaṭurohiṇītrāyamāṇāpunarnavābibhītakaguḍūcīsthirādipañcamūlāni palikāni »,«khaṇḍaśaḥ klṛptānyaṣṭau ca madanaphalāni prakṣālya jalāḍhake parikvāthya pādaśeṣo rasaḥ kṣīradviprasthasaṁyuktaḥ punaḥ śṛtaḥ »,«kṣīrāvaśeṣaḥ pādajāṅgalarasastulyamadhughṛtaḥ śatakusumāmadhukakuṭajaphalarasāñjanapriyaṅgukalkīkṛtaḥ sasaindhavaḥ sukhoṣṇo »,«bastiḥ śukramāṁsabalajananaḥ »,kṣatakṣīṇakāsagulmaśūlaviṣamajvarabradhnaauvardhmajhkuṇḍalodāvartakukṣiśūlamūtrakṛcchrāsṛgrajovisarpapravāhikāśirorujājānūruja,"ṅghābastigrahāśmaryunmādārśaḥpramehādhmānavātaraktapittaśleṣmavyādhiharaḥ sadyo balajanano rasāyanaśceti |" 8, 1 16 1
eraṇḍamūlapalāśāt ṣaṭpalaṁ śāliparṇīpṛśniparṇī bṛhatī kaṇṭakārikā rokṣurako rāsnāśvagandhā guḍūcī varṣābhūrāragvadho devadārviti ,«palikāni khaṇḍaśaḥ klṛptāni phalāni cāṣṭau prakṣālya jalāḍhake kṣīrapāde pacet |» 8, 1 16 2
pādaśeṣaṁ kaṣāyaṁ pūtaṁ śatakusumākuṣṭhamustapippalīhapuṣābilvavacāvatsakaphalarasāñjanapriyaṅguyavāniprakṣepakalkitaṁ ,«madhughṛtatailasaindhavayuktaṁ sukhoṣṇaṁ nirūhamekaṁ dvau trīn vā dadyāt |» 8, 1 16 3
sarveṣāṁ praśasto viśeṣato lalitasukumārastrīvihārakṣīṇakṣatasthaviracirārśasāmapatyakāmānāṁ ca | 8, 1 16 4
tadvat sahacarabalādarbhamūlasārivāsiddhena payasā | 8, 1 16 5
tathā bṛhatīkaṇṭakārīśatāvarīcchinnaruhāśṛtena payasā madhukamadanapippalīkalkitena pūrvavadbastiḥ | 8, 1 16 6
tathā balātibalāvidārīśāliparṇīpṛśniparṇībṛhatīkaṇṭakārikādarbhamūlaparūṣakakāśmaryabilvaphalayavasiddhena payasā ,«madhukamadanakalkitena madhughṛtasaivarcalayuktena kāsajvaragulmaplīhārditastrīmadyakliṣṭānāṁ sadyobalajanano rasāyanaśca |» 8, 1 16 7
balātibalārāsnāragvadhamadanabilvaguḍūcīpunarnavairaṇḍāśvagandhāsahacarapalāśadevadārudvipañcamūlāni palikāni ,«yavakolakulatthadviprasṛtaṁ śuṣkamūlakānāṁ ca jaladroṇasiddhaṁ nirūhapramāṇāvaśeṣaṁ kaṣāyaṁ pūtaṁ »,«madhukamadanaśatapuṣpākuṣṭhapippalīvacāvatsakaphalarasāñjanapriyaṅguyavānīkalkīkṛtaṁ »,«guḍaghṛtatailakṣaudrakṣīramāṁsarasāmlakāñjikasaindhavayuktaṁ sukhoṣṇaṁ bastiṁ dadyācchukramūtravarcaḥsaṅge 'nilaje »,«gulmahṛdrogādhmānabradhnapārśvapṛṣṭhakaṭīgrahasaṁjñānāśabalakṣayeṣu ca |» 8, 1 16 8
hapuṣārdhakuḍavo dviguṇārdhakṣuṇṇayavaḥ kṣīrodakasiddhaḥ kṣīraśeṣo madhughṛtatailalavaṇayuktaḥ ,«sarvāṅgavisṛtavātaraktasaktaviṇmūtrastrīkheditahito vātaharo buddhimedhāgnibalajananaśca |» 8, 1 16 9
hrasvapañcamūlīkaṣāyaḥ kṣīrodakasiddhaḥ pippalīmadhukamadanakalkīkṛtaḥ saguḍaghṛtatailalavaṇaḥ kṣīṇaviṣamajvarakarśitasya bastiḥ ,| 8, 1 16 10
balātibalāpāmārgātmaguptāṣṭapalārdhakṣuṇṇayavāñjalikaṣāyaḥ saguḍaghṛtatailalavaṇayuktaḥ pūrvavadbastiḥ ,«sthaviradurbalakṣīṇaśukrarudhirāṇāṁ pathyatamaḥ |» 8, 1 16 11
balāmadhukavidārīdarbhamūlamṛdvīkāyavaiḥ kaṣāyamājena payasā paktvā madhukamadanakalkitaṁ samadhughṛtasaindhavaṁ ,«jvarārtebhyo bastiṁ dadyāt |» 8, 1 16 12
śāliparṇīpṛśniparṇīgokṣurakamūlakāśmaryaparūṣakakharjūraphalamadhūkapuṣpairajākṣīrajalaprasthābhyāṁ siddhaḥ kaṣāyaḥ ,«pippalīmadhukotpalakalkitaḥ saghṛtasaindhavaḥ kṣīṇendriyaviṣamajvarakarśitasya bastiḥ śastaḥ |» 8, 1 16 13
sthirādipañcamūlīpañcapalena śāliṣaṣṭikayavagodhūmamāṣapañcaprasṛtena chagaṁ payaḥ śṛtaṁ pādaśeṣaṁ ,«kukkuṭāṇḍarasasamamadhughṛtaśarkarāsaindhavasauvarcalayukto bastirvṛṣyatamo balavarṇajananaśca |» 8, 1 16 14
iti yāpanā bastayo dvādaśa || 8, 1 16 15
kalpaścaiṣa śikhigonardahaṁsasārasāṇḍaraseṣu syāt || 8, 1 17 1
satittiriḥ samayūraḥ sarājahaṁsaḥ pañcamūlīpayaḥsiddhaḥśatapuṣpāmadhukarāsnākuṭajamadanaphalapippalīkalko ,«ghṛtatailaguḍasaindhavayukto bastirbalavarṇaśukrajanano rasāyanaśca |» 8, 1 18 1
dvipañcamūlīkukkuṭarasasiddhaṁ payaḥ pādaśeṣaṁ pippalīmadhukarāsnāmadanakalkaṁ śarkarāmadhughṛtayuktaṁ strīṣvatikāmānāṁ ,«balajanano bastiḥ |» 8, 1 18 2
mayūramapittapakṣapādāsyāntraṁ sthirādibhiḥ palikaiḥ sajale payasi paktvā kṣīraśeṣaṁ ,«madanapippalīvidārīśatakusumāmadhukakalkīkṛtaṁ madhughṛtasaindhavayuktaṁ bastiṁ dadyāt strīṣvatiprasaktakṣīṇendriyebhyo »,«balavarṇakaram |» 8, 1 18 3
kalpaścaiṣa viṣkirapratudaprasahāmbucareṣu syāt akṣīro rohitādiṣu ca matsyeṣu | 8, 1 18 4
godhānakulamārjāramūṣikaśallakamāṁsānāṁ daśapalān bhāgān sapañcamūlān payasi paktvā ,«tatpayaḥpippalīphalakalkasaindhavasauvarcalaśarkarāmadhughṛtatailayukto bastirbalyo rasāyanaḥ kṣīṇakṣatasya sandhānakaro »,«mathitoraskarathagajahayabhagnavātabalāsakaprabhṛtyudāvartavātasaktamūtravarcaśśukrāṇāṁ hitatamaśca |» 8, 1 18 5
kūrmādīnāmanyatamapiśitasiddhaṁ payo ,«govṛṣanāgahayanakrahaṁsakukkuṭāṇḍarasamadhughṛtaśarkarāsaindhavekṣurakātmaguptāphalakalkasaṁsṛṣṭo bastirvṛddhānāmapi »,«balajananaḥ |» 8, 1 18 6
karkaṭakarasaścaṭakāṇḍarasayuktaḥ samadhughṛtaśarkaro bastiḥ ityete bastayaḥ paramavṛṣyāḥ ,«uccaṭakekṣurakātmaguptāśṛtakṣīrapratibhojanānupānāt strīśatagāminaṁ naraṁ kuryuḥ |» 8, 1 18 7
govṛṣabastavarāhavṛṣaṇakarkaṭacaṭakasiddhaṁ kṣīramuccaṭakekṣurakātmaguptāmadhughṛtasaindhavayuktaḥ kiṁcillavaṇito bastiḥ | 8, 1 18 8
daśamūlamayūrahaṁsakukkuṭakvāthāt pañcaprasṛtaṁ tailaghṛtavasāmajjacatuṣprasṛtayuktaṁ śatapuṣpāmustahapuṣākalkīkṛtaḥ salavaṇo ,«bastiḥ pādagulphorujānujaṅghātrikavaṅkṣaṇabastivṛṣaṇānilarogaharaḥ |» 8, 1 18 9
mṛgaviṣkirānūpabileśayānāmetenaiva kalpena bastayo deyāḥ | 8, 1 18 10
madhughṛtadviprasṛtastulyoṣṇodakaḥ śatapuṣpārdhapalaḥ saindhavārdhākṣayukto bastirvṛṣyatamo mūtrakṛcchrapittavātaharaḥ | 8, 1 18 11
sadyoghṛtatailavasāmajjacatuṣprasthaṁ hapuṣārdhapalaṁ saindhavārdhākṣayukto bastirvṛṣyatamo mūtrakṛcchrapittavyādhiharo ,«rasāyanaḥ |» 8, 1 18 12
madhutailaṁ catuḥprasṛtaṁ śatapuṣpārdhapalaṁ saindhavārdhākṣayukto bastirdīpano bṛṁhaṇo balavarṇakaro nirupadravo vṛṣyatamo ,«rasāyanaḥ krimikuṣṭhodāvartagulmārśobradhnaplīhamehaharaḥ |» 8, 1 18 13
tadvanmadhughṛtābhyāṁ payastulyo bastiḥ pūrvakalkena balavarṇakaro vṛṣyatamo nirupadravo ,«bastimeḍhrapākaparikartikāmūtrakṛcchrapittavyādhiharo rasāyanaśca |» 8, 1 18 14
tadvanmadhughṛtābhyāṁ māṁsarasatulyo mustākṣayuktaḥ ,«pūrvavadbastirvātabalāsapādaharṣagulmatrikorujānūrunikuñcanabastivṛṣaṇameḍhratrikapṛṣṭhaśūlaharaḥ |» 8, 1 18 15
surāsauvīrakakulatthamāṁsarasamadhughṛtatailasaptaprasṛto mustaśatāhvākalkitaḥ salavaṇo bastiḥ sarvavātarogaharaḥ | 8, 1 18 16
dvipañcamūlatriphalābilvamadanaphalakaṣāyo gomūtrasiddhaḥ kuṭajamadanaphalamustapāṭhākalkitaḥ ,«saindhavayāvaśūkakṣaudratailayukto bastiḥ śleṣmavyādhibastyāṭopavātaśukrasaṅgapāṇḍurogājīrṇavisūcikālasakeṣu deya iti ||» 8, 1 18 17
ata ūrdhvaṁ vṛṣyatamān snehān vakṣyāmaḥ | 8, 1 19 1
śatāvarīguḍūcīkṣuvidāryāmalakadrākṣākharjūrāṇāṁ yantrapīḍitānāṁ rasaprasthaṁ pṛthagekaikaṁ tadvadghṛtatailagomahiṣyajākṣīrāṇāṁ ,«dvau dvau dadyāt »,jīvakarṣabhakamedāmahāmedātvakkṣīrīśṛṅgāṭakamadhūlikāmadhukoccaṭāpippalīpuṣkarabījanīlotpalakadambapuṣpapuṇḍarīkakeśarakal,«kān pṛṣatatarakṣumāṁsakukkuṭacaṭakacakoramattākṣabarhijīvañjīvakuliṅgahaṁsāṇḍarasavasāmajjādaṁśca prasthaṁ dattvā sādhayet |» 8, 1 19 2
brahmaghoṣaśaṅkhapaṭahabherīninādaiḥ siddhaṁ sitacchatrakṛtacchāyaṁ gajaskandhamāropayedbhagavantaṁ vṛṣadhvajamabhipūjya ,«taṁ snehaṁ tribhāgamākṣikaṁ maṅgalāśīḥstutidevatārcanairbastiṁ gamayet |» 8, 1 19 3
nṛṇāṁ strīvihāriṇāṁ naṣṭaretasāṁ kṣatakṣīṇaviṣamajvarārtānāṁ vyāpannayonīnāṁ vandhyānāṁ raktagulminīnāṁ ,«mṛtāpatyānāmanārtavānāṁ ca strīṇāṁ kṣīṇamāṁsarudhirāṇāṁ pathyatamaṁ rasāyanamuttamaṁ valīpalitanāśanaṁ vidyāt |» 8, 1 19 4
balāgokṣurakarāsnāśvagandhāśatāvarīsahacarāṇāṁ śataṁ śatamāpothya jaladroṇaśate prasādhyaṁ tasmin jaladroṇāvaśeṣe rase ,«vastrapūte vidāryāmalakasvarasayorbastamahiṣavarāhavṛṣakukkuṭabarhihaṁsakāraṇḍavasārasāṇḍarasānāṁ ghṛtatailayoścaikaikaṁ »,«prasthamaṣṭau prasthān kṣīrasya dattvā »,candanamadhukamadhūlikātvakkṣīrībisamṛṇālanīlotpalapaṭolātmaguptānnapākitālamastakakharjūramṛdvīkātāmalakīkaṇṭakārījīvakarṣab,«hakakṣudrasahāmahāsahāśatāvarīmedāpippalīhrīberatvakpannakalkāṁśca dattvā sādhayet |» 8, 1 19 5
brahmaghoṣādinā vidhinā siddhaṁ bastiṁ dadyāt | 8, 1 19 6
tena strīśataṁ gacchet na cātrāste vihārāhārayantraṇā kācit | 8, 1 19 7
eṣa vṛṣyo balyo vṛṁhaṇa āyuṣyo balīpalitanut kṣatakṣīṇanaṣṭaśukraviṣamajvarārtānāṁ vyāpannayonīnāṁ ca pathyatamaḥ | 8, 1 19 8
sahacarapalaśatamudakadroṇacatuṣṭaye paktvā droṇaśeṣe rase supūte vidārīkṣurasaprasthābhyāmaṣṭaguṇakṣīraṁ ghṛtatailaprasthaṁ ,balāmadhukamadhūkacandanamadhūlikāsārivāmedāmahāmedākākolīkṣīrakākolīpayasyāgurumañjiṣṭhāvyāghranakhaśaṭīsahacarasahasr,«avīryāvarāṅgalodhrāṇāmakṣamātrairdviguṇaśarkaraiḥ kalkaiḥ sādhayet |» 8, 1 19 9
brahmaghoṣādinā vidhinā siddhaṁ bastiṁ dadyāt | 8, 1 19 10
eṣa sarvarogaharo rasāyano lalitānāṁ śreṣṭho 'ntaḥpuracāriṇīnāṁ kṣatakṣayavātapittavedanāśvāsakāsaharastribhāgamākṣiko ,«valīpalitanudvarṇarūpabalamāṁsaśukravardhanaḥ |» 8, 1 19 11
ityete rasāyanāḥ snehabastayaḥ sati vibhave śatapākāḥ sahasrapākā vā kāryā vīryabalādhānārthamiti || 8, 1 19 12
bhavanti cātra | 8, 1 20 1
ityete bastayaḥ snehāścoktā yāpanasaṁjñitāḥ | 8, 1 20 2
svasthānāmāturāṇāṁ ca vṛddhānāṁ cāvirodhinaḥ || 8, 1 20 3
ativyavāyaśīlānāṁ śukramāṁsabalapradāḥ | 8, 1 21 1
sarvarogapraśamanāḥ sarveṣvṛtuṣu yaugikāḥ || 8, 1 21 2
nārīṇāmaprajātānāṁ narāṇāṁ cāpyapatyadāḥ | 8, 1 22 1
ubhayārthakarā dṛṣṭāḥ snehabastinirūhayoḥ || 8, 1 22 2
vyāyāmo maithunaṁ madyaṁ madhūni śiśirāmbu ca | 8, 1 23 1
saṁbhojanaṁ rathakṣobho bastiṣveteṣu garhitam || 8, 1 23 2
tatra ślokāḥ | 8, 1 24 1
śikhigonardahaṁsāṇḍairdakṣavadbastayastrayaḥ | 8, 1 24 2
viṁśatirviṣkiraistriṁśatpratudaiḥ prasahairnava || 8, 1 24 3
viṁśatiśca tathā saptaviṁśatiścāmbucāribhiḥ | 8, 1 25 1
nava matsyādibhiścaiva śikhikalpena bastayaḥ || 8, 1 25 2
daśa karkaṭakādyaiśca kūrmakalkena bastayaḥ | 8, 1 26 1
mṛgaiḥ saptadaśaikonaviṁśatirviṣkirairdaśa || 8, 1 26 2
ānūpairdakṣaśikhivadbhūśayaiśca caturdaśa | 8, 1 27 1
ekonatriṁśadityete saha snehaiḥ samāsataḥ || 8, 1 27 2
proktā vistaraśo bhinnā dve śate ṣoḍaśottare | 8, 1 28 1
ete mākṣikasaṁyuktāḥ kurvantyativṛṣaṁ naram || 8, 1 28 2
nātiyogaṁ na vāyogaṁ stambhitāste ca kurvate | 8, 1 29 1
mṛdutvānna nivartante yasya tvete prayojitāḥ || 8, 1 29 2
samūtrairbastibhistīkṣṇairāsthāpyaḥ kṣiprameva saḥ | 8, 1 30 1
śophāgnināśapāṇḍutvaśūlārśaḥparikartikāḥ || 8, 1 30 2
syurjvaraścātisāraśca yāpanātyarthasevanāt | 8, 1 31 1
ariṣṭakṣīrasīdhvādyā tatreṣṭā dīpanī kriyā || 8, 1 31 2
yuktyā tasmānniṣeveta yāpanānna prasaṅgataḥ | 8, 1 32 1
ityuccairbhāṣyapūrvāṇāṁ vyāpadaḥ sacikitsitāḥ || 8, 1 32 2
vistareṇa pṛthak proktāstebhyo rakṣennaraṁ sadā | 8, 1 33 1
karmaṇāṁ vamanādīnāmasamyakkaraṇāpadām || 8, 1 33 2
yatroktaṁ sādhanaṁ sthāne siddhisthānaṁ taducyate | 8, 1 34 1
ityadhyāyaśataṁ viṁśamātreyamunivāṅgyam || 8, 1 34 2
hitārthaṁ prāṇināṁ proktamagniveśena dhīmatā | 8, 1 35 1
dīrghamāyuryaśaḥ svāsthyaṁ trivargaṁ cāpi puṣkalam || 8, 1 35 2
siddhiṁ cānuttamāṁ loke prāpnoti vidhinā paṭhan | 8, 1 36 1
vistārayati leśoktaṁ saṁkṣipatyativistaram || 8, 1 36 2
saṁskartā kurute tantraṁ purāṇaṁ ca punarnavam | 8, 1 37 1
atastantrottamamidaṁ carakeṇātibuddhinā || 8, 1 37 2
saṁskṛtaṁ tattvasampūrṇaṁ tribhāgenopalakṣyate | 8, 1 38 1
tacchaṅkaraṁ bhūtapatiṁ saṁprasādya samāpayat || 8, 1 38 2
akhaṇḍārthaṁ dṛḍhabalo jātaḥ pañcanade pure | 8, 1 39 1
kṛtvā bahubhyastantrebhyo viśeṣoñchaśiloccayam || 8, 1 39 2
saptadaśauṣadhādhyāyasiddhikalpairapūrayat | 8, 1 40 1
idamanyūnaśabdārthaṁ tantradoṣavivarjitam || 8, 1 40 2
ṣaḍviṁśatā vicitrābhirbhūṣitaṁ tantrayuktibhiḥ | 8, 1 41 1
tatrādhikaraṇaṁ yogo hetvartho 'rthaḥ padasya ca || 8, 1 41 2
pradeśoddeśanirdeśavākyaśeṣāḥ prayojanam | 8, 1 42 1
upadeśāpadeśātideśārthāpattinirṇayāḥ || 8, 1 42 2
prasaṅgaikāntanaikāntāḥ sāpavargo viparyayaḥ | 8, 1 43 1
pūrvapakṣavidhānānumatavyākhyānasaṁśayāḥ || 8, 1 43 2
atītānāgatāvekṣāsvasaṁjñohyasamuccayāḥ | 8, 1 44 1
nidarśanaṁ nirvacanaṁ saṁniyogo vikalpanam || 8, 1 44 2
pratyutsāras tathoddhāraḥ saṁbhavastantrayuktayaḥ | 8, 1 45 1
tantre samāsavyāsokte bhavantyetā hi kṛtsnaśaḥ || 8, 1 45 2
ekadeśena dṛśyante samāsābhihite tathā | 8, 1 46 1
yathāmbujavanasyārkaḥ pradīpo veśmano yathā || 8, 1 46 2
prabodhanaprakāśārthastathā tantrasya yuktayaḥ | 8, 1 47 1
ekasminnapi yasyeha śāstre labdhāspadā matiḥ || 8, 1 47 2
sa śāstramanyadapyāśu yuktijñatvāt prabudhyate | 8, 1 48 1
adhīyāno 'pi śāstrāṇi tantrayuktyā vinā bhiṣak | 8, 1 48 2
nādhigacchati śāstrārthānarthān bhāgyakṣaye yathā || 8, 1 48 3
durgṛhītaṁ kṣiṇotyeva śāstraṁ śastramivābudham | 8, 1 49 1
sugṛhītaṁ tadeva jñaṁ śāstraṁ śastraṁ ca rakṣati || 8, 1 49 2
tasmādetāḥ pravakṣyante vistareṇottare punaḥ | 8, 1 50 1
tattvajñānārthamasyaiva tantrasya guṇadoṣataḥ || 8, 1 50 2
idamakhilamadhītya samyagarthān vimṛśati yo 'vimanāḥ prayoganityaḥ | 8, 1 51 1
sa manujasukhajīvitapradātā bhavati dhṛtismṛtibuddhidharmavṛddhaḥ || 8, 1 51 2
yasya dvādaśasāhasrī hṛdi tiṣṭhati saṁhitā | 8, 1 52 1
so 'rthajñaḥ sa vicārajñaścikitsākuśalaśca saḥ || 8, 1 52 2
rogāṁsteṣāṁ cikitsāṁ ca sa kimarthaṁ na budhyate | 8, 1 53 1
cikitsā vahniveśasya susthāturahitaṁ prati || 8, 1 53 2
yadihāsti tadanyatra yannehāsti na tatkvacit | 8, 1 54 1
agniveśakṛte tantre carakapratisaṁskṛte || 8, 1 54 2
siddhisthāne 'ṣṭame prāpte tasmin dṛḍhabalena tu | 8, 1 55 1
siddhisthānaṁ svasiddhyarthaṁ samāsena samāpitam || 8, 1 55 2
ityagniveśakṛte tantre carakapratisaṁskṛte 'prāpte dṛḍhabalasampūrite siddhisthāne uttarabastisiddhirnāma dvādaśo 'dhyāyaḥ || 8, 1 56 1

Сушрута Самхита

athāto vedotpattimadhyāyaṁ vyākhyāsyāmaḥ || 1, 1 1 1
yathovāca bhagavān dhanvantariḥ || 1, 1 2 1
atha khalu bhagavantam amaravaram ṛṣigaṇaparivṛtam āśramasthaṁ kāśirājaṁ divodāsaṁ dhanvantarim ,«aupadhenavavaitaraṇaurabhrapauṣkalāvatakaravīryagopurarakṣitasuśrutaprabhṛtaya ūcuḥ ||» 1, 1 3 1
bhagavan śārīramānasāgantuvyādhibhir vividhavedanābhighātopadrutān sanāthān apy anāthavad viceṣṭamānān vikrośataś ca ,«mānavānabhisamīkṣya manasi naḥ pīḍā bhavati teṣāṁ sukhaiṣiṇāṁ rogopaśamārthamātmanaś ca prāṇayātrārthaṁ prajāhitahetor »,"āyurvedaṁ śrotum icchāma ihopadiśyamānam atrāyattam aihikam āmuṣmikaṁ ca śreyaḥ tadbhagavantam upapannāḥ smaḥ śiṣyatveneti ",|| 1, 1 4 1
tān uvāca bhagavān svāgataṁ vaḥ sarva evāmīmāṁsyā adhyāpyāś ca bhavanto vatsāḥ || 1, 1 5 1
iha khalv āyurvedo nāmopāṅgam atharvavedasyānutpādya iva prajāḥ ślokaśatasahasram adhyāyasahasraṁ ca kṛtavān svayambhūḥ tato ,"'lpāyuṣṭvam alpamedhastvaṁ cālokya narāṇāṁ bhūyo 'ṣṭadhā praṇītavān ||" 1, 1 6 1
tadyathā śalyaṁ śālākyaṁ kāyacikitsā bhūtavidyā kaumārabhṛtyam agadatantraṁ rasāyanatantraṁ vājīkaraṇatantram iti || 1, 1 7 1
athāsya pratyaṅgalakṣaṇasamāsaḥ | 1, 1 8 1
tatra śalyaṁ nāma vividhatṛṇakāṣṭhapāṣāṇapāṁśulohaloṣṭāsthivālanakhapūyāsrāvaduṣṭavraṇāntargarbhaśalyoddharaṇārthaṁ ,«yantraśastrakṣārāgnipraṇidhānavraṇaviniścayārthaṁ ca |» 1, 1 8 2
śālākyaṁ nāmordhvajatrugatānāṁ śravaṇanayanavadanaghrāṇādisaṁśritānāṁ vyādhīnām upaśamanārtham | 1, 1 8 3
kāyacikitsā nāma sarvāṅgasaṁśritānāṁ vyādhīnāṁ jvararaktapittaśoṣonmādāpasmārakuṣṭhamehātisārādīnām upaśamanārtham | 1, 1 8 4
bhūtavidyā nāma devāsuragandharvayakṣarakṣaḥpitṛpiśācanāgagrahādyupasṛṣṭacetasāṁ śāntikarmabaliharaṇādigrahopaśamanārtham | 1, 1 8 5
kaumārabhṛtyaṁ nāma kumārabharaṇadhātrīkṣīradoṣasaṁśodhanārthaṁ duṣṭastanyagrahasamutthānāṁ ca vyādhīnām ,«upaśamanārtham |» 1, 1 8 6
agadatantraṁ nāma sarpakīṭalūtāmūṣakādidaṣṭaviṣavyañjanārthaṁ vividhaviṣasaṁyogopaśamanārthaṁ ca | 1, 1 8 7
rasāyanatantraṁ nāma vayaḥsthāpanam āyurmedhābalakaraṁ rogāpaharaṇasamarthaṁ ca | 1, 1 8 8
vājīkaraṇatantraṁ nāmālpaduṣṭakṣīṇaviśuṣkaretasām āpyāyanaprasādopacayajanananimittaṁ praharṣajananārthaṁ ca || 1, 1 8 9
evam ayam āyurvedo 'ṣṭāṅga upadiśyate atra kasmai kim ucyatām iti || 1, 1 9 1
ta ūcuḥ asmākaṁ sarveṣām eva śalyajñānaṁ mūlaṁ kṛtvopadiśatu bhagavān iti || 1, 1 10 1
sa uvācaivam astv iti || 1, 1 11 1
ta ūcur bhūyo 'pi bhagavantam asmākam ekamatīnāṁ matam abhisamīkṣya suśruto bhagavantaṁ prakṣyati asmai copadiśyamānaṁ ,«vayam apy upadhārayiṣyāmaḥ ||» 1, 1 12 1
sa hovācaivam astv iti || 1, 1 13 1
vatsa suśruta iha khalv āyurvedaprayojanaṁ vyādhyupasṛṣṭānāṁ vyādhiparimokṣaḥ svasthasya rakṣaṇaṁ ca || 1, 1 14 1
āyur asmin vidyate 'nena vāyur vindatīty āyurvedaḥ || 1, 1 15 1
tasyāṅgavaramādyaṁ pratyakṣāgamānumānopamānair aviruddham ucyamānam upadhāraya || 1, 1 16 1
etaddhy aṅgaṁ prathamaṁ prāg abhighātavraṇasaṁrohād yajñaśiraḥsaṁdhānāc ca | 1, 1 17 1
śrūyate hi yathā rudreṇa yajñasya śiraśchinnamiti tato devā aśvināv abhigamyocur bhagavantau naḥ śreṣṭhatamau yuvāṁ bhaviṣyathaḥ ,«bhavadbhyāṁ yajñasya śiraḥ saṁdhātavyam iti |» 1, 1 17 2
tāv ūcatur evam astv iti | 1, 1 17 3
atha tayor arthe devā indraṁ yajñabhāgena prāsādayan | 1, 1 17 4
tābhyāṁ yajñasya śiraḥ saṁhitam iti || 1, 1 17 5
aṣṭāsv api cāyurvedatantreṣv etad evādhikam abhimatam āśukriyākaraṇādyantraśastrakṣārāgnipraṇidhānāt sarvatantrasāmānyāc ca || 1, 1 18 1
tad idaṁ śāśvataṁ puṇyaṁ svargyaṁ yaśasyamāyuṣyaṁ vṛttikaraṁ ceti || 1, 1 19 1
brahmā provāca tataḥ prajāpatir adhijage tasmād aśvinau aśvibhyām indraḥ indrād ahaṁ mayā tv iha pradeyam arthibhyaḥ ,«prajāhitahetoḥ ||» 1, 1 20 1
bhavati cātra | 1, 1 21 1
ahaṁ hi dhanvantarirādidevo jarārujāmṛtyuharo 'marāṇām | 1, 1 21 2
śalyāṅgamaṅgair aparair upetaṁ prāpto 'smi gāṁ bhūya ihopadeṣṭum || 1, 1 21 3
asmin śāstre pañcamahābhūtaśarīrisamavāyaḥ puruṣa ity ucyate | 1, 1 22 1
tasmin kriyā so 'dhiṣṭhānaṁ kasmāt lokasya dvaividhyāt loko hi dvividhaḥ sthāvaro jaṅgamaś ca dvividhātmaka evāgneyaḥ saumyaś ca ,«tadbhūyastvāt pañcātmako vā tatra caturvidho bhūtagrāmaḥ saṁsvedajarāyujāṇḍajodbhijjasaṁjñaḥ tatra puruṣaḥ pradhānaṁ »,«tasyopakaraṇamanyat tasmāt puruṣo 'dhiṣṭhānam ||» 1, 1 22 2
tadduḥkhasaṁyogā vyādhaya ucyante || 1, 1 23 1
te caturvidhāḥ āgantavaḥ śārīrāḥ mānasāḥ svābhāvikāśceti || 1, 1 24 1
teṣāmāgantavo 'bhighātanimittāḥ | 1, 1 25 1
śārīrās tv annapānamūlā vātapittakaphaśoṇitasaṁnipātavaiṣamyanimittāḥ | 1, 1 25 2
mānasāstu krodhaśokabhayaharṣaviṣāderṣyābhyasūyādainyamātsaryakāmalobhaprabhṛtaya icchādveṣabhedair bhavanti | 1, 1 25 3
svābhāvikāstu kṣutpipāsājarāmṛtyunidrāprakṛtayaḥ || 1, 1 25 4
ta ete manaḥśarīrādhiṣṭhānāḥ || 1, 1 26 1
teṣāṁ saṁśodhanasaṁśamanāhārācārāḥ samyakprayuktā nigrahahetavaḥ || 1, 1 27 1
prāṇināṁ punarmūlam āhāro balavarṇaujasāṁ ca sa ṣaṭsu raseṣvāyattaḥ rasāḥ punardravyāśrayāḥ dravyāṇi punar oṣadhayaḥ | 1, 1 28 1
tāstu dvividhāḥ sthāvarā jaṅgamāś ca || 1, 1 28 2
tāsāṁ sthāvarāścaturvidhāḥ vanaspatayo vṛkṣā vīrudha oṣadhaya iti | 1, 1 29 1
tāsu apuṣpāḥ phalavanto vanaspatayaḥ puṣpaphalavanto vṛkṣāḥ pratānavatyaḥ stambinyaś ca vīrudhaḥ phalapākaniṣṭhā oṣadhaya iti || 1, 1 29 2
jaṅgamāḥ khalv api caturvidhāḥ jarāyujāṇḍajasvedajodbhijjāḥ | 1, 1 30 1
tatra paśumanuṣyavyālādayo jarāyujāḥ khagasarpasarīsṛpaprabhṛtayo 'ṇḍajāḥ kṛmikīṭapipīlikāprabhṛtayaḥ svedajāḥ ,«indragopamaṇḍūkaprabhṛtaya udbhijjāḥ ||» 1, 1 30 2
tatra sthāvarebhyas tvakpattrapuṣpaphalamūlakandaniryāsasvarasādayaḥ prayojanavantaḥ jaṅgamebhyaś ,«carmanakharomarudhirādayaḥ ||» 1, 1 31 1
pārthivāḥ suvarṇarajatamaṇimuktāmanaḥśilāmṛtkapālādayaḥ || 1, 1 32 1
kālakṛtāḥ pravātanivātātapachāyājyotsnātamaḥśītoṣṇavarṣāhorātrapakṣamāsartvayanādayaḥ saṁvatsaraviśeṣāḥ || 1, 1 33 1
ta ete svabhāvata eva doṣāṇāṁ saṁcayaprakopapraśamapratīkārahetavaḥ prayojanavantaś ca || 1, 1 34 1
bhavanti cātra ślokāḥ | 1, 1 35 1
śārīrāṇāṁ vikārāṇām eṣa vargaś caturvidhaḥ | 1, 1 35 2
prakope praśame caiva hetur uktaś cikitsakaiḥ || 1, 1 35 3
āgantavas tu ye rogās te dvidhā nipatanti hi | 1, 1 36 1
manasyanye śarīre 'nye teṣāṁ tu dvividhā kriyā || 1, 1 36 2
śarīrapatitānāṁ tu śārīravad upakramaḥ | 1, 1 37 1
mānasānāṁ tu śabdādiriṣṭo vargaḥ sukhāvahaḥ || 1, 1 37 2
evam etat puruṣo vyādhir auṣadhaṁ kriyākāla iti catuṣṭayaṁ samāsena vyākhyātam tatra puruṣagrahaṇāt tatsambhavadravyasamūho ,«bhūtādir uktas tadaṅgapratyaṅgavikalpāś ca tvaṅmāṁsāsthisirāsnāyuprabhṛtayaḥ vyādhigrahaṇād »,«vātapittakaphaśoṇitasaṁnipātavaiṣamyanimittāḥ sarva eva vyādhayo vyākhyātāḥ oṣadhagrahaṇād dravyarasaguṇavīryavipākānām »,"ādeśaḥ kriyāgrahaṇācchedyādīni snehādīni ca karmāṇi vyākhyātāni kālagrahaṇāt sarvakriyākālānām ādeśaḥ ||" 1, 1 38 1
bhavati cātra | 1, 1 39 1
bījaṁ cikitsitasyaitatsamāsena prakīrtitam | 1, 1 39 2
saviṁśam adhyāyaśatamasya vyākhyā bhaviṣyati || 1, 1 39 3
tac ca saviṁśam adhyāyaśataṁ pañcasu sthāneṣu sūtranidānaśārīracikitsitakalpeṣv arthavaśāt saṁvibhajya uttare tantre śeṣānarthān ,«vyākhyāsyāmaḥ ||» 1, 1 40 1
bhavati cātra | 1, 1 41 1
svayambhuvā proktamidaṁ sanātanaṁ paṭheddhi yaḥ kāśipatiprakāśitam | 1, 1 41 2
sa puṇyakarmā bhuvi pūjito nṛpair asukṣaye śakrasalokatāṁ vrajet || 1, 1 41 3
athātaḥ śiṣyopanayanīyamadhyāyaṁ vyākhyāsyāmaḥ || 1, 2 1 1
yathovāca bhagavān dhanvantariḥ || 1, 2 2 1
brāhmaṇakṣatriyavaiśyānām anyatamam anvayavayaḥśīlaśauryaśaucācāravinayaśaktibalamedhādhṛtismṛtimatipratipattiyuktaṁ ,«tanujihvauṣṭhadantāgramṛjuvaktrākṣināsaṁ prasannacittavākceṣṭaṁ kleśasahaṁ ca bhiṣak śiṣyam upanayet ato viparītaguṇaṁ »,«nopanayet ||» 1, 2 3 1
upanayanīyaṁ tu brāhmaṇaṁ praśasteṣu tithikaraṇamuhūrtanakṣatreṣu praśastāyāṁ diśi śucau same deśe caturhastaṁ caturasraṁ ,«sthaṇḍilam upalipya gomayena darbhaiḥ saṁstīrya puṣpair lājabhaktai ratnaiś ca devatāḥ pūjayitvā viprān bhiṣajaś ca »,«tatrollikhyābhyukṣya ca dakṣiṇato brahmāṇaṁ sthāpayitvāgnim upasamādhāya khadirapalāśadevadārubilvānāṁ samidbhiś caturṇāṁ vā »,«kṣīravṛkṣāṇāṁ dadhimadhughṛtāktābhir dārvīhaumikena vidhinā sruveṇājyāhutīr juhuyāt sapraṇavābhir mahāvyāhṛtibhiḥ tataḥ »,«pratidaivatam ṛṣīṁś ca svāhākāraṁ kuryāt śiṣyam api kārayet ||» 1, 2 4 1
brāhmaṇas trayāṇāṁ varṇānām upanayanaṁ kartum arhati rājanyo dvayasya vaiśyo vaiśyasyaiveti śūdram api kulaguṇasampannaṁ ,«mantravarjam anupanītam adhyāpayed ity eke ||» 1, 2 5 1
tato 'gniṁ triḥ pariṇīyāgnisākṣikaṁ śiṣyaṁ brūyāt kāmakrodhalobhamohamānāhaṁkārerṣyāpāruṣyapaiśunyānṛtālasyāyaśasyāni hitvā ,«nīcanakharomṇā śucinā kaṣāyavāsasā satyavratabrahmacaryābhivādanatatpareṇāvaśyaṁ bhavitavyaṁ »,«madanumatasthānagamanaśayanāsanabhojanādhyayanapareṇa bhūtvā matpriyahiteṣu vartitavyam ato 'nyathā te vartamānasyādharmo »,«bhavati aphalā ca vidyā na ca prākāśyaṁ prāpnoti ||» 1, 2 6 1
ahaṁ vā tvayi samyagvartamāne yadyanyathādarśī syām enobhāg bhaveyam aphalavidyaś ca || 1, 2 7 1
dvijagurudaridramitrapravrajitopanatasādhvanāthābhyupagatānāṁ cātmabāndhavānām iva svabhaiṣajaiḥ pratikartavyam evaṁ sādhu ,«bhavati vyādhaśākunikapatitapāpakāriṇāṁ ca na pratikartavyam evaṁ vidyā prakāśate mitrayaśodharmārthakāmāṁś ca prāpnoti ||» 1, 2 8 1
bhavataś cātra | 1, 2 9 1
kṛṣṇe 'ṣṭamī tannidhane 'hanī dve śukle tathāpy evam ahar dvisaṁdhyam | 1, 2 9 2
akālavidyutstanayitnughoṣe svatantrarāṣṭrakṣitipavyathāsu || 1, 2 9 3
śmaśānayānādyatanāhaveṣu mahotsavautpātikadarśaneṣu | 1, 2 10 1
nādhyeyamanyeṣu ca yeṣu viprā nādhīyate nāśucinā ca nityam || 1, 2 10 2
athāto 'dhyayanasaṁpradānīyam adhyāyaṁ vyākhyāsyāmaḥ || 1, 3 1 1
yathovāca bhagavān dhanvantariḥ || 1, 3 2 1
prāgabhihitaṁ saviṁśam adhyāyaśataṁ pañcasu sthāneṣu | 1, 3 3 1
tatra sūtrasthānam adhyāyāḥ ṣaṭcatvāriṁśat ṣoḍaśa nidānāni daśa śārīrāṇi catvāriṁśac cikitsitāni aṣṭau kalpāḥ tad uttaraṁ ṣaṭsaṣṭiḥ || 1, 3 3 2
vedotpattiḥ śiṣyanayas tathādhyayanadānikaḥ | 1, 3 4 1
prabhāṣaṇāgraharaṇāv ṛtucaryātha yāntrikaḥ || 1, 3 4 2
śastrāvacāraṇaṁ yogyā viśikhā kṣārakalpanam | 1, 3 5 1
agnikarmajalaukākhyāv adhyāyau raktavarṇanam || 1, 3 5 2
doṣadhātumalādyānāṁ vijñānādhyāya eva ca | 1, 3 6 1
karṇavyadhāmapakvaiṣāv ālepo vraṇyupāsanam || 1, 3 6 2
hitāhito vraṇapraśno vraṇāsrāvaś ca yaḥ pṛthak | 1, 3 7 1
kṛtyākṛtyavidhirvyādhisamuddeśīya eva ca || 1, 3 7 2
viniścayaḥ śastravidhau pranaṣṭajñānikas tathā | 1, 3 8 1
śalyoddhṛtirvraṇajñānaṁ dūtasvapnanidarśanam || 1, 3 8 2
pañcendriyaṁ tathā chāyā svabhāvādvaikṛtaṁ tathā | 1, 3 9 1
vāraṇo yuktasenīya āturakramabhūmikau || 1, 3 9 2
miśrakākhyo dravyagaṇaḥ saṁśuddhau śamane ca yaḥ | 1, 3 10 1
dravyādīnāṁ ca vijñānaṁ viśeṣo dravyago 'paraḥ || 1, 3 10 2
rasajñānaṁ vamanārthamadhyāyo recanāya ca | 1, 3 11 1
dravaddravyavidhistadvadannapānavidhistathā || 1, 3 11 2
sūcanāt sūtraṇāccaiva savanāccārthasantateḥ | 1, 3 12 1
ṣaṭcatvāriṁśadadhyāyaṁ sūtrasthānaṁ pracakṣate || 1, 3 12 2
vātavyādhikamarśāṁsi sāśmariś ca bhagandaraḥ | 1, 3 13 1
kuṣṭhamehodarā mūḍho vidradhiḥ parisarpaṇam || 1, 3 13 2
granthivṛddhikṣudraśūkabhagnāśca mukharogikam | 1, 3 14 1
hetulakṣaṇanirdeśānnidānānīti ṣoḍaśa || 1, 3 14 2
bhūtacintā rajauśuddhirgarbhāvakrāntireva ca | 1, 3 15 1
vyākaraṇaṁ ca garbhasya śarīrasya ca yatsmṛtam || 1, 3 15 2
pratyekaṁ marmanirdeśaḥ sirāvarṇanam eva ca | 1, 3 16 1
sirāvyadho dhamanīnāṁ garbhiṇyā vyākṛtistathā || 1, 3 16 2
nirdiṣṭāni daśaitāni śārīrāṇi maharṣiṇā | 1, 3 17 1
vijñānārthaṁ śarīrasya bhiṣajāṁ yogināmapi || 1, 3 17 2
dvivraṇīyo vraṇaḥ sadyo bhagnānāṁ vātarogikam | 1, 3 18 1
mahāvātikamarśāṁsi sāśmariśca bhagandaraḥ || 1, 3 18 2
kuṣṭhānāṁ mahatāṁ cāpi maihikaṁ paiḍakaṁ tathā | 1, 3 19 1
makhumehacikitsā ca tathā codariṇāmapi || 1, 3 19 2
mūḍhagarbhacikitsā ca vidradhīnāṁ visarpiṇām | 1, 3 20 1
granthivṛddhyupadaṁśānāṁ tathā ca kṣudrarogikam || 1, 3 20 2
śūkadoṣacikitsā ca tathā ca mukharogiṇām | 1, 3 21 1
śophasyānāgatānāṁ ca niṣedho miśrakaṁ tathā || 1, 3 21 2
vājīkaraṁ ca yat kṣīṇe sarvābādhaśamo 'pi ca | 1, 3 22 1
medhāyuṣkaraṇaṁ cāpi svabhāvavyādhivāraṇam || 1, 3 22 2
nivṛttasaṁtāpakaraṁ kīrtitaṁ ca rasāyanam | 1, 3 23 1
snehopayaugikaḥ svedo vamane ca virecane || 1, 3 23 2
tayor vyāpaccikitsā ca netrabastivibhāgikaḥ | 1, 3 24 1
netrabastivipatsiddhistathā cottarabastikaḥ || 1, 3 24 2
nirūhakramasaṁjñaś ca tathaivāturasaṁjᄂakaḥ | 1, 3 25 1
dhūmanasyavidhiścāntyaścatvāriṁśaditi smṛtāḥ || 1, 3 25 2
prāyaścittaṁ praśamanaṁ cikitsā śāntikarma ca | 1, 3 26 1
paryāyāstasya nirdeśāccikitsāsthānamucyate || 1, 3 26 2
annasya rakṣā vijñānaṁ sthāvarasyetarasya ca | 1, 3 27 1
sarpadaṣロaviṣajᄂānaṁ tasya iva ca cikitsitam || 1, 3 27 2
dundubher mūṣikāṇāṁ ca kīロānāṁ kalpa eva ca | 1, 3 28 1
aṣロau kalpāḥ samākhyātā viṣabheṣajakalpanāt || 1, 3 28 2
adhyāyānāṁ śataṁ viṁśam evam etad udīritam | 1, 3 29 1
ataḥ paraṁ svanāmna iva tantram uttaram ucyate || 1, 3 29 2
adhikṛtya kṛtaṁ yasmāt tantram etad upadravān | 1, 3 30 1
opadravika ity eṣa tasyāgryatvān nirucyate || 1, 3 30 2
sandhau vartmani śukle ca kṛṣṇe sarvatra dṛṣロiṣu | 1, 3 31 1
saṁvijᄂānārtham adhyāyā gadānāṁ tu prati prati || 1, 3 31 2
cikitsāpravibhāgīyo vātābhiṣyandavāraṇaḥ | 1, 3 32 1
paittasya ślaiṣmikasyāpi raudhirasya tatha iva ca || 1, 3 32 2
lekhyabhedyaniṣedhau ca chedyānāṁ vartmadṛṣロiṣu | 1, 3 33 1
kriyākalpo 'bhighātaś ca karṇotthāstaccikitsitam || 1, 3 33 2
ghrāṇotthānāṁ ca vijᄂānaṁ tadgadapratiṣedhanam | 1, 3 34 1
pratiśyāyaniṣedhaś ca śirogadavivecanam || 1, 3 34 2
cikitsā tadgadānāṁ ca śālākyaṁ tantram ucyate | 1, 3 35 1
navagrahākṛtijᄂānaṁ skandasya ca niṣedhanam || 1, 3 35 2
apasmāraśakunyoś ca revatyāś ca punaḥ pṛthak | 1, 3 36 1
pūtanāyāstathāndhāyā maṇḍikā śītapūtanā || 1, 3 36 2
naigameśacikitsā ca grahotpattiḥ sayonijā | 1, 3 37 1
kaumāratantram ity etac chārīreṣu ca kīrtitam || 1, 3 37 2
jvarātisāraśoṣāṇāṁ gulmahṛdrogiṇām api | 1, 3 38 1
pāṇḍūnāṁ raktapittasya mūrcchāyāḥ pānajāś ca ye || 1, 3 38 2
tṛṣṇāyāśchardihikkānāṁ niṣedhaḥ śvāsakāsayoḥ | 1, 3 39 1
svarabhedacikitsā ca kṛmyudāvartinoḥ prthak || 1, 3 39 2
visūcikārocakayor mūtrāghātavikṛcchrayoḥ | 1, 3 40 1
iti kāyacikitsāyāḥ śeṣamatra prakīrtitam || 1, 3 40 2
amānuṣaniṣedhaś ca tathāpasmāriko 'paraḥ | 1, 3 41 1
unmādapratiṣedhaś ca bhūtavidyā nirucyate || 1, 3 41 2
rasabhedāḥ svasthavṛttiryuktayastāntrikāś ca yāḥ | 1, 3 42 1
doṣabhedā iti jᄂeyā adhyāyāstantrabhūṣaṇāḥ || 1, 3 42 2
śreṣロhatvāduttaraṁ hy etattantramāhurmaharṣayaḥ | 1, 3 43 1
bahvarthasaṁgrahācchreṣロhamuttaraṁ cāpi paścimam || 1, 3 43 2
śālākyatantraṁ kaumāraṁ cikitsā kāyikī ca yā | 1, 3 44 1
bhūtavidyeti catvāri tantre tūttarasaṁjᄂite || 1, 3 44 2
vājīkaraṁ cakitsāsu rasāyanavidhistathā | 1, 3 45 1
viṣatantraṁ punaḥ kalpāḥ śalyajᄂānaṁ samantataḥ || 1, 3 45 2
ityaṣロāīgamidaṁ tantramādidevaprakāśitam | 1, 3 46 1
vidhinādhītya yuᄂjānā bhavanti prāṇadā bhuvi || 1, 3 46 2
etaddhyavaśyamadhyeyaṁ adhītya ca karmāpyavaśyamupāsitavyaṁ ubhayajᄂo hi bhiṣak rājārho bhavati || 1, 3 47 1
bhavanti cātra | 1, 3 48 1
yastu kevalaśāstrajᄂaḥ karmasvapariniṣロhitaḥ | 1, 3 48 2
sa muhyatyāturaṁ prāpya prāpya bhīrurivāhavam || 1, 3 48 3
yastu karmasu niṣṇāto dhārṣロyācchāstrabahiṣkṛtaḥ | 1, 3 49 1
sa satsu pūjāṁ nāpnoti vadhaṁ cārhati rājataḥ || 1, 3 49 2
ubhāvetāvanipuṇāvasamarthau svakarmaṇi | 1, 3 50 1
ardhavedadharāvetāvekapakṣāv iva dvijau || 1, 3 50 2
oṣadhyo 'mṛtakalpāstu śastrāśaniviṣopamāḥ | 1, 3 51 1
bhavantyajᄂair upahṛtāstasmādetān vivarjayet || 1, 3 51 2
snehādiṣvanabhijᄂā ye chedyādiṣu ca karmasu | 1, 3 52 1
te nihanti janaṁ lobhāt kuvaidyā nṛpadoṣataḥ || 1, 3 52 2
yastūbhayajᄂo matimān sa samartho 'rthasādhane | 1, 3 53 1
āhave karma nirvoḍhuṁ dvicakraḥ syandano yathā || 1, 3 53 2
atha vatsa tadetadadhyeyaṁ tathā tathopadhāraya mayā procyamānaṁ atha śucaye kṛtottarāsaīgāyāvyākulayopasthitāyādhyayanakāle ,"śiṣyāya yathāśakti gurur upadiśet padaṁ pādaṁ ślokaṁ vā te ca padapādaślokābhūyaḥ krameṇānusaṁdheyāḥ evamekaikaśo ghaロ",«ayedātmanā cānupaロhet adrutam avilambitam aviśaṇkitam ananunāsikaṁ vyaktākṣram apī*itavarṇamakṣibhruvauṣロhahastair »,«anabhinītaṁ susaṁskṛtaṁ nātyuccair nātinīcaiś ca svaraiḥ paロhet |» 1, 3 54 1
na cāntareṇa kaścid vrajet tayor adhīyānayoḥ || 1, 3 54 2
bhavataś cātra | 1, 3 55 1
śucir guruparo dakṣas tandrānidrāvivarjitaḥ | 1, 3 55 2
paロhannetena vidhinā śiṣyaḥ śāstrāntamāpnuyāt || 1, 3 55 3
vāksauṣロhave__arthavijᄂāne prāgalbhye karmanaipuṇe | 1, 3 56 1
tadabhyāse ca siddhau ca yatetādhyayanāntagaḥ || 1, 3 56 2
athātaḥ prabhāṣaṇīyamadhyāyaṁ vyākhyāsyāmaḥ || 1, 4 1 1
yathovāca bhagavān dhanvantariḥ || 1, 4 2 1
adhigatam apy adhyayanam aprabhāṣitam arthataḥ kharasya candanabhāra iva kevalaṁ pariśramakaraṁ bhavati || 1, 4 3 1
bhavati cātra | 1, 4 4 1
yathā kharaścandanabhāravāhī bhārasya vettā na tu candanasya | 1, 4 4 2
evaṁ hi śāstrāṇi bahūny adhītya cārtheṣu mūḍhāḥ kharavad vahanti || 1, 4 4 3
tasmāt saviṁśam adhyāyaśatam anupadapādaślokam anuvarṇayitavyam anuśrotavyaṁ ca kasmāt sūkṣmā hi ,«dravyarasaguṇavīryavipākadoṣadhātumalāśayamarmasirāsnāyusaṁdhyasthigarbhasambhavadravyasamūhavibhāgās tathā »,«pranaṣṭaśalyoddharaṇavraṇaviniścayabhagnavikalpāḥ sādhyayāpyapratyākhyeyatā ca vikārāṇām evamādayaścānye sahasraśo viśeṣā ye »,«vicintyamānā vimalavipulabuddher api buddhim ākulīkuryuḥ kiṁ punar alpabuddheḥ tasmād avaśyamanupadapādaślokam »,«anuvarṇayitavyam anuśrotavyaṁ ca ||» 1, 4 5 1
anyaśāstropapannānāṁ cārthānāmihopanītānām arthavaśāt teṣāṁ tadvidyebhya eva vyākhyānam anuśrotavyaṁ kasmāt na hy ekasmin ,"śāstre śakyaḥ sarvaśāstrāṇām avarodhaḥ kartum ||" 1, 4 6 1
bhavanti cātra | 1, 4 7 1
ekaṁ śāstram adhīyāno na vidyāc chāstraniścayam | 1, 4 7 2
tasmād bahuśrutaḥ śāstraṁ vijānīyāccikitsakaḥ || 1, 4 7 3
śāstraṁ gurumukhodgīrṇam ādāyopāsya cāsakṛt | 1, 4 8 1
yaḥ karma kurute vaidyaḥ sa vaidyo 'nye tu taskarāḥ || 1, 4 8 2
aupadhenavamaurabhraṁ sauśrutaṁ pauṣkalāvatam | 1, 4 9 1
śeṣāṇāṁ śalyatantrāṇāṁ mūlāny etāni nirdiśet || 1, 4 9 2
athāto 'gropaharaṇīyamadhyāyaṁ vyākhyāsyāmaḥ || 1, 5 1 1
yathovāca bhagavān dhanvantariḥ || 1, 5 2 1
trividhaṁ karma pūrvakarma pradhānakarma paścātkarmeti tadvyādhiṁ prati pratyupadekṣyāmaḥ || 1, 5 3 1
asmin śāstre śastrakarmaprādhānyāc chastrakarma iva tāvat pūrvam upadekṣyāmas tatsambhārāṁś ca || 1, 5 4 1
tac ca śastrakarmāṣṭavidhaṁ tadyathā chedyaṁ bhedyaṁ lekhyaṁ vedhyam eṣyam āhāryaṁ visrāvyaṁ sīvyam iti || 1, 5 5 1
ato 'nyatamaṁ karma cikīrṣatā vaidyena pūrvam evopakalpayitavyāni ,«yantraśastrakṣārāgniśalākāśṛṅgajalaukālābūjāmbavauṣṭhapicuprotasūtrapattrapaṭṭamadhughṛtavasāpayas »,«tailatarpaṇakaṣāyālepanakalkavyajanaśītoṣṇodakakaṭāhādīni parikarmiṇaś ca snigdhāḥ sthirā balavantaḥ ||» 1, 5 6 1
tataḥ praśasteṣu tithikaraṇamuhūrtanakṣatreṣu dadhyakṣatānnapānaratnair agniṁ viprān bhiṣajaś cārcayitvā ,«kṛtabalimaṅgalasvastivācanaṁ laghubhuktavantaṁ prāṅmukham āturam upaveśya yantrayitvā pratyaṅmukho vaidyo »,«marmasirāsnāyusaṁdhyasthidhamanīḥ pariharan anulomaṁ śastraṁ nidadhyād ā pūyadarśanāt sakṛd evāpaharec chastram āśu ca »,«mahatsv api ca pākeṣu dvyaṅgulāntaraṁ tryaṅgulāntaraṁ vā śastrapadamuktam ||» 1, 5 7 1
tatrāyato viśālaḥ samaḥ suvibhakto nirāśraya iti vraṇaguṇāḥ || 1, 5 8 1
bhavataś cātra | 1, 5 9 1
āyataś ca viśālaś ca suvibhakto nirāśrayaḥ | 1, 5 9 2
prāptakālakṛtaś cāpi vraṇaḥ karmaṇi śasyate || 1, 5 9 3
śauryamāśukriyā śastrataikṣṇyam asvedavepathu | 1, 5 10 1
asaṁmohaś ca vaidyasya śastrakarmaṇi śasyate || 1, 5 10 2
ekena vā vraṇenāśudhyamāne nāntarā buddhyāvekṣyāparān vraṇān kuryāt || 1, 5 11 1
bhavati cātra | 1, 5 12 1
yato yato gatiṁ vidyād utsaṅgo yatra yatra ca | 1, 5 12 2
tatra tatra vraṇaṁ kuryādyathā doṣo na tiṣṭhati || 1, 5 12 3
tatra bhrūgaṇḍaśaṅkhalalāṭākṣipuṭauṣṭhadantaveṣṭakakṣākukṣivaṅkṣaṇeṣu tiryak cheda uktaḥ || 1, 5 13 1
candramaṇḍalavacchedān pāṇipādeṣu kārayet | 1, 5 14 1
ardhacandrākṛtīṁś cāpi gude meḍhre ca buddhimān || 1, 5 14 2
anyathā tu sirāsnāyucchedanam atimātraṁ vedanā cirād vraṇasaṁroho māṁsakandīprādurbhāvaś ceti || 1, 5 15 1
mūḍhagarbhodarārśo'śmarībhagaṁdaramukharogeṣv abhuktavataḥ karma kurvīta || 1, 5 16 1
tataḥ śastram avacārya śītābhir adbhir āturam āśvāsya samantāt paripīḍyāṅgulyā vraṇam abhimṛdya prakṣālya kaṣāyeṇa ,«protenodakamādāya tilakalkamadhusarpiḥpragāḍhām auṣadhayuktāṁ nātisnigdhāṁ nātirūkṣāṁ vartiṁ praṇidadhyāt tataḥ »,«kalkenācchādya ghanāṁ kavalikāṁ dattvā vastrapaṭṭena badhnīyāt vedanārakṣoghnair dhūpair dhūpayet rakṣoghnaiś ca mantrai rakṣāṁ »,«kurvīta ||» 1, 5 17 1
tato guggulvagurusarjarasavacāgaurasarṣapacūrṇair lavaṇanimbapattravimiśrair ājyayuktair dhūpayet ājyaśeṣeṇa cāsya prāṇān ,«samālabheta ||» 1, 5 18 1
udakumbhāc cāpo gṛhītvāprokṣayan rakṣākarma kuryāt tad vakṣyāmaḥ || 1, 5 19 1
kṛtyānāṁ pratighātārthaṁ tathā rakṣobhayasya ca | 1, 5 20 1
rakṣākarma kariṣyāmi brahmā tad anumanyatām || 1, 5 20 2
nāgāḥ piśācā gandharvāḥ pitaro yakṣarākṣasāḥ | 1, 5 21 1
abhidravanti ye ye tvāṁ brahmādyā ghnantu tān sadā || 1, 5 21 2
pṛthivyāmantarīkṣe ca ye caranti niśācarāḥ | 1, 5 22 1
dikṣu vāstunivāsāś ca pāntu tvāṁ te namaskṛtāḥ || 1, 5 22 2
pāntu tvāṁ munayo brāhmyā divyā rājarṣayastathā | 1, 5 23 1
parvatāścaiva nadyaś ca sarvāḥ sarve ca sāgarāḥ || 1, 5 23 2
agnī rakṣatu te jihvāṁ prāṇān vāyus tathaiva ca | 1, 5 24 1
somo vyānamapānaṁ te parjanyaḥ parirakṣatu || 1, 5 24 2
udānaṁ vidyutaḥ pāntu samānaṁ stanayitnavaḥ | 1, 5 25 1
balamindro balapatirmanurmanye matiṁ tathā || 1, 5 25 2
kāmāṁste pāntu gandharvāḥ sattvamindro 'bhirakṣatu | 1, 5 26 1
prajñāṁ te varuṇo rājā samudro nābhimaṇḍalam || 1, 5 26 2
cakṣuḥ sūryo diśaḥ śrotre candramāḥ pātu te manaḥ | 1, 5 27 1
nakṣatrāṇi sadā rūpaṁ chāyāṁ pāntu niśāstava || 1, 5 27 2
retas tv āpyāyayantv āpo romāṇy oṣadhayas tathā | 1, 5 28 1
ākāśaṁ khāni te pātu dehaṁ tava vasuṁdharā || 1, 5 28 2
vaiśvānaraḥ śiraḥ pātu viṣṇustava parākramam | 1, 5 29 1
pauruṣaṁ puruṣaśreṣṭho brahmātmānaṁ dhruvo bhruvau || 1, 5 29 2
etā dehe viśeṣeṇa tava nityā hi devatāḥ | 1, 5 30 1
etāstvāṁ satataṁ pāntu dīrghamāyuravāpnuhi || 1, 5 30 2
svasti te bhagavān brahmā svasti devāś ca kurvatām | 1, 5 31 1
svasti te candrasūryau ca svasti nāradaparvatau | 1, 5 31 2
svastyagniś caiva vāyuś ca svasti devāḥ sahendragāḥ || 1, 5 31 3
pitāmahakṛtā rakṣā svastyāyurvardhatāṁ tava | 1, 5 32 1
ītayaste praśāmyantu sadā bhava gatavyathaḥ || 1, 5 32 2
iti svāhā | 1, 5 33 1
etair vedātmakair mantraiḥ kṛtyāvyādhivināśanaiḥ | 1, 5 33 2
mayaivaṁ kṛtarakṣastvaṁ dīrgham āyur avāpnuhi || 1, 5 33 3
tataḥ kṛtarakṣamāturam āgāraṁ praveśya ācārikam ādiśet || 1, 5 34 1
tatas tṛtīye 'hani vimucyaivam eva badhnīyād vastrapaṭṭena na cainaṁ tvaramāṇo 'paredyur mokṣayet || 1, 5 35 1
dvitīyadivasaparimokṣaṇād vigrathito vraṇaś cirād upasaṁrohati tīvrarujaś ca bhavati || 1, 5 36 1
ata ūrdhvaṁ doṣakālabalādīnavekṣya kaṣāyālepanabandhāhārācārān vidadhyāt || 1, 5 37 1
na cainaṁ tvaramāṇaḥ sāntardoṣaṁ ropayet sa hy alpenāpy apacāreṇābhyantaram utsaṅgaṁ kṛtvā bhūyo 'pi vikaroti || 1, 5 38 1
bhavanti cātra | 1, 5 39 1
tasmād antarbahiś caiva suśuddhaṁ ropayed vraṇam | 1, 5 39 2
rūḍhe 'py ajīrṇavyāyāmavyavāyādīn vivarjayet | 1, 5 39 3
harṣaṁ krodhaṁ bhayaṁ cāpi yāvat sthairyopasambhavāt || 1, 5 39 4
hemante śiśire caiva vasante cāpi mokṣayet | 1, 5 40 1
tryahād dvyahāc charadgrīṣmavarṣāsv api ca buddhimān || 1, 5 40 2
atipātiṣu rogeṣu necched vidhim imaṁ bhiṣak | 1, 5 41 1
pradīptāgāravacchīghraṁ tatra kuryāt pratikriyām || 1, 5 41 2
yā vedanā śastranipātajātā tīvrā śarīraṁ pradunoti jantoḥ | 1, 5 42 1
ghṛtena sā śāntim upaiti siktā koṣṇena yaṣṭīmadhukānvitena || 1, 5 42 2
athāta ṛtucaryamadhyāyaṁ vyākhyāsyāmaḥ || 1, 6 1 1
yathovāca bhagavān dhanvantariḥ || 1, 6 2 1
kālo hi nāma bhagavān svayambhur anādimadhyanidhano 'tra rasavyāpatsampattī jīvitamaraṇe ca manuṣyāṇām āyatte | 1, 6 3 1
sa sūkṣmām api kalāṁ na līyata iti kālaḥ saṁkalayati kālayati vā bhūtānīti kālaḥ || 1, 6 3 2
tasya saṁvatsarātmano bhagavān ādityo gativiśeṣeṇa nimeṣakāṣṭhākalāmuhūrtāhorātrapakṣamāsartvayanasaṁvatsarayugapravibhāgaṁ ,«karoti ||» 1, 6 4 1
tatra laghvakṣaroccāraṇamātro 'kṣinimeṣaḥ pañcadaśākṣinimeṣāḥ kāṣṭhā triṁśatkāṣṭhāḥ kalā viṁśatikalo muhūrtaḥ kalādaśabhāgaś ca ,«triṁśanmuhūrtam ahorātraṁ pañcadaśāhorātrāṇi pakṣaḥ sa ca dvividhaḥ śuklaḥ kṛṣṇaś ca tau māsaḥ ||» 1, 6 5 1
tatra māghādayo dvādaśa māsāḥ saṁvatsaraḥ dvimāsikam ṛtuṁ kṛtvā ṣaḍṛtavo bhavanti te śiśiravasantagrīṣmavarṣāśaraddhemantāḥ ,«teṣāṁ tapastapasyau śiśiraḥ madhumādhavau vasantaḥ śuciśukrau grīṣmaḥ nabhonabhasyau varṣāḥ iṣorjau śarat sahaḥsahasyau »,«hemanta iti ||» 1, 6 6 1
ta ete śītoṣṇavarṣalakṣaṇāścandrādityayoḥ kālavibhāgakaratvādayane dve bhavato dakṣiṇamuttaraṁ ca | 1, 6 7 1
tayor dakṣiṇaṁ varṣāśaraddhemantāḥ teṣu bhagavān āpyāyate somaḥ amlalavaṇamadhurāś ca rasā balavanto bhavanti uttarottaraṁ ca ,«sarvaprāṇināṁ balam abhivardhate |» 1, 6 7 2
uttaraṁ ca śiśiravasantagrīṣmāḥ teṣu bhagavān āpyāyate 'rkaḥ tiktakaṣāyakaṭukāś ca rasā balavanto bhavanti uttarottaraṁ ca ,«sarvaprāṇināṁ balam apahīyate ||» 1, 6 7 3
bhavati cātra | 1, 6 8 1
śītāṁśuḥ kledayatyurvīṁ vivasvān śoṣayaty api | 1, 6 8 2
tāv ubhāv api saṁśritya vāyuḥ pālayati prajāḥ || 1, 6 8 3
atha khalvayane dve yugapat saṁvatsaro bhavati te tu pañca yugamiti saṁjñāṁ labhante sa eṣa nimeṣādiryugaparyantaḥ kālaścakravat ,«parivartamānaḥ kālacakram ucyata ity eke ||» 1, 6 9 0
iha tu varṣāśaraddhemantavasantagrīṣmaprāvṛṣaḥ ṣaḍṛtavo bhavanti doṣopacayaprakopopaśamanimittaṁ te tu bhādrapadādyena ,«dvimāsikena vyākhyātāḥ tad yathā bhādrapadāśvayujau varṣāḥ kārttikamārgaśīrṣau śarat pauṣamāghau hemantaḥ phālgunacaitrau »,«vasantaḥ vaiśākhajyeṣṭhau grīṣmaḥ āṣāḍhaśrāvaṇau prāvṛḍ iti ||» 1, 6 10 0
tatra varṣāsvoṣadhayastaruṇyo 'lpavīryā āpaścāprasannāḥ kṣitimalaprāyāḥ tā upayujyamānā nabhasi meghāvatate jalapraklinnāyāṁ ,«bhūmau klinnadehānāṁ prāṇināṁ śītavātaviṣṭambhitāgnīnāṁ vidahyante vidāhāt pittasaṁcayamāpādayanti sa saṁcayaḥ śaradi »,«praviralameghe viyaty upaśuṣyati paṅke 'rkakiraṇapravilāyitaḥ paittikān vyādhīn janayati |» 1, 6 11 1
tā evauṣadhayaḥ kālapariṇāmāt pariṇatavīryā balavatyo hemante bhavantyāpaś ca prasannāḥ snigdhā atyarthaṁ gurvyaś ca tā ,«upayujyamānā mandakiraṇatvādbhānoḥ satuṣārapavanopastambhitadehānāṁ dehināmavidagdhāḥ snehācchaityādgauravād upalepāc »,«ca śleṣmasaṁcayam āpādayanti sa saṁcayo vasante 'rkaraśmipravilāyita īṣatstabdhadehānāṁ dehināṁ ślaiṣmikān vyādhīn janayati |» 1, 6 11 2
tā evauṣadhayo nidāghe niḥsārā rūkṣā atimātraṁ laghvyo bhavantyāpaś ca tā upayujyamānāḥ sūryapratāpopaśoṣitadehānāṁ dehināṁ ,«raukṣyāllaghutvādvaiśadyāc ca vāyoḥ saṁcayam āpādayanti sa saṁcayaḥ prāvṛṣi cātyarthaṁ jalopaklinnāyāṁ bhūmau klinnadehānāṁ »,«prāṇināṁ śītavātavarṣerito vātikān vyādhīn janayati |» 1, 6 11 3
evameṣa doṣāṇāṁ saṁcayaprakopahetur uktaḥ || 1, 6 11 4
tatra varṣāhemantagrīṣmeṣu saṁcitānāṁ doṣāṇāṁ śaradvasantaprāvṛṭsu ca prakupitānāṁ nirharaṇaṁ kartavyam || 1, 6 12 1
tatra paittikānāṁ vyādhīnām upaśamo hemante ślaiṣmikāṇāṁ nidāghe vātikānāṁ śaradi svabhāvata eva ta ete saṁcayaprakopopaśamā ,«vyākhyātāḥ ||» 1, 6 13 1
tatra pūrvāhṇe vasantasya liṅgaṁ madhyāhne grīṣmasya aparāhṇe prāvṛṣaḥ pradoṣe vārṣikaṁ śāradamardharātre pratyuṣasi haimantam ,«upalakṣayet evamahorātram api varṣam iva śītoṣṇavarṣalakṣaṇaṁ doṣopacayaprakopopaśamair jānīyāt ||» 1, 6 14 1
tatra avyāpanneṣvṛtuṣvavyāpannā oṣadhayo bhavantyāpaś ca tā upayujyamānāḥ prāṇāyurbalavīryaujaskaryo bhavanti || 1, 6 15 1
teṣāṁ punarvyāpado 'dṛṣṭakāritāḥ śītoṣṇavātavarṣāṇi khalu viparītānyoṣadhīrvyāpādayanty apaś ca || 1, 6 16 1
tāsām upayogādvividharogaprādurbhāvo marako vā bhaved iti || 1, 6 17 1
tatra avyāpannānām oṣadhīnām apāṁ copayogaḥ || 1, 6 18 1
kadācidavyāpanneṣvapyṛtuṣu kṛtyābhiśāparakṣaḥkrodhādharmair upadhvasyante janapadāḥ viṣauṣadhipuṣpagandhena ,«vāyunopanītenākramyate yo deśastatra doṣaprakṛtyaviśeṣeṇa kāsaśvāsavamathupratiśyāyaśirorugjvarair upatapyante »,«grahanakṣatracaritair vā gṛhadāraśayanāsanayānavāhanamaṇiratnopakaraṇagarhitalakṣaṇanimittaprādurbhāvair vā ||» 1, 6 19 1
tatra ,sthānaparityāgaśāntikarmaprāyaścittamaṅgalajapahomopahārejyāñjalinamaskārataponiyamadayādānadīkṣābhyupagamadevatābrāhmaṇ,«aguruparair bhavitavyam evaṁ sādhu bhavati ||» 1, 6 20 1
ata ūrdhvam avyāpannānāmṛtūnāṁ lakṣaṇānyupadekṣyāmaḥ || 1, 6 21 1
vāyurvātyuttaraḥ śīto rajodhūmākulā diśaḥ | 1, 6 22 1
channastuṣāraiḥ savitā himānaddhā jalāśayāḥ || 1, 6 22 2
darpitā dhvāṅkṣakhaḍgāhvamahiṣorabhrakuñjarāḥ | 1, 6 23 1
rodhrapriyaṅgupuṁnāgāḥ puṣpitā himasāhvaye || 1, 6 23 2
śiśire śītamadhikaṁ vātavṛṣṭyākulā diśaḥ | 1, 6 24 1
śeṣaṁ hemantavat sarvaṁ vijñeyaṁ lakṣaṇaṁ budhaiḥ || 1, 6 24 2
siddhavidyādharavadhūcaraṇālaktakāṅkite | 1, 6 25 1
malaye candanalatāpariṣvaṅgādhivāsite || 1, 6 25 2
vāti kāmijanānandajanano 'naṅgadīpanaḥ | 1, 6 26 1
dampatyor mānabhiduro vasante dakṣiṇo 'nilaḥ || 1, 6 26 2
diśo vasante vimalāḥ kānanair upaśobhitāḥ | 1, 6 27 1
kiṁśukāmbhojabakulacūtāśokādipuṣpitaiḥ || 1, 6 27 2
kokilāṣaṭpadagaṇair upagītā manoharāḥ | 1, 6 28 1
dakṣiṇānilasaṁvītāḥ sumukhāḥ pallavojjvalāḥ || 1, 6 28 2
grīṣme tīkṣṇāṁśurādityo māruto nairṛto 'sukhaḥ | 1, 6 29 1
bhūstaptā saritastanvyo diśaḥ prajvalitā iva || 1, 6 29 2
bhrāntacakrāhvayugalāḥ payaḥpānākulā mṛgāḥ | 1, 6 30 1
dhvastavīruttṛṇalatā viparṇāṅkitapādapāḥ || 1, 6 30 2
prāvṛṣyambaram ānaddhaṁ paścimānilakarṣitaiḥ | 1, 6 31 1
ambudair vidyududdyotaprasrutaistumulasvanaiḥ || 1, 6 31 2
komalaśyāmaśaṣpāḍhyā śakragopojjvalā mahī | 1, 6 32 1
kadambanīpakuṭajasarjaketakibhūṣitā || 1, 6 32 2
tatra varṣāsu nadyo 'mbhaśchannotkhātataṭadrumāḥ | 1, 6 33 1
vāpyaḥ protphullakumudanīlotpalavirājitāḥ || 1, 6 33 2
bhūr avyaktasthalaśvabhrā bahuśasyopaśobhitā | 1, 6 34 1
nātigarjatsravanmeghaniruddhārkagrahaṁ nabhaḥ || 1, 6 34 2
babhruruṣṇaḥ śaradyarkaḥ śvetābhravimalaṁ nabhaḥ | 1, 6 35 1
tathā sarāṁsyamburuhair bhānti haṁsāṁsaghaṭṭitaiḥ || 1, 6 35 2
paṅkaśuṣkadrumākīrṇā nimnonnatasameṣu bhūḥ | 1, 6 36 1
bāṇasaptāhvabandhūkakāśāsanavirājitā || 1, 6 36 2
svaguṇair atiyukteṣu viparīteṣu vā punaḥ | 1, 6 37 1
viṣameṣv api vā doṣāḥ kupyantyṛtuṣu dehinām || 1, 6 37 2
haredvasante śleṣmāṇaṁ pittaṁ śaradi nirharet | 1, 6 38 1
varṣāsu śamayedvāyuṁ prāgvikārasamucchrayāt || 1, 6 38 2
athāto yantravidhimadhyāyaṁ vyākhyāsyāmaḥ || 1, 7 1 1
yathovāca bhagavān dhanvantariḥ || 1, 7 2 1
yantraśatam ekottaram atra hastam eva pradhānatamaṁ yantrāṇāmavagaccha tadadhīnatvādyantrakarmaṇām || 1, 7 3 1
tatra manaḥśarīrābādhakarāṇi śalyāni teṣāmāharaṇopāyo yantrāṇi || 1, 7 4 1
tāni ṣaṭprakārāṇi tadyathā svastikayantrāṇi saṁdaṁśayantrāṇi tālayantrāṇi nāḍīyantrāṇi śalākāyantrāṇi upayantrāṇi ceti || 1, 7 5 1
tatra caturviṁśatiḥ svastikayantrāṇi dve saṁdaṁśayantre dve eva tālayantre viṁśatirnāḍyaḥ aṣṭāviṁśatiḥ śalākāḥ ,«pañcaviṁśatirupayantrāṇi ||» 1, 7 6 1
tāni prāyaśo lauhāni bhavanti tatpratirūpakāṇi vā tadalābhe || 1, 7 7 1
tatra nānāprakārāṇāṁ vyālānāṁ mṛgapakṣiṇāṁ mukhair mukhāni yantrāṇāṁ prāyaśaḥ sadṛśāni tasmāt tatsārūpyād āgamād upadeśād ,«anyayantradarśanād yuktitaśca kārayet ||» 1, 7 8 1
samāhitāni yantrāṇi kharaślakṣṇamukhāni ca | 1, 7 9 1
sudṛḍhāni surūpāṇi sugrahāṇi ca kārayet || 1, 7 9 2
tatra svastikayantrāṇi aṣṭādaśāṅgulapramāṇāni siṁhavyāghravṛkatarakṣvṛkṣadvīpimārjāraśṛgālamṛgair ,«ivārukakākakaṅkakuraracāsabhāsaśaśaghātyulūkacilliśyenagṛdhrakrauñcabhṛṅgarājāñjalikarṇāvabhañjananandīmukhamukhāni »,«masūrākṛtibhiḥ kīlair avabaddhāni mūle 'ṅkuśavad āvṛttavāraṅgāṇi asthividaṣṭaśalyoddharaṇārtham upadiśyante ||» 1, 7 10 1
sanigraho 'nigrahaś ca saṁdaṁśau ṣoḍaśāṅgulau bhavatas tau tvaṅmāṁsasirāsnāyugataśalyoddharaṇārtham upadiśyete || 1, 7 11 1
tālayantre dvādaśāṅgule matsyatālavad ekatāladvitālake karṇanāsānāḍīśalyānām āharaṇārtham || 1, 7 12 1
nāḍīyantrāṇi apyanekaprakārāṇi anekaprayojanāni ekatomukhānyubhayatomukhāni ca tāni srotogataśalyoddharaṇārthaṁ ,«rogadarśanārtham ācūṣaṇārthaṁ kriyāsaukaryārthaṁ ceti tāni srotodvārapariṇāhāni yathāyogadīrghāṇi ca |» 1, 7 13 1
tatra bhagaṁdarārśovraṇavastyuttaravastimūtravṛddhidakodaradhūmaniruddhaprakaśasaṁniruddhagudayantrāṇy alābūśṛṅgayantrāṇi ,«copariṣṭādvakṣyāmaḥ ||» 1, 7 13 2
śalākāyantrāṇyapi nānāprakārāṇi nānāprayojanāni yathāyogapariṇāhadīrghāṇi ca teṣāṁ gaṇḍūpadasarpaphaṇaśarapuṅkhabaḍiśamukhe ,«dve dve eṣaṇavyūhanacālanāharaṇārtham upadiśyete masūradalamātramukhe dve kiṁcidānatāgre srotogataśalyoddharaṇārthaṁ ṣaṭ »,«kārpāsakṛtoṣṇīṣāṇi pramārjanakriyāsu trīṇi darvyākṛtīni khallamukhāni kṣārauṣadhapraṇidhānārthaṁ trīṇyanyāni jāmbavavadanāni »,«trīṇyaṅkuśavadanāni ṣaḍevāgnikarmasvabhipretāni nāsārbudaharaṇārthamekaṁ kolāsthidalamātramukhaṁ khallatīkṣṇauṣṭham »,«añjanārthamekaṁ kalāyaparimaṇḍalam ubhayato mukulāgraṁ mūtramārgaviśodhanārtham ekaṁ »,«mālatīpuṣpavṛntāgrapramāṇaparimaṇḍalam iti ||» 1, 7 14 1
upayantrāṇyapi ,rajjuveṇikāpaṭṭacarmāntavalkalalatāvastrāṣṭhīlāśmamudgarapāṇipādatalāṅgulijihvādantanakhamukhabālāśvakaṭakaśākhāṣṭhīvanapravāh,«aṇaharṣāyaskāntamayāni kṣārāgnibheṣajāni ceti ||» 1, 7 15 1
etāni dehe sarvasmin dehasyāvayave tathā | 1, 7 16 1
saṁdhau koṣṭhe dhamanyāṁ ca yathāyogaṁ prayojayet || 1, 7 16 2
yantrakarmāṇi tu ,nirghātanapūraṇabandhanavyūhanavartanacālanavivartanavivaraṇapīḍanamārgaviśodhanavikarṣaṇāharaṇāñchanonnamanavinamanab,«hañjanonmathanācūṣaṇaiṣaṇadāraṇarjūkaraṇaprakṣālanapradhamanapramārjanāni caturviṁśatiḥ ||» 1, 7 17 1
svabuddhyā cāpi vibhajedyantrakarmāṇi buddhimān | 1, 7 18 1
asaṁkhyeyavikalpatvācchalyānāmiti niścayaḥ || 1, 7 18 2
tatra atisthūlam asāram atidīrgham atihrasvam agrāhi viṣamagrāhi vakraṁ śithilam atyunnataṁ mṛdukīlaṁ mṛdumukhaṁ mṛdupāśamiti ,«dvādaśa yantradoṣāḥ ||» 1, 7 19 1
etair doṣair vinirmuktaṁ yantramaṣṭādaśāṅgulam | 1, 7 20 1
praśastaṁ bhiṣajā jñeyaṁ taddhi karmasu yojayet || 1, 7 20 2
dṛśyaṁ siṁhamukhādyaistu gūḍhaṁ kaṅkamukhādibhiḥ | 1, 7 21 1
nirharettu śanaiḥ śalyaṁ śastrayuktivyapekṣayā || 1, 7 21 2
nivartate sādhvavagāhate ca śalyaṁ nigṛhyoddharate ca yasmāt | 1, 7 22 1
yantreṣvataḥ kaṅkamukhaṁ pradhānaṁ sthāneṣu sarveṣvadhikāri caiva || 1, 7 22 2
athātaḥ śastrāvacāraṇīyam adhyāyaṁ vyākhyāsyāmaḥ || 1, 8 1 1
yathovāca bhagavān dhanvantariḥ || 1, 8 2 1
viṁśatiḥ śastrāṇi tadyathā ,maṇḍalāgrakarapattravṛddhipattranakhaśastramudrikotpalapattrakārdhadhārasūcīkuśapattrāṭīmukhaśarārimukhāntarmukhatrikūrcakaku,"ṭhārikāvrīhimukhārāvetasapattrakabaḍiśadantaśaṅkveṣaṇya iti ||" 1, 8 3 1
tatra maṇḍalāgrakarapattre syātāṁ chedane lekhane ca vṛddhipattranakhaśastramudrikotpalapattrakārdhadhārāṇi chedane bhedane ca ,«sūcīkuśapattrāṭīmukhaśarārimukhāntarmukhatrikūrcakāni visrāvaṇe kuṭhārikāvrīhimukhārāvetasapattrakāṇi vyadhane sūcī ca baḍiśaṁ »,«dantaśaṅkuścāharaṇe eṣaṇyeṣaṇe ānulomye ca sūcyaḥ sīvane ityaṣṭavidhe karmaṇyupayogaḥ śastrāṇāṁ vyākhyātaḥ ||» 1, 8 4 1
teṣāmatha yathāyogaṁ grahaṇasamāsopāyaḥ karmasu vakṣyate tatra vṛddhipattraṁ vṛntaphalasādhāraṇe bhāge ,«gṛhṇīyādbhedanānyevaṁ sarvāṇi vṛddhipattraṁ maṇḍalāgraṁ ca kiṁciduttānena pāṇinā lekhane bahuśo 'vacāryaṁ vṛntāgre visrāvaṇāni »,«viśeṣeṇa tu bālavṛddhasukumārabhīrunārīṇāṁ rājñāṁ rājaputrāṇāṁ ca trikūrcakena visrāvayet talapracchāditavṛntam »,«aṅguṣṭhapradeśinībhyāṁ vrīhimukhaṁ kuṭhārikāṁ vāmahastanyastām itarahastamadhyamāṅgulyāṅguṣṭhaviṣṭabdhayābhihanyāt »,"ārākarapattraiṣaṇyo mūle śeṣāṇi tu yathāyogaṁ gṛhṇīyāt ||" 1, 8 5 1
teṣāṁ nāmabhir evākṛtayaḥ prāyeṇa vyākhyātāḥ || 1, 8 6 1
tatra nakhaśastraiṣaṇyāvaṣṭāṅgule sūcyo vakṣyante śeṣāṇi tu ṣaḍaṅgulāni || 1, 8 7 1
tāni sugrahāṇi sulohāni sudhārāṇi surūpāṇi susamāhitamukhāgrāṇi akarālāni ceti śastrasampat || 1, 8 8 1
tatra vakraṁ kuṇṭhaṁ khaṇḍaṁ kharadhāram atisthūlam atituccham atidīrgham atihrasvam ityaṣṭau śastradoṣāḥ | 1, 8 9 1
ato viparītaguṇamādadīta anyatra karapattrāt taddhi kharadhāramasthicchedanārtham || 1, 8 9 2
tatra dhārā bhedanānāṁ māsūrī lekhanānām ardhamāsūrī vyadhanānāṁ visrāvaṇānāṁ ca kaiśikī chedanānām ardhakaiśikīti || 1, 8 10 1
baḍiśaṁ dantaśaṅkuścānatāgre | 1, 8 11 1
tīkṣṇakaṇṭakaprathamayavapatramukhyeṣaṇī || 1, 8 11 2
teṣāṁ pāyanā trividhā kṣārodakataileṣu | 1, 8 12 1
tatra kṣārapāyitaṁ śaraśalyāsthicchedaneṣu udakapāyitaṁ māṁsacchedanabhedanapāṭaneṣu tailapāyitaṁ ,«sirāvyadhanasnāyucchedaneṣu ||» 1, 8 12 2
teṣāṁ niśānārthaṁ ślakṣṇaśilā māṣavarṇā dhārāsaṁsthāpanārthaṁ śālmalīphalakam iti || 1, 8 13 1
bhavati cātra | 1, 8 14 1
yadā suniśitaṁ śastraṁ romacchedi susaṁsthitam | 1, 8 14 2
sugṛhītaṁ pramāṇena tadā karmasu yojayet || 1, 8 14 3
anuśastrāṇi tu tvaksārasphaṭikakācakuruvindajalauko'gnikṣāranakhagojīśephālikāśākapatrakarīrabālāṅgulaya iti || 1, 8 15 1
śiśūnāṁ śastrabhīrūṇāṁ śastrābhāve ca yojayet | 1, 8 16 1
tvaksārādicaturvargaṁ chedye ca buddhimān || 1, 8 16 2
āhāryachedyabhedyeṣu nakhaṁ śakyeṣu yojayet | 1, 8 17 1
vidhiḥ pravakṣyate paścāt kṣāravahnijalaukasām || 1, 8 17 2
ye syurmukhagatā rogā netravartmagatāśca ye | 1, 8 18 1
gojīśephālikāśākapatrair visrāvayettu tān || 1, 8 18 2
eṣyeṣveṣaṇyalābhe tu bālāṅgulyaṅkurā hitāḥ | 1, 8 19 1
śastrāṇyetāni matimān śuddhaśaikyāyasāni tu | 1, 8 19 2
kārayet karaṇaprāptaṁ karmāraṁ karmakovidam || 1, 8 19 3
prayogajñasya vaidyasya siddhirbhavati nityaśaḥ | 1, 8 20 1
tasmāt paricayaṁ kuryācchastrāṇāṁ grahaṇe sadā || 1, 8 20 2
athāto yogyāsūtrīyam adhyāyaṁ vyākhyāsyāmaḥ || 1, 9 1 1
yathovāca bhagavān dhanvantariḥ || 1, 9 2 1
adhigatasarvaśāstrārtham api śiṣyaṁ yogyāṁ kārayet | 1, 9 3 1
snehādiṣu chedyādiṣu ca karmapatham upadiśet | 1, 9 3 2
subahuśruto 'pyakṛtayogyaḥ karmasvayogyo bhavati || 1, 9 3 3
tatra puṣpaphalālābūkālindakatrapusairvārukakarkārukaprabhṛtiṣu chedyaviśeṣān darśayet utkartanaparikartanāni copadiśet ,«dṛtivastiprasevakaprabhṛtiṣūdakapaṅkapūrṇeṣu bhedyayogyāṁ saromṇi carmaṇyātate lekhyasya mṛtapaśusirāsūtpalanāleṣu ca »,«vedhyasya ghuṇopahatakāṣṭhaveṇunalanāḍīśuṣkālābūmukheṣv eṣyasya panasabimbībilvaphalamajjamṛtapaśudanteṣvāhāryasya »,«madhūcchiṣṭopalipte śālmalīphalake visrāvyasya sūkṣmaghanavastrāntayor mṛducarmāntayoś ca sīvyasya »,«pustamayapuruṣāṅgapratyaṅgaviśeṣeṣu bandhanayogyāṁ mṛducarmamāṁsapeśīṣūtpalanāleṣu ca karṇasaṁdhibandhayogyāṁ mṛduṣu »,«māṁsakhaṇḍeṣv agnikṣārayogyām udakapūrṇaghaṭapārśvasrotasyalābūmukhādiṣu ca netrapraṇidhānavastivraṇavastipīḍanayogyām iti ||» 1, 9 4 1
bhavataś cātra | 1, 9 5 1
evamādiṣu medhāvī yogyārheṣu yathāvidhi | 1, 9 5 2
dravyeṣu yogyāṁ kurvāṇo na pramuhyati karmasu || 1, 9 5 3
tasmāt kauśalamanvicchan śastrakṣārāgnikarmasu | 1, 9 6 1
yasya yatreha sādharmyaṁ tatra yogyāṁ samācaret || 1, 9 6 2
athāto viśikhānupraveśanīyam adhyāyaṁ vyākhyāsyāmaḥ || 1, 10 1 1
yathovāca bhagavān dhanvantariḥ || 1, 10 2 1
adhigatatantreṇopāsitatantrārthena dṛṣṭakarmaṇā kṛtayogyena śāstraṁ nigadatā rājānujñātena nīcanakharomṇā śucinā ,"śuklavastraparihitena chattravatā daṇḍahastena sopānatkenānuddhataveśena sumanasā kalyāṇābhivyāhāreṇākuhakena bandhubhūtena ",«bhūtānāṁ susahāyavatā vaidyena viśikhānupraveṣṭavyā ||» 1, 10 3 1
tato dūtanimittaśakunamaṅgalānulomyenāturagṛhamabhigamya upaviśya āturamabhipaśyet spṛśet pṛcchec ca tribhir etair vijñānopāyai ,«rogāḥ prāyaśo veditavyā ity eke tattu na samyak ṣaḍvidho hi rogāṇāṁ vijñānopāyaḥ tadyathā pañcabhiḥ śrotrādibhiḥ praśnena ceti ||» 1, 10 4 1
tatra śrotrendriyavijñeyā viśeṣā rogeṣu vraṇāsrāvavijñānīyādiṣu vakṣyante tatra saphenaṁ raktamīrayannanilaḥ saśabdo nirgacchati ity ,«evamādayaḥ sparśanendriyavijñeyāḥ śītoṣṇaślakṣṇakarkaśamṛdukaṭhinatvādayaḥ sparśaviśeṣā jvaraśophādiṣu cakṣurindriyavijñeyāḥ »,"śarīropacayāpacayāyurlakṣaṇabalavarṇavikārādayaḥ rasanendriyavijñeyāḥ pramehādiṣu rasaviśeṣāḥ ghrāṇendriyavijñeyā ariṣṭaliṅgādiṣu ",«vraṇānāmavraṇānāṁ ca gandhaviśeṣāḥ praśnena ca vijānīyāddeśaṁ kālaṁ jātiṁ sātmyamātaṅkasamutpattiṁ vedanāsamucchrāyaṁ »,«balamantaragniṁ vātamūtrapurīṣāṇāṁ pravṛttyapravṛttī kālaprakarṣādīṁś ca viśeṣān |» 1, 10 5 1
ātmasadṛśeṣu vijñānābhyupāyeṣu tatsthānīyair jānīyāt || 1, 10 5 2
evam abhisamīkṣya sādhyān sādhayed yāpyān yāpayed asādhyānnaivopakrameta parisaṁvatsarotthitāṁśca vikārān prāyaśo varjayet || 1, 10 6 0
bhavati cātra | 1, 10 7 1
mithyādṛṣṭā vikārā hi durākhyātāstathaiva ca | 1, 10 7 2
tathā duṣparimṛṣṭāś ca mohayeyuścikitsakam || 1, 10 7 3
tatra sādhyā api vyādhayaḥ prāyeṇaiṣāṁ duścikitsyatamā bhavanti | 1, 10 8 1
tadyathā śrotriyanṛpatistrībālavṛddhabhīrurājasevakakitavadurbalavaidyavidagdhavyādhigopakadaridrakṛpaṇakrodhanānām ,«anātmavatām anāthānāṁ ca evaṁ nirūpya cikitsāṁ kurvan dharmārthakāmayaśāṁsi prāpnoti ||» 1, 10 8 2
bhavati cātra | 1, 10 9 1
strībhiḥ sahāsyāṁ saṁvāsaṁ parihāsaṁ ca varjayet | 1, 10 9 2
dattaṁ ca tābhyo nādeyam annādanyad bhiṣagvaraiḥ || 1, 10 9 3
athātaḥ kṣārapākavidhim adhyāyaṁ vyākhyāsyāmaḥ || 1, 11 1 1
yathovāca bhagavān dhanvantariḥ || 1, 11 2 1
śastrānuśastrebhyaḥ kṣāraḥ pradhānatamaḥ chedyabhedyalekhyakaraṇāt tridoṣaghnatvād viśeṣakriyāvacāraṇācca || 1, 11 3 1
tatra kṣaraṇāt kṣaṇanādvā kṣāraḥ || 1, 11 4 1
nānauṣadhisamavāyāttridoṣaghnaḥ śuklatvāt saumyaḥ tasya saumyasyāpi sato dahanapacanadāraṇādiśaktiraviruddhā sa ,«khalvāgneyauṣadhiguṇabhūyiṣṭhatvāt kaṭuka uṣṇastīkṣṇaḥ pācano vilayanaḥ śodhano ropaṇaḥ śoṣaṇaḥ stambhano lekhanaḥ »,«kṛmyāmakaphakuṣṭhaviṣamedasām upahantā puṁstvasya cātisevitaḥ ||» 1, 11 5 1
sa dvividhaḥ pratisāraṇīyaḥ pānīyaś ca || 1, 11 6 1
tatra pratisāraṇīyaḥ ,kuṣṭhakiṭibhadadrumaṇḍalakilāsabhagaṁdarārbudārśoduṣṭavraṇanāḍīcarmakīlatilakālakanyacchavyaṅgamaśakabāhyavidradhikṛmiviṣādi,"ṣūpadiśyate saptasu ca mukharogeṣūpajihvādhijihvopakuśadantavaidarbheṣu tisṛṣu ca rohiṇīṣu eteṣvevānuśastrapraṇidhānam uktam ||" 1, 11 7 1
pānīyastu garagulmodarāgnisaṅgājīrṇārocakānāhaśarkarāśmaryābhyantaravidradhikṛmiviṣārśaḥsūpayujyate || 1, 11 8 1
ahitastu raktapittajvaritapittaprakṛtibālavṛddhadurbalabhramamadamūrchātimiraparītebhyo 'nyebhyaścaivaṁvidhebhyaḥ || 1, 11 9 1
taṁ cetarakṣāravaddagdhvā parisrāvayet tasya vistaro 'nyatra || 1, 11 10 1
athetarastrividho mṛdurmadhyastīkṣṇaś ca | 1, 11 11 1
taṁ cikīrṣuḥ śaradi girisānujaṁ śucirupoṣya praśaste 'hani praśastadeśajātamanupahataṁ madhyamavayasaṁ mahāntam ,«asitamuṣkakam adhivāsyāparedyuḥ pāṭayitvā khaṇḍaśaḥ prakalpyāvapāṭya nirvāte deśe nicitiṁ kṛtvā sudhāśarkarāś ca prakṣipya »,«tilanālair ādīpayet |» 1, 11 11 2
athopaśānte 'gnau tadbhasma pṛthaggṛhṇīyādbhasmaśarkarāś ca | 1, 11 11 3
athānenaiva vidhānena ,kuṭajapalāśāśvakarṇapāribhadrakavibhītakāragvadhatilvakārkasnuhyapāmārgapāṭalānaktamālavṛṣakadalīcitrakapūtīkendravṛkṣāsphotāśv,«amārakasaptacchadāgnimanthaguñjāścatasraś ca kośātakīḥ samūlaphalapattraśākhā dahet |» 1, 11 11 4
tataḥ kṣāradroṇamudakadroṇaiḥ ṣaḍbhir āloḍya mūtrair vā yathoktair ekaviṁśatikṛtvaḥ parisrāvya mahati kaṭāhe śanair ,«darvyāvaghaṭṭayan vipacet |» 1, 11 11 5
sa yadā bhavatyaccho raktastīkṣṇaḥ picchilaś ca tamādāya mahati vastre parisrāvyetaraṁ vibhajya punaragnāvadhiśrayet | 1, 11 11 6
tata eva kṣārodakāt kuḍavamadhyardhaṁ vāpanayet | 1, 11 11 7
tataḥ kaṭaśarkarābhasmaśarkarākṣīrapākaśaṅkhanābhīr agnivarṇāḥ kṛtvāyase pātre tasminneva kṣārodake niṣicya piṣṭvā tenaiva dvidroṇe ,"'ṣṭapalasaṁmitaṁ śaṅkhanābhyādīnāṁ pramāṇaṁ prativāpya satatam apramattaś cainam avaghaṭṭayan vipacet |" 1, 11 11 8
sa yathā nātisāndro nātidravaś ca bhavati tathā prayateta | 1, 11 11 9
athainam āgatapākam avatāryānuguptam āyase kumbhe saṁvṛtamukhe nidadhyādeṣa madhyamaḥ || 1, 11 11 10
eṣa evāpratīvāpaḥ pakvaḥ saṁvyūhimo mṛduḥ || 1, 11 12 1
pratīvāpe yathālābhaṁ dantīdravantīcitrakalāṅgalīpūtikapravālatālapattrīviḍasuvarcikākanakakṣīrīhiṅguvacātiviṣāḥ samāḥ ślakṣṇacūrṇāḥ ,"śuktipramāṇāḥ pratīvāpaḥ |" 1, 11 13 1
sa eva sapratīvāpaḥ pakvaḥ pākyastīkṣṇaḥ || 1, 11 13 2
teṣāṁ yathāvyādhibalam upayogaḥ || 1, 11 14 1
kṣīṇabale tu kṣārodakam āvapedbalakaraṇārtham || 1, 11 15 1
bhavataś cātra | 1, 11 16 1
naivātitīkṣṇo na mṛduḥ śuklaḥ ślakṣṇo 'tha picchilaḥ | 1, 11 16 2
aviṣyandī śivaḥ śīghraḥ kṣāro hyaṣṭaguṇaḥ smṛtaḥ || 1, 11 16 3
atimārdavaśvaityauṣṇyataikṣṇyapaicchilyasarpitāḥ | 1, 11 17 1
sāndratāpakvatā hīnadravyatā doṣa ucyate || 1, 11 17 2
tatra kṣārasādhyavyādhivyādhitam upaveśya nivātātape deśe 'saṁbādhe 'gropaharaṇīyoktena vidhānenopasaṁbhṛtasambhāraṁ tato 'sya ,«tamavakāśaṁ nirīkṣyāvaghṛṣyāvalikhya pracchayitvā śalākayā kṣāraṁ pratisārayet dattvā vākśatamātramupekṣeta ||» 1, 11 18 1
tasminnipatite vyādhau kṛṣṇatā dagdhalakṣaṇam | 1, 11 19 1
tatrāmlavargaḥ śamanaḥ sarpirmadhukasaṁyutaḥ || 1, 11 19 2
atha cet sthiramūlatvāt kṣāradagdhaṁ na śīryate | 1, 11 20 1
idamālepanaṁ tatra samagramavacārayet || 1, 11 20 2
amlakāñjikabījāni tilān madhukam eva ca | 1, 11 21 1
prapeṣya samabhāgāni tenainamanulepayet || 1, 11 21 2
tilakalkaḥ samadhuko ghṛtākto vraṇaropaṇaḥ | 1, 11 22 1
rasenāmlena tīkṣṇena vīryoṣṇena ca yojitaḥ || 1, 11 22 2
āgneyenāgninā tulyaḥ kathaṁ kṣāraḥ praśāmyati | 1, 11 23 1
evaṁ cenmanyase vatsa procyamānaṁ nibodha me || 1, 11 23 2
kaṭukastatra bhūyiṣṭho lavaṇo 'nurasastathā | 1, 11 24 1
amlena saha saṁyuktaḥ satīkṣṇalavaṇo rasaḥ || 1, 11 24 2
mādhuryaṁ bhajate 'tyarthaṁ tīkṣṇabhāvaṁ vimuñcati | 1, 11 25 1
mādhuryācchamamāpnoti vahnir adbhir ivāplutaḥ || 1, 11 25 2
tatra samyagdagdhe vikāropaśamo lāghavam anāsrāvaś ca | 1, 11 26 1
hīnadagdhe todakaṇḍujāḍyāni vyādhivṛddhiś ca | 1, 11 26 2
atidagdhe dāhapākarāgasrāvāṅgamardaklamapipāsāmūrchāḥ syurmaraṇaṁ vā || 1, 11 26 3
kṣāradagdhavraṇaṁ tu yathādoṣaṁ yathāvyādhi copakramet || 1, 11 27 1
atha naite kṣārakṛtyāḥ tadyathā ,durbalabālasthavirabhīrusarvāṅgaśūnodariraktapittigarbhiṇyṛtumatīpravṛddhajvaripramehirūkṣakṣatakṣīṇatṛṣṇāmūrcchopadrutaklībāpav,"ṛttodvṛttaphalayonayaḥ ||" 1, 11 28 1
tathā marmasirāsnāyusaṁdhitaruṇāsthisevanīdhamanīgalanābhinakhāntaḥśephaḥsrotaḥsvalpamāṁseṣu ca pradeśeṣv akṣṇoś ca na ,«dadyādanyatra vartmarogāt ||» 1, 11 29 1
tatra kṣārasādhyeṣvapi vyādhiṣu śūnagātram asthiśūlinam annadveṣiṇaṁ hṛdayasaṁdhipīḍopadrutaṁ ca kṣāro na sādhayati || 1, 11 30 1
bhavati cātra | 1, 11 31 1
viṣāgniśastrāśanimṛtyukalpaḥ kṣāro bhavatyalpamatiprayuktaḥ | 1, 11 31 2
sa dhīmatā samyaganuprayukto rogānnihanyādacireṇa ghorān || 1, 11 31 3
athāto 'gnikarmavidhim adhyāyaṁ vyākhyāsyāmaḥ || 1, 12 1 1
yathovāca bhagavān dhanvantariḥ || 1, 12 2 1
kṣārādagnirgarīyān kriyāsu vyākhyātaḥ taddagdhānāṁ rogāṇām apunarbhāvād bheṣajaśastrakṣārair asādhyānāṁ tatsādhyatvācca || 1, 12 3 1
athemāni dahanopakaraṇāni tadyathā pippalyajāśakṛdgodantaśaraśalākājāmbavauṣṭhetaralauhāḥ kṣaudraguḍasnehāś ca | 1, 12 4 1
tatra pippalyajāśakṛdgodantaśaraśalākās tvaggatānāṁ jāmbavauṣṭhetaralauhā māṁsagatānāṁ kṣaudraguḍasnehāḥ ,«sirāsnāyusaṁdhyasthigatānām ||» 1, 12 4 2
tatrāgnikarma sarvartuṣu kuryādanyatra śaradgrīṣmābhyāṁ tatrāpyātyayike 'gnikarmasādhye vyādhau tatpratyanīkaṁ vidhiṁ kṛtvā || 1, 12 5 1
sarvavyādhiṣvṛtuṣu ca picchilamannaṁ bhuktavataḥ mūḍhagarbhāśmarībhagaṁdarārśomukharogeṣvabhuktavataḥ karma kurvīta || 1, 12 6 1
tatra dvividhamagnikarmāhureke tvagdagdhaṁ māṁsadagdhaṁ ca iha tu sirāsnāyusaṁdhyasthiṣvapi na pratiṣiddho 'gniḥ || 1, 12 7 1
tatra śabdaprādurbhāvo durgandhatā tvaksaṁkocaś ca tvagdagdhe kapotavarṇatālpaśvayathuvedanā śuṣkasaṁkucitavraṇatā ca ,«māṁsadagdhe kṛṣṇonnatavraṇatā srāvasaṁnirodhaś ca sirāsnāyudagdhe rūkṣāruṇatā karkaśasthiravraṇatā ca saṁdhyasthidagdhe ||» 1, 12 8 1
tatra śirorogādhimanthayor bhrūlalāṭaśaṅkhapradeśeṣu dahet vartmarogeṣvārdrālaktakapraticchannāṁ dṛṣṭiṁ kṛtvā vartmaromakūpān || 1, 12 9 1
tvaṅmāṁsasirāsnāyusaṁdhyasthisthite 'tyugraruji vāyāvucchritakaṭhinasuptamāṁse vraṇe ,«granthyarśo'rbudabhagaṁdarāpacīślīpadacarmakīlatilakālakāntravṛddhisaṁdhisirāchedanādiṣu nāḍīśoṇitātipravṛttiṣu cāgnikarma kuryāt »,|| 1, 12 10 1
tatra valayabinduvilekhāpratisāraṇānīti dahanaviśeṣāḥ || 1, 12 11 1
bhavati cātra | 1, 12 12 1
rogasya saṁsthānamavekṣya samyaṅnarasya marmāṇi balābalaṁ ca | 1, 12 12 2
vyādhiṁ tathartuṁ ca samīkṣya samyak tato vyavasyedbhiṣagagnikarma || 1, 12 12 3
tatra samyagdagdhe madhusarpirbhyāmabhyaṅgaḥ || 1, 12 13 1
athemānagninā pariharet pittaprakṛtim antaḥśoṇitaṁ bhinnakoṣṭham anuddhṛtaśalyaṁ durbalaṁ bālaṁ vṛddhaṁ bhīrum ,«anekavraṇapīḍitam asvedyāṁś ceti ||» 1, 12 14 1
ata ūrdhvamitarathā dagdhalakṣaṇaṁ vakṣyāmaḥ | 1, 12 15 1
tatra snigdhaṁ rūkṣaṁ vāśritya dravyamagnirdahati agnisaṁtapto hi snehaḥ sūkṣmasirānusāritvāt tvagādīn anupraviśyāśu dahati tasmāt ,«snehadagdhe 'dhikā rujo bhavanti ||» 1, 12 15 2
tatra pluṣṭaṁ durdagdhaṁ samyagdagdham atidagdhaṁ ceti caturvidham agnidagdham | 1, 12 16 1
tatra yadvivarṇaṁ pluṣyate 'timātraṁ tat pluṣṭaṁ yatrottiṣṭhanti sphoṭāstīvrāś coṣadāharāgapākavedanāś cirāccopaśāmyanti ,«taddurdagdhaṁ samyagdagdham anavagāḍhaṁ tālaphalavarṇaṁ susaṁsthitaṁ pūrvalakṣaṇayuktaṁ ca atidagdhe māṁsāvalambanaṁ »,«gātraviśleṣaḥ sirāsnāyusaṁdhyasthivyāpādanam atimātraṁ jvaradāhapipāsāmūrchāś copadravā bhavanti vraṇaścāsya cireṇa rohati »,«rūḍhaś ca vivarṇo bhavati |» 1, 12 16 2
tadetaccaturvidham agnidagdhalakṣaṇam ātmakarmaprasādhakaṁ bhavati || 1, 12 16 3
bhavati cātra | 1, 12 17 1
agninā kopitaṁ raktaṁ bhṛśaṁ jantoḥ prakupyati | 1, 12 17 2
tatastenaiva vegena pittam asyābhyudīryate || 1, 12 17 3
tulyavīrye ubhe hyete rasato dravyatastathā | 1, 12 18 1
tenāsya vedanāstīvrāḥ prakṛtyā ca vidahyate || 1, 12 18 2
sphoṭāḥ śīghraṁ prajāyante jvarastṛṣṇā ca vardhate | 1, 12 19 1
dagdhasyopaśamārthāya cikitsā sampravakṣyate || 1, 12 19 2
pluṣṭasyāgnipratapanaṁ kāryamuṣṇaṁ tathauṣadham | 1, 12 20 1
śarīre svinnabhūyiṣṭhe svinnaṁ bhavati śoṇitam || 1, 12 20 2
prakṛtyā hyudakaṁ śītaṁ skandayatyati śoṇitam | 1, 12 21 1
tasmāt sukhayati hyuṣṇaṁ natu śītaṁ kathaṁcana || 1, 12 21 2
śītāmuṣṇāṁ ca durdagdhe kriyāṁ kuryādbhiṣak punaḥ | 1, 12 22 1
ghṛtālepanasekāṁstu śītānevāsya kārayet || 1, 12 22 2
samyagdagdhe tugākṣīrīplakṣacandanagairikaiḥ | 1, 12 23 1
sāmṛtaiḥ sarpiṣā snigdhair ālepaṁ kārayedbhiṣak || 1, 12 23 2
grāmyānūpaudakaiś cainaṁ piṣṭair māṁsaiḥ pralepayet | 1, 12 24 1
pittavidradhivaccainaṁ saṁtatoṣmāṇam ācaret || 1, 12 24 2
atidagdhe viśīrṇāni māṁsānyuddhṛtya śītalām | 1, 12 25 1
kriyāṁ kuryādbhiṣak paścācchālitaṇḍulakaṇḍanaiḥ || 1, 12 25 2
tindukītvakkapālair vā ghṛtamiśraiḥ pralepayet | 1, 12 26 1
vraṇaṁ guḍūcīpattrair vā chādayed athavaudakaiḥ || 1, 12 26 2
kriyāṁ ca nikhilāṁ kuryād bhiṣak pittavisarpavat | 1, 12 27 1
madhūcchiṣṭaṁ samadhukaṁ rodhraṁ sarjarasaṁ tathā || 1, 12 27 2
mañjiṣṭhāṁ candanaṁ mūrvāṁ piṣṭvā sarpirvipācayet | 1, 12 28 1
sarveṣām agnidagdhānām etad ropaṇam uttamam || 1, 12 28 2
snehadagdhe kriyāṁ rūkṣāṁ viśeṣeṇāvacārayet | 1, 12 29 1
ata ūrdhvaṁ pravakṣyāmi dhūmopahatalakṣaṇam || 1, 12 29 2
śvasiti kṣauti cātyartham atyādhamati kāsate | 1, 12 30 1
cakṣuṣoḥ paridāhaś ca rāgaścaivopajāyate || 1, 12 30 2
sadhūmakaṁ niśvasiti ghreyamanyanna vetti ca | 1, 12 31 1
tathaiva ca rasān sarvān śrutiścāsyopahanyate || 1, 12 31 2
tṛṣṇādāhajvarayutaḥ sīdatyatha ca mūrchati | 1, 12 32 1
dhūmopahata ityevaṁ śṛṇu tasya cikitsitam || 1, 12 32 2
sarpirikṣurasaṁ drākṣāṁ payo vā śarkarāmbu vā | 1, 12 33 1
madhurāmlau rasau vāpi vamanāya pradāpayet || 1, 12 33 2
vamataḥ koṣṭhaśuddhiḥ syād dhūmagandhaś ca naśyati | 1, 12 34 1
vidhinānena śāmyanti sadanakṣavathujvarāḥ || 1, 12 34 2
dāhamūrchātṛḍādhmānaśvāsakāsāś ca dāruṇāḥ | 1, 12 35 1
madhurair lavaṇāmlaiś ca kaṭukaiḥ kavalagrahaiḥ || 1, 12 35 2
samyaggṛhṇātīndriyārthān manaścāsya prasīdati | 1, 12 36 1
śirovirecanaṁ cāsmai dadyād yogena śāstravit || 1, 12 36 2
dṛṣṭir viśudhyate cāsya śirogrīvaṁ ca dehinaḥ | 1, 12 37 1
avidāhi laghu snigdhamāhāraṁ cāsya kalpayet || 1, 12 37 2
uṣṇavātātapair dagdhe śītaḥ kāryo vidhiḥ sadā | 1, 12 38 1
śītavarṣānilair dagdhe snigdhamuṣṇaṁ ca śasyate || 1, 12 38 2
tathātitejasā dagdhe siddhirnāsti kathaṁcana | 1, 12 39 1
indravajrāgnidagdhe 'pi jīvati pratikārayet | 1, 12 39 2
snehābhyaṅgaparīṣekaiḥ pradehaiśca tathā bhiṣak || 1, 12 39 3
athāto jalaukāvacāraṇīyam adhyāyaṁ vyākhyāsyāmaḥ || 1, 13 1 1
yathovāca bhagavān dhanvantariḥ || 1, 13 2 1
nṛpāḍhyabālasthavirabhīrudurbalanārīsukumārāṇāmanugrahārthaṁ paramasukumāro 'yaṁ śoṇitāvasecanopāyo 'bhihito jalaukasaḥ || 1, 13 3 1
tatra vātapittakaphaduṣṭaśoṇitaṁ yathāsaṁkhyaṁ śṛṅgajalaukālābubhir avasecayet sarvāṇi sarvair vā || 1, 13 4 1
bhavanti cātra | 1, 13 5 1
uṣṇaṁ samadhurasnigdhaṁ gavāṁ śṛṅgaṁ prakīrtitam | 1, 13 5 2
tasmād vātopasṛṣṭe tu hitaṁ tadavasecane || 1, 13 5 3
śītādhivāsā madhurā jalaukā vārisambhavā | 1, 13 6 1
tasmāt pittopasṛṣṭe tu hitā sā tvavasecane || 1, 13 6 2
alābu kaṭukaṁ rūkṣaṁ tīkṣṇaṁ ca parikīrtitam | 1, 13 7 1
tasmācchleṣmopasṛṣṭe tu hitaṁ tadavasecane || 1, 13 7 2
tatra pracchite tanuvastipaṭalāvanaddhena śṛṅgeṇa śoṇitam avasecayed ācūṣaṇāt sāntardīpayālābvā || 1, 13 8 1
jalamāsāmāyuriti jalāyukāḥ jalamāsāmoka iti jalaukasaḥ || 1, 13 9 1
tā dvādaśa tāsāṁ saviṣāḥ ṣaṭ tāvatya eva nirviṣāḥ || 1, 13 10 1
tatra saviṣāḥ kṛṣṇā karburā alagardā indrāyudhā sāmudrikā gocandanā ceti | 1, 13 11 1
tāsu añjanacūrṇavarṇā pṛthuśirāḥ kṛṣṇā varmimatsyavadāyatā chinnonnatakukṣiḥ karburā romaśā mahāpārśvā kṛṣṇamukhī alagardā ,«indrāyudhavad ūrdhvarājibhiścitritā indrāyudhā īṣadasitapītikā vicitrapuṣpākṛticitrā sāmudrikā govṛṣaṇavadadhobhāge »,«dvidhābhūtākṛtiraṇumukhī gocandaneti |» 1, 13 11 2
tābhir daṣṭe puruṣe daṁśe śvayathuratimātraṁ kaṇḍūrmūrchā jvaro dāhaśchardirmadaḥ sadanamiti liṅgāni bhavanti | 1, 13 11 3
tatra mahāgadaḥ pānālepananasyakarmādiṣūpayojyaḥ | 1, 13 11 4
indrāyudhādaṣṭamasādhyam | 1, 13 11 5
ityetāḥ saviṣāḥ sacikitsitā vyākhyātāḥ || 1, 13 11 6
atha nirviṣāḥ kapilā piṅgalā śaṅkumukhī mūṣikā puṇḍarīkamukhī sāvarikā ceti | 1, 13 12 1
tatra manaḥśilārañjitābhyām iva pārśvābhyāṁ pṛṣṭhe snigdhamudgavarṇā kapilā yakṛdvarṇā śīghrapāyinī dīrghatīkṣṇamukhī śaṅkumukhī ,«mūṣikākṛtivarṇāniṣṭagandhā ca mūṣikā mudgavarṇā puṇḍarīkatulyavaktrā puṇḍarīkamukhī snigdhā »,«padmapattravarṇāṣṭādaśāṅgulapramāṇā sāvarikā sā ca paśvarthe ityetā aviṣā vyākhyātāḥ ||» 1, 13 12 2
tāsāṁ yavanapāṇḍyasahyapautanādīni kṣetrāṇi teṣu mahāśarīrā balavatyaḥ śīghrapāyinyo mahāśanā nirviṣāś ca viśeṣeṇa bhavanti || 1, 13 13 0
tatra saviṣamatsyakīṭadarduramūtrapurīṣakothajātāḥ kaluṣeṣvambhaḥsu ca saviṣāḥ ,«padmotpalanalinakumudasaugandhikakuvalayapuṇḍarīkaśaivalakothajātā vimaleṣvambhaḥsu ca nirviṣāḥ ||» 1, 13 14 0
bhavati cātra | 1, 13 15 1
kṣetreṣu vicarantyetāḥ salilāḍhyasugandhiṣu | 1, 13 15 2
na ca saṁkīrṇacāriṇyo na ca paṅkeśayāḥ sukhāḥ || 1, 13 15 3
tāsāṁ grahaṇamārdracarmaṇā anyair vā prayogair gṛhṇīyāt || 1, 13 16 1
athaināṁ nave mahati ghaṭe sarastaḍāgodakapaṅkamāvāpya nidadhyāt bhakṣyārthe cāsām upaharecchaivalaṁ vallūramaudakāṁś ca ,«kandāṁścūrṇīkṛtya śayyārthaṁ tṛṇamaudakāni ca pattrāṇi tryahāt tryahāccābhyo 'nyajjalaṁ bhakṣyaṁ ca dadyāt saptarātrāt »,«saptarātrācca ghaṭamanyaṁ saṁkrāmayet ||» 1, 13 17 1
bhavati cātra | 1, 13 18 1
sthūlamadhyāḥ parikliṣṭāḥ pṛthvyo mandaviceṣṭitāḥ | 1, 13 18 2
agrāhiṇyo 'lpapāyinyaḥ saviṣāś ca na pūjitāḥ || 1, 13 18 3
atha jalauko'vasekasādhyavyādhitam upaveśya saṁveśya vā virūkṣya cāsya tamavakāśaṁ mṛdgomayacūrṇair yadyarujaḥ syāt | 1, 13 19 1
gṛhītāś ca tāḥ sarṣaparajanīkalkodakapradigdhagātrīḥ salilasarakamadhye muhūrtasthitā vigataklamā jñātvā tābhī rogaṁ grāhayet | 1, 13 19 2
ślakṣṇaśuklārdrapicuprotāvacchannāṁ kṛtvā mukhamapāvṛṇuyāt agṛhṇantyai kṣīrabinduṁ śoṇitabinduṁ vā dadyācchastrapadāni vā ,«kurvīta yadyevam api na gṛhṇīyāttadānyāṁ grāhayet ||» 1, 13 19 3
yadā ca niviśate 'śvakhuravadānanaṁ kṛtvonnamya ca skandhaṁ tadā jānīyādgṛhṇātīti cārdravastrāvacchannāṁ dhārayet secayecca || 1, 13 20 1
daṁśe todakaṇḍuprādurbhāvair jānīyācchuddhamiyamādatta iti śuddhamādadānāmapanayet atha śoṇitagandhena na ,«muñcenmukhamasyāḥ saindhavacūrṇenāvakiret ||» 1, 13 21 1
atha patitāṁ taṇḍulakaṇḍanapradigdhagātrīṁ tailalavaṇābhyaktamukhīṁ vāmahastāṅguṣṭhāṅgulībhyāṁ gṛhītapucchāṁ ,«dakṣiṇahastāṅguṣṭhāṅgulibhyāṁ śanaiḥ śanair anulomam anumārjayed ā mukhāt vāmayet tāvadyāvat samyagvāntaliṅgānīti |» 1, 13 22 1
samyagvāntā salilasarakanyastā bhoktukāmā satī caret | 1, 13 22 2
yā sīdatī na ceṣṭate sā durvāntā tāṁ punaḥ samyagvāmayet | 1, 13 22 3
durvāntāyā vyādhirasādhya indramado nāma bhavati | 1, 13 22 4
atha suvāntāṁ pūrvavat saṁnidadhyāt || 1, 13 22 5
śoṇitasya ca yogāyogānavekṣya śatadhautaghṛtābhyaṅgas tatpicudhāraṇaṁ vā jalaukovraṇān madhunāvaghaṭṭayet śītābhir adbhiś ca ,«pariṣecayedbadhnīta vā kaṣāyamadhurasnigdhaśītaiś ca pradehaiḥ pradihyāditi ||» 1, 13 23 1
bhavati cātra | 1, 13 24 1
kṣetrāṇi grahaṇaṁ jātīḥ poṣaṇaṁ sāvacāraṇam | 1, 13 24 2
jalaukasāṁ ca yo vetti tatsādhyān sa jayedgadān || 1, 13 24 3
athātaḥ śoṇitavarṇanīyam adhyāyaṁ vyākhyāsyāmaḥ || 1, 14 1 1
yathovāca bhagavān dhanvantariḥ || 1, 14 2 1
tatra pāñcabhautikasya caturvidhasya ṣaḍrasasya dvividhavīryasyāṣṭavidhavīryasya vānekaguṇasyopayuktasyāhārasya samyakpariṇatasya ,«yastejobhūtaḥ sāraḥ paramasūkṣmaḥ sa rasa ity ucyate tasya ca hṛdayaṁ sthānaṁ sa hṛdayāc caturviṁśatidhamanīr anupraviśyordhvagā »,«daśa daśa cādhogāminyaś catasraś ca tiryaggāḥ kṛtsnaṁ śarīramaharahastarpayati vardhayati dhārayati yāpayati cādṛṣṭahetukena »,«karmaṇā |» 1, 14 3 1
tasya śarīram anusarato 'numānād gatir upalakṣayitavyā kṣayavṛddhivaikṛtaiḥ | 1, 14 3 2
tasmin sarvaśarīrāvayavadoṣadhātumalāśayānusāriṇi rase jijñāsā kimayaṁ saumyastaijasa iti | 1, 14 3 3
atrocyate sa khalu dravānusārī snehanajīvanatarpaṇadhāraṇādibhir viśeṣaiḥ saumya ityavagamyate || 1, 14 3 4
sa khalvāpyo raso yakṛtplīhānau prāpya rāgam upaiti || 1, 14 4 1
bhavataś cātra | 1, 14 5 1
rañjitās tejasā tv āpaḥ śarīrasthena dehinām | 1, 14 5 2
avyāpannāḥ prasannena raktamityabhidhīyate || 1, 14 5 3
rasādeva striyā raktaṁ rajaḥsaṁjñaṁ pravartate | 1, 14 6 1
tad varṣād dvādaśād ūrdhvaṁ yāti pañcāśataḥ kṣayam || 1, 14 6 2
ārtavaṁ śoṇitaṁ tv āgneyam agnīṣomīyatvād garbhasya || 1, 14 7 1
pāñcabhautikaṁ tv apare jīvaraktamāhurācāryāḥ || 1, 14 8 1
visratā dravatā rāgaḥ spandanaṁ laghutā tathā | 1, 14 9 1
bhūmyādīnāṁ guṇā hy ete dṛśyante cātra śoṇite || 1, 14 9 2
rasādraktaṁ tato māṁsaṁ māṁsānmedaḥ prajāyate | 1, 14 10 1
medaso 'sthi tato majjā majjñaḥ śukraṁ tu jāyate || 1, 14 10 2
tatraiṣāṁ dhātūnām annapānarasaḥ prīṇayitā || 1, 14 11 1
rasajaṁ puruṣaṁ vidyād rasaṁ rakṣetprayatnataḥ | 1, 14 12 1
annāt pānāc ca matimān ācārāccāpyatandritaḥ || 1, 14 12 2
tatra rasagatau dhātuḥ aharahar gacchatītyato rasaḥ || 1, 14 13 1
sa khalu trīṇi trīṇi kalāsahasrāṇi pañcadaśa ca kalā ekaikasmin dhātāv avatiṣṭhate evaṁ māsena rasaḥ śukrībhavati strīṇāṁ cārtavam || 1, 14 14 1
bhavati cātra | 1, 14 15 1
aṣṭādaśasahasrāṇi saṁkhyā hy asmin samuccaye | 1, 14 15 2
kalānāṁ navatiḥ proktā svatantraparatantrayoḥ || 1, 14 15 3
sa śabdārcirjalasaṁtānavad aṇunā viśeṣeṇānudhāvatyevaṁ śarīraṁ kevalam || 1, 14 16 1
vājīkaraṇyastvoṣadhayaḥ svabalaguṇotkarṣādvirecanavadupayuktāḥ śukraṁ virecayanti || 1, 14 17 1
yathāhi puṣpamukulastho gandho na śakyamihāstīti vaktumatho naiva nāstīti atha cāsti satāṁ bhāvānāmabhivyaktiriti jñātvā kevalaṁ ,«saukṣmyānnābhivyajyate sa eva puṣpe vivṛtapattrakesare kālāntareṇābhivyaktiṁ gacchati evaṁ bālānām api »,«vayaḥpariṇāmācchukraprādurbhāvo bhavati romarājyādayaś ca viśeṣā nārīṇām ||» 1, 14 18 1
sa evānnaraso vṛddhānāṁ jarāparipakvaśarīratvād aprīṇano bhavati || 1, 14 19 1
ta ete śarīradhāraṇād dhātava ity ucyante || 1, 14 20 1
teṣāṁ kṣayavṛddhī śoṇitanimitte tasmāt tadadhikṛtya vakṣyāmaḥ | 1, 14 21 1
tatra phenilam aruṇaṁ kṛṣṇaṁ paruṣaṁ tanu śīghragam askandi ca vātena duṣṭaṁ nīlaṁ pītaṁ haritaṁ śyāvaṁ visramaniṣṭaṁ ,«pipīlikāmakṣikāṇāmaskandi ca pittaduṣṭaṁ gairikodakapratīkāśaṁ snigdhaṁ śītalaṁ bahalaṁ picchilaṁ cirasrāvi māṁsapeśīprabhaṁ ca »,"śleṣmaduṣṭaṁ sarvalakṣaṇasaṁyuktaṁ kāñjikābhaṁ viśeṣato durgandhi ca saṁnipātaduṣṭaṁ dvidoṣaliṅgaṁ saṁsṛṣṭam ||" 1, 14 21 2
indragopakapratīkāśamasaṁhatamavivarṇaṁ ca prakṛtisthaṁ jānīyāt || 1, 14 22 1
visrāvyāṇyanyatra vakṣyāmaḥ || 1, 14 23 1
athāvisrāvyāḥ sarvāṅgaśophaḥ kṣīṇasya cāmlabhojananimittaḥ pāṇḍurogyarśasodariśoṣigarbhiṇīnāṁ ca śvayathavaḥ || 1, 14 24 1
tatra śastravisrāvaṇaṁ dvividhaṁ pracchānaṁ sirāvyadhanaṁ ca || 1, 14 25 1
tatra ṛjvasaṁkīrṇaṁ sūkṣmaṁ samam anavagāḍham anuttānamāśu ca śastraṁ pātayenmarmasirāsnāyusaṁdhīnāṁ cānupaghāti || 1, 14 26 1
tatra durdine durviddhe śītavātayor asvinne bhuktamātre skandatvācchoṇitaṁ na sravatyalpaṁ vā sravati || 1, 14 27 1
madamūrchāśramārtānāṁ vātaviṇmūtrasaṁginām | 1, 14 28 1
nidrābhibhūtabhītānāṁ nṛṇāṁ nāsṛk pravartate || 1, 14 28 2
tadduṣṭaṁ śoṇitam anirhriyamāṇaṁ kaṇḍūśopharāgadāhapākavedanā janayet || 1, 14 29 1
atyuṣṇe 'tisvinne 'tividdhe 'jñair visrāvitam atipravartate tad atipravṛttaṁ śiro'bhitāpam āndhyam adhimanthatimiraprādurbhāvaṁ ,«dhātukṣayamākṣepakaṁ pakṣāghātam ekāṅgavikāraṁ tṛṣṇādāhau hikkāṁ kāsaṁ śvāsaṁ pāṇḍurogaṁ maraṇaṁ cāpādayati ||» 1, 14 30 1
bhavanti cātra | 1, 14 31 1
tasmānna śīte nātyuṣṇe nāsvinne nātitāpite | 1, 14 31 2
yavāgūṁ pratipītasya śoṇitaṁ mokṣayedbhiṣak || 1, 14 31 3
samyaggatvā yadā raktaṁ svayamevāvatiṣṭhate | 1, 14 32 1
śuddhaṁ tadā vijānīyāt samyagvisrāvitaṁ ca tat || 1, 14 32 2
lāghavaṁ vedanāśāntirvyādhervegaparikṣayaḥ | 1, 14 33 1
samyagvisrāvite liṅgaṁ prasādo manasastathā || 1, 14 33 2
tvagdoṣā granthayaḥ śophā rogāḥ śoṇitajāśca ye | 1, 14 34 1
raktamokṣaṇaśīlānāṁ na bhavanti kadācana || 1, 14 34 2
atha khalvapravartamāne rakte ,«elāśītaśivakuṣṭhatagarapāṭhābhadradāruviḍaṅgacitrakatrikaṭukāgāradhūmaharidrārkāṅkuranaktamālaphalair yathālābhaṁ »,«tribhiścaturbhiḥ samastair vā cūrṇīkṛtair lavaṇatailapragāḍhair vraṇamukham avagharṣayed evaṁ samyak pravartate ||» 1, 14 35 1
athātipravṛtte rodhramadhukapriyaṅgupattaṅgagairikasarjarasarasāñjanaśālmalīpuṣpaśaṅkhaśuktimāṣayavagodhūmacūrṇaiḥ śanaiḥ ,"śanair vraṇamukham avacūrṇyāṅgulyagreṇāvapīḍayet sālasarjārjunārimedameṣaśṛṅgadhavadhanvanatvagbhir vā cūrṇitābhiḥ kṣaumeṇa ",«vā dhmāpitena samudraphenalākṣācūrṇair vā yathoktair vraṇabandhanadravyair gāḍhaṁ badhnīyāt śītācchādanabhojanāgāraiḥ śītaiḥ »,«pariṣekapradehaiścopācaret kṣārenāgninā vā dahedyathoktaṁ vyadhanād anantaraṁ vā tāmevātipravṛttāṁ sirāṁ vidhyet »,«kākolyādikvāthaṁ vā śarkarāmadhumadhuraṁ pāyayet eṇahariṇorabhraśaśamahiṣavarāhāṇāṁ vā rudhiraṁ kṣīrayūṣarasaiḥ »,«susnigdhaiścāśnīyāt upadravāṁś ca yathāsvam upacaret ||» 1, 14 36 1
dhātukṣayāt srute rakte mandaḥ saṁjāyate 'nalaḥ | 1, 14 37 1
pavanaś ca paraṁ lopaṁ yāti tasmāt prayatnataḥ || 1, 14 37 2
taṁ nātiśītair laghubhiḥ snigdhaiḥ śoṇitavardhanaiḥ | 1, 14 38 1
īṣadamlair anamlair vā bhojanaiḥ samupācaret || 1, 14 38 2
caturvidhaṁ yadetaddhi rudhirasya nivāraṇam | 1, 14 39 1
saṁdhānaṁ skandanaṁ caiva pācanaṁ dahanaṁ tathā || 1, 14 39 2
vraṇaṁ kaṣāyaḥ saṁdhatte raktaṁ skandayate himam | 1, 14 40 1
tathā saṁpācayedbhasma dāhaḥ saṁkocayet sirāḥ || 1, 14 40 2
askandamāne rudhire saṁdhānāni prayojayet | 1, 14 41 1
saṁdhāne bhraśyamāne tu pācanaiḥ samupācaret || 1, 14 41 2
kalpair etaistribhir vaidyaḥ prayateta yathāvidhi | 1, 14 42 1
asiddhimatsu caiteṣu dāhaḥ parama iṣyate || 1, 14 42 2
śeṣadoṣe yato rakte na vyādhirativartate | 1, 14 43 1
sāvaśeṣe tataḥ stheyaṁ na tu kuryādatikramam || 1, 14 43 2
dehasya rudhiraṁ mūlaṁ rudhireṇaiva dhāryate | 1, 14 44 1
tasmād yatnena saṁrakṣyaṁ raktaṁ jīva iti sthitiḥ || 1, 14 44 2
srutaraktasya sekādyaiḥ śītaiḥ prakupite 'nile | 1, 14 45 1
śophaṁ satodaṁ koṣṇena sarpiṣā pariṣecayet || 1, 14 45 2
athāto doṣadhātumalakṣayavṛddhivijñānīyam adhyāyaṁ vyākhyāsyāmaḥ || 1, 15 1 1
yathovāca bhagavān dhanvantariḥ || 1, 15 2 1
doṣadhātumalamūlaṁ hi śarīraṁ tasmād eteṣāṁ lakṣaṇamucyamānam upadhāraya || 1, 15 3 1
tatra praspandanodvahanapūraṇavivekadhāraṇalakṣaṇo vāyuḥ pañcadhā pravibhaktaḥ śarīraṁ dhārayati | 1, 15 4 1
rāgapaktyojastejomedhoṣmakṛtpittaṁ pañcadhā pravibhaktamagnikarmaṇānugrahaṁ karoti | 1, 15 4 2
saṁdhisaṁśleṣaṇasnehanaropaṇapūraṇabalasthairyakṛcchleṣmā pañcadhā pravibhakta udakakarmaṇānugrahaṁ karoti || 1, 15 4 3
rasastuṣṭiṁ prīṇanaṁ raktapuṣṭiṁ ca karoti raktaṁ varṇaprasādaṁ māṁsapuṣṭiṁ jīvayati ca māṁsaṁ śarīrapuṣṭiṁ medasaś ca medaḥ ,«snehasvedau dṛḍhatvaṁ puṣṭimasthnāṁ ca asthīni dehadhāraṇaṁ majjñaḥ puṣṭiṁ ca majjā prītiṁ snehaṁ balaṁ śukrapuṣṭiṁ »,«pūraṇamasthnāṁ ca karoti śukraṁ dhairyaṁ cyavanaṁ prītiṁ dehabalaṁ harṣaṁ bījārthaṁ ca |» 1, 15 5 1
purīṣam upastambhaṁ vāyvagnidhāraṇaṁ ca vastipūraṇavikledakṛnmūtraṁ svedaḥ kledatvaksaukumāryakṛt | 1, 15 5 2
raktalakṣaṇamārtavaṁ garbhakṛcca garbho garbhalakṣaṇaṁ stanyaṁ stanayor āpīnatvajananaṁ jīvanaṁ ceti || 1, 15 5 3
tatra vidhivatparirakṣaṇaṁ kurvīta || 1, 15 6 1
ata ūrdhvam eṣāṁ kṣīṇalakṣaṇaṁ vakṣyāmaḥ tatra vātakṣaye mandaceṣṭatālpavāktvamapraharṣo mūḍhasaṁjñatā ca pittakṣaye ,«mandoṣmāgnitā niṣprabhatā ca śleṣmakṣaye rūkṣatāntardāha āmāśayetaraśleṣmāśayaśūnyatā saṁdhiśaithilyaṁ tṛṣṇā daurbalyaṁ »,«prajāgaraṇaṁ ca ||» 1, 15 7 1
tatra svayonivardhanānyeva pratīkāraḥ || 1, 15 8 1
rasakṣaye hṛtpīḍākampaśūnyatās tṛṣṇā ca śoṇitakṣaye tvakpāruṣyamamlaśītaprārthanā sirāśaithilyaṁ ca māṁsakṣaye ,«sphiggaṇḍauṣṭhopasthoruvakṣaḥkakṣāpiṇḍikodaragrīvāśuṣkatā raukṣyatodau gātrāṇāṁ sadanaṁ dhamanīśaithilyaṁ ca medaḥkṣaye »,«plīhābhivṛddhiḥ saṁdhiśūnyatā raukṣyaṁ meduramāṁsaprārthanā ca asthikṣaye 'sthiśūlaṁ dantanakhabhaṅgo raukṣyaṁ ca majjakṣaye »,"'lpaśukratā parvabhedo 'sthinistodo 'sthiśūnyatā ca śukrakṣaye meḍhravṛṣaṇavedanāśaktirmaithune cirādvā prasekaḥ praseke ",«cālparaktaśukradarśanam ||» 1, 15 9 1
tatrāpi svayonivardhanadravyopayogaḥ pratīkāraḥ || 1, 15 10 1
purīṣakṣaye hṛdayapārśvapīḍā saśabdasya ca vāyor ūrdhvagamanaṁ kukṣau saṁcaraṇaṁ ca mūtrakṣaye vastitodo 'lpamūtratā ca atrāpi ,«svayonivardhanadravyāṇi pratīkāraḥ |» 1, 15 11 1
svedakṣaye stabdharomakūpatā tvakśoṣaḥ sparśavaiguṇyaṁ svedanāśaś ca tatrābhyaṅgaḥ svedopayogaś ca || 1, 15 11 2
ārtavakṣaye yathocitakālādarśanamalpatā vā yonivedanā ca tatra saṁśodhanamāgneyānāṁ ca dravyāṇāṁ vidhivadupayogaḥ | 1, 15 12 1
stanyakṣaye stanayor mlānatā stanyāsaṁbhavo 'lpatā vā tatra śleṣmavardhanadravyopayogaḥ | 1, 15 12 2
garbhakṣaye garbhāspandanam anunnatakukṣitā ca tatra prāptavastikālāyāḥ kṣīravastiprayogo medyānnopayogaś ceti || 1, 15 12 3
ata ūrdhvam ativṛddhānāṁ doṣadhātumalānāṁ lakṣaṇaṁ vakṣyāmaḥ | 1, 15 13 1
vṛddhiḥ punareṣāṁ svayonivardhanātyupasevanād bhavati | 1, 15 13 2
tatra vātavṛddhau vākpāruṣyaṁ kārśyaṁ kārṣṇyaṁ gātrasphuraṇam uṣṇakāmitā nidrānāśo 'lpabalatvaṁ gāḍhavarcastvaṁ ca ,«pittavṛddhau pītāvabhāsatā saṁtāpaḥ śītakāmitvam alpanidratā mūrchā balahānirindriyadaurbalyaṁ pītaviṇmūtranetratvaṁ ca »,"śleṣmavṛddhau śauklyaṁ śaityaṁ sthairyaṁ gauravamavasādastandrā nidrā saṁdhyasthiviśleṣaś ca ||" 1, 15 13 3
raso 'tivṛddho hṛdayotkledaṁ prasekaṁ cāpādayati raktaṁ raktāṅgākṣitāṁ sirāpūrṇatvaṁ ca māṁsaṁ ,«sphiggaṇḍauṣṭhopasthorubāhujaṅghāsu vṛddhiṁ gurugātratāṁ ca medaḥ snigdhāṅgatām udarapārśvavṛddhiṁ kāsaśvāsādīn »,«daurgandhyaṁ ca asthyadhyasthīnyadhidantāṁś ca majjā sarvāṅganetragauravaṁ ca śukraṁ śukrāśmarīm atiprādurbhāvaṁ ca ||» 1, 15 14 1
purīṣamāṭopaṁ kukṣau śūlaṁ ca mūtraṁ mūtravṛddhiṁ muhurmuhuḥ pravṛttiṁ vastitodam ādhmānaṁ ca svedastvaco daurgandhyaṁ ,«kaṇḍūṁ ca ||» 1, 15 15 1
ārtavamaṅgamardamatipravṛttiṁ daurgandhyaṁ ca stanyaṁ stanayor āpīnatvaṁ muhurmuhuḥ pravṛttiṁ todaṁ ca garbho ,«jaṭharābhivṛddhiṁ svedaṁ ca ||» 1, 15 16 1
teṣāṁ yathāsvaṁ saṁśodhanaṁ kṣapaṇaṁ ca kṣayādaviruddhaiḥ kriyāviśeṣaiḥ prakurvīta || 1, 15 17 1
pūrvaḥ pūrvo 'tivṛddhatvādvardhayeddhi paraṁ param | 1, 15 18 1
tasmād atipravṛddhānāṁ dhātūnāṁ hrāsanaṁ hitam || 1, 15 18 2
balalakṣaṇaṁ balakṣayalakṣaṇaṁ cāta ūrdhvam upadekṣyāmaḥ | 1, 15 19 1
tatra rasādīnāṁ śukrāntānāṁ dhātūnāṁ yatparaṁ tejastat khalvojastadeva balamityucyate svaśāstrasiddhāntāt || 1, 15 19 2
tatra balena sthiropacitamāṁsatā sarvaceṣṭāsvapratighātaḥ svaravarṇaprasādo bāhyānāmābhyantarāṇāṁ ca ,«karaṇānāmātmakāryapratipattirbhavati ||» 1, 15 20 1
bhavanti cātra | 1, 15 21 1
ojaḥ somātmakaṁ snigdhaṁ śuklaṁ śītaṁ sthiraṁ saram | 1, 15 21 2
viviktaṁ mṛdu mṛtsnaṁ ca prāṇāyatanamuttamam || 1, 15 21 3
dehaḥ sāvayavastena vyāpto bhavati dehinām | 1, 15 22 1
tadabhāvāc ca śīryante śarīrāṇi śarīriṇām || 1, 15 22 2
abhighātātkṣayātkopācchokāddhyānācchramātkṣudhaḥ | 1, 15 23 1
ojaḥ saṁkṣīyate hy ebhyo dhātugrahaṇaniḥsṛtam | 1, 15 23 2
tejaḥ samīritaṁ tasmād visraṁsayati dehinaḥ || 1, 15 23 3
tasya visraṁso vyāpat kṣaya iti liṅgāni vyāpannasya bhavanti saṁdhiviśleṣo gātrāṇāṁ sadanaṁ doṣacyavanaṁ kriyāsaṁnirodhaś ca ,«visraṁse stabdhagurugātratā vātaśopho varṇabhedo glānistandrā nidrā ca vyāpanne mūrchā māṁsakṣayo mohaḥ pralāpo maraṇamiti ca »,«kṣaye ||» 1, 15 24 1
bhavanti cātra | 1, 15 25 1
trayo doṣā balasyoktā vyāpadvisraṁsanakṣayāḥ | 1, 15 25 2
viśleṣasādau gātrāṇāṁ doṣavisraṁsanaṁ śramaḥ || 1, 15 25 3
aprācuryaṁ kriyānāṁ ca balavisraṁsalakṣaṇam | 1, 15 26 1
gurutvaṁ stabdhatāṅgeṣu glānirvarṇasya bhedanam || 1, 15 26 2
tandrā nidrā vātaśopho balavyāpadi lakṣaṇam | 1, 15 27 1
mūrchā māṁsakṣayo mohaḥ pralāpo 'jñānam eva ca || 1, 15 27 2
pūrvoktāni ca liṅgāni maraṇaṁ ca balakṣaye | 1, 15 28 1
tatra visraṁse vyāpanne ca kriyāviśeṣair aviruddhair balamāpyāyayet itaraṁ tu mūḍhasaṁjñaṁ varjayet || 1, 15 28 2
doṣadhātumalakṣīṇo balakṣīṇo 'pi vā naraḥ | 1, 15 29 1
svayonivardhanaṁ yattadannapānaṁ prakāṅkṣati || 1, 15 29 2
yadyadāhārajātaṁ tu kṣīṇaḥ prārthayate naraḥ | 1, 15 30 1
tasya tasya sa lābhe tu taṁ taṁ kṣayamapohati || 1, 15 30 2
yasya dhātukṣayādvāyuḥ saṁjñāṁ karma ca nāśayet | 1, 15 31 1
prakṣīṇaṁ ca balaṁ yasya nāsau śakyaścikitsitum || 1, 15 31 2
rasanimittam eva sthaulyaṁ kārśyaṁ ca | 1, 15 32 1
tatra śleṣmalāhārasevino 'dhyaśanaśīlasyāvyāyāmino divāsvapnaratasya cāma evānnaraso madhurataraś ca ,"śarīramanukrāmannatisnehānmedo janayati tadatisthaulyamāpādayati tamatisthūlaṁ ",«kṣudraśvāsapipāsākṣutsvapnasvedagātradaurgandhyakrathanagātrasādagadgadatvāni kṣipramevāviśanti saukumāryānmedasaḥ »,«sarvakriyāsvasamarthaḥ kaphamedoniruddhamārgatvāccālpavyavāyo bhavati āvṛtamārgatvādeva śeṣā dhātavo nāpyāyante 'tyarthamato »,"'lpaprāṇo bhavati pramehapiḍakājvarabhagaṁdaravidradhivātavikārāṇām anyatamaṁ prāpya pañcatvam upayāti |" 1, 15 32 2
sarva eva cāsya rogā balavanto bhavantyāvṛtamārgatvāt srotasām atastasyotpattihetuṁ pariharet | 1, 15 32 3
utpanne tu śilājatuguggulugomūtratriphalāloharajorasāñjanamadhuyavamudgakoradūṣakaśyāmākoddālakādīnāṁ ,«virūkṣaṇacchedanīyānāṁ dravyāṇāṁ vidhivadupayogo vyāyāmo lekhanavastyupayogaś ceti ||» 1, 15 32 4
tatra punarvātalāhārasevino 'tivyāyāmavyavāyādhyayanabhayaśokadhyānarātrijāgaraṇapipāsākṣutkaṣāyālpāśanaprabhṛtibhir upaśoṣito ,«rasadhātuḥ śarīram ananukrāmann alpatvānna prīṇāti tasmād atikārśyaṁ bhavati so 'tikṛśaḥ kṣutpipāsāśītoṣṇavātavarṣabhārādāneṣv »,«asahiṣṇur vātarogaprāyo 'lpaprāṇaś ca kriyāsu bhavati śvāsakāsaśoṣaplīhodarāgnisādagulmaraktapittānām anyatamam āsādya maraṇam »,«upayāti sarva eva cāsya rogā balavanto bhavantyalpaprāṇatvāt atastasyotpattihetuṁ pariharet |» 1, 15 33 1
utpanne tu payasyāśvagandhāvidārigandhāśatāvarībalātibalānāgabalānāṁ madhurāṇāmanyāsāṁ cauṣadhīnām upayogaḥ ,«kṣīradadhighṛtamāṁsaśāliṣaṣṭikayavagodhūmānāṁ ca divāsvapnabrahmacaryāvyāyāmabṛṁhaṇavastyupayogaś ceti ||» 1, 15 33 2
yaḥ punarubhayasādhāraṇānyāseveta tasyānnarasaḥ śarīramanukrāman samān dhātūnupacinoti samadhātutvānmadhyaśarīro bhavati ,«sarvakriyāsu samarthaḥ kṣutpipāsāśītoṣṇavarṣātapasaho balavāṁś ca sa satatam anupālayitavya iti ||» 1, 15 34 1
bhavanti cātra | 1, 15 35 1
atyantagarhitāvetau sadā sthūlakṛśau narau | 1, 15 35 2
śreṣṭho madhyaśarīrastu kṛśaḥ sthūlāttu pūjitaḥ || 1, 15 35 3
doṣaḥ prakupito dhātūn kṣapayatyātmatejasā | 1, 15 36 1
iddhaḥ svatejasā vahnir ukhāgatamivodakam || 1, 15 36 2
vailakṣaṇyāccharīrāṇām asthāyitvāttathaiva ca | 1, 15 37 1
doṣadhātumalānāṁ tu parimāṇaṁ na vidyate || 1, 15 37 2
eṣāṁ samatvaṁ yaccāpi bhiṣagbhir avadhāryate | 1, 15 38 1
na tat svāsthyādṛte śakyaṁ vaktum anyena hetunā || 1, 15 38 2
doṣādīnāṁ tvasamatām anumānena lakṣayet | 1, 15 39 1
aprasannendriyaṁ vīkṣya puruṣaṁ kuśalo bhiṣak || 1, 15 39 2
svasthasya rakṣaṇaṁ kuryādasvasthasya tu buddhimān | 1, 15 40 1
kṣapayedbṛṁhayeccāpi doṣadhātumalān bhiṣak | 1, 15 40 2
tāvadyāvadarogaḥ syādetatsāmyasya lakṣaṇam || 1, 15 40 3
samadoṣaḥ samāgniś ca samadhātumalakriyaḥ | 1, 15 41 1
prasannātmendriyamanāḥ svastha ityabhidhīyate || 1, 15 41 2
athātaḥ karṇavyadhabandhavidhim adhyāyaṁ vyākhyāsyāmaḥ || 1, 16 1 1
yathovāca bhagavān dhanvantariḥ || 1, 16 2 1
rakṣābhūṣaṇanimittaṁ bālasya karṇau vidhyete | 1, 16 3 1
tau ṣaṣṭhe māsi saptame vā śuklapakṣe praśasteṣu tithikaraṇamuhūrtanakṣatreṣu kṛtamaṅgalasvastivācanaṁ dhātryaṅke ,«kumāradhārāṅke vā kumāram upaveśya bālakrīḍanakaiḥ pralobhyābhisāntvayan bhiṣagvāmahastenākṛṣya karṇaṁ daivakṛte chidra »,"ādityakarāvabhāsite śanaiḥ śanair dakṣiṇahastenarju vidhyet pratanukaṁ sūcyā bahalam ārayā pūrvaṁ dakṣiṇaṁ kumārasya vāmaṁ ",«kumāryāḥ tataḥ picuvartiṁ praveśayet ||» 1, 16 3 2
śoṇitabahutvena vedanayā cānyadeśaviddhamiti jānīyāt nirupadravatayā taddeśaviddham iti || 1, 16 4 1
tatrājñena yadṛcchayā viddhāsu sirāsu kālikāmarmarikālohitikāsūpadravā bhavanti | 1, 16 5 1
tatra kālikāyāṁ jvaro dāhaḥ śvayathurvedanā ca bhavati marmarikāyāṁ vedanā jvaro granthayaś ca lohitikāyāṁ ,«manyāstambhāpatānakaśirograhakarṇaśūlāni bhavanti |» 1, 16 5 2
teṣu yathāsvaṁ pratikurvīta || 1, 16 5 3
kliṣṭajihmāpraśastasūcīvyadhād gāḍhataravartitvād doṣasamudāyād apraśastavyadhād vā yatra saṁrambho vedanā vā bhavati tatra ,«vartim upahṛtyāśu madhukairaṇḍamūlamañjiṣṭhāyavatilakalkair madhughṛtapragāḍhair ālepayettāvadyāvat surūḍha iti surūḍhaṁ cainaṁ »,«punarvidhyet vidhānaṁ tu pūrvoktameva ||» 1, 16 6 1
tatra samyagviddhamāmatailena pariṣecayet tryahāttryahāc ca vartiṁ sthūlatarāṁ dadyāt pariṣekaṁ ca tameva || 1, 16 7 1
atha vyapagatadoṣopadrave karṇe vardhanārthaṁ laghu vardhanakaṁ kuryāt || 1, 16 8 1
evaṁ vivardhitaḥ karṇaśchidyate tu dvidhā nṛṇām | 1, 16 9 1
doṣato vābhighātādvā saṁdhānaṁ tasya me śṛṇu || 1, 16 9 2
tatra samāsena pañcadaśakarṇabandhākṛtayaḥ | 1, 16 10 1
tadyathā nemisaṁdhānaka utpalabhedyako vallūraka āsaṅgimo gaṇḍakarṇa āhāryo nirvedhimo vyāyojimaḥ kapāṭasaṁdhiko ,"'rdhakapāṭasaṁdhikaḥ saṁkṣipto hīnakarṇo vallīkarṇo yaṣṭikarṇaḥ kākauṣṭhaka iti |" 1, 16 10 2
teṣu pṛthulāyatasamobhayapālir nemisaṁdhānakaḥ vṛttāyatasamobhayapālirutpalabhedyakaḥ hrasvavṛttasamobhayapālir vallūrakaḥ ,«abhyantaradīrghaikapālirāsaṅgimaḥ bāhyadīrghaikapālir gaṇḍakarṇaḥ apālirubhayato 'pyāhāryaḥ pīṭhopamapālirubhayataḥ »,«sthūlāṇusamaviṣamapālir vyāyojimaḥ kṣīṇaputrikāśrito abhyantaradīrghaikapāliritarālpapāliḥ nirvedhimaḥ kapāṭasaṁdhikaḥ »,«bāhyadīrghaikapālir itarālpapālir ardhakapāṭasaṁdhikaḥ |» 1, 16 10 3
tatra daśaite karṇabandhavikalpāḥ sādhyāḥ teṣāṁ svanāmabhir evākṛtayaḥ prāyeṇa vyākhyātāḥ | 1, 16 10 4
saṁkṣiptādayaḥ pañcāsādhyāḥ | 1, 16 10 5
tatra śuṣkaśaṣkulirutsannapāliritarālpapāliḥ saṁkṣiptaḥ anadhiṣṭhānapāliḥ paryantayoḥ kṣīṇamāṁso hīnakarṇaḥ ,«tanuviṣamālpapālirvallīkarṇaḥ grathitamāṁsastabdhasirāsaṁtatasūkṣmapālir yaṣṭikarṇaḥ nirmāṁsasaṁkṣiptāgrālpaśoṇitapāliḥ »,«kākauṣṭhaka iti |» 1, 16 10 6
baddheṣvapi tu śophadāharāgapākapiḍakāsrāvayuktā na siddhim upayānti || 1, 16 10 7
bhavanti cātra | 1, 16 11 1
yasya pālidvayam api karṇasya na bhavediha | 1, 16 11 2
karṇapīṭhaṁ same madhye tasya viddhvā vivardhayet || 1, 16 11 3
bāhyāyāmiha dīrghāyāṁ saṁdhirābhyantaro bhavet | 1, 16 12 1
ābhyantarāyāṁ dīrghāyāṁ bāhyasaṁdhirudāhṛtaḥ || 1, 16 12 2
ekaiva tu bhavet pāliḥ sthūlā pṛthvī sthirā ca yā | 1, 16 13 1
tāṁ dvidhā pāṭayitvā tu chittvā copari saṁdhayet || 1, 16 13 2
gaṇḍādutpāṭya māṁsena sānubandhena jīvatā | 1, 16 14 1
karṇapālīm apālestu kuryānnirlikhya śāstravit || 1, 16 14 2
ato'nyatamaṁ bandhaṁ cikīrṣur agropaharaṇīyoktopasaṁbhṛtasambhāraṁ viśeṣataścātropaharet surāmaṇḍaṁ kṣīramudakaṁ ,«dhānyāmlaṁ kapālacūrṇaṁ ceti |» 1, 16 15 1
tato 'ṅganāṁ puruṣaṁ vā grathitakeśāntaṁ laghu bhuktavantamāptaiḥ suparigṛhītaṁ ca kṛtvā bandham upadhārya ,«chedyabhedyalekhyavyadhanair upapannair upapādya karṇaśoṇitamavekṣya duṣṭamaduṣṭaṁ veti tatra vātaduṣṭe »,«dhānyāmloṣṇodakābhyāṁ pittaduṣṭe śītodakapayobhyāṁ śleṣmaduṣṭe surāmaṇḍoṣṇodakābhyāṁ prakṣālya karṇau »,«punaravalikhyānunnatamahīnam aviṣamaṁ ca karṇasaṁdhiṁ saṁniveśya sthitaraktaṁ saṁdadhyāt |» 1, 16 15 2
tato madhughṛtenābhyajya picuplotayor anyatareṇāvaguṇṭhya sūtreṇānavagāḍham anatiśithilaṁ ca baddhvā ,«kapālacūrṇenāvakīryācārikam upadiśeddvivraṇīyoktena ca vidhānenopacaret ||» 1, 16 15 3
bhavati cātra | 1, 16 16 1
vighaṭṭanaṁ divāsvapnaṁ vyāyāmamatibhojanam | 1, 16 16 2
vyavāyamagnisaṁtāpaṁ vākśramaṁ ca vivarjayet || 1, 16 16 3
na cāśuddharaktamatipravṛttaraktaṁ kṣīṇaraktaṁ vā saṁdadhyāt | 1, 16 17 1
sa hi vātaduṣṭe rakte rūḍho 'pi paripuṭanavān pittaduṣṭe dāhapākarāgavedanāvān śleṣmaduṣṭe stabdhaḥ kaṇḍūmān atipravṛttarakte ,"śyāvaśophavān kṣīṇo 'lpamāṁso na vṛddhim upaiti ||" 1, 16 17 2
āmatailena trirātraṁ pariṣecayet trirātrācca picuṁ parivartayet | 1, 16 18 1
sa yadā surūḍho nirupadravaḥ savarṇo bhavati tadainaṁ śanaiḥśanair abhivardhayet | 1, 16 18 2
ato 'nyathā saṁrambhadāhapākarāgavedanāvān punaśchidyate vā || 1, 16 18 3
athāsyāpraduṣṭasyābhivardhanārtham abhyaṅgaḥ | 1, 16 19 1
tadyathā godhāpratudaviṣkirānūpaudakavasāmajjānau payaḥ sarpistailaṁ gaurasarṣapajaṁ ca yathālābhaṁ ,«saṁbhṛtyārkālarkabalātibalānantāpāmārgāśvagandhāvidārigandhākṣīraśuklājalaśūkamadhuravargapayasyāprativāpaṁ tailaṁ vā »,«pācayitvā svanuguptaṁ nidadhyāt ||» 1, 16 19 2
sveditonmarditaṁ karṇaṁ snehenaitena yojayet | 1, 16 20 1
athānupadravaḥ samyagbalavāṁś ca vivardhate || 1, 16 20 2
yavāśvagandhāyaṣṭyāhvaistilaiścodvartanaṁ hitam | 1, 16 21 1
śatāvaryaśvagandhābhyāṁ payasyairaṇḍajīvanaiḥ || 1, 16 21 2
tailaṁ vipakvaṁ sakṣīramabhyaṅgāt pālivardhanam | 1, 16 22 1
ye tu karṇā na vardhante svedasnehopapāditāḥ || 1, 16 22 2
teṣāmapāṅgadeśe tu kuryāt pracchānam eva tu | 1, 16 23 1
bāhyacchedaṁ na kurvīta vyāpadaḥ syustato dhruvāḥ || 1, 16 23 2
baddhamātraṁ tu yaḥ karṇaṁ sahasaivābhivardhayet | 1, 16 24 1
āmakośī samādhmātaḥ kṣipram eva vimucyate || 1, 16 24 2
jātaromā suvartmā ca śliṣṭasaṁdhiḥ samaḥ sthiraḥ | 1, 16 25 1
surūḍho 'vedano yaś ca taṁ karṇaṁ vardhayecchanaiḥ || 1, 16 25 2
amitāḥ karṇabandhāstu vijñeyāḥ kuśalair iha | 1, 16 26 1
yo yathā suviśiṣṭaḥ syāttaṁ tathā viniyojayet || 1, 16 26 2
athāta āmapakvaiṣaṇīyam adhyāyaṁ vyākhyāsyāmaḥ || 1, 17 1 1
yathovāca bhagavān dhanvantariḥ || 1, 17 2 1
śophasamutthānā granthividradhyalajīprabhṛtayaḥ prāyeṇa vyādhayo 'bhihitā anekākṛtayaḥ tair vilakṣaṇaḥ pṛthurgrathitaḥ samo viṣamo ,«vā tvaṅmāṁsasthāyī doṣasaṁghātaḥ śarīraikadeśotthitaḥ śopha ityucyate ||» 1, 17 3 1
sa ṣaḍvidho vātapittakaphaśoṇitasannipātāgantunimittaḥ | 1, 17 4 1
tasya doṣarūpavyañjanair lakṣaṇāni vyākhyāsyāmaḥ | 1, 17 4 2
tatra vātaśopho 'ruṇaḥ kṛṣṇo vā paruṣo mṛduranavasthitāstodādayaś cātra vedanāviśeṣā bhavanti pittaśophaḥ pīto mṛduḥ sarakto vā ,"śīghrānusāryoṣādayaś cātra vedanāviśeṣā bhavanti śleṣmaśophaḥ pāṇḍuḥ śuklo vā kaṭhinaḥ śītaḥ snigdho mandānusārī kaṇḍvādayaś ",«cātra vedanāviśeṣā bhavanti sarvavarṇavedanaḥ sannipātajaḥ pittavacchoṇitajo 'tikṛṣṇaśca pittaraktalakṣaṇa āganturlohitāvabhāsaś ca ||» 1, 17 4 3
sa yadā bāhyābhyantaraiḥ kriyāviśeṣair na saṁbhāvitaḥ praśamayituṁ kriyāviparyayādbahutvādvā doṣāṇāṁ tadā pākābhimukho bhavati ,| 1, 17 5 1
tasyāmasya pacyamānasya pakvasya ca lakṣaṇamucyamānam upadhāraya | 1, 17 5 2
tatra mandoṣmatā tvaksavarṇatā śītaśophatā sthairyaṁ mandavedanatālpaśophatā cāmalakṣaṇamuddiṣṭaṁ sūcibhir iva nistudyate ,«daśyata iva pipīlikābhistābhiś ca saṁsarpyata iva chidyata iva śastreṇa bhidyata iva śaktibhistāḍyata iva daṇḍena pīḍyata iva pāṇinā »,«ghaṭyata iva cāṅgulyā dahyate pacyata iva cāgnikṣārābhyām oṣacoṣaparīdāhāś ca bhavanti vṛścikaviddha iva ca sthānāsanaśayaneṣu na »,"śāntim upaiti ādhmātabastirivātataś ca śopho bhavati tvagvaivarṇyaṁ śophābhivṛddhirjvaradāhapipāsā bhaktāruciś ca pacyamānaliṅgaṁ ",«vedanopaśāntiḥ pāṇḍutālpaśophatā valīprādurbhāvastvakparipuṭanaṁ nimnadarśanamaṅgulyāvapīḍite pratyunnamanaṁ »,«bastāvivodakasaṁcaraṇaṁ pūyasya prapīḍayatyekamantamante vāvapīḍite muhurmuhustodaḥ kaṇḍūr unnatatā »,«vyādherupadravaśāntirbhaktābhikāṅkṣā ca pakvaliṅgam |» 1, 17 5 3
kaphajeṣu tu rogeṣu gambhīragatitvādabhighātajeṣu vā keṣucidasamastaṁ pakvalakṣaṇaṁ dṛṣṭvā pakvamapakvamiti manyamāno ,«bhiṣaṅmoham upaiti |» 1, 17 5 4
tatra hi tvaksavarṇatā śītaśophatā sthaulyam alparujatāśmavacca ghanatā na tatra mohamupeyād iti || 1, 17 5 5
bhavanti cātra | 1, 17 6 1
āmaṁ vipacyamānaṁ ca samyak pakvaṁ ca yo bhiṣak | 1, 17 6 2
jānīyāt sa bhavedvaidyaḥ śeṣāstaskaravṛttayaḥ || 1, 17 6 3
vātādṛte nāsti rujā na pākaḥ pittādṛte nāsti kaphāc ca pūyaḥ | 1, 17 7 1
tasmāt samastāḥ paripākakāle pacanti śophāṁstraya eva doṣāḥ || 1, 17 7 2
kālāntareṇābhyuditaṁ tu pittaṁ kṛtvā vaśe vātakaphau prasahya | 1, 17 8 1
pacatyataḥ śoṇitam eva pāko mato 'pareṣāṁ viduṣāṁ dvitīyaḥ || 1, 17 8 2
tatra āmacchede māṁsasirāsnāyvasthisandhivyāpādanamatimātraṁ śoṇitātipravṛttirvedanāprādurbhāvo ,"'vadaraṇamanekopadravadarśanaṁ kṣatavidradhirvā bhavati |" 1, 17 9 1
sa yadā bhayamohābhyāṁ pakvamapyapakvamiti manyamānaściramupekṣate vyādhiṁ vaidyastadā gambhīrānugato ,«dvāramalabhamānaḥ pūyaḥ svamāśrayamavadāauā'dījhryotasaṅgaṁ mahāntamavakāśaṁ kṛtvā nāḍīṁ janayitvā kṛcchrasādhyo »,«bhavatyasādhyo veti ||» 1, 17 9 2
bhavanti cātra | 1, 17 10 1
yaśchinattyāmamajñānādyaś ca pakvamupekṣate | 1, 17 10 2
śvapacāv iva mantavyau tāvaniścitakāriṇau || 1, 17 10 3
prāk śastrakarmaṇaśceṣṭaṁ bhojayedāturaṁ bhiṣak | 1, 17 11 1
madyapaṁ pāyayenmadyaṁ tīkṣṇaṁ yo vedanāsahaḥ || 1, 17 11 2
na mūrcchatyannasaṁyogānmattaḥ śastraṁ na budhyate | 1, 17 12 1
tasmād avaśyaṁ bhoktavyaṁ rogeṣūkteṣu karmaṇi || 1, 17 12 2
prāṇo hy ābhyantaro nṇāṁ bāhyaprāṇaguṇānvitaḥ | 1, 17 13 1
dhārayatyavirodhena śarīraṁ pāñcabhautikam || 1, 17 13 2
alpo mahān vā kriyayā vinā yaḥ samucchritaḥ pākam upaiti śophaḥ | 1, 17 14 1
viśālamūlo viṣamo vidagdhaḥ sa kṛcchritāṁ yātyavagāḍhadoṣaḥ || 1, 17 14 2
ālepavisrāvaṇaśodhanaistu samyak prayukair yadi nopaśāmyet | 1, 17 15 1
pacyet śīghraṁ samamalpamūlaḥ sa piṇḍitaścopari connataḥ syāt || 1, 17 15 2
kakṣaṁ samāsādya yatha iva vahnirvāteauā'yvījhritaḥ saṁdahati prasahya | 1, 17 16 1
tatha iva pūyo 'pyaviniḥ sṛto hi māṁsaṁ sirāḥ snāyu ca khādatīha || 1, 17 16 2
ādau vimlāpanaṁ kuryāddvitīyamavasecanam | 1, 17 17 1
tṛtīyam upanāhaṁ tu caturthīṁ pāṭanakriyām || 1, 17 17 2
pañcamaṁ śodhanaṁ kuryāt ṣaṣṭhaṁ ropaṇamiṣyate | 1, 17 18 1
ete kramā vraṇasyoktāḥ saptamaṁ vaikṛtāpaham || 1, 17 18 2
athāto vraṇālepanabandhavidhimadhyāyaṁ vyākhyāsyāmaḥ || 1, 18 1 1
yathovāca bhagavān dhanvantariḥ || 1, 18 2 1
ālepa ādya upakramaḥ eṣa sarvaśophānāṁ sāmānyaḥ pradhānatamaś ca taṁ ca pratirogaṁ vakṣyāmaḥ tato bandhaḥ pradhānaṁ tena ,"śuddhirvraṇaropaṇamasthisaṁdhisthairyaṁ ca ||" 1, 18 3 1
tatra pratilomamālimpet | 1, 18 4 1
pratilome hi samyagauṣadhamavatiṣṭhate 'nupraviśati romakūpān svedavāhibhiś ca sirāmukhair vīryaṁ prāpnoti || 1, 18 4 2
na ca śuṣyamāṇamupekṣeta anyatra pīḍayitavyāt śuṣko hy apārthako rukkaraś ca || 1, 18 5 1
sa trividhaḥ pralepaḥ pradeha ālepaś ca | 1, 18 6 1
pralepapradehayor antaraṁ tatra pralepaḥ śītastanur aviśoṣī viśoṣī ca pradehastūṣṇaḥ śīto vā bahalo 'bahur aviśoṣī ca madhyamo ,"'trālepaḥ |" 1, 18 6 2
tatra raktapittaprasādakṛdālepaḥ pradeho vātaśleṣmapraśamanaḥ saṁdhānaḥ śodhano ropaṇaḥ śophavedanāpahaś ca tasyopayogaḥ ,«kṣatākṣateṣu yastu kṣateṣūpayujyate sa bhūyaḥ kalka iti saṁjñāṁ labhate niruddhālepanasaṁjñaḥ tenāsrāvasaṁnirodho mṛdutā »,«pūtimāṁsāpakarṣaṇam anantardoṣatā vraṇaśuddhiś ca bhavati ||» 1, 18 6 3
avidagdheṣu śopheṣu hitamālepanaṁ bhavet | 1, 18 7 1
yathāsvaṁ doṣaśamanaṁ dāhakaṇḍūrujāpaham || 1, 18 7 2
tvakprasādanamevāgryaṁ māṁsaraktaprasādanam | 1, 18 8 1
dāhapraśamanaṁ śreṣṭhaṁ todakaṇḍūvināśanam || 1, 18 8 2
marmadeśeṣu ye rogā guhyeṣvapi tathā nṝṇām | 1, 18 9 1
saṁśodhanāya teṣāṁ hi kuryādālepanaṁ bhiṣak || 1, 18 9 2
ṣaḍbhāgaṁ paittike snehaṁ caturbhāgaṁ tu vātike | 1, 18 10 1
aṣṭabhāgaṁ tu kaphaje snehamātrāṁ pradāpayet || 1, 18 10 2
tasya pramāṇamārdramāhiṣacarmotsedham upadiśanti || 1, 18 11 1
na cālepaṁ rātrau prayuñjīta mā bhūcchaityapihitoṣmaṇas tadanirgamād vikārapravṛttir iti || 1, 18 12 1
pradehasādhye vyādhau tu hitamālepanaṁ divā | 1, 18 13 1
pittaraktābhighātotthe saviṣe ca viśeṣataḥ || 1, 18 13 2
na ca paryuṣitaṁ lepaṁ kadācidavacārayet | 1, 18 14 1
uparyupari lepaṁ tu na kadācit pradāpayet || 1, 18 14 2
ūṣmāṇaṁ vedanāṁ dāhaṁ ghanatvājjanayet sa hi | 1, 18 15 1
na ca tenaiva lepena pradehaṁ dāpayet punaḥ | 1, 18 15 2
śuṣkabhāvātsa nirvīryo yukto 'pi syādapārthakaḥ || 1, 18 15 3
ata ūrdhvaṁ vraṇabandhanadravyāṇyupadekṣyāmaḥ tadyathā ,«kṣaumakārpāsāvikadukūlakauśeyapattrorṇacīnapaṭṭacarmāntarvalkalālābūśakalalatāvidalarajjutūlaphalasaṁtānikālauhānīti teṣāṁ »,«vyādhiṁ kālaṁ cāvekṣyopayogaḥ prakaraṇataścaiṣāmādeśaḥ ||» 1, 18 16 1
tatra kośadāmasvastikānuvellitapratolīmaṇḍalasthagikāyamakakhaṭvācīnavibandhavitānagophaṇāḥ pañcāṅgī ceti caturdaśa ,«bandhaviśeṣāḥ |» 1, 18 17 1
teṣāṁ nāmabhir evākṛtayaḥ prāyeṇa vyākhyātāḥ || 1, 18 17 2
tatra kośam aṅguṣṭhāṅguliparvasu vidadhyāt dāma saṁbādhe 'ṅge sandhikūrcakabhrūstanāntaratalakarṇeṣu svastikam anuvellitaṁ tu ,"śākhāsu grīvāmeḍhrayoḥ pratolīṁ vṛtte 'ṅge maṇḍalam aṅguṣṭhāṅgulimeḍhrāgreṣu sthagikāṁ yamalavraṇayor yamakaṁ ",«hanuśaṅkhagaṇḍeṣu khaṭvām apāṅgayoścīnaṁ pṛṣṭhodaroraḥsu vibandhaṁ mūrdhani vitānaṁ cibukanāsauṣṭhāṁsabastiṣu gophaṇāṁ »,«jatruṇa ūrdhvaṁ pañcāṅgīmiti yo vā yasmin śarīrapradeśe suniviṣṭo bhavati taṁ tasmin vidadhyāt ||» 1, 18 18 1
yantraṇam ūrdhvam adhastiryak ca || 1, 18 19 1
tatra ghanāṁ kavalikāṁ dattvā vāmahastaparikṣepam ṛjum anāviddham asaṁkucitaṁ mṛdu paṭṭaṁ niveśya badhnīyāt | 1, 18 20 1
na ca vraṇasyopari kuryādgranthimābādhakaraṁ ca || 1, 18 20 2
na ca vikeśikauṣadhe 'tisnigdhe 'tirūkṣe viṣame vā kurvīta yasmādatisnehāt kledo raukṣyācchedo durnyāsād vraṇavartmāvagharṣaṇam iti ,|| 1, 18 21 1
tatra vraṇāyatanaviśeṣād bandhaviśeṣas trividho bhavati gāḍhaḥ samaḥ śithila iti || 1, 18 22 1
pīḍayannarujo gāḍhaḥ socchvāsaḥ śithilaḥ smṛtaḥ | 1, 18 23 1
naiva gāḍho na śithilaḥ samo bandhaḥ prakīrtitaḥ || 1, 18 23 2
tatra sphikkukṣikakṣāvaṅkṣaṇoruśiraḥsu gāḍhaḥ śākhāvadanakarṇakaṇṭhameḍhramuṣkapṛṣṭhapārśvodaroraḥsu samaḥ akṣṇoḥ sandhiṣu ,«ca śithila iti ||» 1, 18 24 1
tatra paittikaṁ gāḍhasthāne samaṁ badhnīyāt samasthāne śithilaṁ śithilasthāne naiva evaṁ śoṇitaduṣṭaṁ ca ślaiṣmikaṁ śithilasthāne ,«samaṁ samasthāne gāḍhaṁ gāḍhasthāne gāḍhataram evaṁ vātaduṣṭaṁ ca ||» 1, 18 25 1
tatra paittikaṁ śaradi grīṣme dvirahno badhnīyāt raktopadrutamapyevaṁ ślaiṣmikaṁ hemantavasantayos tryahāt vātopadrutamapyevam ,| 1, 18 26 1
evamabhyūhya bandhaviparyayaṁ ca kuryāt || 1, 18 26 2
tatra samaśithilasthāneṣu gāḍhaṁ baddhe vikeśikauṣadhanairarthakyaṁ śophavedanāprādurbhāvaś ca gāḍhasamasthāneṣu śithilaṁ ,«baddhe vikeśikauṣadhapatanaṁ paṭṭasaṁcārād vraṇavartmāvagharṣaṇam iti gāḍhaśithilasthāneṣu samaṁ baddhe ca guṇābhāva iti ||» 1, 18 27 1
aviparītabandhe vedanopaśāntirasṛkprasādo mārdavaṁ ca || 1, 18 28 1
abadhyamāno daṁśamaśakatṛṇakāṣṭhopalapāṁśuśītavātātapaprabhṛtibhir viśeṣair abhihanyate vraṇo vividhavedanopadrutaś ca ,«duṣṭatām upaityālepanādīni cāsya viśoṣam upayānti ||» 1, 18 29 1
cūrṇitaṁ mathitaṁ bhagnaṁ viśliṣṭamatipātitam | 1, 18 30 1
asthisnāyusirāchinnam āśu bandhena rohati || 1, 18 30 2
sukhamevaṁ vraṇī śete sukhaṁ gacchati tiṣṭhati | 1, 18 31 1
sukhaṁ śayyāsanasthasya kṣipraṁ saṁrohati vraṇaḥ || 1, 18 31 2
abandhyāḥ pittaraktābhighātaviṣanimittā yadā ca śophadāhapākarāgatodavedanābhibhūtāḥ kṣārāgnidagdhāḥ pākāt ,«prakuthitapraśīrṇamāṁsāś ca bhavanti ||» 1, 18 32 1
kuṣṭhināmagnidagdhānāṁ piḍakā madhumehinām | 1, 18 33 1
karṇikāśconduruviṣe viṣajuṣṭavraṇāś ca ye || 1, 18 33 2
māṁsapāke na badhyante gudapāke ca dāruṇe | 1, 18 34 1
svabuddhyā cāpi vibhajetkṛtyākṛtyāṁś ca buddhimān || 1, 18 34 2
deśaṁ doṣaṁ ca vijñāya vraṇaṁ ca vraṇakovidaḥ | 1, 18 35 1
ṛtūṁś ca parisaṁkhyāya tato bandhānniveśayet || 1, 18 35 2
ūrdhvaṁ tiryagadhastācca yantraṇā trividhā smṛtā | 1, 18 36 1
yathā ca badhyate bandhastathā vakṣyāmyaśeṣataḥ || 1, 18 36 2
ghanāṁ kavalikāṁ dattvā mṛdu caivāpi paṭṭakam | 1, 18 37 1
vikeśikāmauṣadhaṁ ca nātisnigdhaṁ samācaret || 1, 18 37 2
prakledayatyatisnigdhā tathā rūkṣā kṣiṇoti ca | 1, 18 38 1
yuktasnehā ropayati durnyastā vartma gharṣati || 1, 18 38 2
viṣamaṁ ca vraṇaṁ kuryāt stambhayet srāvayettathā | 1, 18 39 1
yathāvraṇaṁ viditvā tu yogaṁ vaidyaḥ prayojayet || 1, 18 39 2
pittaje raktaje vāpi sakṛdeva parikṣipet | 1, 18 40 1
asakṛt kaphaje vāpi vātaje ca vicakṣaṇaḥ || 1, 18 40 2
talena pratipīḍyātha srāvayedanulomataḥ | 1, 18 41 1
sarvāṁś ca bandhān gūḍhāntān sandhīṁś ca viniveśayet || 1, 18 41 2
oṣṭhasyāpyeṣa saṁdhāne yathoddiṣṭo vidhiḥ smṛtaḥ | 1, 18 42 1
buddhyotprekṣyābhiyuktena tathā cāsthiṣu jānatā || 1, 18 42 2
uttiṣṭhato niṣaṇṇasya śayanaṁ vādhigacchataḥ | 1, 18 43 1
gacchato vividhair yānair nāsya duṣyati sa vraṇaḥ || 1, 18 43 2
ye ca syurmāṁsasaṁsthā vai tvaggatāś ca tathā vraṇāḥ | 1, 18 44 1
sandhyasthikoṣṭhaprāptāśca sirāsnāyugatāstathā || 1, 18 44 2
tathāvagāḍhagambhīrāḥ sarvato viṣamasthitāḥ | 1, 18 45 1
naite sādhayituṁ śakyā ṛte bandhādbhavanti hi || 1, 18 45 2
athāto vraṇitopāsanīyamadhyāyaṁ vyākhyāsyāmaḥ || 1, 19 1 1
yathovāca bhagavān dhanvantariḥ || 1, 19 2 1
vraṇitasya prathamamevāgāramanvicchet taccāgāraṁ praśastavāstvādikaṁ kāryam || 1, 19 3 1
praśastavāstuni gṛhe śucāvātapavarjite | 1, 19 4 1
nivāte na ca rogāḥ syuḥ śārīrāgantumānasāḥ || 1, 19 4 2
tasmin śayanamasaṁbādhaṁ svāstīrṇaṁ manojñaṁ prākśiraskaṁ saśastraṁ kurvīta || 1, 19 5 1
sukhaceṣṭāpracāraḥ syāt svāstīrṇe śayane vraṇī | 1, 19 6 1
prācyāṁ diśi sthitā devāstatpūjārthaṁ ca tacchiraḥ || 1, 19 6 2
tasmin suhṛdbhir anukūlaiḥ priyaṁvadair upāsyamāno yatheṣṭamāsīta || 1, 19 7 1
suhṛdo vikṣipantyāśu kathābhir vraṇavedanāḥ | 1, 19 8 1
āśvāsayanto bahuśastvanukūlāḥ priyaṁvadāḥ || 1, 19 8 2
na ca divānidrāvaśagaḥ syāt || 1, 19 9 1
divāsvapnād vraṇe kaṇḍūrgātrāṇāṁ gauravaṁ tathā | 1, 19 10 1
śvayathurvedanā rāgaḥ srāvaścaiva bhṛśaṁ bhavet || 1, 19 10 2
utthānasaṁveśanaparivartanacaṅkramaṇoccairbhāṣaṇādyāsvātmaceṣṭāsv apramatto vraṇaṁ saṁrakṣet || 1, 19 11 1
sthānāsanaṁ caṅkramaṇaṁ divāsvapnaṁ tathaiva ca | 1, 19 12 1
vraṇito na niṣeveta śaktimān api mānavaḥ || 1, 19 12 2
utthānādyāsanaṁ sthānaṁ śayyā cātiniṣevitā | 1, 19 13 1
prāpnuyānmārutādaṅge rujastasmād vivarjayet || 1, 19 13 2
gamyānāṁ ca strīṇāṁ saṁdarśanasaṁbhāṣaṇasaṁsparśanāni dūrataḥ pariharet || 1, 19 14 1
strīdarśanādibhiḥ śukraṁ kadācic calitaṁ sravet | 1, 19 15 1
grāmyadharmakṛtāndoṣān so 'saṁsarge 'pyavāpnuyāt || 1, 19 15 2
navadhānyamāṣatilakalāyakulatthaniṣpāvaharitakaśākāmlalavaṇakaṭukaguḍapiṣṭavikṛtivallūraśuṣkaśākājāvikānūpaudakamāṁsavasāśītod,«akakṛśarāpāyasadadhidugdhatakraprabhṛtīn pariharet ||» 1, 19 16 1
takrānto navadhānyādiryo 'yaṁ varga udāhṛtaḥ | 1, 19 17 1
doṣasaṁjanano hyeṣa vijñeyaḥ pūyavardhanaḥ || 1, 19 17 2
madyapaśca maireyāriṣṭāsavasīdhusurāvikārān pariharet || 1, 19 18 1
madyamamlaṁ tathā rūkṣaṁ tīkṣṇamuṣṇaṁ ca vīryataḥ | 1, 19 19 1
āśukāri ca tat pītaṁ kṣipraṁ vyāpādayed vraṇam || 1, 19 19 2
vātātaparajodhūmāvaśyāyātisevanātibhojanāniṣṭabhojanāśravaṇadarśanerṣyāmarṣabhayakrodhaśokadhyānarātrijāgaraṇaviṣamāśanaśay,«anopavāsavāgvyāyāmasthānacaṅkramaṇaśītavātaviruddhādhyaśanājīrṇamakṣikādyā bādhāḥ pariharet ||» 1, 19 20 1
vraṇinaḥ saṁprataptasya kāraṇair evamādibhiḥ | 1, 19 21 1
kṣīṇaśoṇitamāṁsasya bhuktaṁ samyaṅna jīryati || 1, 19 21 2
ajīrṇāt pavanādīnāṁ vibhramo balavān bhavet | 1, 19 22 1
tataḥ śopharujāsrāvadāhapākānavāpnuyāt || 1, 19 22 2
sadā nīcanakharomṇā śucinā śuklavāsasā śāntimaṅgaladevatābrāhmaṇagurupareṇa bhavitavyam iti | 1, 19 23 1
tat kasya hetoḥ hiṁsāvihārāṇi hi mahāvīryāṇi rakṣāṁsi paśupatikuberakumārānucarāṇi māṁsaśoṇitapriyatvāt kṣatajanimittaṁ vraṇinam ,«upasarpanti satkārārthaṁ jighāṁsūni vā kadācit ||» 1, 19 23 2
bhavati cātra | 1, 19 24 1
teṣāṁ satkārakāmānāṁ prayatetāntarātmanā | 1, 19 24 2
dhūpabalyupahārāṁśca bhakṣyāṁścaivopahārayet || 1, 19 24 3
te tu saṁtarpitā ātmavantaṁ na hiṁsyuḥ | 1, 19 25 1
tasmāt satatamatandrito janaparivṛto nityaṁ dīpodakaśastrasragdāmapuṣpalājādyalaṁkṛte veśmani saṁpanmaṅgalamano'nukūlāḥ ,«kathāḥ śṛṇvannāsīta ||» 1, 19 25 2
saṁpadādyanukūlābhiḥ kathābhiḥ prītamānasaḥ | 1, 19 26 1
āśāvān vyādhimokṣāya kṣipraṁ sukhamavāpnuyāt || 1, 19 26 2
ṛgyajuḥsāmātharvavedābhihitair aparaiścāśīrvidhānair upādhyāyā bhiṣajaśca saṁdhyayo rakṣāṁ kuryuḥ || 1, 19 27 1
sarṣapāriṣṭapatrābhyāṁ sarpiṣā lavaṇena ca | 1, 19 28 1
dvirahnaḥ kārayeddhūpaṁ daśarātramatandritaḥ || 1, 19 28 2
chattrām atichatrāṁ lāṅgūlīṁ jaṭilāṁ brahmacāriṇīṁ lakṣmīṁ guhāmatiguhāṁ vacāmativiṣāṁ śatavīryāṁ sahasravīryāṁ ,«siddhārthakāṁśca śirasā dhārayet ||» 1, 19 29 1
vyajyeta bālavyajanair vraṇaṁ na ca vighaṭṭayet | 1, 19 30 1
na tudenna ca kaṇḍūyecchayānaḥ paripālayet || 1, 19 30 2
anena vidhinā yuktamādāveva niśācarāḥ | 1, 19 31 1
vanaṁ keśariṇākrāntaṁ varjayanti mṛgā iva || 1, 19 31 2
jīrṇaśālyodanaṁ snigdhamalpamuṣṇaṁ dravottaram | 1, 19 32 1
bhuñjāno jāṅgalair māṁsaiḥ śīghraṁ vraṇamapohati || 1, 19 32 2
taṇḍulīyakajīvantīsuniṣaṇṇakavāstukaiḥ | 1, 19 33 1
bālamūlakavārtākapaṭolaiḥ kāravellakaiḥ || 1, 19 33 2
sadāḍimaiḥ sāmalakair ghṛtabhṛṣṭaiḥ sasaindhavaiḥ | 1, 19 34 1
anyair evaṁguṇair vāpi mudgādīnāṁ rasena vā || 1, 19 34 2
saktūn vilepīṁ kulmāṣaṁ jalaṁ cāpi śṛtaṁ pibet | 1, 19 35 1
divā na nidrāvaśago nivātagṛhagocaraḥ | 1, 19 35 2
vraṇī vaidyavaśe tiṣṭhan śīghraṁ vraṇamapohati || 1, 19 35 3
vraṇe śvayathurāyāsāt sa ca rāgaśca jāgarāt | 1, 19 36 1
tau ca ruk ca divāsvāpāttāśca mṛtyuśca maithunāt || 1, 19 36 2
evaṁvṛttasamācāro vraṇī sampadyate sukhī | 1, 19 37 1
āyuśca dīrghamāpnoti dhanvantarivaco yathā || 1, 19 37 2
athāto hitāhitīyamadhyāyaṁ vyākhyāsyāmaḥ || 1, 20 1 1
yathovāca bhagavān dhanvantariḥ || 1, 20 2 1
yadvāyoḥ pathyaṁ tat pittasyāpathyamityanena hetunā na kiṁciddravyamekāntena hitamahitaṁ vāstīti kecidācāryā bruvate | 1, 20 3 1
tattu na samyak | 1, 20 3 2
iha khalu yasmāddravyāṇi svabhāvataḥ saṁyogataścaikāntahitānyekāntāhitāni hitāhitāni ca bhavanti || 1, 20 3 3
tatra ekāntahitāni jātisātmyāt salilaghṛtadugdhaudanaprabhṛtīni ekāntāhitāni tu dahanapacanamāraṇādiṣu pravṛttānyagnikṣāraviṣādīni ,«saṁyogādaparāṇi viṣatulyāni bhavanti hitāhitāni tu yadvāyoḥ pathyaṁ tatpittasyāpathyam iti ||» 1, 20 4 1
ataḥ sarvaprāṇināmayamāhārārthaṁ varga upadiśyate tadyathā ,raktaśaliṣaṣṭikakaṅgukamukundakapāṇḍukapītakapramodakakālakāsanapuṣpakakardamakaśakunāhṛtasugandhakakalamanīvārakodravo,«ddālakaśyāmākagodhūmaveṇuyavādaya »,«eṇahariṇakuraṅgamṛgamātṛkāśvadaṁṣṭrākarālakrakarakapotalāvatittirikapiñjalavartīravartikādīnāṁ māṁsāni »,«mudgavanamudgamakuṣṭhakalāyamasūramaṅgalyacaṇakahareṇvāḍhakīsatīnāḥ »,«cillivāstukasuniṣaṇṇakajīvantītaṇḍulīyakamaṇḍūkaparṇyaḥ gavyaṁ ghṛtaṁ saindhavadāḍimāmalakamityeṣa vargaḥ sarvaprāṇināṁ »,«sāmānyataḥ pathyatamaḥ ||» 1, 20 5 1
tathā brahmacaryanivātaśayanoṣṇodakasnānaniśāsvapnavyāyāmāś caikāntataḥ pathyatamāḥ || 1, 20 6 1
ekāntahitānyekāntāhitāni ca prāgupadiṣṭāni hitāhitāni tu yadvāyoḥ pathyaṁ tatpittasyāpathyam iti || 1, 20 7 1
saṁyogatastvaparāṇi viṣatulyāni bhavanti | 1, 20 8 1
tadyathā ,vallīphalakavakakarīrāmlaphalalavaṇakulatthapiṇyākadadhitailavirohipiṣṭaśuṣkaśākājāvikamāṁsamadyajāmbavacilicimamatsyagodhāvar,"āhāṁś ca naikadhyamaśnīyāt payasā ||" 1, 20 8 2
rogaṁ sātmyaṁ ca deśaṁ ca kālaṁ dehaṁ ca buddhimān | 1, 20 9 1
avekṣyāgnyādikān bhāvān rogavṛtteḥ prayojayet || 1, 20 9 2
avasthāntarabāhulyādrogādīnāṁ vyavasthitam | 1, 20 10 1
dravyaṁ necchanti bhiṣaja icchanti svastharakṣaṇe || 1, 20 10 2
dvayor anyatarādāne vadanti viṣadugdhayoḥ | 1, 20 11 1
dugdhasyaikāntahitatāṁ viṣamekāntato 'hitam || 1, 20 11 2
evaṁ yuktaraseṣveṣu dravyeṣu salilādiṣu | 1, 20 12 1
ekāntahitatāṁ viddhi vatsa suśruta nānyathā || 1, 20 12 2
ato 'nyānyapi saṁyogādahitāni vakṣyāmaḥ navavirūḍhadhānyair vasāmadhupayoguḍamāṣair vā grāmyānūpaudakapiśitādīni ,«nābhyavaharet na payomadhubhyāṁ rohiṇīśākaṁ jātukaśākaṁ vāśnīyāt balākāṁ vāruṇīkulmāṣābhyāṁ kākamācīṁ pippalīmaricābhyāṁ »,«nāḍībhaṅgaśākakukkuṭadadhīni ca naikadhyaṁ madhu coṣṇodakānupānaṁ pittena cāmamāṁsāni surākṛśarāpāyasāṁś ca naikadhyaṁ »,«sauvīrakeṇa saha tilaśaṣkulīṁ matsyaiḥ sahekṣuvikārān guḍena kākamācīṁ madhunā mūlakaṁ guḍena vārāhaṁ madhunā ca saha »,«viruddhaṁ kṣīreṇa mūlakamāmrajāmbavaśvāvicchūkaragodhāśca sarvāṁś ca matsyān payasā viśeṣeṇa cilicimaṁ kadalīphalaṁ »,«tālaphalena payasā dadhnā takreṇa vā lakucaphalaṁ payasā dadhnā māṣasūpena vā prāk payasaḥ payaso 'nte vā ||» 1, 20 13 1
ataḥ karmaviruddhān vakṣyāmaḥ kapotān sarṣapatailabhṛṣṭānnādyāt kapiñjalamayūralāvatittirigodhāś cairaṇḍadārvyagnisiddhā ,«eraṇḍatailasiddhā vā nādyāt kāṁsyabhājane daśarātraparyuṣitaṁ sarpiḥ madhu coṣṇair uṣṇe vā matsyaparipacane śṛṅgaveraparipacane »,«vā siddhāṁ kākamācīṁ tilakalkasiddhamupodikāśākaṁ nārikelena varāhavasāparibhṛṣṭāṁ balākāṁ bhāsam aṅgāraśūlyaṁ nāśnīyād iti ||» 1, 20 14 1
ato mānaviruddhān vakṣyāmaḥ madhvambunī madhusarpiṣī mānatastulye nāśnīyāt snehau madhusnehau jalasnehau vā viśeṣād ,"āntarīkṣodakānupānau ||" 1, 20 15 1
ata ūrdhvaṁ rasadvandvāni rasato vīryato vipākataś ca viruddhāni vakṣyāmaḥ tatra madhurāmlau rasavīryaviruddhau madhuralavaṇau ,«ca madhurakaṭukau ca sarvataḥ madhuratiktau rasavipākābhyāṁ madhurakaṣāyau ca amlalavaṇau rasataḥ amlakaṭukau »,«rasavipākābhyām amlatiktāvamlakaṣāyau ca sarvataḥ lavaṇakaṭukau rasavipākābhyāṁ lavaṇatiktau lavaṇakaṣāyau ca sarvataḥ kaṭutiktau »,«rasavīryābhyāṁ kaṭukaṣāyau ca tiktakaṣāyau rasataḥ ||» 1, 20 16 1
taratamayogayuktāṁś ca bhāvān atirūkṣān atisnigdhān atyuṣṇān atiśītān ityevamādīn vivarjayet || 1, 20 17 1
bhavanti cātra | 1, 20 18 1
viruddhānyevamādīni vīryato yāni kāni ca | 1, 20 18 2
tānyekāntāhitānyeva śeṣaṁ vidyāddhitāhitam || 1, 20 18 3
vyādhimindriyadaurbalyaṁ maraṇaṁ cādhigacchati | 1, 20 19 1
viruddharasavīryāṇi bhuñjāno 'nātmavānnaraḥ || 1, 20 19 2
yatkiṁciddoṣamutkleśya bhuktaṁ kāyānna nirharet | 1, 20 20 1
rasādiṣvayathārthaṁ vā tadvikārāya kalpate || 1, 20 20 2
viruddhāśanajān rogān pratihanti virecanam | 1, 20 21 1
vamanaṁ śamanaṁ vāpi pūrvaṁ vā hitasevanam || 1, 20 21 2
sātmyato 'lpatayā vāpi dīptāgnestaruṇasya ca | 1, 20 22 1
snigdhavyāyāmabalināṁ viruddhaṁ vitathaṁ bhavet || 1, 20 22 2
atha vātaguṇān vakṣyāmaḥ | 1, 20 23 1
pūrvaḥ samadhuraḥ snigdho lavaṇaś caiva mārutaḥ | 1, 20 23 2
gururvidāhajanano raktapittābhivardhanaḥ || 1, 20 23 3
kṣatānāṁ viṣajuṣṭānāṁ vraṇinaḥ śleṣmalāś ca ye | 1, 20 24 1
teṣām eva viśeṣeṇa sadā rogavivardhanaḥ || 1, 20 24 2
vātalānāṁ praśastaś ca śrāntānāṁ kaphaśoṣiṇām | 1, 20 25 1
teṣām eva viśeṣeṇa vraṇakledavivardhanaḥ || 1, 20 25 2
madhuraścāvidāhī ca kaṣāyānuraso laghuḥ | 1, 20 26 1
dakṣiṇo mārutaḥ śreṣṭhaścakṣuṣyo balavardhanaḥ || 1, 20 26 2
raktapittapraśamano na ca vātaprakopaṇaḥ | 1, 20 27 1
viśado rūkṣaparuṣaḥ kharaḥ snehabalāpahaḥ || 1, 20 27 2
paścimo mārutastīkṣṇaḥ kaphamedoviśoṣaṇaḥ | 1, 20 28 1
sadyaḥ prāṇakṣayakaraḥ śoṣaṇastu śarīriṇām || 1, 20 28 2
uttaro mārutaḥ snigdho mṛdurmadhura eva ca | 1, 20 29 1
kaṣāyānurasaḥ śīto doṣāṇāṁ cāprakopaṇaḥ || 1, 20 29 2
tasmācca prakṛtisthānāṁ kledano balavardhanaḥ | 1, 20 30 1
kṣīṇakṣayaviṣārtānāṁ viśeṣeṇa tu pūjitaḥ || 1, 20 30 2
athāto vraṇapraśnam adhyāyaṁ vyākhyāsyāmaḥ || 1, 21 1 1
yathovāca bhagavān dhanvantariḥ || 1, 21 2 1
vātapittaśleṣmāṇa eva dehasambhavahetavaḥ | 1, 21 3 1
tair evāvyāpannair adhomadhyordhvasaṁniviṣṭaiḥ śarīramidaṁ dhāryate 'gāram iva sthūṇābhis tisṛbhir ataś ca tristhūṇamāhureke | 1, 21 3 2
ta eva ca vyāpannāḥ pralayahetavaḥ | 1, 21 3 3
tadebhir eva śoṇitacaturthaiḥ sambhavasthitipralayeṣvapy avirahitaṁ śarīraṁ bhavati || 1, 21 3 4
bhavati cātra | 1, 21 4 1
narte dehaḥ kaphādasti na pittānna ca mārutāt | 1, 21 4 2
śoṇitād api vā nityaṁ deha etaistu dhāryate || 1, 21 4 3
tatra vā gatigandhanayor iti dhātuḥ tapa saṁtāpe śliṣa āliṅgane eteṣāṁ kṛdvihitaiḥ pratyayair vātaḥ pittaṁ śleṣmeti ca rūpāṇi bhavanti || 1, 21 5 1
doṣasthānānyata ūrdhvaṁ vakṣyāmaḥ tatra samāsena vātaḥ śroṇigudasaṁśrayaḥ taduparyadho nābheḥ pakvāśayaḥ ,«pakvāmāśayamadhyaṁ pittasya āmāśayaḥ śleṣmaṇaḥ ||» 1, 21 6 1
ataḥ paraṁ pañcadhā vibhajyante | 1, 21 7 1
tatra vātasya vātavyādhau vakṣyāmaḥ pittasya yakṛtplīhānau hṛdayaṁ dṛṣṭis tvak pūrvoktaṁ ca śleṣmaṇastūraḥśiraḥkaṇṭhasaṁdhaya iti ,«pūrvoktaṁ ca etāni khalu doṣāṇāṁ sthānānyavyāpannānām ||» 1, 21 7 2
visargādānavikṣepaiḥ somasūryānilā yathā | 1, 21 8 1
dhārayanti jagaddehaṁ kaphapittānilāstathā || 1, 21 8 2
tatra jijñāsyaṁ kiṁ pittavyatirekādanyo 'gniḥ āhosvit pittamevāgnir iti | 1, 21 9 1
atrocyate na khalu pittavyatirekādanyo 'gnirupalabhyate āgneyatvāt pitte dahanapacanādiṣvabhipravartamāneṣv agnivad upacāraḥ ,«kriyate 'ntaragniriti kṣīṇe hy agniguṇe tatsamānadravyopayogādativṛddhe śītakriyopayogādāgamāc ca paśyāmo na khalu »,«pittavyatirekādanyo 'gnir iti ||» 1, 21 9 2
taccādṛṣṭahetukena viśeṣeṇa pakvāmāśayamadhyasthaṁ pittaṁ caturvidhamannapānaṁ pacati vivecayati ca doṣarasamūtrapurīṣāṇi ,«tatrastham eva cātmaśaktyā śeṣāṇāṁ pittasthānānāṁ śarīrasya cāgnikarmaṇānugrahaṁ karoti tasmin pitte pācako 'gniriti saṁjñā yattu »,«yakṛtplīhnoḥ pittaṁ tasmin rañjako 'gniriti saṁjñā sa rasasya rāgakṛduktaḥ yat pittaṁ hṛdayasaṁsthaṁ tasmin sādhako 'gniriti saṁjñā so »,"'bhiprārthitamanorathasādhanakṛd uktaḥ yaddṛṣṭyāṁ pittaṁ tasminnālocako 'gniriti saṁjñā sa rūpagrahaṇādhikṛtaḥ yattu tvaci pittaṁ ",«tasmin bhrājako 'gniriti saṁjñā so 'bhyaṅgapariṣekāvagāhāvalepanādīnāṁ kriyādravyāṇāṁ paktā chāyānāṁ ca prakāśakaḥ ||» 1, 21 10 1
pittaṁ tīkṣṇaṁ dravam pūti nīlaṁ pītaṁ tathaiva ca | 1, 21 11 1
uṣṇaṁ kaṭurasaṁ caiva vidagdhaṁ cāmlam eva ca || 1, 21 11 2
ata ūrdhvaṁ śleṣmasthānānyanuvyākhyāsyāmaḥ | 1, 21 12 1
tatra āmāśayaḥ pittāśayasyopariṣṭāt tatpratyanīkatvād ūrdhvagatitvāt tejasaścandra iva ādityasya sa caturvidhasyāhārasyādhāraḥ sa ca ,«tatraudakair guṇair āhāraḥ praklinno bhinnasaṁghātaḥ sukhajaraś ca bhavati ||» 1, 21 12 2
mādhuryāt picchilatvāc ca prakleditvāttathaiva ca | 1, 21 13 1
āmāśaye sambhavati śleṣmā madhuraśītalaḥ || 1, 21 13 2
sa tatrastha eva svaśaktyā śeṣāṇāṁ śleṣmasthānānāṁ śarīrasya codakakarmaṇānugrahaṁ karoti uraḥsthas trikasaṁdhāraṇam ,"ātmavīryeṇānnarasasahitena hṛdayāvalambanaṁ karoti jihvāmūlakaṇṭhastho jihvendriyasya saumyatvāt samyagrasajñāne vartate ","śiraḥsthaḥ snehasaṁtarpaṇādhikṛtatvādindriyāṇāmātmavīryeṇānugrahaṁ karoti saṁdhisthastu śleṣmā sarvasaṁdhisaṁśleṣāt ",«sarvasaṁdhyanugrahaṁ karoti ||» 1, 21 14 1
śleṣmā śveto guruḥ snigdhaḥ picchilaḥ śīta eva ca | 1, 21 15 1
madhurastvavidagdhaḥ syādvidagdho lavaṇaḥ smṛtaḥ || 1, 21 15 2
śoṇitasya sthānaṁ yakṛtplīhānau tac ca prāgabhihitaṁ tatrastham eva śeṣāṇāṁ śoṇitasthānānāmanugrahaṁ karoti || 1, 21 16 1
anuṣṇaśītaṁ madhuraṁ snigdhaṁ raktaṁ ca varṇataḥ | 1, 21 17 1
śoṇitaṁ guru visraṁ syādvidāhaścāsya pittavat || 1, 21 17 2
etāni khalu doṣasthānāni eṣu saṁcīyante doṣāḥ | 1, 21 18 1
prāk saṁcayaheturuktaḥ | 1, 21 18 2
tatra saṁcitānāṁ khalu doṣāṇāṁ stabdhapūrṇakoṣṭhatā pītāvabhāsatā mandoṣmatā cāṅgānāṁ gauravamālasyaṁ cayakāraṇavidveṣaś ,«ceti liṅgāni bhavanti |» 1, 21 18 3
tatra prathamaḥ kriyākālaḥ || 1, 21 18 4
ata ūrdhvaṁ prakopaṇāni vakṣyāmaḥ | 1, 21 19 1
tatra ,balavadvigrahātivyāyāmavyavāyādhyayanaprapatanapradhāvanaprapīḍanābhighātalaṅghanaplavanataraṇarātrijāgaraṇabhāraharaṇagaj,«aturagarathapadāticaryākaṭukaṣāyatiktarūkṣalaghuśītavīryaśuṣkaśākavallūravarakoddālakakor »,adūṣaśyāmākanīvāramudgamasūrāḍhakīhareṇukalāyaniṣpāvānaśanaviṣamāśanādhyaśanavātamūtrapurīṣaśukracchardikṣavathūdgārabāṣ,«pavegavighātādibhir viśeṣair vāyuḥ prakopamāpadyate ||» 1, 21 19 2
sa śītābhrapravāteṣu gharmānte ca viśeṣataḥ | 1, 21 20 1
pratyūṣasy aparāhṇe tu jīrṇe 'nne ca prakupyati || 1, 21 20 2
krodhaśokabhayāyāsopavāsavidagdhamaithunopagamanakaṭvamlalavaṇatīkṣṇoṣṇalaghuvidāhitilatailapiṇyākakulatthasarṣapātasīharitak,«aśākagodhāmatsyājāvikamāṁsadadhitakrakūrcikāmastusauvīrakasurāvikārāmlaphalakaṭvaraprabhṛtibhiḥ pittaṁ prakopamāpadyate ||» 1, 21 21 1
taduṣṇair uṣṇakāle ca ghanānte ca viśeṣataḥ | 1, 21 22 1
madhyāhne cārdharātre ca jīryatyanne ca kupyati || 1, 21 22 2
divāsvapnāvyāyāmālasyamadhurāmlalavaṇaśītasnigdhagurupicchilābhiṣyandihāyanakayavakanaiṣadhetkaṭamāṣamahāmāṣagodhūmatila,piṣṭavikṛtidadhidugdhakṛśarāpāyasekṣuvikārānūpaudakamāṁsavasābisamṛṇālakaserukaśṛṅgāṭakamadhuravallīphalasamaśanādhyaśanap,«rabhṛtibhiḥ śleṣmā prakopamāpadyate ||» 1, 21 23 1
sa śītaiḥ śītakāle ca vasante ca viśeṣataḥ | 1, 21 24 1
pūrvāhṇe ca pradoṣe ca bhuktamātre prakupyati || 1, 21 24 2
pittaprakopaṇair eva cābhīkṣṇaṁ dravasnigdhagurubhir āhārair divāsvapnakrodhānalātapaśramābhighātājīrṇaviruddhādhyaśanādibhir ,«viśeṣair asṛk prakopamāpadyate ||» 1, 21 25 1
yasmādraktaṁ vinā doṣair na kadācit prakupyati | 1, 21 26 1
tasmāt tasya yathādoṣaṁ kālaṁ vidyāt prakopaṇe || 1, 21 26 2
teṣāṁ prakopāt koṣṭhatodasaṁcaraṇāmlikāpipāsāparidāhānnadveṣahṛdayotkledāś ca jāyante | 1, 21 27 1
tatra dvitīyaḥ kriyākālaḥ || 1, 21 27 2
ata ūrdhvaṁ prasaraṁ vakṣyāmaḥ teṣāmebhir ātaṅkaviśeṣaiḥ prakupitānāṁ kiṇvodakapiṣṭasamavāya ivodriktānāṁ prasaro bhavati | 1, 21 28 1
teṣāṁ vāyurgatimattvāt prasaraṇahetuḥ satyapyacaitanye | 1, 21 28 2
sa hi rajobhūyiṣṭhaḥ rajaś ca pravartakaṁ sarvabhāvānām | 1, 21 28 3
yathā mahānudakasaṁcayo 'tivṛddhaḥ setum avadāryāpareṇodakena vyāmiśraḥ sarvataḥ pradhāvati evaṁ doṣāḥ kadācidekaśo dviśaḥ ,«samastāḥ śoṇitasahitā vānekadhā prasaranti |» 1, 21 28 4
tadyathā vātaḥ pittaṁ śleṣmā śoṇitaṁ vātapitte vātaśleṣmāṇau pittaśleṣmāṇau vātaśoṇite pittaśoṇite śleṣmaśoṇite vātapittaśoṇitāni ,«vātaśleṣmaśoṇitāni pittaśleṣmaśoṇitāni vātapittakaphāḥ vātapittakaphaśoṇitāni ity evaṁ pañcadaśadhā prasaranti ||» 1, 21 28 5
kṛtsne 'rdhe 'vayave vāpi yatrāṅge kupito bhṛśam | 1, 21 29 1
doṣo vikāraṁ nabhasi meghavattatra varṣati || 1, 21 29 2
nātyarthaṁ kupitaś cāpi līno mārgeṣu tiṣṭhati | 1, 21 30 1
niṣpratyanīkaḥ kālena hetumāsādya kupyati || 1, 21 30 2
tatra vāyoḥ pittasthānagatasya pittavat pratīkāraḥ pittasya ca kaphasthānagatasya kaphavat kaphasya ca vātasthānagatasya vātavat eṣa ,«kriyāvibhāgaḥ ||» 1, 21 31 1
evaṁ prakupitānāṁ prasaratāṁ ca vāyor vimārgagamanāṭopau oṣacoṣaparidāhadhūmāyanāni pittasya arocakāvipākāṅgasādāśchardiś ,«ceti śleṣmaṇo liṅgāni bhavanti tatra tṛtīyaḥ kriyākālaḥ ||» 1, 21 32 1
ata ūrdhvaṁ sthānasaṁśrayaṁ vakṣyāmaḥ | 1, 21 33 1
evaṁ prakupitāḥ tāṁstān śarīrapradeśānāgamya tāṁstān vyādhīn janayanti | 1, 21 33 2
te yadodarasaṁniveśaṁ kurvanti tadā gulmavidradhyudarāgnisaṅgānāhaviṣūcikātisāraprabhṛtīn janayanti vastigatāḥ ,«pramehāśmarīmūtrāghātamūtradoṣaprabhṛtīn vṛṣaṇagatā vṛddhīḥ meḍhragatā niruddhaprakaśopadaṁśaśūkadoṣaprabhṛtīn gudagatā »,«bhagaṁdarārśaḥprabhṛtīn ūrdhvajatrugatās tūrdhvajān tvaṅmāṁsaśoṇitasthāḥ kṣudrarogān kuṣṭhāni visarpāṁś ca medogatā »,«granthyapacyarbudagalagaṇḍālajīprabhṛtīn asthigatā vidradhyanuśayīprabhṛtīn pādagatāḥ ślīpadavātaśoṇitavātakaṇṭakaprabhṛtīn »,«sarvāṅgagatā jvarasarvāṅgarogaprabhṛtīn teṣāmevamabhiniviṣṭānāṁ pūrvarūpaprādurbhāvaḥ taṁ pratirogaṁ vakṣyāmaḥ |» 1, 21 33 3
tatra pūrvarūpagateṣu caturthaḥ kriyākālaḥ || 1, 21 33 4
ata ūrdhvaṁ vyādherdarśanaṁ vakṣyāmaḥ śophārbudagranthividradhivisarpaprabhṛtīnāṁ pravyaktalakṣaṇatā jvarātīsāraprabhṛtīnāṁ ca ,| 1, 21 34 1
tatra pañcamaḥ kriyākālaḥ || 1, 21 34 2
ata ūrdhvam eteṣāmavadīrṇānāṁ vraṇabhāvam āpannānāṁ ṣaṣṭhaḥ kriyākālaḥ jvarātisāraprabhṛtīnāṁ ca dīrghakālānubandhaḥ | 1, 21 35 1
tatrāpratikriyamāṇe 'sādhyatām upayānti || 1, 21 35 2
bhavanti cātra | 1, 21 36 1
saṁcayaṁ ca prakopaṁ ca prasaraṁ sthānasaṁśrayam | 1, 21 36 2
vyaktiṁ bhedaṁ ca yo vetti doṣāṇāṁ sa bhavedbhiṣak || 1, 21 36 3
saṁcaye 'pahṛtā doṣā labhante nottarā gatīḥ | 1, 21 37 1
te tūttarāsu gatiṣu bhavanti balavattarāḥ || 1, 21 37 2
sarvair bhāvais tribhir vāpi dvābhyāmekena vā punaḥ | 1, 21 38 1
saṁsarge kupitaḥ kruddhaṁ doṣaṁ doṣo 'nudhāvati || 1, 21 38 2
saṁsarge yo garīyān syādupakramyaḥ sa vai bhavet | 1, 21 39 1
śeṣadoṣāvirodhena saṁnipāte tathaiva ca || 1, 21 39 2
vṛṇoti yasmāt rūḍhe 'pi vraṇavastu na naśyati | 1, 21 40 1
ā dehadhāraṇāt tasmād vraṇa ityucyate budhaiḥ || 1, 21 40 2
athāto vraṇāsrāvavijñānīyam adhyāyaṁ vyākhyāsyāmaḥ || 1, 22 1 1
yathovāca bhagavān dhanvantariḥ || 1, 22 2 1
tvaṅmāṁsasirāsnāyvasthisaṁdhikoṣṭhamarmāṇītyaṣṭau vraṇavastūni | 1, 22 3 1
atra sarvavraṇasaṁniveśaḥ || 1, 22 3 2
tatra ādyaikavastusaṁniveśī tvagbhedī vraṇaḥ sūpacaraḥ śeṣāḥ svayam avadīryamāṇā durupacārāḥ || 1, 22 4 1
tatrāyataścaturasro vṛttastripuṭaka iti vraṇākṛtisamāsaḥ śeṣāstu vikṛtākṛtayo durupakramā bhavanti || 1, 22 5 1
sarva eva vraṇāḥ kṣipraṁ saṁrohantyātmavatāṁ subhiṣagbhiś copakrāntāḥ anātmavatāmajñaiścopakrāntāḥ praduṣyanti pravṛddhatvāc ,«ca doṣāṇām ||» 1, 22 6 1
tatrātisaṁvṛto 'tivivṛto 'tikaṭhino 'timṛdur utsanno 'vasanno 'tiśīto 'tyuṣṇaḥ kṛṣṇaraktapītaśuklādīnāṁ varṇānāmanyatamavarṇo bhairavaḥ ,«pūtipūyamāṁsasirāsnāyuprabhṛtibhiḥ pūrṇaḥ pūtipūyāsrāvyunmārgyutsaṅgyamanojñadarśanagandho 'tyarthaṁ vedanāvān »,«dāhapākarāgakaṇḍūśophapiḍakopadruto 'tyarthaṁ duṣṭaśoṇitāsrāvī dīrghakālānubandhī ceti duṣṭavraṇaliṅgāni |» 1, 22 7 1
tasya doṣocchrāyeṇa ṣaṭtvaṁ vibhajya yathāsvaṁ pratīkāre prayateta || 1, 22 7 2
ata ūrdhvaṁ sarvasrāvān vakṣyāmaḥ tatra ghṛṣṭāsu chinnāsu vā tvakṣu sphoṭe bhinne vidārite vā salilaprakāśo bhavatyāsrāvaḥ ,«kiṁcidvisraḥ pītāvabhāsaś ca māṁsagataḥ sadyaśchinnāsu sirāsu raktātipravṛttiḥ pakvāsu ca toyanāḍībhir iva toyāgamanaṁ pūyasya »,"āsrāvaś cātra tanurvicchinnaḥ picchilo 'valambī śyāvo 'vaśyāyapratimaś ca snāyugataḥ snigdho ghanaḥ siṅghāṇakapratimaḥ saraktaś ca ",«asthigato 'sthanyabhihate sphuṭite bhinne doṣāvadārite vā doṣabhakṣitatvādasthi niḥsāraṁ śuktidhautam ivābhāti āsrāvaś cātra »,«majjamiśraḥ sarudhiraḥ snigdhaśca saṁdhigataḥ pīḍyamāno na pravartate »,"ākuñcanaprasāraṇonnamanavinamanapradhāvanotkāsanapravāhaṇaiś ca sravati āsrāvaś cātra picchilo 'valambī ",«saphenapūyarudhironmathitaś ca koṣṭhagato 'sṛṅmūtrapurīṣapūyodakāni sravati marmagatastvagādiṣvavaruddhatvānnocyate |» 1, 22 8 1
tatra tvagādigatānāmāsrāvāṇāṁ yathākramaṁ pāruṣyaśyāvāvaśyāyadadhimastukṣārodakamāṁsadhāvanapulākodakasaṁnibhatvāni ,«mārutādbhavanti pittād gomedagomūtrabhasmaśaṅkhakaṣāyodakamādhvīkatailasaṁnibhatvāni pittavadraktād ativisratvaṁ ca kaphān »,«navanītakāsīsamajjapiṣṭatilanārikelodakavarāhavasāsaṁnibhatvāni saṁnipātān »,«nārikelodakairvārukarasakāñjikaprasādārukodakapriyaṅguphalayakṛnmudgayūṣasavarṇatvānīti ||» 1, 22 8 2
ślokau cātra bhavataḥ | 1, 22 9 1
pakvāśayādasādhyastu pulākodakasaṁnibhaḥ | 1, 22 9 2
kṣārodakanibhaḥ srāvo varjyo raktāśayātsravan || 1, 22 9 3
āmāśayāt kalāyāmbhonibhaś ca trikasaṁdhijaḥ | 1, 22 10 1
srāvānetān parīkṣyādau tataḥ karmācaredbhiṣak || 1, 22 10 2
ata ūrdhvaṁ sarvavraṇavedanā vakṣyāmaḥ ,todanabhedanatāḍanacchedanāyamanamanthanavikṣepaṇacumucumāyananirdahanāvabhañjanasphoṭanavidāraṇotpāṭanakampanavivi,«dhaśūlaviśleṣaṇavikiraṇapūraṇastambhanasvapnākuñcanāṅkuśikāḥ sambhavanti animittavividhavedanāprādurbhāvo vā »,«muhurmuhuryatrāgacchanti vedanāviśeṣāstaṁ vātikamiti vidyāt oṣacoṣaparidāhadhūmāyanāni yatra gātram aṅgārāvakīrṇam iva pacyate »,«yatra coṣmābhivṛddhiḥ kṣate kṣārāvasiktavac ca vedanāviśeṣāstaṁ paittikamiti vidyāt pittavadraktasamutthaṁ jānīyāt kaṇḍūrgurutvaṁ »,«suptatvam upadeho 'lpavedanatvaṁ stambhaḥ śaityaṁ ca yatra taṁ ślaiṣmikamiti vidyāt yatra sarvāsāṁ vedanānāmutpattistaṁ »,«sāṁnipātikamiti vidyāt ||» 1, 22 11 0
ata ūrdhvaṁ vraṇavarṇān vakṣyāmaḥ bhasmakapotāsthivarṇaḥ paruṣo 'ruṇaḥ kṛṣṇa iti mārutajasya nīlaḥ pīto haritaḥ śyāvaḥ kṛṣṇo raktaḥ ,«kapilaḥ piṅgala iti raktapittasamutthayoḥ śvetaḥ snigdhaḥ pāṇḍuriti śleṣmajasya sarvavarṇopetaḥ sāṁnipātika iti ||» 1, 22 12 1
bhavati cātra | 1, 22 13 1
na kevalaṁ vraṇeṣūkto vedanāvarṇasaṁgrahaḥ | 1, 22 13 2
sarvaśophavikāreṣu vraṇavallakṣayedbhiṣak || 1, 22 13 3
athātaḥ kṛtyākṛtyavidhimadhyāyaṁ vyākhyāsyāmaḥ || 1, 23 1 1
yathovāca bhagavān dhanvantariḥ || 1, 23 2 1
tatra vayaḥsthānāṁ dṛḍhānāṁ prāṇavatāṁ sattvavatāṁ ca sucikitsyā vraṇāḥ ekasmin vā puruṣe yatraitadguṇacatuṣṭayaṁ tasya ,«sukhasādhanīyatamāḥ |» 1, 23 3 1
tatra vayaḥsthānāṁ pratyagradhātutvādāśu vraṇā rohanti dṛḍhānāṁ sthirabahumāṁsatvācchastramavacāryamāṇaṁ ,«sirāsnāyvādiviśeṣānna prāpnoti prāṇavatāṁ vedanābhighātāhārayantraṇādibhir na glānirutpadyate sattvavatāṁ dāruṇair api »,«kriyāviśeṣair na vyathā bhavati tasmād eteṣāṁ sukhasādhanīyatamāḥ ||» 1, 23 3 2
ta eva viparītaguṇā vṛddhakṛśālpaprāṇabhīruṣu draṣṭavyāḥ || 1, 23 4 1
sphikpāyuprajananalalāṭagaṇḍauṣṭhapṛṣṭhakarṇaphalakośodarajatrumukhābhyantarasaṁsthāḥ sukharopaṇīyā vraṇāḥ || 1, 23 5 1
akṣidantanāsāpāṅgaśrotranābhijaṭharasevanīnitambapārśvakukṣivakṣaḥkakṣāstanasaṁdhibhāgagatāḥ saphenapūyaraktānilavāhino ,"'ntaḥśalyāś ca duścikitsyāḥ adhobhāgāś cordhvabhāganirvāhiṇo romāntopanakhamarmajaṅghāsthisaṁśritāś ca bhagandaram api ",«cāntarmukhaṁ sevanīkuṭakāsthisaṁśritam ||» 1, 23 6 1
kuṣṭhināṁ viṣajuṣṭānāṁ śoṣiṇāṁ madhumehinām | 1, 23 7 1
vraṇāḥ kṛcchreṇa sidhyanti yeṣāṁ cāpi vraṇe vraṇāḥ || 1, 23 7 2
avapāṭikāniruddhaprakaśasaṁniruddhagudajaṭharagranthikṣatakrimayaḥ pratiśyāyajāḥ koṣṭhajāś ca tvagdoṣiṇāṁ pramehiṇāṁ vā ye ,«parikṣateṣu dṛśyante śarkarā sikatāmeho vātakuṇḍalikāṣṭhīlā dantaśarkaropakuśaḥ kaṇṭhaśālūkaṁ niṣkoṣaṇadūṣitāś ca dantaveṣṭā »,«visarpāsthikṣatoraḥkṣatavraṇagranthiprabhṛtayaś ca yāpyāḥ ||» 1, 23 8 1
sādhyā yāpyatvamāyānti yāpyāścāsādhyatāṁ tathā | 1, 23 9 1
ghnanti prāṇānasādhyāstu narāṇāmakriyāvatām || 1, 23 9 2
yāpanīyaṁ vijānīyāt kriyā dhārayate tu yam | 1, 23 10 1
kriyāyāṁ tu nivṛttāyāṁ sadya eva vinaśyati || 1, 23 10 2
prāptā kriyā dhārayati yāpyavyādhitam āturam | 1, 23 11 1
prapatiṣyadivāgāraṁ viṣkambhaḥ sādhuyojitaḥ || 1, 23 11 2
ata ūrdhvamasādhyān vakṣyāmaḥ māṁsapiṇḍavadudgatāḥ prasekino 'ntaḥpūyavedanāvanto 'śvāpānavad udvṛttauṣṭhāḥ kecit kaṭhinā ,«gośṛṅgavad unnatamṛdumāṁsaprarohāḥ apare duṣṭarudhirāsrāviṇas tanuśītapicchilasrāviṇo vā madhyonnatāḥ »,«kecidavasannaśuṣiraparyantāḥ śaṇatūlavat snāyujālavanto durdarśanāḥ vasāmedomajjamastuluṅgasrāviṇaś ca doṣasamutthāḥ »,«pītāsitamūtrapurīṣavātavāhinaś ca koṣṭhasthāḥ ta evobhayatobhāgavraṇamukheṣu pūyaraktanirvāhiṇaḥ kṣīṇamāṁsānāṁ ca »,«sarvatogatayaścāṇumukhā māṁsabudbudavantaḥ saśabdavātavāhinaś ca śiraḥkaṇṭhasthāḥ kṣīṇamāṁsānāṁ ca pūyaraktanirvāhiṇo »,"'rocakāvipākakāsaśvāsopadravayuktāḥ bhinne vā śiraḥkapāle yatra mastuluṅgadarśanaṁ tridoṣaliṅgaprādurbhāvaḥ kāsaśvāsau vā yasyeti ",|| 1, 23 12 1
bhavanti cātra | 1, 23 13 1
vasāṁ medo 'tha majjānaṁ mastuluṅgaṁ ca yaḥ sravet | 1, 23 13 2
āgantustu vraṇaḥ sidhyenna sidhyeddoṣasaṁbhavaḥ || 1, 23 13 3
amarmopahite deśe sirāsandhyasthivarjite | 1, 23 14 1
vikāro yo 'nuparyeti tadasādhyasya lakṣaṇam || 1, 23 14 2
krameṇopacayaṁ prāpya dhātūnanugataḥ śanaiḥ | 1, 23 15 1
na śakya unmūlayituṁ vṛddho vṛkṣa ivāmayaḥ || 1, 23 15 2
sa sthiratvānmahattvāc ca dhātvanukramaṇena ca | 1, 23 16 1
nihantyauṣadhavīryāṇi mantrān duṣṭagraho yathā || 1, 23 16 2
ato yo viparītaḥ syāt sukhasādhyaḥ sa ucyate | 1, 23 17 1
abaddhamūlaḥ kṣupako yadvadutpāṭane sukhaḥ || 1, 23 17 2
tribhir doṣair anākrāntaḥ śyāvauṣṭhaḥ piḍakī samaḥ | 1, 23 18 1
avedano nirāsrāvo vraṇaḥ śuddha ihocyate || 1, 23 18 2
kapotavarṇapratimā yasyāntāḥ kledavarjitāḥ | 1, 23 19 1
sthirāścipiṭikāvanto rohatīti tamādiśet || 1, 23 19 2
rūḍhavartmānam agranthim aśūnam arujaṁ vraṇam | 1, 23 20 1
tvaksavarṇaṁ samatalaṁ samyagrūḍhaṁ vinirdiśet || 1, 23 20 2
doṣaprakopādvyāyāmādabhighātādajīrṇataḥ | 1, 23 21 1
harṣāt krodhādbhayādvāpi vraṇo rūḍho 'pi dīryate || 1, 23 21 2
athāto vyādhisamuddeśīyamadhyāyaṁ vyākhyāsyāmaḥ || 1, 24 1 1
yathovāca bhagavān dhanvantariḥ || 1, 24 2 1
dvividhāstu vyādhayaḥ śastrasādhyāḥ snehādikriyāsādhyāś ca | 1, 24 3 1
tatra śastrasādhyeṣu snehādikriyā na pratiṣidhyate snehādikriyāsādhyeṣu śastrakarma na kriyate || 1, 24 3 2
asmin punaḥ śāstre sarvatantrasāmānyāt sarveṣāṁ vyādhīnāṁ yathāsthūlamavarodhaḥ kriyate | 1, 24 4 1
prāgabhihitaṁ tadduḥkhasaṁyogā vyādhaya iti | 1, 24 4 2
tacca duḥkhaṁ trividham ādhyātmikam ādhibhautikam ādhidaivikam iti | 1, 24 4 3
tattu saptavidhe vyādhāvupanipatati | 1, 24 4 4
te punaḥ saptavidhā vyādhayaḥ tadyathā ādibalapravṛttāḥ janmabalapravṛttāḥ doṣabalapravṛttāḥ saṁghātabalapravṛttāḥ ,«kālabalapravṛttāḥ daivabalapravṛttāḥ svabhāvabalapravṛttā iti ||» 1, 24 4 5
tatrādibalapravṛttā ye śukraśoṇitadoṣānvayāḥ kuṣṭhārśaḥprabhṛtayaḥ te 'pi dvividhāḥ mātṛjāḥ pitṛjāś ca | 1, 24 5 1
janmabalapravṛttā ye māturapacārāt paṅgujātyandhabadhiramūkaminminavāmanaprabhṛtayo jāyante te 'pi dvividhā rasakṛtāḥ ,«dauhṛdāpacārakṛtāś ca |» 1, 24 5 2
doṣabalapravṛttā ya ātaṅkasamutpannā mithyāhārācārakṛtāś ca te 'pi dvividhāḥ āmāśayasamutthāḥ pakvāśayasamutthāś ca | 1, 24 5 3
punaś ca dvividhāḥ śārīrā mānasāś ca | 1, 24 5 4
ta ete ādhyātmikāḥ || 1, 24 5 5
saṁghātabalapravṛttā ya āgantavo durbalasya balavadvigrahāt te 'pi dvividhāḥ śastrakṛtā vyālakṛtāś ca | 1, 24 6 1
ete ādhibhautikāḥ || 1, 24 6 2
kālabalapravṛttā ye śītoṣṇavātavarṣāprabhṛtinimittāḥ te 'pi dvividhāḥ vyāpannartukṛtā avyāpannartukṛtāś ca | 1, 24 7 1
daivabalapravṛttā ye devadrohādabhiśastakā atharvaṇakṛtā upasargajāś ca te 'pi dvividhāḥ vidyudaśanikṛtāḥ piśācādikṛtāś ca punaś ca ,«dvividhāḥ saṁsargajā ākasmikāś ca |» 1, 24 7 2
svabhāvabalapravṛttā ye kṣutpipāsājarāmṛtyunidrāprabhṛtayaḥ te 'pi dvividhāḥ kālakṛtā akālakṛtāś ca tatra parirakṣaṇakṛtāḥ kālakṛtāḥ ,«aparirakṣaṇakṛtā akālakṛtāḥ |» 1, 24 7 3
ete ādhidaivikāḥ | 1, 24 7 4
atra sarvavyādhyavarodhaḥ || 1, 24 7 5
sarveṣāṁ ca vyādhīnāṁ vātapittaśleṣmāṇa eva mūlaṁ talliṅgatvād dṛṣṭaphalatvād āgamācca | 1, 24 8 1
yathā hi kṛtsnaṁ vikārajātaṁ viśvarūpeṇāvasthitaṁ sattvarajastamāṁsi na vyatiricyante evam eva kṛtsnaṁ vikārajātaṁ ,«viśvarūpeṇāvasthitam avyatiricya vātapittaśleṣmāṇo vartante |» 1, 24 8 2
doṣadhātumalasaṁsargād āyatanaviśeṣānnimittataś caiṣāṁ vikalpaḥ | 1, 24 8 3
doṣadūṣiteṣvatyarthaṁ dhātuṣu saṁjñā rasajo 'yaṁ śoṇitajo 'yaṁ māṁsajo 'yaṁ medojo 'yam asthijo 'yaṁ majjajo 'yaṁ śukrajo 'yam ,«vyādhir iti ||» 1, 24 8 4
tatra ,annāśraddhārocakāvipākāṅgamardajvarahṛllāsatṛptigauravahṛtpāṇḍurogamārgoparodhakārśyavairasyāṅgasādākālavalipalitadarśanapra,«bhṛtayo rasadoṣajā vikārāḥ »,kuṣṭhavisarpapiḍakāmaśakanīlikātilakālakanyacchavyaṅgendraluptaplīhavidradhigulmavātaśoṇitārśo'rbudāṅgamardāsṛgdararaktapittapr,«abhṛtayo raktadoṣajāḥ gudamukhameḍhrapākāśca adhimāṁsārbudārśo »,"'dhijihvopajihvopakuśagalaśuṇḍikālajīmāṁsasaṁghātauṣṭhaprakopagalagaṇḍagaṇḍamālāprabhṛtayo māṁsadoṣajāḥ |" 1, 24 9 1
granthivṛddhigalagaṇḍārbudamedojauṣṭhaprakopamadhumehātisthaulyātisvedaprabhṛtayo 'sthidoṣajāḥ ,«tamodarśanamūrchābhramaparvasthūlamūlārurjanmanetrābhiṣyandaprabhṛtayo majjadoṣajāḥ »,«klaibyāpraharṣaśukrāśmarīśukramehaśukradoṣādayaś ca taddoṣāḥ tvagdoṣāḥ saṅgo 'tipravṛttirayathāpravṛttirvā malāyatanadoṣāḥ »,«indriyāṇām apravṛttir ayathāpravṛttir vendriyāyatanadoṣāḥ ity eṣa samāsa uktaḥ vistaraṁ nimittāni caiṣāṁ pratirogaṁ vakṣyāmaḥ ||» 1, 24 9 2
bhavati cātra | 1, 24 10 1
kupitānāṁ hi doṣāṇāṁ śarīre paridhāvatām | 1, 24 10 2
yatra saṅgaḥ khavaiguṇyādvyādhistatropajāyate || 1, 24 10 3
bhūyo 'tra jijñāsyaṁ kiṁ vātādīnāṁ jvarādīnāṁ ca nityaḥ saṁśleṣaḥ paricchedo vā iti yadi nityaḥ saṁśleṣaḥ syāttarhi nityāturāḥ sarva eva ,«prāṇinaḥ syuḥ athāpyanyathā vātādīnāṁ jvarādīnāṁ cānyatra vartamānānāmanyatra liṅgaṁ na bhavatīti kṛtvā yaducyate vātādayo »,«jvarādīnāṁ mūlānīti tanna |» 1, 24 11 1
atrocyate doṣān pratyākhyāya jvarādayo na bhavanti atha ca na nityaḥ sambandhaḥ yathāhi vidyudvātāśanivarṣāṇyākāśaṁ pratyākhyāya ,«na bhavanti satyapyākāśe kadācin na bhavanti atha ca nimittatastata evotpattiriti taraṁgabudbudādayaś codakaviśeṣāḥ eva vātādīnāṁ »,«jvarādīnāṁ ca nāpyevam saṁśleṣo na paricchedaḥ śāśvatikaḥ atha ca nimittata evotpattir iti ||» 1, 24 11 2
bhavati cātra | 1, 24 12 1
vikāraparimāṇaṁ ca saṁkhyā caiṣāṁ pṛthak pṛthak | 1, 24 12 2
vistareṇottare tantre sarvābādhāś ca vakṣyate || 1, 24 12 3
athāto 'ṣṭavidhaśastrakarmīyam adhyāyaṁ vyākhyāsyāmaḥ || 1, 25 1 1
yathovāca bhagavān dhanvantariḥ || 1, 25 2 1
chedyā bhagandarā granthiḥ ślaiṣmikastilakālakaḥ | 1, 25 3 1
vraṇavartmārbudānyarśaścarmakīlo 'sthimāṁsagam || 1, 25 3 2
śalyaṁ jatumaṇirmāṁsasaṁghāto galaśuṇḍikā | 1, 25 4 1
snāyumāṁsasirākotho valmīkaṁ śataponakaḥ || 1, 25 4 2
adhruṣaścopadaṁśāś ca māṁsakandyadhimāṁsakaḥ | 1, 25 5 1
bhedyā vidradhayo 'nyatra sarvajād granthayastrayaḥ || 1, 25 5 2
ādito ye visarpāś ca vṛddhayaḥ savidārikāḥ | 1, 25 6 1
pramehapiḍakāśophastanarogāvamanthakāḥ || 1, 25 6 2
kumbhīkānuśayī nāḍyo vṛndau puṣkarikālajī | 1, 25 7 1
prāyaśaḥ kṣudrarogāś ca puppuṭau tāludantajau || 1, 25 7 2
tuṇḍikerī gilāyuś ca pūrvaṁ ye ca prapākiṇaḥ | 1, 25 8 1
vastistathāśmarīhetor medojā ye ca kecana || 1, 25 8 2
lekhyāścatasro rohiṇyaḥ kilāsam upajihvikā | 1, 25 9 1
medojo dantavaidarbho granthirvartmādhijihvikā || 1, 25 9 2
arśāṁsi maṇḍalaṁ māṁsakandī māṁsonnatistathā | 1, 25 10 1
vedhyāḥ sirā bahuvidhā mūtravṛddhirdakodaram || 1, 25 10 2
eṣyā nāḍyaḥ saśalyāś ca vraṇā unmārgiṇaś ca | 1, 25 11 1
āhāryāḥ śarkarāstisro dantakarṇamalo 'śmarī || 1, 25 11 2
śalyāni mūḍhagarbhāś ca varcaś ca nicitaṁ gude | 1, 25 12 1
srāvyā vidradhayaḥ pañca bhaveyuḥ sarvajādṛte || 1, 25 12 2
kuṣṭhāni vāyuḥ sarujaḥ śopho yaścaikadeśajaḥ | 1, 25 13 1
pālyāmayāḥ ślīpadāni viṣajuṣṭaṁ ca śoṇitam || 1, 25 13 2
arbudāni visarpāś ca granthayaścāditastu ye | 1, 25 14 1
trayastrayaścopadaṁśāḥ stanarogā vidārikā || 1, 25 14 2
suṣiro galaśālūkaṁ kaṇṭakāḥ kṛmidantakaḥ | 1, 25 15 1
dentaveṣṭaḥ sopakuśaḥ śītādo dantapuppuṭaḥ || 1, 25 15 2
pittāsṛkkaphajāś cauṣṭhyāḥ kṣudrarogāś ca bhūyaśaḥ | 1, 25 16 1
sīvyā medaḥsamutthāś ca bhinnāḥ sulikhitā gadāḥ || 1, 25 16 2
sadyovraṇāś ca ye caiva calasandhivyapāśritāḥ | 1, 25 17 1
na kṣārāgniviṣair juṣṭā na ca mārutavāhinaḥ || 1, 25 17 2
nāntarlohitaśalyāś ca teṣu samyagviśodhanam | 1, 25 18 1
pāṁśuromanakhādīni calamasthi bhavecca yat || 1, 25 18 2
ahṛtāni yato 'mūni pācayeyurbhṛśaṁ vraṇam | 1, 25 19 1
rujaś ca vividhāḥ kuryustasmād etān viśodhayet || 1, 25 19 2
tato vraṇaṁ samunnamya sthāpayitvā yathāsthitam | 1, 25 20 1
sīvyet sūkṣmeṇa sūtreṇa valkenāśmantakasya vā || 1, 25 20 2
śaṇajakṣaumasūtrābhyāṁ snāyvā vālena vā punaḥ | 1, 25 21 1
mūrvāguḍūcītānair vā sīvyedvellitakaṁ śanaiḥ || 1, 25 21 2
sīvyedgophaṇikāṁ vāpi sīvyedvā tunnasevanīm | 1, 25 22 1
ṛjugranthimatho vāpi yathāyogamathāpi vā || 1, 25 22 2
deśe 'lpamāṁse sandhau ca sūcī vṛttāṅguladvayam | 1, 25 23 1
āyatā tryaṅgulā tryasrā māṁsale vāpi pūjitā || 1, 25 23 2
dhanurvakrā hitā marmaphalakośodaropari | 1, 25 24 1
ity etāstrividhāḥ sūcīstīkṣṇāgrāḥ susamāhitāḥ || 1, 25 24 2
kārayenmālatīpuṣpavṛntāgraparimaṇḍalāḥ | 1, 25 25 1
nātidūre nikṛṣṭe vā sūcīṁ karmaṇi pātayet || 1, 25 25 2
dūrādrujo vraṇauṣṭhasya saṁnikṛṣṭe 'valuñcanam || 1, 25 26 1
atha kṣaumapicucchannaṁ susyūtaṁ pratisārayet | 1, 25 27 1
priyaṅgvañjanayaṣṭyāhvarodhracūrṇaiḥ samantataḥ || 1, 25 27 2
śallakīphalacūrṇair vā kṣaumadhyāmena vā punaḥ | 1, 25 28 1
tato vraṇaṁ yathāyogaṁ baddhvācārikamādiśet || 1, 25 28 2
etadaṣṭavidhaṁ karma samāsena prakīrtitam | 1, 25 29 1
cikitsiteṣu kārtsnyena vistarastasya vakṣyate || 1, 25 29 2
hīnātiriktaṁ tiryak ca gātracchedanamātmanaḥ | 1, 25 30 1
etāścatasro 'ṣṭavidhe karmaṇi vyāpadaḥ smṛtāḥ || 1, 25 30 2
ajñānalobhāhitavākyayogabhayapramohair aparaiś ca bhāvaiḥ | 1, 25 31 1
yadā prayuñjīta bhiṣak kuśastraṁ tadā sa śeṣān kurute vikārān || 1, 25 31 2
taṁ kṣāraśastrāgnibhir auṣadhaiś ca bhūyo 'bhiyuñjānamayuktiyuktam | 1, 25 32 1
jijīviṣurdūrata eva vaidyaṁ vivarjayedugraviṣāhitulyam || 1, 25 32 2
tadeva yuktaṁ tvati marmasandhīn hiṁsyāt sirāḥ snāyumathāsthi caiva | 1, 25 33 1
mūrkhaprayuktaṁ puruṣaṁ kṣaṇena prāṇair viyuñjyādathavā kathaṁcit || 1, 25 33 2
bhramaḥ pralāpaḥ patanaṁ pramoho viceṣṭanaṁ saṁlayanoṣṇate ca | 1, 25 34 1
srastāṅgatā mūrchanam ūrdhvavātas tīvrā rujo vātakṛtāś ca tāstāḥ || 1, 25 34 2
māṁsodakābhaṁ rudhiraṁ ca gacchet sarvendriyārthoparamastathaiva | 1, 25 35 1
daśārdhasaṁkhyeṣvapi vikṣateṣu sāmānyato marmasu liṅgamuktam || 1, 25 35 2
surendragopapratimaṁ prabhūtaṁ raktaṁ sravedvai kṣatataś ca vāyuḥ | 1, 25 36 1
karoti rogān vividhān yathoktāṁśchinnāsu bhinnāsvathavā sirāsu || 1, 25 36 2
kaubjyaṁ śarīrāvayavāvasādaḥ kriyāsvaśaktis tumulā rujaś ca | 1, 25 37 1
cirādvraṇo rohati yasya cāpi taṁ snāyuviddhaṁ manujaṁ vyavasyet || 1, 25 37 2
śophātivṛddhistumulā rujaś ca balakṣayaḥ parvasu bhedaśophau | 1, 25 38 1
kṣateṣu sandhiṣvacalācaleṣu syāt sandhikarmoparatiś ca liṅgam || 1, 25 38 2
ghorā rujo yasya niśādineṣu sarvāsvavasthāsu na śāntirasti | 1, 25 39 1
tṛṣṇāṅgasādau śvayathuś ca rukca tamasthividdhaṁ manujaṁ vyavasyet || 1, 25 39 2
yathāsvametāni vibhāvayeyurliṅgāni marmasvabhitāḍiteṣu | 1, 25 40 1
sparśaṁ na jānāti vipāṇḍuvarṇo yo māṁsamarmaṇyabhitāḍitaḥ syāt || 1, 25 40 2
ātmānamevātha jaghanyakārī śastreṇa yo hanti hi karma kurvan | 1, 25 41 1
tamātmavān ātmahanaṁ kuvaidyaṁ vivarjayedāyurabhīpsamānaḥ || 1, 25 41 2
tiryakpraṇihite śastre doṣāḥ pūrvamudāhṛtāḥ | 1, 25 42 1
tasmāt pariharan doṣān kuryācchastranipātanam || 1, 25 42 2
mātaraṁ pitaraṁ putrān bāndhavān api cāturaḥ | 1, 25 43 1
apyetānabhiśaṅketa vaidye viśvāsameti ca || 1, 25 43 2
visṛjatyātmanātmānaṁ na cainaṁ pariśaṅkate | 1, 25 44 1
tasmāt putravadevainaṁ pālayedāturaṁ bhiṣak || 1, 25 44 2
dharmārthau kīrtimityarthaṁ satāṁ grahaṇamuttamam | 1, 25 45 1
prāpnuyāt svargavāsaṁ ca hitam ārabhya karmaṇā || 1, 25 45 2
karmaṇā kaścidekena dvābhyāṁ kaścit tribhistathā | 1, 25 46 1
vikāraḥ sādhyate kaścic caturbhir api karmabhiḥ || 1, 25 46 2
athātaḥ pranaṣṭaśalyavijñānīyamadhyāyaṁ vyākhyāsyāmaḥ || 1, 26 1 1
yathovāca bhagavān dhanvantariḥ || 1, 26 2 1
śala śvala āśugamane dhātus tasya śalyamiti rūpam || 1, 26 3 1
taddvividhaṁ śārīram āgantukaṁ ca || 1, 26 4 1
sarvaśarīrābādhakaraṁ śalyaṁ tadihopadiśyata ityataḥ śalyaśāstram || 1, 26 5 1
tatra śārīraṁ dantaromanakhādi dhātavo 'nnamalā doṣāś ca duṣṭāḥ āgantvapi śārīraśalyavyatirekeṇa yāvanto bhāvā duḥkham ,«utpādayanti ||» 1, 26 6 1
adhikāro hi lohaveṇuvṛkṣatṛṇaśṛṅgāsthimayeṣu tatrāpi viśeṣato loheṣveva viśasanārthopapannatvāllohasya lohānām api ,«durvāratvādaṇumukhatvāddūraprayojanakaratvāc ca śara evādhikṛtaḥ |» 1, 26 7 1
sa dvividhaḥ karṇī ślakṣṇaś ca prāyeṇa vividhavṛkṣapatrapuṣpaphalatulyākṛtayo vyākhyātā vyālamṛgapakṣivaktrasadṛśāś ca || 1, 26 7 2
sarvaśalyānāṁ tu mahatāmaṇūnāṁ vā pañcavidho gativiśeṣa ūrdhvamadho 'rvācīnastiryagṛjur iti || 1, 26 8 1
tāni vegakṣayāt pratighātādvā tvagādiṣu vraṇavastuṣvavatiṣṭhante dhamanīsroto'sthivivarapeśīprabhṛtiṣu vā śarīrapradeśeṣu || 1, 26 9 1
tatra śalyalakṣaṇamucyamānam upadhāraya | 1, 26 10 1
tattu dvividhaṁ sāmānyaṁ vaiśeṣikaṁ ca | 1, 26 10 2
śyāvaṁ piḍakācitaṁ śophavedanāvantaṁ muhurmuhuḥ śoṇitāsrāviṇaṁ budbudavadunnataṁ mṛdumāṁsaṁ ca vraṇaṁ jānīyāt saśalyo ,"'yam iti |" 1, 26 10 3
sāmānyametallakṣaṇamuktam | 1, 26 10 4
vaiśeṣikaṁ tu tvaggate vivarṇaḥ śopho bhavatyāyataḥ kaṭhinaś ca māṁsagate śophābhivṛddhiḥ śalyamārgānupasaṁrohaḥ ,«pīḍanāsahiṣṇutā coṣapākau ca peśyantarasthe 'pyetadeva coṣaśophavarjaṁ sirāgate sirādhmānam sirāśūlaṁ sirāśophaś ca snāyugate »,«snāyujālotkṣepaṇaṁ saṁrambhaścogrā ruk ca srotogate srotasāṁ svakarmaguṇahāniḥ dhamanīsthe saphenaṁ raktamīrayannanilaḥ »,«saśabdo nirgacchatyaṅgamardaḥ pipāsā hṛllāsaś ca asthigate vividhavedanāprādurbhāvaḥ śophaś ca asthivivaragate »,"'sthipūrṇatāsthitodaḥ saṁharṣo balavāṁś ca sandhigate 'sthivacceṣṭoparamaśca koṣṭhagata āṭopānāhau mūtrapurīṣāhāradarśanaṁ ca ",«vraṇamukhāt marmagate marmaviddhavacceṣṭate |» 1, 26 10 5
sūkṣmagatiṣu śalyeṣvetānyeva lakṣaṇānyaspaṣṭāni bhavanti || 1, 26 10 6
mahāntyalpāni vā śuddhadehānāmanulomasaṁniviṣṭāni rohanti viśeṣataḥ kaṇṭhasrotaḥsirātvakpeśyasthivivareṣu ,«doṣaprakopavyāyāmābhighātājīrṇebhyaḥ pracalitāni punarbādhante ||» 1, 26 11 1
tatra tvakpranaṣṭe snigdhasvinnāyāṁ mṛnmāṣayavagodhūmagomayamṛditāyāṁ tvaci yatra saṁrambho vedanā vā bhavati tatra śalyaṁ ,«vijānīyāt styānaghṛtamṛccandanakalkair vā pradigdhāyāṁ śalyoṣmaṇāśu visarati ghṛtam upaśuṣyati vā lepo yatra tatra śalyaṁ vijānīyāt »,«māṁsapranaṣṭe snehasvedādibhiḥ kriyāviśeṣair aviruddhair āturam upapādayet karśitasya tu śithilībhūtam anavabaddhaṁ »,«kṣubhyamāṇaṁ yatra saṁrambhaṁ vedanāṁ vā janayati tatra śalyaṁ vijānīyāt koṣṭhāsthisandhipeśīvivareṣvavasthitam evam eva »,«parīkṣeta sirādhamanīsrotaḥsnāyupranaṣṭe khaṇḍacakrasaṁyukte yāne vyādhitamāropyāśu viṣame 'dhvani yāyādyatra saṁrambho »,«vedanā vā bhavati tatra śalyaṁ jānīyāt asthipranaṣṭe snehasvedopapannānyasthīni bandhanapīḍanābhyāṁ bhṛśam upācaredyatra »,«saṁrambho vedanā vā bhavati tatra śalyaṁ jānīyāt sandhipranaṣṭe snehasvedopapannān sandhīn prasaraṇākuñcanabandhanapīḍanair »,«bhṛśam upācaret yatra saṁrambho vedanā vā bhavati tatra śalyaṁ vijānīyāt marmapranaṣṭe tv ananyabhāvān marmaṇām uktaṁ »,«parīkṣaṇaṁ bhavati ||» 1, 26 12 1
sāmānyalakṣaṇam api ca ,«hastiskandhāśvapṛṣṭhaparvatadrumārohaṇadhanurvyāyāmadrutayānaniyuddhādhvagamanalaṅghanaprataraṇaplavanavyāyāmair »,«jṛmbhodgārakāsakṣavathuṣṭhīvanahasanaprāṇāyāmair vātamūtrapurīṣaśukrotsargair vā yatra saṁrambho vedanā vā bhavati tatra śalyaṁ »,«jānīyāt ||» 1, 26 13 1
bhavanti cātra | 1, 26 14 1
yasmiṁstodādayo deśe suptatā gurutāpi ca | 1, 26 14 2
ghaṭṭate bahuśo yatra śūyate tudyate 'pi ca || 1, 26 14 3
āturaś cāpi yaṁ deśamabhīkṣṇaṁ parirakṣati | 1, 26 15 1
saṁvāhyamāno bahuśastatra śalyaṁ vinirdiśet || 1, 26 15 2
alpābādhamaśūnaṁ ca nīrujaṁ nirupadravam | 1, 26 16 1
prasannaṁ mṛduparyantaṁ nirāghaṭṭam anunnatam || 1, 26 16 2
eṣaṇyā sarvato dṛṣṭvā yathāmārgaṁ cikitsakaḥ | 1, 26 17 1
prasārākuñcanānnūnaṁ niḥśalyamiti nirdiśet || 1, 26 17 2
asthyātmakaṁ bhajyate tu śalyamantaś ca śīryate | 1, 26 18 1
prāyo nirbhujyate śārṅgamāyasaṁ ceti niścayaḥ || 1, 26 18 2
vārkṣavaiṇavatārṇāni nirhriyante tu no yadi | 1, 26 19 1
pacanti raktaṁ māṁsaṁ ca kṣiprametāni dehinām || 1, 26 19 2
kānakaṁ rājataṁ tāmraṁ raitikaṁ trapusīsakam | 1, 26 20 1
cirasthānādvilīyante pittatejaḥpratāpanāt || 1, 26 20 2
svabhāvaśītā mṛdavo ye cānye 'pīdṛśā matāḥ | 1, 26 21 1
dravībhūtāḥ śarīre 'sminnekatvaṁ yānti dhātubhiḥ || 1, 26 21 2
viṣāṇadantakeśāsthiveṇudārūpalāni tu | 1, 26 22 1
śalyāni na viśīryante śarīre mṛnmayāni ca || 1, 26 22 2
dvividhaṁ pañcagatimattvagādivraṇavastuṣu | 1, 26 23 1
viśliṣṭaṁ vetti yaḥ śalyaṁ sa rājñaḥ kartumarhati || 1, 26 23 2
athātaḥ śalyāpanayanīyamadhyāyaṁ vyākhyāsyāmaḥ || 1, 27 1 1
yathovāca bhagavān dhanvantariḥ || 1, 27 2 1
śalyaṁ dvividham avabaddham anavabaddhaṁ ca || 1, 27 3 1
tatra samāsenānavabaddhaśalyoddharaṇārthaṁ pañcadaśa hetūn vakṣyāmaḥ | 1, 27 4 1
tadyathā svabhāvaḥ pācanaṁ bhedanaṁ dāraṇaṁ pīḍanaṁ pramārjanaṁ nirdhmāpanaṁ vamanaṁ virecanaṁ prakṣālanaṁ pratimarśaḥ ,«pravāhaṇam ācūṣaṇam ayaskānto harṣaśceti ||» 1, 27 4 2
tatrāśrukṣavathūdgārakāsamūtrapurīṣānilaiḥ svabhāvabalapravṛttair nayanādibhyaḥ patati māṁsāvagāḍhaṁ śalyam avidahyamānaṁ ,«pācayitvā prakothāttasya pūyaśoṇitavegādgauravādvā patati |» 1, 27 5 1
pakvam abhidyamānaṁ bhedayeddārayedvā | 1, 27 5 2
bhinnam anirasyamānaṁ pīḍanīyaiḥ pīḍayet pāṇibhir vā | 1, 27 5 3
aṇūnyakṣaśalyāni pariṣecanādhmāpanair vālavastrapāṇibhiḥ pramārjayet | 1, 27 5 4
āhāraśeṣaśleṣmahīnāṇuśalyāni śvasanotkāsanapradhamanair nirdhamet | 1, 27 5 5
annaśalyāni vamanāṅgulipratimarśaprabhṛtibhiḥ | 1, 27 5 6
virecanaiḥ pakvāśayagatāni | 1, 27 5 7
vraṇadoṣāśayagatāni prakṣālanaiḥ | 1, 27 5 8
vātamūtrapurīṣagarbhasaṅgeṣu pravāhaṇamuktam | 1, 27 5 9
mārutodakasaviṣarudhiraduṣṭastanyeṣvācūṣaṇamāsyena viṣāṇair vā | 1, 27 5 10
anulomamanavabaddhamakarṇamanalpavraṇamukhamayaskāntena | 1, 27 5 11
hṛdyavasthitamanekakāraṇotpannaṁ śokaśalyaṁ harṣeṇeti || 1, 27 5 12
sarvaśalyānāṁ tu mahatāmaṇūnāṁ vā dvāvevāharaṇahetū bhavataḥ pratilomo 'nulomaś ca || 1, 27 6 1
tatra pratilomamarvācīnamānayet anulomaṁ parācīnam || 1, 27 7 1
uttuṇḍitaṁ chittvā nirghātayecchedanīyamukham || 1, 27 8 1
chedanīyamukhānyapi kukṣivakṣaḥkakṣāvaṅkṣaṇaparśukāntarapatitāni ca hastaśakyaṁ yathāmārgeṇa hastenaivāpahartuṁ prayateta || 1, 27 9 1
hastenāpahartumaśakyaṁ viśasya śastreṇa yantreṇāpaharet || 1, 27 10 1
bhavati cātra | 1, 27 11 1
śītalena jalenainaṁ mūrchantam avasecayet | 1, 27 11 2
saṁrakṣedasya marmāṇi muhurāśvāsayec ca tam || 1, 27 11 3
tataḥ śalyamuddhṛtya nirlohitaṁ vraṇaṁ kṛtvā svedārham agnighṛtaprabhṛtibhiḥ saṁsvedya vidahya pradihya sarpirmadhubhyāṁ ,«baddhvācārikam upadiśet |» 1, 27 12 1
sirāsnāyuvilagnaṁ śalākādibhir vimocyāpanayet śvayathugrastavāraṅgaṁ samavapīḍya śvayathuṁ durbalavāraṅgaṁ kuśādibhir ,«baddhvā ||» 1, 27 12 2
hṛdayamabhito vartamānaṁ śalyaṁ śītajalādibhir udvejitasyāpahared yathāmārgaṁ durupaharamanyato 'pabādhyamānaṁ ,«pāṭayitvoddharet ||» 1, 27 13 1
asthivivarapraviṣṭamasthividaṣṭaṁ vāvagṛhya pādābhyāṁ yantreṇāpaharet aśakyamevaṁ vā balavadbhiḥ suparigṛhītasya yantreṇa ,«grāhayitvā śalyavāraṅgaṁ pravibhujya dhanurguṇair baddhvaikataś cāsya pañcāṅgyām upasaṁyatasyāśvasya vaktrakavike badhnīyāt »,«athainaṁ kaśayā tāḍayedyathonnamayan śiro vegena śalyamuddharati dṛḍhāṁ vā vṛkṣaśākhāmavanamya tasyāṁ »,«pūrvavadbaddhvoddharet ||» 1, 27 14 1
adeśottuṇḍitamaṣṭhīlāśmamudgarāṇām anyatamasya prahāreṇa vicālya yathāmārgam eva yantreṇa || 1, 27 15 1
yantreṇa vimṛditakarṇāni karṇavantyanābādhakaradeśottuṇḍitāni purastādeva || 1, 27 16 1
jātuṣe kaṇṭhāsakte kaṇṭhe nāḍīṁ praveśyāgnitaptāṁ ca śalākāṁ tayāvagṛhya śītābhir adbhiḥ pariṣicya sthirībhūtāmuddharet || 1, 27 17 1
ajātuṣaṁ jatumadhūcchiṣṭapraliptayā śalākayā pūrvakalpenetyeke || 1, 27 18 1
asthiśalyamanyadvā tiryakkaṇṭhāsaktamavekṣya keśoṇḍukaṁ dṛḍhaikasūtrabaddhaṁ dravabhaktopahitaṁ pāyayed ā kaṇṭhāt ,«pūrṇakoṣṭhaṁ ca vāmayet vamataś ca śalyaikadeśasaktaṁ jñātvā sūtraṁ sahasā tvākṣipet mṛdunā vā dantadhāvanakūrcakenāpaharet »,«praṇuded vāntaḥ |» 1, 27 19 1
kṣatakaṇṭhāya ca madhusarpiṣī leḍhuṁ prayacchettriphalācūrṇaṁ vā madhuśarkarāvimiśram || 1, 27 19 2
udakapūrṇodaram avākśirasam avapīḍayed dhunīyād vāmayedvā bhasmarāśau vā nikhaned ā mukhāt || 1, 27 20 1
grāsaśalye tu kaṇṭhāsakte niḥśaṅkam anavabuddhaṁ skandhe muṣṭinābhihanyāt snehaṁ madyaṁ pānīyaṁ vā pāyayet || 1, 27 21 1
bāhurajjulatāpāśaiḥ kaṇṭhapīḍanādvāyuḥ prakupitaḥ śleṣmāṇaṁ kopayitvā sroto niruṇaddhi lālāsrāvaṁ phenāgamanaṁ saṁjñānāśaṁ ,«cāpādayati tamabhyajya saṁsvedya śirovirecanaṁ tasmai tīkṣṇaṁ dadyādrasaṁ ca vātaghnaṁ vidadhyād iti ||» 1, 27 22 1
bhavanti cātra | 1, 27 23 1
śalyākṛtiviśeṣāṁś ca sthānānyāvekṣya buddhimān | 1, 27 23 2
tathā yantrapṛthaktvaṁ ca samyak śalyamathāharet || 1, 27 23 3
karṇavanti tu śalyāni duḥkhāhāryāṇi yāni ca | 1, 27 24 1
ādadīta bhiṣak tasmāt tāni yuktyā samāhitaḥ || 1, 27 24 2
etair upāyaiḥ śalyaṁ tu naiva niryātyate yadi | 1, 27 25 1
matyā nipuṇayā vaidyo yantrayogaiś ca nirharet || 1, 27 25 2
śothapākau rujaścogrāḥ kuryācchalyamanirhṛtam | 1, 27 26 1
vaikalyaṁ maraṇaṁ cāpi tasmād yatnādvinirharet || 1, 27 26 2
athāto viparītāviparītavraṇavijñānīyamadhyāyaṁ vyākhyāsyāmaḥ || 1, 28 1 1
yathovāca bhagavān dhanvantariḥ || 1, 28 2 1
phalāgnijalavṛṣṭīnāṁ puṣpadhūmāmbudā yathā | 1, 28 3 1
khyāpayanti bhaviṣyatvaṁ tathā riṣṭāni pañcatām || 1, 28 3 2
tāni saukṣmyāt pramādādvā tathaivāśu vyatikramāt | 1, 28 4 1
gṛhyante nodgatānyajñair mumūrṣor na tvasaṁbhavāt || 1, 28 4 2
dhruvaṁ tu maraṇaṁ riṣṭe brāhmaṇaistat kilāmalaiḥ | 1, 28 5 1
rasāyanatapojapyatatparair vā nivāryate || 1, 28 5 2
nakṣatrapīḍā bahudhā yathākālaṁ vipacyate | 1, 28 6 1
tathaivāriṣṭapākaṁ ca bruvate bahavo janāḥ || 1, 28 6 2
asiddhimāpnuyālloke pratikurvan gatāyuṣaḥ | 1, 28 7 1
ato 'riṣṭāni yatnena lakṣayet kuśalo bhiṣak || 1, 28 7 2
gandhavarṇarasādīnāṁ viśeṣāṇāṁ svabhāvataḥ | 1, 28 8 1
vaikṛtaṁ yat tadācaṣṭe vraṇinaḥ pakvalakṣaṇam || 1, 28 8 2
kaṭustīkṣṇaś ca visraś ca gandhastu pavanādibhiḥ | 1, 28 9 1
lohagandhistu raktena vyāmiśraḥ sānnipātikaḥ || 1, 28 9 2
lājātasītailasamāḥ kiṁcidvisrāś ca gandhataḥ | 1, 28 10 1
jñeyāḥ prakṛtigandhāḥ syurato 'nyadgandhavaikṛtam || 1, 28 10 2
madyāgurvājyasumanāpadmacandanacampakaiḥ | 1, 28 11 1
sagandhā divyagandhāś ca mumūrṣūṇāṁ vraṇāḥ smṛtāḥ || 1, 28 11 2
śvavājimūṣikadhvāṅkṣapūtivallūramatkuṇaiḥ | 1, 28 12 1
sagandhāḥ paṅkagandhāś ca bhūmigandhāś ca garhitāḥ || 1, 28 12 2
kuṅkumadhyāmakaṅkuṣṭhasavarṇāḥ pittakopataḥ | 1, 28 13 1
na dahyante na cūṣyante bhiṣak tān parivarjayet || 1, 28 13 2
kaṇḍūmantaḥ sthirāḥ śvetāḥ snigdhāḥ kaphanimittataḥ | 1, 28 14 1
dūyante vāpi dahyante bhiṣak tān parivarjayet || 1, 28 14 2
kṛṣṇāstu ye tanusrāvā vātajā marmatāpinaḥ | 1, 28 15 1
svalpām api na kurvanti rujaṁ tān parivarjayet || 1, 28 15 2
kṣveḍanti ghurghurāyante jvalantīva ca ye vraṇāḥ | 1, 28 16 1
tvaṅmāṁsasthāś ca pavanaṁ saśabdaṁ visṛjanti ye || 1, 28 16 2
ye ca marmasvasaṁbhūtā bhavantyatyarthavedanāḥ | 1, 28 17 1
dahyante cāntaratyarthaṁ bahiḥ śītāś ca ye vraṇāḥ || 1, 28 17 2
dahyante bahir atyarthaṁ bhavantyantaś ca śītalāḥ | 1, 28 18 1
śaktidhvajarathāḥ kuntavājivāraṇagovṛṣāḥ || 1, 28 18 2
yeṣu cāpyavabhāseran prāsādākṛtayastathā | 1, 28 19 1
cūrṇāvakīrṇā iva ye bhānti vā na ca cūrṇitāḥ || 1, 28 19 2
prāṇamāṁsakṣayaśvāsakāsārocakapīḍitāḥ | 1, 28 20 1
pravṛddhapūyarudhirā vraṇā yeṣāṁ ca marmasu || 1, 28 20 2
kriyābhiḥ samyagārabdhā na sidhyanti ca ye vraṇāḥ | 1, 28 21 1
varjayettān bhiṣak prājñaḥ saṁrakṣannātmano yaśaḥ || 1, 28 21 2
athāto viparītāviparītasvapnanidarśanīyamadhyāyaṁ vyākhyāsyāmaḥ || 1, 29 1 1
yathovāca bhagavān dhanvantariḥ || 1, 29 2 1
dūtadarśanasambhāṣā veṣāśceṣṭitam eva ca | 1, 29 3 1
ṛkṣaṁ velā tithiś caiva nimittaṁ śakuno 'nilaḥ || 1, 29 3 2
deśo vaidyasya vāgdehamanasāṁ ca viceṣṭitam | 1, 29 4 1
kathayantyāturagataṁ śubhaṁ vā yadi vāśubham || 1, 29 4 2
pākhaṇḍāśramavarṇānāṁ sapakṣāḥ karmasiddhaye | 1, 29 5 1
ta eva viparītāḥ syurdūtāḥ karmavipattaye || 1, 29 5 2
napuṁsakaṁ strī bahavo naikakāryā asūyakāḥ | 1, 29 6 1
gardabhoṣṭrarathaprāptāḥ prāptā vā syuḥ paramparāḥ || 1, 29 6 2
vaidyaṁ ya upasarpanti dūtāste cāpi garhitāḥ | 1, 29 7 1
pāśadaṇḍāyudhadharāḥ pāṇḍuretaravāsasaḥ || 1, 29 7 2
ārdrajīrṇāpasavyaikamalinoddhvastavāsasaḥ | 1, 29 8 1
nyūnādhikāṅgā udvignā vikṛtā raudrarūpiṇaḥ || 1, 29 8 2
rūkṣaniṣṭhuravādāś cāpyamaṅgalyābhidhāyinaḥ | 1, 29 9 1
chindantastṛṇakāṣṭhāni spṛśanto nāsikāṁ stanam || 1, 29 9 2
vastrāntānāmikākeśanakharomadaśāspṛśaḥ | 1, 29 10 1
sroto'varodhahṛdgaṇḍamūrdhoraḥkukṣipāṇayaḥ || 1, 29 10 2
kapālopalabhasmāsthituṣāṅgārakarāś ca ye | 1, 29 11 1
vilikhanto mahīṁ kiṁcinmuñcanto loṣṭabhedinaḥ || 1, 29 11 2
tailakardamadigdhāṅgā raktasraganulepanāḥ | 1, 29 12 1
phalaṁ pakvamasāraṁ vā gṛhītvānyac ca tadvidham || 1, 29 12 2
nakhair nakhāntaraṁ vāpi kareṇa caraṇaṁ tathā | 1, 29 13 1
upānaccarmahastā vā vikṛtavyādhipīḍitāḥ || 1, 29 13 2
vāmācārā rudantaś ca śvāsino vikṛtekṣaṇāḥ | 1, 29 14 1
yāmyāṁ diśaṁ prāñjalayo viṣamaikapade sthitāḥ || 1, 29 14 2
vaidyaṁ ya upasarpanti dūtāste cāpi garhitāḥ | 1, 29 15 1
dakṣiṇābhimukhaṁ deśe tvaśucau vā hutāśanam | 1, 29 15 2
jvalayantaṁ pacantaṁ vā krūrakarmaṇi codyatam || 1, 29 15 3
nagnaṁ bhūmau śayānaṁ vā vegotsargeṣu vāśucim | 1, 29 16 1
prakīrṇakeśam abhyaktaṁ svinnaṁ viklavam eva vā || 1, 29 16 2
vaidyaṁ ya upasarpanti dūtāste cāpi garhitāḥ | 1, 29 17 1
vaidyasya paitrye daive vā kārye cotpātadarśane || 1, 29 17 2
madhyāhne cārdharātre vā sandhyayoḥ kṛttikāsu ca | 1, 29 18 1
ārdrāśleṣāmaghāmūlapūrvāsu bharaṇīṣu ca || 1, 29 18 2
caturthyāṁ vā navamyāṁ vā ṣaṣṭhyāṁ sandhidineṣu ca | 1, 29 19 1
vaidyaṁ ya upasarpanti dūtāste cāpi garhitāḥ || 1, 29 19 2
svinnābhitaptā madhyāhne jvalanasya samīpataḥ | 1, 29 20 1
garhitāḥ pittarogeṣu dūtā vaidyamupāgatāḥ || 1, 29 20 2
ta eva kapharogeṣu karmasiddhikarāḥ smṛtāḥ | 1, 29 21 1
etena śeṣaṁ vyākhyātaṁ buddhvā saṁvibhajettu tat || 1, 29 21 2
raktapittātisāreṣu prameheṣu tathaiva ca | 1, 29 22 1
praśasto jalarodheṣu dūtavaidyasamāgamaḥ || 1, 29 22 2
vijñāyaivaṁ vibhāgaṁ tu śeṣaṁ budhyeta paṇḍitaḥ | 1, 29 23 1
śuklavāsāḥ śucirgauraḥ śyāmo vā priyadarśanaḥ || 1, 29 23 2
svasyām jātau svagotro vā dūtaḥ kāryakaraḥ smṛtaḥ | 1, 29 24 1
goyānenāgatastuṣṭaḥ pādābhyāṁ śubhaceṣṭitaḥ || 1, 29 24 2
smṛtimān vidhikālajñaḥ svatantraḥ pratipattimān | 1, 29 25 1
alaṁkṛto maṅgalavān dūtaḥ kāryakaraḥ smṛtaḥ || 1, 29 25 2
svasthaṁ prāṅmukham āsīnaṁ same deśe śucau śucim | 1, 29 26 1
upasarpati yo vaidyaṁ sa ca kāryakaraḥ smṛtaḥ || 1, 29 26 2
māṁsodakumbhātapatravipravāraṇagovṛṣāḥ | 1, 29 27 1
śuklavarṇāś ca pūjyante prasthāne darśanaṁ gatāḥ || 1, 29 27 2
strī putriṇī savatsā gaur vardhamānam alaṁkṛtā | 1, 29 28 1
kanyā matsyāḥ phalaṁ cāmaṁ svastikaṁ modakā dadhi || 1, 29 28 2
hiraṇyākṣatapātraṁ vā ratnāni sumano nṛpaḥ | 1, 29 29 1
apraśānto 'nalo vājī haṁsaścāṣaḥ śikhī tathā || 1, 29 29 2
brahmadundubhijīmūtaśaṅkhaveṇurathasvanāḥ | 1, 29 30 1
siṁhagovṛṣanādāś ca hreṣitaṁ gajabṛṁhitam || 1, 29 30 2
śastaṁ haṁsarutaṁ nṛṇāṁ kauśikaṁ caiva vāmataḥ | 1, 29 31 1
prasthāne yāyinaḥ śreṣṭhā vācaś ca hṛdayaṅgamāḥ || 1, 29 31 2
patrapuṣpaphalopetān sakṣīrānnīrujo drumān | 1, 29 32 1
āśritā vā nabhoveśmadhvajatoraṇavedikāḥ || 1, 29 32 2
dikṣu śāntāsu vaktāro madhuraṁ pṛṣṭhato 'nugāḥ | 1, 29 33 1
vāmā vā dakṣiṇā vāpi śakunāḥ karmasiddhaye || 1, 29 33 2
śuṣke 'śanihate 'pattre vallīnaddhe sakaṇṭake | 1, 29 34 1
vṛkṣe 'thavāśmabhasmāsthiviṭtuṣāṅgārapāṁśuṣu || 1, 29 34 2
caityavalmīkaviṣamasthitā dīptakharasvarāḥ | 1, 29 35 1
purato dikṣu dīptāsu vaktāro nārthasādhakāḥ || 1, 29 35 2
punnāmānaḥ khagā vāmāḥ strīsaṁjñā dakṣiṇāḥ śubhāḥ | 1, 29 36 1
dakṣiṇādvāmagamanaṁ praśastaṁ śvaśṛgālayoḥ | 1, 29 36 2
vāmaṁ nakulacāṣāṇāṁ nobhayaṁ śaśasarpayoḥ || 1, 29 36 3
bhāsakauśikayoś caiva na praśastaṁ kilobhayam | 1, 29 37 1
darśanaṁ vā rutaṁ cāpi na godhākṛkalāsayoḥ || 1, 29 37 2
dūtair aniṣṭaistulyānāmaśastaṁ darśanaṁ nṛṇām | 1, 29 38 1
kulatthatilakārpāsatuṣapāṣāṇabhasmanām || 1, 29 38 2
pātraṁ neṣṭaṁ tathāṅgāratailakardamapūritam | 1, 29 39 1
prasannetaramadyānāṁ pūrṇaṁ vā raktasarṣapaiḥ || 1, 29 39 2
śavakāṣṭhapalāśānāṁ śuṣkāṇāṁ pathi saṅgamāḥ | 1, 29 40 1
neṣyante patitāntasthadīnāndharipavastathā || 1, 29 40 2
mṛduḥ śīto 'nukūlaś ca sugandhiścānilaḥ śubhaḥ | 1, 29 41 1
kharoṣṇo 'niṣṭagandhaś ca pratilomaś ca garhitaḥ || 1, 29 41 2
granthyarbudādiṣu sadā chedaśabdastu pūjitaḥ | 1, 29 42 1
vidradhyudaragulmeṣu bhedaśabdastathaiva ca || 1, 29 42 2
raktapittātisāreṣu ruddhaśabdaḥ praśasyate | 1, 29 43 1
evaṁ vyādhiviśeṣeṇa nimittam upadhārayet || 1, 29 43 2
tathaivākruṣṭahākaṣṭam ākrandaruditasvanāḥ | 1, 29 44 1
chardyāṁ vātapurīṣāṇāṁ śabdo vai gardabhoṣṭrayoḥ || 1, 29 44 2
pratiṣiddhaṁ tathā bhagnaṁ kṣutaṁ skhalitamāhatam | 1, 29 45 1
daurmanasyaṁ ca vaidyasya yātrāyāṁ na praśasyate || 1, 29 45 2
praveśe 'pyetaduddeśādavekṣyaṁ ca tathāture | 1, 29 46 1
pratidvāraṁ gṛhe vāsya punaretanna gaṇyate || 1, 29 46 2
keśabhasmāsthikāṣṭhāśmatuṣakārpāsakaṇṭakāḥ | 1, 29 47 1
khaṭvordhvapādā madyāpo vasā tailaṁ tilāstṛṇam || 1, 29 47 2
napuṁsakavyaṅgabhagnanagnamuṇḍāsitāmbarāḥ | 1, 29 48 1
prasthāne vā praveśe vā neṣyante darśanaṁ gatāḥ || 1, 29 48 2
bhāṇḍānāṁ saṁkarasthānāṁ sthānāt saṁcaraṇaṁ tathā | 1, 29 49 1
nikhātotpāṭanaṁ bhaṅgaḥ patanaṁ nirgamastathā || 1, 29 49 2
vaidyāsanāvasādo vā rogī vā syādadhomukhaḥ | 1, 29 50 1
vaidyaṁ sambhāṣamāṇo 'ṅgaṁ kuḍyamāstaraṇāni vā || 1, 29 50 2
pramṛjyādvā dhunīyādvā karau pṛṣṭhaṁ śirastathā | 1, 29 51 1
hastaṁ cākṛṣya vaidyasya nyasecchirasi corasi || 1, 29 51 2
yo vaidyamunmukhaḥ pṛcchedunmārṣṭi svāṅgamāturaḥ | 1, 29 52 1
na sa sidhyati vaidyo vā gṛhe yasya na pūjyate || 1, 29 52 2
bhavane pūjyate vāpi yasya vaidyaḥ sa sidhyati | 1, 29 53 1
śubhaṁ śubheṣu dūtādiṣvaśubhaṁ hy aśubheṣu ca || 1, 29 53 2
āturasya dhruvaṁ tasmād dūtādīn lakṣayedbhiṣak | 1, 29 54 1
svapnānataḥ pravakṣyāmi maraṇāya śubhāya ca || 1, 29 54 2
suhṛdo yāṁśca paśyanti vyādhito vā svayaṁ tathā | 1, 29 55 1
snehābhyaktaśarīrastu karabhavyālagardabhaiḥ || 1, 29 55 2
varāhair mahiṣair vāpi yo yāyād dakṣiṇāmukhaḥ | 1, 29 56 1
raktāmbaradharā kṛṣṇā hasantī muktamūrdhajā || 1, 29 56 2
yaṁ vā karṣati baddhvā strī nṛtyantī dakṣiṇāmukham | 1, 29 57 1
antāvasāyibhir yo vākṛṣyate dakṣiṇāmukhaḥ || 1, 29 57 2
pariṣvajeran yaṁ vāpi pretāḥ pravrajitāstathā | 1, 29 58 1
muhurāghrāyate yastu śvāpadair vikṛtānanaiḥ || 1, 29 58 2
pibenmadhu ca tailaṁ ca yo vā paṅke 'vasīdati | 1, 29 59 1
paṅkapradigdhagātro vā pranṛtyet prahasettathā || 1, 29 59 2
nirambaraś ca yo raktāṁ dhārayecchirasi srajam | 1, 29 60 1
yasya vaṁśo nalo vāpi tālo vorasi jāyate || 1, 29 60 2
yaṁ vā matsyo grasedyo vā jananīṁ praviśennaraḥ | 1, 29 61 1
parvatāgrāt patedyo vā śvabhre vā tamasāvṛte || 1, 29 61 2
hriyate srotasā yo vā yo vā mauṇḍyamavāpnuyāt | 1, 29 62 1
parājīyeta badhyeta kākādyair vābhibhūyate || 1, 29 62 2
patanaṁ tārakādīnāṁ praṇāśaṁ dīpacakṣuṣoḥ | 1, 29 63 1
yaḥ paśyeddevatānāṁ ca prakampamavanestathā || 1, 29 63 2
yasya chardirvireko vā daśanāḥ prapatanti vā | 1, 29 64 1
śālmalīṁ kiṁśukaṁ yūpaṁ valmīkaṁ pāribhadrakam || 1, 29 64 2
puṣpāḍhyaṁ kovidāraṁ vā citāṁ vā yo 'dhirohati | 1, 29 65 1
kārpāsatailapiṇyākalohāni lavaṇaṁ tilān || 1, 29 65 2
labhetāśnīta vā pakvamannaṁ yaś ca pibet surām | 1, 29 66 1
svasthaḥ sa labhate vyādhiṁ vyādhito mṛtyumṛcchati || 1, 29 66 2
yathāsvaṁ prakṛtisvapno vismṛto vihatastathā | 1, 29 67 1
cintākṛto divā dṛṣṭo bhavantyaphaladāstu te || 1, 29 67 2
jvaritānāṁ śunā sakhyaṁ kapisakhyaṁ tu śoṣiṇām | 1, 29 68 1
unmāde rākṣasaiḥ pretair apasmāre pravartanam || 1, 29 68 2
mehātisāriṇāṁ toyapānaṁ snehasya kuṣṭhinām | 1, 29 69 1
gulmeṣu sthāvarotpattiḥ koṣṭhe mūrdhni śiroruji || 1, 29 69 2
śaṣkulībhakṣaṇaṁ chardyāmadhvā śvāsapipāsayoḥ | 1, 29 70 1
hāridraṁ bhojanaṁ vāpi yasya syāt pāṇḍurogiṇaḥ || 1, 29 70 2
raktapittī pibedyastu śoṇitaṁ sa vinaśyati | 1, 29 71 1
svapnānevaṁvidhān dṛṣṭvā prātarutthāya yatnavān || 1, 29 71 2
dadyānmāṣāṁstilāṁllohaṁ viprebhyaḥ kāñcanaṁ tathā | 1, 29 72 1
japeccāpi śubhān mantrān gāyatrīṁ tripadāṁ tathā || 1, 29 72 2
dṛṣṭvā tu prathame yāme svapyād dhyātvā punaḥ śubham | 1, 29 73 1
japedvānyatamaṁ vede brahmacārī samāhitaḥ || 1, 29 73 2
na cācakṣīta kasmaicid dṛṣṭvā svapnam aśobhanam | 1, 29 74 1
devatāyatane caiva vasedrātritrayaṁ tathā | 1, 29 74 2
viprāṁś ca pūjayennityaṁ duḥsvapnāt pravimucyate || 1, 29 74 3
ata ūrdhvaṁ pravakṣyāmi praśastaṁ svapnadarśanam | 1, 29 75 1
devān dvijāngovṛṣabhān jīvataḥ suhṛdo nṛpān || 1, 29 75 2
samiddhamagniṁ sādhūṁśca nirmalāni jalāni ca | 1, 29 76 1
paśyet kalyāṇalābhāya vyādherapagamāya ca || 1, 29 76 2
māṁsaṁ matsyān srajaḥ śvetā vāsāṁsi ca phalāni ca | 1, 29 77 1
labhante dhanalābhāya vyādherapagamāya ca || 1, 29 77 2
mahāprāsādasaphalavṛkṣavāraṇaparvatān | 1, 29 78 1
āroheddravyalābhāya vyādherapagamāya ca || 1, 29 78 2
nadīnadasamudrāṁś ca kṣubhitān kaluṣodakān | 1, 29 79 1
taret kalyāṇalābhāya vyādherapagamāya ca || 1, 29 79 2
urago vā jalauko vā bhramaro vāpi yaṁ daśet | 1, 29 80 1
ārogyaṁ nirdiśettasya dhanalābhaṁ ca buddhimān || 1, 29 80 2
evaṁrūpān śubhān svapnān yaḥ paśyedvyādhito naraḥ | 1, 29 81 1
sa dīrghāyuriti jñeyastasmai karma samācaret || 1, 29 81 2
athātaḥ pañcendriyārthavipratipattimadhyāyaṁ vyākhyāsyāmaḥ || 1, 30 1 1
yathovāca bhagavān dhanvantariḥ || 1, 30 2 1
śarīraśīlayor yasya prakṛtervikṛtirbhavet | 1, 30 3 1
tattvariṣṭaṁ samāsena vyāsatastu nibodha me || 1, 30 3 2
śṛṇoti vividhān śabdān yo divyānāmabhāvataḥ | 1, 30 4 1
samudrapurameghānāmasaṁpattau ca niḥsvanān || 1, 30 4 2
tān svanānnāvagṛhṇāti manyate cānyaśabdavat | 1, 30 5 1
grāmyāraṇyasvanāṁścāpi viparītān śṛṇoti ca || 1, 30 5 2
dviṣacchabdeṣu ramate suhṛcchabdeṣu kupyati | 1, 30 6 1
na śṛṇoti ca yo 'kasmāttaṁ bruvanti gatāyuṣam || 1, 30 6 2
yastūṣṇam iva gṛhṇāti śītamuṣṇaṁ ca śītavat | 1, 30 7 1
saṁjātaśītapiḍako yaśca dāhena pīḍyate || 1, 30 7 2
uṣṇagātro 'timātraṁ ca yaḥ śītena pravepate | 1, 30 8 1
prahārānnābhijānāti yo 'ṅgacchedamathāpi vā || 1, 30 8 2
pāṁśunevāvakīrṇāni yaśca gātrāṇi manyate | 1, 30 9 1
varṇānyatā vā rājyo vā yasya gātre bhavanti hi || 1, 30 9 2
snātānuliptaṁ yaṁ cāpi bhajante nīlamakṣikāḥ | 1, 30 10 1
sugandhir vāti yo 'kasmāttaṁ bruvanti gatāyuṣam || 1, 30 10 2
viparītena gṛhṇāti rasān yaścopayojitān | 1, 30 11 1
upayuktāḥ kramādyasya rasā doṣābhivṛddhaye || 1, 30 11 2
yasya doṣāgnisāmyaṁ ca kuryurmithyopayojitāḥ | 1, 30 12 1
yo vā rasānna saṁvetti gatāsuṁ taṁ pracakṣate || 1, 30 12 2
sugandhaṁ vetti durgandhaṁ durgandhasya sugandhitām | 1, 30 13 1
gṛhṇīte vānyathā gandhaṁ śānte dīpe ca nīrujaḥ || 1, 30 13 2
yo vā gandhānna jānāti gatāsuṁ taṁ vinirdiśet | 1, 30 14 1
dvandvānyuṣṇahimādīni kālāvasthā diśastathā || 1, 30 14 2
viparītena gṛhṇāti bhāvānanyāṁśca yo naraḥ | 1, 30 15 1
divā jyotīṁṣi yaścāpi jvalitānīva paśyati || 1, 30 15 2
rātrau sūryaṁ jvalantaṁ vā divā vā candravarcasam | 1, 30 16 1
ameghopaplave yaśca śakracāpataḍidguṇān || 1, 30 16 2
taḍittvato 'sitān yo vā nirmale gagane ghanān | 1, 30 17 1
vimānayānaprāsādair yaśca saṁkulamambaram || 1, 30 17 2
yaścānilaṁ mūrtimantamantarikṣaṁ ca paśyati | 1, 30 18 1
dhūmanīhāravāsobhir āvṛtām iva medinīm || 1, 30 18 2
pradīptam iva lokaṁ ca yo vā plutamivāmbhasā | 1, 30 19 1
bhūmim aṣṭāpadākārāṁ lekhābhir yaśca paśyati || 1, 30 19 2
na paśyati sanakṣatrāṁ yaśca devīmarundhatīm | 1, 30 20 1
dhruvam ākāśagaṅgāṁ vā taṁ vadanti gatāyuṣam || 1, 30 20 2
jyotsnādarśoṣṇatoyeṣu chāyāṁ yaśca na paśyati | 1, 30 21 1
paśyatyekāṅgahīnāṁ vā vikṛtāṁ vānyasattvajām || 1, 30 21 2
śvakākakaṅkagṛdhrāṇāṁ pretānāṁ yakṣarakṣasām | 1, 30 22 1
piśācoraganāgānāṁ bhūtānāṁ vikṛtām api || 1, 30 22 2
yo vā mayūrakaṇṭhābhaṁ vidhūmaṁ vahnimīkṣate | 1, 30 23 1
āturasya bhavenmṛtyuḥ svastho vyādhimavāpnuyāt || 1, 30 23 2
athātaśchāyāvipratipattimadhyāyaṁ vyākhyāsyāmaḥ || 1, 31 1 1
yathovāca bhagavān dhanvantariḥ || 1, 31 2 1
śyāvā lohitikā nīlā pītikā vāpi mānavam | 1, 31 3 1
abhidravanti yaṁ chāyāḥ sa parāsur asaṁśayam || 1, 31 3 2
hrīrapakramate yasya prabhādhṛtismṛtiśriyaḥ | 1, 31 4 1
akasmādyaṁ bhajante vā sa parāsur asaṁśayam || 1, 31 4 2
yasyādharauṣṭhaḥ patitaḥ kṣiptaścordhvaṁ tathottaraḥ | 1, 31 5 1
ubhau vā jāmbavābhāsau durlabhaṁ tasya jīvitam || 1, 31 5 2
āraktā daśanā yasya śyāvā vā syuḥ patanti vā | 1, 31 6 1
khañjanapratimā vāpi taṁ gatāyuṣamādiśet || 1, 31 6 2
kṛṣṇā stabdhāvaliptā vā jihvā śūnā ca yasya vai | 1, 31 7 1
karkaśā vā bhavedyasya so 'cirād vijahātyasūn || 1, 31 7 2
kuṭilā sphuṭitā vāpi śuṣkā vā yasya nāsikā | 1, 31 8 1
avasphūrjati magnā vā na sa jīvati mānavaḥ || 1, 31 8 2
saṁkṣipte viṣame stabdhe rakte sraste ca locane | 1, 31 9 1
syātāṁ vā prasrute yasya sa gatāyurnaro dhruvam || 1, 31 9 2
keśāḥ sīmantino yasya saṁkṣipte vinate bhruvau | 1, 31 10 1
lunanti cākṣipakṣmāṇi so 'cirād yāti mṛtyave || 1, 31 10 2
nāharatyannamāsyasthaṁ na dhārayati yaḥ śiraḥ | 1, 31 11 1
ekāgradṛṣṭirmūḍhātmā sadyaḥ prāṇān jahāti saḥ || 1, 31 11 2
balavān durbalo vāpi saṁmohaṁ yo 'dhigacchati | 1, 31 12 1
utthāpyamāno bahuśastaṁ pakvaṁ bhiṣagādiśet || 1, 31 12 2
uttānaḥ sarvadā śete pādau vikurute ca yaḥ | 1, 31 13 1
viprasāraṇaśīlo vā na sa jīvati mānavaḥ || 1, 31 13 2
śītapādakarocchvāsaśchinnocchvāsaś ca yo bhavet | 1, 31 14 1
kākocchvāsaśca yo martyastaṁ dhīraḥ parivarjayet || 1, 31 14 2
nidrā na chidyate yasya yo vā jāgarti sarvadā | 1, 31 15 1
muhyedvā vaktukāmaśca pratyākhyeyaḥ sa jānatā || 1, 31 15 2
uttarauṣṭhaṁ ca yo lihyād utkārāṁśca karoti yaḥ | 1, 31 16 1
pretair vā bhāṣate sārdhaṁ pretarūpaṁ tamādiśet || 1, 31 16 2
khebhyaḥ saromakūpebhyo yasya raktaṁ pravartate | 1, 31 17 1
puruṣasyāviṣārtasya sadyo jahyāt sa jīvitam || 1, 31 17 2
vātāṣṭhīlā tu hṛdaye yasyordhvam anuyāyinī | 1, 31 18 1
rujānnavidveṣakarī sa parāsur asaṁśayam || 1, 31 18 2
ananyopadravakṛtaḥ śophaḥ pādasamutthitaḥ | 1, 31 19 1
puruṣaṁ hanti nārīṁ tu mukhajo guhyajo dvayam || 1, 31 19 2
atisāro jvaro hikkā chardiḥ śūnāṇḍameḍhratā | 1, 31 20 1
śvāsinaḥ kāsino vāpi yasya taṁ kṣīṇamādiśet || 1, 31 20 2
svedo dāhaś ca balavān hikkā śvāsaś ca mānavam | 1, 31 21 1
balavantam api prāṇair viyuñjanti na saṁśayaḥ || 1, 31 21 2
śyāvā jihvā bhavedyasya savyaṁ cākṣi nimajjati | 1, 31 22 1
mukhaṁ ca jāyate pūti yasya taṁ parivarjayet || 1, 31 22 2
vaktramāpūryate 'śrubhiḥ svidyataścaraṇāvubhau | 1, 31 23 1
cakṣuścākulatāṁ yāti yamarāṣṭraṁ gamiṣyataḥ || 1, 31 23 2
atimātraṁ laghūni syurgātrāṇi gurukāṇi vā | 1, 31 24 1
yasyākasmāt sa vijñeyo gantā vaivasvatālayam || 1, 31 24 2
paṅkamatsyavasātailaghṛtagandhāṁś ca ye narāḥ | 1, 31 25 1
mṛṣṭagandhāṁś ca ye vānti gantāraste yamālayam || 1, 31 25 2
yūkā lalāṭamāyānti baliṁ nāśnanti vāyasāḥ | 1, 31 26 1
yeṣāṁ vāpi ratirnāsti yātāraste yamālayam || 1, 31 26 2
jvarātisāraśophāḥ syuryasyānyonyāvasādinaḥ | 1, 31 27 1
prakṣīṇabalamāṁsasya nāsau śakyaścikitsitum || 1, 31 27 2
kṣīṇasya yasya kṣuttṛṣṇe hṛdyair miṣṭair hitaistathā | 1, 31 28 1
na śāmyato 'nnapānaiś ca tasya mṛtyurupasthitaḥ || 1, 31 28 2
pravāhikā śiraḥśūlaṁ koṣṭhaśūlaṁ ca dāruṇam | 1, 31 29 1
pipāsā balahāniś ca tasya mṛtyurupasthitaḥ || 1, 31 29 2
viṣameṇopacāreṇa karmabhiś ca purākṛtaiḥ | 1, 31 30 1
anityatvācca jantūnāṁ jīvitaṁ nidhanaṁ vrajet || 1, 31 30 2
pretā bhūtāḥ piśācāśca rakṣāṁsi vividhāni ca | 1, 31 31 1
maraṇābhimukhaṁ nityam upasarpanti mānavam || 1, 31 31 2
tāni bheṣajavīryāṇi pratighnanti jighāṁsayā | 1, 31 32 1
tasmān moghāḥ kriyāḥ sarvā bhavantyeva gatāyuṣām || 1, 31 32 2
athātaḥ svabhāvavipratipattim adhyāyaṁ vyākhyāsyāmaḥ || 1, 32 1 1
yathovāca bhagavān dhanvantariḥ || 1, 32 2 1
svabhāvaprasiddhānāṁ śarīraikadeśānām anyabhāvitvaṁ maraṇāya | 1, 32 3 1
tadyathā śuklānāṁ kṛṣṇatvaṁ kṛṣṇānāṁ śuklatā raktānāmanyavarṇatvaṁ sthirāṇāṁ mṛdutvaṁ mṛdūnāṁ sthiratā calānāmacalatvam ,«acalānāṁ calatā pṛthūnāṁ saṁkṣiptatvaṁ saṁkṣiptānāṁ pṛthutā dīrghānāṁ hrasvatvaṁ hrasvānāṁ dīrghatā apatanadharmiṇāṁ »,«patanadharmitvaṁ patanadharmiṇām apatanadharmitvam akasmāc ca śaityauṣṇyasnaigdhyaraukṣyaprastambhavaivarṇyāvasādanaṁ »,«cāṅgānām ||» 1, 32 3 2
svebhyaḥ sthānebhyaḥ śarīraikadeśānām avasrastotkṣiptabhrāntāvakṣiptapatitavimuktanirgatāntargatagurulaghutvāni ,«pravālavarṇavyaṅgaprādurbhāvo vāpyakasmāt sirāṇāṁ ca darśanaṁ lalāṭe nāsāvaṁśe vā piḍakotpattiḥ lalāṭe prabhātakāle svedaḥ »,«netrarogādvinā vāśrupravṛttiḥ gomayacūrṇaprakāśasya vā rajaso darśanamuttamāṅge nilayanaṁ vā kapotakaṅkakākaprabhṛtīnāṁ »,«mūtrapurīṣavṛddhir abhuñjānānāṁ tatpraṇāśo bhuñjānānāṁ vā stanamūlahṛdayoraḥsu ca śūlotpattayaḥ madhye śūnatvamanteṣu »,«parimlāyitvaṁ viparyayo vā tathārdhāṅge śvayathuḥ śoṣo 'ṅgapakṣayor vā naṣṭahīnavikalavikṛtasvaratā vā vivarṇapuṣpaprādurbhāvo vā »,«dantamukhanakhaśarīreṣu yasya vāpsu kaphapurīṣaretāṁsi nimajjanti yasya vā dṛṣṭimaṇḍale bhinnavikṛtāni rūpāṇyālokyante »,«snehābhyaktakeśāṅga iva yo bhāti yaś ca durbalo bhaktadveṣātisārābhyāṁ pīḍyate kāsamānaś ca tṛṣṇābhibhūtaḥ kṣīṇaś »,«chardibhaktadveṣayuktaḥ saphenapūyarudhirodvāmī hatasvaraḥ śūlābhipannaś ca manuṣyaḥ śūnakaracaraṇavadanaḥ kṣīṇo 'nnadveṣī »,«srastapiṇḍikāṁsapāṇipādo jvarakāsābhibhūtaḥ yastu pūrvāhṇe bhuktam aparāhṇe chardayatyavidagdhamatisāryate vā »,«jvarakāsābhibhūtaḥ sa śvāsānmriyate bastavadvilapan yaś ca bhūmau patati srastamuṣkaḥ stabdhameḍhro bhagnagrīvaḥ »,«pranaṣṭamehanaś ca manuṣyaḥ prāgviśuṣyamāṇahṛdaya ārdraśarīraḥ yaś ca loṣṭaṁ loṣṭenābhihanti kāṣṭhaṁ kāṣṭhena tṛṇāni vā chinatti »,«adharoṣṭhaṁ daśati uttaroṣṭhaṁ vā leḍhi āluñcati vā karṇau keśāṁś ca devadvijagurusuhṛdvaidyāṁś ca dveṣṭi yasya vakrānuvakragā »,«grahā garhitasthānagatāḥ pīḍayanti janmarkṣaṁ vā yasyolkāśanibhyāmabhihanyate horā vā »,«gṛhadāraśayanāsanayānavāhanamaṇiratnopakaraṇagarhitalakṣaṇanimittaprādurbhāvo veti ||» 1, 32 4 1
bhavanti cātra | 1, 32 5 1
cikitsyamānaḥ samyak ca vikāro yo 'bhivardhate | 1, 32 5 2
prakṣīṇabalamāṁsasya lakṣaṇaṁ tadgatāyuṣaḥ || 1, 32 5 3
nivartate mahāvyādhiḥ sahasā yasya dehinaḥ | 1, 32 6 1
na cāhāraphalaṁ yasya dṛśyate sa vinaśyati || 1, 32 6 2
etānyariṣṭarūpāṇi samyag budhyeta yo bhiṣak | 1, 32 7 1
sādhyāsādhyaparīkṣāyāṁ sa rājñaḥ saṁmato bhavet || 1, 32 7 2
athāto 'vāraṇīyamadhyāyaṁ vyākhyāsyāmaḥ || 1, 33 1 1
yathovāca bhagavān dhanvantariḥ || 1, 33 2 1
upadravaistu ye juṣṭā vyādhayo yāntyavāryatām | 1, 33 3 1
rasāyanādvinā vatsa tān śṛṇvekamanā mama || 1, 33 3 2
vātavyādhiḥ pramehaś ca kuṣṭhamarśo bhagaṁdaram | 1, 33 4 1
aśmarī mūḍhagarbhaś ca tathaivodaramaṣṭamam || 1, 33 4 2
aṣṭāvete prakṛtyaiva duścikitsyā mahāgadāḥ | 1, 33 5 1
prāṇamāṁsakṣayaśvāsatṛṣṇāśoṣavamījvaraiḥ || 1, 33 5 2
mūrcchātisārahikkābhiḥ punaścaitair upadrutāḥ | 1, 33 6 1
varjanīyā viśeṣeṇa bhiṣajā siddhimicchatā || 1, 33 6 2
śūnaṁ suptatvacaṁ bhagnaṁ kampādhmānanipīḍitam | 1, 33 7 1
naraṁ rujārtamantaś ca vātavyādhirvināśayet || 1, 33 7 2
yathoktopadravāviṣṭam atiprasrutam eva vā | 1, 33 8 1
piḍakāpīḍitaṁ gāḍhaṁ prameho hanti mānavam || 1, 33 8 2
prabhinnaṁ prasrutāṅgaṁ ca raktanetraṁ hatasvaram | 1, 33 9 1
pañcakarmaguṇātītaṁ kuṣṭhaṁ hantīha kuṣṭhinam || 1, 33 9 2
tṛṣṇārocakaśūlārtam atiprasrutaśoṇitam | 1, 33 10 1
śophātīsārasaṁyuktamarśovyādhirvināśayet || 1, 33 10 2
vātamūtrapurīṣāṇi krimayaḥ śukram eva ca | 1, 33 11 1
bhagandarāt prasravanti yasya taṁ parivarjayet || 1, 33 11 2
praśūnanābhivṛṣaṇaṁ ruddhamūtraṁ ruganvitam | 1, 33 12 1
aśmarī kṣapayatyāśu sikatāśarkarānvitā || 1, 33 12 2
garbhakoṣaparāsaṅgo makkallo yonisaṁvṛtiḥ | 1, 33 13 1
hanyāt striyaṁ mūḍhagarbhe yathoktāścāpyupadravāḥ || 1, 33 13 2
pārśvabhaṅgānnavidveṣaśophātīsārapīḍitam | 1, 33 14 1
viriktaṁ pūryamāṇaṁ ca varjayedudarārditam || 1, 33 14 2
yastāmyati visaṁjñaś ca śete nipatito 'pi vā | 1, 33 15 1
śītārdito 'ntaruṣṇaś ca jvareṇa mriyate naraḥ || 1, 33 15 2
yo hṛṣṭaromā raktākṣo hṛdi saṁghātaśūlavān | 1, 33 16 1
nityaṁ vaktreṇa cocchvasyāttaṁ jvaro hanti mānavam || 1, 33 16 2
hikkāśvāsapipāsārtaṁ mūḍhaṁ vibhrāntalocanam | 1, 33 17 1
saṁtatocchvāsinaṁ kṣīṇaṁ naraṁ kṣapayati jvaraḥ || 1, 33 17 2
āvilākṣaṁ pratāmyantaṁ nidrāyuktamatīva ca | 1, 33 18 1
kṣīṇaśoṇitamāṁsaṁ ca naraṁ nāśayati jvaraḥ || 1, 33 18 2
śvāsaśūlapipāsārtaṁ kṣīṇaṁ jvaranipīḍitam | 1, 33 19 1
viśeṣeṇa naraṁ vṛddhamatīsāro vināśayet || 1, 33 19 2
śuklākṣam annadveṣṭāram ūrdhvaśvāsanipīḍitam | 1, 33 20 1
kṛcchreṇa bahu mehantaṁ yakṣmā hantīha mānavam || 1, 33 20 2
śvāsaśūlapipāsānnavidveṣagranthimūḍhatāḥ | 1, 33 21 1
bhavanti durbalatvaṁ ca gulmino mṛtyumeṣyataḥ || 1, 33 21 2
ādhmātaṁ baddhaniṣyandaṁ chardihikkātṛḍanvitam | 1, 33 22 1
rujāśvāsasamāviṣṭaṁ vidradhirnāśayennaram || 1, 33 22 2
pāṇḍudantanakho yaś ca pāṇḍunetraś ca mānavaḥ | 1, 33 23 1
pāṇḍusaṁghātadarśī ca pāṇḍurogī vinaśyati || 1, 33 23 2
lohitaṁ chardayedyastu bahuśo lohitekṣaṇaḥ | 1, 33 24 1
raktānāṁ ca diśāṁ draṣṭā raktapittī vinaśyati || 1, 33 24 2
avāṅmukhastūnmukho vā kṣīṇamāṁsabalo naraḥ | 1, 33 25 1
jāgariṣṇur asaṁdehamunmādena vinaśyati || 1, 33 25 2
bahuśo 'pasmarantaṁ tu prakṣīṇaṁ calitabhruvam | 1, 33 26 1
netrābhyāṁ ca vikurvāṇamapasmāro vināśayet || 1, 33 26 2
athāto yuktasenīyamadhyāyaṁ vyākhyāsyāmaḥ || 1, 34 1 1
yathovāca bhagavān dhanvantariḥ || 1, 34 2 1
yuktasenasya nṛpateḥ parān abhijigīṣataḥ | 1, 34 3 1
bhiṣajā rakṣaṇaṁ kāryaṁ yathā tadupadekṣyate || 1, 34 3 2
vijigīṣuḥ sahāmātyair yātrāyuktaḥ prayatnataḥ | 1, 34 4 1
rakṣitavyo viśeṣeṇa viṣādeva narādhipaḥ || 1, 34 4 2
panthānamudakaṁ chāyāṁ bhaktaṁ yavasamindhanam | 1, 34 5 1
dūṣayantyarayastacca jānīyācchodhayettathā | 1, 34 5 2
tasya liṅgaṁ cikitsā ca kalpasthāne pravakṣyate || 1, 34 5 3
ekottaraṁ mṛtyuśatamatharvāṇaḥ pracakṣate | 1, 34 6 1
tatraikaḥ kālasaṁyuktaḥ śeṣā āgantavaḥ smṛtāḥ || 1, 34 6 2
doṣāgantujamṛtyubhyo rasamantraviśāradau | 1, 34 7 1
rakṣetāṁ nṛpatiṁ nityaṁ yattau vaidyapurohitau || 1, 34 7 2
brahmā vedāṅgamaṣṭāṅgamāyurvedamabhāṣata | 1, 34 8 1
purohitamate tasmād varteta bhiṣagātmavān || 1, 34 8 2
saṁkaraḥ sarvavarṇānāṁ praṇāśo dharmakarmaṇām | 1, 34 9 1
prajānām api cocchittirnṛpavyasanahetutaḥ || 1, 34 9 2
puruṣāṇāṁ nṛpāṇāṁ ca kevalaṁ tulyamūrtitā | 1, 34 10 1
ājñā tyāgaḥ kṣamā dhairyaṁ vikramaścāpyamānuṣaḥ || 1, 34 10 2
tasmād devamivābhīkṣṇaṁ vāṅmanaḥkarmabhiḥ śubhaiḥ | 1, 34 11 1
cintayennṛpatiṁ vaidyaḥ śreyāṁsīcchan vicakṣaṇaḥ || 1, 34 11 2
skandhāvāre ca mahati rājagehād anantaram | 1, 34 12 1
bhavetsaṁnihito nityaṁ sarvopakaraṇānvitaḥ || 1, 34 12 2
tatrasthamenaṁ dhvajavadyaśaḥkhyātisamucchritam | 1, 34 13 1
upasarpantyamohena viṣaśalyāmayārditāḥ || 1, 34 13 2
svatantrakuśalo 'nyeṣu śāstrārtheṣvabahiṣkṛtaḥ | 1, 34 14 1
vaidyo dhvaja ivābhāti nṛpatadvidyapūjitaḥ || 1, 34 14 2
vaidyo vyādhyupasṛṣṭaś ca bheṣajaṁ paricārakaḥ | 1, 34 15 1
ete pādāścikitsāyāḥ karmasādhanahetavaḥ || 1, 34 15 2
guṇavadbhistribhiḥ pādaiścaturtho guṇavān bhiṣak | 1, 34 16 1
vyādhimalpena kālena mahāntam api sādhayet || 1, 34 16 2
vaidyahīnāstrayaḥ pādā guṇavanto 'pyapārthakāḥ | 1, 34 17 1
udgātṛhotṛbrahmāṇo yathādhvaryuṁ vinādhvare || 1, 34 17 2
vaidyastu guṇavān ekastārayedāturān sadā | 1, 34 18 1
plavaṁ pratitarair hīnaṁ karṇadhāra ivāmbhasi || 1, 34 18 2
tattvādhigataśāstrārtho dṛṣṭakarmā svayaṁkṛtī | 1, 34 19 1
laghuhastaḥ śuciḥ śūraḥ sajjopaskarabheṣajaḥ || 1, 34 19 2
pratyutpannamatir dhīmān vyavasāyī viśāradaḥ | 1, 34 20 1
satyadharmaparo yaś ca sa bhiṣak pāda ucyate || 1, 34 20 2
āyuṣmān sattvavān sādhyo dravyavānātmavān api | 1, 34 21 1
āstiko vaidyavākyastho vyādhitaḥ pāda ucyate || 1, 34 21 2
praśastadeśasambhūtaṁ praśaste 'hani coddhṛtam | 1, 34 22 1
yuktamātraṁ manaskāntaṁ gandhavarṇarasānvitam || 1, 34 22 2
doṣaghnam aglānikaram avikāri viparyaye | 1, 34 23 1
samīkṣya dattaṁ kāle ca bheṣajaṁ pāda ucyate || 1, 34 23 2
snigdho 'jugupsurbalavān yukto vyādhitarakṣaṇe | 1, 34 24 1
vaidyavākyakṛdaśrāntaḥ pādaḥ paricaraḥ smṛtaḥ || 1, 34 24 2
athātaḥ āturopakramaṇīyamadhyāyaṁ vyākhyāsyāmaḥ || 1, 35 1 1
yathovāca bhagavān dhanvantariḥ || 1, 35 2 1
āturam upakramamāṇena bhiṣajāyurādāveva parīkṣitavyaṁ satyāyuṣi vyādhyṛtvagnivayodehabalasattvasātmyaprakṛtibheṣajadeśān ,«parīkṣeta ||» 1, 35 3 1
tatra mahāpāṇipādapārśvapṛṣṭhastanāgradaśanavadanaskandhalalāṭaṁ dīrghāṅguliparvocchvāsaprekṣaṇabāhuṁ ,«vistīrṇabhrūstanāntaroraskaṁ hrasvajaṅghāmeḍhragrīvaṁ gambhīrasattvasvaranābhim anuccair baddhastanam »,«upacitamahāromaśakarṇaṁ paścānmastiṣkaṁ snātānuliptaṁ mūrdhānupūrvyā viśuṣyamāṇaśarīraṁ paścācca viśuṣyamāṇahṛdayaṁ »,«puruṣaṁ jānīyāddīrghāyuḥ khalvayam iti |» 1, 35 4 1
tamekāntenopakramet | 1, 35 4 2
ebhir lakṣaṇair viparītair alpāyuḥ miśrair madhyamāyur iti || 1, 35 4 3
bhavanti cātra | 1, 35 5 1
gūḍhasandhisirāsnāyuḥ saṁhatāṅgaḥ sthirendriyaḥ | 1, 35 5 2
uttarottarasukṣetro yaḥ sa dīrghāyurucyate || 1, 35 5 3
garbhātprabhṛtyarogo yaḥ śanaiḥ samupacīyate | 1, 35 6 1
śarīrajñānavijñānaiḥ sa dīrghāyuḥ samāsataḥ || 1, 35 6 2
madhyamasyāyuṣo jñānamata ūrdhvaṁ nibodha me | 1, 35 7 1
adhastādakṣayor yasya lekhāḥ syurvyaktamāyatāḥ || 1, 35 7 2
dve vā tisro 'dhikā vāpi pādau karṇau ca māṁsalau | 1, 35 8 1
nāsāgramūrdhvaṁ ca bhavedūrdhvaṁ lekhāś ca pṛṣṭhataḥ || 1, 35 8 2
yasya syustasya paramamāyurbhavati saptatiḥ | 1, 35 9 1
jaghanyasyāyuṣo jñānamata ūrdhvaṁ nibodha me || 1, 35 9 2
hrasvāni yasya parvāṇi sumahac cāpi mehanam | 1, 35 10 1
tathorasyavalīḍhāni na ca syātpṛṣṭhamāyatam || 1, 35 10 2
ūrdhvaṁ ca śravaṇau sthānānnāsā coccā śarīriṇaḥ | 1, 35 11 1
hasato jalpato vāpi dantamāṁsaṁ pradṛśyate | 1, 35 11 2
prekṣate yaś ca vibhrāntaṁ sa jīvetpañcaviṁśatim || 1, 35 11 3
atha punarāyuṣo vijñānārtham aṅgapratyaṅgapramāṇasārān upadekṣyāmaḥ | 1, 35 12 1
tatrāṅgāny antarādhisakthibāhuśirāṁsi tadavayavāḥ pratyaṅgānīti | 1, 35 12 2
tatra svair aṅgulaiḥ pādāṅguṣṭhapradeśinyau dvyaṅgulāyate pradeśinyāstu madhyamānāmikākaniṣṭhikā yathottaraṁ ,«pañcamabhāgahīnāḥ caturaṅgulāyate pañcāṅgulavistṛte prapadapādatale pañcacaturaṅgulāyatavistṛtā pārṣṇiḥ caturdaśāṅgulāyataḥ »,«pādaḥ caturdaśāṅgulapariṇāhāni pādagulphajaṅghājānumadhyāni aṣṭādaśāṅgulā jaṅghā jānūpariṣṭāc ca dvātriṁśadaṅgulamevaṁ »,«pañcāśat jaṅghāyāmasamāvūrū dvyaṅgulāni vṛṣaṇacibukadaśananāsāpuṭabhāgakarṇamūlanayanāntarāṇi caturaṅgulāni »,«mehanavadanāntaranāsākarṇalalāṭagrīvocchrāyadṛṣṭyantarāṇi dvādaśāṅgulāni »,«bhagavistāramehananābhihṛdayagrīvāstanāntaramukhāyāmamaṇibandhaprakoṣṭhasthaulyāni »,«indravastipariṇāhāṁsapīṭhakūrparāntarāyāmaḥ ṣoḍaśāṅgulaḥ caturviṁśatyaṅgulo hastaḥ dvātriṁśadaṅgulaparimāṇau bhujau »,«dvātriṁśatpariṇāhāvūrū maṇibandhakūrparāntaraṁ ṣoḍaśāṅgulaṁ talaṁ ṣaṭcaturaṅgulāyāmavistāram »,«aṅguṣṭhamūlapradeśinīśravaṇāpāṅgāntaramadhyamāṅgulyau pañcāṅgule ardhapañcāṅgule pradeśinyanāmike sārdhatryaṅgulau »,«kaniṣṭhāṅguṣṭhau caturviṁśativistārapariṇāhaṁ mukhagrīvaṁ tribhāgāṅgulavistārā nāsāpuṭamaryādā nayanatribhāgapariṇāhā tārakā »,«navamastārakāṁśo dṛṣṭiḥ keśāntamastakāntaramekādaśāṅgulaṁ mastakādavaṭukeśānto daśāṅgulaḥ karṇāvaṭvantaraṁ caturdaśāṅgulaṁ »,«puruṣoraḥpramāṇavistīrṇā strīśroṇiḥ aṣṭādaśāṅgulavistāramuraḥ tatpramāṇā puruṣasya kaṭī saviṁśamaṅgulaśataṁ puruṣāyāma iti ||» 1, 35 12 3
bhavanti cātra | 1, 35 13 1
pañcaviṁśe tato varṣe pumān nārī tu ṣoḍaśe | 1, 35 13 2
samatvāgatavīryau tau jānīyāt kuśalo bhiṣak || 1, 35 13 3
dehaḥ svair aṅgulair eṣa yathāvadanukīrtitaḥ | 1, 35 14 1
yuktaḥ pramāṇenānena pumān vā yadi vāṅganā || 1, 35 14 2
dīrghamāyuravāpnoti vittaṁ ca mahadṛcchati | 1, 35 15 1
madhyamaṁ madhyamair āyurvittaṁ hīnaistathāvaram || 1, 35 15 2
atha sārān vakṣyāmaḥ smṛtibhaktiprajñāśauryaśaucopetaṁ kalyāṇābhiniveśaṁ sattvasāraṁ vidyāt snigdhasaṁhataśvetāsthidantanakhaṁ ,«bahulakāmaprajaṁ śukreṇa akṛśamuttamabalaṁ snigdhagambhīrasvaraṁ saubhāgyopapannaṁ mahānetraṁ ca majjñā »,«mahāśiraḥskandhaṁ dṛḍhadantahanvasthinakhamasthibhiḥ snigdhamūtrasvedasvaraṁ bṛhaccharīram āyāsāsahiṣṇuṁ medasā »,«acchidragātraṁ gūḍhāsthisandhiṁ māṁsopacitaṁ ca māṁsena snigdhatāmranakhanayanatālujihvauṣṭhapāṇipādatalaṁ raktena »,«suprasannamṛdutvagromāṇaṁ tvaksāraṁ vidyād iti |» 1, 35 16 1
eṣāṁ pūrvaṁ pūrvaṁ pradhānam āyuḥsaubhāgyayor iti || 1, 35 16 2
viśeṣato 'ṅgapratyaṅgapramāṇādatha sārataḥ | 1, 35 17 1
parīkṣyāyuḥ sunipuṇo bhiṣak sidhyati karmasu || 1, 35 17 2
vyādhiviśeṣāstu prāgabhihitāḥ sarva evaite trividhāḥ sādhyā yāpyāḥ pratyākhyeyāś ca | 1, 35 18 1
tatraitān bhūyastridhā parīkṣeta kimasāvaupasargikaḥ prākkevalo 'nyalakṣaṇa iti | 1, 35 18 2
tatra aupasargiko yaḥ pūrvotpannaṁ vyādhiṁ jaghanyakālajāto vyādhirupasṛjati sa tanmūla evopadravasaṁjñaḥ prākkevalo yaḥ ,«prāgevotpanno vyādhirapūrvarūpo 'nupadravaś ca anyalakṣaṇo yo bhaviṣyadvyādhikhyāpakaḥ sa pūrvarūpasaṁjñaḥ |» 1, 35 18 3
tatra sopadravam anyonyāvirodhenopakrameta balavantam upadravaṁ vā prākkevalaṁ yathāsvaṁ pratikurvīta anyalakṣaṇe ,«tvādivyādhau prayateta ||» 1, 35 18 4
bhavati cātra | 1, 35 19 1
nāsti rogo vinā doṣair yasmāttasmād vicakṣaṇaḥ | 1, 35 19 2
anuktam api doṣāṇāṁ liṅgair vyādhimupācaret || 1, 35 19 3
prāgabhihitā ṛtavaḥ || 1, 35 20 0
śīte śītapratīkāramuṣṇe coṣṇanivāraṇam | 1, 35 21 1
kṛtvā kuryāt kriyāṁ prāptāṁ kriyākālaṁ na hāpayet || 1, 35 21 2
aprāpte vā kriyākāle prāpte vā na kṛtā kriyā | 1, 35 22 1
kriyā hīnātiriktā vā sādhyeṣv api na sidhyati || 1, 35 22 2
yā hyudīrṇaṁ śamayati nānyaṁ vyādhiṁ karoti ca | 1, 35 23 1
sā kriyā na tu yā vyādhiṁ haratyanyamudīrayet || 1, 35 23 2
prāgabhihito 'gnirannasya pācakaḥ | 1, 35 24 1
sa caturvidho bhavati doṣānabhipanna ekaḥ vikriyāmāpannastrividho bhavati viṣamo vātena tīkṣṇaḥ pittena mandaḥ śleṣmaṇā caturthaḥ ,«samaḥ sarvasāmyād iti |» 1, 35 24 2
tatra yo yathākālam upayuktamannaṁ samyak pacati sa samaḥ samair doṣaiḥ yaḥ kadācit samyak pacati kadācid ,"ādhmānaśūlodāvartātisārajaṭharagauravāntrakūjanapravāhaṇāni kṛtvā sa viṣamaḥ yaḥ prabhūtam apyupayuktam annamāśu pacati sa ",«tīkṣṇaḥ sa evābhivardhamāno 'tyagnirityābhāṣyate sa muhurmuhuḥ prabhūtam apyupayuktam annam āśutaraṁ pacati pākānte ca »,«galatālvoṣṭhaśoṣadāhasaṁtāpāñjanayati yastvalpam apyupayuktam udaraśirogauravakāsaśvāsaprasekacchardigātrasadanāni kṛtvā »,«mahatā kālena pacati sa mandaḥ ||» 1, 35 24 3
viṣamo vātajān rogāṁstīkṣṇaḥ pittanimittajān | 1, 35 25 1
karotyagnistathā mando vikārān kaphasaṁbhavān || 1, 35 25 2
tatra same parirakṣaṇaṁ kurvīta viṣame snigdhāmlalavaṇaiḥ kriyāviśeṣaiḥ pratikurvīta tīkṣṇe madhurasnigdhaśītair virekaiś ca ,«evamevātyagnau viśeṣeṇa māhiṣaiś ca kṣīradadhisarpirbhiḥ mande kaṭutiktakaṣāyair vamanaiś ca ||» 1, 35 26 1
jāṭharo bhagavānagnirīśvaro 'nnasya pācakaḥ | 1, 35 27 1
saukṣmyādrasānādadāno vivektuṁ naiva śakyate || 1, 35 27 2
prāṇāpānasamānaistu sarvataḥ pavanaistribhiḥ | 1, 35 28 1
dhmāyate pācyate cāpi sve sve sthāne vyavasthitaiḥ || 1, 35 28 2
vayastu trividhaṁ bālyaṁ madhyaṁ vṛddham iti | 1, 35 29 1
tatronaṣoḍaśavarṣā bālāḥ | 1, 35 29 2
te 'pi trividhāḥ kṣīrapāḥ kṣīrānnādā annādā iti | 1, 35 29 3
teṣu saṁvatsaraparāḥ kṣīrapāḥ dvisaṁvatsaraparāḥ kṣīrānnādāḥ parato 'nnādā iti | 1, 35 29 4
ṣoḍaśasaptatyor antare madhyaṁ vayaḥ | 1, 35 29 5
tasya vikalpo vṛddhiryauvanaṁ sampūrṇatā hānir iti | 1, 35 29 6
tatra ā viṁśatervṛddhiḥ ā triṁśato yauvanam ā catvāriṁśataḥ sarvadhātvindriyabalavīryasampūrṇatā ata ūrdhvam īṣatparihāṇir yāvat ,«saptatir iti |» 1, 35 29 7
saptaterūrdhvaṁ kṣīyamāṇadhātvindriyabalavīryotsāhamahanyahani valīpalitakhālityajuṣṭaṁ kāsaśvāsaprabhṛtibhir upadravair ,«abhibhūyamānaṁ sarvakriyāsvasamarthaṁ jīrṇāgāramivābhivṛṣṭamavasīdantaṁ vṛddhamācakṣate ||» 1, 35 29 8
tatrottarottarāsu vayo'vasthāsūttarottarā bheṣajamātrāviśeṣā bhavanti ṛte ca parihāṇeḥ tatrādyāpekṣayā pratikurvīta || 1, 35 30 1
bhavanti cātra | 1, 35 31 1
bāle vivardhate śleṣmā madhyame pittam eva tu | 1, 35 31 2
bhūyiṣṭhaṁ vardhate vāyurvṛddhe tadvīkṣya yojayet || 1, 35 31 3
agnikṣāravirekaistu bālavṛddhau vivarjayet | 1, 35 32 1
tatsādhyeṣu vikāreṣu mṛdvīṁ kuryāt kriyāṁ śanaiḥ || 1, 35 32 2
dehaḥ sthūlaḥ kṛśo madhya iti prāgupadiṣṭaḥ || 1, 35 33 1
karśayedbṛṁhayeccāpi sadā sthūlakṛśau narau | 1, 35 34 1
rakṣaṇaṁ caiva madhyasya kurvīta satataṁ bhiṣak || 1, 35 34 2
balamabhihitaguṇaṁ daurbalyaṁ ca svabhāvadoṣajarādibhir avekṣitavyam | 1, 35 35 1
yasmādbalavataḥ sarvakriyāpravṛttistasmād balam eva pradhānamadhikaraṇānām || 1, 35 35 2
kecit kṛśāḥ prāṇavantaḥ sthūlāścālpabalā narāḥ | 1, 35 36 1
yasmāt sthiratvavyāyāmair balaṁ vaidyaḥ pratarkayet || 1, 35 36 2
sattvaṁ tu vyasanābhyudayakriyādisthāneṣv aviklavakaram || 1, 35 37 1
sattvavān sahate sarvaṁ saṁstabhyātmānam ātmanā | 1, 35 38 1
rājasaḥ stabhyamāno 'nyaiḥ sahate naiva tāmasaḥ || 1, 35 38 2
sātmyāni tu deśakālajātyṛturogavyāyāmodakadivāsvapnarasaprabhṛtīni prakṛtiviruddhāny api yānyabādhakarāṇi bhavanti || 1, 35 39 1
yo rasaḥ kalpate yasya sukhāyaiva niṣevitaḥ | 1, 35 40 1
vyāyāmajātamanyadvā tat sātmyamiti nirdiśet || 1, 35 40 2
prakṛtiṁ bheṣajaṁ copariṣṭādvakṣyāmaḥ || 1, 35 41 1
deśastvānūpo jāṅgalaḥ sādhāraṇa iti | 1, 35 42 1
tatra bahūdakanimnonnatanadīvarṣagahano mṛduśītānilo bahumahāparvatavṛkṣo mṛdusukumāropacitaśarīramanuṣyaprāyaḥ ,«kaphavātarogabhūyiṣṭhaś cānūpaḥ ākāśasamaḥ praviralālpakaṇṭakivṛkṣaprāyo 'lpavarṣaprasravaṇodapānodakaprāya uṣṇadāruṇavātaḥ »,«praviralālpaśailaḥ sthirakṛśaśarīramanuṣyaprāyo vātapittarogabhūyiṣṭhaś ca jāṅgalaḥ ubhayadeśalakṣaṇaḥ sādhāraṇa iti ||» 1, 35 42 2
bhavanti cātra | 1, 35 43 1
samāḥ sādhāraṇe yasmācchītavarṣoṣmamārutāḥ | 1, 35 43 2
doṣāṇāṁ samatā jantostasmāt sādhāraṇo mataḥ || 1, 35 43 3
na tathā balavantaḥ syurjalajā vā sthalāhṛtāḥ | 1, 35 44 1
svadeśe nicitā doṣā anyasmin kopamāgatāḥ || 1, 35 44 2
ucite vartamānasya nāsti deśakṛtaṁ bhayam | 1, 35 45 1
āhārasvapnaceṣṭādau taddeśasya guṇe sati || 1, 35 45 2
deśaprakṛtisātmye tu viparīto 'cirotthitaḥ | 1, 35 46 1
saṁpattau bhiṣagādīnāṁ balasattvāyuṣāṁ tathā || 1, 35 46 2
kevalaḥ samadehāgneḥ sukhasādhyatamo gadaḥ | 1, 35 47 1
ato 'nyathā tvasādhyaḥ syāt kṛcchro vyāmiśralakṣaṇaḥ || 1, 35 47 2
kriyāyāstu guṇālābhe kriyāmanyāṁ prayojayet | 1, 35 48 1
pūrvasyāṁ śāntavegāyāṁ na kriyāsaṁkaro hitaḥ || 1, 35 48 2
guṇālābhe 'pi sapadi yadi saiva kriyā hitā | 1, 35 49 1
kartavyaiva tadā vyādhiḥ kṛcchrasādhyatamo yadi || 1, 35 49 2
ya evamenaṁ vidhimekarūpaṁ bibharti kālādivaśena dhīmān | 1, 35 50 1
sa mṛtyupāśān jagato gadaughān chinatti bhaiṣajyaparaśvadhena || 1, 35 50 2
athāto bhūmipravibhāgīyamadhyāyaṁ vyākhyāsyāmaḥ || 1, 36 1 1
yathovāca bhagavān dhanvantariḥ || 1, 36 2 1
śvabhraśarkarāśmaviṣamavalmīkaśmaśānāghātanadevatāyatanasikatābhir anupahatāmanūṣarāmabhaṅgurāmadūrodakāṁ snigdhāṁ ,«prarohavatīṁ mṛdvīṁ sthirāṁ samāṁ kṛṣṇāṁ gaurīṁ lohitāṁ vā bhūmimauṣadhārthaṁ parīkṣeta |» 1, 36 3 1
tasyāṁ jātam api kṛmiviṣaśastrātapapavanadahanatoyasambādhamārgair anupahatamekarasaṁ puṣṭaṁ pṛthvavagāḍhamūlamudīcyāṁ ,«cauṣadhamādadītetyeṣa bhūmiparīkṣāviśeṣaḥ sāmānyaḥ ||» 1, 36 3 2
viśeṣatastu tatra aśmavatī sthirā gurvī śyāmā kṛṣṇā vā sthūlavṛkṣaśasyaprāyā svaguṇabhūyiṣṭhā snigdhā śītalāsannodakā ,«snigdhaśasyatṛṇakomalavṛkṣaprāyā śuklāmbuguṇabhūyiṣṭhā nānāvarṇā laghvaśmavatī praviralālpapāṇḍuvṛkṣaprarohāgniguṇabhūyiṣṭhā »,«rūkṣā bhasmarāsabhavarṇā tanurūkṣakoṭarālparasavṛkṣaprāyānilaguṇabhūyiṣṭhā mṛdvī samā śvabhravatyavyaktarasajalā sarvato »,"'sāravṛkṣā mahāparvatavṛkṣaprāyā śyāmā cākāśaguṇabhūyiṣṭhā ||" 1, 36 4 1
atra kecidāhurācāryāḥ prāvṛḍvarṣāśaraddhemantavasantagrīṣmeṣu yathāsaṁkhyaṁ mūlapatratvakkṣīrasāraphalāny ādadīteti tattu na ,«samyak saumyāgneyatvājjagataḥ |» 1, 36 5 1
saumyānyauṣadhāni saumyeṣvṛtuṣvādadītāgneyānyāgneyeṣu evamavyāpannaguṇāni bhavanti | 1, 36 5 2
saumyānyauṣadhāni saumyeṣvṛtuṣu gṛhītāni somaguṇabhūyiṣṭhāyāṁ bhūmau jātānyatimadhurasnigdhaśītāni jāyante | 1, 36 5 3
etena śeṣaṁ vyākhyātam || 1, 36 5 4
tatra pṛthivyambuguṇabhūyiṣṭhāyāṁ bhūmau jātāni virecanadravyāṇyādadīta agnyākāśamārutaguṇabhūyiṣṭhāyāṁ vamanadravyāṇi ,«ubhayaguṇabhūyiṣṭhāyāmubhayatobhāgāny ākāśaguṇabhūyiṣṭhāyāṁ saṁśamanāni evaṁ balavattarāṇi bhavanti ||» 1, 36 6 1
sarvāṇyeva cābhinavānyanyatra madhughṛtaguḍapippalīviḍaṅgebhyaḥ || 1, 36 7 0
viḍaṅgaṁ pippalī kṣaudraṁ sarpiścāpyanavaṁ hitam | 1, 36 8 1
śeṣam anyattvabhinavaṁ gṛhṇīyād doṣavarjitam || 1, 36 8 2
teṣām asampattāvatikrāntasaṁvatsarāṇyādadīteti || 1, 36 9 0
bhavanti cātra | 1, 36 10 1
gopālāstāpasā vyādhā ye cānye vanacāriṇaḥ | 1, 36 10 2
mūlāhārāś ca ye tebhyo bheṣajavyaktiriṣyate || 1, 36 10 3
sarvāvayavasādhyeṣu palāśalavaṇādiṣu | 1, 36 11 1
vyavasthito na kālo 'sti tatra sarvo vidhīyate || 1, 36 11 2
gandhavarṇarasopetā ṣaḍvidhā bhūmiriṣyate | 1, 36 12 1
tasmād bhūmisvabhāvena bījinaḥ ṣaḍrasāyutāḥ || 1, 36 12 2
avyaktaḥ kila toyasya raso niścayaniścitaḥ | 1, 36 13 1
rasaḥ sa eva cāvyakto vyakto bhūmirasādbhavet || 1, 36 13 2
sarvalakṣaṇasampannā bhūmiḥ sādhāraṇā smṛtā | 1, 36 14 1
dravyāṇi yatra tatraiva tadguṇāni viśeṣataḥ || 1, 36 14 2
vigandhenāparāmṛṣṭam avipannaṁ rasādibhiḥ | 1, 36 15 1
navaṁ dravyaṁ purāṇaṁ vā grāhyam eva vinirdiśet || 1, 36 15 2
jaṅgamānāṁ vayaḥsthānāṁ raktaromanakhādikam | 1, 36 16 1
kṣīramūtrapurīṣāṇi jīrṇāhāreṣu saṁharet || 1, 36 16 2
plotamṛdbhāṇḍaphalakaśaṅkuvinyastabheṣajam | 1, 36 17 1
praśastāyāṁ diśi śucau bheṣajāgāramiṣyate || 1, 36 17 2
athāto miśrakamadhyāyaṁ vyākhyāsyāmaḥ || 1, 37 1 1
yathovāca bhagavān dhanvantariḥ || 1, 37 2 1
mātuluṅgāgnimanthau ca bhadradāru mahauṣadham | 1, 37 3 1
ahiṁsrā caiva rāsnā ca pralepo vātaśophajit || 1, 37 3 2
dūrvā ca nalamūlaṁ ca madhukaṁ candanaṁ tathā | 1, 37 4 1
śītalāś ca gaṇāḥ sarve pralepaḥ pittaśophahṛt || 1, 37 4 2
āgantuje raktaje ca hy eṣa eva vidhiḥ smṛtaḥ | 1, 37 5 1
vidhirviṣaghno viṣaje pittaghno 'pi hitastathā || 1, 37 5 2
ajagandhāśvagandhā ca kālā saralayā saha | 1, 37 6 1
ekaiṣikājaśṛṅgī ca pralepaḥ śleṣmaśophahṛt || 1, 37 6 2
ete vargāstrayo lodhraṁ pathyā piṇḍītakāni ca | 1, 37 7 1
anantā ceti lepo 'yaṁ sānnipātikaśophahṛt || 1, 37 7 2
snigdhāmlalavaṇo vāte koṣṇaḥ śītaḥ payoyutaḥ | 1, 37 8 1
pitte coṣṇaḥ kaphe kṣāramūtrāḍhyastatpraśāntaye || 1, 37 8 2
śaṇamūlakaśigrūṇāṁ phalāni tilasarṣapāḥ | 1, 37 9 1
saktavaḥ kiṇvamatasī dravyāṇyuṣṇāni pācanam || 1, 37 9 2
cirabilvo 'gniko dantī citrako hayamārakaḥ | 1, 37 10 1
kapotagṛdhrakaṅkāṇāṁ purīṣāṇi ca dāraṇam | 1, 37 10 2
kṣāradravyāṇi vā yāni kṣāro vā dāraṇaṁ param || 1, 37 10 3
dravyāṇāṁ picchilānāṁ tu tvaṅmūlāni prapīḍanam | 1, 37 11 1
yavagodhūmamāṣāṇāṁ cūrṇāni ca samāsataḥ || 1, 37 11 2
śaṅkhinyaṅkoṭhasumanaḥkaravīrasuvarcalāḥ | 1, 37 12 1
śodhanāni kaṣāyāṇi vargaścāragvadhādikaḥ || 1, 37 12 2
ajagandhājaśṛṅgī ca gavākṣī lāṅgalāhvayā | 1, 37 13 1
pūtīkaścitrakaḥ pāṭhā viḍaṅgailāhareṇavaḥ || 1, 37 13 2
kaṭutrikaṁ yavakṣāro lavaṇāni manaḥśilā | 1, 37 14 1
kāsīsaṁ trivṛtā dantī haritālaṁ surāṣṭrajā || 1, 37 14 2
saṁśodhanīnāṁ vartīnāṁ dravyāṇyetāni nirdiśet | 1, 37 15 1
etair evauṣadhaiḥ kuryātkalkān api ca śodhanān || 1, 37 15 2
arkottamāṁ snuhīkṣīraṁ piṣṭvā kṣārottamān api | 1, 37 16 1
jātīmūlaṁ haridre dve kāsīsaṁ kaṭurohiṇīm || 1, 37 16 2
pūrvoddiṣṭāni cānyāni kuryāt saṁśodhanaṁ ghṛtam | 1, 37 17 1
mayūrako rājavṛkṣo nimbaḥ kośātakī tilāḥ || 1, 37 17 2
bṛhatī kaṇṭakārī ca haritālaṁ manaḥśilā | 1, 37 18 1
śodhanāni ca yojyāni taile dravyāṇi śodhane || 1, 37 18 2
kāsīse saindhave kiṇve vacāyāṁ rajanīdvaye | 1, 37 19 1
śodhanāṅgeṣu cānyeṣu cūrṇaṁ kurvīta śodhanam || 1, 37 19 2
sālasārādisāreṣu paṭolatriphalāsu ca | 1, 37 20 1
rasakriyā vidhātavyā śodhanī śodhaneṣu ca || 1, 37 20 2
śrīveṣṭake sarjarase sarale devadāruṇi | 1, 37 21 1
sāreṣv api ca kurvīta matimān vraṇadhūpanam || 1, 37 21 2
kaṣāyāṇāmanuṣṇānāṁ vṛkṣāṇāṁ tvakṣu sādhitam | 1, 37 22 1
śṛtaṁ śītaṁ kaṣāyaṁ vā ropaṇārtheṣu śasyate || 1, 37 22 2
somāmṛtāśvagandhāsu kākolyādau gaṇe tathā | 1, 37 23 1
kṣīripraroheṣv api ca vartayo ropaṇāḥ smṛtāḥ || 1, 37 23 2
samaṅgā somasaralā somavalkaḥ sacandanaḥ | 1, 37 24 1
kākolyādiś ca kalkaḥ syāt praśasto vraṇaropaṇe || 1, 37 24 2
pṛthakparṇyātmaguptā ca haridre mālatī sitā | 1, 37 25 1
kākolyādiś ca yojyaḥ syādbhiṣajā ropaṇe ghṛte || 1, 37 25 2
kālānusāryāguruṇī haridre devadāru ca | 1, 37 26 1
priyaṅgavaś ca rodhraṁ ca taile yojyāni ropaṇe || 1, 37 26 2
kaṅgukā triphalā rodhraṁ kāsīsaṁ śravaṇāhvayā | 1, 37 27 1
dhavāśvakarṇayostvak ca ropaṇaṁ cūrṇamiṣyate || 1, 37 27 2
priyaṅgukā sarjarasaḥ puṣpakāsīsam eva ca | 1, 37 28 1
tvakcūrṇaṁ dhavajaṁ caiva ropaṇārthaṁ praśasyate || 1, 37 28 2
tvakṣu nyagrodhavargasya triphalāyāstathaiva ca | 1, 37 29 1
rasakriyāṁ ropaṇārthe vidadhīta yathākramam || 1, 37 29 2
apāmārgo 'śvagandhā ca tālapatrī suvarcalā | 1, 37 30 1
utsādane praśasyante kākolyādiś ca yo gaṇaḥ || 1, 37 30 2
kāsīsaṁ saindhavaṁ kiṇvaṁ kuruvindo manaḥśilā | 1, 37 31 1
kukkuṭāṇḍakapālāni sumanomukulāni ca || 1, 37 31 2
phale śairīṣakārañje dhātucūrṇāni yāni ca | 1, 37 32 1
vraṇeṣūtsannamāṁseṣu praśastānyavasādane || 1, 37 32 2
samastaṁ vargamardhaṁ vā yathālābhamathāpi vā | 1, 37 33 1
prayuñjīta bhiṣak prājño yathoddiṣṭeṣu karmasu || 1, 37 33 2
athāto dravayasaṁgrahaṇīyamadhyāyaṁ vyākhyāsyāmaḥ || 1, 38 1 1
yathovāca bhagavān dhanvantariḥ || 1, 38 2 1
samāsena saptatriṁśaddravyagaṇā bhavanti || 1, 38 3 1
tadyathā vidārigandhā vidārī viśvadevā sahadevā śvadaṁṣṭrā pṛthakparṇī śatāvarī sārivā kṛṣṇasārivā jīvakarṣabhakau mahāsahā ,«kṣudrasahā bṛhatyau punarnavairaṇḍo haṁsapādī vṛścikālyṛṣabhī ceti ||» 1, 38 4 1
vidārigandhādir ayaṁ gaṇaḥ pittānilāpahaḥ | 1, 38 5 1
śoṣagulmāṅgamardordhvaśvāsakāsavināśanaḥ || 1, 38 5 2
āragvadhamadanagopaghoṇṭākaṇṭakīkuṭajapāṭhāpāṭalāmūrvendrayavasaptaparṇanimbakuruṇṭakadāsīkuruṇṭakaguḍūcīcitrakaśārṅgeṣṭā,«karañjadvayapaṭolakirātatiktakāni suṣavī ceti ||» 1, 38 6 1
āragvadhādirityeṣa gaṇaḥ śleṣmaviṣāpahaḥ | 1, 38 7 1
mehakuṣṭhajvaravamīkaṇḍūghno vraṇaśodhanaḥ || 1, 38 7 2
varuṇārtagalaśigrumadhuśigrutarkārīmeṣaśṛṅgīpūtīkanaktamālamoraṭāgnimanthasaireyakadvayabimbīvasukavasiracitrakaśatāvarībilvāja,"śṛṅgīdarbhā bṛhatīdvayaṁ ceti ||" 1, 38 8 1
varuṇādirgaṇo hy eṣa kaphamedonivāraṇaḥ | 1, 38 9 1
vinihanti śiraḥśūlagulmābhyantaravidradhīn || 1, 38 9 2
vīratarusahacaradvayadarbhavṛkṣādanīgundrānalakuśakāśāśmabhedakāgnimanthamoraṭāvasukavasirabhallūkakuraṇṭakendīvarakapotav,«aṅkā śvadaṁṣṭrā ceti ||» 1, 38 10 1
vīratarvādirityeṣa gaṇo vātavikāranut | 1, 38 11 1
aśmarīśarkarāmūtrakṛcchrāghātarujāpahaḥ || 1, 38 11 2
sālasārājakarṇakhadirakadarakālaskandhakramukabhūrjameṣaśṛṅgatiniśacandanakucandanaśiṁśapāśirīṣāsanadhavārjunatālaśākanakta,«mālapūtīkāśvakarṇāgurūṇi kālīyakaṁ ceti ||» 1, 38 12 1
sālasārādirityeṣa gaṇaḥ kuṣṭhavināśanaḥ | 1, 38 13 1
mehapāṇḍvāmayaharaḥ kaphamedoviśoṣaṇaḥ || 1, 38 13 2
rodhrasāvararodhrapalāśakuṭannaṭāśokaphañjīkaṭphalailavālukaśallakījiṅginīkadambasālāḥ kadalī ceti || 1, 38 14 1
eṣa rodhrādirity ukto medaḥkaphaharo gaṇaḥ | 1, 38 15 1
yonidoṣaharaḥ stambhī varṇyo viṣavināśanaḥ || 1, 38 15 2
arkālarkakarañjadvayanāgadantīmayūrakabhārgīrāsnendrapuṣpīkṣudraśvetāmahāśvetāvṛścikālyalavaṇās tāpasavṛkṣaśceti || 1, 38 16 1
arkādiko gaṇo hy eṣa kaphamedoviṣāpahaḥ | 1, 38 17 1
kṛmikuṣṭhapraśamano viśeṣād vraṇaśodhanaḥ || 1, 38 17 2
surasāśvetasurasāphaṇijjhakārjakabhūstṛṇasugandhakasumukhakālamālakāsamardakṣavakakharapuṣpāviḍaṅgakaṭphalasurasīnirguṇḍīku,«lāhalondurukarṇikāphañjīprācībalakākamācyo viṣamuṣṭikaś ceti ||» 1, 38 18 1
surasādir gaṇo hyeṣa kaphahṛt kṛmisūdanaḥ | 1, 38 19 1
pratiśyāyāruciśvāsakāsaghno vraṇaśodhanaḥ || 1, 38 19 2
muṣkakapalāśadhavacitrakamadanavṛkṣakaśiṁśapāvajravṛkṣas triphalā ceti || 1, 38 20 1
muṣkakādirgaṇo hyeṣa medoghnaḥ śukradoṣahṛt | 1, 38 21 1
mehārśaḥpāṇḍurogaghnaḥ śarkarānāśanaḥ paraḥ || 1, 38 21 2
pippalīpippalīmūlacavyacitrakaśṛṅgaveramaricahastipippalīhareṇukailājamodendrayavapāṭhājīrakasarṣapamahānimbaphalahiṅgubhārgī,«madhurasātiviṣāvacāviḍaṅgāni kaṭurohiṇī ceti ||» 1, 38 22 1
pippalyādiḥ kaphaharaḥ pratiśyāyānilārucīḥ | 1, 38 23 1
nihanyāddīpano gulmaśūlaghnaścāmapācanaḥ || 1, 38 23 2
elātagarakuṣṭhamāṁsīdhyāmakatvakpatranāgapuṣpapriyaṅguhareṇukāvyāghranakhaśukticaṇḍāsthauṇeyakaśrīveṣṭakacocacorakavāluka,«guggulusarjarasaturuṣkakundurukāgaruspṛkkośīrabhadradārukuṅkumāni puṁnāgakeśaraṁ ceti ||» 1, 38 24 1
elādiko vātakaphau nihanyādviṣam eva ca | 1, 38 25 1
varṇaprasādanaḥ kaṇḍūpiḍakākoṭhanāśanaḥ || 1, 38 25 2
vacāmustātiviṣābhayābhadradārūṇi nāgakeśaraṁ ceti || 1, 38 26 1
haridrādāruharidrākalaśīkuṭajabījāni madhukaṁ ceti || 1, 38 27 1
etau vacāharidrādī gaṇau stanyaviśodhanau | 1, 38 28 1
āmātisāraśamanau viśeṣāddoṣapācanau || 1, 38 28 2
śyāmāmahāśyāmātrivṛddantīśaṅkhinītilvakakampillakaramyakakramukaputraśreṇīgavākṣīrājavṛkṣakarañjadvayaguḍūcīsaptalācchagalāntr,"īsudhāḥ suvarṇakṣīrī ceti ||" 1, 38 29 1
uktaḥ śyāmādirityeṣa gaṇo gulmaviṣāpahaḥ | 1, 38 30 1
ānāhodaraviḍbhedī tathodāvartanāśanaḥ || 1, 38 30 2
bṛhatīkaṇṭakārikākuṭajaphalapāṭhā madhukaṁ ceti || 1, 38 31 1
pācanīyo bṛhatyādirgaṇaḥ pittānilāpahaḥ | 1, 38 32 1
kaphārocakahṛdrogamūtrakṛcchrarujāpahaḥ || 1, 38 32 2
paṭolacandanakucandanamūrvāguḍūcīpāṭhāḥ kaṭurohiṇī ceti || 1, 38 33 1
paṭolādirgaṇaḥ pittakaphārocakanāśanaḥ | 1, 38 34 1
jvaropaśamano vraṇyaśchardikaṇḍūviṣāpahaḥ || 1, 38 34 2
kākolīkṣīrakākolījīvakarṣabhakamudgaparṇīmāṣaparṇīmedāmahāmedācchinnaruhākarkaṭaśṛṅgītugākṣīrīpadmakaprapauṇḍarīkarddhivṛd,«dhimṛdvīkājīvantyo madhukaṁ ceti ||» 1, 38 35 1
kākolyādirayaṁ pittaśoṇitānilanāśanaḥ | 1, 38 36 1
jīvano bṛṁhaṇo vṛṣyaḥ stanyaśleṣmakarastathā || 1, 38 36 2
ūṣakasaindhavaśilājatukāsīsadvayahiṅgūni tutthakaṁ ceti || 1, 38 37 1
ūṣakādiḥ kaphaṁ hanti gaṇo medoviśoṣaṇaḥ | 1, 38 38 1
aśmarīśarkarāmūtrakṛcchragulmapraṇāśanaḥ || 1, 38 38 2
sārivāmadhukacandanakucandanapadmakakāśmarīphalamadhūkapuṣpāṇy uśīraṁ ceti || 1, 38 39 1
sārivādiḥ pipāsāghno raktapittaharo gaṇaḥ | 1, 38 40 1
pittajvarapraśamano viśeṣād dāhanāśanaḥ || 1, 38 40 2
añjanarasāñjananāgapuṣpapriyaṅgunīlotpalanaladanalinakesarāṇi madhukaṁ ceti || 1, 38 41 1
añjanādirgaṇo hyeṣa raktapittanibarhaṇaḥ | 1, 38 42 1
viṣopaśamano dāhaṁ nihantyābhyantaraṁ tathā || 1, 38 42 2
parūṣakadrākṣākaṭphaladāḍimarājādanakatakaphalaśākaphalāni triphalā ceti || 1, 38 43 1
parūṣakādirityeṣa gaṇo 'nilavināśanaḥ | 1, 38 44 1
mūtradoṣaharo hṛdyaḥ pipāsāghno rucipradaḥ || 1, 38 44 2
priyaṅgusamaṅgādhātakīpuṁnāganāgapuṣpacandanakucandanamocarasarasāñjanakumbhīkasrotoñjanapadmakesarayojanavallyo ,«dīrghamūlā ceti ||» 1, 38 45 1
ambaṣṭhādhātakīkusumasamaṅgākaṭvaṅgamadhukabilvapeśikāsāvararodhrapalāśanandīvṛkṣāḥ padmakeśarāṇi ceti || 1, 38 46 1
gaṇau priyaṅgvambaṣṭhādī pakvātīsāranāśanau | 1, 38 47 1
saṁdhānīyau hitau pitte vraṇānāṁ cāpi ropaṇau || 1, 38 47 2
nyagrodhodumbarāśvatthaplakṣamadhukakapītanakakubhāmrakośāmracorakapattrajambūdvayapiyālamadhūkarohiṇīvañjulakadambaba,«darītindukīsallakīrodhrasāvararodhrabhallātakapalāśā nandīvṛkṣaś ceti ||» 1, 38 48 1
nyagrodhādirgaṇo vraṇyaḥ saṁgrāhī bhagnasādhakaḥ | 1, 38 49 1
raktapittaharo dāhamedoghno yonidoṣahṛt || 1, 38 49 2
guḍūcīnimbakustumburucandanāni padmakaṁ ceti || 1, 38 50 1
eṣa sarvajvarān hanti guḍūcyādistu dīpanaḥ | 1, 38 51 1
hṛllāsārocakavamīpipāsādāhanāśanaḥ || 1, 38 51 2
utpalaraktotpalakumudasaugandhikakuvalayapuṇḍarīkāṇi madhukaṁ ceti || 1, 38 52 1
utpalādirayaṁ dāhapittaraktavināśanaḥ | 1, 38 53 1
pipāsāviṣahṛdrogacchardimūrcchāharo gaṇaḥ || 1, 38 53 2
mustāharidrādāruharidrāharītakyāmalakavibhītakakuṣṭhahaimavatīvacāpāṭhākaṭurohiṇīśārṅgaṣṭātiviṣādrāviḍībhallātakāni citrakaś ceti || 1, 38 54 1
eṣa mustādiko nāmnā gaṇaḥ śleṣmaniṣūdanaḥ | 1, 38 55 1
yonidoṣaharaḥ stanyaśodhanaḥ pācanastathā || 1, 38 55 2
harītakyāmalakabibhītakāni triphalā || 1, 38 56 1
triphalā kaphapittaghnī mehakuṣṭhavināśanī | 1, 38 57 1
cakṣuṣyā dīpanī caiva viṣamajvaranāśanī || 1, 38 57 2
pippalīmaricaśṛṅgaverāṇi trikaṭukam || 1, 38 58 1
tryūṣaṇaṁ kaphamedoghnaṁ mehakuṣṭhatvagāmayān | 1, 38 59 1
nihanyāddīpanaṁ gulmapīnasāgnyalpatām api || 1, 38 59 2
āmalakīharītakīpippalyaścitrakaś ceti || 1, 38 60 1
āmalakyādirityeṣa gaṇaḥ sarvajvarāpahaḥ | 1, 38 61 1
cakṣuṣyo dīpano vṛṣyaḥ kaphārocakanāśanaḥ || 1, 38 61 2
trapusīsatāmrarajatakṛṣṇalohasuvarṇāni lohamalaś ceti || 1, 38 62 1
gaṇastrapvādirityeṣa garakrimiharaḥ paraḥ | 1, 38 63 1
pipāsāviṣahṛdrogapāṇḍumehaharas tathā || 1, 38 63 2
lākṣārevatakuṭajāśvamārakaṭphalaharidrādvayanimbasaptacchadamālatyas trāyamāṇā ceti || 1, 38 64 1
kaṣāyastiktamadhuraḥ kaphapittārtināśanaḥ | 1, 38 65 1
kuṣṭhakrimiharaś caiva duṣṭavraṇaviśodhanaḥ || 1, 38 65 2
pañca pañcamūlānyata ūrdhvaṁ vakṣyāmaḥ | 1, 38 66 1
tatra trikaṇṭakabṛhatīdvayapṛthakparṇyo vidārigandhā ceti kanīyaḥ || 1, 38 66 2
kaṣāyatiktamadhuraṁ kanīyaḥ pañcamūlakam | 1, 38 67 1
vātaghnaṁ pittaśamanaṁ bṛṁhaṇaṁ balavardhanam || 1, 38 67 2
bilvāgnimanthaṭiṇṭukapāṭalāḥ kāśmaryaś ceti mahat || 1, 38 68 1
satiktaṁ kaphavātaghnaṁ pāke laghvagnidīpanam | 1, 38 69 1
madhurānurasaṁ caiva pañcamūlaṁ mahat smṛtaḥ || 1, 38 69 2
anayor daśamūlam ucyate || 1, 38 70 1
gaṇaḥ śvāsaharo hyeṣa kaphapittānilāpahaḥ | 1, 38 71 1
āmasya pācanaś caiva sarvajvaravināśanaḥ || 1, 38 71 2
vidārīsārivārajanīguḍūcyo 'jaśṛṅgī ceti vallīsaṁjñaḥ || 1, 38 72 1
karamardatrikaṇṭakasairīyakaśatāvarīgṛdhranakhya iti kaṇṭakasaṁjñaḥ || 1, 38 73 1
raktapittaharau hy etau śophatrayavināśanau | 1, 38 74 1
sarvamehaharau caiva śukradoṣavināśanau || 1, 38 74 2
kuśakāśanaladarbhakāṇḍekṣukā iti tṛṇasaṁjñakaḥ || 1, 38 75 1
antyaḥ prayuktaḥ kṣīreṇa śīghram eva vināśayet || 1, 38 76 1
eṣāṁ vātaharāvādyāvantyaḥ pittavināśanaḥ | 1, 38 77 1
pañcakau śleṣmaśamanāvitarau parikīrtitau || 1, 38 77 2
trivṛtādikamanyatropadekṣyāmaḥ || 1, 38 78 1
samāsena gaṇā hyete proktāsteṣāṁ tu vistaram | 1, 38 79 1
cikitsiteṣu vakṣyāmi jñātvā doṣabalābalam || 1, 38 79 2
ebhir lepān kaṣāyāṁśca tailaṁ sarpīṁṣi pānakān | 1, 38 80 1
pravibhajya yathānyāyaṁ kurvīta matimān bhiṣak || 1, 38 80 2
dhūmavarṣānilakledaiḥ sarvartuṣvanabhidrute | 1, 38 81 1
grāhayitvā gṛhe nyasyedvidhinauṣadhasaṁgraham || 1, 38 81 2
samīkṣya doṣabhedāṁś ca miśrān bhinnān prayojayet | 1, 38 82 1
pṛthaṅmiśrān samastānvā gaṇaṁ vā vyastasaṁhatam || 1, 38 82 2
athātaḥ saṁśodhanasaṁśamanīyamadhyāyaṁ vyākhyāsyāmaḥ || 1, 39 1 1
yathovāca bhagavān dhanvantariḥ || 1, 39 2 1
madanakuṭajajīmūtakekṣvākudhāmārgavakṛtavedhanasarṣapaviḍaṅgapippalīkarañjaprapunnāḍakovidārakarbudārāriṣṭāśvagandhāvidula,«bandhujīvakaśvetāśaṇapuṣpībimbīvacāmṛgervāruś citrā cetyūrdhvabhāgaharāṇi |» 1, 39 3 1
tatra kovidārapūrvāṇāṁ phalāni kovidārādīnāṁ mūlāni || 1, 39 3 2
vivṛtāśyāmādantīdravantīsaptalāśaṅkhinīviṣāṇikāgavākṣīcchagalāntrīsnuksuvarṇakṣīrīcitrakakiṇihīkuśakāśatilvakakampillakaramyakapāṭal,"āpūgaharītakyāmalakabibhītakanīlinīcaturaṅgulairaṇḍapūtīkamahāvṛkṣasaptacchadārkā jyotiṣmatī cetyadhobhāgaharāṇi |" 1, 39 4 1
tatra tilvakapūrvāṇāṁ mūlāni tilvakādīnāṁ pāṭalāntānāṁ tvacaḥ kampillakaphalarajaḥ pūgādīnāmeraṇḍāntānāṁ phalāni ,«pūtīkāragvadhayoḥ patrāṇi śeṣāṇāṁ kṣīrāṇīti ||» 1, 39 4 2
koṣātakī saptalā śaṅkhinī devadālī kāravellikā cetyubhayatobhāgaharāṇi | 1, 39 5 1
eṣāṁ svarasā iti || 1, 39 5 2
pippalīviḍaṅgāpāmārgaśigrusiddhārthakaśirīṣamaricakaravīrabimbīgirikarṇikākiṇihīvacājyotiṣmatīkarañjārkālarkalaśunātiviṣāśṛṅgaveratāl,"īśatamālasurasārjakeṅgudīmeṣaśṛṅgīmātuluṅgīmuraṅgīpīlujātīśālatālamadhūkalākṣāhiṅgulavaṇamadyagośakṛdrasamūtrāṇīti ","śirovirecanāni |" 1, 39 6 1
tatra karavīrapūrvāṇāṁ phalāni karavīrādīnām arkāntānāṁ mūlāni tālīśapūrvāṇāṁ kandāḥ tālīśādīnāmarjakāntānāṁ pattrāṇi ,«iṅgudīmeṣaśṛṅgyos tvacaḥ mātuluṅgīsuraṅgīpīlujātīnāṁ puṣpāṇi śālatālamadhūkānāṁ sārāḥ hiṅgulākṣe niryāsau lavaṇāni »,«pārthivaviśeṣāḥ madyānyāsutasaṁyogāḥ śakṛdrasamūtre malāviti ||» 1, 39 6 2
saṁśamanānyata ūrdhvaṁ vakṣyāmaḥ tatra ,bhadradārukuṣṭhaharidrāvaruṇameṣaśrṅgībalātibalārtagalakacchurāsallakīkuberākṣīvīratarusahacarāgnimanthavatsādanyeraṇḍāśmabhe,«dakālarkārkaśatāvarīpunarnavāvasukavaśirakāñcanakabhārgīkārpāsīvṛścikālīpattūrabadarayavakolakulatthaprabhṛtīni vidārigandhādiś ca »,«dve cādye pañcamūlyau samāsena vātasaṁśamano vargaḥ ||» 1, 39 7 1
candanakucandanahrīverośīramañjiṣṭhāpayasyādidārīśatāvarṅgundrāśaivalakahlārakumudotpalakandalīdūrvāmūrvāprabhṛtīni ,«kākolyādiḥ sārivādir añjanādir utpalādir nyagrodhādis tṛṇapañcamūlam iti samāsena pittasaṁśamano vargaḥ ||» 1, 39 8 1
kāleyakāgurutilaparṇīkuṣṭhaharidrāśītaśivaśatapuṣpāsaralārāsnāprakīryodakīryeṅgudīsumanaukākādanīlāṅgalakīhastikarṇamuñjātakalā,«majjakaprabhṛtīni vallīkaṇṭakapañcamūlyau pippalyādir bṛhatyādir muṣkakādir vacādiḥ surasādir āragvadhādir iti samāsena »,"śleṣmasaṁśamano vargaḥ ||" 1, 39 9 1
tatra sarvāṇyevauṣadhāni vyādhyagnipuruṣabalānyabhisamīkṣya vidadhyāt | 1, 39 10 1
tatra vyādhibalādadhikamauṣadham upayuktaṁ tam upaśamya vyādhiṁ vyādhimanyamāvahati agnibalādadhikam ajīrṇaṁ viṣṭabhya vā ,«pacyate puruṣabalādadhikaṁ glānimūrchāmadān āvahati saṁśamanam evaṁ saṁśodhanamatipātayati |» 1, 39 10 2
hīnamebhyo dattamakiṁcitkaraṁ bhavati | 1, 39 10 3
tasmāt samam eva vidadhyāt || 1, 39 10 4
bhavanti cātra | 1, 39 11 1
roge śodhanasādhye tu yo bhaveddoṣadurbalaḥ | 1, 39 11 2
tasmai dadyādbhiṣak prājño doṣapracyāvanaṁ mṛdu || 1, 39 11 3
cale doṣe mṛdau koṣṭhe nekṣetātra balaṁ nṛṇām | 1, 39 12 1
avyādhidurbalasyāpi śodhanaṁ hi tadā bhavet || 1, 39 12 2
svayaṁ pravṛttadoṣasya mṛdukoṣṭhasya śodhanam | 1, 39 13 1
bhavedalpabalasyāpi prayuktaṁ vyādhināśanam || 1, 39 13 2
vyādhyādiṣu tu madhyeṣu kvāthasyāñjaliriṣyate | 1, 39 14 1
biḍālapadakaṁ cūrṇaṁ deyaḥ kalko 'kṣasaṁmitaḥ || 1, 39 14 2
athāto dravyarasaguṇavīryavipākavijñānīyamadhyāyaṁ vyākhyāsyāmaḥ || 1, 40 1 1
yathovāca bhagavān dhanvantariḥ || 1, 40 2 1
kecidācāryā bruvate dravyaṁ pradhānaṁ kasmāt vyavasthitatvāt iha khalu dravyaṁ vyavasthitaṁ na rasādayaḥ yathā āme phale ye ,«rasādayaste pakve na santi nityatvāc ca nityaṁ hi dravyamanityā guṇāḥ yathā kalkādipravibhāgaḥ sa eva sampannarasagandho »,«vyāpannarasagandho vā bhavati svajātyavasthānāc ca yathā hi pārthivaṁ dravyamanyabhāvaṁ na gacchatyevaṁ śeṣāṇi »,«pañcendriyagrahaṇācca pañcabhir indriyair gṛhyate dravyaṁ na rasādayaḥ āśrayatvācca dravyamāśritā rasādayo bhavanti »,"ārambhasāmarthyācca dravyāśrita ārambhaḥ yathā vidārigandhādimāhṛtya saṁkṣudya vipacedityevamādiṣu na rasādiṣvārambhaḥ ","śāstraprāmāṇyāc ca śāstre hi dravyaṁ pradhānam upadeśe hi yogānāṁ yathā mātuluṅgāgnimanthau cetyādau na rasādaya upadiśyante ",«kramāpekṣitatvāc ca rasādīnāṁ rasādayo hi dravyakramamapekṣante yathā taruṇe taruṇāḥ sampūrṇe sampūrṇā iti ekadeśasādhyatvācca »,«dravyāṇām ekadeśenāpi vyādhayaḥ sādhyante yathā mahāvṛkṣakṣīreṇeti tasmād dravyaṁ pradhānam |» 1, 40 3 1
na rasādayaḥ kasmānniravayavatvāt | 1, 40 3 2
dravyalakṣaṇaṁ tu kriyāguṇavat samavāyikāraṇam iti || 1, 40 3 3
netyāhuranye rasāstu pradhānaṁ kasmāt āgamāt āgamo hi śāstram ucyate śāstre hi rasā adhikṛtāḥ yathā rasāyatta āhāra iti tasmiṁś ca ,«prāṇāḥ upadeśāc ca upadiśyante hi rasāḥ yathā madhurāmlalavaṇā vātaṁ śamayanti anumānācca rasena hyanumīyate dravyaṁ yathā »,«madhuramiti ṛṣivacanācca ṛṣivacanaṁ vedo yathā kiṁcidijyārthaṁ madhuramāharediti tasmād rasāḥ pradhānaṁ raseṣu guṇasaṁjñā |» 1, 40 4 1
rasalakṣaṇamanyatropadekṣyāmaḥ || 1, 40 4 2
netyāhuranye vīryaṁ pradhānam iti | 1, 40 5 1
kasmāt tadvaśenauṣadhakarmaniṣpatteḥ | 1, 40 5 2
ihauṣadhakarmāṇy ,ūrdhvādhobhāgobhayabhāgasaṁśodhanasaṁśamanasaṁgrāhakāgnidīpanapīḍanalekhanabṛṁhaṇarasāyanavājīkaraṇaśvayathukaravilay,«anadahanadāraṇamādanaprāṇaghnaviṣapraśamanāni vīryaprādhānyādbhavanti |» 1, 40 5 3
tacca vīryaṁ dvividhamuṣṇaṁ śītaṁ ca agnīṣomīyatvājjagataḥ | 1, 40 5 4
kecidaṣṭavidhamāhuḥ śītamuṣṇaṁ snigdhaṁ rūkṣaṁ viśadaṁ picchilaṁ mṛdu tīkṣṇaṁ ceti | 1, 40 5 5
etāni vīryāṇi svabalaguṇotkarṣād rasam abhibhūyātmakarma kurvanti | 1, 40 5 6
yathā tāvanmahatpañcamūlaṁ kaṣāyaṁ tiktānurasaṁ vātaṁ śamayati uṣṇavīryatvāt tathā kulatthaḥ kaṣāyaḥ kaṭukaḥ palāṇḍuḥ ,«snehabhāvāc ca madhuraścekṣuraso vātaṁ vardhayati śītavīryatvāt kaṭukā pippalī pittaṁ śamayati mṛduśītavīryatvāt amlamāmalakaṁ »,«lavaṇaṁ saindhavaṁ ca tiktā kākamācī pittaṁ vardhayati uṣṇavīryatvāt madhurā matsyāś ca kaṭukaṁ mūlakaṁ śleṣmāṇaṁ śamayati »,«rūkṣavīryatvāt madhuraṁ kṣaudraṁ ca tadetannidarśanamātramuktam ||» 1, 40 5 7
bhavanti cātra | 1, 40 6 1
ye rasā vātaśamanā bhavanti yadi teṣu vai | 1, 40 6 2
raukṣyalāghavaśaityāni na te hanyuḥ samīraṇam || 1, 40 6 3
ye rasāḥ pittaśamanā bhavanti yadi teṣu vai | 1, 40 7 1
taikṣṇyauṣṇyalaghutāś caiva na te tatkarmakāriṇaḥ || 1, 40 7 2
ye rasāḥ śleṣmaśamanā bhavanti yadi teṣu vai | 1, 40 8 1
snehagauravaśaityāni na te tatkarmakāriṇaḥ || 1, 40 8 2
tasmād vīryaṁ pradhānam iti || 1, 40 9 1
netyāhuranye vipākaḥ pradhānam iti | 1, 40 10 1
kasmāt samyaṅmithyāvipākatvāt iha sarvadravyāṇyabhyavahṛtāni samyaṅmithyāvipakvāni guṇaṁ doṣaṁ vā janayanti | 1, 40 10 2
tatrāhuranye prati rasaṁ pāka iti | 1, 40 10 3
kecit trividham icchanti madhuramamlaṁ kaṭukaṁ ceti | 1, 40 10 4
tattu na samyak bhūtaguṇādāmāccānyo 'mlo vipāko nāsti pittaṁ hi vidagdham amlatām upaityagner mandatvāt yadyevaṁ lavaṇo ,"'pyanyaḥ pāko bhaviṣyati śleṣmā hi vidagdho lavaṇatām upaitīti |" 1, 40 10 5
madhuro madhurasyāmlo 'mlasyaivaṁ sarveṣāmiti kecidāhuḥ dṛṣṭāntaṁ copadiśanti yathā tāvat kṣīram ukhāgataṁ pacyamānaṁ ,«madhuram eva syāttathā śāliyavamudgādayaḥ prakīrṇāḥ svabhāvamuttarakāle 'pi na parityajanti tadvaditi |» 1, 40 10 6
kecidvadanti abalavanto balavatāṁ vaśamāyāntīti | 1, 40 10 7
evamanavasthitiḥ tasmād asiddhānta eṣaḥ | 1, 40 10 8
āgame hi dvividha eva pāko madhuraḥ kaṭukaś ca | 1, 40 10 9
tayor madhurākhyo guruḥ kaṭukākhyo laghur iti | 1, 40 10 10
tatra pṛthivyaptejovāyvākāśānāṁ dvaividhyaṁ bhavati guṇasādharmyād gurutā laghutā ca pṛthivyāpaś ca gurvyaḥ śeṣāṇi laghūni tasmād ,«dvividha eva pāka iti ||» 1, 40 10 11
bhavanti cātra | 1, 40 11 1
dravyeṣu pacyamāneṣu yeṣvambupṛthivīguṇāḥ | 1, 40 11 2
nirvartante 'dhikāstatra pāko madhura ucyate || 1, 40 11 3
tejo'nilākāśaguṇāḥ pacyamāneṣu yeṣu tu | 1, 40 12 1
nirvartante 'dhikāstatra pākaḥ kaṭuka ucyate || 1, 40 12 2
pṛthaktvadarśināmeṣa vādināṁ vādasaṁgrahaḥ | 1, 40 13 1
caturṇām api sāmagryamicchantyatra vipaścitaḥ || 1, 40 13 2
taddravyamātmanā kiṁcitkiṁcidvīryeṇa sevitam | 1, 40 14 1
kiṁcidrasavipākābhyāṁ doṣaṁ hanti karoti vā || 1, 40 14 2
pāko nāsti vinā vīryādvīryaṁ nāsti vinā rasāt | 1, 40 15 1
raso nāsti vinā dravyāddravyaṁ śreṣṭhatamaṁ smṛtam || 1, 40 15 2
janma tu dravyarasayor anyonyāpekṣikaṁ smṛtam | 1, 40 16 1
anyonyāpekṣikaṁ janma yathā syāddehadehinoḥ || 1, 40 16 2
vīryasaṁjñā guṇā ye 'ṣṭau te 'pi dravyāśrayāḥ smṛtāḥ | 1, 40 17 1
raseṣu na bhavantyete nirguṇāstu guṇāḥ smṛtāḥ || 1, 40 17 2
dravye dravyāṇi yasmāddhi vipacyante na ṣaḍrasāḥ | 1, 40 18 1
śreṣṭhaṁ dravyamato jñeyaṁ śeṣā bhāvāstadāśrayāḥ || 1, 40 18 2
amīmāṁsyānyacintyāni prasiddhāni svabhāvataḥ | 1, 40 19 1
āgamenopayojyāni bheṣajāni vicakṣaṇaiḥ || 1, 40 19 2
pratyakṣalakṣaṇaphalāḥ prasiddhāś ca svabhāvataḥ | 1, 40 20 1
nauṣadhīrhetubhir vidvān parīkṣeta kathaṁcana || 1, 40 20 2
sahasreṇāpi hetūnāṁ nāmbaṣṭhādir virecayet | 1, 40 21 1
tasmāt tiṣṭhettu matimānāgame na tu hetuṣu || 1, 40 21 2
athāto dravyaviśeṣavijñānīyamadhyāyaṁ vyākhyāsyāmaḥ || 1, 41 1 1
yathovāca bhagavān dhanvantariḥ || 1, 41 2 1
tatra pṛthivyaptejovāyvākāśānāṁ samudāyāddravyābhinirvṛttiḥ utkarṣastvabhivyañjako bhavati idaṁ pārthivamidamāpyamidaṁ ,«taijasamidaṁ vāyavyamidamākāśīyam iti ||» 1, 41 3 1
tatra sthūlasāndramandasthiragurukaṭhinaṁ gandhabahulamīṣatkaṣāyaṁ prāyaśo madhuramiti pārthivaṁ tat ,«sthairyabalagauravasaṁghātopacayakaraṁ viśeṣataścādhogatisvabhāvam iti |» 1, 41 4 1
śītastimitasnigdhamandagurusarasāndramṛdupicchilaṁ rasabahulamīṣatkaṣāyāmlalavaṇaṁ madhurarasaprāyamāpyaṁ tat ,«snehanahlādanakledanabandhanaviṣyandanakaram iti |» 1, 41 4 2
uṣṇatīkṣṇasūkṣmarūkṣakharalaghuviśadaṁ rūpabahulamīṣadamlalavaṇaṁ kaṭukarasaprāyaṁ viśeṣataścordhvagatisvabhāvam iti taijasaṁ ,«taddahanapacanadāraṇatāpanaprakāśanaprabhāvarṇakaram iti |» 1, 41 4 3
sūkṣmarūkṣakharaśiśiralaghuviśadaṁ sparśabahulam īṣattiktaṁ viśeṣataḥ kaṣāyamiti vāyavīyaṁ ,«tadvaiśadyalāghavaglapanavirūkṣaṇavicāraṇakaram iti |» 1, 41 4 4
ślakṣṇasūkṣmamṛduvyavāyiviśadaviviktamavyaktarasaṁ śabdabahulamākāśīyaṁ tan mārdavaśauṣiryalāghavakaram iti || 1, 41 4 5
anena nidarśanena nānauṣadhībhūtaṁ jagati kiṁciddravyamastīti kṛtvā taṁ taṁ yuktiviśeṣamarthaṁ cābhisamīkṣya svavīryaguṇayuktāni ,«dravyāṇi kārmukāṇi bhavanti |» 1, 41 5 1
tāni yadā kurvanti sa kālaḥ yatkurvanti tatkarma yena kurvanti tadvīryaṁ yatra kurvanti tad adhikaranaṁ yathā kurvanti sa upāyaḥ ,«yanniṣpādayanti tat phalam iti ||» 1, 41 5 2
tatra virecanadravyāṇi pṛthivyambuguṇabhūyiṣṭhāni pṛthivyāpo gurvyastā gurutvādadho gacchanti tasmād ,«virecanamadhoguṇabhūyiṣṭhamanumānāt vamanadravyāṇyagnivāyuguṇabhūyiṣṭhāni agnivāyū hi laghū laghutvāc ca »,«tānyūrdhvamuttiṣṭhanti tasmād vamanamapyūrdhvaguṇabhūyiṣṭham ubhayaguṇabhūyiṣṭham ubhyatobhāgam ākāśaguṇabhūyiṣṭhaṁ »,«saṁśamanaṁ sāṁgrāhikamanilaguṇabhūyiṣṭham anilasya śoṣaṇātmakatvāt dīpanam agniguṇabhūyiṣṭhaṁ tatsamānatvāt »,«lekhanamanilānalaguṇabhūyiṣṭhaṁ bṛṁhaṇaṁ pṛthivyambuguṇabhūyiṣṭham evamauṣadhakarmāṇyanumānātsādhayet ||» 1, 41 6 1
bhavanti cātra | 1, 41 7 1
bhūtejovārijair dravyaiḥ śamaṁ yāti samīraṇaḥ | 1, 41 7 2
bhūmyambuvāyujaiḥ pittaṁ kṣipramāpnoti nirvṛtim || 1, 41 7 3
khatejo'nilajaiḥ śleṣmā śamameti śarīriṇām | 1, 41 8 1
viyatpavanajātābhyāṁ vṛddhimāpnoti mārutaḥ || 1, 41 8 2
āgneyam eva yaddravyaṁ tena pittamudīryate | 1, 41 9 1
vasudhājalajātābhyāṁ balāsaḥ parivardhate || 1, 41 9 2
evam etadguṇādhikyaṁ dravye dravye viniścitam | 1, 41 10 1
dviśo vā bahuśo vāpi jñātvā doṣeṣu cācaret || 1, 41 10 2
tatra ya ime guṇā vīryasaṁjñakāḥ śītoṣṇasnigdharūkṣamṛdutīkṣṇapicchilaviśadāsteṣāṁ tīkṣṇoṣṇāvāgneyau ,"śītapicchilāvambuguṇabhūyiṣṭhau pṛthivyambuguṇabhūyiṣṭhaḥ snehaḥ toyākāśaguṇabhūyiṣṭhaṁ mṛdutvaṁ vāyuguṇabhūyiṣṭhaṁ ",«raukṣyaṁ kṣitisamīraṇaguṇabhūyiṣṭhaṁ vaiśadyaṁ gurulaghuvipākāvuktaguṇau tatra uṣṇasnigdhau vātaghnau śītamṛdupicchilāḥ »,«pittaghnāḥ tīkṣṇarūkṣaviśadāḥ śleṣmaghnāḥ gurupāko vātapittaghnaḥ laghupākaḥ śleṣmaghnaḥ teṣāṁ mṛduśītoṣṇāḥ sparśagrāhyāḥ »,«picchilaviśadau cakṣuḥsparśābhyāṁ snigdharūkṣau cakṣuṣā tīkṣṇo mukhaduḥkhotpādanāt |» 1, 41 11 1
gurupākaḥ sṛṣṭaviṇmūtratayā kaphotkleśena ca laghur baddhaviṇmūtratayā mārutakopena ca | 1, 41 11 2
tatra tulyaguṇeṣu bhūteṣu rasavaiśeṣyam upalakṣayet tadyathā madhuro guruś ca pārthivaḥ madhuraḥ snigdhaścāpya iti || 1, 41 11 3
bhavati cātra | 1, 41 12 1
guṇā ya uktā dravyeṣu śarīreṣv api te tathā | 1, 41 12 2
sthānavṛddhikṣayāstasmād dehināṁ dravyahetukāḥ || 1, 41 12 3
athāto rasaviśeṣavijñānīyamadhyāyaṁ vyākhyāsyāmaḥ || 1, 42 1 1
yathovāca bhagavān dhanvantariḥ || 1, 42 2 1
ākāśapavanadahanatoyabhūmiṣu yathāsaṁkhyam ekottaraparivṛddhāḥ śabdasparśarūparasagandhāḥ tasmād āpyo rasaḥ | 1, 42 3 1
parasparasaṁsargāt parasparānugrahāt parasparānupraveśācca sarveṣu sarveṣāṁ sāṁnidhyamasti utkarṣāpakarṣāttu grahaṇam | 1, 42 3 2
sa khalvāpyo rasaḥ śeṣabhūtasaṁsargādvidagdhaḥ ṣoḍhā vibhajyate tadyathā madhuro 'mlo lavaṇaḥ kaṭukastiktaḥ kaṣāya iti | 1, 42 3 3
te ca bhūyaḥ parasparasaṁsargāttriṣaṣṭidhā bhidyante | 1, 42 3 4
tatra bhūmyambuguṇabāhulyānmadhuraḥ bhūmyagniguṇabāhulyādamlaḥ toyāgniguṇabāhulyāllavaṇaḥ vāyvagniguṇabāhulyātkaṭukaḥ ,«vāyvākāśaguṇabāhulyāttiktaḥ pṛthivyanilaguṇabāhulyātkaṣāya iti ||» 1, 42 3 5
tatra madhurāmlalavaṇā vātaghnāḥ madhuratiktakaṣāyāḥ pittaghnāḥ kaṭutiktakaṣāyāḥ śleṣmaghnāḥ || 1, 42 4 1
tatra vāyor ātmaivātmā pittamāgneyaṁ śleṣmā saumya iti || 1, 42 5 1
ta ete rasāḥ svayonivardhanā anyayonipraśamanāś ca || 1, 42 6 1
kecidāhuragnīṣomīyatvājjagato rasā dvividhāḥ saumyā āgneyāś ca | 1, 42 7 1
tatra madhuratiktakaṣāyāḥ saumyāḥ kaṭvamlalavaṇā āgneyāḥ | 1, 42 7 2
tatra madhurāmlalavaṇāḥ snigdhā guravaś ca kaṭutiktakaṣāyā rūkṣā laghavaś ca saumyāḥ śītā āgneyāścoṣṇāḥ || 1, 42 7 3
tatra śaityaraukṣyalāghavavaiśadyavaiṣṭambhyaguṇalakṣaṇo vāyuḥ tasya samānayoniḥ kaṣāyo rasaḥ so 'sya śaityācchaityaṁ vardhayati ,«raukṣyādraukṣyaṁ lāghavāllāghavaṁ vaiśadyādvaiśadyaṁ vaiṣṭambhyādvaiṣṭambhyam iti |» 1, 42 8 1
auṣṇyataikṣṇyaraukṣyalāghavavaiśadyaguṇalakṣaṇaṁ pittaṁ tasya samānayoniḥ kaṭuko rasaḥ so 'syauṣṇyādauṣṇyaṁ vardhayati ,«taikṣṇyāttaikṣṇyaṁ raukṣyādraukṣyaṁ lāghavāllāghavaṁ vaiśadyādvaiśadyam iti |» 1, 42 8 2
mādhuryasnehagauravaśaityapaicchilyaguṇalakṣaṇaḥ śleṣmā tasya samānayonirmadhuro rasaḥ so 'sya mādhuryānmādhuryaṁ ,«vardhayati snehāt snehaṁ gauravādgauravaṁ śaityācchaityaṁ paicchilyātpaicchilyam iti |» 1, 42 8 3
tasya punar anyayoniḥ kaṭuko rasaḥ sa śleṣmaṇaḥ pratyanīkatvāt kaṭukatvānmādhuryamabhibhavati raukṣyāt snehaṁ ,«lāghavādgauravamauṣṇyācchaityaṁ vaiśadyātpaicchilyam iti |» 1, 42 8 4
tadetannidarśanamātramuktam || 1, 42 8 5
rasalakṣaṇamata ūrdhvaṁ vakṣyāmaḥ tatra yaḥ paritoṣamutpādayati prahlādayati tarpayati jīvayati mukhopalepaṁ janayati śleṣmāṇaṁ ,«cābhivardhayati sa madhuraḥ yo dantaharṣamutpādayati mukhāsrāvaṁ janayati śraddhāṁ cotpādayati so 'mlaḥ yo »,«bhaktarucimutpādayati kaphaprasekaṁ janayati mārdavam cāpādayati sa lavaṇaḥ yo jihvāgraṁ bādhate udvegaṁ janayati śiro gṛhṇīte »,«nāsikāṁ ca srāvayati sa kaṭukaḥ yo gale coṣamutpādayati mukhavaiśadyaṁ janayati bhaktaruciṁ cāpādayati harṣaṁ ca sa tiktaḥ yo »,«vaktraṁ pariśoṣayati jihvāṁ stambhayati kaṇṭhaṁ badhnāti hṛdayaṁ karṣati pīḍayati ca sa kaṣāyaḥ ||» 1, 42 9 0
rasaguṇānata ūrdhvaṁ vakṣyāmaḥ tatra madhuro raso rasaraktamāṁsamedo'sthimajjaujaḥśukrastanyavardhanaś cakṣuṣyaḥ keśyo ,«varṇyo balakṛt saṁdhānaḥ śoṇitarasaprasādano bālavṛddhakṣatakṣīṇahitaḥ ṣaṭpadapipīlikānāmiṣṭatamastṛṣṇāmūrcchādāhapraśamanaḥ »,"ṣaḍindriyaprasādanaḥ kṛmikaphakaraś ceti sa evaṁguṇo 'pyeka evātyartham āsevyamānaḥ ",«kāsaśvāsālasakavamathuvadanamādhuryasvaropaghātakṛmigalagaṇḍān āpādayati »,«tathārbudaślīpadavastigudopalepābhiṣyandaprabhṛtīñ janayati |» 1, 42 10 1
amlo jaraṇaḥ pācano dīpanaḥ pavananigrahaṇo 'nulomanaḥ koṣṭhavidāhī bahiḥśītaḥ kledanaḥ prāyaśo hṛdyaś ceti sa evaṁguṇo 'pyeka ,«evātyartham upasevyamāno dantaharṣanayanasammīlanaromasaṁvejanakaphavilayanaśarīraśaithilyāny āpādayati tathā »,«kṣatābhihatadagdhadaṣṭabhagnaśūnarugṇapracyutāvamūtritavisarpitacchinnabhinnaviddhotpiṣṭādīni pācayatyāgneyasvabhāvāt »,«paridahati kaṇṭhamuro hṛdayaṁ ceti |» 1, 42 10 2
lavaṇaḥ saṁśodhanaḥ pācano viśleṣaṇaḥ kledanaḥ śaithilyakṛduṣṇaḥ sarvarasapratyanīko mārgaviśodhanaḥ ,«sarvaśarīrāvayavamārdavakaraś ceti sa evaṁguṇo 'pyeka evātyartham āsevyamāno »,«gātrakaṇḍūkoṭhaśophavaivarṇyapuṁstvopaghātendriyopatāpamukhākṣipākaraktapittavātaśoṇitāmlīkāprabhṛtīn āpādayati |» 1, 42 10 3
kaṭuko dīpanaḥ pācano rocanaḥ śodhanaḥ sthaulyālasyakaphakṛmiviṣakuṣṭhakaṇḍūpaśamanaḥ sandhibandhavicchedano 'vasādanaḥ ,«stanyaśukramedasām upahantā ceti sa evaṁguṇo 'pyeka evātyartham upasevyamāno »,«bhramamadagalatālvoṣṭhaśoṣadāhasaṁtāpabalavighātakampatodabhedakṛt karacaraṇapārśvapṛṣṭhaprabhṛtiṣu ca vātaśūlānāpādayati |» 1, 42 10 4
tiktaśchedano rocano dīpanaḥ śodhanaḥ kaṇḍūkoṭhatṛṣṇāmūrcchājvarapraśamanaḥ stanyaśodhano ,«viṇmūtrakledamedovasāpūyopaśoṣaṇaś ceti sa evaṁguṇo 'pyeka evātyartham upasevyamāno »,«gātramanyāstambhākṣepakārditaśiraḥśūlabhramatodabhedacchedāsyavairasyāny āpādayati |» 1, 42 10 5
kaṣāyaḥ saṁgrāhako ropaṇaḥ stambhanaḥ śodhano lekhanaḥ śoṣaṇaḥ pīḍanaḥ kledopaśoṣaṇaś ceti sa evaṁguṇo 'pyeka evātyartham ,«upasevyamāno hṛtpīḍāsyaśoṣodarādhmānavākyagrahamanyāstambhagātrasphuraṇacumucumāyanākuñcanākṣepaṇaprabhṛtīñ janayati ||» 1, 42 10 6
ataḥ sarveṣām eva dravyāṇyupadekṣyāmaḥ | 1, 42 11 1
tadyathā kākolyādiḥ ,kṣīraghṛtavasāmajjaśāliṣaṣṭikayavagodhūmamāṣaśṛṅgāṭakakaserukatrapusairvārukarkārukālāvukālindakatakagiloḍyapiyālapuṣkarabījakāś,maryamadhūkadrākṣākharjūrarājādanatālanālikerekṣuvikārabalātibalātmaguptāvidārīpayasyāgokṣurakakṣīramoraṭamadhūlikākūṣmāṇḍa,«prabhṛtīni samāsena madhuro vargaḥ »,dāḍimāmalakamātuluṅgāmrātakakapitthakaramardabadarakollaprācīnāmalakatintiḍīkakośāmrakabhavyapārāvatavetraphalalakucāmlavet,«asadantaśaṭhadadhitakrasurāśuktasauvīrakatuṣodakadhānyāmlaprabhṛtīni samāsenāmlo vargaḥ |» 1, 42 11 2
saindhavasauvarcalaviḍapākyaromakasāmudrakapaktrimayavakṣāroṣaraprasūtasuvarcikāprabhṛtīni samāsena lavaṇo vargaḥ pippalyādiḥ ,«surasādiḥ »,śigrumadhuśigrumūlakalaśunasumukhaśītaśītaśivakuṣṭhadevadāruhareṇukāvalgujaphalacaṇḍāguggulumustalāṅgalakīśukanāsāpīluprab,«hṛtīni sālasārādiś ca prāyaśaḥ kaṭuko vargaḥ āragvadhādir guḍūcyādir »,maṇḍūkaparṇīvetrakarīraharidrādvayendrayavavaruṇasvādukaṇṭakasaptaparṇabṛhatīdvayaśaṅkhinīdravantītrivṛtkṛtavedhanakarkoṭakakā,ravellavārtākakarīrakaravīrasumanaḥśaṅkhapuṣpyapāmārgatrāyamāṇāśokarohiṇīvaijayantīsuvarcalāpunarnavāvṛścikālījyotiṣmatīprabhṛtī,«ni samāsena tikto vargaḥ nyagrodhādirambaṣṭhādiḥ priyaṅgvādī rodhrādis triphalāśallakījambvāmrabakulatindukaphalāni »,«katakaśākapāṣāṇabhedakavanaspatiphalāni sālasārādiś ca prāyaśaḥ kuruvakakovidārakajīvantīcillīpālaṅkyāsuniṣaṇṇakaprabhṛtīni »,«varakādayo mudgādayaś ca samāsena kaṣāyo vargaḥ ||» 1, 42 11 3
tatraiteṣāṁ rasānāṁ saṁyogāstriṣaṣṭirbhavanti | 1, 42 12 1
tadyathā pañcadaśa dvikāḥ viṁśatistrikāḥ pañcadaśa catuṣkāḥ ṣaṭ pañcakāḥ ekaśaḥ ṣaḍrasāḥ ekaḥ ṣaṭka iti | 1, 42 12 2
teṣāmanyatra prayojanāni vakṣyāmaḥ || 1, 42 12 3
bhavati cātra | 1, 42 13 1
jagdhāḥ ṣaḍadhigacchanti balino vaśatāṁ rasāḥ | 1, 42 13 2
yathā prakupitā doṣā vaśaṁ yānti balīyasaḥ || 1, 42 13 3
athāto vamanadravyavikalpavijñānīyam adhyāyaṁ vyākhyāsyāmaḥ || 1, 43 1 1
yathovāca bhagavān dhanvantariḥ || 1, 43 2 1
vamanadravyāṇāṁ phalādīnāṁ madanaphalāni śreṣṭhatamāni bhavanti | 1, 43 3 1
atha madanapuṣpāṇāmātapapariśuṣkāṇāṁ cūrṇaprakuñcaṁ pratyakpuṣpāsadāpuṣpīnimbakaṣāyāṇām anyatamenāloḍya ,«madhusaindhavayuktāṁ puṣpacūrṇamātrāṁ pāyayitvā vāmayet |» 1, 43 3 2
madanaśalāṭucūrṇānyevaṁ vā bakularamyakopayuktāni madhulavaṇayuktānyabhiprataptāni madanaśalāṭucūrṇasiddhāṁ vā ,«tilataṇḍulayavāgūm |» 1, 43 3 3
nirvṛttānāṁ vā nātiharitapāṇḍūnāṁ kuśamūḍhāvabaddhamṛdgomayapraliptānāṁ ,«yavatuṣamudgamāṣaśālyādidhānyarāśāvaṣṭarātroṣitaklinnabhinnānāṁ phalānāṁ phalapippalīr uddhṛtyātape śoṣayet tāsāṁ »,«dadhimadhupalalavimṛditapariśuṣkāṇāṁ subhājanasthānām antarnakhamuṣṭim uṣṇe yaṣṭīmadhukakaṣāye kovidārādīnāmanyatame vā »,«kaṣāye pramṛdya rātriparyuṣitaṁ madhusaindhavayuktam āśīrbhir abhimantritam udaṅmukhaḥ prāṅmukhamāturaṁ pāyayedanena »,«mantreṇābhimantrya |» 1, 43 3 4
brahmadakṣāśvirudrendrabhūcandrārkānalānilāḥ | 1, 43 3 5
ṛṣayaḥ sauṣadhigrāmā bhūtasaṁghāś ca pāntu te | 1, 43 3 6
rasāyanamivarṣīṇāṁ devānāmamṛtaṁ yathā | 1, 43 3 7
sudhevottamanāgānāṁ bhaiṣajyamidamastu te | 1, 43 3 8
viśeṣeṇa śleṣmajvarapratiśyāyāntarvidradhiṣu apravartamāne vā doṣe pippalīvacāgaurasarṣapakalkonmiśraiḥ salavaṇais tuṣāmbubhiḥ ,«punaḥ punaḥ pravartayed ā samyagvāntalakṣaṇād iti |» 1, 43 3 9
madanaphalamajjacūrṇaṁ vā tatkvāthaparibhāvitaṁ madanaphalakaṣāyeṇa madanaphalamajjasiddhasya vā payasaḥ saṁtānikāṁ ,«kṣaudrayuktāṁ madanaphalamajjasiddhaṁ vā payaḥ madanaphalamajjasiddhena vā payasā yavāgūm adhobhāgāsṛkpittahṛddāhayoḥ »,«madanaphalamajjasiddhasya vā payaso dadhibhāvam upagatasya dadhyuttaraṁ dadhi vā kaphaprasekacchardimūrcchātamakeṣu »,«madanaphalamajjarasaṁ bhallātakasnehavadādāya phāṇitībhūtaṁ lehayet ātapapariśuṣkaṁ vā tam eva jīvantīkaṣāyeṇa pitte »,«kaphasthānagate |» 1, 43 3 10
madanaphalamajjakvāthaṁ vā pippalyādipratīvāpaṁ taccūrṇaṁ vā nimbarūpikākaṣāyayor anyatareṇa saṁtarpaṇakaphajavyādhiharaṁ ,«madanaphalamajjacūrṇaṁ vā madhukakāśmaryadrākṣākaṣāyeṇa |» 1, 43 3 11
madanaphalavidhānamuktam || 1, 43 3 12
jīmūtakakusumacūrṇaṁ pūrvavadeva kṣīreṇa nirvṛtteṣu kṣīrayavāgūṁ romaśeṣu saṁtānikām aromaśeṣu dadhyuttaraṁ haritapāṇḍuṣu ,«dadhi tatkaṣāyasaṁsṛṣṭāṁ vā surāṁ kaphārocakakāsaśvāsapāṇḍurogayakṣmasu paryāgateṣu madanaphalamajjavadupayogaḥ ||» 1, 43 4 1
tadvadeva kuṭajaphalavidhānam || 1, 43 5 1
kṛtavedhanānāmapyeṣa eva kalpaḥ || 1, 43 6 1
ikṣvākukusumacūrṇaṁ vā pūrvavat evaṁ kṣīreṇa kāsaśvāsacchardikapharogeṣūpayogaḥ || 1, 43 7 1
dhāmārgavasyāpi madanaphalamajjavadupayogo viśeṣatastu garagulmodarakāsaśvāsaśleṣmāmayeṣu vāyau ca kaphasthānagate || 1, 43 8 1
kṛtavedhanaphalapippalīnāṁ vamanadravyakaṣāyaparipītānāṁ bahuśaścūrṇamutpalādiṣu dattamāghrātaṁ vāmayati ,«tattvanavabaddhadoṣeṣu yavāgūm ā kaṇṭhāt pītavatsu ca vidadhyāt |» 1, 43 9 1
vamanavirecanaśirovirecanadravyāṇyevaṁ vā pradhānatamāni bhavanti || 1, 43 9 2
bhavataś cātra | 1, 43 10 1
vamanadravyayogāṇāṁ digiyaṁ saṁprakīrtitā | 1, 43 10 2
tāṁ vibhajya yathāvyādhi kālaśaktiviniścayāt || 1, 43 10 3
kaṣāyaiḥ svarasaiḥ kalkaiścūrṇair api ca buddhimān | 1, 43 11 1
peyalehyādyabhojyeṣu vamanānyupakalpayet || 1, 43 11 2
athāto virecanadravyavikalpavijñānīyamadhyāyaṁ vyākhyāsyāmaḥ || 1, 44 1 1
yathovāca bhagavān dhanvantariḥ || 1, 44 2 1
aruṇābhaṁ trivṛnmūlaṁ śreṣṭhaṁ mūlavirecane | 1, 44 3 1
pradhānaṁ tilvakas tvakṣu phaleṣvapi harītakī || 1, 44 3 2
taileṣveraṇḍajaṁ tailaṁ svarase kāravellikā | 1, 44 4 1
sudhāpayaḥ payaḥsūktamiti prādhānyasaṁgrahaḥ | 1, 44 4 2
teṣāṁ vidhānaṁ vakṣyāmi yathāvadanupūrvaśaḥ || 1, 44 4 3
vairecanadravyarasānupītaṁ mūlaṁ mahattraivṛtamastadoṣam | 1, 44 5 1
cūrṇīkṛtam saindhavanāgarāḍhyamamlaiḥ pibenmārutarogajuṣṭaḥ || 1, 44 5 2
ikṣor vikārair madhurai rasaistat paitte gade kṣīrayutaṁ pibecca | 1, 44 6 1
guḍūcyariṣṭatriphalārasena savyoṣamūtraṁ kaphaje pibettat || 1, 44 6 2
trivarṇakatryūṣaṇayuktametadguḍena lihyādanavena cūrṇam | 1, 44 7 1
prasthe ca tanmūlarasasya dattvā tanmūlakalkaṁ kuḍavapramāṇam || 1, 44 7 2
karṣonmite saindhavanāgare ca vipācya kalkīkṛtametadadyāt | 1, 44 8 1
tatkalkabhāgaḥ samahauṣadhārdhaḥ sasaindhavo mūtrayutaś ca peyaḥ || 1, 44 8 2
samāstrivṛnnāgarakābhayāḥ syurbhāgārdhakaṁ pūgaphalaṁ supakvam | 1, 44 9 1
viḍaṅgasāro maricaṁ sadāru yogaḥ sasindhūdbhavamūtrayuktaḥ || 1, 44 9 2
virecanadravyabhavaṁ tu cūrṇaṁ rasena teṣāṁ bhiṣajā vimṛdya | 1, 44 10 1
tanmūlasiddhena ca sarpiṣāktaṁ sevyaṁ tadājye guṭikīkṛtaṁ ca || 1, 44 10 2
guḍe ca pākābhimukhe nidhāya cūrṇīkṛtaṁ samyagidaṁ vipācya | 1, 44 11 1
śītaṁ trijātāktamatho vimṛdya yogānurūpā guṭikāḥ prayojyāḥ || 1, 44 11 2
vairekīyadravyacūrṇasya bhāgaṁ siddhaṁ sārdhaṁ kvāthabhāgaiścaturbhiḥ | 1, 44 12 1
āmṛdnīyāt sarpiṣā tacchṛtena tatkvāthoṣmasveditaṁ sāmitaṁ ca || 1, 44 12 2
pākaprāpte phāṇite cūrṇitaṁ tat kṣiptaṁ pakvaṁ cāvatārya prayatnāt | 1, 44 13 1
śītībhūtā modakā hṛdyagandhāḥ kāryāstvete bhakṣyakalpāḥ samāsāt || 1, 44 13 2
rasena teṣāṁ paribhāvya mudgān yūṣaḥ sasindhūdbhavasarpiriṣṭaḥ | 1, 44 14 1
vairecane 'nyair api vaidalaiḥ syādevaṁ vidadhyādvamanauṣadhaiś ca || 1, 44 14 2
bhittvā dvidhekṣuṁ parilipya kalkaistribhaṇḍijātaiḥ pratibadhya rajjvā | 1, 44 15 1
pakvaṁ ca samyak puṭapākayuktyā khādettu taṁ pittagadī suśītam || 1, 44 15 2
sitājagandhātvakkṣīrīvidārītrivṛtāḥ samāḥ | 1, 44 16 1
lihyānmadhughṛtābhyāṁ tu tṛḍdāhajvaraśāntaye || 1, 44 16 2
śarkarākṣaudrasaṁyuktaṁ trivṛccūrṇāvacūrṇitam | 1, 44 17 1
recanaṁ sukumārāṇāṁ tvakpatramaricāṁśakam || 1, 44 17 2
pacellehaṁ sitākṣaudrapalārdhakuḍavānvitam | 1, 44 18 1
trivṛccūrṇayutaṁ śītaṁ pittaghnaṁ tadvirecanam || 1, 44 18 2
trivṛcchyāmākṣāraśuṇṭhīpippalīrmadhunāpnuyāt | 1, 44 19 1
sarvaśleṣmavikārāṇāṁ śreṣṭhametadvirecanam || 1, 44 19 2
bījāḍhyapathyākāśmaryadhātrīdāḍimakolajān | 1, 44 20 1
tailabhṛṣṭān rasānamlaphalair āvāpya sādhayet || 1, 44 20 2
ghanībhūtaṁ trisaugandhyaṁ trivṛtkṣaudrasamanvitam | 1, 44 21 1
lehyametatkaphaprāyaiḥ sukumārair virecanam || 1, 44 21 2
nīlītulyaṁ tvagelaṁ ca taistrivṛtsasitopalā | 1, 44 22 1
cūrṇaṁ saṁtarpaṇaṁ kṣaudraphalāmlaṁ saṁnipātanut || 1, 44 22 2
trivṛcchyāmāsitākṛṣṇātriphalāmākṣikaiḥ samaiḥ | 1, 44 23 1
modakāḥ saṁnipātordhvaraktapittajvarāpahāḥ || 1, 44 23 2
trivṛdbhāgāstrayaḥ proktāstriphalā tatsamā tathā | 1, 44 24 1
kṣārakṛṣṇāviḍaṅgāni saṁcūrṇya madhusarpiṣā || 1, 44 24 2
lihyādguḍena guṭikāḥ kṛtvā vāpyatha bhakṣayet | 1, 44 25 1
kaphavātakṛtān gulmān plīhodarahalīmakān || 1, 44 25 2
hantyanyān api cāpyetannirapāyaṁ virecanam | 1, 44 26 1
cūrṇaṁ śyāmātrivṛnnīlī kaṭvī mustā durālabhā || 1, 44 26 2
cavyendrabījaṁ triphalā sarpirmāṁsarasāmbubhiḥ | 1, 44 27 1
pītaṁ virecanaṁ taddhi rūkṣāṇām api śasyate || 1, 44 27 2
vairecanikaniḥkvāthabhāgāḥ śītāstrayo matāḥ | 1, 44 28 1
dvau phāṇitasya taccāpi punaragnāvadhiśrayet || 1, 44 28 2
tat sādhusiddhaṁ vijñāya śītaṁ kṛtvā nidhāpayet | 1, 44 29 1
kalase kṛtasaṁskāre vibhajyartū himāhimau || 1, 44 29 2
māsād ūrdhvaṁ jātarasaṁ madhugandhaṁ varāsavam | 1, 44 30 1
pibedasāveva vidhiḥ kṣāramūtrāsaveṣvapi || 1, 44 30 2
vairecanikamūlāṇāṁ kvāthe māṣān subhāvitān | 1, 44 31 1
sudhautāṁstatkaṣāyeṇa śālīnāṁ cāpi taṇḍulān || 1, 44 31 2
avakṣudyaikataḥ piṇḍān kṛtvā śuṣkān sucūrṇitān | 1, 44 32 1
śālitaṇḍulacūrṇaṁ ca tatkaṣāyoṣmasādhitam || 1, 44 32 2
tasya piṣṭasya bhāgāṁstrīn kiṇvabhāgavimiśritān | 1, 44 33 1
maṇḍodakārthe kvāthaṁ ca dadyāttatsarvamekataḥ || 1, 44 33 2
nidadhyātkalase tāṁ tu surāṁ jātarasāṁ pibet | 1, 44 34 1
eṣa eva surākalpo vamaneṣvapi kīrtitaḥ || 1, 44 34 2
mūlāni trivṛdādīnāṁ prathamasya gaṇasya ca | 1, 44 35 1
mahataḥ pañcamūlasya mūrvāśārṅgaṣṭayor api || 1, 44 35 2
sudhāṁ haimavatīṁ caiva triphalātiviṣe vacām | 1, 44 36 1
saṁhṛtyaitāni bhāgau dvau kārayedekametayoḥ || 1, 44 36 2
kuryānniḥkvātham ekasminnekasmiṁścūrṇam eva tu | 1, 44 37 1
kṣuṇṇāṁstasmiṁstu niḥkvāthe bhāvayedbahuśo yavān || 1, 44 37 2
śuṣkāṇāṁ mṛdubhṛṣṭānāṁ teṣāṁ bhāgāstrayo matāḥ | 1, 44 38 1
caturthaṁ bhāgamāvāpya cūrṇānāmanukīrtitam || 1, 44 38 2
prakṣipya kalase samyak samastaṁ tadanantaram | 1, 44 39 1
teṣām eva kaṣāyeṇa śītalena suyojitam || 1, 44 39 2
pūrvavatsaṁnidadhyāttu jñeyaṁ sauvīrakaṁ hi tat | 1, 44 40 1
pūrvoktaṁ vargamāhṛtya dvidhā kṛtvaikametayoḥ || 1, 44 40 2
bhāgaṁ saṁkṣudya saṁsṛjya yavaiḥ sthālyāmadhiśrayet | 1, 44 41 1
ajaśṛṅgyāḥ kaṣāyeṇa tamabhyāsicya sādhayet || 1, 44 41 2
susiddhāṁścāvatāryaitānauṣadhibhyo vivecayet | 1, 44 42 1
vimṛdya satuṣān samyak tatastān pūrvavanmitān || 1, 44 42 2
pūrvoktauṣadhabhāgasya cūrṇaṁ dattvā tu pūrvavat | 1, 44 43 1
tenaiva saha yūṣeṇa kalase pūrvavatkṣipet || 1, 44 43 2
jñātvā jātarasaṁ cāpi tattuṣodakamādiśet | 1, 44 44 1
tuṣāmbusauvīrakayor vidhireṣa prakīrtitaḥ || 1, 44 44 2
ṣaḍrātrāt saptarātrādvā te ca peye prakīrtite | 1, 44 45 1
vairecaneṣu sarveṣu trivṛnmūlavidhiḥ smṛtaḥ || 1, 44 45 2
dantīdravantyor mūlāni viśeṣānmṛtkuśāntare | 1, 44 46 1
pippalīkṣaudrayuktāni svinnānyuddhṛtya śoṣayet || 1, 44 46 2
tatastrivṛdvidhānena yojayecchleṣmapittayoḥ | 1, 44 47 1
tayoḥ kalkakaṣāyābhyāṁ cakratailaṁ vipācayet || 1, 44 47 2
sarpiś ca pakvaṁ vīsarpakakṣādāhālajīrjayet | 1, 44 48 1
mehagulmānilaśleṣmavibandhāṁstailam eva ca || 1, 44 48 2
catuḥsnehaṁ śakṛcchukravātasaṁrodhajā rujaḥ | 1, 44 49 1
dantīdravantīmaricakanakāhvayavāsakaiḥ || 1, 44 49 2
viśvabheṣajamṛdvīkācitrakair mūtrabhāvitam | 1, 44 50 1
saptāhaṁ sarpiṣā cūrṇaṁ yojyametadvirecanam || 1, 44 50 2
jīrṇe saṁtarpaṇaṁ kṣaudraṁ pittaśleṣmarujāpaham | 1, 44 51 1
ajīrṇapārśvarukpāṇḍuplīhodaranibarhaṇam || 1, 44 51 2
guḍasyāṣṭapale pathyā viṁśatiḥ syuḥ palaṁ palam | 1, 44 52 1
dantīcitrakayoḥ karṣau pippalītrivṛtor daśa || 1, 44 52 2
kṛtvaitānmodakānekaṁ daśame daśame 'hani | 1, 44 53 1
tataḥ khādeduṣṇatoyasevī niryantraṇāstvime || 1, 44 53 2
doṣaghnā grahaṇīpāṇḍurogārśaḥkuṣṭhanāśanāḥ | 1, 44 54 1
vyoṣaṁ trijātakaṁ mustā viḍaṅgāmalake tathā || 1, 44 54 2
navaitāni samāṁśāni trivṛdaṣṭaguṇāni vai | 1, 44 55 1
ślakṣṇacūrṇīkṛtānīha dantībhāgadvayaṁ tathā || 1, 44 55 2
sarvāṇi cūrṇitānīha gālitāni vimiśrayet | 1, 44 56 1
ṣaḍbhiśca śarkarābhāgair īṣatsaindhavamākṣikaiḥ || 1, 44 56 2
piṇḍitam bhakṣayitvā tu tataḥ śītāmbu pāyayet | 1, 44 57 1
bastiruktṛḍjvaracchardiśoṣapāṇḍubhramāpaham || 1, 44 57 2
niryantraṇamidaṁ sarvaṁ viṣaghnaṁ tu virecanam | 1, 44 58 1
trivṛdaṣṭakasaṁjño 'yaṁ praśastaḥ pittarogiṇām || 1, 44 58 2
bhakṣyaḥ kṣīrānupāno vā pittaśleṣmāturair naraiḥ | 1, 44 59 1
bhakṣyarūpasadharmatvādāḍhyeṣveva vidhīyate || 1, 44 59 2
tilvakasya tvacaṁ bāhyām antarvalkavivarjitām | 1, 44 60 1
cūrṇayitvā tu dvau bhāgau tatkaṣāyeṇa gālayet || 1, 44 60 2
tṛtīyaṁ bhāvitaṁ tena bhāgaṁ śuṣkaṁ tu bhāvitam | 1, 44 61 1
daśamūlīkaṣāyeṇa trivṛdvatsaṁprayojayet || 1, 44 61 2
vidhānaṁ tvakṣu nirdiṣṭaṁ phalānāmatha vakṣyate | 1, 44 62 1
harītakyāḥ phalaṁ tvasthivimuktaṁ doṣavarjitam || 1, 44 62 2
yojyaṁ trivṛdvidhānena sarvavyādhinibarhaṇam | 1, 44 63 1
rasāyanaṁ paraṁ medhyaṁ duṣṭāntarvraṇaśodhanam || 1, 44 63 2
harītakī viḍaṅgāni saindhavaṁ nāgaraṁ trivṛt | 1, 44 64 1
maricāni ca tatsarvaṁ gomūtreṇa virecanam || 1, 44 64 2
harītakī bhadradāru kuṣṭhaṁ pūgaphalaṁ tathā | 1, 44 65 1
saindhavaṁ śṛṅgaveraṁ ca gomūtreṇa virecanam || 1, 44 65 2
nīlinīphalacūrṇaṁ ca nāgarābhayayostathā | 1, 44 66 1
lihyādguḍena salilaṁ paścāduṣṇaṁ pibennaraḥ || 1, 44 66 2
pippalyādikaṣāyeṇa pibetpiṣṭāṁ harītakīm | 1, 44 67 1
saindhavopahitāṁ sadya eṣa yogo virecayet || 1, 44 67 2
harītakī bhakṣyamāṇā nāgareṇa guḍena vā | 1, 44 68 1
saindhavopahitā vāpi sātatyenāgnidīpanī || 1, 44 68 2
vātānulomanī vṛṣyā cendriyāṇāṁ prasādanī | 1, 44 69 1
saṁtarpaṇakṛtān rogān prāyo hanti harītakī || 1, 44 69 2
śītamāmalakaṁ rūkṣaṁ pittamedaḥkaphāpaham | 1, 44 70 1
vibhītakamanuṣṇaṁ tu kaphapittanibarhaṇam || 1, 44 70 2
trīṇyapyamlakaṣāyāṇi satiktamadhurāṇi ca | 1, 44 71 1
triphalā sarvarogaghnī tribhāgaghṛtamūrchitā || 1, 44 71 2
vayasaḥ sthāpanaṁ cāpi kuryāt saṁtatasevitā | 1, 44 72 1
harītakīvidhānena phalānyevaṁ prayojayet || 1, 44 72 2
virecanāni sarvāṇi viśeṣāccaturaṅgulāt | 1, 44 73 1
phalaṁ kāle samuddhṛtya sikatāyāṁ nidhāpayet || 1, 44 73 2
saptāhamātape śuṣkaṁ tato majjānamuddharet | 1, 44 74 1
tailaṁ grāhyaṁ jale paktvā tilavadvā prapīḍya ca || 1, 44 74 2
tasyopayogo bālānāṁ yāvadvarṣāṇi dvādaśa | 1, 44 75 1
lihyāderaṇḍatailena kuṣṭhatrikaṭukānvitam || 1, 44 75 2
sukhodakaṁ cānupibedeṣa yogo virecayet | 1, 44 76 1
eraṇḍatailaṁ triphalākvāthena triguṇena tu || 1, 44 76 2
yuktaṁ pītaṁ tathā kṣīrarasābhyāṁ tu virecayet | 1, 44 77 1
bālavṛddhakṣatakṣīṇasukumāreṣu yojitam || 1, 44 77 2
phalānāṁ vidhiruddiṣṭaḥ kṣīrāṇāṁ śṛṇu suśruta | 1, 44 78 1
virecanānāṁ tīkṣṇānāṁ payaḥ saudhaṁ paraṁ matam || 1, 44 78 2
ajñaprayuktaṁ taddhanti viṣavat karmavibhramāt | 1, 44 79 1
vijānatā prayuktaṁ tu mahāntam api saṁcayam || 1, 44 79 2
bhinattyāśveva doṣāṇāṁ rogān hanti ca dustarān | 1, 44 80 1
mahatyāḥ pañcamūlyāstu bṛhatyoścaikaśaḥ pṛthak || 1, 44 80 2
kaṣāyaiḥ samabhāgaṁ tu tadaṅgārair viśoṣitam | 1, 44 81 1
amlādibhiḥ pūrvavattu prayojyaṁ kolasaṁmitam || 1, 44 81 2
mahāvṛkṣapayaḥpītair yavāgūstaṇḍulaiḥ kṛtā | 1, 44 82 1
pītā virecayatyāśu guḍenotkārikā kṛtā || 1, 44 82 2
leho vā sādhitaḥ samyak snuhīkṣīrapayoghṛtaiḥ | 1, 44 83 1
bhāvitāstu snuhīkṣīre pippalyo lavaṇānvitāḥ || 1, 44 83 2
cūrṇaṁ kāmpillakaṁ vāpi tatpītaṁ guṭikīkṛtam | 1, 44 84 1
saptalā śaṅkhinī dantī trivṛdāragvadhaṁ gavām || 1, 44 84 2
mūtreṇāplāvya saptāhaṁ snuhīkṣīre tataḥ param | 1, 44 85 1
kīrṇaṁ tenaiva cūrṇena mālyaṁ vasanam eva ca || 1, 44 85 2
āghrāyāvṛtya vā samyaṅmṛdukoṣṭho viricyate | 1, 44 86 1
kṣīratvakphalamūlānāṁ vidhānaiḥ parikīrtitaiḥ | 1, 44 86 2
avekṣya samyagrogādīn yathāvadupayojayet || 1, 44 86 3
trivṛcchāṇā mitāstisrastisraśca triphalātvacaḥ | 1, 44 87 1
viḍaṅgapippalīkṣāraśāṇāstisraśca cūrṇitāḥ || 1, 44 87 2
lihyāt sarpirmadhubhyāṁ ca modakaṁ vā guḍena vā | 1, 44 88 1
bhakṣayenniṣparīhārametacchreṣṭhaṁ virecanam || 1, 44 88 2
gulmān plīhodaram kāsaṁ halīmakamarocakam | 1, 44 89 1
kaphavātakṛtāṁścānyān vyādhīnetadvyapohati || 1, 44 89 2
ghṛteṣu taileṣu payaḥsu cāpi madyeṣu mūtreṣu tathā raseṣu | 1, 44 90 1
bhakṣyānnalehyeṣu ca teṣu teṣu virecanānyagramatirvidadhyāt || 1, 44 90 2
kṣīraṁ rasaḥ kalkamatho kaṣāyaḥ śṛtaś ca śītaś ca tathaiva cūrṇam | 1, 44 91 1
kalpāḥ ṣaḍete khalu bheṣajānāṁ yathottaraṁ te laghavaḥ pradiṣṭāḥ || 1, 44 91 2
athāto dravadravyavidhimadhyāyaṁ vyākhyāsyāmaḥ || 1, 45 1 1
yathovāca bhagavān dhanvantariḥ || 1, 45 2 1
pānīyamāntarīkṣamanirdeśyarasamamṛtaṁ jīvanaṁ tarpaṇaṁ dhāraṇamāśvāsajananaṁ ,"śramaklamapipāsāmadamūrchātandrānidrādāhapraśamanam ekāntataḥ pathyatamaṁ ca ||" 1, 45 3 1
tadevāvanipatitam anyatamaṁ rasam upalabhate ,«sthānaviśeṣānnadīnadasarastaḍāgavāpīkūpacuṇṭīprasravaṇodbhidavikirakedārapalvalādiṣu sthāneṣvavasthitam iti ||» 1, 45 4 1
tatra lohitakapilapāṇḍunīlapītaśukleṣvavanipradeśeṣu madhurāmlalavaṇakaṭutiktakaṣāyāṇi yathāsaṅkhyam udakāni sambhavantītyeke ,«bhāṣante ||» 1, 45 5 1
tattu na samyak | 1, 45 6 1
tatra pṛthivyādīnāmanyonyānupraveśakṛtaḥ salilaraso bhavatyutkarṣāpakarṣeṇa | 1, 45 6 2
tatra svalakṣaṇabhūyiṣṭhāyāṁ bhūmāvamlaṁ lavaṇaṁ ca ambuguṇabhūyiṣṭhāyāṁ madhuraṁ tejoguṇabhūyiṣṭhāyāṁ kaṭukaṁ tiktaṁ ca ,«vāyuguṇabhūyiṣṭhāyāṁ kaṣāyam ākāśaguṇabhūyiṣṭhāyāmavyaktarasam avyaktaṁ hyākāśamityataḥ tat pradhānamavyaktarasatvāt »,«tatpeyamāntarīkṣalābhe ||» 1, 45 6 3
tatrāntarīkṣaṁ caturvidham | 1, 45 7 1
tadyathā dhāraṁ kāraṁ tauṣāraṁ haimam iti | 1, 45 7 2
teṣāṁ dhāraṁ pradhānaṁ laghutvāt tat punardvividhaṁ gāṅgaṁ sāmudraṁ ceti | 1, 45 7 3
tatra gāṅgamāśvayuje māsi prāyaśo varṣati | 1, 45 7 4
tayor dvayor api parīkṣaṇaṁ kurvīta śālyodanapiṇḍam akuthitam avidagdhaṁ rajatabhājanopahitaṁ varṣati deve bahiṣkurvīta sa yadi ,«muhūrtam sthitastādṛśa eva bhavati tadā gāṅgaṁ patatītyavagantavyaṁ varṇānyatve sikthapraklede ca sāmudramiti vidyāt »,«tannopādeyam |» 1, 45 7 5
sāmudramapyāśvayuje māsi gṛhītaṁ gāṅgavadbhavati | 1, 45 7 6
gāṅgaṁ punaḥ pradhānaṁ tadupādadītāśvayuje māsi | 1, 45 7 7
śuciśuklavitatapaṭaikadeśacyutamathavā harmyatalaparibhraṣṭamanyair vā śucibhir bhājanair gṛhītaṁ sauvarṇe rājate mṛnmaye vā pātre ,«nidadhyāt |» 1, 45 7 8
tatsarvakālam upayuñjīta tasyālābhe bhaumam | 1, 45 7 9
taccākāśaguṇabahulam | 1, 45 7 10
tat punaḥ saptavidham | 1, 45 7 11
tadyathā kaupaṁ nādeyaṁ sārasaṁ tāḍāgaṁ prāsravaṇam audbhidaṁ cauṇṭyam iti || 1, 45 7 12
tatra varṣāsvāntarikṣamaudbhidaṁ vā seveta mahāguṇatvāt śaradi sarvaṁ prasannatvāt hemante sārasaṁ tāḍāgaṁ vā vasante kaupaṁ ,«prāsravaṇaṁ vā grīṣme 'pyevaṁ prāvṛṣi cauṇṭyam anabhivṛṣṭaṁ sarvaṁ ceti ||» 1, 45 8 1
kīṭamūtrapurīṣāṇḍaśavakothapradūṣitam | 1, 45 9 1
tṛṇaparṇotkarayutaṁ kaluṣaṁ viṣasaṁyutam || 1, 45 9 2
yo 'vagāheta varṣāsu pibedvāpi navaṁ jalam | 1, 45 10 1
sa bāhyābhyantarān rogān prāpnuyāt kṣipram eva tu || 1, 45 10 2
tatra yat paṅkaśaivalahaṭhatṛṇapadmapatraprabhṛtibhir avacchannaṁ śaśisūryakiraṇānilair nābhijuṣṭaṁ gandhavarṇarasopasṛṣṭaṁ ca ,«tadvyāpannamiti vidyāt |» 1, 45 11 1
tasya sparśarūparasagandhavīryavipākadoṣāḥ ṣaṭ sambhavanti | 1, 45 11 2
tatra kharatā paicchilyamauṣṇyaṁ dantagrāhitā ca sparśadoṣaḥ paṅkasikatāśaivālabahuvarṇatā rūpadoṣaḥ vyaktarasatā rasadoṣaḥ ,«aniṣṭagandhatā gandhadoṣaḥ yadupayuktaṁ tṛṣṇāgauravaśūlakaphaprasekānāpādayati sa vīryadoṣaḥ yadupayuktaṁ cirādvipacyate »,«viṣṭambhayati vā sa vipākadoṣa iti |» 1, 45 11 3
ta ete āntarikṣe na santi || 1, 45 11 4
vyāpannasya cāgnikvathanaṁ sūryātapapratāpanaṁ taptāyaḥpiṇḍasikatāloṣṭrāṇāṁ vā nirvāpaṇaṁ prasādanaṁ ca kartavyaṁ ,«nāgacampakotpalapāṭalāpuṣpaprabhṛtibhiścādhivāsanam iti ||» 1, 45 12 1
sauvarṇe rājate tāmre kāṁsye maṇimaye 'pi vā | 1, 45 13 1
puṣpāvataṁsaṁ bhaume vā sugandhi salilaṁ pibet || 1, 45 13 2
vyāpannaṁ varjayennityaṁ toyaṁ yaccāpyanārtavam | 1, 45 14 1
doṣasaṁjananaṁ hyetannādadītāhitaṁ tu tat || 1, 45 14 2
vyāpannam salilaṁ yastu pibatīhāprasāditam | 1, 45 15 1
śvayathuṁ pāṇḍurogaṁ ca tvagdoṣamavipākatām || 1, 45 15 2
śvāsakāsapratiśyāyaśūlagulmodarāṇi ca | 1, 45 16 1
anyānvā viṣamānrogānprāpnuyād acireṇa saḥ || 1, 45 16 2
tatra sapta kaluṣasya prasādanāni bhavanti | 1, 45 17 1
tadyathā katakagomedakabisagranthiśaivālamūlavastrāṇi muktāmaṇiśceti || 1, 45 17 2
pañca nikṣepaṇāni bhavanti | 1, 45 18 1
tadyathā phalakaṁ tryaṣṭakaṁ muñjavalaya udakamañcikā śikyaṁ ceti || 1, 45 18 2
sapta śītīkaraṇāni bhavanti tadyathā pravātasthāpanam udakaprakṣepaṇaṁ yaṣṭikābhrāmaṇaṁ vyajanaṁ vastroddharaṇaṁ ,«vālukāprakṣepaṇaṁ śikyāvalambanaṁ ceti ||» 1, 45 19 1
nirgandhamavyaktarasaṁ tṛṣṇāghnaṁ śuci śītalam | 1, 45 20 1
acchaṁ laghu ca hṛdyaṁ ca toyaṁ guṇavaducyate || 1, 45 20 2
tatra nadyaḥ paścimābhimukhāḥ pathyāḥ laghūdakatvāt pūrvābhimukhāstu na praśasyante gurūdakatvāt dakṣiṇābhimukhā nātidoṣalāḥ ,«sādhāraṇatvāt |» 1, 45 21 1
tatra sahyaprabhavāḥ kuṣṭhaṁ janayanti vindhyaprabhavāḥ kuṣṭhaṁ pāṇḍurogaṁ ca malayaprabhavāḥ kṛmīn mahendraprabhavāḥ ,"ślīpadodarāṇi himavatprabhavā hṛdrogaśvayathuśirorogaślīpadagalagaṇḍān prācyāvantyā aparāvantyāścārśāṁsyupajanayanti ",«pāriyātraprabhavāḥ pathyā balārogyakarya iti ||» 1, 45 21 2
nadyaḥ śīghravahā laghvyaḥ proktā yāścāmalodakāḥ | 1, 45 22 1
gurvyaḥ śaivālasaṁchannāḥ kaluṣā mandagāśca yāḥ || 1, 45 22 2
prāyeṇa nadyo maruṣu satiktā lavaṇānvitāḥ | 1, 45 23 1
laghvyaḥ samadhurāścaiva pauruṣeyā bale hitāḥ || 1, 45 23 2
tatra sarveṣāṁ bhaumānāṁ grahaṇaṁ pratyūṣasi tatra hyamalatvaṁ śaityaṁ cādhikaṁ bhavati sa eva cāpāṁ paro guṇa iti || 1, 45 24 1
divārkakiraṇair juṣṭaṁ niśāyāminduraśmibhiḥ | 1, 45 25 1
arūkṣamanabhiṣyandi tattulyaṁ gaganāmbunā || 1, 45 25 2
gaganāmbu tridoṣaghnaṁ gṛhītaṁ yat subhājane | 1, 45 26 1
balyaṁ rasāyanaṁ medhyaṁ pātrāpekṣi tataḥ param || 1, 45 26 2
rakṣoghnaṁ śītalaṁ hlādi jvaradāhaviṣāpaham | 1, 45 27 1
candrakāntodbhavaṁ vāri pittaghnaṁ vimalaṁ smṛtam || 1, 45 27 2
mūrcchāpittoṣṇadāheṣu viṣe rakte madātyaye | 1, 45 28 1
bhramaklamaparīteṣu tamake vamathau tathā || 1, 45 28 2
ūrdhvage raktapitte ca śītamambhaḥ praśasyate | 1, 45 29 1
pārśvaśūle pratiśyāye vātaroge galagrahe || 1, 45 29 2
ādhmāne stimite koṣṭhe sadyaḥśuddhe navajvare | 1, 45 30 1
hikkāyāṁ snehapīte ca śītāmbu parivarjayet || 1, 45 30 2
nādeyaṁ vātalaṁ rūkṣaṁ dīpanaṁ laghu lekhanam | 1, 45 31 1
tadabhiṣyandi madhuraṁ sāndraṁ guru kaphāvaham || 1, 45 31 2
tṛṣṇāghnaṁ sārasaṁ balyaṁ kaṣāyaṁ madhuraṁ laghu | 1, 45 32 1
tāḍāgaṁ vātalaṁ svādu kaṣāyaṁ kaṭupāki ca || 1, 45 32 2
vātaśleṣmaharam vāpyaṁ sakṣāraṁ kaṭu pittalam | 1, 45 33 1
sakṣāraṁ pittalaṁ kaupaṁ śleṣmaghnaṁ dīpanaṁ laghu || 1, 45 33 2
cauṇṭyamagnikaraṁ rūkṣaṁ madhuraṁ kaphakṛnna ca | 1, 45 34 1
kaphaghnaṁ dīpanaṁ hṛdyaṁ laghu prasravaṇodbhavam || 1, 45 34 2
madhuraṁ pittaśamanamavidāhyaudbhidaṁ smṛtam | 1, 45 35 1
vaikiraṁ kaṭu sakṣāraṁ śleṣmaghnaṁ laghu dīpanam || 1, 45 35 2
kaidāraṁ madhuraṁ proktaṁ vipāke guru doṣalam | 1, 45 36 1
tadvatpālvalamuddiṣṭaṁ viśeṣāddoṣalaṁ tu tat || 1, 45 36 2
sāmudramudakaṁ visraṁ lavaṇaṁ sarvadoṣakṛt | 1, 45 37 1
anekadoṣamānūpaṁ vāryabhiṣyandi garhitam || 1, 45 37 2
ebhir doṣair asaṁyuktaṁ niravadyaṁ tu jāṅgalam | 1, 45 38 1
pāke 'vidāhi tṛṣṇāghnaṁ praśastaṁ prītivardhanam || 1, 45 38 2
dīpanaṁ svādu śītaṁ ca toyaṁ sādhāraṇaṁ laghu | 1, 45 39 1
kaphamedo'nilāmaghnaṁ dīpanaṁ bastiśodhanam || 1, 45 39 2
śvāsakāsajvaraharaṁ pathyamuṣṇodakaṁ sadā | 1, 45 40 1
yat kvāthyamānaṁ nirvegaṁ niṣphenaṁ nirmalaṁ laghu || 1, 45 40 2
caturbhāgāvaśeṣaṁ tu tattoyaṁ guṇavat smṛtam | 1, 45 41 1
na ca paryuṣitaṁ deyaṁ kadācidvāri jānatā || 1, 45 41 2
amlībhūtaṁ kaphotkleśi na hitaṁ tat pipāsave | 1, 45 42 1
madyapānātsamudbhūte roge pittotthite tathā || 1, 45 42 2
saṁnipātasamutthe ca śṛtaśītaṁ praśasyate | 1, 45 43 1
snigdhaṁ svādu himaṁ hṛdyaṁ dīpanaṁ vastiśodhanam || 1, 45 43 2
vṛṣyaṁ pittapipāsāghnaṁ nārikelodakaṁ guru | 1, 45 44 1
dāhātīsārapittāsṛṅmūrchāmadyaviṣārtiṣu || 1, 45 44 2
śṛtaśītaṁ jalaṁ śastaṁ tṛṣṇāchardibhrameṣu ca | 1, 45 45 1
arocake pratiśyāye praseke śvayathau kṣaye || 1, 45 45 2
mande 'gnāvudare kuṣṭhe jvare netrāmaye tathā | 1, 45 46 1
vraṇe ca madhumehe ca pānīyaṁ mandamācaret || 1, 45 46 2
gavyamājaṁ tathā cauṣṭramāvikaṁ māhiṣaṁ ca yat | 1, 45 47 1
aśvāyāścaiva nāryāśca kareṇūnāṁ ca yatpayaḥ || 1, 45 47 2
tattvanekauṣadhirasaprasādaṁ prāṇadaṁ guru | 1, 45 48 1
madhuraṁ picchilaṁ śītaṁ snigdhaṁ ślakṣṇaṁ saraṁ mṛdu | 1, 45 48 2
sarvaprāṇabhṛtāṁ tasmāt sātmyaṁ kṣīramihocyate || 1, 45 48 3
tatra sarvam eva kṣīraṁ prāṇināmapratiṣiddhaṁ jātisātmyāt vātapittaśoṇitamānaseṣvapi vikāreṣvaviruddhaṁ ,jīrṇajvarakāsaśvāsaśoṣakṣayagulmonmādodaramūrchābhramamadadāhapipāsāhṛdbastidoṣapāṇḍurogagrahaṇīdoṣārśaḥśūlodāvartātisār,«apravāhikāyonirogagarbhāsrāvaraktapittaśramaklamaharaṁ pāpmāpahaṁ balyaṁ vṛṣyaṁ vājīkaraṇaṁ rasāyanaṁ medhyaṁ »,«saṁdhānam āsthāpanaṁ vayaḥsthāpanam āyuṣyaṁ jīvanaṁ bṛṁhaṇaṁ vamanavirecanāsthāpanaṁ tulyaguṇatvāccaujaso vardhanaṁ »,«bālavṛddhakṣatakṣīṇānāṁ kṣudvyavāyavyāyāmakarśitānāṁ ca pathyatamam ||» 1, 45 49 1
alpābhiṣyandi gokṣīraṁ snigdhaṁ guru rasāyanam | 1, 45 50 1
raktapittaharaṁ śītaṁ madhuraṁ rasapākayoḥ || 1, 45 50 2
jīvanīyaṁ tathā vātapittaghnaṁ paramaṁ smṛtam | 1, 45 51 1
gavyatulyaguṇaṁ tvājaṁ viśeṣācchoṣiṇāṁ hitam || 1, 45 51 2
dīpanaṁ laghu saṁgrāhi śvāsakāsāsrapittanut | 1, 45 52 1
ajānāmalpakāyatvāt kaṭutiktaniṣevaṇāt || 1, 45 52 2
nātyambupānād vyāyāmāt sarvavyādhiharaṁ payaḥ | 1, 45 53 1
rūkṣoṣṇaṁ lavaṇaṁ kiṁcidauṣṭraṁ svādurasaṁ laghu || 1, 45 53 2
śophagulmodarārśoghnaṁ kṛmikuṣṭhaviṣāpaham | 1, 45 54 1
āvikaṁ madhuraṁ snigdhaṁ guru pittakaphāvaham || 1, 45 54 2
pathyaṁ kevalavāteṣu kāse cānilasaṁbhave | 1, 45 55 1
mahābhiṣyandi madhuraṁ māhiṣaṁ vahnināśanam || 1, 45 55 2
nidrākaraṁ śītataraṁ gavyāt snigdhataraṁ guru | 1, 45 56 1
uṣṇamaikaśaphaṁ balyaṁ śākhāvātaharaṁ payaḥ || 1, 45 56 2
madhurāmlarasaṁ rūkṣaṁ lavaṇānurasaṁ laghu | 1, 45 57 1
nāryāstu madhuraṁ stanyaṁ kaṣāyānurasaṁ himam || 1, 45 57 2
nasyāścyotanayoḥ pathyaṁ jīvanaṁ laghu dīpanam | 1, 45 58 1
hastinyā madhuraṁ vṛṣyaṁ kaṣāyānurasaṁ guru || 1, 45 58 2
snigdhaṁ sthairyakaraṁ śītaṁ cakṣuṣyaṁ balavardhanam | 1, 45 59 1
prāyaḥ prābhātikaṁ kṣīraṁ guru viṣṭambhi śītalam || 1, 45 59 2
rātryāḥ somaguṇatvācca vyāyāmābhāvatastathā | 1, 45 60 1
divākarābhitaptānāṁ vyāyāmānilasevanāt || 1, 45 60 2
śramaghnaṁ vātanuc caiva cakṣuṣyaṁ cāparāhṇikam | 1, 45 61 1
payo 'bhiṣyandi gurvāmaṁ prāyaśaḥ parikīrtitam || 1, 45 61 2
tadevoktaṁ laghutaramanabhiṣyandi vai śṛtam | 1, 45 62 1
varjayitvā striyāḥ stanyamāmam eva hi taddhitam || 1, 45 62 2
dhāroṣṇaṁ guṇavat kṣīraṁ viparītam ato 'nyathā | 1, 45 63 1
tadevātiśṛtaṁ śītaṁ guru bṛṁhaṇam ucyate || 1, 45 63 2
aniṣṭagandhamamlaṁ ca vivarṇaṁ virasaṁ ca yat | 1, 45 64 1
varjyaṁ salavaṇaṁ kṣīraṁ tacca vigrathitaṁ bhavet || 1, 45 64 2
dadhi tu madhuramamlamatyamlaṁ ceti tatkaṣāyānurasaṁ snigdhamuṣṇaṁ pīnasaviṣamajvarātisārārocakamūtrakṛcchrakārśyāpahaṁ ,«vṛṣyam prāṇakaraṁ maṅgalyaṁ ca ||» 1, 45 65 1
mahābhiṣyandi madhuraṁ kaphamedovivardhanam | 1, 45 66 1
kaphapittakṛdamlaṁ syādatyamlaṁ raktadūṣaṇam || 1, 45 66 2
vidāhi sṛṣṭaviṇmūtraṁ mandajātaṁ tridoṣakṛt | 1, 45 67 1
snigdhaṁ vipāke madhuraṁ dīpanaṁ balavardhanam || 1, 45 67 2
vātāpaham pavitraṁ ca dadhi gavyaṁ rucipradam | 1, 45 68 1
dadhyājaṁ kaphapittaghnaṁ laghu vātakṣayāpaham || 1, 45 68 2
durnāmaśvāsakāseṣu hitamagneśca dīpanam | 1, 45 69 1
vipāke madhuraṁ vṛṣyaṁ vātapittaprasādanam || 1, 45 69 2
balāsavardhanaṁ snigdhaṁ viśeṣāddadhi māhiṣam | 1, 45 70 1
vipāke kaṭu sakṣāraṁ guru bhedyauṣṭrikaṁ dadhi || 1, 45 70 2
vātamarśāṁsi kuṣṭhāni kṛmīn hantyudarāṇi ca | 1, 45 71 1
kopanaṁ kaphavātānāṁ durnāmnāṁ cāvikaṁ dadhi || 1, 45 71 2
rase pāke ca madhuramatyabhiṣyandi doṣalam | 1, 45 72 1
dīpanīyamacakṣuṣyaṁ vāḍavaṁ dadhi vātalam || 1, 45 72 2
rūkṣamuṣṇaṁ kaṣāyaṁ ca kaphamūtrāpahaṁ ca tat | 1, 45 73 1
snigdhaṁ vipāke madhuraṁ balyaṁ saṁtarpaṇaṁ guru || 1, 45 73 2
cakṣuṣyamagryaṁ doṣaghnaṁ dadhi nāryā guṇottaram | 1, 45 74 1
laghu pāke balāsaghnaṁ vīryoṣṇaṁ paktināśanam || 1, 45 74 2
kaṣāyānurasaṁ nāgyā dadhi varcovivardhanam | 1, 45 75 1
dadhīnyuktāni yānīha gavyādīni pṛthak pṛthak || 1, 45 75 2
vijñeyamevaṁ sarveṣu gavyam eva guṇottaram | 1, 45 76 1
vātaghnaṁ kaphakṛt snigdhaṁ bṛṁhaṇaṁ nātipittakṛt || 1, 45 76 2
kuryādbhaktābhilāṣaṁ ca dadhi yat suparisrutam | 1, 45 77 1
śṛtāt kṣīrāttu yajjātaṁ guṇavaddadhi tat smṛtam || 1, 45 77 2
vātapittaharaṁ rucyaṁ dhātvagnibalavardhanam | 1, 45 78 1
dadhnaḥ saro gururvṛṣyo vijñeyo 'nilanāśanaḥ || 1, 45 78 2
vahnervidhamanaścāpi kaphaśukravivardhanaḥ | 1, 45 79 1
dadhi tvasāraṁ rūkṣaṁ ca grāhi viṣṭambhi vātalam || 1, 45 79 2
dīpanīyaṁ laghutaraṁ sakaṣāyaṁ rucipradam | 1, 45 80 1
śaradgrīṣmavasanteṣu prāyaśo dadhi garhitam || 1, 45 80 2
hemante śiśire caiva varṣāsu dadhi śasyate | 1, 45 81 1
tṛṣṇāklamaharaṁ mastu laghu srotoviśodhanam || 1, 45 81 2
amlaṁ kaṣāyaṁ madhuramavṛṣyaṁ kaphavātanut | 1, 45 82 1
prahlādanaṁ prīṇanaṁ ca bhinattyāśu malaṁ ca tat | 1, 45 82 2
balamāvahate kṣipraṁ bhaktacchandaṁ karoti ca || 1, 45 82 3
svādvamlam atyamlakamandajātaṁ tathā śṛtakṣīrabhavaṁ saraśca | 1, 45 83 1
asāramevaṁ dadhi saptadhāsmin varge smṛtā mastuguṇāstathaiva || 1, 45 83 2
takraṁ madhuramamlaṁ kaṣāyānurasam uṣṇavīryaṁ laghu rūkṣam agnidīpanaṁ ,«garaśophātisāragrahaṇīpāṇḍurogārśaḥplīhagulmārocakaviṣamajvaratṛṣṇācchardiprasekaśūlamedaḥśleṣmānilaharaṁ madhuravipākaṁ »,«hṛdyaṁ mūtrakṛcchrasnehavyāpatpraśamanam avṛṣyaṁ ca ||» 1, 45 84 1
manthanādipṛthagbhūtasnehamardhodakaṁ ca yat | 1, 45 85 1
nātisāndradravaṁ takraṁ svādvamlaṁ tuvaraṁ rase | 1, 45 85 2
yattu sasneham ajalaṁ mathitam gholam ucyate || 1, 45 85 3
naiva takraṁ kṣate dadyānnoṣṇakāle na durbale | 1, 45 86 1
na mūrcchābhramadāheṣu na roge raktapaittike || 1, 45 86 2
śītakāle 'gnimāndye ca kaphottheṣvāmayeṣu ca | 1, 45 87 1
mārgāvarodhe duṣṭe ca vāyau takraṁ praśasyate || 1, 45 87 2
tat punarmadhuraṁ śleṣmaprakopaṇaṁ pittapraśamanaṁ ca amlaṁ vātaghnaṁ pittakaraṁ ca || 1, 45 88 1
vāte 'mlaṁ saindhavopetaṁ svādu pitte saśarkaram | 1, 45 89 1
pibettakraṁ kaphe cāpi vyoṣakṣārasamanvitam || 1, 45 89 2
grāhiṇī vātalā rūkṣā durjarā takrakūrcikā | 1, 45 90 1
takrāllaghutaro maṇḍaḥ kūrcikādadhitakrajaḥ || 1, 45 90 2
guruḥ kilāṭo 'nilahā puṁstvanidrāpradaḥ smṛtaḥ | 1, 45 91 1
madhurau bṛṁhaṇau vṛṣyau tadvatpīyūṣamoraṭau || 1, 45 91 2
navanītaṁ punaḥ sadyaskaṁ laghu sukumāraṁ madhuraṁ kaṣāyamīṣadamlaṁ śītalaṁ medhyaṁ dīpanaṁ hṛdyaṁ saṁgrāhi ,«pittānilaharaṁ vṛṣyamavidāhi kṣayakāsavraṇaśoṣārśo'rditāpahaṁ cirotthitaṁ guru kaphamedovivardhanaṁ balakaraṁ bṛṁhaṇaṁ »,"śoṣaghnaṁ viśeṣeṇa bālānāṁ praśasyate ||" 1, 45 92 1
kṣīrotthaṁ punarnavanītamutkṛṣṭasnehamādhuryamatiśītaṁ saukumāryakaraṁ cakṣuṣyaṁ saṁgrāhi raktapittanetrarogaharaṁ ,«prasādanaṁ ca ||» 1, 45 93 1
saṁtānikā punarvātaghnī tarpaṇī balyā vṛṣyā snigdhā rucyā madhurā madhuravipākā raktapittaprasādanī gurvī ca || 1, 45 94 1
vikalpa eṣa dadhyādiḥ śreṣṭho gavyo 'bhivarṇitaḥ | 1, 45 95 1
vikalpānavaśiṣṭāṁstu kṣīravīryātsamādiśet || 1, 45 95 2
ghṛtaṁ tu madhuraṁ saumyaṁ mṛduśītavīryam alpābhiṣyandi snehanam udāvartonmādāpasmāraśūlajvarānāhavātapittapraśamanam ,«agnidīpanaṁ smṛtimatimedhākāntisvaralāvaṇyasaukumāryaujastejobalakaram āyuṣyaṁ vṛṣyaṁ medhyaṁ vayaḥsthāpanaṁ guru »,«cakṣuṣyaṁ śleṣmābhivardhanaṁ pāpmālakṣmīpraśamanaṁ viṣaharaṁ rakṣoghnaṁ ca ||» 1, 45 96 1
vipāke madhuraṁ śītaṁ vātapittaviṣāpaham | 1, 45 97 1
cakṣuṣyamagryaṁ balyaṁ ca gavyaṁ sarpirguṇottaram || 1, 45 97 2
ājaṁ ghṛtaṁ dīpanīyaṁ cakṣuṣyaṁ balavardhanam | 1, 45 98 1
kāse śvāse kṣaye cāpi pathyaṁ pāke ca tallaghu || 1, 45 98 2
madhuraṁ raktapittaghnaṁ guru pāke kaphāvaham | 1, 45 99 1
vātapittapraśamanaṁ suśītaṁ māhiṣaṁ ghṛtam || 1, 45 99 2
auṣṭraṁ kaṭu ghṛtaṁ pāke śophakrimiviṣāpaham | 1, 45 100 1
dīpanaṁ kaphavātaghnaṁ kuṣṭhagulmodarāpaham || 1, 45 100 2
pāke laghvāvikaṁ sarpirna ca pittaprakopaṇam | 1, 45 101 1
kaphe 'nile yonidoṣe śoṣe kampe ca taddhitam || 1, 45 101 2
pāke laghūṣṇavīryaṁ ca kaṣāyaṁ kaphanāśanam | 1, 45 102 1
dīpanaṁ baddhamūtraṁ ca vidyādaikaśaphaṁ ghṛtam || 1, 45 102 2
cakṣuṣyamagryaṁ strīṇāṁ tu sarpiḥ syādamṛtopamam | 1, 45 103 1
vṛddhiṁ karoti dehāgnyor laghupākaṁ viṣāpaham || 1, 45 103 2
kaṣāyaṁ baddhaviṇmūtram tiktamagnikaraṁ laghu | 1, 45 104 1
hanti kāreṇavaṁ sarpiḥ kaphakuṣṭhaviṣakrimīn || 1, 45 104 2
kṣīraghṛtaṁ punaḥ saṁgrāhi raktapittabhramamūrcchāpraśamanaṁ netrarogahitaṁ ca || 1, 45 105 1
sarpirmaṇḍastu madhuraḥ saro yoniśrotrākṣiśirasāṁ śūlaghno bastinasyākṣipūraṇeṣūpadiśyate || 1, 45 106 1
sarpiḥ purāṇaṁ saraṁ kaṭuvipākaṁ tridoṣāpahaṁ mūrcchāmadonmādodarajvaragaraśoṣāpasmārayoniśrotrākṣiśiraḥśūlaghnaṁ dīpanaṁ ,«bastinasyākṣipūraṇeṣūpadiśyate ||» 1, 45 107 1
bhavati cātra | 1, 45 108 1
purāṇaṁ timiraśvāsapīnasajvarakāsanut | 1, 45 108 2
mūrcchākuṣṭhaviṣonmādagrahāpasmāranāśanam || 1, 45 108 3
ekādaśaśataṁ caiva vatsarānuṣitaṁ ghṛtam | 1, 45 109 1
rakṣoghnaṁ kumbhasarpiḥ syāt paratastu mahāghṛtam || 1, 45 109 2
peyaṁ mahāghṛtaṁ bhūtaiḥ kaphaghnaṁ pavanādhikaiḥ | 1, 45 110 1
balyaṁ pavitraṁ medhyaṁ ca viśeṣāttimirāpaham || 1, 45 110 2
sarvabhūtaharaṁ caiva ghṛtametat praśasyate || 1, 45 111 1
tailaṁ tvāgneyam uṣṇaṁ tīkṣṇaṁ madhuraṁ madhuravipākaṁ bṛṁhaṇaṁ prīṇanaṁ vyavāyi sūkṣmaṁ viśadaṁ guru saraṁ vikāsi vṛṣyaṁ ,«tvakprasādanaṁ śodhanaṁ medhāmārdavamāṁsasthairyavarṇabalakaraṁ cakṣuṣyaṁ baddhamūtraṁ lekhanaṁ tiktakaṣāyānurasaṁ »,«pācanam anilabalāsakṣayakaraṁ krimighnam aśitapittajananaṁ yoniśiraḥkarṇaśūlapraśamanaṁ garbhāśayaśodhanaṁ ca tathā »,chinnabhinnaviddhotpiṣṭacyutamathitakṣatapiccitabhagnasphuṭitakṣārāgnidagdhaviśliṣṭadāritābhihatadurbhagnamṛgavyālavidaṣṭaprabh,"ṛtiṣu ca pariṣekābhyaṅgāvagāhādiṣu tilatailaṁ praśasyate ||" 1, 45 112 1
tadbastiṣu ca pāneṣu nasye karṇākṣipūraṇe | 1, 45 113 1
annapānavidhau cāpi prayojyaṁ vātaśāntaye || 1, 45 113 2
eraṇḍatailaṁ madhuramuṣṇaṁ tīkṣṇaṁ dīpanaṁ kaṭu kaṣāyānurasaṁ sūkṣmaṁ srotoviśodhanaṁ tvacyaṁ vṛṣyaṁ madhuravipākaṁ ,«vayaḥsthāpanaṁ yoniśukraviśodhanamārogyamedhākāntismṛtibalakaraṁ vātakaphaharam adhobhāgadoṣaharaṁ ca ||» 1, 45 114 1
nimbātasīkusumbhamūlakajīmūtakavṛkṣakakṛtavedhanārkakampillakahastikarṇapṛthvīkāpīlukarañjeṅgudīśigrusarṣapasuvarcalāviḍaṅgajy,«otiṣmatīphalatailāni tīkṣṇāni laghūnyuṣṇavīryāṇi kaṭūni kaṭuvipākāni sarāṇy anilakaphakṛmikuṣṭhapramehaśirorogāpaharāṇi ceti ||» 1, 45 115 1
vātaghnaṁ madhuraṁ teṣu kṣaumaṁ tailaṁ balāpaham | 1, 45 116 1
kaṭupākamacakṣuṣyaṁ snigdhoṣṇaṁ guru pittalam || 1, 45 116 2
kṛmighnaṁ sārṣapaṁ tailaṁ kaṇḍūkuṣṭhāpahaṁ laghu | 1, 45 117 1
kaphamedo'nilaharaṁ lekhanaṁ kaṭu dīpanam || 1, 45 117 2
kṛmighnam iṅgudītailam īṣattiktaṁ tathā laghu | 1, 45 118 1
kuṣṭhāmayakṛmiharaṁ dṛṣṭiśukrabalāpaham || 1, 45 118 2
vipāke kaṭukaṁ tailaṁ kausumbhaṁ sarvadoṣakṛt | 1, 45 119 1
raktapittakaraṁ tīkṣṇam acakṣuṣyaṁ vidāhi ca || 1, 45 119 2
kirātatiktakātimuktakabibhītakanālikerakolākṣoḍajīvantīpriyālakarbudārasūryavallītrapusairvārukakarkārukūṣmāṇḍaprabhṛtīnāṁ tailāni ,«madhurāṇi madhuravipākāni vātapittapraśamanāni śītavīryāṇyabhiṣyandīni sṛṣṭamūtrāṇyagnisādanāni ceti ||» 1, 45 120 1
madhukakāśmaryapalāśatailāni madhurakaṣāyāṇi kaphapittapraśamanāni || 1, 45 121 1
tuvarakabhallātakataile uṣṇe madhurakaṣāye tiktānurase vātakaphakuṣṭhamedomehakṛmipraśamane ubhayatobhāgadoṣahare ca || 1, 45 122 1
saraladevadārugaṇḍīraśiṁśapāgurusārasnehāstiktakaṭukaṣāyā duṣṭavraṇaśodhanāḥ kṛmikaphakuṣṭhānilaharāśca || 1, 45 123 1
tumbīkośāmradantīdravantīśyāmāsaptalānīlikākampillakaśaṅkhinīsnehās tiktakaṭukaṣāyā adhobhāgadoṣaharāḥ kṛmikaphakuṣṭhānilaharā ,«duṣṭavraṇaśodhanāśca ||» 1, 45 124 1
yavatiktātailaṁ sarvadoṣapraśamanam īṣattiktam agnidīpanaṁ lekhanaṁ medhyaṁ pathyaṁ rasāyanaṁ ca || 1, 45 125 1
ekaiṣikātailaṁ madhuramatiśītaṁ pittaharamanilaprakopaṇaṁ śleṣmābhivardhanaṁ ca || 1, 45 126 1
sahakāratailamīṣattiktam atisugandhi vātakaphaharaṁ rūkṣaṁ madhurakaṣāyaṁ rasavannātipittakaraṁ ca || 1, 45 127 1
phalodbhavāni tailāni yānyuktānīha kānicit | 1, 45 128 1
guṇān karma ca vijñāya phalānīva vinirdiśet || 1, 45 128 2
yāvantaḥ sthāvarāḥ snehāḥ samāsātparikīrtitāḥ | 1, 45 129 1
sarve tailaguṇā jñeyāḥ sarve cānilanāśanāḥ || 1, 45 129 2
sarvebhyastviha tailebhyastilatailaṁ viśiṣyate | 1, 45 130 1
niṣpattestadguṇatvācca tailatvam itareṣvapi || 1, 45 130 2
grāmyānūpaudakānāṁ ca vasāmedomajjāno gurūṣṇamadhurā vātaghnāḥ jāṅgalaikaśaphakravyādādīnāṁ laghuśītakaṣāyā ,«raktapittaghnāḥ pratudaviṣkirāṇāṁ śleṣmaghnāḥ |» 1, 45 131 1
tatra ghṛtatailavasāmedomajjāno yathottaraṁ guruvipākā vātaharāśca || 1, 45 131 2
madhu tu madhuraṁ kaṣāyānurasaṁ rūkṣaṁ śītamagnidīpanaṁ varṇyaṁ svaryaṁ laghu sukumāraṁ lekhanaṁ hṛdyaṁ vājīkaraṇaṁ ,«saṁdhānaṁ śodhanaṁ ropaṇaṁ saṁgrāhi cakṣuṣyaṁ prasādanaṁ sūkṣmamārgānusāri »,«pittaśleṣmamedomehahikkāśvāsakāsātisāraccharditṛṣṇākṛmiviṣapraśamanaṁ hlādi tridoṣapraśamanaṁ ca tattu laghutvātkaphaghnaṁ »,«paicchilyānmādhuryātkaṣāyabhāvācca vātapittaghnam ||» 1, 45 132 1
pauttikaṁ bhrāmaraṁ kṣaudraṁ mākṣikaṁ chāttram eva ca | 1, 45 133 1
ārghyamauddālakaṁ dālamityaṣṭau madhujātayaḥ || 1, 45 133 2
viśeṣātpauttikaṁ teṣu rūkṣoṣṇaṁ saviṣānvayāt | 1, 45 134 1
vātāsṛkpittakṛcchedi vidāhi madakṛnmadhu || 1, 45 134 2
paicchilyāt svādubhūyastvādbhrāmaraṁ gurusaṁjñitam | 1, 45 135 1
kṣaudraṁ viśeṣato jñeyaṁ śītalaṁ laghu lekhanam || 1, 45 135 2
tasmāllaghutaraṁ rūkṣaṁ mākṣikaṁ pravaraṁ smṛtam | 1, 45 136 1
śvāsādiṣu ca rogeṣu praśastaṁ tadviśeṣataḥ || 1, 45 136 2
svādupākaṁ guru himaṁ picchilaṁ raktapittajit | 1, 45 137 1
śvitramehakṛmighnaṁ ca vidyācchāttraṁ guṇottaram || 1, 45 137 2
ārghyaṁ madhvaticakṣuṣyaṁ kaphapittaharaṁ param | 1, 45 138 1
kaṣāyaṁ kaṭu pāke ca balyaṁ tiktamavātakṛt || 1, 45 138 2
auddālakaṁ rucikaraṁ svaryaṁ kuṣṭhaviṣāpaham | 1, 45 139 1
kaṣāyamuṣṇamamlaṁ ca pittakṛt kaṭupāki ca || 1, 45 139 2
chardimehapraśamanaṁ madhu rūkṣaṁ dalodbhavam | 1, 45 140 1
bṛṁhaṇīyaṁ madhu navaṁ nātiśleṣmaharaṁ saram || 1, 45 140 2
medaḥsthaulyāpahaṁ grāhi purāṇamatilekhanam | 1, 45 141 1
doṣatrayaharaṁ pakvamāmamamlaṁ tridoṣakṛt || 1, 45 141 2
tadyuktaṁ vividhair yogair nihanyādāmayān bahūn | 1, 45 142 1
nānādravyātmakatvācca yogavāhi paraṁ madhu || 1, 45 142 2
tattu nānādravyarasaguṇavīryavipākaviruddhānāṁ puṣparasānāṁ saviṣamakṣikāsaṁbhavatvāccānuṣṇopacāram || 1, 45 143 1
uṣṇair virudhyate sarvaṁ viṣānvayatayā madhu | 1, 45 144 1
uṣṇārtamuṣṇair uṣṇe vā tannihanti yathā viṣam || 1, 45 144 2
tatsaukumāryācca tathaiva śaityānnānauṣadhīnāṁ rasasaṁbhavācca | 1, 45 145 1
uṣṇair virudhyeta viśeṣataśca tathāntarīkṣeṇa jalena cāpi || 1, 45 145 2
uṣṇena madhu saṁyuktaṁ vamaneṣvavacāritam | 1, 45 146 1
apākādanavasthānānna virudhyeta pūrvavat || 1, 45 146 2
madhvāmātparatastvanyadāmaṁ kaṣṭaṁ na vidyate | 1, 45 147 1
viruddhopakramatvāttat sarvaṁ hanti yathā viṣam || 1, 45 147 2
ikṣavo madhurā madhuravipākā guravaḥ śītāḥ snigdhā balyā vṛṣyā mūtralā raktapittapraśamanāḥ kṛmikaphakarāśceti | 1, 45 148 1
te cānekavidhāḥ tadyathā || 1, 45 148 2
pauṇḍrako bhīrukaścaiva vaṁśakaḥ śvetaporakaḥ | 1, 45 149 1
kāntārastāpasekṣuśca kāṣṭhekṣuḥ sūcipatrakaḥ || 1, 45 149 2
nepālo dīrghapattraśca nīlaporo 'tha kośakṛt | 1, 45 150 1
ityetā jātayaḥ sthaulyād guṇān vakṣyāmyataḥ param || 1, 45 150 2
suśīto madhuraḥ snigdho bṛṁhaṇaḥ śleṣmalaḥ saraḥ | 1, 45 151 1
avidāhī gururvṛṣyaḥ pauṇḍrako bhīrukastathā || 1, 45 151 2
ābhyāṁ tulyaguṇaḥ kiṁcitsakṣāro vaṁśako mataḥ | 1, 45 152 1
vaṁśavacchvetaporastu kiṁciduṣṇaḥ sa vātahā || 1, 45 152 2
kāntāratāpasāvikṣū vaṁśakānugatau matau | 1, 45 153 1
evaṁguṇastu kāṣṭhekṣuḥ sa tu vātaprakopaṇaḥ || 1, 45 153 2
sūcīpatro nīlaporo naipālo dīrghapattrakaḥ | 1, 45 154 1
vātalāḥ kaphapittaghnāḥ sakaṣāyā vidāhinaḥ || 1, 45 154 2
kośakāro guruḥ śīto raktapittakṣayāpahaḥ | 1, 45 155 1
atīva madhuro mūle madhye madhura eva tu || 1, 45 155 2
agreṣvakṣiṣu vijñeya ikṣūṇāṁ lavaṇo rasaḥ || 1, 45 156 1
avidāhī kaphakaro vātapittanivāraṇaḥ | 1, 45 157 1
vaktraprahlādano vṛṣyo dantaniṣpīḍito rasaḥ || 1, 45 157 2
gururvidāhī viṣṭambhī yāntrikastu prakīrtitaḥ | 1, 45 158 1
pakvo guruḥ saraḥ snigdhaḥ satīkṣṇaḥ kaphavātanut || 1, 45 158 2
phāṇitaṁ guru madhuramabhiṣyandi bṛṁhaṇamavṛṣyaṁ tridoṣakṛcca || 1, 45 159 1
guḍaḥ sakṣāramadhuro nātiśītaḥ snigdho mūtraraktaśodhano nātipittajidvātaghno medaḥkaphakaro balyo vṛṣyaśca || 1, 45 160 1
pittaghno madhuraḥ śuddho vātaghno 'sṛkprasādanaḥ | 1, 45 161 1
sa purāṇo 'dhikaguṇo guḍaḥ pathyatamaḥ smṛtaḥ || 1, 45 161 2
matsyaṇḍikākhaṇḍaśarkarā vimalajātā uttarottaraṁ śītāḥ snigdhāḥ gurutarā madhuratarā vṛṣyā raktapittapraśamanāstṛṣṇāpraśamanāśca ,|| 1, 45 162 1
yathā yathaiṣāṁ vaimalyaṁ madhuratvaṁ tathā tathā | 1, 45 163 1
snehagauravaśaityāni saratvaṁ ca tathā tathā || 1, 45 163 2
yo yo matsyaṇḍikākhaṇḍaśarkarāṇāṁ svako guṇaḥ | 1, 45 164 1
tena tenaiva nirdeśyasteṣāṁ visrāvaṇo guṇaḥ || 1, 45 164 2
sārasthitā suvimalā niḥkṣārā ca yathā yathā | 1, 45 165 1
tathā tathā guṇavatī vijñeyā śarkarā budhaiḥ || 1, 45 165 2
madhuśarkarā punaśchardyatīsāraharī rūkṣā chedanī prasādanī kaṣāyamadhurā madhuravipākā ca || 1, 45 166 1
yavāsaśarkarā madhurakaṣāyā tiktānurasā śleṣmaharī sarā ceti || 1, 45 167 1
yāvatyaḥ śarkarāḥ proktāḥ sarvā dāhapraṇāśanāḥ | 1, 45 168 1
raktapittapraśamanāśchardimūrcchātṛṣāpahāḥ || 1, 45 168 2
rūkṣaṁ madhūkapuṣpotthaṁ phāṇitaṁ vātapittakṛt | 1, 45 169 1
kaphaghnaṁ madhuraṁ pāke kaṣāyaṁ bastidūṣaṇam || 1, 45 169 2
sarvaṁ pittakaraṁ madyamamlaṁ rocanadīpanam | 1, 45 170 1
bhedanaṁ kaphavātaghnaṁ hṛdyaṁ bastiviśodhanam || 1, 45 170 2
pāke laghu vidāhyuṣṇaṁ tīkṣṇamindriyabodhanam | 1, 45 171 1
vikāsi sṛṣṭaviṇmūtraṁ śṛṇu tasya viśeṣaṇam || 1, 45 171 2
mārdvīkamavidāhitvānmadhurānvayatastathā | 1, 45 172 1
raktapitte 'pi satataṁ budhair na pratiṣidhyate || 1, 45 172 2
madhuraṁ taddhi rūkṣaṁ ca kaṣāyānurasaṁ laghu | 1, 45 173 1
laghupāki saraṁ śoṣaviṣamajvaranāśanam || 1, 45 173 2
mārdvīkālpāntaraṁ kiṁcit khārjūraṁ vātakopanam | 1, 45 174 1
tadeva viśadaṁ rucyaṁ kaphaghnaṁ karśanaṁ laghu || 1, 45 174 2
kaṣāyamadhuraṁ hṛdyaṁ sugandhīndriyabodhanam | 1, 45 175 1
kāsārśograhaṇīdoṣamūtraghātānilāpahā || 1, 45 175 2
stanyaraktakṣayahitā surā bṛṁhaṇadīpanī | 1, 45 176 1
kāsārśograhaṇīśvāsapratiśyāyavināśanī || 1, 45 176 2
śvetā mūtrakaphastanyaraktamāṁsakarī surā | 1, 45 177 1
chardyarocakahṛtkukṣitodaśūlapramardanī || 1, 45 177 2
prasannā kaphavātārśovibandhānāhanāśanī | 1, 45 178 1
pittalālpakaphā rūkṣā yavair vātaprakopaṇī || 1, 45 178 2
viṣṭambhinī surā gurvī śleṣmalā tu madhūlikā | 1, 45 179 1
rūkṣā nātikaphā vṛṣyā pācanī cākṣikī smṛtā || 1, 45 179 2
tridoṣo bhedyavṛṣyaśca kohalo vadanapriyaḥ | 1, 45 180 1
grāhyuṣṇo jagalaḥ paktā rūkṣastṛṭkaphaśophakṛt || 1, 45 180 2
hṛdyaḥ pravāhikāṭopadurnāmānilaśoṣahṛt | 1, 45 181 1
bakvaso hṛtasāratvādviṣṭambhī vātakopanaḥ || 1, 45 181 2
dīpanaḥ sṛṣṭaviṇmūtro viśado 'lpamado guruḥ | 1, 45 182 1
kaṣāyo madhuraḥ sīdhurgauḍaḥ pācanadīpanaḥ || 1, 45 182 2
śārkaro madhuro rucyo dīpano bastiśodhanaḥ | 1, 45 183 1
vātaghno madhuraḥ pāke hṛdya indriyabodhanaḥ || 1, 45 183 2
tadvat pakvarasaḥ sīdhurbalavarṇakaraḥ saraḥ | 1, 45 184 1
śophaghno dīpano hṛdyo rucyaḥ śleṣmārśasāṁ hitaḥ || 1, 45 184 2
karśanaḥ śītarasikaḥ śvayathūdaranāśanaḥ | 1, 45 185 1
varṇakṛjjaraṇaḥ svaryo vibandhaghno 'rśasāṁ hitaḥ || 1, 45 185 2
ākṣikaḥ pāṇḍurogaghno vraṇyaḥ saṁgrāhako laghuḥ | 1, 45 186 1
kaṣāyamadhuraḥ sīdhuḥ pittaghno 'sṛkprasādanaḥ || 1, 45 186 2
jāmbavo baddhanisyandastuvaro vātakopanaḥ | 1, 45 187 1
tīkṣṇaḥ surāsavo hṛdyo mūtralaḥ kaphavātanut || 1, 45 187 2
mukhapriyaḥ sthiramado vijñeyo 'nilanāśanaḥ | 1, 45 188 1
laghurmadhvāsavaśchedī mehakuṣṭhaviṣāpahaḥ || 1, 45 188 2
tiktaḥ kaṣāyaḥ śophaghnastīkṣṇaḥ svādur avātakṛt | 1, 45 189 1
tīkṣṇaḥ kaṣāyo madakṛd durnāmakaphagulmahṛt || 1, 45 189 2
kṛmimedo'nilaharo maireyo madhuro guruḥ | 1, 45 190 1
balyaḥ pittaharo varṇyo hṛdyaścekṣurasāsavaḥ || 1, 45 190 2
śīdhur madhūkapuṣpottho vidāhyagnibalapradaḥ | 1, 45 191 1
rūkṣaḥ kaṣāyakaphahṛd vātapittaprakopaṇaḥ || 1, 45 191 2
nirdiśed rasataścānyān kandamūlaphalāsavān | 1, 45 192 1
navaṁ madyamabhiṣyandi guru vātādikopanam || 1, 45 192 2
aniṣṭagandhi virasamahṛdyaṁ ca vidāhi ca | 1, 45 193 1
sugandhi dīpanaṁ hṛdyaṁ rociṣṇu kṛmināśanam || 1, 45 193 2
sphuṭasrotaskaraṁ jīrṇaṁ laghu vātakaphāpaham | 1, 45 194 1
ariṣṭo dravyasaṁyogasaṁskārādadhiko guṇaiḥ || 1, 45 194 2
bahudoṣaharaścaiva doṣāṇāṁ śamanaśca saḥ | 1, 45 195 1
dīpanaḥ kaphavātaghnaḥ saraḥ pittāvirodhanaḥ || 1, 45 195 2
śūlādhmānodaraplīhajvarājīrṇārśasāṁ hitaḥ | 1, 45 196 1
pippalyādikṛto gulmakapharogaharaḥ smṛtaḥ || 1, 45 196 2
cikitsiteṣu vakṣyante 'riṣṭā rogaharāḥ pṛthak | 1, 45 197 1
ariṣṭāsavasīdhūnāṁ guṇān karmāṇi cādiśet || 1, 45 197 2
buddhyā yathāsvaṁ saṁskāramavekṣya kuśalo bhiṣak | 1, 45 198 1
sāndraṁ vidāhi durgandhaṁ virasaṁ kṛmilaṁ guru || 1, 45 198 2
ahṛdyaṁ taruṇaṁ tīkṣṇamuṣṇaṁ durbhājanasthitam | 1, 45 199 1
alpauṣadhaṁ paryuṣitamatyacchaṁ picchilaṁ ca yat || 1, 45 199 2
tadvarjyaṁ sarvadā madyaṁ kiṁciccheṣaṁ ca yadbhavet | 1, 45 200 1
tatra yat stokasambhāraṁ taruṇaṁ picchilaṁ guru || 1, 45 200 2
kaphaprakopi tanmadyaṁ durjaraṁ ca viśeṣataḥ | 1, 45 201 1
pittaprakopi bahalaṁ tīkṣṇamuṣṇaṁ vidāhi ca || 1, 45 201 2
ahṛdyaṁ pelavaṁ pūti kṛmilaṁ virasaṁ ca yat | 1, 45 202 1
tathā paryuṣitaṁ cāpi vidyādanilakopanam || 1, 45 202 2
sarvadoṣair upetaṁ tu sarvadoṣaprakopaṇam | 1, 45 203 1
cirasthitaṁ jātarasaṁ dīpanaṁ kaphavātajit || 1, 45 203 2
rucyaṁ prasannaṁ surabhi madyaṁ sevyaṁ madāvaham | 1, 45 204 1
tasyānekaprakārasya madyasya rasavīryataḥ || 1, 45 204 2
saukṣmyādauṣṇyācca taikṣṇyācca vikāsitvācca vahninā | 1, 45 205 1
sametya hṛdayaṁ prāpya dhamanīrūrdhvamāgatam | 1, 45 205 2
vikṣobhyendriyacetāṁsi vīryaṁ madayate 'cirāt || 1, 45 205 3
cireṇa ślaiṣmike puṁsi pānato jāyate madaḥ | 1, 45 206 1
acirādvātike dṛṣṭaḥ paittike śīghram eva tu || 1, 45 206 2
sāttvike śaucadākṣiṇyaharṣamaṇḍanalālasaḥ | 1, 45 207 1
gītādhyayanasaubhāgyasuratotsāhakṛnmadaḥ || 1, 45 207 2
rājase duḥkhaśīlatvamātmatyāgaṁ sasāhasam | 1, 45 208 1
kalahaṁ sānubandhaṁ tu karoti puruṣe madaḥ || 1, 45 208 2
aśaucanidrāmātsaryāgamyāgamanalolatāḥ | 1, 45 209 1
asatyabhāṣaṇaṁ cāpi kuryāddhi tāmase madaḥ || 1, 45 209 2
raktapittakaraṁ śuktaṁ chedi bhuktavipācanam | 1, 45 210 1
vaisvaryaṁ jaraṇaṁ śleṣmapāṇḍukrimiharaṁ laghu || 1, 45 210 2
tīkṣṇoṣṇaṁ mūtralaṁ hṛdyaṁ kaphaghnaṁ kaṭupāki ca | 1, 45 211 1
tadvattadāsutaṁ sarvaṁ rocanam ca viśeṣataḥ || 1, 45 211 2
gauḍāni rasaśuktāni madhuśuktāni yāni ca | 1, 45 212 1
yathāpūrvaṁ gurutarāṇyabhiṣyandakarāṇi ca || 1, 45 212 2
tuṣāmbu dīpanaṁ hṛdyaṁ hṛtpāṇḍukṛmiroganut | 1, 45 213 1
grahaṇyarśovikāraghnaṁ bhedi sauvīrakaṁ tathā || 1, 45 213 2
dhānyāmlaṁ dhānyayonitvājjīvanaṁ dāhanāśanam | 1, 45 214 1
sparśātpānāttu pavanakaphatṛṣṇāharaṁ laghu || 1, 45 214 2
taikṣṇyācca nirharedāśu kaphaṁ gaṇḍūṣadhāraṇāt | 1, 45 215 1
mukhavairasyadaurgandhyamalaśoṣaklamāpaham || 1, 45 215 2
dīpanaṁ jaraṇaṁ bhedi hitamāsthāpaneṣu ca | 1, 45 216 1
samudramāśritānāṁ ca janānāṁ sātmyam ucyate || 1, 45 216 2
atha mūtrāṇi gomahiṣājāvigajahayakharoṣṭrāṇāṁ tīkṣṇānyuṣṇāni kaṭūni tiktāni lavaṇānurasāni laghūni śodhanāni ,«kaphavātakṛmimedoviṣagulmārśaudarakuṣṭhaśophārocakapāṇḍurogaharāṇi hṛdyāni dīpanāni ca sāmānyataḥ ||» 1, 45 217 1
bhavataścātra | 1, 45 218 1
tatsarvaṁ kaṭu tīkṣṇoṣṇaṁ lavaṇānurasaṁ laghu | 1, 45 218 2
śodhanaṁ kaphavātaghnaṁ kṛmimedoviṣāpaham || 1, 45 218 3
arśojaṭharagulmaghnaṁ śophārocakanāśanam | 1, 45 219 1
pāṇḍurogaharaṁ bhedi hṛdyaṁ dīpanapācanam || 1, 45 219 2
gomūtraṁ kaṭu tīkṣṇoṣṇaṁ sakṣāratvānna vātalam | 1, 45 220 1
laghvagnidīpanaṁ medhyaṁ pittalaṁ kaphavātajit || 1, 45 220 2
śūlagulmodarānāhavirekāsthāpanādiṣu | 1, 45 221 1
mūtraprayogasādhyeṣu gavyaṁ mūtraṁ prayojayet || 1, 45 221 2
durnāmodaraśūleṣu kuṣṭhamehāviśuddhiṣu | 1, 45 222 1
ānāhaśophagulmeṣu pāṇḍuroge ca māhiṣam || 1, 45 222 2
kāsaśvāsāpahaṁ śophakāmalāpāṇḍuroganut | 1, 45 223 1
kaṭutiktānvitaṁ chāgamīṣanmārutakopanam || 1, 45 223 2
kāsaplīhodaraśvāsaśoṣavarcograhe hitam | 1, 45 224 1
sakṣāraṁ tiktakaṭukamuṣṇaṁ vātaghnamāvikam || 1, 45 224 2
dīpanaṁ kaṭu tīkṣṇoṣṇaṁ vātacetovikāranut | 1, 45 225 1
āśvaṁ kaphaharaṁ mūtraṁ kṛmidadruṣu śasyate || 1, 45 225 2
satiktaṁ lavaṇaṁ bhedi vātaghnaṁ pittakopanam | 1, 45 226 1
tīkṣṇaṁ kṣāre kilāse ca nāgaṁ mūtraṁ prayojayet || 1, 45 226 2
garacetovikāraghnaṁ tīkṣṇaṁ grahaṇiroganut | 1, 45 227 1
dīpanaṁ gārdabhaṁ mūtraṁ kṛmivātakaphāpaham || 1, 45 227 2
śophakuṣṭhodaronmādamārutakrimināśanam | 1, 45 228 1
arśoghnaṁ kārabhaṁ mūtraṁ mānuṣaṁ ca viṣāpaham || 1, 45 228 2
dravadravyāṇi sarvāṇi samāsāt kīrtitāni tu | 1, 45 229 1
kāladeśavibhāgajño nṛpaterdātumarhati || 1, 45 229 2
athāto 'nnapānavidhimadhyāyaṁ vyākhyāsyāmaḥ || 1, 46 1 1
yathovāca bhagavān dhanvantariḥ || 1, 46 2 1
dhanvantarimabhivādya suśruta uvāca prāgabhihitaḥ prāṇināṁ punarmūlamāhāro balavarṇaujasāṁ ca sa ṣaṭsu raseṣvāyattaḥ rasāḥ ,«punardravyāśrayiṇaḥ dravyarasaguṇavīryavipākanimitte ca kṣayavṛddhī doṣāṇāṁ sāmyaṁ ca brahmāderapi ca lokasyāhāraḥ »,«sthityutpattivināśahetuḥ āhārādevābhivṛddhirbalamārogyaṁ varṇendriyaprasādaśca tathā hyāhāravaiṣamyādasvāsthyaṁ »,«tasyāśitapītalīḍhakhāditasya nānādravyātmakasyānekavidhavikalpasyānekavidhaprabhāvasya »,«pṛthakpṛthagdravyarasaguṇavīryavipākaprabhāvakarmāṇīcchāmi jñātuṁ na hyanavabuddhasvabhāvā bhiṣajaḥ svasthānuvṛttiṁ »,«roganigrahaṇaṁ ca kartuṁ samarthāḥ āhārāyattāśca sarvaprāṇino yasmāttasmād annapānavidhim upadiśatu me bhagavān ityuktaḥ »,«provāca bhagavān dhanvantariḥ atha khalu vatsa suśruta yathāpraśnamucyamānam upadhārayasva ||» 1, 46 3 1
tatra ,lohitaśālikalamakardamakapāṇḍukasugandhakaśakunāhṛtapuṣpāṇḍakapuṇḍarīkamahāśāliśītabhīrukarodhrapuṣpakadīrghaśūkakāñcanak,«amahiṣamahāśūkahāyanakadūṣakamahādūṣakaprabhṛtayaḥ śālayaḥ ||» 1, 46 4 1
madhurā vīryataḥ śītā laghupākā balāvahāḥ | 1, 46 5 1
pittaghnālpānilakaphāḥ snigdhā baddhālpavarcasaḥ || 1, 46 5 2
teṣāṁ lohitakaḥ śreṣṭho doṣaghnaḥ śukramūtralaḥ | 1, 46 6 1
cakṣuṣyo varṇabalakṛt svaryo hṛdyastṛṣāpahaḥ || 1, 46 6 2
vraṇyo jvaraharaścaiva sarvadoṣaviṣāpahaḥ | 1, 46 7 1
tasmād alpāntaraguṇāḥ kramaśaḥ śālayo 'varāḥ || 1, 46 7 2
ṣaṣṭikakāṅgukamukundakapītakapramodakakākalakāsanapuṣpakamahāṣaṣṭikacūrṇakakuravakakedāraprabhṛtayaḥ ṣaṣṭikāḥ || 1, 46 8 1
rase pāke ca madhurāḥ śamanā vātapittayoḥ | 1, 46 9 1
śālīnāṁ ca guṇaistulyā bṛṁhaṇāḥ kaphaśukralāḥ || 1, 46 9 2
ṣaṣṭikaḥ pravarasteṣāṁ kaṣāyānuraso laghuḥ | 1, 46 10 1
mṛduḥ snigdhastridoṣaghnaḥ sthairyakṛdbalavardhanaḥ || 1, 46 10 2
vipāke madhuro grāhī tulyo lohitaśālibhiḥ | 1, 46 11 1
śeṣāstvalpāntaraguṇāḥ ṣaṣṭikāḥ kramaśo guṇaiḥ || 1, 46 11 2
kṛṣṇavrīhiśālāmukhajatumukhanandīmukhalāvākṣakatvaritakakukkuṭāṇḍakapārāvatakapāṭalaprabhṛtayo vrīhayaḥ || 1, 46 12 1
kaṣāyamadhurāḥ pāke 'madhurā vīryato 'himāḥ | 1, 46 13 1
alpābhiṣyandinastulyāḥ ṣaṣṭikair baddhavarcasaḥ || 1, 46 13 2
kṛṣṇavrīhirvarasteṣāṁ kaṣāyānuraso laghuḥ | 1, 46 14 1
tasmād alpāntaraguṇāḥ kramaśo vrīhayo 'pare || 1, 46 14 2
dagdhāyāmavanau jātāḥ śālayo laghupākinaḥ | 1, 46 15 1
kaṣāyā baddhaviṇmūtrā rūkṣāḥ śleṣmāpakarṣaṇāḥ || 1, 46 15 2
sthalajāḥ kaphapittaghnāḥ kaṣāyāḥ kaṭukānvayāḥ | 1, 46 16 1
kiṁcitsatiktamadhurāḥ pavanānalavardhanāḥ || 1, 46 16 2
kaidārā madhurā vṛṣyā balyāḥ pittanibarhaṇāḥ | 1, 46 17 1
īṣatkaṣāyālpamalā guravaḥ kaphaśukralāḥ || 1, 46 17 2
ropyātiropyā laghavaḥ śīghrapākā guṇottarāḥ | 1, 46 18 1
adāhino doṣaharā balyā mūtravivardhanāḥ || 1, 46 18 2
śālayaśchinnarūḍhā ye rūkṣāste baddhavarcasaḥ | 1, 46 19 1
tiktāḥ kaṣāyāḥ pittaghnā laghupākāḥ kaphāpahāḥ || 1, 46 19 2
vistareṇāyamuddiṣṭaḥ śālivargo hitāhitaḥ | 1, 46 20 1
tadvat kudhānyamudgādimāṣādīnāṁ ca vakṣyate || 1, 46 20 2
atha kudhānyavargaḥ | 1, 46 21 1
koradūṣakaśyāmākanīvāraśāntanuvarakoddālakapriyaṅgumadhūlikānāndīmukhīkuruvindagavedhukasaravarukatodaparṇīmukundakaveṇ,«uyavaprabhṛtayaḥ kudhānyaviśeṣāḥ ||» 1, 46 21 2
uṣṇāḥ kaṣāyamadhurā rūkṣāḥ kaṭuvipākinaḥ | 1, 46 22 1
śleṣmaghnā baddhanisyandā vātapittaprakopaṇāḥ || 1, 46 22 2
kaṣāyamadhurasteṣāṁ śītaḥ pittāpahaḥ smṛtaḥ | 1, 46 23 1
kodravaśca sanīvāraḥ śyāmākaśca saśāntanuḥ || 1, 46 23 2
kṛṣṇā raktāśca pītāśca śvetāścaiva priyaṅgavaḥ | 1, 46 24 1
yathottaram pradhānāḥ syū rūkṣāḥ kaphaharāḥ smṛtāḥ || 1, 46 24 2
madhūlī madhurā śītā snigdhā nandīmukhī tathā | 1, 46 25 1
viśoṣī tatra bhūyiṣṭhaṁ varukaḥ samukundakaḥ || 1, 46 25 2
rūkṣā veṇuyavā jñeyā vīryoṣṇāḥ kaṭupākinaḥ | 1, 46 26 1
baddhamūtrāḥ kaphaharāḥ kaṣāyā vātakopanāḥ || 1, 46 26 2
mudgavanamudgakalāyamakuṣṭhamasūramaṅgalyacaṇakasatīnatripuṭakahareṇvāḍhakīprabhṛtayo vaidalāḥ || 1, 46 27 1
kaṣāyamadhurāḥ śītāḥ kaṭupākā marutkarāḥ | 1, 46 28 1
baddhamūtrapurīṣāśca pittaśleṣmaharāstathā || 1, 46 28 2
nātyarthaṁ vātalāsteṣu mudgā dṛṣṭiprasādanaḥ | 1, 46 29 1
pradhānā haritāstatra vanyā mudgasamāḥ smṛtāḥ || 1, 46 29 2
vipāke madhurāḥ proktā masūrā baddhavarcasaḥ | 1, 46 30 1
makuṣṭhakāḥ kṛmikarāḥ kalāyāḥ pracurānilāḥ || 1, 46 30 2
āḍhakī kaphapittaghnī nātivātaprakopaṇī | 1, 46 31 1
vātalāḥ śītamadhurāḥ sakaṣāyā virūkṣaṇāḥ || 1, 46 31 2
kaphaśoṇitapittaghnāścaṇakāḥ puṁstvanāśanāḥ | 1, 46 32 1
ta eva ghṛtasaṁyuktāstridoṣaśamanāḥ param || 1, 46 32 2
hareṇavaḥ satīnāśca vijñeyā baddhavarcasaḥ | 1, 46 33 1
ṛte mudgamasūrābhyāmanye tvādhmānakārakāḥ || 1, 46 33 2
māṣo gururbhinnapurīṣamūtraḥ snigdhoṣṇavṛṣyo madhuro 'nilaghnaḥ | 1, 46 34 1
saṁtarpaṇaḥ stanyakaro viśeṣādbalapradaḥ śukrakaphāvahaśca || 1, 46 34 2
kaṣāyabhāvānna purīṣabhedī na mūtralo naiva kaphasya kartā | 1, 46 35 1
svādurvipāke madhuro 'lasāndraḥ saṁtarpaṇaḥ stanyarucipradaśca || 1, 46 35 2
māṣaiḥ samānaṁ phalam ātmaguptamuktaṁ ca kākāṇḍaphalaṁ tathaiva | 1, 46 36 1
āraṇyamāṣā guṇataḥ pradiṣṭā rūkṣāḥ kaṣāyā avidāhinaśca || 1, 46 36 2
uṣṇaḥ kulattho rasataḥ kaṣāyaḥ kaṭurvipāke kaphamārutaghnaḥ | 1, 46 37 1
śukrāśmarīgulmaniṣūdanaśca sāṁgrāhikaḥ pīnasakāsahārī || 1, 46 37 2
ānāhamedogudakīlahikkāśvāsāpahaḥ śoṇitapittakṛcca | 1, 46 38 1
kaphasya hantā nayanāmayaghno viśeṣato vanyakulattha uktaḥ || 1, 46 38 2
īṣatkaṣāyo madhuraḥ satiktaḥ sāṁgrāhikaḥ pittakarastathoṣṇaḥ | 1, 46 39 1
tilo vipāke madhuro baliṣṭhaḥ snigdho vraṇālepana eva pathyaḥ || 1, 46 39 2
dantyo 'gnimedhājanano 'lpamūtrastvacyo 'tha keśyo 'nilahā guruśca | 1, 46 40 1
tileṣu sarveṣvasitaḥ pradhāno madhyaḥ sito hīnatarāstathānye || 1, 46 40 2
yavaḥ kaṣāyo madhuro himaśca kaṭurvipāke kaphapittahārī | 1, 46 41 1
vraṇeṣu pathyastilavacca nityaṁ prabaddhamūtro bahuvātavarcāḥ || 1, 46 41 2
sthairyāgnimedhāsvaravarṇakṛcca sapicchilaḥ sthūlavilekhanaśca | 1, 46 42 1
medomaruttṛḍḍharaṇo 'tirūkṣaḥ prasādanaḥ śoṇitapittayośca || 1, 46 42 2
ebhir guṇair hīnataraistu kiṁcidvidyādyavebhyo 'tiyavānaśeṣaiḥ | 1, 46 43 1
godhūma ukto madhuro guruśca balyaḥ sthiraḥ śukrarucipradaśca || 1, 46 43 2
snigdho 'tiśīto 'nilapittahantā saṁdhānakṛt śleṣmakaraḥ saraśca | 1, 46 44 1
rūkṣaḥ kaṣāyo viṣaśoṣaśukrabalāsadṛṣṭikṣayakṛd vidāhī || 1, 46 44 2
kaṭurvipāke madhurastu śimbaḥ prabandhaviṇmārutapittalaśca | 1, 46 45 1
sitāsitāḥ pītakaraktavarṇā bhavanti ye 'nekavidhāstu śimbāḥ || 1, 46 45 2
yathoditāste guṇataḥ pradhānā jñeyāḥ kaṭūṣṇā rasapākayośca | 1, 46 46 1
sahādvayaṁ mūlakajāśca śimbāḥ kuśimbivallīprabhavāstu śimbāḥ || 1, 46 46 2
jñeyā vipāke madhurā rase ca balapradāḥ pittanibarhaṇāśca | 1, 46 47 1
vidāhavantaśca bhṛśaṁ virūkṣā viṣṭabhya jīryantyanilapradāśca || 1, 46 47 2
rucipradāścaiva sudurjarāśca sarve smṛtā vaidalikāstu śimbāḥ | 1, 46 48 1
kaṭurvipāke kaṭukaḥ kaphaghno vidāhibhāvādahitaḥ kusumbhaḥ || 1, 46 48 2
uṣṇātasī svādurasānilaghnī pittolbaṇā syāt kaṭukā vipāke | 1, 46 49 1
pāke rase cāpi kaṭuḥ pradiṣṭaḥ siddhārthakaḥ śoṇitapittakopī | 1, 46 49 2
tīkṣṇoṣṇarūkṣaḥ kaphamārutaghnas tathāguṇaś cāsitasarṣapo 'pi || 1, 46 49 3
anārtavaṁ vyādhihatam aparyāgatam eva ca | 1, 46 50 1
abhūmijaṁ navaṁ cāpi na dhānyaṁ guṇavat smṛtam || 1, 46 50 2
navaṁ dhānyamabhiṣyandi laghu saṁvatsaroṣitam | 1, 46 51 1
vidāhi guru viṣṭambhi virūḍhaṁ dṛṣṭidūṣaṇam || 1, 46 51 2
śālyādeḥ sarṣapāntasya vividhasyāsya bhāgaśaḥ | 1, 46 52 1
kālapramāṇasaṁskāramātrāḥ samparikīrtitāḥ || 1, 46 52 2
athordhvaṁ māṁsavargānupadekṣyāmaḥ | 1, 46 53 1
tadyathā jaleśayā ānūpā grāmyāḥ kravyabhuja ekaśaphā jāṅgalāśceti ṣaṇmāṁsavargāḥ | 1, 46 53 2
eteṣāṁ vargāṇāmuttarottaraṁ pradhānatamāḥ | 1, 46 53 3
te punardvividhā jāṅgalā ānūpāśceti | 1, 46 53 4
tatra jāṅgalavargo 'ṣṭavidhaḥ | 1, 46 53 5
tadyathā jaṅghālā viṣkirāḥ pratudā guhāśayāḥ prasahāḥ parṇamṛgā bileśayā grāmyāśceti | 1, 46 53 6
teṣāṁ jaṅghālaviṣkirau pradhānatamau || 1, 46 53 7
tāv eṇahariṇarkṣakuraṅgakarālakṛtamālaśarabhaśvadaṁṣṭrāpṛṣatacāruṣkamṛgamātṛkāprabhṛtayo jaṅghālā mṛgāḥ kaṣāyā madhurā ,«laghavo vātapittaharāstīkṣṇā hṛdyā bastiśodhanāśca ||» 1, 46 54 1
kaṣāyo madhuro hṛdyaḥ pittāsṛkkapharogahā | 1, 46 55 1
saṁgrāhī rocano balyasteṣāmeṇo jvarāpahaḥ || 1, 46 55 2
madhuro madhuraḥ pāke doṣaghno 'naladīpanaḥ | 1, 46 56 1
śītalo baddhaviṇmūtraḥ sugandhirhariṇo laghuḥ || 1, 46 56 2
eṇaḥ kṛṣṇastayor jñeyo hariṇastāmra ucyate | 1, 46 57 1
yo na kṛṣṇo na tāmraśca kuraṅgaḥ so 'bhidhīyate || 1, 46 57 2
śītāsṛkpittaśamanī vijñeyā mṛgamātṛkā | 1, 46 58 1
sannipātakṣayaśvāsakāsahikkārucipraṇut || 1, 46 58 2
lāvatittirikapiñjalavartīravartikāvartakanaptṛkāvārtīkacakorakalaviṅkamayūrakrakaropacakrakukkuṭasāraṅgaśatapatrakutittirikuruvāhakay,«avālakaprabhṛtayas tryāhalā viṣkirāḥ ||» 1, 46 59 1
laghavaḥ śītamadhurāḥ kaṣāyā doṣanāśanāḥ | 1, 46 60 1
saṁgrāhī dīpanaścaiva kaṣāyamadhuro laghuḥ | 1, 46 60 2
lāvaḥ kaṭuvipākaśca sannipāte ca pūjitaḥ || 1, 46 60 3
īṣadgurūṣṇamadhuro vṛṣyo medhāgnivardhanaḥ | 1, 46 61 1
tittiriḥ sarvadoṣaghno grāhī varṇaprasādanaḥ || 1, 46 61 2
raktapittaharaḥ śīto laghuścāpi kapiñjalaḥ | 1, 46 62 1
kaphottheṣu ca rogeṣu mandavāte ca śasyate || 1, 46 62 2
hikkāśvāsānilaharo viśeṣādgauratittiriḥ | 1, 46 63 1
vātapittaharā vṛṣyā medhāgnibalavardhanāḥ || 1, 46 63 2
laghavaḥ krakarā hṛdyāstathā caivopacakrakāḥ | 1, 46 64 1
kaṣāyaḥ svādulavaṇastvacyaḥ keśyo 'rucau hitaḥ || 1, 46 64 2
mayūraḥ svaramedhāgnidṛkśrotrendriyadārḍhyakṛt | 1, 46 65 1
snigdhoṣṇo 'nilahā vṛṣyaḥ svedasvarabalāvahaḥ || 1, 46 65 2
bṛṁhaṇaḥ kukkuṭo vanyastadvadgrāmyo gurustu saḥ | 1, 46 66 1
vātarogakṣayavamīviṣamajvaranāśanaḥ || 1, 46 66 2
kapotapārāvatabhṛṅgarājaparabhṛtakoyaṣṭikakuliṅgagṛhakuliṅgagokṣveḍakaḍiṇḍimāṇavakaśatapatrakamātṛnindakabhedāśiśukasārikāval,«gulīgiriśālaṭvālaṭṭūṣakasugṛhākhañjarīṭahārītadātyūhaprabhṛtayaḥ pratudāḥ ||» 1, 46 67 1
kaṣāyamadhurā rūkṣāḥ phalāhārā marutkarāḥ | 1, 46 68 1
pittaśleṣmaharāḥ śītā baddhamūtrālpavarcasaḥ || 1, 46 68 2
sarvadoṣakarasteṣāṁ bhedāśī maladūṣakaḥ | 1, 46 69 1
kaṣāyasvādulavaṇo guruḥ kāṇakapotakaḥ || 1, 46 69 2
raktapittapraśamanaḥ kaṣāyaviśado 'pi ca | 1, 46 70 1
vipāke madhuraścāpi guruḥ pārāvataḥ smṛtaḥ || 1, 46 70 2
kuliṅgo madhuraḥ snigdhaḥ kaphaśukravivardhanaḥ | 1, 46 71 1
raktapittaharo veśmakuliṅgastvatiśukralaḥ || 1, 46 71 2
siṁhavyāghravṛkatarakṣvṛkṣadvīpimārjāraśṛgālamṛgervārukaprabhṛtayo guhāśayāḥ || 1, 46 72 1
madhurā guravaḥ snigdhā balyā mārutanāśanāḥ | 1, 46 73 1
uṣṇavīryā hitā nityaṁ netraguhyavikāriṇām || 1, 46 73 2
kākakaṅkakuraracāṣabhāsaśaśaghātyulūkacilliśyenagṛdhraprabhṛtayaḥ prasahāḥ || 1, 46 74 1
ete siṁhādibhiḥ sarve samānā vāyasādayaḥ | 1, 46 75 1
rasavīryavipākeṣu viśeṣācchoṣiṇe hitāḥ || 1, 46 75 2
madgumūṣikavṛkṣaśāyikāvakuśapūtighāsavānaraprabhṛtayaḥ parṇamṛgāḥ || 1, 46 76 1
madhurā guravo vṛṣyāścakṣuṣyāḥ śoṣiṇe hitāḥ | 1, 46 77 1
sṛṣṭamūtrapurīṣāśca kāsārśaḥśvāsanāśanāḥ || 1, 46 77 2
śvāvicchalyakagodhāśaśavṛṣadaṁśalopākalomaśakarṇakadalīmṛgapriyakājagarasarpamūṣikanakulamahābabhruprabhṛtayo bileśayāḥ || 1, 46 78 1
varcomūtraṁ saṁhataṁ kuryurete vīrye coṣṇāḥ pūrvavat svādupākāḥ | 1, 46 79 1
vātaṁ hanyuḥ śleṣmapitte ca kuryuḥ snigdhāḥ kāsaśvāsakārśyāpahāśca || 1, 46 79 2
kaṣāyamadhurasteṣāṁ śaśaḥ pittakaphāpahaḥ | 1, 46 80 1
nātiśītalavīryatvād vātasādhāraṇo mataḥ || 1, 46 80 2
godhā vipāke madhurā kaṣāyakaṭukā smṛtā | 1, 46 81 1
vātapittapraśamanī bṛṁhaṇī balavardhanī || 1, 46 81 2
śalyakaḥ svādupittaghno laghuḥ śīto viṣāpahaḥ | 1, 46 82 1
priyako mārute pathyo 'jagarastvarśasāṁ hitaḥ || 1, 46 82 2
durnāmāniladoṣaghnāḥ kṛmidūṣīviṣāpahāḥ | 1, 46 83 1
cakṣuṣyā madhurāḥ pāke sarpā medhāgnivardhanāḥ || 1, 46 83 2
darvīkarā dīpakāśca teṣūktāḥ kaṭupākinaḥ | 1, 46 84 1
madhurāścāticakṣuṣyāḥ sṛṣṭaviṇmūtramārutāḥ || 1, 46 84 2
aśvāśvataragokharoṣṭrabastorabhramedaḥpucchakaprabhṛtayo grāmyāḥ || 1, 46 85 1
grāmyā vātaharāḥ sarve bṛṁhaṇāḥ kaphapittalāḥ | 1, 46 86 1
madhurā rasapākābhyāṁ dīpanā balavardhanāḥ || 1, 46 86 2
nātiśīto guruḥ snigdho mandapittakaphaḥ smṛtaḥ | 1, 46 87 1
chagalastvanabhiṣyandī teṣāṁ pīnasanāśanaḥ || 1, 46 87 2
bṛṁhaṇaṁ māṁsamaurabhraṁ pittaśleṣmāvahaṁ guru | 1, 46 88 1
medaḥpucchodbhavaṁ vṛṣyam aurabhrasadṛśaṁ guṇaiḥ || 1, 46 88 2
śvāsakāsapratiśyāyaviṣamajvaranāśanam | 1, 46 89 1
śramātyagnihitaṁ gavyaṁ pavitramanilāpaham || 1, 46 89 2
aurabhravat salavaṇaṁ māṁsamekaśaphodbhavam | 1, 46 90 1
alpābhiṣyandyayaṁ vargo jāṅgalaḥ samudāhṛtaḥ || 1, 46 90 2
dūre janāntanilayā dūre pānīyagocarāḥ | 1, 46 91 1
ye mṛgāśca vihaṅgāśca te 'lpābhiṣyandino matāḥ || 1, 46 91 2
atīvāsannanilayāḥ samīpodakagocarāḥ | 1, 46 92 1
ye mṛgāśca vihaṅgāśca mahābhiṣyandinastu te || 1, 46 92 2
ānūpavargastu pañcavidhaḥ | 1, 46 93 1
tadyathā kūlacarāḥ plavāḥ kośasthāḥ pādino matsyāśceti || 1, 46 93 2
tatra gajagavayamahiṣarurucamarasṛmararohitavarāhakhaḍgigokarṇakālapucchakodranyaṅkvaraṇyagavayaprabhṛtayaḥ kūlacarāḥ ,«paśavaḥ ||» 1, 46 94 1
vātapittaharā vṛṣyā madhurā rasapākayoḥ | 1, 46 95 1
śītalā balinaḥ snigdhā mūtralāḥ kaphavardhanāḥ || 1, 46 95 2
virūkṣaṇo lekhanaśca vīryoṣṇaḥ pittadūṣaṇaḥ | 1, 46 96 1
svādvamlalavaṇasteṣāṁ gajaḥ śleṣmānilāpahaḥ || 1, 46 96 2
gavayasya tu māṁsaṁ hi snigdhaṁ madhurakāsajit | 1, 46 97 1
vipāke madhuraṁ cāpi vyavāyasya tu vardhanam || 1, 46 97 2
snigdhoṣṇamadhuro vṛṣyo mahiṣastarpaṇo guruḥ | 1, 46 98 1
nidrāpuṁstvabalastanyavardhano māṁsadārḍhyakṛt || 1, 46 98 2
ruror māṁsaṁ samadhuraṁ kaṣāyānurasaṁ smṛtam | 1, 46 99 1
vātapittopaśamanaṁ guru śukravivardhanam || 1, 46 99 2
tathā camaramāṁsaṁ tu snigdhaṁ madhurakāsajit | 1, 46 100 1
vipāke madhuraṁ cāpi vātapittapraṇāśanam || 1, 46 100 2
sṛmarasya tu māṁsaṁ ca kaṣāyānurasaṁ smṛtam | 1, 46 101 1
vātapittopaśamanaṁ guru śukravivardhanam || 1, 46 101 2
svedanaṁ bṛṁhaṇaṁ vṛṣyaṁ śītalaṁ tarpaṇaṁ guru | 1, 46 102 1
śramānilaharaṁ snigdhaṁ vārāhaṁ balavardhanam || 1, 46 102 2
kaphaghnam khaḍgipiśitaṁ kaṣāyamanilāpaham | 1, 46 103 1
pitryaṁ pavitramāyuṣyaṁ baddhamūtraṁ virūkṣaṇam || 1, 46 103 2
gokarṇamāṁsaṁ madhuraṁ snigdhaṁ mṛdu kaphāvaham | 1, 46 104 1
vipāke madhuraṁ cāpi raktapittavināśanam || 1, 46 104 2
haṁsasārasakrauñcacakravākakurarakādambakāraṇḍavajīvañjīvakabakabalākāpuṇḍarīkaplavaśarārīmukhanandīmukhamadgūtkrośakācā,«kṣamallikākṣaśuklākṣapuṣkaraśāyikākonālakāmbukukkuṭikāmegharāvaśvetavāralaprabhṛtayaḥ plavāḥ saṁghātacāriṇaḥ ||» 1, 46 105 1
raktapittaharāḥ śītāḥ snigdhā vṛṣyā marujjitaḥ | 1, 46 106 1
sṛṣṭamūtrapurīṣāśca madhurā rasapākayoḥ || 1, 46 106 2
gurūṣṇamadhuraḥ snigdhaḥ svaravarṇabalapradaḥ | 1, 46 107 1
bṛṁhaṇaḥ śukralasteṣāṁ haṁso vātavikāranut || 1, 46 107 2
śaṅkhaśaṅkhanakhaśuktiśambūkabhallūkaprabhṛtayaḥ kośasthāḥ || 1, 46 108 1
kūrmakumbhīrakarkaṭakakṛṣṇakarkaṭakaśiśumāraprabhṛtayaḥ pādinaḥ || 1, 46 109 1
śaṅkhakūrmādayaḥ svādurasapākā marunnudaḥ | 1, 46 110 1
śītāḥ snigdhā hitāḥ pitte varcasyāḥ śleṣmavardhanāḥ || 1, 46 110 2
kṛṣṇakarkaṭakasteṣāṁ balyaḥ koṣṇo 'nilāpahaḥ | 1, 46 111 1
śuklaḥ saṁdhānakṛt sṛṣṭaviṇmūtro 'nilapittahā || 1, 46 111 2
matsyāstu dvividhā nādeyāḥ sāmudrāśca || 1, 46 112 1
tatra nādeyāḥ rohitapāṭhīnapāṭalārājīvavarmigomatsyakṛṣṇamatsyavāguñjāramuralasahasradaṁṣṭraprabhṛtayo nādeyāḥ || 1, 46 113 1
nādeyā madhurā matsyā guravo mārutāpahāḥ | 1, 46 114 1
raktapittakarāścoṣṇā vṛṣyāḥ snigdhālpavarcasaḥ || 1, 46 114 2
kaṣāyānurasasteṣāṁ śaṣpaśaivālabhojanaḥ | 1, 46 115 1
rohito mārutaharo nātyarthaṁ pittakopanaḥ || 1, 46 115 2
pāṭhīnaḥ śleṣmalo vṛṣyo nidrāluḥ piśitāśanaḥ | 1, 46 116 1
dūṣayedraktapittaṁ tu kuṣṭharogaṁ karotyasau | 1, 46 116 2
muralo bṛṁhaṇo vṛṣyaḥ stanyaśleṣmakarastathā || 1, 46 116 3
sarastaḍāgasambhūtāḥ snigdhāḥ svādurasāḥ smṛtāḥ | 1, 46 117 1
mahāhradeṣu balinaḥ svalpe 'mbhasyabalāḥ smṛtāḥ || 1, 46 117 2
timitimiṅgilakuliśapākamatsyanirulanandivāralakamakaragargarakacandrakamahāmīnarājīvaprabhṛtayaḥ sāmudrāḥ || 1, 46 118 1
sāmudrā guravaḥ snigdhā madhurā nātipittalāḥ | 1, 46 119 1
uṣṇā vātaharā vṛṣyā varcasyāḥ śleṣmavardhanāḥ || 1, 46 119 2
balāvahā viśeṣeṇa māṁsāśitvāt samudrajāḥ | 1, 46 120 1
samudrajebhyo nādeyā bṛṁhaṇatvād guṇottarāḥ || 1, 46 120 2
teṣāmapyanilaghnatvāccauṇṭyakaupyau guṇottarāḥ | 1, 46 121 1
snigdhatvāt svādupākatvāttayor vāpyā guṇādhikāḥ || 1, 46 121 2
nādeyā guravo madhye yasmāt pucchāsyacāriṇaḥ | 1, 46 122 1
sarastaḍāgajānāṁ tu viśeṣeṇa śiro laghu || 1, 46 122 2
adūragocarā yasmāttasmād utsodapānajāḥ | 1, 46 123 1
kiṁcinmuktvā śirodeśamatyarthaṁ guravastu te || 1, 46 123 2
adhastādguravo jñeyā matsyāḥ sarasijāḥ smṛtāḥ | 1, 46 124 1
urovicaraṇātteṣāṁ pūrvamaṅgaṁ laghu smṛtam || 1, 46 124 2
ityānūpo mahābhiṣyandimāṁsavargo vyākhyātaḥ || 1, 46 125 1
tatra śuṣkapūtivyādhitaviṣasarpahatadigdhaviddhajīrṇakṛśabālānām asātmyacāriṇāṁ ca māṁsānyabhakṣyāṇi yasmād ,«vigatavyāpannāpahatapariṇatālpāsaṁpūrṇavīryatvād doṣakarāṇi bhavanti ebhyo 'nyeṣāmupādeyaṁ māṁsam iti ||» 1, 46 126 1
arocakaṁ pratiśyāyaṁ guru śuṣkaṁ prakīrtitam | 1, 46 127 1
viṣavyādhihataṁ mṛtyuṁ bālaṁ chardiṁ ca kopayet || 1, 46 127 2
kāsaśvāsakaraṁ vṛddhaṁ tridoṣaṁ vyādhidūṣitam | 1, 46 128 1
klinnamutkleśajananaṁ kṛśaṁ vātaprakopaṇam || 1, 46 128 2
striyaś catuṣpātsu pumāṁso vihaṅgeṣu mahāśarīreṣvalpaśarīrā alpaśarīreṣu mahāśarīrāḥ pradhānatamāḥ evamekajātīyānāṁ ,«mahāśarīrebhyaḥ kṛśaśarīrāḥ pradhānatamāḥ ||» 1, 46 129 1
sthānādikṛtaṁ māṁsasya gurulāghavam upadekṣyāmaḥ | 1, 46 130 1
tadyathā raktādiṣu śukrānteṣu dhātuṣūttarottarā gurutarāstathā sakthiskandhakroḍaśiraḥpādakarakaṭīpṛṣṭhacarmakāleyakayakṛdantrāṇi || 1, 46 130 2
śiraḥ skandhaṁ kaṭī pṛṣṭhaṁ sakthinī cātmapakṣayoḥ | 1, 46 131 1
gurupūrvaṁ vijānīyāddhātavastu yathottaram || 1, 46 131 2
sarvasya prāṇino dehe madhyo gururudāhṛtaḥ | 1, 46 132 1
pūrvabhāgo guruḥ puṁsāmadhobhāgastu yoṣitām || 1, 46 132 2
urogrīvaṁ vihaṅgānāṁ viśeṣeṇa guru smṛtam | 1, 46 133 1
pakṣotkṣepātsamo dṛṣṭo madhyabhāgastu pakṣiṇām || 1, 46 133 2
atīva rūkṣaṁ māṁsaṁ tu vihaṅgānāṁ phalāśinām | 1, 46 134 1
bṛṁhaṇaṁ māṁsamatyarthaṁ khagānāṁ piśitāśinām || 1, 46 134 2
matsyāśināṁ pittakaraṁ vātaghnaṁ dhānyacāriṇām | 1, 46 135 1
jalajānūpajā grāmyāḥ kravyādaikaśaphāstathā || 1, 46 135 2
prasahā bilavāsāśca ye ca jaṅghālasaṁjñitāḥ | 1, 46 136 1
pratudā viṣkirāścaiva laghavaḥ syuryathottaram | 1, 46 136 2
alpābhiṣyandinaścaiva yathāpūrvamato 'nyathā || 1, 46 136 3
pramāṇādhikāstu svajātau cālpasārā guravaśca | 1, 46 137 1
sarvaprāṇināṁ sarvaśarīreṣu ye pradhānatamā bhavanti yakṛtpradeśavartinastānādadīta pradhānālābhe madhyamavayaskaṁ ,«sadyaskamakliṣṭamupādeyaṁ māṁsam iti ||» 1, 46 137 2
bhavati cātra | 1, 46 138 1
caraḥ śarīrāvayavāḥ svabhāvo dhātavaḥ kriyāḥ | 1, 46 138 2
liṅgaṁ pramāṇaṁ saṁskāro mātrā cāsmin parīkṣyate || 1, 46 138 3
ata ūrdhvaṁ phalānyupadekṣyāmaḥ | 1, 46 139 1
tadyathā ,dāḍimāmalakabadarakolakarkandhusauvīrasiñcitikāphalakapitthamātuluṅgāmrāmrātakakaramardapriyālanāraṅgajambīralakucabhavyap,"ārāvatavetraphalaprācīnāmalakatintiḍīkanīpakośāmrāmlīkāprabhṛtīni ||" 1, 46 139 2
amlāni rasataḥ pāke gurūṇyuṣṇāni vīryataḥ | 1, 46 140 1
pittalānyanilaghnāni kaphotkleśakarāṇi ca || 1, 46 140 2
kaṣāyānurasaṁ teṣāṁ dāḍimaṁ nātipittalam | 1, 46 141 1
dīpanīyaṁ rucikaraṁ hṛdyaṁ varcovibandhanam || 1, 46 141 2
dvividhaṁ tattu vijñeyaṁ madhuraṁ cāmlam eva ca | 1, 46 142 1
tridoṣaghnaṁ tu madhuramamlaṁ vātakaphāpaham || 1, 46 142 2
amlaṁ samadhuraṁ tiktaṁ kaṣāyaṁ kaṭukaṁ saram | 1, 46 143 1
cakṣuṣyaṁ sarvadoṣaghnaṁ vṛṣyamāmalakīphalam || 1, 46 143 2
hanti vātaṁ tadamlatvāt pittaṁ mādhuryaśaityataḥ | 1, 46 144 1
kaphaṁ rūkṣakaṣāyatvāt phalebhyo 'bhyadhikaṁ ca tat || 1, 46 144 2
karkandhukolabadaramāmaṁ pittakaphāvaham | 1, 46 145 1
pakvaṁ pittānilaharaṁ snigdhaṁ samadhuraṁ saram || 1, 46 145 2
purātanaṁ tṛṭśamanaṁ śramaghnaṁ dīpanaṁ laghu | 1, 46 146 1
sauvīraṁ badaraṁ snigdhaṁ madhuraṁ vātapittajit || 1, 46 146 2
kaṣāyaṁ svādu saṁgrāhi śītaṁ siñcitikāphalam | 1, 46 147 1
āmaṁ kapittham asvaryaṁ kaphaghnaṁ grāhi vātalam || 1, 46 147 2
kaphānilaharaṁ pakvaṁ madhurāmlarasaṁ guru | 1, 46 148 1
śvāsakāsāruciharaṁ tṛṣṇāghnaṁ kaṇṭhaśodhanam || 1, 46 148 2
laghvamlaṁ dīpanaṁ hṛdyaṁ mātuluṅgamudāhṛtam | 1, 46 149 1
tvak tiktā durjarā tasya vātakrimikaphāpahā || 1, 46 149 2
svādu śītaṁ guru snigdhaṁ māṁsaṁ mārutapittajit | 1, 46 150 1
medhyaṁ śūlānilacchardikaphārocakanāśanam || 1, 46 150 2
dīpanaṁ laghu saṁgrāhi gulmārśoghnaṁ tu kesaram | 1, 46 151 1
śūlājīrṇavibandheṣu mande 'gnau kaphamārute || 1, 46 151 2
arucau ca viśeṣeṇa rasastasyopadiśyate | 1, 46 152 1
pittānilakaraṁ bālaṁ pittalaṁ baddhakesaram || 1, 46 152 2
hṛdyaṁ varṇakaraṁ rucyaṁ raktamāṁsabalapradam | 1, 46 153 1
kaṣāyānurasaṁ svādu vātaghnaṁ bṛṁhaṇaṁ guru || 1, 46 153 2
pittāvirodhi sampakvamāmraṁ śukravivardhanam | 1, 46 154 1
bṛṁhaṇaṁ madhuraṁ balyaṁ guru viṣṭabhya jīryati || 1, 46 154 2
āmrātakaphalaṁ vṛṣyaṁ sasnehaṁ śleṣmavardhanam | 1, 46 155 1
tridoṣaviṣṭambhakaraṁ lakucaṁ śukranāśanam || 1, 46 155 2
amlaṁ tṛṣāpahaṁ rucyaṁ pittakṛt karamardakam | 1, 46 156 1
vātapittaharaṁ vṛṣyaṁ priyālaṁ guru śītalam || 1, 46 156 2
hṛdyaṁ svādu kaṣāyāmlaṁ bhavyamāsyaviśodhanam | 1, 46 157 1
pittaśleṣmaharaṁ grāhi guru viṣṭambhi śītalam || 1, 46 157 2
pārāvataṁ samadhuraṁ rucyamatyagnivātanut | 1, 46 158 1
garadoṣaharaṁ nīpaṁ prācīnāmalakaṁ tathā || 1, 46 158 2
vātāpahaṁ tintiḍīkamāmaṁ pittabalāsakṛt | 1, 46 159 1
grāhyuṣṇaṁ dīpanaṁ rucyaṁ sampakvaṁ kaphavātanut || 1, 46 159 2
tasmād alpāntaraguṇaṁ kośāmraphalam ucyate | 1, 46 160 1
amlīkāyāḥ phalaṁ pakvaṁ tadvadbhedi tu kevalam || 1, 46 160 2
amlaṁ samadhuraṁ hṛdyaṁ viśadaṁ bhaktarocanam | 1, 46 161 1
vātaghnaṁ durjaraṁ proktaṁ nāraṅgasya phalaṁ guru || 1, 46 161 2
tṛṣṇāśūlakaphotkleśacchardiśvāsanivāraṇam | 1, 46 162 1
vātaśleṣmavibandhaghnaṁ jambīraṁ guru pittakṛt | 1, 46 162 2
airāvataṁ dantaśaṭhamamlaṁ śoṇitapittakṛt || 1, 46 162 3
kṣīravṛkṣaphalajāmbavarājādanatodanaśītaphalatindukabakuladhanvanāśmantakāśvakarṇaphalguparūṣakagāṅgerukīpuṣkaravartibilvabi,«mbīprabhṛtīni ||» 1, 46 163 1
phalānyetāni śītāni kaphapittaharāṇi ca | 1, 46 164 1
saṁgrāhakāṇi rūkṣāṇi kaṣāyamadhurāni ca || 1, 46 164 2
kṣīravṛkṣaphalaṁ teṣāṁ guru viṣṭambhi śītalam | 1, 46 165 1
kaṣāyaṁ madhuraṁ sāmlaṁ nātimārutakopanam || 1, 46 165 2
atyarthaṁ vātalaṁ grāhi jāmbavaṁ kaphapittajit | 1, 46 166 1
snigdhaṁ svādu kaṣāyaṁ ca rājādanaphalaṁ guru || 1, 46 166 2
kaṣāyaṁ madhuraṁ rūkṣaṁ todanaṁ kaphavātajit | 1, 46 167 1
amloṣṇaṁ laghu saṁgrāhi snigdhaṁ pittāgnivardhanam || 1, 46 167 2
āmaṁ kaṣāyaṁ saṁgrāhi tindukaṁ vātakopanam | 1, 46 168 1
vipāke guru saṁpakvaṁ madhuraṁ kaphapittajit || 1, 46 168 2
madhuraṁ ca kaṣāyaṁ ca snigdhaṁ saṁgrāhi bākulam | 1, 46 169 1
sthirīkaraṁ ca dantānāṁ viśadaṁ phalam ucyate || 1, 46 169 2
sakaṣāyaṁ himaṁ svādu dhānvanaṁ kaphavātajit | 1, 46 170 1
tadvadgāṅgerukaṁ vidyādaśmantakaphalāni ca || 1, 46 170 2
viṣṭambhi madhuraṁ snigdhaṁ phalgujaṁ tarpaṇaṁ guru | 1, 46 171 1
atyamlamīṣanmadhuraṁ kaṣāyānurasaṁ laghu || 1, 46 171 2
vātaghnaṁ pittajananamāmaṁ vidyāt parūṣakam | 1, 46 172 1
tadeva pakvaṁ madhuraṁ vātapittanibarhaṇam || 1, 46 172 2
vipāke madhuraṁ śītaṁ raktapittaprasādanam | 1, 46 173 1
pauṣkaraṁ svādu viṣṭambhi balyaṁ kaphakaraṁ guru || 1, 46 173 2
kaphānilaharaṁ tīkṣṇaṁ snigdhaṁ saṁgrāhi dīpanam | 1, 46 174 1
kaṭutiktakaṣāyoṣṇaṁ bālaṁ bilvamudāhṛtam || 1, 46 174 2
vidyāttadeva saṁpakvaṁ madhurānurasaṁ guru | 1, 46 175 1
vidāhi viṣṭambhakaraṁ doṣakṛt pūtimārutam || 1, 46 175 2
bimbīphalaṁ sāśvakarṇaṁ stanyakṛt kaphapittajit | 1, 46 176 1
tṛḍdāhajvarapittāsṛkkāsaśvāsakṣayāpaham || 1, 46 176 2
tālanārikelapanasamaucaprabhṛtīni || 1, 46 177 1
svādupākarasānyāhurvātapittaharāṇi ca | 1, 46 178 1
balapradāni snigdhāni bṛṁhaṇāni himāni ca || 1, 46 178 2
phalaṁ svādurasaṁ teṣāṁ tālajaṁ guru pittajit | 1, 46 179 1
tadbījaṁ svādupākaṁ ca mūtralaṁ vātapittajit || 1, 46 179 2
nālikeraṁ guru snigdhaṁ pittaghnaṁ svādu śītalam | 1, 46 180 1
balamāṁsapradaṁ hṛdyaṁ bṛṁhaṇaṁ bastiśodhanam || 1, 46 180 2
panasaṁ sakaṣāyaṁ tu snigdhaṁ svādurasaṁ guru | 1, 46 181 1
maucaṁ svādurasaṁ proktaṁ kaṣāyaṁ nātiśītalam | 1, 46 181 2
raktapittaharaṁ vṛṣyaṁ rucyaṁ śleṣmakaraṁ guru || 1, 46 181 3
drākṣākāśmaryakharjūramadhūkapuṣpaprabhṛtīni || 1, 46 182 1
raktapittaharāṇyāhurgurūṇi madhurāṇi ca | 1, 46 183 1
teṣāṁ drākṣā sarā svaryā madhurā snigdhaśītalā || 1, 46 183 2
raktapittajvaraśvāsatṛṣṇādāhakṣayāpahā | 1, 46 184 1
hṛdyaṁ mūtravibandhaghnaṁ pittāsṛgvātanāśanam || 1, 46 184 2
keśyaṁ rasāyanaṁ medhyaṁ kāśmaryaṁ phalam ucyate | 1, 46 185 1
kṣatakṣayāpahaṁ hṛdyaṁ śītalaṁ tarpaṇaṁ guru || 1, 46 185 2
rase pāke ca madhuraṁ khārjūraṁ raktapittajit | 1, 46 186 1
bṛṁhaṇīyamahṛdyaṁ ca madhūkakusumaṁ guru | 1, 46 186 2
vātapittopaśamanaṁ phalaṁ tasyopadiśyate || 1, 46 186 3
vātāmākṣoḍābhiṣukaniculapicunikocakorumāṇaprabhṛtīni || 1, 46 187 1
pittaśleṣmaharāṇyāhuḥ snigdhoṣṇāni gurūṇi ca | 1, 46 188 1
bṛṁhaṇānyanilaghnāni balyāni madhurāṇi ca || 1, 46 188 2
kaṣāyaṁ kaphapittaghnaṁ kiṁcittiktaṁ rucipradam | 1, 46 189 1
hṛdyaṁ sugandhi viśadaṁ lavalīphalam ucyate || 1, 46 189 2
vasiraṁ śītapākyaṁ ca sāruṣkaranibandhanam | 1, 46 190 1
viṣṭambhi durjaraṁ rūkṣaṁ śītalaṁ vātakopanam || 1, 46 190 2
vipāke madhuraṁ cāpi raktapittaprasādanam | 1, 46 191 1
airāvataṁ dantaśaṭhamamlaṁ śoṇitapittakṛt || 1, 46 191 2
śītaṁ kaṣāyaṁ madhuraṁ ṭaṅkaṁ mārutakṛdguru | 1, 46 192 1
snigdhoṣṇaṁ tiktamadhuraṁ vātaśleṣmaghnamaiṅgudam || 1, 46 192 2
śamīphalaṁ guru svādu rūkṣoṣṇaṁ keśanāśanam | 1, 46 193 1
guru śleṣmātakaphalaṁ kaphakṛnmadhuraṁ himam || 1, 46 193 2
karīrākṣikapīlūni tṛṇaśūnyaphalāni ca | 1, 46 194 1
svādutiktakaṭūṣṇāni kaphavātaharāṇi ca || 1, 46 194 2
tiktaṁ pittakaraṁ teṣāṁ saraṁ kaṭuvipāki ca | 1, 46 195 1
tīkṣṇoṣṇaṁ kaṭukaṁ pīlu sasnehaṁ kaphavātajit || 1, 46 195 2
āruṣkaraṁ tauvarakaṁ kaṣāyaṁ kaṭupāki tathaiva ca | 1, 46 196 1
uṣṇaṁ kṛmijvarānāhamehodāvartanāśanam | 1, 46 196 2
kuṣṭhagulmodarārśoghnaṁ kaṭupāki tathaiva ca || 1, 46 196 3
aṅkolasya phalaṁ visraṁ guru śleṣmaharaṁ himam | 1, 46 197 1
karañjakiṁśukāriṣṭaphalaṁ jantupramehanut || 1, 46 197 2
rūkṣoṣṇaṁ kaṭukaṁ pāke laghu vātakaphāpaham | 1, 46 198 1
tiktamīṣadviṣahitaṁ viḍaṅgaṁ kṛmināśanam || 1, 46 198 2
vraṇyamuṣṇaṁ saraṁ medhyaṁ doṣaghnaṁ śophakuṣṭhanut | 1, 46 199 1
kaṣāyaṁ dīpanaṁ cāmlaṁ cakṣuṣyaṁ cābhayāphalam || 1, 46 199 2
bhedanaṁ laghu rūkṣoṣṇaṁ vaisvaryaṁ krimināśanam | 1, 46 200 1
cakṣuṣyaṁ svādupākyākṣaṁ kaṣāyaṁ kaphapittajit || 1, 46 200 2
kaphapittaharaṁ rūkṣaṁ vaktrakledamalāpaham | 1, 46 201 1
kaṣāyamīṣanmadhuraṁ kiṁcit pūgaphalaṁ saram || 1, 46 201 2
jātīkośo 'tha karpūraṁ jātīkaṭukayoḥ phalam | 1, 46 202 1
kakkolakaṁ lavaṅgaṁ ca tiktaṁ kaṭu kaphāpaham || 1, 46 202 2
laghu tṛṣṇāpahaṁ vaktrakledadaurgandhyanāśanam | 1, 46 203 1
satiktaḥ surabhiḥ śītaḥ karpūro laghulekhanaḥ || 1, 46 203 2
tṛṣṇāyāṁ mukhaśoṣe ca vairasye cāpi pūjitaḥ | 1, 46 204 1
latākastūrikā tadvacchītā bastiviśodhanī || 1, 46 204 2
priyālamajjā madhuro vṛṣyaḥ pittānilāpahaḥ | 1, 46 205 1
vaibhītako madakaraḥ kaphamārutanāśanaḥ || 1, 46 205 2
kaṣāyamadhuro majjā kolānāṁ pittanāśanaḥ | 1, 46 206 1
tṛṣṇāchardyanilaghnaśca tadvadāmalakasya ca || 1, 46 206 2
bījapūrakaśamyākamajjā kośāmrasaṁbhavaḥ | 1, 46 207 1
svādupāko 'gnibalakṛt snigdhaḥ pittānilāpahaḥ || 1, 46 207 2
yasya yasya phalasyeha vīryaṁ bhavati yādṛśam | 1, 46 208 1
tasya tasyaiva vīryeṇa majjānam api nirdiśet || 1, 46 208 2
phaleṣu paripakvaṁ yadguṇavattadudāhṛtam | 1, 46 209 1
bilvādanyatra vijñeyamāmaṁ taddhi guṇottaram | 1, 46 209 2
grāhyuṣṇaṁ dīpanaṁ taddhi kaṣāyaṁ kaṭu tiktakam || 1, 46 209 3
vyādhitaṁ kṛmijuṣṭaṁ ca pākātītam akālajam | 1, 46 210 1
varjanīyaṁ phalaṁ sarvamaparyāgatam eva ca || 1, 46 210 2
śākānyata ūrdhvaṁ vakṣyāmaḥ | 1, 46 211 1
tatra puṣpaphalālābukālindakaprabhṛtīni || 1, 46 211 2
pittaghnānyanilaṁ kuryustathā mandakaphāni ca | 1, 46 212 1
sṛṣṭamūtrapurīṣāṇi svādupākarasāni ca || 1, 46 212 2
pittaghnaṁ teṣu kūṣmāṇḍaṁ bālaṁ madhyaṁ kaphāvaham | 1, 46 213 1
śuklaṁ laghūṣṇaṁ sakṣāraṁ dīpanaṁ bastiśodhanam || 1, 46 213 2
sarvadoṣaharaṁ hṛdyaṁ pathyaṁ cetovikāriṇām | 1, 46 214 1
dṛṣṭiśukrakṣayakaraṁ kālindaṁ kaphavātakṛt || 1, 46 214 2
alāburbhinnaviṭkā tu rūkṣā gurvyatiśītalā | 1, 46 215 1
tiktālāburahṛdyā tu vāminī vātapittajit || 1, 46 215 2
trapusairvārukarkārukaśīrṇavṛntaprabhṛtīni || 1, 46 216 1
svādutiktarasānyāhuḥ kaphavātakarāṇi ca | 1, 46 217 1
sṛṣṭamūtrapurīṣāṇi raktapittaharāṇi ca || 1, 46 217 2
bālaṁ sunīlaṁ trapusaṁ teṣāṁ pittaharaṁ smṛtam | 1, 46 218 1
tatpāṇḍu kaphakṛjjīrṇamamlaṁ vātakaphāpaham || 1, 46 218 2
ervārukaṁ sakarkāru saṁpakvaṁ kaphavātakṛt | 1, 46 219 1
sakṣāraṁ madhuraṁ rucyaṁ dīpanaṁ nātipittalam || 1, 46 219 2
sakṣāraṁ madhuraṁ caiva śīrṇavṛntaṁ kaphāpaham | 1, 46 220 1
bhedanaṁ dīpanaṁ hṛdyam ānāhāṣṭhīlanul laghu || 1, 46 220 2
pippalīmaricaśṛṅgaverārdrakahiṅgujīrakakustumburujambīrasumukhasurasārjakabhūstṛṇasugandhakakāsamardakakālamālakuṭherakakṣ,avakakharapuṣpaśigrumadhuśigruphaṇijjhakasarṣaparājikākulāhalāvagutthagaṇḍīratilaparṇikāvarṣābhūcitrakamūlakalaśunapalāṇḍukalā,«yaprabhṛtīni ||» 1, 46 221 1
kaṭūnyuṣṇāni rucyāni vātaśleṣmaharāṇi ca | 1, 46 222 1
kṛtānneṣūpayujyante saṁskārārthamanekadhā || 1, 46 222 2
teṣāṁ gurvī svāduśītā pippalyārdrā kaphāvahā | 1, 46 223 1
śuṣkā kaphānilaghnī sā vṛṣyā pittāvirodhinī || 1, 46 223 2
svādupākyārdramaricaṁ guru śleṣmapraseki ca | 1, 46 224 1
kaṭūṣṇaṁ laghu tacchuṣkamavṛṣyaṁ kaphavātajit || 1, 46 224 2
nātyuṣṇaṁ nātiśītaṁ ca vīryato maricaṁ sitam | 1, 46 225 1
guṇavanmaricebhyaśca cakṣuṣyaṁ ca viśeṣataḥ || 1, 46 225 2
nāgaraṁ kaphavātaghnaṁ vipāke madhuraṁ kaṭu | 1, 46 226 1
vṛṣyoṣṇaṁ rocanaṁ hṛdyaṁ sasnehaṁ laghu dīpanam || 1, 46 226 2
kaphānilaharaṁ svaryaṁ vibandhānāhaśūlanut | 1, 46 227 1
kaṭūṣṇaṁ rocanam hṛdyaṁ vṛṣyaṁ caivārdrakaṁ smṛtam || 1, 46 227 2
laghūṣṇaṁ pācanam hiṅgu dīpanaṁ kaphavātajit | 1, 46 228 1
kaṭu snigdhaṁ saraṁ tīkṣṇaṁ śūlājīrṇavibandhanut || 1, 46 228 2
tīkṣṇoṣṇaṁ kaṭukaṁ pāke rucyaṁ pittāgnivardhanam | 1, 46 229 1
kaṭu śleṣmānilaharaṁ gandhāḍhyaṁ jīrakadvayam || 1, 46 229 2
kāravī karavī tadvadvijñeyā sopakuñcikā | 1, 46 230 1
bhakṣyavyañjanabhojyeṣu vividheṣvavacāritā || 1, 46 230 2
ārdrā kustumbarī kuryāt svādusaugandhyahṛdyatām | 1, 46 231 1
sā śuṣkā madhurā pāke snigdhā tṛḍdāhanāśanī || 1, 46 231 2
doṣaghnī kaṭukā kiṁcit tiktā srotoviśodhanī | 1, 46 232 1
jambīraḥ pācanastīkṣṇaḥ kṛmivātakaphāpahaḥ || 1, 46 232 2
surabhir dīpano rucyo mukhavaiśadyakārakaḥ | 1, 46 233 1
kaphānilaviṣaśvāsakāsadaurgandhyanāśanaḥ || 1, 46 233 2
pittakṛt pārśvaśūlaghnaḥ surasaḥ samudāhṛtaḥ | 1, 46 234 1
tadvattu sumukho jñeyo viśeṣādgaranāśanaḥ || 1, 46 234 2
kaphaghnā laghavo rūkṣāstīkṣṇoṣṇāḥ pittavardhanāḥ | 1, 46 235 1
kaṭupākarasāścaiva surasārjakabhūstṛṇāḥ || 1, 46 235 2
madhuraḥ kaphavātaghnaḥ pācanaḥ kaṇṭhaśodhanaḥ | 1, 46 236 1
viśeṣataḥ pittaharaḥ satiktaḥ kāsamardakaḥ || 1, 46 236 2
kaṭuḥ sakṣāramadhuraḥ śigrustikto 'tha picchilaḥ | 1, 46 237 1
madhuśigruḥ sarastiktaḥ śophaghno dīpanaḥ kaṭuḥ || 1, 46 237 2
vidāhi baddhaviṇmūtraṁ rūkṣaṁ tīkṣṇoṣṇam eva ca | 1, 46 238 1
tridoṣaṁ sārṣapaṁ śākaṁ gāṇḍīraṁ veganāma ca || 1, 46 238 2
citrakastilaparṇī ca kaphaśophahare laghū | 1, 46 239 1
varṣābhūḥ kaphavātaghnī hitā śophodarārśasām || 1, 46 239 2
kaṭutiktarasā hṛdyā rocanī vahnidīpanī | 1, 46 240 1
sarvadoṣaharā laghvī kaṇṭhyā mūlakapotikā || 1, 46 240 2
mahattadguru viṣṭambhi tīkṣṇamāmaṁ tridoṣakṛt | 1, 46 241 1
tadeva snehasiddhaṁ tu pittanut kaphavātajit || 1, 46 241 2
tridoṣaśamanaṁ śuṣkaṁ viṣadoṣaharaṁ laghu | 1, 46 242 1
viṣṭambhi vātalaṁ śākaṁ śuṣkamanyatra mūlakāt || 1, 46 242 2
puṣpaṁ ca patraṁ ca phalaṁ tathaiva yathottaram te guravaḥ pradiṣṭāḥ | 1, 46 243 1
teṣāṁ tu puṣpaṁ kaphapittahantṛ phalaṁ nihanyāt kaphamārutau ca || 1, 46 243 2
snigdhoṣṇatīkṣṇaḥ kaṭupicchilaśca guruḥ saraḥ svādurasaśca balyaḥ | 1, 46 244 1
vṛṣyaśca medhāsvaravarṇacakṣurbhagnāsthisaṁdhānakaro rasonaḥ || 1, 46 244 2
hṛdrogajīrṇajvarakukṣiśūlavibandhagulmārucikāsaśophān | 1, 46 245 1
durnāmakuṣṭhānalasādajantusamīraṇaśvāsakaphāṁśca hanti || 1, 46 245 2
nātyuṣṇavīryo 'nilahā kaṭuśca tīkṣṇo gururnātikaphāvahaśca | 1, 46 246 1
balāvahaḥ pittakaro 'tha kiṁcit palāṇḍuragniṁ ca vivardhayettu || 1, 46 246 2
snigdho ruciṣyaḥ sthiradhātukartā balyo 'tha medhākaphapuṣṭidaśca | 1, 46 247 1
svādurguruḥ śoṇitapittaśastaḥ sa picchilaḥ kṣīrapalāṇḍuruktaḥ || 1, 46 247 2
kalāyaśākaṁ pittaghnaṁ kaphaghnaṁ vātalaṁ guru | 1, 46 248 1
kaṣāyānurasaṁ caiva vipāke madhuraṁ ca tat || 1, 46 248 2
cuccūyūthikātaruṇījīvantībimbītikānadībhallātakachagalāntrīvṛkṣādanīphañjīśālmalīśeluvanaspatiprasavaśaṇakarbudārakovidāraprabhṛtī,«ni ||» 1, 46 249 1
kaṣāyasvādutiktāni raktapittaharāṇi ca | 1, 46 250 1
kaphaghnānyanilaṁ kuryuḥ saṁgrāhīṇi laghūni ca || 1, 46 250 2
laghuḥ pāke ca jantughnaḥ picchilo vraṇināṁ hitaḥ | 1, 46 251 1
kaṣāyamadhuro grāhī cuccūsteṣāṁ tridoṣahā || 1, 46 251 2
cakṣuṣyā sarvadoṣaghnī jīvantī samudāhṛtā | 1, 46 252 1
vṛkṣādanī vātaharā phañjī tvalpabalā matā || 1, 46 252 2
kṣīravṛkṣotpalādīnāṁ kaṣāyāḥ pallavāḥ smṛtāḥ | 1, 46 253 1
śītāḥ saṁgrāhiṇaḥ śastā raktapittātisāriṇām || 1, 46 253 2
punarnavāvaruṇatarkāryurubūkavatsādanībilvaśākaprabhṛtīni || 1, 46 254 1
uṣṇāni svādutiktāni vātapraśamanāni ca | 1, 46 255 1
teṣu paunarnavaṁ śākaṁ viśeṣācchophanāśanam || 1, 46 255 2
taṇḍulīyakopodikāśvabalācillīpālaṅkyāvāstūkaprabhṛtīni || 1, 46 256 1
sṛṣṭamūtrapurīṣāṇi sakṣāramadhurāṇi ca | 1, 46 257 1
mandavātakaphānyāhū raktapittaharāṇi ca || 1, 46 257 2
madhuro rasapākābhyāṁ raktapittamadāpahaḥ | 1, 46 258 1
teṣāṁ śītatamo rūkṣastaṇḍulīyo viṣāpahaḥ || 1, 46 258 2
svādupākarasā vṛṣyā vātapittamadāpahā | 1, 46 259 1
upodikā sarā snigdhā balyā śleṣmakarī himā || 1, 46 259 2
kaṭurvipāke kṛmihā medhāgnibalavardhanaḥ | 1, 46 260 1
sakṣāraḥ sarvadoṣaghno vāstūko rocanaḥ saraḥ || 1, 46 260 2
cillī vāstūkavajjñeyā pālaṅkyā taṇḍulīyavat | 1, 46 261 1
vātakṛdbaddhaviṇmūtrā rūkṣā pittakaphe hitā | 1, 46 261 2
śākamāśvabalaṁ rūkṣaṁ baddhaviṇmūtramārutam || 1, 46 261 3
maṇḍūkaparṇīsaptalāsuniṣaṇṇakasuvarcalāpippalīguḍūcīgojihvākākamācīprapunnāḍāvalgujasatīnabṛhatīkaṇṭakārikāphalapaṭolavārtākuk,"āravellakakaṭukikākevukorubūkaparpaṭakakirātatiktakarkoṭakāriṣṭakośātakīvetrakarīrāṭarūṣakārkapuṣpīprabhṛtīni ||" 1, 46 262 1
raktapittaharāṇyāhurhṛdyāni sulaghūni ca | 1, 46 263 1
kuṣṭhamehajvaraśvāsakāsāruciharāṇi ca || 1, 46 263 2
kaṣāyā tu hitā pitte svādupākarasā himā | 1, 46 264 1
laghvī maṇḍūkaparṇī tu tadvadgojihvikā matā || 1, 46 264 2
avidāhī tridoṣaghnaḥ saṁgrāhī suniṣaṇṇakaḥ | 1, 46 265 1
avalgujaḥ kaṭuḥ pāke tiktaḥ pittakaphāpahaḥ || 1, 46 265 2
īṣattiktaṁ tridoṣaghnaṁ śākaṁ kaṭu satīnajam | 1, 46 266 1
nātyuṣṇaśītaṁ kuṣṭhaghnaṁ kākamācyāstu tadvidham || 1, 46 266 2
kaṇḍukuṣṭhakṛmighnāni kaphavātaharāṇi ca | 1, 46 267 1
phalāni bṛhatīnāṁ tu kaṭutiktalaghūni ca || 1, 46 267 2
kaphapittaharaṁ vraṇyamuṣṇaṁ tiktamavātalam | 1, 46 268 1
paṭolaṁ kaṭukaṁ pāke vṛṣyaṁ rocanadīpanam || 1, 46 268 2
kaphavātaharaṁ tiktaṁ rocanaṁ kaṭukaṁ laghu | 1, 46 269 1
vārtākaṁ dīpanaṁ proktaṁ jīrṇaṁ sakṣārapittalam | 1, 46 269 2
tadvat karkoṭakaṁ vidyāt kāravellakam eva ca || 1, 46 269 3
aṭarūṣakavetrāgraguḍūcīnimbaparpaṭāḥ | 1, 46 270 1
kirātatiktasahitāstiktāḥ pittakaphāpahāḥ || 1, 46 270 2
kaphāpahaṁ śākamuktaṁ varuṇaprapunāḍayoḥ | 1, 46 271 1
rūkṣaṁ laghu ca śītaṁ ca vātapittaprakopaṇam || 1, 46 271 2
dīpanaṁ kālaśākaṁ tu garadoṣaharaṁ kaṭu | 1, 46 272 1
kausumbhaṁ madhuraṁ rūkṣamuṣṇaṁ śleṣmaharaṁ laghu || 1, 46 272 2
vātalaṁ nālikāśākaṁ pittaghnaṁ madhuraṁ ca tat | 1, 46 273 1
grahaṇyarśovikāraghnī sāmlā vātakaphe hitā | 1, 46 273 2
uṣṇā kaṣāyamadhurā cāṅgerī cāgnidīpanī || 1, 46 273 3
loṇikājātukatriparṇikāpattūrajīvakasuvarcalāḍuḍurakakutumbakakuṭhiñjarakuntalikākuraṇṭikāprabhṛtayaḥ || 1, 46 274 1
svādupākarasāḥ śītāḥ kaphaghnā nātipittalāḥ | 1, 46 275 1
lavaṇānurasā rūkṣāḥ sakṣārā vātalāḥ sarāḥ || 1, 46 275 2
svādutiktā kuntalikā kaṣāyā sakuraṇṭikā | 1, 46 276 1
saṁgrāhi śītalaṁ cāpi laghu doṣāpahaṁ tathā | 1, 46 276 2
rājakṣavakaśākaṁ tu śaṭīśākaṁ ca tadvidham || 1, 46 276 3
svādupākarasaṁ śākaṁ durjaraṁ harimanthajam | 1, 46 277 1
bhedanaṁ madhuraṁ rūkṣaṁ kālāyam ativātalam || 1, 46 277 2
sraṁsanaṁ kaṭukaṁ pāke laghu vātakaphāpaham | 1, 46 278 1
śophaghnamuṣṇavīryaṁ ca patraṁ pūtikarañjajam || 1, 46 278 2
tāmbūlapatraṁ tīkṣṇoṣṇaṁ kaṭu pittaprakopaṇam | 1, 46 279 1
sugandhi viśadaṁ tiktaṁ svaryaṁ vātakaphāpaham || 1, 46 279 2
sraṁsanaṁ kaṭukaṁ pāke kaṣāyaṁ vahnidīpanam | 1, 46 280 1
vaktrakaṇḍūmalakledadaurgandhyādiviśodhanam || 1, 46 280 2
kovidāraśaṇaśālmalīpuṣpāṇi madhurāṇi madhuravipākāni raktapittaharāṇi ca vṛṣāgastyayoḥ puṣpāṇi tiktāni kaṭuvipākāni ,«kṣayakāsāpahāni ca ||» 1, 46 281 1
āgastyaṁ nātiśītoṣṇaṁ naktāndhānāṁ praśasyate || 1, 46 282 1
karīramadhuśigrukusumāni kaṭuvipākāni vātaharāṇi sṛṣṭamūtrapurīṣāṇi ca || 1, 46 283 1
raktavṛkṣasya nimbasya muṣkakārkāsanasya ca | 1, 46 284 1
kaphapittaharaṁ puṣpaṁ kuṣṭhaghnaṁ kuṭajasya ca || 1, 46 284 2
satiktaṁ madhuraṁ śītaṁ padmaṁ pittakaphāpaham | 1, 46 285 1
madhuraṁ picchilaṁ snigdhaṁ kumudaṁ hlādi śītalam | 1, 46 285 2
tasmād alpāntaraguṇe vidyāt kuvalayotpale || 1, 46 285 3
sindhuvāraṁ vijānīyāddhimaṁ pittavināśanam | 1, 46 286 1
mālatīmallike tikte saurabhyāt pittanāśane || 1, 46 286 2
sugandhi viśadaṁ hṛdyaṁ bākulaṁ pāṭalāni ca | 1, 46 287 1
śleṣmapittaviṣaghnaṁ tu nāgaṁ tadvacca kuṅkumam || 1, 46 287 2
campakaṁ raktapittaghnaṁ śītoṣṇaṁ kaphanāśanam | 1, 46 288 1
kiṁśukaṁ kaphapittaghnaṁ tadvadeva kuraṇṭakam || 1, 46 288 2
yathāvṛkṣaṁ vijānīyāt puṣpaṁ vṛkṣocitaṁ tathā | 1, 46 289 1
madhuśigrukarīrāṇi kaṭuśleṣmaharāṇi ca || 1, 46 289 2
kṣavakakulevaravaṁśakarīraprabhṛtīni kaphaharāṇi sṛṣṭamūtrapurīṣāṇi ca || 1, 46 290 1
kṣavakaṁ kṛmilaṁ teṣu svādupākaṁ sapicchalam | 1, 46 291 1
viṣyandi vātalaṁ nātipittaśleṣmakaraṁ ca tat || 1, 46 291 2
veṇoḥ karīrāḥ kaphalā madhurā rasapākataḥ | 1, 46 292 1
vidāhino vātakarāḥ sakaṣāyā virūkṣaṇāḥ || 1, 46 292 2
udbhidāni palālekṣukarīṣaveṇukṣitijāni | 1, 46 293 1
tatra palālajātaṁ madhuraṁ madhuravipākaṁ rūkṣaṁ doṣapraśamanaṁ ca ikṣujaṁ madhuraṁ kaṣāyānurasaṁ kaṭukaṁ śītalaṁ ca ,«tadvadevoṣṇaṁ kārīṣaṁ kaṣāyaṁ vātakopanaṁ ca veṇujātaṁ kaṣāyaṁ vātakopanaṁ ca bhūmijaṁ guru nātivātalaṁ »,«bhūmitaścāsyānurasaḥ ||» 1, 46 293 2
piṇyākatilakalkasthūṇikāśuṣkaśākāṇi sarvadoṣaprakopaṇāni || 1, 46 294 1
viṣṭambhinaḥ smṛtāḥ sarve vaṭakā vātakopanāḥ | 1, 46 295 1
siṇḍākī vātalā sārdrā ruciṣyānaladīpanī || 1, 46 295 2
viḍbhedi guru rūkṣaṁ ca prāyo viṣṭambhi durjaram | 1, 46 296 1
sakaṣāyaṁ ca sarvaṁ hi svādu śākamudāhṛtam | 1, 46 296 2
puṣpaṁ patraṁ phalaṁ nālaṁ kandāśca guravaḥ kramāt || 1, 46 296 3
karkaśaṁ parijīrṇaṁ ca kṛmijuṣṭamadeśajam | 1, 46 297 1
varjayet patraśākaṁ tadyadakālavirohi ca || 1, 46 297 2
kandānata ūrdhvaṁ vakṣyāmaḥ ,vidārīkandaśatāvarībisamṛṇālaśṛṅgāṭakakaśerukapiṇḍālukamadhvālukahastyālukakāṣṭhālukaśaṅkhālukaraktālukendīvarotpalakandaprab,«hṛtīni ||» 1, 46 298 1
raktapittaharāṇyāhuḥ śītāni madhurāṇi ca | 1, 46 299 1
gurūṇi bahuśukrāṇi stanyavṛddhikarāṇi ca || 1, 46 299 2
madhuro bṛṁhaṇo vṛṣyaḥ śītaḥ svaryo 'timūtralaḥ | 1, 46 300 1
vidārīkando balyastu pittavātaharaśca saḥ || 1, 46 300 2
vātapittaharī vṛṣyā svādutiktā śatāvarī | 1, 46 301 1
mahatī caiva hṛdyā ca medhāgnibalavardhinī || 1, 46 301 2
grahaṇyarśovikāraghnī vṛṣyā śītā rasāyanī | 1, 46 302 1
kaphapittaharāstiktāstasyā evāṅkurāḥ smṛtāḥ || 1, 46 302 2
avidāhi bisaṁ proktaṁ raktapittaprasādanam | 1, 46 303 1
viṣṭambhi durjaraṁ rūkṣaṁ virasaṁ mārutāvaham || 1, 46 303 2
gurū viṣṭambhiśītau ca śṛṅgāṭakakaśerukau | 1, 46 304 1
piṇḍālukaṁ kaphakaraṁ guru vātaprakopaṇam || 1, 46 304 2
surendrakandaḥ śleṣmaghno vipāke kaṭupittakṛt | 1, 46 305 1
veṇoḥ karīrā guravaḥ kaphamārutakopanāḥ || 1, 46 305 2
sthūlasūraṇamāṇakaprabhṛtayaḥ kandā īṣatkaṣāyāḥ kaṭukā rūkṣā viṣṭambhino guravaḥ kaphavātalāḥ pittaharāśca || 1, 46 306 1
mānakaṁ svādu śītaṁ ca guru cāpi prakīrtitam | 1, 46 307 1
sthūlakandastu nātyuṣṇaḥ sūraṇo gudakīlahā || 1, 46 307 2
kumudotpalapadmānāṁ kandā mārutakopanāḥ | 1, 46 308 1
kaṣāyāḥ pittaśamanā vipāke madhurā himāḥ || 1, 46 308 2
varāhakandaḥ śleṣmaghnaḥ kaṭuko rasapākataḥ | 1, 46 309 1
mehakuṣṭhakṛmiharo balyo vṛṣyo rasāyanaḥ || 1, 46 309 2
tālanārikelakharjūraprabhṛtīnāṁ mastakamajjānaḥ || 1, 46 310 1
svādupākarasānāhū raktapittaharāṁstathā | 1, 46 311 1
śukralānanilaghnāṁśca kaphavṛddhikarān api || 1, 46 311 2
bālaṁ hyanārtavaṁ jīrṇaṁ vyādhitaṁ krimibhakṣitam | 1, 46 312 1
kandaṁ vivarjayet sarvaṁ yo vā samyaṅna rohati || 1, 46 312 2
saindhavasāmudraviḍasauvarcalaromakaudbhidaprabhṛtīni lavaṇāni yathottaram uṣṇāni vātaharāṇi kaphapittakarāṇi yathāpūrvaṁ ,«snigdhāni svādūni sṛṣṭamūtrapurīṣāṇi ceti ||» 1, 46 313 1
cakṣuṣyaṁ saindhavaṁ hṛdyaṁ rucyaṁ laghvagnidīpanam | 1, 46 314 1
snigdhaṁ samadhuraṁ vṛṣyaṁ śītaṁ doṣaghnamuttamam || 1, 46 314 2
sāmudraṁ madhuraṁ pāke nātyuṣṇamavidāhi ca | 1, 46 315 1
bhedanaṁ snigdhamīṣacca śūlaghnaṁ nātipittalam || 1, 46 315 2
sakṣāraṁ dīpanaṁ sūkṣmaṁ śūlahṛdroganāśanam | 1, 46 316 1
rocanaṁ tīkṣṇamuṣṇaṁ ca viḍaṁ vātānulomanam || 1, 46 316 2
laghu sauvarcalaṁ pāke vīryoṣṇaṁ viśadaṁ kaṭu | 1, 46 317 1
gulmaśūlavibandhaghnaṁ hṛdyaṁ surabhi rocanam || 1, 46 317 2
romakaṁ tīkṣṇamatyuṣṇaṁ vyavāyi kaṭupāki ca | 1, 46 318 1
vātaghnaṁ laghu viṣyandi sūkṣmaṁ viḍbhedi mūtralam || 1, 46 318 2
laghu tīkṣṇoṣṇamutkledi sūkṣmaṁ vātānulomanam | 1, 46 319 1
satiktaṁ kaṭu sakṣāraṁ vidyāllavaṇamaudbhidam || 1, 46 319 2
kaphavātakrimiharaṁ lekhanaṁ pittakopanam | 1, 46 320 1
dīpanaṁ pācanaṁ bhedi lavaṇaṁ guṭikāhvayam || 1, 46 320 2
ūṣasūtaṁ vālukailaṁ śailamūlākarodbhavam | 1, 46 321 1
lavaṇaṁ kaṭukaṁ chedi vihitaṁ kaṭu cocyate || 1, 46 321 2
yavakṣārasvarjikākṣāroṣakṣārapākimaṭaṅkaṇakṣāraprabhṛtayaḥ | 1, 46 322 1
gulmārśograhaṇīdoṣapratiśyāyavināśanāḥ | 1, 46 322 2
kṣārāstu pācanāḥ sarve raktapittakarāḥ sarāḥ || 1, 46 322 3
jñeyau vahnisamau kṣārau svarjikāyāvaśūkajau | 1, 46 323 1
śukraśleṣmavibandhārśogulmaplīhavināśanau || 1, 46 323 2
uṣṇo 'nilaghnaḥ prakledī coṣakṣāro balāpahaḥ | 1, 46 324 1
medoghnaḥ pākimaḥ kṣārasteṣāṁ bastiviśodhanaḥ || 1, 46 324 2
virūkṣaṇo 'nilakaraḥ śleṣmaghnaḥ pittadūṣaṇaḥ | 1, 46 325 1
agnidīptikarastīkṣṇaṣṭaṅkaṇaḥ kṣāra ucyate || 1, 46 325 2
suvarṇaṁ svādu hṛdyaṁ ca bṛṁhaṇīyaṁ rasāyanam | 1, 46 326 1
doṣatrayāpahaṁ śītaṁ cakṣuṣyaṁ viṣasūdanam || 1, 46 326 2
rūpyamamlaṁ saraṁ śītaṁ sasnehaṁ pittavātanut | 1, 46 327 1
tāmraṁ kaṣāyaṁ madhuraṁ lekhanaṁ śītalaṁ saram || 1, 46 327 2
satiktaṁ lekhanaṁ kāṁsyaṁ cakṣuṣyaṁ kaphavātajit | 1, 46 328 1
vātakṛcchītalaṁ lohaṁ tṛṣṇāpittakaphāpaham || 1, 46 328 2
kaṭu krimighnaṁ lavaṇaṁ trapu sīsaṁ vilekhanam | 1, 46 329 1
muktāvidrumavajrendravaidūryasphaṭikādayaḥ || 1, 46 329 2
cakṣuṣyā maṇayaḥ śītā lekhanā viṣasūdanāḥ | 1, 46 330 1
pavitrā dhāraṇīyāśca pāpmālakṣmīmalāpahāḥ || 1, 46 330 2
dhānyeṣu māṁseṣu phaleṣu caiva śākeṣu cānuktamihāprameyāt | 1, 46 331 1
āsvādato bhūtaguṇaiśca matvā tadādiśed dravyam analpabuddhiḥ || 1, 46 331 2
ṣaṣṭikā yavagodhūmā lohitā ye ca śālayaḥ | 1, 46 332 1
mudgāḍhakīmasūrāśca dhānyeṣu pravarāḥ smṛtāḥ || 1, 46 332 2
lāvatittirisāraṅgakuraṅgaiṇakapiñjalāḥ | 1, 46 333 1
mayūravarmikūrmāśca śreṣṭhā māṁsagaṇeṣviha || 1, 46 333 2
dāḍimāmalakaṁ drākṣā kharjūraṁ saparūṣakam | 1, 46 334 1
rājādanaṁ mātuluṅgaṁ phalavarge praśasyate || 1, 46 334 2
satīno vāstukaścuccūcillīmūlakapotikāḥ | 1, 46 335 1
maṇḍūkaparṇī jīvantī śākavarge praśasyate || 1, 46 335 2
gavyaṁ kṣīraṁ ghṛtaṁ śreṣṭhaṁ saindhavaṁ lavaṇeṣu ca | 1, 46 336 1
dhātrīdāḍimamamleṣu pippalī nāgaraṁ kaṭau || 1, 46 336 2
tikte paṭolavārtāke madhure ghṛtam ucyate | 1, 46 337 1
kṣaudraṁ pūgaphalaṁ śreṣṭhaṁ kaṣāye saparūṣakam || 1, 46 337 2
śarkarekṣuvikāreṣu pāne madhvāsavau tathā | 1, 46 338 1
parisaṁvatsaraṁ dhānyaṁ māṁsaṁ vayasi madhyame || 1, 46 338 2
aparyuṣitamannaṁ tu saṁskṛtaṁ mātrayā śubham | 1, 46 339 1
phalaṁ paryāgataṁ śākamaśuṣkaṁ taruṇaṁ navam || 1, 46 339 2
ataḥ paraṁ pravakṣyāmi kṛtānnaguṇavistaram || 1, 46 340 1
lājamaṇḍo viśuddhānāṁ pathyaḥ pācanadīpanaḥ | 1, 46 341 1
vātānulomano hṛdyaḥ pippalīnāgarāyutaḥ || 1, 46 341 2
svedāgnijananī laghvī dīpanī bastiśodhanī | 1, 46 342 1
kṣuttṛṭśramaglāniharī peyā vātānulomanī || 1, 46 342 2
vilepī tarpaṇī hṛdyā grāhiṇī balavardhanī | 1, 46 343 1
pathyā svādurasā laghvī dīpanī kṣuttṛṣāpahā || 1, 46 343 2
hṛdyā saṁtarpaṇī vṛṣyā bṛṁhaṇī balavardhanī | 1, 46 344 1
śākamāṁsaphalair yuktā vilepyamlā ca durjarā || 1, 46 344 2
sikthair virahito maṇḍaḥ peyā sikthasamanvitā | 1, 46 345 1
vilepī bahusikthā syādyavāgūrviraladravā || 1, 46 345 2
viṣṭambhī pāyaso balyo medaḥkaphakaro guruḥ | 1, 46 346 1
kaphapittakarī balyā kṛśarānilanāśanī || 1, 46 346 2
dhautastu vimalaḥ śuddho manojñaḥ surabhiḥ samaḥ | 1, 46 347 1
svinnaḥ suprasrutastūṣṇo viśadastvodano laghuḥ || 1, 46 347 2
adhauto 'prasruto 'svinnaḥ śītaścāpyodano guruḥ | 1, 46 348 1
laghuḥ sugandhiḥ kaphahā vijñeyo bhṛṣṭataṇḍulaḥ || 1, 46 348 2
snehair māṁsaiḥ phalaiḥ kandair vaidalāmlaiśca saṁyutāḥ | 1, 46 349 1
guravo bṛṁhaṇā balyā ye ca kṣīropasādhitāḥ || 1, 46 349 2
susvinno nistuṣo bhṛṣṭa īṣatsūpo laghurhitaḥ | 1, 46 350 1
svinnaṁ niṣpīḍitaṁ śākaṁ hitaṁ syāt snehasaṁskṛtam || 1, 46 350 2
asvinnaṁ sneharahitamapīḍitamato 'nyathā | 1, 46 351 1
māṁsaṁ svabhāvato vṛṣyaṁ snehanaṁ balavardhanam || 1, 46 351 2
snehagorasadhānyāmlaphalāmlakaṭukaiḥ saha | 1, 46 352 1
siddhaṁ māṁsaṁ hitaṁ balyaṁ rocanaṁ bṛṁhaṇaṁ guru || 1, 46 352 2
tadeva gorasādānaṁ surabhidravyasaṁskṛtam | 1, 46 353 1
vidyātpittakaphodreki balamāṁsāgnivardhanam || 1, 46 353 2
pariśuṣkaṁ sthiraṁ snigdhaṁ harṣaṇaṁ prīṇanaṁ guru | 1, 46 354 1
rocanaṁ balamedhāgnimāṁsaujaḥśukravardhanam || 1, 46 354 2
tadevolluptapiṣṭatvād ulluptamiti pācakāḥ | 1, 46 355 1
pariśuṣkaguṇair yuktaṁ vahnau pakvamato laghu || 1, 46 355 2
tadeva śūlikāprotamaṅgāraparipācitam | 1, 46 356 1
jñeyaṁ gurutaraṁ kiṁcit pradigdhaṁ gurupākataḥ || 1, 46 356 2
ulluptaṁ bharjitaṁ piṣṭaṁ prataptaṁ kandupācitam | 1, 46 357 1
pariśuṣkaṁ pradigdhaṁ ca śūlyaṁ yaccānyadīdṛśam || 1, 46 357 2
māṁsaṁ yattailasiddhaṁ tadvīryoṣṇaṁ pittakṛdguru | 1, 46 358 1
laghvagnidīpanaṁ hṛdyaṁ rucyaṁ dṛṣṭiprasādanam || 1, 46 358 2
anuṣṇavīryaṁ pittaghnaṁ manojñaṁ ghṛtasādhitam | 1, 46 359 1
prīṇanaḥ prāṇajananaḥ śvāsakāsakṣayāpahaḥ || 1, 46 359 2
vātapittaśramaharo hṛdyo māṁsarasaḥ smṛtaḥ | 1, 46 360 1
smṛtyojaḥsvarahīnānāṁ jvarakṣīṇakṣatorasām || 1, 46 360 2
bhagnaviśliṣṭasandhīnāṁ kṛśānāmalparetasām | 1, 46 361 1
āpyāyanaḥ saṁhananaḥ śukrado balavardhanaḥ || 1, 46 361 2
sa dāḍimayuto vṛṣyaḥ saṁskṛto doṣanāśanaḥ | 1, 46 362 1
prīṇanaḥ sarvabhūtānāṁ viśeṣānmukhaśoṣiṇām || 1, 46 362 2
kṣuttṛṣṇāpaharaḥ śreṣṭhaḥ saurāvaḥ svāduśītalaḥ | 1, 46 363 1
yanmāṁsamuddhṛtarasaṁ na tat puṣṭibalāvaham || 1, 46 363 2
viṣṭambhi durjaraṁ rūkṣaṁ virasaṁ mārutāvaham | 1, 46 364 1
dīptāgnīnāṁ sadā pathyaḥ khāniṣkastu paraṁ guruḥ || 1, 46 364 2
māṁsaṁ nirasthi susvinnaṁ punardṛṣadi peṣitam | 1, 46 365 1
pippalīśuṇṭhimaricaguḍasarpiḥ samanvitam || 1, 46 365 2
aikadhyaṁ pācayetsamyagvesavāra iti smṛtaḥ | 1, 46 366 1
vesavāro guruḥ snigdho balyo vātarujāpahaḥ || 1, 46 366 2
kaphaghno dīpano hṛdyaḥ śuddhānāṁ vraṇinām api | 1, 46 367 1
jñeyaḥ pathyatamaścaiva mudgayūṣaḥ kṛtākṛtaḥ || 1, 46 367 2
sa tu dāḍimamṛdvīkāyuktaḥ syād rāgaṣāḍavaḥ | 1, 46 368 1
ruciṣyo laghupākaśca doṣāṇāṁ cāvirodhakṛt || 1, 46 368 2
masūramudgagodhūmakulatthalavaṇaiḥ kṛtaḥ | 1, 46 369 1
kaphapittāvirodhī syādvātavyādhau ca śasyate || 1, 46 369 2
mṛdvīkādāḍimair yuktaḥ sa cāpyukto 'nilārdite | 1, 46 370 1
rocano dīpano hṛdyo laghupākyupadiśyate || 1, 46 370 2
paṭolanimbayūṣau tu kaphamedoviśoṣiṇau | 1, 46 371 1
pittaghnau dīpanau hṛdyau kṛmikuṣṭhajvarāpahau || 1, 46 371 2
śvāsakāsapratiśyāyaprasekārocakajvarān | 1, 46 372 1
hanti mūlakayūṣastu kaphamedogalāmayān | 1, 46 372 2
kulatthayūṣo 'nilahā śvāsapīnasanāśanaḥ || 1, 46 372 3
tūṇīpratūṇīkāsārśogulmodāvartanāśanaḥ | 1, 46 373 1
dāḍimāmalakair yūṣo hṛdyaḥ saṁśamano laghuḥ || 1, 46 373 2
prāṇāgnijanano mūrcchāmedoghnaḥ pittavātajit | 1, 46 374 1
mudgāmalakayūṣastu grāhī pittakaphe hitaḥ || 1, 46 374 2
yavakolakulatthānāṁ yūṣaḥ kaṇṭhyo 'nilāpahaḥ | 1, 46 375 1
sarvadhānyakṛtastadvadbṛṁhaṇaḥ prāṇavardhanaḥ || 1, 46 375 2
khaḍakāmbalikau hṛdyau tathā vātakaphe hitau | 1, 46 376 1
balyaḥ kaphānilau hanti dāḍimāmlo 'gnidīpanaḥ || 1, 46 376 2
dadhyamlaḥ kaphakṛdbalyaḥ snigdho vātaharo guruḥ | 1, 46 377 1
takrāmlaḥ pittakṛt prokto viṣaraktapradūṣaṇaḥ || 1, 46 377 2
khaḍāḥ khaḍayavāgvaśca ṣāḍavāḥ pānakāni ca | 1, 46 378 1
evamādīni cānyāni kriyante vaidyavākyataḥ || 1, 46 378 2
asnehalavaṇaṁ sarvamakṛtaṁ kaṭukair vinā | 1, 46 379 1
vijñeyaṁ lavaṇasnehakaṭukaiḥ saṁyutaṁ kṛtam || 1, 46 379 2
atha gorasadhānyāmlaphalāmlairanvitaṁ ca yat | 1, 46 380 1
yathottaraṁ laghu hitaṁ saṁskṛtāsaṁskṛtaṁ rasam || 1, 46 380 2
dadhimastvamlasiddhastu yūṣaḥ kāmbalikaḥ smṛtaḥ | 1, 46 381 1
tilapiṇyākavikṛtiḥ śuṣkaśākaṁ virūḍhakam || 1, 46 381 2
siṇḍākī ca gurūṇi syuḥ kaphapittakarāṇi ca | 1, 46 382 1
tadvacca vaṭakānyāhurvidāhīni gurūṇi ca || 1, 46 382 2
laghavo bṛṁhaṇā vṛṣyā hṛdyā rocanadīpanāḥ | 1, 46 383 1
tṛṣṇāmūrcchābhramacchardiśramaghnā rāgaṣāḍavāḥ || 1, 46 383 2
rasālā bṛṁhaṇī balyā snigdhā vṛṣyā ca rocanī | 1, 46 384 1
snehanaṁ guḍasaṁyuktaṁ hṛdyaṁ dadhyanilāpaham || 1, 46 384 2
saktavaḥ sarpiṣābhyaktāḥ śītavāripariplutāḥ | 1, 46 385 1
nātidravā nātisāndrā mantha ityupadiśyate || 1, 46 385 2
manthaḥ sadyobalakaraḥ pipāsāśramanāśanaḥ | 1, 46 386 1
sāmlasnehaguḍo mūtrakṛcchrodāvartanāśanaḥ || 1, 46 386 2
śarkarekṣurasadrākṣāyuktaḥ pittavikāranut | 1, 46 387 1
drākṣāmadhūkasaṁyuktaḥ kapharoganibarhaṇaḥ || 1, 46 387 2
vargatrayeṇopahito maladoṣānulomanaḥ | 1, 46 388 1
gauḍamamlamanamlaṁ vā pānakaṁ guru mūtralam || 1, 46 388 2
tadeva khaṇḍamṛdvīkāśarkarāsahitaṁ punaḥ | 1, 46 389 1
sāmlaṁ satīkṣṇaṁ sahimaṁ pānakaṁ syānniratyayam || 1, 46 389 2
mārdvīkaṁ tu śramaharaṁ mūrcchādāhatṛṣāpaham | 1, 46 390 1
parūṣakāṇāṁ kolānāṁ hṛdyaṁ viṣṭambhi pānakam || 1, 46 390 2
dravyasaṁyogasaṁskāraṁ jñātvā mātrāṁ ca sarvataḥ | 1, 46 391 1
pānakānāṁ yathāyogaṁ gurulāghavamādiśet || 1, 46 391 2
vakṣyāmyataḥ paraṁ bhakṣyān rasavīryavipākataḥ | 1, 46 392 1
bhakṣyāḥ kṣīrakṛtā balyā vṛṣyā hṛdyāḥ sugandhinaḥ || 1, 46 392 2
adāhinaḥ puṣṭikarā dīpanāḥ pittanāśanāḥ | 1, 46 393 1
teṣāṁ prāṇakarā hṛdyā ghṛtapūrāḥ kaphāvahāḥ || 1, 46 393 2
vātapittaharā vṛṣyā guravo raktamāṁsalāḥ | 1, 46 394 1
bṛṁhaṇā gauḍikā bhakṣyā guravo 'nilanāśanāḥ || 1, 46 394 2
adāhinaḥ pittaharāḥ śukralāḥ kaphavardhanāḥ | 1, 46 395 1
madhumastakasaṁyāvāḥ pūpā ye te viśeṣataḥ || 1, 46 395 2
guravo bṛṁhaṇāścaiva modakāstu sudurjarāḥ | 1, 46 396 1
rocano dīpanaḥ svaryaḥ pittaghnaḥ pavanāpahaḥ || 1, 46 396 2
gururmṛṣṭatamaścaiva saṭṭakaḥ prāṇavardhanaḥ | 1, 46 397 1
hṛdyaḥ sugandhirmadhuraḥ snigdhaḥ kaphakaro guruḥ || 1, 46 397 2
vātāpahastṛptikaro balyo viṣyandanaḥ smṛtaḥ | 1, 46 398 1
bṛṁhaṇā vātapittaghnā bhakṣyā balyāstu sāmitāḥ || 1, 46 398 2
hṛdyāḥ pathyatamāsteṣāṁ laghavaḥ phenakādayaḥ | 1, 46 399 1
mudgādivesavārāṇāṁ pūrṇā viṣṭambhino matāḥ || 1, 46 399 2
vesavāraiḥ sapiśitaiḥ sampūrṇā gurubṛṁhaṇāḥ | 1, 46 400 1
pālalāḥ śleṣmajananāḥ śaṣkulyaḥ kaphapittalāḥ || 1, 46 400 2
vīryoṣṇāḥ paiṣṭikā bhakṣyāḥ kaphapittaprakopaṇāḥ | 1, 46 401 1
vidāhino nātibalā guravaśca viśeṣataḥ || 1, 46 401 2
vaidalā laghavo bhakṣyāḥ kaṣāyāḥ sṛṣṭamārutāḥ | 1, 46 402 1
viṣṭambhinaḥ pittasamāḥ śleṣmaghnā bhinnavarcasaḥ || 1, 46 402 2
balyā vṛṣyāstu guravo vijñeyā māṣasādhitāḥ | 1, 46 403 1
kūrcikāvikṛtā bhakṣyā guravo nātipittalāḥ || 1, 46 403 2
virūḍhakakṛtā bhakṣyā guravo 'nilapittalāḥ | 1, 46 404 1
vidāhotkleśajananā rūkṣā dṛṣṭipradūṣaṇāḥ || 1, 46 404 2
hṛdyāḥ sugandhino bhakṣyā laghavo ghṛtapācitāḥ | 1, 46 405 1
vātapittaharā balyā varṇadṛṣṭiprasādanāḥ || 1, 46 405 2
vidāhinastailakṛtā guravaḥ kaṭupākinaḥ | 1, 46 406 1
uṣṇā mārutadṛṣṭighnāḥ pittalāstvakpradūṣaṇāḥ || 1, 46 406 2
phalamāṁsekṣuvikṛtitilamāṣopasaṁskṛtāḥ | 1, 46 407 1
bhakṣyā balyāśca guravo bṛṁhaṇā hṛdayapriyāḥ || 1, 46 407 2
kapālāṅgārapakvāstu laghavo vātakopanāḥ | 1, 46 408 1
supakvāstanavaścaiva bhūyiṣṭhaṁ laghavo matāḥ || 1, 46 408 2
sakilāṭādayo bhakṣyā guravaḥ kaphavardhanāḥ | 1, 46 409 1
kulmāṣā vātalā rūkṣā guravo bhinnavarcasaḥ || 1, 46 409 2
udāvartaharo vāṭyaḥ kāsapīnasamehanut | 1, 46 410 1
dhānolumbāstu laghavaḥ kaphamedoviśoṣaṇāḥ || 1, 46 410 2
śaktavo bṛṁhaṇā vṛṣyāstṛṣṇāpittakaphāpahāḥ | 1, 46 411 1
pītāḥ sadyobalakarā bhedinaḥ pavanāpahāḥ || 1, 46 411 2
gurvī piṇḍī kharātyarthaṁ laghvī saiva viparyayāt | 1, 46 412 1
śaktūnāmāśu jīryeta mṛdutvādavalehikā || 1, 46 412 2
lājāśchardyatisāraghnā dīpanāḥ kaphanāśanāḥ | 1, 46 413 1
balyāḥ kaṣāyamadhurā laghavastṛṇmalāpahāḥ || 1, 46 413 2
tṛṭchardidāhagharmārtinudas tatsaktavo matāḥ | 1, 46 414 1
raktapittaharāścaiva dāhajvaravināśanāḥ || 1, 46 414 2
pṛthukā guravaḥ snigdhā bṛṁhaṇāḥ kaphavardhanāḥ | 1, 46 415 1
balyāḥ sakṣīrabhāvāttu vātaghnā bhinnavarcasaḥ || 1, 46 415 2
saṁdhānakṛtpiṣṭamāmaṁ tāṇḍulaṁ kṛmimehanut | 1, 46 416 1
sudurjaraḥ svāduraso bṛṁhaṇastaṇḍulo navaḥ || 1, 46 416 2
saṁdhānakṛnmehaharaḥ purāṇastaṇḍulaḥ smṛtaḥ | 1, 46 417 1
dravyasaṁyogasaṁskāravikārān samavekṣya tu || 1, 46 417 2
yathākāraṇamāsādya bhoktṝṇāṁ chandato 'pi vā | 1, 46 418 1
anekadravyayonitvācchāstratastān vinirdiśet || 1, 46 418 2
ataḥ sarvānupānānyupadekṣyāmaḥ | 1, 46 419 1
amlena kecidvihatā manuṣyā mādhuryayoge praṇayībhavanti | 1, 46 419 2
tathāmlayoge madhureṇa tṛptāsteṣāṁ yatheṣṭaṁ pravadanti pathyam || 1, 46 419 3
śītoṣṇatoyāsavamadyayūṣaphalāmladhānyāmlapayorasānām | 1, 46 420 1
yasyānupānaṁ tu hitaṁ bhavedyattasmai pradeyaṁ tviha mātrayā tat || 1, 46 420 2
vyādhiṁ ca kālaṁ ca vibhāvya dhīrair dravyāṇi bhojyāni ca tāni tāni | 1, 46 421 1
sarvānupāneṣu varaṁ vadanti medhyaṁ yadambhaḥ śucibhājanastham || 1, 46 421 2
lokasya janmaprabhṛti praśastaṁ toyātmakāḥ sarvarasāśca dṛṣṭāḥ | 1, 46 422 1
saṁkṣepa eṣo 'bhihito 'nupāneṣvataḥ paraṁ vistarato 'bhidhāsye || 1, 46 422 2
uṣṇodakānupānaṁ tu snehānāmatha śasyate | 1, 46 423 1
ṛte bhallātakasnehāt snehāttauvarakāttathā || 1, 46 423 2
anupānaṁ vadantyeke taile yūṣāmlakāñjikam | 1, 46 424 1
śītodakaṁ mākṣikasya piṣṭānnasya ca sarvaśaḥ || 1, 46 424 2
dadhipāyasamadyārtiviṣajuṣṭe tathaiva ca | 1, 46 425 1
kecit piṣṭamayasyāhuranupānaṁ sukhodakam || 1, 46 425 2
payo māṁsaraso vāpi śālimudgādibhojinām | 1, 46 426 1
yuddhādhvātapasaṁtāpaviṣamadyarujāsu ca || 1, 46 426 2
māṣāderanupānaṁ tu dhānyāmlaṁ dadhimastu vā | 1, 46 427 1
madyaṁ madyocitānāṁ tu sarvamāṁseṣu pūjitam || 1, 46 427 2
amadyapānām udakaṁ phalāmlaṁ vā praśasyate | 1, 46 428 1
kṣīraṁ gharmādhvabhāṣyastrīklāntānāmamṛtopamam || 1, 46 428 2
surā kṛśānāṁ sthūlānāmanupānaṁ madhūdakam | 1, 46 429 1
nirāmayānāṁ citraṁ tu bhuktamadhye prakīrtitam || 1, 46 429 2
snigdhoṣṇaṁ mārute pathyaṁ kaphe rūkṣoṣṇamiṣyate | 1, 46 430 1
anupānaṁ hitaṁ cāpi pitte madhuraśītalam || 1, 46 430 2
hitaṁ śoṇitapittibhyaḥ kṣīramikṣurasastathā | 1, 46 431 1
arkaśeluśirīṣāṇāmāsavāstu viṣārtiṣu || 1, 46 431 2
ataḥ paraṁ tu vargāṇāmanupānaṁ pṛthak pṛthak | 1, 46 432 1
pravakṣyāmyānupūrvyeṇa sarveṣām eva me śṛṇu || 1, 46 432 2
tatra pūrvaśasyajātīnāṁ badarāmlaṁ vaidalānāṁ dhānyāmlaṁ jaṅghālānāṁ dhanvajānāṁ ca pippalyāsavaḥ viṣkirāṇāṁ kolabadarāsavaḥ ,«pratudānāṁ kṣīravṛkṣāsavaḥ guhāśayānāṁ kharjūranālikerāsavaḥ prasahānāmaśvagandhāsavaḥ parṇamṛgāṇāṁ kṛṣṇagandhāsavaḥ »,«bileśayānāṁ phalasārāsavaḥ ekaśaphānāṁ triphalāsavaḥ anekaśaphānāṁ khadirāsavaḥ kūlacarāṇāṁ śṛṅgāṭakakaśerukāsavaḥ »,«kośavāsināṁ pādināṁ ca sa eva plavānāmikṣurasāsavaḥ nādeyānāṁ matsyānāṁ mṛṇālāsavaḥ sāmudrāṇāṁ tu mātuluṅgāsavaḥ amlānāṁ »,«phalānāṁ padmotpalakandāsavaḥ kaṣāyāṇāṁ dāḍimavetrāsavaḥ madhurāṇāṁ trikaṭukayuktaḥ khaṇḍāsavaḥ tālaphalādīnāṁ »,«dhānyāmlaṁ kaṭukānāṁ dūrvānalavetrāsavaḥ pippalyādīnāṁ śvadaṁṣṭrāvasukāsavaḥ kūṣmāṇḍādīnāṁ dārvīkarīrāsavaḥ »,«cuccuprabhṛtīnāṁ lodhrāsavaḥ jīvantyādīnāṁ triphalāsavaḥ kusumbhaśākasya sa eva maṇḍūkaparṇyādīnāṁ mahāpañcamūlāsavaḥ »,«tālamastakādīnām amlaphalāsavaḥ saindhavādīnāṁ surāsava āranālaṁ ca toyaṁ vā sarvatreti ||» 1, 46 433 1
bhavanti cātra | 1, 46 434 1
sarveṣāmanupānānāṁ māhendraṁ toyamuttamam | 1, 46 434 2
sātmyaṁ vā yasya yattoyaṁ tattasmai hitam ucyate || 1, 46 434 3
uṣṇaṁ vāte kaphe toyaṁ pitte rakte ca śītalam | 1, 46 435 1
doṣavadguru vā bhuktam atimātram athāpi vā || 1, 46 435 2
yathoktenānupānena sukhamannaṁ prajīryati | 1, 46 436 1
rocanam bṛṁhaṇaṁ vṛṣyaṁ doṣasaṁghātabhedanam || 1, 46 436 2
tarpaṇaṁ mārdavakaraṁ śramaklamaharaṁ sukham | 1, 46 437 1
dīpanaṁ doṣaśamanaṁ pipāsāchedanaṁ param || 1, 46 437 2
balyaṁ varṇakaraṁ samyaganupānaṁ sadocyate | 1, 46 438 1
tadādau karśayetpītaṁ sthāpayenmadhyasevitam || 1, 46 438 2
paścātpītaṁ bṛṁhayati tasmād vīkṣya prayojayet | 1, 46 439 1
sthiratāṁ gatam aklinnam annam adravapāyinām || 1, 46 439 2
bhavatyābādhajananam anupānam ataḥ pibet | 1, 46 440 1
na pibecchvāsakāsārto roge cāpyūrdhvajatruge || 1, 46 440 2
kṣatoraskaḥ prasekī ca yasya copahataḥ svaraḥ | 1, 46 441 1
pītvādhvabhāṣyādhyayanageyasvapnānna śīlayet || 1, 46 441 2
pradūṣyāmāśayaṁ taddhi tasya kaṇṭhorasi sthitam | 1, 46 442 1
syandāgnisādacchardyādīn āmayāñjanayed bahūn || 1, 46 442 2
gurulāghavacinteyaṁ svabhāvaṁ nātivartate | 1, 46 443 1
tathā saṁskāramātrānnakālāṁścāpyuttarottaram || 1, 46 443 2
mandakarmānalārogyāḥ sukumārāḥ sukhocitāḥ | 1, 46 444 1
jantavo ye tu teṣāṁ hi cinteyaṁ parikīrtyate || 1, 46 444 2
balinaḥ kharabhakṣyā ye ye ca dīptāgnayo narāḥ | 1, 46 445 1
karmanityāśca ye teṣāṁ nāvaśyaṁ parikīrtyate || 1, 46 445 2
athāhāravidhiṁ vatsa vistareṇākhilaṁ śṛṇu | 1, 46 446 1
āptāsthitamasaṁkīrṇaṁ śuci kāryaṁ mahānasam || 1, 46 446 2
tatrāptair guṇasampannam annaṁ bhakṣyaṁ susaṁskṛtam | 1, 46 447 1
śucau deśe susaṁguptaṁ samupasthāpayed bhiṣak || 1, 46 447 2
viṣaghnairagadaiḥ spṛṣṭaṁ prokṣitaṁ vyajanodakaiḥ | 1, 46 448 1
siddhair mantrair hataviṣaṁ siddhamannaṁ nivedayet || 1, 46 448 2
vakṣyāmyataḥ paraṁ kṛtsnāmāhārasyopakalpanām | 1, 46 449 1
ghṛtaṁ kārṣṇāyase deyaṁ peyā deyā tu rājate || 1, 46 449 2
phalāni sarvabhakṣyāṁśca pradadyādvai daleṣu ca | 1, 46 450 1
pariśuṣkapradigdhāni sauvarṇeṣu prakalpayet || 1, 46 450 2
pradravāṇi rasāṁścaiva rājateṣūpahārayet | 1, 46 451 1
kaṭvarāṇi khaḍāṁścaiva sarvān śaileṣu dāpayet || 1, 46 451 2
dadyāttāmramaye pātre suśītaṁ suśṛtaṁ payaḥ | 1, 46 452 1
pānīyaṁ pānakaṁ madyaṁ mṛnmayeṣu pradāpayet || 1, 46 452 2
kācasphaṭikapātreṣu śītaleṣu śubheṣu ca | 1, 46 453 1
dadyādvaidūryacitreṣu rāgaṣāḍavasaṭṭakān || 1, 46 453 2
purastādvimale pātre suvistīrṇe manorame | 1, 46 454 1
sūdaḥ sūpaudanaṁ dadyāt pradehāṁśca susaṁskṛtān || 1, 46 454 2
phalāni sarvabhakṣyāṁśca pariśuṣkāṇi yāni ca | 1, 46 455 1
tāni dakṣiṇapārśve tu bhuñjānasyopakalpayet || 1, 46 455 2
pradravāṇi rasāṁścaiva pānīyaṁ pānakaṁ payaḥ | 1, 46 456 1
khaḍān yūṣāṁśca peyāṁśca savye pārśve pradāpayet || 1, 46 456 2
sarvān guḍavikārāṁśca rāgaṣāḍavasaṭṭakān | 1, 46 457 1
purastāt sthāpayet prājño dvayorapi ca madhyataḥ || 1, 46 457 2
evaṁ vijñāya matimān bhojanasyopakalpanām | 1, 46 458 1
bhoktāraṁ vijane ramye niḥsaṁpāte śubhe śucau || 1, 46 458 2
sugandhapuṣparacite same deśe 'tha bhojayet | 1, 46 459 1
viśiṣṭamiṣṭasaṁskāraiḥ pathyair iṣṭai rasādibhiḥ || 1, 46 459 2
manojñaṁ śuci nātyuṣṇaṁ pratyagramaśanaṁ hitam | 1, 46 460 1
pūrvaṁ madhuramaśnīyānmadhye 'mlalavaṇau rasau || 1, 46 460 2
paścāccheṣān rasān vaidyo bhojaneṣvavacārayet | 1, 46 461 1
ādau phalāni bhuñjīta dāḍimādīni buddhimān || 1, 46 461 2
tataḥ peyāṁstato bhojyān bhakṣyāṁścitrāṁstataḥ param | 1, 46 462 1
ghanaṁ pūrvaṁ samaśnīyāt kecidāhurviparyayam || 1, 46 462 2
ādāvante ca madhye ca bhojanasya tu śasyate | 1, 46 463 1
niratyayaṁ doṣaharaṁ phaleṣvāmalakaṁ nṛṇām || 1, 46 463 2
mṛṇālabisaśālūkakandekṣuprabhṛtīni ca | 1, 46 464 1
pūrvaṁ yojyāni bhiṣajā na tu bhukte kadācana || 1, 46 464 2
sukhamuccaiḥ samāsīnaḥ samadeho 'nnatatparaḥ | 1, 46 465 1
kāle sātmyaṁ laghu snigdhaṁ kṣipramuṣṇaṁ dravottaram || 1, 46 465 2
bubhukṣito 'nnamaśnīyānmātrāvad viditāgamaḥ | 1, 46 466 1
kāle bhuktaṁ prīṇayati sātmyamannaṁ na bādhate || 1, 46 466 2
laghu śīghraṁ vrajet pākaṁ snigdhoṣṇaṁ balavahnidam | 1, 46 467 1
kṣipraṁ bhuktaṁ samaṁ pākaṁ yātyadoṣaṁ dravottaram || 1, 46 467 2
sukhaṁ jīryati mātrāvaddhātusāmyaṁ karoti ca | 1, 46 468 1
atīvāyatayāmāstu kṣapā yeṣvṛtuṣu smṛtāḥ || 1, 46 468 2
teṣu tatpratyanīkāḍhyaṁ bhuñjīta prātareva tu | 1, 46 469 1
yeṣu cāpi bhaveyuśca divasā bhṛśamāyatāḥ || 1, 46 469 2
teṣu tatkālavihitamaparāhṇe praśasyate | 1, 46 470 1
rajanyo divasāścaiva yeṣu cāpi samāḥ smṛtāḥ || 1, 46 470 2
kṛtvā samamahorātraṁ teṣu bhuñjīta bhojanam | 1, 46 471 1
nāprāptātītakālaṁ vā hīnādhikam athāpi vā || 1, 46 471 2
aprāptakālaṁ bhuñjānaḥ śarīre hyalaghau naraḥ | 1, 46 472 1
tāṁstān vyādhīnavāpnoti maraṇaṁ vā niyacchati || 1, 46 472 2
atītakālaṁ bhuñjāno vāyunopahate 'nale | 1, 46 473 1
kṛcchrādvipacyate bhuktaṁ dvitīyaṁ ca na kāṅkṣati || 1, 46 473 2
hīnamātram asaṁtoṣaṁ karoti ca balakṣayam | 1, 46 474 1
ālasyagauravāṭopasādāṁśca kurute 'dhikam || 1, 46 474 2
tasmāt susaṁskṛtaṁ yuktyā doṣairetair vivarjitam | 1, 46 475 1
yathoktaguṇasampannam upaseveta bhojanam || 1, 46 475 2
vibhajya doṣakālādīn kālayorubhayorapi | 1, 46 476 1
acokṣaṁ duṣṭamutsṛṣṭaṁ pāṣāṇatṛṇaloṣṭavat || 1, 46 476 2
dviṣṭaṁ vyuṣitamasvādu pūti cānnaṁ vivarjayet | 1, 46 477 1
cirasiddhaṁ sthiraṁ śītamannamuṣṇīkṛtaṁ punaḥ || 1, 46 477 2
aśāntam upadagdhaṁ ca tathā svādu na lakṣyate | 1, 46 478 1
yadyat svādutaraṁ tattadvidadhyāduttarottaram || 1, 46 478 2
prakṣālayedadbhirāsyaṁ bhuñjānasya muhurmuhuḥ | 1, 46 479 1
viśuddharasane tasmai rocate 'nnamapūrvavat || 1, 46 479 2
svādunā tasya rasanaṁ prathamenātitarpitam | 1, 46 480 1
na tathā svādayedanyattasmāt prakṣālyamantarā || 1, 46 480 2
saumanasyaṁ balaṁ puṣṭimutsāhaṁ harṣaṇaṁ sukham | 1, 46 481 1
svādu saṁjanayatyannamasvādu ca viparyayam || 1, 46 481 2
bhuktvāpi yat prārthayate bhūyastat svādu bhojanam | 1, 46 482 1
aśitaścodakaṁ yuktyā bhuñjānaścāntarā pibet || 1, 46 482 2
dantāntaragataṁ cānnaṁ śodhanenāharecchanaiḥ | 1, 46 483 1
kuryādanirhṛtaṁ taddhi mukhasyāniṣṭagandhatām || 1, 46 483 2
jīrṇe 'nne vardhate vāyurvidagdhe pittam eva tu | 1, 46 484 1
bhuktamātre kaphaścāpi tasmād bhukteritaṁ kapham || 1, 46 484 2
dhūmenāpohya hṛdyair vā kaṣāyakaṭutiktakaiḥ | 1, 46 485 1
pūgakaṅkolakarpūralavaṅgasumanaḥphalaiḥ || 1, 46 485 2
phalaiḥ kaṭukaṣāyair vā mukhavaiśadyakārakaiḥ | 1, 46 486 1
tāmbūlapatrasahitaiḥ sugandhair vā vicakṣaṇaḥ || 1, 46 486 2
bhuktvā rājavadāsīta yāvadannaklamo gataḥ | 1, 46 487 1
tataḥ pādaśataṁ gatvā vāmapārśvena saṁviśet || 1, 46 487 2
śabdarūparasān gandhān sparśāṁśca manasaḥ priyān | 1, 46 488 1
bhuktavānupaseveta tenānnaṁ sādhu tiṣṭhati || 1, 46 488 2
śabdarūparasāḥ sparśā gandhāścāpi jugupsitāḥ | 1, 46 489 1
aśucyannaṁ tathā bhuktam atihāsyaṁ ca vāmayet || 1, 46 489 2
śayanaṁ cāsanaṁ cāpi necchedvāpi dravottaram | 1, 46 490 1
nāgnyātapau na plavanaṁ na yānaṁ nāpi vāhanam || 1, 46 490 2
na caikarasasevāyāṁ prasajyeta kadācana | 1, 46 491 1
śākāvarānnabhūyiṣṭhamamlaṁ ca na samācaret || 1, 46 491 2
ekaikaśaḥ samastān vā nādhyaśnīyādrasān sadā | 1, 46 492 1
prāgbhukte tvavivikte 'gnau dvirannaṁ na samācaret || 1, 46 492 2
pūrvabhukte vidagdhe 'nne bhuñjāno hanti pāvakam | 1, 46 493 1
mātrāguruṁ pariharedāhāraṁ dravyataśca yaḥ || 1, 46 493 2
piṣṭānnaṁ naiva bhuñjīta mātrayā vā bubhukṣitaḥ | 1, 46 494 1
dviguṇaṁ ca pibettoyaṁ sukhaṁ samyak prajīryati | 1, 46 494 2
peyalehyādyabhakṣyāṇāṁ guru vidyādyathottaram || 1, 46 494 3
gurūṇāmardhasauhityaṁ laghūnāṁ tṛptiriṣyate | 1, 46 495 1
dravottaro dravaścāpi na mātrāgururiṣyate || 1, 46 495 2
dravāḍhyam api śuṣkaṁ tu samyagevopapadyate | 1, 46 496 1
viśuṣkamannamabhyastaṁ na pākaṁ sādhu gacchati || 1, 46 496 2
piṇḍīkṛtam asaṁklinnaṁ vidāham upagacchati | 1, 46 497 1
srotasyannavahe pittaṁ paktau vā yasya tiṣṭhati || 1, 46 497 2
vidāhi bhuktamanyadvā tasyāpyannaṁ vidahyate | 1, 46 498 1
śuṣkaṁ viruddhaṁ viṣṭambhi vahnivyāpadamāvahet || 1, 46 498 2
āmaṁ vidagdhaṁ viṣṭabdhaṁ kaphapittānilaistribhiḥ | 1, 46 499 1
ajīrṇaṁ kecidicchanti caturthaṁ rasaśeṣataḥ || 1, 46 499 2
atyambupānādviṣamāśanādvā saṁdhāraṇāt svapnaviparyayācca | 1, 46 500 1
kāle 'pi sātmyaṁ laghu cāpi bhuktamannaṁ na pākaṁ bhajate narasya || 1, 46 500 2
īrṣyābhayakrodhaparikṣatena lubdhena rugdainyanipīḍitena | 1, 46 501 1
pradveṣayuktena ca sevyamānamannaṁ na samyak pariṇāmameti || 1, 46 501 2
mādhuryam annaṁ gatamāmasaṁjñaṁ vidagdhasaṁjñaṁ gatamamlabhāvam | 1, 46 502 1
kiṁcidvipakvaṁ bhṛśatodaśūlaṁ viṣṭabdham ānaddhaviruddhavātam || 1, 46 502 2
udgāraśuddhāvapi bhaktakāṅkṣā na jāyate hṛdgurutā ca yasya | 1, 46 503 1
rasāvaśeṣeṇa tu saprasekaṁ caturthametat pravadantyajīrṇam || 1, 46 503 2
mūrcchā pralāpo vamathuḥ prasekaḥ sadanaṁ bhramaḥ | 1, 46 504 1
upadravā bhavantyete maraṇaṁ cāpyajīrṇataḥ || 1, 46 504 2
tatrāme laṅghanaṁ kāryaṁ vidagdhe vamanaṁ hitam | 1, 46 505 1
viṣṭabdhe svedanaṁ pathyaṁ rasaśeṣe śayīta ca || 1, 46 505 2
vāmayedāśu taṁ tasmād uṣṇena lavaṇāmbunā | 1, 46 506 1
kāryaṁ cānaśanaṁ tāvadyāvanna prakṛtiṁ bhajet || 1, 46 506 2
laghukāyam ataścainaṁ laṅghanaiḥ samupācaret | 1, 46 507 1
yāvanna prakṛtisthaḥ syāddoṣataḥ prāṇatastathā || 1, 46 507 2
hitāhitopasaṁyuktam annaṁ samaśanaṁ smṛtam | 1, 46 508 1
bahu stokamakāle vā vijñeyaṁ viṣamāśanam || 1, 46 508 2
ajīrṇe bhujyate yattu tadadhyaśanam ucyate | 1, 46 509 1
trayametannihantyāśu bahūnvyādhīnkaroti vā || 1, 46 509 2
annaṁ vidagdham hi narasya śīghraṁ śītāmbunā vai paripākameti | 1, 46 510 1
taddhyasya śaityena nihanti pittam ākledibhāvācca nayatyadhastāt || 1, 46 510 2
vidahyate yasya tu bhuktamātre dahyate hṛtkoṣṭhagalaṁ ca yasya | 1, 46 511 1
drākṣābhayāṁ mākṣikasamprayuktāṁ līḍhvābhayāṁ vā sa sukhaṁ labheta || 1, 46 511 2
bhavedajīrṇaṁ prati yasya śaṅkā snigdhasya jantor balino 'nnakāle | 1, 46 512 1
prātaḥ saśuṇṭhīmabhayāmaśaṅko bhuñjīta saṁprāśya hitaṁ hitārthī || 1, 46 512 2
svalpaṁ yadā doṣavibaddham āmaṁ līnaṁ na tejaḥpatham āvṛṇoti | 1, 46 513 1
bhavatyajīrṇe 'pi tadā bubhukṣā sā mandabuddhiṁ viṣavannihanti || 1, 46 513 2
ata ūrdhvaṁ pravakṣyāmi guṇānāṁ karmavistaram | 1, 46 514 1
karmabhistvanumīyante nānādravyāśrayā guṇāḥ || 1, 46 514 2
hlādanaḥ stambhanaḥ śīto mūrcchātṛṭsvedadāhajit | 1, 46 515 1
uṣṇastadviparītaḥ syātpācanaśca viśeṣataḥ || 1, 46 515 2
snehamārdavakṛtsnigdho balavarṇakarastathā | 1, 46 516 1
rūkṣastadviparītaḥ syādviśeṣātstambhanaḥ kharaḥ || 1, 46 516 2
picchilo jīvano balyaḥ saṁdhānaḥ śleṣmalo guruḥ | 1, 46 517 1
viśado viparīto 'smāt kledācūṣaṇaropaṇaḥ || 1, 46 517 2
dāhapākakarastīkṣṇaḥ srāvaṇo mṛduranyathā | 1, 46 518 1
sādopalepabalakṛdgurustarpaṇabṛṁhaṇaḥ || 1, 46 518 2
laghustadviparītaḥ syāllekhano ropaṇastathā | 1, 46 519 1
daśādyāḥ karmataḥ proktāsteṣāṁ karmaviśeṣaṇaiḥ || 1, 46 519 2
daśaivānyān pravakṣyāmi dravādīṁstānnibodha me | 1, 46 520 1
dravaḥ prakledanaḥ sāndraḥ sthūlaḥ syādbandhakārakaḥ || 1, 46 520 2
ślakṣṇaḥ picchilavajjñeyaḥ karkaśo viśado yathā | 1, 46 521 1
sukhānubandhī sūkṣmaśca sugandho rocano mṛduḥ || 1, 46 521 2
durgandho viparīto 'smāddhṛllāsārucikārakaḥ | 1, 46 522 1
saro 'nulomanaḥ prokto mando yātrākaraḥ smṛtaḥ || 1, 46 522 2
vyavāyī cākhilaṁ dehaṁ vyāpya pākāya kalpate | 1, 46 523 1
vikāsī vikasannevaṁ dhātubandhān vimokṣayet || 1, 46 523 2
āśukārī tathāśutvāddhāvatyambhasi tailavat | 1, 46 524 1
sūkṣmastu saukṣmyāt sūkṣmeṣu srotaḥsvanusaraḥ smṛtaḥ || 1, 46 524 2
guṇā viṁśatirityevaṁ yathāvatparikīrtitāḥ | 1, 46 525 1
sampravakṣyāmyataścordhvam āhāragatiniścayam || 1, 46 525 2
pañcabhūtātmake dehe hyāhāraḥ pāñcabhautikaḥ | 1, 46 526 1
vipakvaḥ pañcadhā samyagguṇān svānabhivardhayet || 1, 46 526 2
avidagdhaḥ kaphaṁ pittaṁ vidagdhaḥ pavanaṁ punaḥ | 1, 46 527 1
samyagvipakvo niḥsāra āhāraḥ paribṛṁhayet || 1, 46 527 2
viṇmūtramāhāramalaḥ sāraḥ prāgīrito rasaḥ | 1, 46 528 1
sa tu vyānena vikṣiptaḥ sarvān dhātūn pratarpayet || 1, 46 528 2
kaphaḥ pittaṁ malaḥ kheṣu svedaḥ syānnakharoma ca | 1, 46 529 1
netraviṭ tvakṣu ca sneho dhātūnāṁ kramaśo malāḥ || 1, 46 529 2
divā vibuddhe hṛdaye jāgrataḥ puṇḍarīkavat | 1, 46 530 1
annamaklinnadhātutvādajīrṇe 'pi hitaṁ niśi || 1, 46 530 2
hṛdi saṁmīlite rātrau prasuptasya viśeṣataḥ | 1, 46 531 1
klinnavisrastadhātutvādajīrṇe na hitaṁ divā || 1, 46 531 2
imaṁ vidhiṁ yo 'numataṁ mahāmunernṛparṣimukhyasya paṭheddhi yatnataḥ | 1, 46 532 1
sa bhūmipālāya vidhātumauṣadhaṁ mahātmanāṁ cārhati sūrisattamaḥ || 1, 46 532 2
athāto vātavyādhinidānaṁ vyākhyāsyāmaḥ || 2, 1 1 1
yathovāca bhagavān dhanvantariḥ || 2, 1 2 1
dhanvantariṁ dharmabhṛtāṁ variṣṭhamamṛtodbhavam | 2, 1 3 1
caraṇāvupasaṁgṛhya suśrutaḥ paripṛcchati || 2, 1 3 2
vāyoḥ prakṛtibhūtasya vyāpannasya ca kopanaiḥ | 2, 1 4 1
sthānaṁ karma ca rogāṁś ca vada me vadatāṁ vara || 2, 1 4 2
tasya tadvacanaṁ śrutvā prābravīdbhiṣajāṁ varaḥ | 2, 1 5 1
svayaṁbhūreṣa bhagavān vāyurityabhiśabditaḥ || 2, 1 5 2
svātantryānnityabhāvācca sarvagatvāttathaiva ca | 2, 1 6 1
sarveṣām eva sarvātmā sarvalokanamaskṛtaḥ || 2, 1 6 2
sthityutpattivināśeṣu bhūtānāmeṣa kāraṇam | 2, 1 7 1
avyakto vyaktakarmā ca rūkṣaḥ śīto laghuḥ kharaḥ || 2, 1 7 2
tiryaggo dviguṇaścaiva rajobahula eva ca | 2, 1 8 1
acintyavīryo doṣāṇāṁ netā rogasamūharāṭ || 2, 1 8 2
āśukārī muhuścārī pakvādhānagudālayaḥ | 2, 1 9 1
dehe vicaratastasya lakṣaṇāni nibodha me || 2, 1 9 2
doṣadhātvagnisamatāṁ saṁprāptiṁ viṣayeṣu ca | 2, 1 10 1
kriyāṇāmānulomyaṁ ca karotyakupito 'nilaḥ || 2, 1 10 2
yathāgniḥ pañcadhā bhinno nāmasthānakriyāmayaiḥ | 2, 1 11 1
bhinno 'nilastathā hyeko nāmasthānakriyāmayaiḥ || 2, 1 11 2
prāṇodānau samānaś ca vyānaścāpāna eva ca | 2, 1 12 1
sthānasthā mārutāḥ pañca yāpayanti śarīriṇam || 2, 1 12 2
yo vāyurvaktrasaṁcārī sa prāṇo nāma dehadhṛk | 2, 1 13 1
so 'nnaṁ praveśayatyantaḥ prāṇāṁścāpyavalambate || 2, 1 13 2
prāyaśaḥ kurute duṣṭo hikkāśvāsādikān gadān | 2, 1 14 1
udāno nāma yastūrdhvam upaiti pavanottamaḥ || 2, 1 14 2
tena bhāṣitagītādiviśeṣo 'bhipravartate | 2, 1 15 1
ūrdhvajatrugatān rogān karoti ca viśeṣataḥ || 2, 1 15 2
āmapakvāśayacaraḥ samāno vahnisaṅgataḥ | 2, 1 16 1
so 'nnaṁ pacati tajjāṁś ca viśeṣānvivinakti hi || 2, 1 16 2
gulmāgnisādātīsāraprabhṛtīn kurute gadān | 2, 1 17 1
kṛtsnadehacaro vyāno rasasaṁvahanodyataḥ || 2, 1 17 2
svedāsṛksrāvaṇaś cāpi pañcadhā ceṣṭayatyapi | 2, 1 18 1
kruddhaś ca kurute rogān prāyaśaḥ sarvadehagān || 2, 1 18 2
pakvādhānālayo 'pānaḥ kāle karṣati cāpyadhaḥ | 2, 1 19 1
samīraṇaḥ śakṛnmūtraṁ śukragarbhārtavāni ca || 2, 1 19 2
kruddhaś ca kurute rogān ghorān bastigudāśrayān | 2, 1 20 1
śukradoṣapramehāstu vyānāpānaprakopajāḥ || 2, 1 20 2
yugapat kupitāś cāpi dehaṁ bhindyurasaṁśayam | 2, 1 21 1
ata ūrdhvaṁ pravakṣyāmi nānāsthānāntarāśritaḥ || 2, 1 21 2
bahuśaḥ kupito vāyurvikārān kurute hi yān | 2, 1 22 1
vāyurāmāśaye kruddhaśchardyādīn kurute gadān || 2, 1 22 2
mohaṁ mūrcchāṁ pipāsāṁ ca hṛdgrahaṁ pārśvavedanām | 2, 1 23 1
pakvāśayastho 'ntrakūjaṁ śūlaṁ nābhau karoti ca || 2, 1 23 2
kṛcchramūtrapurīṣatvamānāhaṁ trikavedanām | 2, 1 24 1
śrotrādiṣvindriyavadhaṁ kuryāt kruddhaḥ samīraṇaḥ || 2, 1 24 2
vaivarṇyaṁ sphuraṇaṁ raukṣyaṁ suptiṁ cumucumāyanam | 2, 1 25 1
tvakstho nistodanaṁ kuryāt tvagbhedaṁ paripoṭanam || 2, 1 25 2
vraṇāṁś ca raktago granthīn saśūlān māṁsasaṁśritaḥ | 2, 1 26 1
tathā medaḥśritaḥ kuryādgranthīn mandarujo 'vraṇān || 2, 1 26 2
kuryāt sirāgataḥ śūlaṁ sirākuñcanapūraṇam | 2, 1 27 1
snāyuprāptaḥ stambhakampau śūlamākṣepaṇaṁ tathā || 2, 1 27 2
hanti sandhigataḥ sandhīn śūlaśophau karoti ca | 2, 1 28 1
asthiśoṣaṁ prabhedaṁ ca kuryācchūlaṁ ca tacchritaḥ || 2, 1 28 2
tathā majjagate ruk ca na kadācit praśāmyati | 2, 1 29 1
apravṛttiḥ pravṛttirvā vikṛtā śukrage 'nile || 2, 1 29 2
hastapādaśirodhātūṁstathā saṁcarati kramāt | 2, 1 30 1
vyāpnuyādvākhilaṁ dehaṁ vāyuḥ sarvagato nṛṇām || 2, 1 30 2
stambhanākṣepaṇasvāpaśophaśūlāni sarvagaḥ | 2, 1 31 1
sthāneṣūkteṣu saṁmiśraḥ saṁmiśrāḥ kurute rujaḥ || 2, 1 31 2
kuryādavayavaprāpto mārutastvamitān gadān | 2, 1 32 1
dāhasaṁtāpamūrcchāḥ syurvāyau pittasamanvite || 2, 1 32 2
śaityaśophagurutvāni tasminneva kaphāvṛte | 2, 1 33 1
sūcībhir iva nistodaḥ sparśadveṣaḥ prasuptatā || 2, 1 33 2
śeṣāḥ pittavikārāḥ syurmārute śoṇitānvite | 2, 1 34 1
prāṇe pittāvṛte chardirdāhaścaivopajāyate || 2, 1 34 2
daurbalyaṁ sadanaṁ tandrā vaivarṇyaṁ ca kaphāvṛte | 2, 1 35 1
udāne pittasaṁyukte mūrcchādāhabhramaklamāḥ || 2, 1 35 2
asvedaharṣau mando 'gniḥ śītastambhau kaphāvṛte | 2, 1 36 1
samāne pittasaṁyukte svedadāhauṣṇyamūrchanam || 2, 1 36 2
kaphādhikaṁ ca viṇmūtraṁ romaharṣaḥ kaphāvṛte | 2, 1 37 1
apāne pittasaṁyukte dāhauṣṇye syādasṛgdaraḥ || 2, 1 37 2
adhaḥkāyagurutvaṁ ca tasminneva kaphāvṛte | 2, 1 38 1
vyāne pittāvṛte dāho gātravikṣepaṇaṁ klamaḥ || 2, 1 38 2
gurūṇi sarvagātrāṇi stambhanaṁ cāsthiparvaṇām | 2, 1 39 1
liṅgaṁ kaphāvṛte vyāne ceṣṭāstambhastathaiva ca || 2, 1 39 2
prāyaśaḥ sukumārāṇāṁ mithyāhāravihāriṇām | 2, 1 40 1
rogādhvapramadāmadyavyāyāmaiś cātipīḍanāt || 2, 1 40 2
ṛtusātmyaviparyāsāt snehādīnāṁ ca vibhramāt | 2, 1 41 1
avyavāye tathā sthūle vātaraktaṁ prakupyati || 2, 1 41 2
hastyaśvoṣṭrair gacchato 'nyaiś ca vāyuḥ kopaṁ yātaḥ kāraṇaiḥ sevitaiḥ svaiḥ | 2, 1 42 1
tīkṣṇoṣṇāmlakṣāraśākādibhojyaiḥ saṁtāpādyair bhūyasā sevitaiś ca || 2, 1 42 2
kṣipraṁ raktaṁ duṣṭimāyāti tacca vāyor mārgaṁ saṁruṇaddhyāśu yātaḥ | 2, 1 43 1
kruddho 'tyarthaṁ mārgarodhāt sa vāyur atyudriktaṁ dūṣayedraktamāśu || 2, 1 43 2
tat saṁpṛktaṁ vāyunā dūṣitena tatprābalyād ucyate vātaraktam | 2, 1 44 1
tadvat pittaṁ dūṣitenāsṛjāktaṁ śleṣmā duṣṭo dūṣitenāsṛjāktaḥ || 2, 1 44 2
sparśodvignau todabhedapraśoṣasvāpopetau vātaraktena pādau | 2, 1 45 1
pittāsṛgbhyām ugradāhau bhavetāmatyarthoṣṇau raktaśophau mṛdū ca || 2, 1 45 2
kaṇḍūmantau śvetaśītau saśophau pīnastabdhau śleṣmaduṣṭe tu rakte | 2, 1 46 1
sarvair duṣṭe śoṇite cāpi doṣāḥ svaṁ svaṁ rūpaṁ pādayor darśayanti || 2, 1 46 2
prāgrūpe śithilau svinnau śītalau saviparyayau | 2, 1 47 1
vaivarṇyatodasuptatvagurutvauṣasamanvitaḥ || 2, 1 47 2
pādayor mūlamāsthāya kadāciddhastayor api | 2, 1 48 1
ākhorviṣam iva kruddhaṁ taddehamanusarpati || 2, 1 48 2
ājānusphuṭitaṁ yacca prabhinnaṁ prasrutaṁ ca yat | 2, 1 49 1
upadravaiś ca yajjuṣṭaṁ prāṇamāṁsakṣayādibhiḥ || 2, 1 49 2
śoṇitaṁ tadasādhyaṁ syādyāpyaṁ saṁvatsarotthitam | 2, 1 50 1
yadā tu dhamanīḥ sarvāḥ kupito 'bhyeti mārutaḥ || 2, 1 50 2
tadākṣipatyāśu muhurmuhurdehaṁ muhuścaraḥ | 2, 1 51 1
muhurmuhustadākṣepādākṣepaka iti smṛtaḥ || 2, 1 51 2
so 'patānakasaṁjño yaḥ pātayatyantarāntarā | 2, 1 52 1
kaphānvito bhṛśaṁ vāyustāsveva yadi tiṣṭhati || 2, 1 52 2
sa daṇḍavat stambhayati kṛcchro daṇḍāpatānakaḥ | 2, 1 53 1
hanugrahastadātyarthaṁ kṛcchrānniṣevate || 2, 1 53 2
dhanustulyaṁ namedyastu sa dhanuḥstambhasaṁjñakaḥ | 2, 1 54 1
aṅgulīgulphajaṭharahṛdvakṣogalasaṁśritaḥ || 2, 1 54 2
snāyupratānamanilo yadākṣipati vegavān | 2, 1 55 1
viṣṭabdhākṣaḥ stabdhahanurbhagnapārśvaḥ kaphaṁ vaman || 2, 1 55 2
abhyantaraṁ dhanur iva yadā namati mānavaḥ | 2, 1 56 1
tadāsyābhyantarāyāmaṁ kurute māruto balī || 2, 1 56 2
bāhyasnāyupratānastho bāhyāyāmaṁ karoti ca | 2, 1 57 1
tamasādhyaṁ budhāḥ prāhurvakṣaḥkaṭyūrubhañjanam || 2, 1 57 2
kaphapittānvito vāyurvāyureva ca kevalaḥ | 2, 1 58 1
kuryādākṣepakaṁ tvanyaṁ caturthamabhighātajam || 2, 1 58 2
garbhapātanimittaś ca śoṇitātisravācca yaḥ | 2, 1 59 1
abhighātanimittaś ca na sidhyatyapatānakaḥ || 2, 1 59 2
adhogamāḥ satiryaggā dhamanīrūrdhvadehagāḥ | 2, 1 60 1
yadā prakupito 'tyarthaṁ mātariśvā prapadyate || 2, 1 60 2
tadānyatarapakṣasya sandhibandhān vimokṣayan | 2, 1 61 1
hanti pakṣaṁ tamāhurhi pakṣāghātaṁ bhiṣagvarāḥ || 2, 1 61 2
yasya kṛtsnaṁ śarīrārdhamakarmaṇyamacetanam | 2, 1 62 1
tataḥ patatyasūn vāpi tyajatyanilapīḍitaḥ || 2, 1 62 2
śuddhavātahataṁ pakṣaṁ kṛcchrasādhyatamaṁ viduḥ | 2, 1 63 1
sādhyamanyena saṁsṛṣṭamasādhyaṁ kṣayahetukam || 2, 1 63 2
vāyurūrdhvaṁ vrajet sthānāt kupito hṛdayaṁ śiraḥ | 2, 1 64 1
śaṅkhau ca pīḍayatyaṅgānyākṣipennamayecca saḥ || 2, 1 64 2
nimīlitākṣo niśceṣṭaḥ stabdhākṣo vāpi kūjati | 2, 1 65 1
nirucchvāso 'thavā kṛcchrāducchvasyānnaṣṭacetanaḥ || 2, 1 65 2
svasthaḥ syāddhṛdaye mukte hyāvṛte tu pramuhyati | 2, 1 66 1
kaphānvitena vātena jñeya eṣo 'patantrakaḥ || 2, 1 66 2
divāsvapnāsanasthānavivṛtādhvanirīkṣaṇaiḥ | 2, 1 67 1
manyāstambhaṁ prakurute sa eva śleṣmaṇāvṛtaḥ || 2, 1 67 2
garbhiṇīsūtikābālavṛddhakṣīṇeṣv asṛkkṣaye | 2, 1 68 1
uccair vyāharato 'tyarthaṁ khādataḥ kaṭhināni vā | 2, 1 68 2
hasato jṛmbhato bhārādviṣamācchayanād api || 2, 1 68 3
śironāsauṣṭhacibukalalāṭekṣaṇasandhigaḥ | 2, 1 69 1
ardayitvānilo vaktramarditaṁ janayatyataḥ || 2, 1 69 2
vakrībhavati vaktrārdhaṁ grīvā cāpyapavartate | 2, 1 70 1
śiraścalati vāksaṅgo netrādīnāṁ ca vaikṛtam || 2, 1 70 2
grīvācibukadantānāṁ tasmin pārśve tu vedanā | 2, 1 71 1
yasyāgrajo romaharṣo vepathurnetramāvilam || 2, 1 71 2
vāyurūrdhvaṁ tvaci svāpastodo manyāhanugrahaḥ | 2, 1 72 1
tamarditamiti prāhur vyādhiṁ vyādhiviśāradāḥ || 2, 1 72 2
kṣīṇasyānimiṣākṣasya prasaktaṁ saktabhāṣiṇaḥ | 2, 1 73 1
na sidhyatyarditaṁ bāḍhaṁ trivarṣaṁ vepanasya ca || 2, 1 73 2
pārṣṇipratyaṅgulīnāṁ tu kaṇḍarā yānilārditā | 2, 1 74 1
sakthnaḥ kṣepaṁ nigṛhṇīyādgṛdhrasīti hi sā smṛtā || 2, 1 74 2
talapratyaṅgulīnāṁ tu kaṇḍarā bāhupṛṣṭhataḥ | 2, 1 75 1
bāhvoḥ karmakṣayakarī viśvācīti hi sā smṛtā || 2, 1 75 2
vātaśoṇitajaḥ śopho jānumadhye mahārujaḥ | 2, 1 76 1
śiraḥ kroṣṭukapūrvaṁ tu sthūlaḥ kroṣṭukamūrdhavat || 2, 1 76 2
vāyuḥ kaṭyāṁ sthitaḥ sakthnaḥ kaṇḍarāmākṣipedyadā | 2, 1 77 1
khañjastadā bhavejjantuḥ paṅguḥ sakthnor dvayor vadhāt || 2, 1 77 2
prakrāman vepate yastu khañjann iva ca gacchati | 2, 1 78 1
kalāyakhañjaṁ taṁ vidyānmuktasandhiprabandhanam || 2, 1 78 2
nyaste tu viṣamaṁ pāde rujaḥ kuryāt samīraṇaḥ | 2, 1 79 1
vātakaṇṭaka ityeṣa vijñeyaḥ khaḍukāśritaḥ || 2, 1 79 2
pādayoḥ kurute dāhaṁ pittāsṛksahito 'nilaḥ | 2, 1 80 1
viśeṣataścaṅkramaṇāt pādadāhaṁ tamādiśet || 2, 1 80 2
hṛṣyataścaraṇau yasya bhavataś ca prasuptavat | 2, 1 81 1
pādaharṣaḥ sa vijñeyaḥ kaphavātaprakopajaḥ || 2, 1 81 2
aṁsadeśasthito vāyuḥ śoṣayitvāṁsabandhanam | 2, 1 82 1
sirāścākuñcya tatrastho janayatyavabāhukam || 2, 1 82 2
yadā śabdavahaṁ sroto vāyurāvṛtya tiṣṭhati | 2, 1 83 1
śuddhaḥ śleṣmānvito vāpi bādhiryaṁ tena jāyate || 2, 1 83 2
hanuśaṅkhaśirogrīvaṁ yasya bhindannivānilaḥ | 2, 1 84 1
karṇayoḥ kurute śūlaṁ karṇaśūlaṁ taducyate || 2, 1 84 2
āvṛtya sakapho vāyurdhamanīḥ śabdavāhinīḥ | 2, 1 85 1
narān karotyakriyakān mūkaminmiṇagadgadān || 2, 1 85 2
adho yā vedanā yāti varcomūtrāśayotthitā | 2, 1 86 1
bhindatīva gudopasthaṁ sā tūnītyabhidhīyate || 2, 1 86 2
gudopasthotthitā saiva pratilomavisarpiṇī | 2, 1 87 1
vegaiḥ pakvāśayaṁ yāti pratitūnīti sā smṛtā || 2, 1 87 2
āṭopamatyugrarujam ādhmātamudaraṁ bhṛśam | 2, 1 88 1
ādhmānamiti jānīyādghoraṁ vātanirodhajam || 2, 1 88 2
vimuktapārśvahṛdayaṁ tadevāmāśayotthitam | 2, 1 89 1
pratyādhmānaṁ vijānīyāt kaphavyākulitānilam || 2, 1 89 2
aṣṭhīlāvadghanaṁ granthimūrdhvamāyatamunnatam | 2, 1 90 1
vātāṣṭhīlāṁ vijānīyādbahirmārgāvarodhinīm || 2, 1 90 2
enām eva rujāyuktāṁ vātaviṇmūtrarodhinīm | 2, 1 91 1
pratyaṣṭhīlāmiti vadejjaṭhare tiryagutthitām || 2, 1 91 2
athāto 'rśasāṁ nidānaṁ vyākhyāsyāmaḥ || 2, 2 1 1
yathovāca bhagavān dhanvantariḥ || 2, 2 2 1
ṣaḍarśāṁsi bhavanti vātapittakaphaśoṇitasannipātaiḥ sahajāni ceti || 2, 2 3 1
tatrānātmavatāṁ yathoktaiḥ prakopaṇair viruddhādhyaśanastrīprasaṅgotkaṭukāsanapṛṣṭhayānavegavidhāraṇādibhir viśeṣaiḥ prakupitā ,«doṣā ekaśo dviśaḥ samastāḥ śoṇitasahitā vā yathoktaṁ prasṛtāḥ pradhānadhamanīranuprapadyādho gatvā gudamāgamya pradūṣya »,«gudavalīrmāṁsaprarohāñjanayanti viśeṣato mandāgnes tathā tṛṇakāṣṭhopalaloṣṭavastrādibhiḥ śītodakasaṁsparśanādvā kandāḥ »,«parivṛddhimāsādayanti tānyarśāṁsītyācakṣate ||» 2, 2 4 1
tatra sthūlāntrapratibaddham ardhapañcāṅgulaṁ gudamāhus tasmin valayastisro 'dhyardhāṅgulāntarasambhūtāḥ pravāhaṇī visarjanī ,«saṁvaraṇī ceti caturaṅgulāyatāḥ sarvāstiryagekāṅgulocchritāḥ ||» 2, 2 5 1
śaṅkhāvartanibhāś cāpi uparyupari saṁsthitāḥ | 2, 2 6 1
gajatālunibhāś cāpi varṇataḥ saṁprakīrtitāḥ | 2, 2 6 2
romāntebhyo yavādhyardho gudauṣṭhaḥ parikīrtitaḥ || 2, 2 6 3
prathamā tu gudauṣṭhādaṅgulamātre || 2, 2 7 1
teṣāṁ tu bhaviṣyatāṁ pūrvarūpāṇi anne 'śraddhā kṛcchrāt paktiramlīkā paridāho viṣṭambhaḥ pipāsā sakthisadanamāṭopaḥ kārśyam ,«udgārabāhulyam akṣṇoḥ śvayathur antrakūjanaṁ gudaparikartanamāśaṅkā pāṇḍurogagrahaṇīdoṣaśoṣāṇāṁ kāsaśvāsau balahānir »,«bhramastandrā nidrendriyadaurbalyaṁ ca ||» 2, 2 8 1
jāteṣvetānyeva lakṣaṇāni pravyaktatarāṇi bhavanti || 2, 2 9 1
tatra mārutāt pariśuṣkāruṇavivarṇāni viṣamamadhyāni kadambapuṣpatuṇḍikerīnāḍīmukulasūcīmukhākṛtīni ca bhavanti tair upadrutaḥ ,«saśūlaṁ saṁhatam upaveśyate kaṭīpṛṣṭhapārśvameḍhragudanābhipradeśeṣu cāsya vedanā bhavanti gulmāṣṭhīlāplīhodarāṇi cāsya »,«tannimittānyeva bhavanti kṛṣṇatvaṅnakhanayanadaśanavadanamūtrapurīṣaś ca puruṣo bhavati ||» 2, 2 10 1
pittān nīlāgrāṇi tanūni visarpīṇi pītāvabhāsāni yakṛtprakāśāni śukajihvāsaṁsthānāni yavamadhyāni jalaukovaktrasadṛśāni praklinnāni ca ,«bhavanti tair upadrutaḥ sadāhaṁ sarudhiram atisāryate jvaradāhapipāsāmūrchāś cāsyopadravā bhavanti »,«pītatvaṅnakhanayanadaśanavadanamūtrapurīṣaś ca puruṣo bhavati ||» 2, 2 11 1
śleṣmajāni śvetāni mahāmūlāni sthirāṇi vṛttāni snigdhāni pāṇḍūni karīrapanasāsthigostanākārāṇi na bhidyante na sravanti ,«kaṇḍūbahulāni ca bhavanti tair upadrutaḥ saśleṣmāṇam analpaṁ māṁsadhāvanaprakāśamatisāryate »,"śophaśītajvarārocakāvipākaśirogauravāṇi cāsya tannimittānyeva bhavanti śuklatvaṅnakhanayanadaśanavadanamūtrapurīṣaś ca puruṣo ",«bhavati ||» 2, 2 12 1
raktajāni nyagrodhaprarohavidrumakākaṇantikāphalasadṛśāni pittalakṣaṇāni ca yadāvagāḍhapurīṣapīḍitāni bhavanti tadātyarthaṁ ,«duṣṭamanalpamasṛk sahasā visṛjanti tasya cātipravṛttau śoṇitātiyogopadravā bhavanti ||» 2, 2 13 1
sannipātajāni sarvadoṣalakṣaṇayuktāni || 2, 2 14 1
sahajāni duṣṭaśoṇitaśukranimittāni teṣāṁ doṣata eva prasādhanaṁ kartavyaṁ viśeṣataścaitāni durdarśanāni paruṣāṇi pāṁsūni ,«dāruṇānyantarmukhāni tair upadrutaḥ kṛśo 'lpabhuk sirāsaṁtatagātro 'lpaprajaḥ kṣīṇaretāḥ kṣāmasvaraḥ krodhano 'lpāgniprāṇaḥ »,«paramalasaśca tathā ghrāṇaśiro'kṣināsāśravaṇarogī satatam antrakūjāṭopahṛdayopalepārocakaprabhṛtibhiḥ pīḍyate ||» 2, 2 15 1
bhavati cātra | 2, 2 16 1
bāhyamadhyavalisthānāṁ pratikuryādbhiṣagvaraḥ | 2, 2 16 2
antarvalisamutthānāṁ pratyākhyāyācaret kriyām || 2, 2 16 3
prakupitāstu doṣā meḍhramabhiprapannā māṁsaśoṇite pradūṣya kaṇḍūṁ janayanti tataḥ kaṇḍūyanāt kṣataṁ samupajāyate tasmiṁśca ,«kṣate duṣṭamāṁsajāḥ prarohāḥ picchilarudhirasrāviṇo jāyante kūrcakino 'bhyantaram upariṣṭādvā te tu śepho vināśayantyupaghnanti ca »,«puṁstvaṁ yonimabhiprapannāḥ sukumārān durgandhān picchilarudhirasrāviṇaśchatrākārān karīrāñjanayanti te tu yonim »,«upaghnantyārtavaṁ ca nābhimabhiprapannāḥ sukumārān durgandhān picchilān gaṇḍūpadamukhasadṛśān karīrāñjanayanti ta »,«evordhvamāgatāḥ śrotrākṣighrāṇavadaneṣvarśāṁsyupanirvartayanti tatra karṇajeṣu bādhiryaṁ śūlaṁ pūtikarṇatā ca netrajeṣu »,«vartmāvarodho vedanā srāvo darśananāśaśca ghrāṇajeṣu pratiśyāyo 'timātraṁ kṣavathuḥ kṛcchrocchvāsatā pūtinasyaṁ »,«sānunāsikavākyatvaṁ śiroduḥkhaṁ ca vaktrajeṣu kaṇṭhauṣṭhatālūnāmanyatamasmiṁstair gadgadavākyatā rasājñānaṁ mukharogāś ca »,«bhavanti ||» 2, 2 17 1
vyānastu prakupitaḥ śleṣmāṇaṁ parigṛhya bahiḥ sthirāṇi kīlavadarśāṁsi nirvartayati tāni carmakīlānyarśāṁsītyācakṣate || 2, 2 18 1
bhavanti cātra | 2, 2 19 1
teṣu kīleṣu nistodo mārutenopajāyate | 2, 2 19 2
śleṣmaṇā tu savarṇatvaṁ granthitvaṁ ca vinirdiśet || 2, 2 19 3
pittaśoṇitajaṁ raukṣyaṁ kṛṣṇatvaṁ ślakṣṇatā tathā | 2, 2 20 1
samudīrṇakharatvaṁ ca carmakīlasya lakṣaṇam || 2, 2 20 2
arśasāṁ lakṣaṇaṁ vyāsāduktaṁ sāmānyatastu yat | 2, 2 21 1
tatsarvaṁ prāgvinirdiṣṭātsādhayedbhiṣajāṁ varaḥ || 2, 2 21 2
arśaḥsu dṛśyate rūpaṁ yadā doṣadvayasya tu | 2, 2 22 1
saṁsargaṁ taṁ vijānīyāt saṁsargaḥ sa ca ṣaḍvidhaḥ || 2, 2 22 2
tridoṣāṇyalpaliṅgāni yāpyāni tu vinirdiśet | 2, 2 23 1
dvandvajāni dvitīyāyāṁ valau yānyāśritāni ca || 2, 2 23 2
kṛcchrasādhyāni tānyāhuḥ parisaṁvatsarāṇi ca | 2, 2 24 1
sannipātasamutthāni sahajāni tu varjayet || 2, 2 24 2
sarvāḥ syurvalayo yeṣāṁ durnāmabhir upadrutāḥ | 2, 2 25 1
taistu pratihato vāyurapānaḥ saṁnivartate || 2, 2 25 2
tato vyānena saṁgamya jyotirmṛdnāti dehinām || 2, 2 26 1
athāto 'śmarīṇāṁ nidānaṁ vyākhyāsyāmaḥ || 2, 3 1 1
yathovāca bhagavān dhanvantariḥ || 2, 3 2 1
catasro 'śmaryo bhavanti śleṣmādhiṣṭhānāḥ tadyathā śleṣmaṇā vātena pittena śukreṇa ceti || 2, 3 3 1
tatrāsaṁśodhanaśīlasyāpathyakāriṇaḥ prakupitaḥ śleṣmā mūtrasaṁpṛkto 'nupraviśya bastimaśmarīṁ janayati || 2, 3 4 1
tāsāṁ pūrvarūpāṇi jvaro vastipīḍārocakau mūtrakṛcchraṁ bastiśiromuṣkaśephasāṁ vedanā kṛcchrāvasādo bastagandhitvaṁ mūtrasyeti || 2, 3 5 1
yathāsvavedanāvarṇaṁ duṣṭaṁ sāndramathāvilam | 2, 3 6 1
pūrvarūpe 'śmanaḥ kṛcchrānmūtraṁ sṛjati mānavaḥ || 2, 3 6 2
atha jātāsu nābhibastisevanīmehaneṣvanyatamasmin mehato vedanā mūtradhārāsaṅgaḥ sarudhiramūtratā mūtravikiraṇaṁ ,«gomedakaprakāśam atyāvilaṁ sasikataṁ visṛjati dhāvanalaṅghanaplavanapṛṣṭhayānoṣṇādhvagamanaiścāsya vedanā bhavanti ||» 2, 3 7 1
tatra śleṣmāśmarī śleṣmalamannamabhyavaharato 'tyartham upalipyādhaḥ parivṛddhiṁ prāpya bastimukhamadhiṣṭhāya sroto ,«niruṇaddhi tasya mūtrapratighātāddālyate bhidyate nistudyata iva ca bastirguruḥ śītaś ca bhavati aśmarī cātra śvetā snigdhā mahatī »,«kukkuṭāṇḍapratīkāśā madhūkapuṣpavarṇā vā bhavati tāṁ ślaiṣmikīmiti vidyāt ||» 2, 3 8 1
pittayutastu śleṣmā saṁghātam upagamya yathoktāṁ parivṛddhiṁ prāpya bastimukhamadhiṣṭhāya sroto niruṇaddhi tasya ,«mūtrapratīghātād ūṣyate cūṣyate dahyate pacyata iva bastiruṣṇavātaś ca bhavati aśmarī cātra saraktā pītāvabhāsā kṛṣṇā »,«bhallātakāsthipratimā madhuvarṇā vā bhavati tāṁ paittikīmiti vidyāt ||» 2, 3 9 1
vātayutastu śleṣmā saṁghātam upagamya yathoktāṁ parivṛddhiṁ prāpya bastimukhamadhiṣṭhāya sroto niruṇaddhi tasya ,«mūtrapratīghātāttīvrā vedanā bhavati tadātyarthaṁ pīḍyamāno dantān khādati nābhiṁ pīḍayati meḍhraṁ pramṛdnāti pāyuṁ spṛśati »,«viśardhate vidahati vātamūtrapurīṣāṇi kṛcchreṇa cāsya mehato niḥsaranti aśmarī cātra śyāvā paruṣā viṣamā kharā »,«kadambapuṣpavatkaṇṭakācitā bhavati tāṁ vātikīmiti vidyāt ||» 2, 3 10 1
prāyeṇaitāstisro 'śmaryo divāsvapnasamaśanādhyaśanaśītasnigdhagurumadhurāhārapriyatvād viśeṣeṇa bālānāṁ bhavanti ,«teṣāmevālpabastikāyatvād anupacitamāṁsatvācca basteḥ sukhagrahaṇāharaṇā bhavanti mahatāṁ tu śukrāśmarī śukranimittā bhavati ||» 2, 3 11 1
maithunavighātād atimaithunādvā śukraṁ calitamanirgacchadvimārgagamanādanilo 'bhitaḥ saṁgṛhya meḍhravṛṣaṇayor antare ,«saṁharati saṁhṛtya copaśoṣayati sā mūtramārgamāvṛṇoti mūtrakṛcchraṁ bastivedanāṁ vṛṣaṇayoś ca śvayathumāpādayati pīḍitamātre »,«ca tasminneva pradeśe pravilayamāpadyate tāṁ śukrāśmarīmiti vidyāt ||» 2, 3 12 1
bhavanti cātra | 2, 3 13 1
śarkarā sikatā meho bhasmākhyo 'śmarivaikṛtam | 2, 3 13 2
aśmaryā śarkarā jñeyā tulyavyañjanavedanā || 2, 3 13 3
pavane 'nuguṇe sā tu niretyalpā viśeṣataḥ | 2, 3 14 1
sā bhinnamūrtirvātena śarkaretyabhidhīyate || 2, 3 14 2
hṛtpīḍā sakthisadanaṁ kukṣiśūlaṁ ca vepathuḥ | 2, 3 15 1
tṛṣṇordhvago 'nilaḥ kārṣṇyaṁ daurbalyaṁ pāṇḍugātratā || 2, 3 15 2
arocakāvipākau tu śarkarārte bhavanti ca | 2, 3 16 1
mūtramārgapravṛttā sā saktā kuryādupadravān || 2, 3 16 2
daurbalyaṁ sadanaṁ kārśyaṁ kukṣiśūlamarocakam | 2, 3 17 1
pāṇḍutvamuṣṇavātaṁ ca tṛṣṇāṁ hṛtpīḍanaṁ vamim || 2, 3 17 2
nābhipṛṣṭhakaṭīmuṣkagudavaṅkṣaṇaśephasām | 2, 3 18 1
ekadvārastanutvakko madhye bastiradhomukhaḥ || 2, 3 18 2
bastir vastiśiraścaiva pauruṣaṁ vṛṣaṇau gudaḥ | 2, 3 19 1
ekasaṁbandhino hyete gudāsthivivarāśritāḥ || 2, 3 19 2
alābvā iva rūpeṇa sirāsnāyuparigrahaḥ | 2, 3 20 1
mūtrāśayo malādhāraḥ prāṇāyatanamuttamam || 2, 3 20 2
pakvāśayagatāstatra nāḍyo mūtravahāstu yāḥ | 2, 3 21 1
tarpayanti sadā mūtraṁ saritaḥ sāgaraṁ yathā || 2, 3 21 2
sūkṣmatvānnopalabhyante mukhānyāsāṁ sahasraśaḥ | 2, 3 22 1
nāḍībhir upanītasya mūtrasyāmāśayāntarāt || 2, 3 22 2
jāgrataḥ svapataś caiva sa niḥsyandena pūryate | 2, 3 23 1
ā mukhāt salile nyastaḥ pārśvebhyaḥ pūryate navaḥ || 2, 3 23 2
ghaṭo yathā tathā viddhi bastirmūtreṇa pūryate | 2, 3 24 1
evam eva praveśena vātaḥ pittaṁ kapho 'pi vā || 2, 3 24 2
mūtrayuktam upasnehāt praviśya kurute 'śmarīm | 2, 3 25 1
apsu svacchāsvapi yathā niṣiktāsu nave ghaṭe || 2, 3 25 2
kālāntareṇa paṅkaḥ syādaśmarīsaṁbhavastathā | 2, 3 26 1
saṁhantyāpo yathā divyā māruto 'gniśca vaidyutaḥ || 2, 3 26 2
tadvadbalāsaṁ bastisthamūṣmā saṁhanti sānilaḥ | 2, 3 27 1
mārute praguṇe bastau mūtraṁ samyak pravartate | 2, 3 27 2
vikārā vividhāścāpi pratilome bhavanti hi || 2, 3 27 3
mūtrāghātāḥ pramehāśca śukradoṣāstathaiva ca | 2, 3 28 1
mūtradoṣāś ca ye kecidvastāveva bhavanti hi || 2, 3 28 2
athāto bhagandarāṇāṁ nidānaṁ vyākhyāsyāmaḥ || 2, 4 1 1
yathovāca bhagavān dhanvantariḥ || 2, 4 2 1
vātapittaśleṣmasannipātāgantunimittāḥ śataponakoṣṭragrīvaparisrāviśambūkāvartonmārgiṇo yathāsaṁkhyaṁ pañca bhagandarā ,«bhavanti te tu bhagagudabastipradeśadāraṇācca bhagandarā ityucyante |» 2, 4 3 1
abhinnāḥ piḍakāḥ bhinnāstu bhagandarāḥ || 2, 4 3 2
teṣāṁ tu pūrvarūpāṇi kaṭīkapālavedanā kaṇḍūrdāhaḥ śophaśca gudasya bhavati || 2, 4 4 0
tatrāpathyasevināṁ vāyuḥ prakupitaḥ saṁnivṛttaḥ sthirībhūto gudamabhito 'ṅgule dvyaṅgule vā māṁsaśoṇite pradūṣyāruṇavarṇāṁ ,«piḍakāṁ janayati sāsya todādīn vedanāviśeṣāñjanayati apratikriyamāṇā ca pākam upaiti mūtrāśayābhyāsagatatvāc ca vraṇaḥ praklinnaḥ »,"śataponakavadaṇumukhaiśchidrair āpūryate tāni ca chidrāṇyajasramacchaṁ phenānuviddhamadhikamāsrāvaṁ sravanti vraṇaśca ",«tāḍyate bhidyate chidyate sūcībhir iva nistudyate gudaṁ cāvadīryate upekṣite ca vātamūtrapurīṣaretasāmapyāgamaśca tair eva chidrair »,«bhavati taṁ bhagandaraṁ śataponakamityācakṣate ||» 2, 4 5 1
pittaṁ tu prakupitamanilenādhaḥ preritaṁ pūrvavadavasthitaṁ raktāṁ tanvīmucchritāmuṣṭragrīvākārāṁ piḍakāṁ janayati sāsya coṣādīn ,«vedanāviśeṣāñjanayati apratikriyamāṇā ca pākam upaiti vraṇaścāgnikṣārābhyām iva dahyate durgandhamuṣṇamāsrāvaṁ sravati »,«upekṣitaśca vātamūtrapurīṣaretāṁsi visṛjati taṁ bhagandaramuṣṭragrīvamityācakṣate ||» 2, 4 6 1
śleṣmā tu prakupitaḥ samīraṇenādhaḥ preritaḥ pūrvavadavasthitaḥ śuklāvabhāsāṁ sthirāṁ kaṇḍūmatīṁ piḍakāṁ janayati sāsya ,«kaṇḍvādīn vedanāviśeṣāñjanayati apratikriyamāṇā ca pākam upaiti vraṇaśca kaṭhinaḥ saṁrambhī kaṇḍūprāyaḥ picchilamajasramāsrāvaṁ »,«sravati upekṣitaś ca vātamūtrapurīṣaretāṁsi visṛjati taṁ bhagandaraṁ parisrāviṇamityācakṣate ||» 2, 4 7 1
vāyuḥ prakupitaḥ prakupitau pittaśleṣmāṇau parigṛhyādho gatvā pūrvavadavasthitaḥ pādāṅguṣṭhāgrapramāṇāṁ sarvaliṅgāṁ piḍakāṁ ,«janayati sāsya todadāhakaṇḍvādīn vedanāviśeṣāñjanayati apratikriyamāṇā ca pākamupaiti vraṇaś ca nānāvidhavarṇamāsrāvaṁ sravati »,«pūrṇanadīśambūkāvartavaccātra samuttiṣṭhanti vedanāviśeṣāḥ taṁ bhagandaraṁ śambūkāvartamityācakṣate ||» 2, 4 8 1
mūḍhena māṁsalubdhena yadasthiśalyamannena sahābhyavahṛtaṁ yadāvagāḍhapurīṣonmiśram apānenādhaḥpreritam ,«asamyagāgataṁ gudam apakṣiṇoti tadā kṣatanimittaḥ kotha upajāyate tasmiṁś ca kṣate pūyarudhirāvakīrṇamāṁsakothe bhūmāv iva »,«jalapraklinnāyāṁ krimayaḥ saṁjāyante te bhakṣayanto gudamanekadhā pārśvato dārayanti tasya tair mārgaiḥ kṛmikṛtair »,«vātamūtrapurīṣaretāṁsyabhiniḥsaranti taṁ bhagandaramunmārgiṇamityācakṣate ||» 2, 4 9 1
bhavanti cātra | 2, 4 10 1
utpadyate 'lparuk śophāt kṣipraṁ cāpyupaśāmyati | 2, 4 10 2
pāyvantadeśe piḍakā sā jñeyānyā bhagandarāt || 2, 4 10 3
pāyoḥ syād dvyaṅgule deśe gūḍhamūlā sarugjvarā | 2, 4 11 1
bhāgaṁdarīti vijñeyā piḍakāto viparyayāt || 2, 4 11 2
yānayānānmalotsargāt kaṇḍūrugdāhaśophavān | 2, 4 12 1
pāyurbhavedrujaḥ kaṭyāṁ pūrvarūpaṁ bhagandare || 2, 4 12 2
ghorāḥ sādhayituṁ duḥkhāḥ sarva eva bhagandarāḥ | 2, 4 13 1
teṣvasādhyastridoṣotthaḥ kṣatajaśca bhagandaraḥ || 2, 4 13 2
athātaḥ kuṣṭhanidānaṁ vyākhyāsyāmaḥ || 2, 5 1 1
yathovāca bhagavān dhanvantariḥ || 2, 5 2 1
mithyāhārācārasya viśeṣād guruviruddhāsātmyājīrṇāhitāśinaḥ snehapītasya vāntasya vā vyāyāmagrāmyadharmasevino ,«grāmyānūpaudakamāṁsāni vā payasābhīkṣṇamaśnato yo vā majjatyapsūṣmābhitaptaḥ sahasā chardiṁ vā pratihanti tasya »,«pittaśleṣmāṇau prakupitau parigṛhyānilaḥ pravṛddhastiryaggāḥ sirāḥ samprapadya samuddhūya bāhyaṁ mārgaṁ prati »,«samantādvikṣipati yatra yatra ca doṣo vikṣipto niścarati tatra tatra maṇḍalāni prādurbhavanti evaṁ samutpannastvaci doṣastatra tatra ca »,«parivṛddhiṁ prāpyāpratikriyamāṇo 'bhyantaraṁ pratipadyate dhātūn abhidūṣayan ||» 2, 5 3 1
tasya pūrvarūpāṇi tvakpāruṣyamakasmādromaharṣaḥ kaṇḍūḥ svedabāhulyam asvedanaṁ vāṅgapradeśānāṁ svāpaḥ ,«kṣatavisarpaṇamasṛjaḥ kṛṣṇatā ceti ||» 2, 5 4 1
tatra sapta mahākuṣṭhāni ekādaśa kṣudrakuṣṭhāni evamaṣṭādaśa kuṣṭhāni bhavanti | 2, 5 5 1
tatra mahākuṣṭhāny aruṇodumbararṣyajihvakapālakākaṇakapuṇḍarīkadadrukuṣṭhānīti | 2, 5 5 2
kṣudrakuṣṭhānyapi sthūlāruṣkaṁ mahākuṣṭhamekakuṣṭhaṁ carmadalaṁ visarpaḥ parisarpaḥ sidhmaṁ vicarcikā kiṭibhaṁ pāmā rakasā ,«ceti ||» 2, 5 5 3
sarvāṇi kuṣṭhāni savātāni sapittāni saśleṣmāṇi sakrimīṇi ca bhavanti utsannatastu doṣagrahaṇamabhibhavāt || 2, 5 6 1
tatra vātenāruṇaṁ pittenodumbararṣyajihvakapālakākaṇakāni śleṣmaṇā puṇḍarīkaṁ dadrukuṣṭhaṁ ceti | 2, 5 7 1
teṣāṁ mahattvaṁ kriyāgurutvam uttarottaraṁ dhātvanupraveśādasādhyatvaṁ ceti || 2, 5 7 2
tatra vātenāruṇābhāni tanūni visarpīṇi todabhedasvāpayuktānyaruṇāni | 2, 5 8 1
pittena pakvodumbaraphalākṛtivarṇānyaudumbarāṇi ṛṣyajihvāprakāśāni kharāṇi ṛṣyajihvāni kṛṣṇakapālikāprakāśāni kapālakuṣṭhāni ,«kākaṇantikāphalasadṛśānyatīva raktakṛṣṇāni kākaṇakāni teṣāṁ caturṇāmapyoṣacoṣaparidāhadhūmāyanāni »,«kṣiprotthānaprapākabheditvāni krimijanma ca sāmānyāni liṅgāni |» 2, 5 8 2
śleṣmaṇā puṇḍarīkapatraprakāśāni pauṇḍarīkāṇi atasīpuṣpavarṇāni tāmrāṇi vā visarpīṇi piḍakāvanti ca dadrukuṣṭhāni tayor dvayor ,«apyutsannatā parimaṇḍalatā kaṇḍūścirotthānatvaṁ ceti sāmānyāni rūpāṇi ||» 2, 5 8 3
kṣudrakuṣṭhānyata ūrdhvaṁ vakṣyāmaḥ | 2, 5 9 1
sthūlāni sandhiṣvatidāruṇāni sthūlāruṣi syuḥ kaṭhinānyarūṁṣi | 2, 5 9 2
tvakkocabhedasvapanāṅgasādāḥ kuṣṭhe mahatpūrvayute bhavanti || 2, 5 9 3
kṛṣṇāruṇaṁ yena bhaveccharīraṁ tadekakuṣṭhaṁ pravadanti kuṣṭham | 2, 5 10 1
syuryena kaṇḍūvyathanauṣacoṣāstaleṣu taccarmadalaṁ vadanti || 2, 5 10 2
visarpavat sarpati sarvato yastvagraktamāṁsānyabhibhūya śīghram | 2, 5 11 1
mūrcchāvidāhāratitodapākān kṛtvā visarpaḥ sa bhavedvikāraḥ || 2, 5 11 2
śanaiḥ śarīre piḍakāḥ sravantyaḥ sarpanti yāstaṁ parisarpamāhuḥ | 2, 5 12 1
kaṇḍvanvitaṁ śvetamapāyi sidhma vidyāttanu prāyaśa ūrdhvakāye || 2, 5 12 2
rājyo 'tikaṇḍvartirujaḥ sarūkṣā bhavanti gātreṣu vicarcikāyām | 2, 5 13 1
kaṇḍūmatī dāharujopapannā vipādikā pādagateyameva || 2, 5 13 2
yat srāvi vṛttaṁ ghanamugrakaṇḍu tat snigdhakṛṣṇaṁ kiṭibhaṁ vadanti | 2, 5 14 1
sāsrāvakaṇḍūparidāhakābhiḥ pāmāṇukābhiḥ piḍakābhir ūhyā || 2, 5 14 2
sphoṭaiḥ sadāhair ati saiva kacchūḥ sphikpāṇipādaprabhavair nirūpyā | 2, 5 15 1
kaṇḍvanvitā yā piḍakā śarīre saṁsrāvahīnā rakasocyate sā || 2, 5 15 2
aruḥ sasidhmaṁ rakasā mahacca yaccaikakuṣṭhaṁ kaphajānyamūni | 2, 5 16 1
vāyoḥ prakopāt parisarpamekaṁ śeṣāṇi pittaprabhavāṇi vidyāt || 2, 5 16 2
kilāsam api kuṣṭhavikalpa eva tattrividhaṁ vātena pittena śleṣmaṇā ceti | 2, 5 17 1
kuṣṭhakilāsayor antaraṁ tvaggatam eva kilāsamaparisrāvi ca | 2, 5 17 2
tadvātena maṇḍalamaruṇaṁ paruṣaṁ paridhvaṁsi ca pittena padmapatrapratīkāśaṁ saparidāhaṁ ca śleṣmaṇā śvetaṁ snigdhaṁ ,«bahalaṁ kaṇḍūmacca |» 2, 5 17 3
teṣu sambaddhamaṇḍalam ante jātaṁ raktaroma cāsādhyamagnidagdhaṁ ca || 2, 5 17 4
kuṣṭheṣu tu tvaksaṁkocasvāpasvedaśophabhedakauṇyasvaropaghātā vātena ,«pākāvadaraṇāṅgulipatanakarṇanāsābhaṅgākṣirāgasattvotpattayaḥ pittena kaṇḍūvarṇabhedaśophāsrāvagauravāṇi śleṣmaṇā ||» 2, 5 18 1
tatrādibalapravṛttaṁ pauṇḍarīkaṁ kākaṇaṁ cāsādhyam || 2, 5 19 1
bhavanti cātra | 2, 5 20 1
yathā vanaspatirjātaḥ prāpya kālaprakarṣaṇam | 2, 5 20 2
antarbhūmiṁ vigāheta mūlair vṛṣṭivivardhitaiḥ || 2, 5 20 3
evaṁ kuṣṭhaṁ samutpannaṁ tvaci kālaprakarṣataḥ | 2, 5 21 1
krameṇa dhātūn vyāpnoti narasyāpratikāriṇaḥ || 2, 5 21 2
sparśahāniḥ svedanatvamīṣatkaṇḍūśca jāyate | 2, 5 22 1
vaivarṇyaṁ rūkṣabhāvaśca kuṣṭhe tvaci samāśrite || 2, 5 22 2
tvaksvāpo romaharṣaśca svedasyābhipravartanam | 2, 5 23 1
kaṇḍūrvipūyakaścaiva kuṣṭhe śoṇitasaṁśrite || 2, 5 23 2
bāhulyaṁ vaktraśoṣaśca kārkaśyaṁ piḍakodgamaḥ | 2, 5 24 1
todaḥ sphoṭaḥ sthiratvaṁ ca kuṣṭhe māṁsasamāśrite || 2, 5 24 2
daurgandhyam upadehaśca pūyo 'tha krimayastathā | 2, 5 25 1
gātrāṇāṁ bhedanaṁ cāpi kuṣṭhe medaḥsamāśrite || 2, 5 25 2
nāsābhaṅgo 'kṣirāgaśca kṣate ca krimisaṁbhavaḥ | 2, 5 26 1
bhavet svaropaghātaśca hyasthimajjasamāśrite || 2, 5 26 2
kauṇyaṁ gatikṣayo 'ṅgānāṁ sambhedaḥ kṣatasarpaṇam | 2, 5 27 1
śukrasthānagate liṅgaṁ prāguktāni tathaiva ca || 2, 5 27 2
strīpuṁsayoḥ kuṣṭhadoṣādduṣṭaśoṇitaśukrayoḥ | 2, 5 28 1
yadapatyaṁ tayor jātaṁ jñeyaṁ tad api kuṣṭhitam || 2, 5 28 2
kuṣṭhamātmavataḥ sādhyaṁ tvagraktapiśitāśritam | 2, 5 29 1
medogataṁ bhavedyāpyamasādhyamata uttaram || 2, 5 29 2
brahmastrīsajjanavadhaparasvaharaṇādibhiḥ | 2, 5 30 1
karmabhiḥ pāparogasya prāhuḥ kuṣṭhasya saṁbhavam || 2, 5 30 2
mriyate yadi kuṣṭhena punarjāte 'pi gacchati | 2, 5 31 1
nātaḥ kaṣṭataro rogo yathā kuṣṭhaṁ prakīrtitam || 2, 5 31 2
āhārācārayoḥ proktāmāsthāya mahatīṁ kriyām | 2, 5 32 1
auṣadhīnāṁ viśiṣṭānāṁ tapasaśca niṣevaṇāt | 2, 5 32 2
yastena mucyate jantuḥ sa puṇyāṁ gatimāpnuyāt || 2, 5 32 3
prasaṅgādgātrasaṁsparśānniśvāsāt sahabhojanāt | 2, 5 33 1
sahaśayyāsanāccāpi vastramālyānulepanāt || 2, 5 33 2
kuṣṭhaṁ jvaraśca śoṣaśca netrābhiṣyanda eva ca | 2, 5 34 1
aupasargikarogāśca saṁkrāmanti narānnaram || 2, 5 34 2
athātaḥ pramehanidānaṁ vyākhyāsyāmaḥ || 2, 6 1 1
yathovāca bhagavān dhanvantariḥ || 2, 6 2 1
divāsvapnāvyāyāmālasyaprasaktaṁ śītasnigdhamadhuramedyadravānnapānasevinaṁ puruṣaṁ jānīyāt pramehī bhaviṣyatīti || 2, 6 3 1
tasya caivaṁpravṛttasyāparipakvā eva vātapittaśleṣmāṇo yadā medasā sahaikatvamupetya mūtravāhisrotāṁsyanusṛtyādho gatvā ,«bastermukhamāśritya nirbhidyante tadā pramehāñjanayanti ||» 2, 6 4 1
teṣāṁ tu pūrvarūpāṇi hastapādataladāhaḥ snigdhapicchilagurutā gātrāṇāṁ madhuraśuklamūtratā tandrā sādaḥ pipāsā durgandhaśca ,"śvāsastālugalajihvādanteṣu malotpattirjaṭilībhāvaḥ keśānāṁ vṛddhiśca nakhānām ||" 2, 6 5 1
tatrāvilaprabhūtamūtralakṣaṇāḥ sarva eva pramehā bhavanti || 2, 6 6 1
sarva eva sarvadoṣasamutthāḥ saha piḍakābhiḥ || 2, 6 7 1
tatra kaphād udakekṣuvālikāsurāsikatāśanair lavaṇapiṣṭasāndraśukraphenamehā daśa sādhyā doṣadūṣyāṇāṁ samakriyatvāt ,«pittānnīlaharidrāmlakṣāramañjiṣṭhāśoṇitamehāḥ ṣaḍ yāpyā doṣadūṣyāṇāṁ viṣamakriyatvāt vātāt sarpirvasākṣaudrahastimehāścatvāro »,"'sādhyatamā mahātyayikatvāt ||" 2, 6 8 1
tatra vātapittamedobhir anvitaḥ śleṣmā śleṣmapramehāñjanayati vātakaphaśoṇitamedobhir anvitaṁ pittaṁ pittapramehān ,«kaphapittavasāmajjamedobhir anvito vāyurvātapramehān ||» 2, 6 9 1
tatra śvetamavedanamudakasadṛśam udakamehī mehati ikṣurasatulyamikṣuvālikāmehī surātulyaṁ surāmehī sarujaṁ sikatānuviddhaṁ ,«sikatāmehī śanaiḥ sakaphaṁ mṛtsnaṁ śanairmehī viśadaṁ lavaṇatulyaṁ lavaṇamehī hṛṣṭaromā piṣṭarasatulyaṁ piṣṭamehī āvilaṁ »,«sāndraṁ sāndramehī śukratulyaṁ śukramehī stokaṁ stokaṁ saphenamacchaṁ phenamehī mehati ||» 2, 6 10 1
ata ūrdhvaṁ pittanimittān vakṣyāmaḥ saphenamacchaṁ nīlaṁ nīlamehī mehati sadāhaṁ haridrābhaṁ haridrāmehī ,«amlarasagandhamamlamehī srutakṣārapratimaṁ kṣāramehī mañjiṣṭhodakaprakāśaṁ mañjiṣṭhāmehī śoṇitaprakāśaṁ śoṇitamehī mehati »,|| 2, 6 11 1
ata ūrdhvaṁ vātanimittān vakṣyāmaḥ sarpiḥprakāśaṁ sarpirmehī mehati vasāprakāśaṁ vasāmehī kṣaudrarasavarṇaṁ kṣaudramehī ,«mattamātaṅgavad anuprabandhaṁ hastimehī mehati ||» 2, 6 12 1
makṣikopasarpaṇamālasyaṁ māṁsopacayaḥ pratiśyāyaḥ śaithilyārocakāvipākāḥ kaphaprasekacchardinidrākāsaśvāsāśceti śleṣmajānām ,«upadravā vṛṣaṇayor avadaraṇaṁ bastibhedo meḍhratodo hṛdi śūlamamlīkājvarātīsārārocakā vamathuḥ paridhūpanaṁ dāho mūrcchā »,«pipāsā nidrānāśaḥ pāṇḍurogaḥ pītaviṇmūtranetratvaṁ ceti paittikānāṁ hṛdgraho laulyamanidrā stambhaḥ kampaḥ śūlaṁ »,«baddhapurīṣatvaṁ ceti vātajānām |» 2, 6 13 1
evamete viṁśatipramehāḥ sopadravā vyākhyātāḥ || 2, 6 13 2
tatra vasāmedobhyāmabhipannaśarīrasya tribhir doṣaiścānugatadhātoḥ pramehiṇo daśa piḍakā jāyante | 2, 6 14 1
tadyathā śarāvikā sarṣapikā kacchapikā jālinī vinatā putriṇī masūrikā alajī vidārikā vidradhikā ceti || 2, 6 14 2
śarāvamātrā tadrūpā nimnamadhyā śarāvikā | 2, 6 15 1
gaurasarṣapasaṁsthānā tatpramāṇā ca sārṣapī || 2, 6 15 2
sadāhā kūrmasaṁsthānā jñeyā kacchapikā budhaiḥ | 2, 6 16 1
jālinī tīvradāhā tu māṁsajālasamāvṛtā || 2, 6 16 2
mahatī piḍakā nīlā piḍakā vinatā smṛtā | 2, 6 17 1
mahatyalpācitā jñeyā piḍakā sā tu putriṇī || 2, 6 17 2
masūrasamasaṁsthānā jñeyā sā tu masūrikā | 2, 6 18 1
raktā sitā sphoṭavatī dāruṇā tvalajī bhavet || 2, 6 18 2
vidārīkandavadvṛttā kaṭhinā ca vidārikā | 2, 6 19 1
vidradherlakṣaṇair yuktā jñeyā vidradhikā budhaiḥ || 2, 6 19 2
gude hṛdi śirasyaṁse pṛṣṭhe marmaṇi cotthitāḥ | 2, 6 20 1
sopadravā durbalāgneḥ piḍakāḥ parivarjayet || 2, 6 20 2
kṛtsnaṁ śarīraṁ niṣpīḍya medomajjavasāyutaḥ | 2, 6 21 1
adhaḥ prakramate vāyustenāsādhyāstu vātajāḥ || 2, 6 21 2
pramehapūrvarūpāṇāmākṛtiryatra dṛśyate | 2, 6 22 1
kiṁcic cāpyadhikaṁ mūtraṁ taṁ pramehiṇamādiśet || 2, 6 22 2
kṛtsnānyardhāni vā yasmin pūrvarūpāṇi mānave | 2, 6 23 1
pravṛttamūtramatyarthaṁ taṁ pramehiṇamādiśet || 2, 6 23 2
piḍakāpīḍitaṁ gāḍham upasṛṣṭam upadravaiḥ | 2, 6 24 1
madhumehinamācaṣṭe sa cāsādhyaḥ prakīrtitaḥ || 2, 6 24 2
sa cāpi gamanāt sthānaṁ sthānādāsanamicchati | 2, 6 25 1
āsanād vṛṇute śayyāṁ śayanāt svapnamicchati || 2, 6 25 2
yathā hi varṇānāṁ pañcānāmutkarṣāpakarṣakṛtena saṁyogaviśeṣeṇa śabalababhrukapilakapotamecakādīnāṁ ,«varṇānāmanekeṣāmutpattirbhavati evam eva doṣadhātumalāhāraviśeṣeṇotkarṣāpakarṣakṛtena saṁyogaviśeṣeṇa pramehāṇāṁ »,«nānākaraṇaṁ bhavati ||» 2, 6 26 1
bhavati cātra | 2, 6 27 1
sarva eva pramehāstu kālenāpratikurvataḥ | 2, 6 27 2
madhumehatvamāyānti tadāsādhyā bhavanti hi || 2, 6 27 3
athāta udarāṇāṁ nidānaṁ vyākhyāsyāmaḥ || 2, 7 1 1
yathovāca bhagavān dhanvantariḥ || 2, 7 2 1
dhanvantarirdharmabhṛtāṁ variṣṭho rājarṣirindrapratimo 'bhavadyaḥ | 2, 7 3 1
brahmarṣiputraṁ vinayopapannaṁ śiṣyaṁ śubhaṁ suśrutamanvaśāt saḥ || 2, 7 3 2
pṛthak samastair api ceha doṣaiḥ plīhodaraṁ baddhagudaṁ tathaiva | 2, 7 4 1
āgantukaṁ saptamamaṣṭamaṁ ca dakodaraṁ ceti vadanti tāni || 2, 7 4 2
sudurbalāgner ahitāśanasya saṁśuṣkapūtyannaniṣevaṇādvā | 2, 7 5 1
snehādimithyācaraṇācca jantor vṛddhiṁ gatāḥ koṣṭhamabhiprapannāḥ || 2, 7 5 2
gulmākṛtivyañjitalakṣaṇāni kurvanti ghorāṇyudarāṇi doṣāḥ | 2, 7 6 1
koṣṭhādupasnehavadannasāro niḥsṛtya duṣṭo 'nilaveganunnaḥ || 2, 7 6 2
tvacaḥ samunnamya śanaiḥ samantādvivardhamāno jaṭharaṁ karoti | 2, 7 7 1
tatpūrvarūpaṁ balavarṇakāṅkṣāvalīvināśo jaṭhare hi rājyaḥ || 2, 7 7 2
jīrṇāparijñānavidāhavatyo bastau rujaḥ pādagataśca śophaḥ | 2, 7 8 1
saṁgṛhya pārśvodarapṛṣṭhanābhīryadvardhate kṛṣṇasirāvanaddham || 2, 7 8 2
saśūlamānāhavadugraśabdaṁ satodabhedaṁ pavanātmakaṁ tat | 2, 7 9 1
yaccoṣatṛṣṇājvaradāhayuktaṁ pītaṁ sirā bhānti ca yatra pītāḥ || 2, 7 9 2
pītākṣiviṇmūtranakhānanasya pittodaraṁ tattvacirābhivṛddhi | 2, 7 10 1
yacchītalaṁ śuklasirāvanaddhaṁ guru sthiraṁ śuklanakhānanasya || 2, 7 10 2
snigdhaṁ mahacchophayutaṁ sasādaṁ kaphodaraṁ tattu cirābhivṛddhi | 2, 7 11 1
striyo 'nnapānaṁ nakharomamūtraviḍārtavair yuktamasādhuvṛttāḥ || 2, 7 11 2
yasmai prayacchantyarayo garāṁśca duṣṭāmbudūṣīviṣasevanādvā | 2, 7 12 1
tenāśu raktaṁ kupitāśca doṣāḥ kurvanti ghoraṁ jaṭharaṁ triliṅgam || 2, 7 12 2
tacchītavātābhrasamudbhaveṣu viśeṣataḥ kupyati dahyate ca | 2, 7 13 1
sa cāturo mūrcchati samprasaktaṁ pāṇḍuḥ kṛśaḥ śuṣyati tṛṣṇayā ca || 2, 7 13 2
prakīrtitaṁ dūṣyudaraṁ tu ghoraṁ plīhodaraṁ kīrtayato nibodha | 2, 7 14 1
vidāhyabhiṣyandiratasya jantoḥ praduṣṭamatyarthamasṛk kaphaśca || 2, 7 14 2
plīhābhivṛddhiṁ satataṁ karoti plīhodaraṁ tat pravadanti tajjñāḥ | 2, 7 15 1
vāme ca pārśve parivṛddhimeti viśeṣataḥ sīdati cāturo 'tra || 2, 7 15 2
mandajvarāgniḥ kaphapittaliṅgair upadrutaḥ kṣīṇabalo 'tipāṇḍuḥ | 2, 7 16 1
savyetarasmin yakṛti praduṣṭe jñeyaṁ yakṛddālyudaraṁ tadeva || 2, 7 16 2
yasyāntramannair upalepibhir vā vālāśmabhir vā sahitaiḥ pṛthagvā | 2, 7 17 1
saṁcīyate tatra malaḥ sadoṣaḥ krameṇa nāḍyām iva saṁkaro hi || 2, 7 17 2
nirudhyate cāsya gude purīṣaṁ nireti kṛcchrād api cālpamalpam | 2, 7 18 1
hṛnnābhimadhye parivṛddhimeti taccodaraṁ viṭsamagandhikaṁ ca || 2, 7 18 2
pracchardayan baddhagudī vibhāvyaḥ tataḥ parisrāvyudaraṁ nibodha | 2, 7 19 1
śalyaṁ yadannopahitaṁ tadantraṁ bhinatti yasyāgatamanyathā vā || 2, 7 19 2
tasmāt sruto 'ntrāt salilaprakāśaḥ srāvaḥ sravedvai gudatastu bhūyaḥ | 2, 7 20 1
nābher adhaścodarameti vṛddhiṁ nistudyate 'tīva vidahyate ca || 2, 7 20 2
etat parisrāvyudaraṁ pradiṣṭaṁ dakodaraṁ kīrtayato nibodha | 2, 7 21 1
yaḥ snehapīto 'pyanuvāsito vā vānto virikto 'pyathavā nirūḍhaḥ || 2, 7 21 2
pibejjalaṁ śītalamāśu tasya srotāṁsi duṣyanti hi tadvahāni | 2, 7 22 1
snehopalipteṣvathavāpi teṣu dakodaraṁ pūrvavadabhyupaiti || 2, 7 22 2
snigdhaṁ mahat samparivṛttanābhi bhṛśonnataṁ pūrṇamivāmbunā ca | 2, 7 23 1
yathā dṛtiḥ kṣubhyati kampate ca śabdāyate cāpi dakodaraṁ tat || 2, 7 23 2
ādhmānaṁ gamane 'śaktirdaurbalyaṁ durbalāgnitā | 2, 7 24 1
śophaḥ sadanamaṅgānāṁ saṅgo vātapurīṣayoḥ | 2, 7 24 2
dāhastṛṣṇā ca sarveṣu jaṭhareṣu bhavanti hi || 2, 7 24 3
ante salilabhāvaṁ hi bhajante jaṭharāṇi tu | 2, 7 25 1
sarvāṇyeva parīpākāttadā tāni vivarjayet || 2, 7 25 2
athāto mūḍhagarbhanidānaṁ vyākhyāsyāmaḥ || 2, 8 1 1
yathovāca bhagavān dhanvantariḥ || 2, 8 2 1
grāmyadharmayānavāhanādhvagamanapraskhalanaprapatanaprapīḍanadhāvanābhighātaviṣamaśayanāsanopavāsavegābhighātātirūkṣa,«kaṭutiktabhojanaśokātikṣārasevanātisāravamanavirecanapreṅkholanājīrṇagarbhaśātanaprabhṛtibhir viśeṣair bandhanānmucyate garbhaḥ »,«phalam iva vṛntabandhanādabhighātaviśeṣaiḥ sa vimuktabandhano garbhāśayamatikramya yakṛtplīhāntravivarair avasraṁsamānaḥ »,«koṣṭhasaṁkṣobhamāpādayati tasyā jaṭharasaṁkṣobhād vāyurapāno mūḍhaḥ pārśvabastiśīrṣodarayoniśūlānāhamūtrasaṅgānām »,«anyatamam āpādya garbhaṁ cyāvayati taruṇaṁ śoṇitasrāveṇa tam eva kadācid vivṛddham asamyagāgatam apatyapatham anuprāptam »,«anirasyamānaṁ viguṇāpānasaṁmohitaṁ garbhaṁ mūḍhagarbhamityācakṣate ||» 2, 8 3 1
tataḥ kīlaḥ pratikhuro bījakaḥ parigha iti | 2, 8 4 1
tatra ūrdhvabāhuśiraḥpādo yo yonimukhaṁ niruṇaddhi kīla iva sa kīlo niḥsṛtahastapādaśirāḥ kāyasaṅgī pratikhuro yo ,«nirgacchatyekaśirobhujaḥ sa bījako yastu parigha iva yonimukhamāvṛtya tiṣṭhati sa parigha iti caturvidho bhavatītyeke bhāṣante |» 2, 8 4 2
tattu na samyak kasmāt sa yadā viguṇānilaprapīḍito 'patyapathamanekadhā prapadyate tadā saṁkhyā hīyate || 2, 8 4 3
tatra kaściddvābhyāṁ sakthibhyāṁ yonimukhaṁ pratipadyate kaścidābhugnaikasakthirekena kaścidābhugnasakthiśarīraḥ sphigdeśena ,«tiryagāgataḥ kaściduraḥpārśvapṛṣṭhānām anyatamena yonidvāraṁ pidhāyāvatiṣṭhate antaḥpārśvāpavṛttaśirāḥ kaścidekena bāhunā »,«kaścidābhugnaśirā bāhudvayena kaścidābhugnamadhyo hastapādaśirobhiḥ kaścidekena sakthnā yonimukhaṁ pratipadyate 'pareṇa »,«pāyum ityaṣṭavidhā mūḍhagarbhagatiruddiṣṭā samāsena ||» 2, 8 5 1
tatra dvāvantyāvasādhyau mūḍhagarbhau śeṣān api ,«viparītendriyārthākṣepakayonibhraṁśasaṁvaraṇamakkallaśvāsakāsabhramanipīḍitān pariharet ||» 2, 8 6 1
bhavanti cātra | 2, 8 7 1
kālasya pariṇāmena muktaṁ vṛntādyathā phalam | 2, 8 7 2
prapadyate svabhāvena nānyathā patituṁ dhruvam || 2, 8 7 3
evaṁ kālaprakarṣeṇa mukto nāḍīnibandhanāt | 2, 8 8 1
garbhāśayastho yo garbho jananāya prapadyate || 2, 8 8 2
kṛmivātābhighātaistu tadevopadrutaṁ phalam | 2, 8 9 1
patatyakāle 'pi yathā tathā syādgarbhavicyutiḥ || 2, 8 9 2
ā caturthāttato māsāt prasravedgarbhavicyutiḥ | 2, 8 10 1
tataḥ sthiraśarīrasya pātaḥ pañcamaṣaṣṭhayoḥ || 2, 8 10 2
pravidhyati śiro yā tu śītāṅgī nirapatrapā | 2, 8 11 1
nīloddhatasirā hanti sā garbhaṁ sa ca tāṁ tathā || 2, 8 11 2
garbhāspandanamāvīnāṁ praṇāśaḥ śyāvapāṇḍutā | 2, 8 12 1
bhavatyucchvāsapūtitvaṁ śūlaṁ cāntarbhṛte śiśau || 2, 8 12 2
mānasāgantubhir māturupatāpaiḥ prapīḍitaḥ | 2, 8 13 1
garbho vyāpadyate kukṣau vyādhibhiśca prapīḍitaḥ || 2, 8 13 2
bastamāravipannāyāḥ kukṣiḥ praspandate yadi | 2, 8 14 1
tatkṣaṇājjanmakāle taṁ pāṭayitvoddharedbhiṣak || 2, 8 14 2
athāto vidradhīnāṁ nidānaṁ vyākhyāsyāmaḥ || 2, 9 1 1
yathovāca bhagavān dhanvantariḥ || 2, 9 2 1
sarvāmaraguruḥ śrīmānnimittāntarabhūmipaḥ | 2, 9 3 1
śiṣyāyovāca nikhilamidaṁ vidradhilakṣaṇam || 2, 9 3 2
tvagraktamāṁsamedāṁsi pradūṣyāsthisamāśritāḥ | 2, 9 4 1
doṣāḥ śophaṁ śanair ghoraṁ janayantyucchritā bhṛśam || 2, 9 4 2
mahāmūlaṁ rujāvantaṁ vṛttaṁ cāpyathavāyatam | 2, 9 5 1
tamāhurvidradhiṁ dhīrā vijñeyaḥ sa ca ṣaḍvidhaḥ || 2, 9 5 2
pṛthagdoṣaiḥ samastaiśca kṣatenāpyasṛjā tathā | 2, 9 6 1
ṣaṇṇām api hi teṣāṁ tu lakṣaṇaṁ sampravakṣyate || 2, 9 6 2
kṛṣṇo 'ruṇo vā paruṣo bhṛśamatyarthavedanaḥ | 2, 9 7 1
citrotthānaprapākaśca vidradhirvātasaṁbhavaḥ || 2, 9 7 2
pakvodumbarasaṁkāśaḥ śyāvo vā jvaradāhavān | 2, 9 8 1
kṣiprotthānaprapākaśca vidradhiḥ pittasaṁbhavaḥ || 2, 9 8 2
śarāvasadṛśaḥ pāṇḍuḥ śītaḥ stabdho 'lpavedanaḥ | 2, 9 9 1
cirotthānaprapākaśca sakaṇḍuśca kaphotthitaḥ || 2, 9 9 2
tanupītasitāścaiṣāmāsrāvāḥ kramaśaḥ smṛtāḥ | 2, 9 10 1
nānāvarṇarujāsrāvo ghāṭālo viṣamo mahān || 2, 9 10 2
viṣamaṁ pacyate cāpi vidradhiḥ sānnipātikaḥ | 2, 9 11 1
taistair bhāvair abhihate kṣate vāpathyasevinaḥ || 2, 9 11 2
kṣatoṣmā vāyuvisṛtaḥ saraktaṁ pittamīrayet | 2, 9 12 1
jvarastṛṣṇā ca dāhaś ca jāyate tasya dehinaḥ || 2, 9 12 2
eṣa vidradhirāgantuḥ pittavidradhilakṣaṇaḥ | 2, 9 13 1
kṛṣṇasphoṭāvṛtaḥ śyāvastīvradāharujājvaraḥ || 2, 9 13 2
pittavidradhiliṅgastu raktavidradhirucyate | 2, 9 14 1
uktā vidradhayo hy ete teṣvasādhyastu sarvajaḥ || 2, 9 14 2
ābhyantarānatastūrdhvaṁ vidradhīn paricakṣate | 2, 9 15 1
gurvasātmyaviruddhānnaśuṣkasaṁsṛṣṭabhojanāt || 2, 9 15 2
ativyavāyavyāyāmavegāghātavidāhibhiḥ | 2, 9 16 1
pṛthak sambhūya vā doṣāḥ kupitā gulmarūpiṇam || 2, 9 16 2
valmīkavat samunnaddham antaḥ kurvanti vidradhim | 2, 9 17 1
gude bastimukhe nābhyāṁ kukṣau vaṅkṣaṇayostathā || 2, 9 17 2
vṛkkayor yakṛti plīhni hṛdaye klomni vā tathā | 2, 9 18 1
teṣāṁ liṅgāni jānīyādbāhyavidradhilakṣaṇaiḥ || 2, 9 18 2
āmapakvaiṣaṇīyācca pakvāpakvaṁ vinirdiśet | 2, 9 19 1
adhiṣṭhānaviśeṣeṇa liṅgaṁ śṛṇu viśeṣataḥ || 2, 9 19 2
gude vātanirodhastu bastau kṛcchrālpamūtratā | 2, 9 20 1
nābhyāṁ hikkā tathāṭopaḥ kukṣau mārutakopanam || 2, 9 20 2
kaṭīpṛṣṭhagrahastīvro vaṅkṣaṇotthe tu vidradhau | 2, 9 21 1
vṛkkayoḥ pārśvasaṁkocaḥ plīhnyucchvāsāvarodhanam || 2, 9 21 2
sarvāṅgapragrahastīvro hṛdi śūlaś ca dāruṇaḥ | 2, 9 22 1
śvāso yakṛti tṛṣṇā ca pipāsā klomaje 'dhikā || 2, 9 22 2
āmo vā yadi vā pakvo mahān vā yadi vetaraḥ | 2, 9 23 1
sarvo marmotthitaś cāpi vidradhiḥ kaṣṭa ucyate || 2, 9 23 2
nābheruparijāḥ pakvā yāntyūrdhvamitare tvadhaḥ | 2, 9 24 1
jīvatyadho niḥsruteṣu sruteṣūrdhvaṁ na jīvati || 2, 9 24 2
hṛnnābhibastivarjyā ye teṣu bhinneṣu bāhyataḥ | 2, 9 25 1
jīvet kadācit puruṣo netareṣu kadācana || 2, 9 25 2
strīṇāmapaprajātānāṁ prajātānāṁ tathāhitaiḥ | 2, 9 26 1
dāhajvarakaro ghoro jāyate raktavidradhiḥ || 2, 9 26 2
api samyakprajātānāmasṛk kāyād aniḥsṛtam | 2, 9 27 1
raktajaṁ vidradhiṁ kuryāt kukṣau makkallasaṁjñitam || 2, 9 27 2
saptāhānnopaśāntaś cet tato 'sau samprapacyate | 2, 9 28 1
viśeṣamatha vakṣyāmi spaṣṭaṁ vidradhigulmayoḥ || 2, 9 28 2
gulmadoṣasamutthānād vidradher gulmakasya ca | 2, 9 29 1
kasmānna pacyate gulmo vidradhiḥ pākameti ca || 2, 9 29 2
na nibandho 'sti gulmānāṁ vidradhiḥ sanibandhanaḥ | 2, 9 30 1
gulmākārāḥ svayaṁ doṣā vidradhirmāṁsaśoṇite || 2, 9 30 2
vivarānucaro granthir apsu budbudako yathā | 2, 9 31 1
evaṁprakāro gulmastu tasmāt pākaṁ na gacchati || 2, 9 31 2
māṁsaśoṇitabāhulyāt pākaṁ gacchati vidradhiḥ | 2, 9 32 1
māṁsaśoṇitahīnatvādgulmaḥ pākaṁ na gacchati || 2, 9 32 2
gulmastiṣṭhati doṣe sve vidradhirmāṁsaśoṇite | 2, 9 33 1
vidradhiḥ pacyate tasmād gulmaś cāpi na pacyate || 2, 9 33 2
hṛnnābhibastijaḥ pakvo varjyo yaś ca tridoṣajaḥ | 2, 9 34 1
atha majjaparīpāko ghoraḥ samupajāyate || 2, 9 34 2
so 'sthimāṁsanirodhena dvāraṁ na labhate yadā | 2, 9 35 1
tataḥ sa vyādhinā tena jvalaneneva dahyate || 2, 9 35 2
asthi majjoṣmaṇā tena śīryate dahyamānavat | 2, 9 36 1
vikāraḥ śalyabhūto 'yaṁ kleśayedāturaṁ ciram || 2, 9 36 2
athāsya karmaṇā vyādhirdvāraṁ tu labhate yadā | 2, 9 37 1
tato medaḥprabhaṁ snigdhaṁ śuklaṁ śītamatho guru || 2, 9 37 2
bhinne 'sthni niḥsravet pūyam etadasthigataṁ viduḥ | 2, 9 38 1
vidradhiṁ śāstrakuśalāḥ sarvadoṣarujāvaham || 2, 9 38 2
athāto visarpanāḍīstanaroganidānaṁ vyākhyāsyāmaḥ || 2, 10 1 1
yathovāca bhagavān dhanvantariḥ || 2, 10 2 1
tvaṅmāṁsaśoṇitagatāḥ kupitāstu doṣāḥ sarvāṅgasāriṇam ihāsthitam ātmaliṅgam | 2, 10 3 1
kurvanti vistṛtamanunnatam āśu śophaṁ taṁ sarvato visaraṇācca visarpamāhuḥ || 2, 10 3 2
vātātmako 'sitamṛduḥ paruṣo 'ṅgamardasambhedatodapavanajvaraliṅgayuktaḥ | 2, 10 4 1
gaṇḍair yadā tu viṣamair atidūṣitatvād yuktaḥ sa eva kathitaḥ khalu varjanīyaḥ || 2, 10 4 2
pittātmako drutagatir jvaradāhapākasphoṭaprabhedabahulaḥ kṣatajaprakāśaḥ | 2, 10 5 1
doṣapravṛddhihatamāṁsasiro yadā syāt srotojakardamanibho na tadā sa sidhyet || 2, 10 5 2
śleṣmātmakaḥ sarati mandam aśīghrapākaḥ snigdhaḥ sitaśvayathur alparug ugrakaṇḍuḥ | 2, 10 6 1
sarvātmakastrividhavarṇarujo 'vagāḍhaḥ pakvo na sidhyati ca māṁsasirāpraśātāt || 2, 10 6 2
sadyaḥkṣatavraṇam upetya narasya pittaṁ raktaṁ ca doṣabahulasya karoti śopham | 2, 10 7 1
śyāvaṁ salohitam atijvaradāhapākaṁ sphoṭaiḥ kulatthasadṛśair asitaiśca kīrṇam || 2, 10 7 2
sidhyanti vātakaphapittakṛtā visarpāḥ sarvātmakaḥ kṣatakṛtaś ca na siddhimeti | 2, 10 8 1
paittānilāvapi ca darśitapūrvaliṅgau sarve ca marmasu bhavanti hi kṛcchrasādhyāḥ || 2, 10 8 2
śophaṁ na pakvamiti pakvamupekṣate yo yo vā vraṇaṁ pracurapūyam asādhuvṛttaḥ | 2, 10 9 1
abhyantaraṁ praviśati pravidārya tasya sthānāni pūrvavihitāni tataḥ sa pūyaḥ || 2, 10 9 2
tasyātimātragamanādgatirityataś ca nāḍīva yadvahati tena matā tu nāḍī | 2, 10 10 1
doṣaistribhir bhavati sā pṛthagekaśaśca saṁmūrchitairapi ca śalyanimittato 'nyā || 2, 10 10 2
tatrānilāt paruṣasūkṣmamukhī saśūlā phenānuviddhamadhikaṁ sravati kṣapāyām | 2, 10 11 1
tṛṭtāpatodasadanajvarabhedahetuḥ pītaṁ sravatyadhikam uṣṇamahaḥsu pittāt || 2, 10 11 2
jñeyā kaphādbahughanārjunapicchilāsrā rātrisrutiḥ stimitarukkaṭhinā sakaṇḍūḥ | 2, 10 12 1
doṣadvayābhihitalakṣaṇadarśanena tisro gatīrvyatikaraprabhavāstu vidyāt || 2, 10 12 2
dāhajvaraśvasanamūrchanavaktraśoṣā yasyāṁ bhavantyabhihitāni ca lakṣaṇāni | 2, 10 13 1
tāmādiśet pavanapittakaphaprakopād ghorām asukṣayakarīm iva kālarātrim || 2, 10 13 2
naṣṭaṁ kathaṁcid anumārgam udīriteṣu sthāneṣu śalyamacireṇa gatiṁ karoti | 2, 10 14 1
sā phenilaṁ mathitamacchamasṛgvimiśramuṣṇaṁ sraveta sahasā sarujā ca nityam || 2, 10 14 2
yāvatyo gatayo yaiśca kāraṇaiḥ sambhavanti hi | 2, 10 15 1
tāvantaḥ stanarogāḥ syuḥ strīṇāṁ tair eva hetubhiḥ || 2, 10 15 2
dhamanyaḥ saṁvṛtadvārāḥ kanyānāṁ stanasaṁśritāḥ | 2, 10 16 1
doṣāvisaraṇāttāsāṁ na bhavanti stanāmayāḥ || 2, 10 16 2
tāsām eva prajātānāṁ garbhiṇīnāṁ ca tāḥ punaḥ | 2, 10 17 1
svabhāvādeva vivṛtā jāyante sambhavantyataḥ || 2, 10 17 2
rasaprasādo madhuraḥ pakvāhāranimittajaḥ | 2, 10 18 1
kṛtsnadehāt stanau prāptaḥ stanyamityabhidhīyate || 2, 10 18 2
viśasteṣvapi gātreṣu yathā śukraṁ na dṛśyate | 2, 10 19 1
sarvadehāśritatvāc ca śukralakṣaṇam ucyate || 2, 10 19 2
tadeva ceṣṭayuvaterdarśanāt smaraṇād api | 2, 10 20 1
śabdasaṁśravaṇāt sparśāt saṁharṣācca pravartate || 2, 10 20 2
suprasannaṁ manastatra harṣaṇe heturucyate | 2, 10 21 1
āhārarasayonitvādevaṁ stanyam api striyāḥ || 2, 10 21 2
tadevāpatyasaṁsparśāddarśanāt smaraṇād api | 2, 10 22 1
grahaṇācca śarīrasya śukravat sampravartate || 2, 10 22 2
sneho nirantarastatra prasrave heturucyate | 2, 10 23 1
tat kaṣāyaṁ bhavedvātāt kṣiptaṁ ca plavate 'mbhasi || 2, 10 23 2
pittādamlaṁ sakaṭukaṁ rājyo 'mbhasi ca pītikāḥ | 2, 10 24 1
kaphādghanaṁ picchilaṁ ca jale cāpyavasīdati | 2, 10 24 2
sarvair duṣṭaiḥ sarvaliṅgamabhighātācca duṣyati || 2, 10 24 3
yat kṣīramudake kṣiptamekībhavati pāṇḍuram | 2, 10 25 1
madhuraṁ cāvivarṇaṁ ca prasannaṁ tadvinirdiśet || 2, 10 25 2
sakṣīrau vāpyadugdhau vā prāpya doṣaḥ stanau striyāḥ | 2, 10 26 1
raktaṁ māṁsaṁ ca saṁdūṣya stanarogāya kalpate || 2, 10 26 2
pañcānām api teṣāṁ tu hitvā śoṇitavidradhim | 2, 10 27 1
lakṣaṇāni samānāni bāhyavidradhilakṣaṇaiḥ || 2, 10 27 2
athāto granthyapacyarbudagalagaṇḍānāṁ nidānaṁ vyākhyāsyāmaḥ || 2, 11 1 1
yathovāca bhagavān dhanvantariḥ || 2, 11 2 1
vātādayo māṁsamasṛk ca duṣṭāḥ saṁdūṣya medaśca kaphānuviddham | 2, 11 3 1
vṛttonnataṁ vigrathitaṁ tu śophaṁ kurvantyato granthiriti pradiṣṭaḥ || 2, 11 3 2
āyamyate vyathyata eti todaṁ pratyasyate kṛtyata eti bhedam | 2, 11 4 1
kṛṣṇo 'mṛdurbastirivātataśca bhinnaḥ sraveccānilajo 'sramaccham || 2, 11 4 2
dandahyate dhūpyati cūṣyate ca pāpacyate prajvalatīva cāpi | 2, 11 5 1
raktaḥ sapīto 'pyathavāpi pittādbhinnaḥ sraveduṣṇamatīva cāsram || 2, 11 5 2
śīto 'vivarṇo 'lparujo 'tikaṇḍūḥ pāṣāṇavat saṁhananopapannaḥ | 2, 11 6 1
cirābhivṛddhiśca kaphaprakopādbhinnaḥ sravecchuklaghanaṁ ca pūyam || 2, 11 6 2
śarīravṛddhikṣayavṛddhihāniḥ snigdho mahānalparujo 'tikaṇḍūḥ | 2, 11 7 1
medaḥkṛto gacchati cātra bhinne piṇyākasarpiḥpratimaṁ tu medaḥ || 2, 11 7 2
vyāyāmajātair abalasya taistair ākṣipya vāyurhi sirāpratānam | 2, 11 8 1
saṁpīḍya saṁkocya viśoṣya cāpi granthiṁ karotyunnatamāśu vṛttam || 2, 11 8 2
granthiḥ sirājaḥ sa tu kṛcchrasādhyo bhavedyadi syāt sarujaścalaśca | 2, 11 9 1
aruk sa evāpyacalo mahāṁśca marmotthitaścāpi vivarjanīyaḥ || 2, 11 9 2
hanvasthikakṣākṣakabāhusandhimanyāgaleṣūpacitaṁ tu medaḥ | 2, 11 10 1
granthiṁ sthiraṁ vṛttamathāyataṁ vā snigdhaṁ kaphaścālparujaṁ karoti || 2, 11 10 2
taṁ granthibhistvāmalakāsthimātrair matsyāṇḍajālapratimaistathānyaiḥ | 2, 11 11 1
ananyavarṇair upacīyamānaṁ cayaprakarṣādapacīṁ vadanti || 2, 11 11 2
kaṇḍūyutāste 'lparujaḥ prabhinnāḥ sravanti naśyanti bhavanti cānye | 2, 11 12 1
medaḥkaphābhyāṁ khalu roga eṣa sudustaro varṣagaṇānubandhī || 2, 11 12 2
gātrapradeśe kvacideva doṣāḥ saṁmūrchitā māṁsamabhipradūṣya | 2, 11 13 1
vṛttaṁ sthiraṁ mandarujaṁ mahāntamanalpamūlaṁ ciravṛddhyapākam || 2, 11 13 2
kurvanti māṁsopacayaṁ tu śophaṁ tamarbudaṁ śāstravido vadanti | 2, 11 14 1
vātena pittena kaphena cāpi raktena māṁsena ca medasā ca || 2, 11 14 2
tajjāyate tasya ca lakṣaṇāni grantheḥ samānāni sadā bhavanti | 2, 11 15 1
doṣaḥ praduṣṭo rudhiraṁ sirāstu saṁpīḍya saṁkocya gatastvapākam || 2, 11 15 2
sāsrāvamunnahyati māṁsapiṇḍaṁ māṁsāṅkurair ācitamāśuvṛddhim | 2, 11 16 1
sravatyajasraṁ rudhiraṁ praduṣṭamasādhyametadrudhirātmakaṁ syāt || 2, 11 16 2
raktakṣayopadravapīḍitatvāt pāṇḍurbhavet so 'rbudapīḍitastu | 2, 11 17 1
muṣṭiprahārādibhir ardite 'ṅge māṁsaṁ praduṣṭaṁ prakaroti śopham || 2, 11 17 2
avedanaṁ snigdham ananyavarṇam apākam aśmopamam apracālyam | 2, 11 18 1
praduṣṭamāṁsasya narasya bāḍham etad bhavenmāṁsaparāyaṇasya || 2, 11 18 2
māṁsārbudaṁ tvetadasādhyamuktaṁ sādhyeṣvapīmāni vivarjayettu | 2, 11 19 1
samprasrutaṁ marmaṇi yacca jātaṁ srotaḥsu vā yacca bhaved acālyam || 2, 11 19 2
yajjāyate 'nyat khalu pūrvajāte jñeyaṁ tadadhyarbudamarbudajñaiḥ | 2, 11 20 1
yaddvandvajātaṁ yugapat kramādvā dvirarbudaṁ tacca bhavedasādhyam || 2, 11 20 2
na pākamāyānti kaphādhikatvānmedobahutvācca viśeṣatastu | 2, 11 21 1
doṣasthiratvādgrathanācca teṣāṁ sarvārbudānyeva nisargatastu || 2, 11 21 2
vātaḥ kaphaścaiva gale pravṛddhau manye tu saṁsṛtya tathaiva medaḥ | 2, 11 22 1
kurvanti gaṇḍaṁ kramaśaḥ svaliṅgaiḥ samanvitaṁ taṁ galagaṇḍam āhuḥ || 2, 11 22 2
todānvitaḥ kṛṣṇasirāvanaddhaḥ kṛṣṇo 'ruṇo vā pavanātmakastu | 2, 11 23 1
medo'nvitaścopacitaśca kālādbhaved atisnigdhataro 'rujaśca || 2, 11 23 2
pāruṣyayuktaściravṛddhyapāko yadṛcchayā pākamiyāt kadācit | 2, 11 24 1
vairasyamāsyasya ca tasya jantor bhavettathā tālugalapraśoṣaḥ || 2, 11 24 2
sthiraḥ savarṇo 'lparug ugrakaṇḍūḥ śīto mahāṁścāpi kaphātmakastu | 2, 11 25 1
cirābhivṛddhiṁ kurute cirācca prapacyate mandarujaḥ kadācit || 2, 11 25 2
mādhuryamāsyasya ca tasya jantor bhavettathā tālugalapralepaḥ | 2, 11 26 1
snigdho mṛduḥ pāṇḍuraniṣṭagandho medaḥkṛto nīrug athātikaṇḍūḥ || 2, 11 26 2
pralambate 'lābuvadalpamūlo dehānurūpakṣayavṛddhiyuktaḥ | 2, 11 27 1
snigdhāsyatā tasya bhavecca jantor gale 'nuśabdaṁ kurute ca nityam || 2, 11 27 2
kṛcchrācchvasantaṁ mṛdusarvagātraṁ saṁvatsarātītamarocakārtam | 2, 11 28 1
kṣīṇaṁ ca vaidyo galagaṇḍinaṁ tu bhinnasvaraṁ caiva vivarjayettu || 2, 11 28 2
nibaddhaḥ śvayathuryasya muṣkavallambate gale | 2, 11 29 1
mahān vā yadi vā hrasvo galagaṇḍaṁ tamādiśet || 2, 11 29 2
athāto vṛddhyupadaṁśaślīpadānāṁ nidānaṁ vyākhyāsyāmaḥ || 2, 12 1 1
yathovāca bhagavān dhanvantariḥ || 2, 12 2 1
vātapittaśleṣmaśoṇitamedomūtrāntranimittāḥ sapta vṛddhayo bhavanti | 2, 12 3 1
tāsāṁ mūtrāntranimitte vṛddhī vātasamutthe kevalamutpattiheturanyatamaḥ || 2, 12 3 2
adhaḥ prakupito 'nyatamo hi doṣaḥ phalakośavāhinīrabhiprapadya dhamanīḥ phalakoṣayor vṛddhiṁ janayati tāṁ vṛddhimityācakṣate || 2, 12 4 1
tāsāṁ bhaviṣyatīnāṁ pūrvarūpāṇi bastikaṭīmuṣkameḍhreṣu vedanā mārutanigrahaḥ phalakośaśophaś ceti || 2, 12 5 1
tatrānilaparipūrṇāṁ bastimivātatāṁ paruṣām animittānilarujāṁ vātavṛddhimācakṣate pakvodumbarasaṁkāśāṁ jvaradāhoṣmavatīṁ ,«cāśusamutthānapākāṁ pittavṛddhiṁ kaṭhinām alpavedanāṁ śītāṁ kaṇḍūmatīṁ śleṣmavṛddhiṁ kṛṣṇasphoṭāvṛtāṁ pittavṛddhiliṅgāṁ »,«raktavṛddhiṁ mṛdusnigdhāṁ kaṇḍūmatīmalpavedanāṁ tālaphalaprakāśāṁ medovṛddhiṁ mūtrasaṁdhāraṇaśīlasya mūtravṛddhirbhavati »,«sā gacchato 'mbupūrṇā dṛtiriva kṣubhyati mūtrakṛcchravedanāṁ vṛṣaṇayoḥ śvayathuṁ kośayoścāpādayati tāṁ mūtravṛddhiṁ vidyāt »,«bhāraharaṇabalavadvigrahavṛkṣaprapatanādibhir āyāsaviśeṣair vāyurabhipravṛddhaḥ prakupitaś ca sthūlāntrasyetarasya caikadeśaṁ »,«viguṇamādāyādho gatvā vaṅkṣaṇasandhimupetya granthirūpeṇa sthitvāpratikriyamāṇe ca kālāntareṇa phalakośaṁ praviśya »,«muṣkaśophamāpādayati ādhmāto bastirivātataḥ pradīrghaḥ sa śopho bhavati saśabdam avapīḍitaścordhvam upaiti vimuktaśca »,«punarādhmāyate tāmantravṛddhimasādhyāmityācakṣate ||» 2, 12 6 1
tatrātimaithunād atibrahmacaryādvā tathātibrahmacāriṇīṁ cirotsṛṣṭāṁ rajasvalāṁ dīrgharomāṁ karkaśaromāṁ saṁkīrṇaromāṁ ,«nigūḍharomāmalpadvārāṁ mahādvārām apriyām akāmām acaukṣasalilaprakṣālitayonim aprakṣālitayoniṁ yonirogopasṛṣṭāṁ svabhāvato »,«vā duṣṭayoniṁ viyoniṁ vā nārīmatyartham upasevamānasya tathā karajadaśanaviṣaśūkanipātanād »,«bandhanāddhastābhighātāccatuṣpadīgamanād acaukṣasalilaprakṣālanād avapīḍanācchukravegavidhāraṇānmaithunānte »,«vāprakṣālanādibhir meḍhramāgamya prakupitā doṣāḥ kṣate 'kṣate vā śvayathum upajanayanti tam upadaṁśamityācakṣate ||» 2, 12 7 1
sa pañcavidhastribhir doṣaiḥ pṛthak samastair asṛjā ceti || 2, 12 8 1
tatra vātike pāruṣyaṁ tvakparipuṭanaṁ stabdhameḍhratā paruṣaśophatā vividhāśca vātavedanāḥ paittike jvaraḥ śvayathuḥ ,«pakvoḍumbarasaṁkāśastīvradāhaḥ kṣiprapākaḥ pittavedanāśca ślaiṣmike śvayathuḥ kaṇḍūmān kaṭhinaḥ snigdhaḥ śleṣmavedanāśca »,«raktaje kṛṣṇasphoṭaprādurbhāvo 'tyarthamasṛkpravṛttiḥ pittaliṅgānyatyarthaṁ jvaradāhau śoṣaśca yāpyaś caiva kadācit sarvaje »,«sarvaliṅgadarśanamavadaraṇaṁ ca śephasaḥ kṛmiprādurbhāvo maraṇaṁ ceti ||» 2, 12 9 1
kupitāstu doṣā vātapittaśleṣmāṇo 'dhaḥprapannā vaṅkṣaṇorujānujaṅghāsvavatiṣṭhamānāḥ kālāntareṇa pādamāśritya śanaiḥ śophaṁ ,«janayanti taṁ ślīpadamityācakṣate |» 2, 12 10 1
tattrividhaṁ vātapittakaphanimittam iti || 2, 12 10 2
tatra vātajaṁ kharaṁ kṛṣṇaṁ paruṣamanimittānilarujaṁ parisphuṭati ca bahuśaḥ pittajaṁ tu pītāvabhāsamīṣanmṛdu jvaradāhaprāyaṁ ca ,"śleṣmajaṁ tu śvetaṁ snigdhāvabhāsaṁ mandavedanaṁ bhārikaṁ mahāgranthikaṁ kaṇṭakair upacitaṁ ca ||" 2, 12 11 1
tatra saṁvatsarātītamatimahadvalmīkajātaṁ prasṛtamiti varjanīyāni || 2, 12 12 1
bhavanti cātra | 2, 12 13 1
trīṇyapyetāni jānīyācchlīpadāni kaphocchrayāt | 2, 12 13 2
gurutvaṁ ca mahattvaṁ ca yasmānnāsti vinā kaphāt || 2, 12 13 3
purāṇodakabhūyiṣṭhāḥ sarvartuṣu ca śītalāḥ | 2, 12 14 1
ye deśāsteṣu jāyante ślīpadāni viśeṣataḥ || 2, 12 14 2
pādavaddhastayoś cāpi ślīpadaṁ jāyate nṛṇām | 2, 12 15 1
karṇākṣināsikauṣṭheṣu kecidicchanti tadvidaḥ || 2, 12 15 2
athātaḥ kṣudrarogāṇāṁ nidānaṁ vyākhyāsyāmaḥ || 2, 13 1 0
yathovāca bhagavān dhanvantariḥ || 2, 13 2 0
samāsena catuścatvāriṁśat kṣudrarogā bhavanti | 2, 13 3 1
tadyathā ajagallikā yavaprakhyā andhālajī vivṛtā kacchapikā valmīkam indravṛddhā panasikā pāṣāṇagardabhaḥ jālagardabhaḥ kakṣā ,«visphoṭakaḥ agnirohiṇī cippaṁ kunakhaḥ anuśayī vidārikā śarkarārbudaṁ pāmā vicarcikā rakasā pādadārikā kadaram alasendraluptau »,«dāruṇakaḥ aruṁṣikā palitaṁ masūrikā yauvanapiḍakā padminīkaṇṭakaḥ jatumaṇiḥ maśakaḥ carmakīlaḥ tilakālakaḥ nyacchaṁ vyaṅgaḥ »,«parivartikā avapāṭikā niruddhaprakaśaḥ saṁniruddhagudaḥ ahipūtanaṁ vṛṣaṇakacchūḥ gudabhraṁśaśceti ||» 2, 13 3 2
snigdhā savarṇā grathitā nīrujā mudgasannibhā | 2, 13 4 1
kaphavātotthitā jñeyā bālānāmajagallikā || 2, 13 4 2
yavākārā sukaṭhinā grathitā māṁsasaṁśritā | 2, 13 5 1
piḍakā śleṣmavātābhyāṁ yavaprakhyeti socyate || 2, 13 5 2
ghanām avaktrāṁ piḍakāmunnatāṁ parimaṇḍalām | 2, 13 6 1
andhālajīmalpapūyāṁ tāṁ vidyāt kaphavātajām || 2, 13 6 2
vivṛtāsyāṁ mahādāhāṁ pakvodumbarasannibhām | 2, 13 7 1
vivṛtāmiti tāṁ vidyāt pittotthāṁ parimaṇḍalām || 2, 13 7 2
grathitāḥ pañca vā ṣaḍvā dāruṇāḥ kacchaponnatāḥ | 2, 13 8 1
kaphānilābhyāṁ piḍakā jñeyā kacchapikā budhaiḥ || 2, 13 8 2
pāṇipādatale sandhau grīvāyāmūrdhvajatruṇi | 2, 13 9 1
granthirvalmīkavadyastu śanaiḥ samupacīyate || 2, 13 9 2
todakledaparīdāhakaṇḍūmadbhir mukhair vṛtaḥ | 2, 13 10 1
vyādhirvalmīka ity eṣa kaphapittānilodbhavaḥ || 2, 13 10 2
padmapuṣkaravanmadhye piḍakābhiḥ samācitām | 2, 13 11 1
indravṛddhāṁ tu tāṁ vidyādvātapittotthitāṁ bhiṣak || 2, 13 11 2
maṇḍalaṁ vṛttamutsannaṁ saraktaṁ piḍakācitam | 2, 13 12 1
rujākarīṁ gardabhikāṁ tāṁ vidyādvātapittajām || 2, 13 12 2
karṇau pari samantādvā pṛṣṭhe vā piḍakograruk | 2, 13 13 1
śālūkavatpanasikāṁ tāṁ vidyācchleṣmavātajām || 2, 13 13 2
hanusandhau samudbhūtaṁ śophamalparujaṁ sthiram | 2, 13 14 1
pāṣāṇagardabhaṁ vidyādbalāsapavanātmakam || 2, 13 14 2
visarpavat sarpati yo dāhajvarakarastanuḥ | 2, 13 15 1
apākaḥ śvayathuḥ pittāt sa jñeyo jālagardabhaḥ || 2, 13 15 2
piḍikāmuttamāṅgasthāṁ vṛttāmugrarujājvarām | 2, 13 16 1
sarvātmakāṁ sarvaliṅgāṁ jānīyād irivellikām || 2, 13 16 2
bāhupārśvāṁsakakṣāsu kṛṣṇasphoṭāṁ savedanām | 2, 13 17 1
pittaprakopasambhūtāṁ kakṣāmiti vinirdiśet || 2, 13 17 2
ekāmevaṁvidhāṁ dṛṣṭvā piṭikāṁ sphoṭasannibhām | 2, 13 18 1
tvaggatāṁ pittakopena gandhanāmāṁ pracakṣate || 2, 13 18 2
agnidagdhanibhāḥ sphoṭāḥ sajvarāḥ pittaraktataḥ | 2, 13 19 1
kvacit sarvatra vā dehe smṛtā visphoṭakā iti || 2, 13 19 2
kakṣābhāgeṣu ye sphoṭā jāyante māṁsadāruṇāḥ | 2, 13 20 1
antardāhajvarakarā dīptapāvakasannibhāḥ || 2, 13 20 2
saptāhādvā daśāhādvā pakṣādvā ghnanti mānavam | 2, 13 21 1
tāmagnirohiṇīṁ vidyādasādhyāṁ saṁnipātataḥ || 2, 13 21 2
nakhamāṁsamadhiṣṭhāya pittaṁ vātaśca vedanām | 2, 13 22 1
karoti dāhapākau ca taṁ vyādhiṁ cippamādiśet || 2, 13 22 2
tad evākṣatarogākhyaṁ tathopanakhamityapi | 2, 13 23 1
abhighātāt praduṣṭo yo nakho rūkṣo 'sitaḥ kharaḥ || 2, 13 23 2
bhavettaṁ kunakhaṁ vidyāt kulīnamiti saṁjñitam | 2, 13 24 1
gambhīrāmalpasaṁrambhāṁ savarṇām uparisthitām || 2, 13 24 2
kaphād antaḥprapākāṁ tāṁ vidyādanuśayīṁ bhiṣak | 2, 13 25 1
vidārīkandavadvṛttāṁ kakṣāvaṅkṣaṇasandhiṣu || 2, 13 25 2
raktāṁ vidārikāṁ vidyāt sarvajāṁ sarvalakṣaṇām | 2, 13 26 1
prāpya māṁsasirāsnāyu śleṣmā medastathānilaḥ || 2, 13 26 2
granthiṁ kurvanti bhinno 'sau madhusarpirvasānibham | 2, 13 27 1
sravatyāsrāvamatyarthaṁ tatra vṛddhiṁ gato 'nilaḥ || 2, 13 27 2
māṁsaṁ viśoṣya grathitāṁ śarkarāṁ janayet punaḥ | 2, 13 28 1
durgandhaṁ klinnamatyarthaṁ nānāvarṇaṁ tataḥ sirāḥ || 2, 13 28 2
sravanti sahasā raktaṁ tadvidyāccharkarārbudam | 2, 13 29 1
pāmāvicarcyau kuṣṭheṣu rakasā ca prakīrtitā || 2, 13 29 2
parikramaṇaśīlasya vāyuratyartharūkṣayoḥ | 2, 13 30 1
pādayoḥ kurute dārīṁ sarujāṁ talasaṁśritaḥ || 2, 13 30 2
śarkaronmathite pāde kṣate vā kaṇṭakādibhiḥ | 2, 13 31 1
medoraktānugaiścaiva doṣair vā jāyate nṛṇām || 2, 13 31 2
sakīlakaṭhino granthirnimnamadhyonnato 'pi vā | 2, 13 32 1
kolamātraḥ saruk srāvī jāyate kadarastu saḥ || 2, 13 32 2
klinnāṅgulyantarau pādau kaṇḍūdāharuganvitau | 2, 13 33 1
duṣṭakardamasaṁsparśādalasaṁ taṁ vinirdiśet || 2, 13 33 2
romakūpānugaṁ pittaṁ vātena saha mūrchitam | 2, 13 34 1
pracyāvayati romāṇi tataḥ śleṣmā saśoṇitaḥ || 2, 13 34 2
ruṇaddhi romakūpāṁstu tato 'nyeṣāmasaṁbhavaḥ | 2, 13 35 1
tadindraluptaṁ khālityaṁ rujyeti ca vibhāvyate || 2, 13 35 2
dāruṇā kaṇḍurā rūkṣā keśabhūmiḥ prapāṭyate | 2, 13 36 1
kaphavātaprakopeṇa vidyāddāruṇakaṁ tu tam || 2, 13 36 2
arūṁṣi bahuvaktrāṇi bahukledīni mūrdhani | 2, 13 37 1
kaphāsṛkkṛmikopena nṛṇāṁ vidyādaruṁṣikām || 2, 13 37 2
krodhaśokaśramakṛtaḥ śarīroṣmā śirogataḥ | 2, 13 38 1
pittaṁ ca keśān pacati palitaṁ tena jāyate || 2, 13 38 2
dāhajvararujāvantastāmrāḥ sphoṭāḥ sapītakāḥ | 2, 13 39 1
gātreṣu vadane cāntarvijñeyāstā masūrikāḥ || 2, 13 39 2
śālmalīkaṇṭakaprakhyāḥ kaphamārutaśoṇitaiḥ | 2, 13 40 1
jāyante piḍakā yūnaṁ vaktre yā mukhadūṣikāḥ || 2, 13 40 2
kaṇṭakair ācitaṁ vṛttaṁ kaṇḍūmat pāṇḍumaṇḍalam | 2, 13 41 1
padminīkaṇṭakaprakhyaistadākhyaṁ kaphavātajam || 2, 13 41 2
nīrujaṁ samamutsannaṁ maṇḍalaṁ kapharaktajam | 2, 13 42 1
sahajaṁ raktamīṣacca ślakṣṇaṁ jatumaṇiṁ viduḥ || 2, 13 42 2
avedanaṁ sthiraṁ caiva yasya gātreṣu dṛśyate | 2, 13 43 1
māṣavatkṛṣṇam utsannam anilānmaṣakaṁ vadet || 2, 13 43 2
kṛṣṇāni tilamātrāṇi nīrujāni samāni ca | 2, 13 44 1
vātapittakaphocchoṣāttān vidyāttilakālakān || 2, 13 44 2
maṇḍalaṁ mahadalpaṁ vā yadi vā sitam | 2, 13 45 1
sahajaṁ nīrujaṁ gātre nyacchamityabhidhīyate || 2, 13 45 2
samutthānanidānābhyāṁ carmakīlaṁ prakīrtitam | 2, 13 46 1
krodhāyāsaprakupito vāyuḥ pittena saṁyutaḥ || 2, 13 46 2
sahasā mukhamāgatya maṇḍalaṁ visṛjatyataḥ | 2, 13 47 1
nīrujaṁ tanukaṁ śyāvaṁ mukhe vyaṅgaṁ tamādiśet || 2, 13 47 2
kṛṣṇamevaṁguṇaṁ gātre mukhe vā nīlikāṁ viduḥ | 2, 13 48 1
mardanāt pīḍanāccāti tathaivāpyabhighātataḥ | 2, 13 48 2
meḍhracarma yadā vāyurbhajate sarvataścaraḥ || 2, 13 48 3
tadā vātopasṛṣṭaṁ tu carma pratinivartate | 2, 13 49 1
maṇeradhastāt kośaśca granthirūpeṇa lambate || 2, 13 49 2
savedanaḥ sadāhaśca pākaṁ ca vrajati kvacit | 2, 13 50 1
mārutāgantusambhūtāṁ vidyāttāṁ parivartikām || 2, 13 50 2
sakaṇḍūḥ kaṭhinā cāpi saiva śleṣmasamutthitā | 2, 13 51 1
alpīyaḥkhāṁ yadā harṣādbālāṁ gacchet striyaṁ naraḥ || 2, 13 51 2
hastābhighātādathavā carmaṇyudvartite balāt | 2, 13 52 1
mardanātpīḍanādvāpi śukravegavighātataḥ || 2, 13 52 2
yasyāvapāṭyate carma tāṁ vidyādavapāṭikām | 2, 13 53 1
vātopasṛṣṭamevaṁ tu carma saṁśrayate maṇim || 2, 13 53 2
maṇiścarmopanaddhastu mūtrasroto ruṇaddhi ca | 2, 13 54 1
niruddhaprakaśe tasminmandaghāramavedanam || 2, 13 54 2
mūtraṁ pravartate jantor maṇirna ca vidīryate | 2, 13 55 1
niruddhaprakaśaṁ vidyāddurūḍhāṁ cāvapāṭikām || 2, 13 55 2
vegasaṁdhāraṇādvāyurvihato gudamāśritaḥ | 2, 13 56 1
niruṇaddhi mahatsrotaḥ sūkṣmadvāraṁ karoti ca || 2, 13 56 2
mārgasya saukṣmyāt kṛcchreṇa purīṣaṁ tasya gacchati | 2, 13 57 1
saṁniruddhagudaṁ vyādhimenaṁ vidyāt sudustaram || 2, 13 57 2
śakṛnmūtrasamāyukte 'dhaute 'pāne śiśor bhavet | 2, 13 58 1
svinnasyāsnāpyamānasya kaṇḍū raktakaphodbhavā || 2, 13 58 2
kaṇḍūyanāttataḥ kṣipraṁ sphoṭāḥ srāvaśca jāyate | 2, 13 59 1
ekībhūtaṁ vraṇair ghoraṁ taṁ vidyādahipūtanam || 2, 13 59 2
snānotsādanahīnasya malo vṛṣaṇasaṁśritaḥ | 2, 13 60 1
yadā praklidyate svedāt kaṇḍūṁ saṁjanayettadā || 2, 13 60 2
tatra kaṇḍūyanāt kṣipraṁ sphoṭāḥ srāvaśca jāyate | 2, 13 61 1
prāhurvṛṣaṇakacchūṁ tāṁ śleṣmaraktaprakopajām || 2, 13 61 2
pravāhaṇātisārābhyāṁ nirgacchati gudaṁ bahiḥ | 2, 13 62 1
rūkṣadurbaladehasya taṁ gudabhraṁśamādiśet || 2, 13 62 2
athātaḥ śūkadoṣanidānaṁ vyākhyāsyāmaḥ || 2, 14 1 1
yathovāca bhagavān dhanvantariḥ || 2, 14 2 1
liṅgavṛddhimicchatāmakramapravṛttānāṁ śūkadoṣanimittā daśa cāṣṭau ca vyādhayo jāyante | 2, 14 3 1
tadyathā sarṣapikā aṣṭhīlikā grathitaṁ kumbhīkā alajī mṛditaṁ saṁmūḍhapiḍakā avamanthaḥ puṣkarikā sparśahāniḥ uttamā śataponakaḥ ,«tvakpākaḥ śoṇitārbudaṁ māṁsārbudaṁ māṁsapākaḥ vidradhiḥ tilakālakaśceti ||» 2, 14 3 2
gaurasarṣapatulyā tu śūkadurbhagnahetukā | 2, 14 4 1
piḍakā kapharaktābhyāṁ jñeyā sarṣapikā budhaiḥ || 2, 14 4 2
kaṭhinā viṣamair antair mārutasya prakopataḥ | 2, 14 5 1
śūkaistu viṣasaṁbhugnaiḥ piḍakāṣṭhīlikā bhavet || 2, 14 5 2
śūkair yat pūritaṁ śaśvadgrathitaṁ tat kaphotthitam | 2, 14 6 1
kumbhīkā raktapittotthā jāmbavāsthinibhāśubhā || 2, 14 6 2
alajīlakṣaṇair yuktāmalajīṁ ca vitarkayet | 2, 14 7 1
mṛditaṁ pīḍitaṁ yattu saṁrabdhaṁ vāyukopataḥ || 2, 14 7 2
pāṇibhyāṁ bhṛśasaṁmūḍhe saṁmūḍhapiḍakā bhavet | 2, 14 8 1
dīrghā bahvyaśca piḍakā dīryante madhyatastu yāḥ || 2, 14 8 2
so 'vamanthaḥ kaphāsṛgbhyāṁ vedanāromaharṣakṛt | 2, 14 9 1
pittaśoṇitasambhūtā piḍakā piḍakācitā || 2, 14 9 2
padmapuṣkarasaṁsthānā jñeyā puṣkariketi sā | 2, 14 10 1
janayet sparśahāniṁ tu śoṇitaṁ śūkadūṣitam || 2, 14 10 2
mudgamāṣopamā raktā piḍakā raktapittajā | 2, 14 11 1
uttamaiṣā tu vijñeyā śūkājīrṇanimittajā || 2, 14 11 2
chidrair aṇumukhair vastu citaṁ yasya samantataḥ | 2, 14 12 1
vātaśoṇitajo vyādhirvijñeyaḥ śataponakaḥ || 2, 14 12 2
pittaraktakṛto jñeyastvakpāko jvaradāhavān | 2, 14 13 1
kṛṣṇaiḥ sphoṭaiḥ saraktaiśca piḍakābhiśca pīḍitam | 2, 14 13 2
yasya vastu rujaścogrā jñeyaṁ tacchoṇitārbudam || 2, 14 13 3
māṁsadoṣeṇa jānīyādarbudaṁ māṁsasaṁbhavam | 2, 14 14 1
śīryante yasya māṁsāni yatra sarvāśca vedanāḥ || 2, 14 14 2
vidyāttaṁ māṁsapākaṁ tu sarvadoṣakṛtaṁ bhiṣak | 2, 14 15 1
vidradhiṁ sannipātena yathoktamabhinirdiśet || 2, 14 15 2
kṛṣṇāni citrāṇyathavā śūkāni saviṣāṇi ca | 2, 14 16 1
pātitāni pacantyāśu meḍhraṁ niravaśeṣataḥ || 2, 14 16 2
kālāni bhūtvā māṁsāni śīryante yasya dehinaḥ | 2, 14 17 1
sannipātasamutthānaṁ taṁ vidyāttilakālakam || 2, 14 17 2
tatra māṁsārbudaḥ yacca māṁsapākaśca yaḥ smṛtaḥ | 2, 14 18 1
vidradhiśca na sidhyanti ye ca syustilakālakāḥ || 2, 14 18 2
athāto bhagnānāṁ nidānaṁ vyākhyāsyāmaḥ || 2, 15 1 1
yathovāca bhagavān dhanvantariḥ || 2, 15 2 1
patanapīḍanaprahārakṣepaṇavyālamṛgadaśanaprabhṛtibhir abhighātaviśeṣair anekavidhamasthnāṁ bhaṅgam upadiśanti || 2, 15 3 1
tatra bhaṅgajātam anekavidhamanusāryamāṇaṁ dvividhamevopapadyate sandhimuktaṁ kāṇḍabhagnaṁ ca | 2, 15 4 1
tatra ṣaḍvidhaṁ sandhimuktaṁ dvādaśavidhaṁ kāṇḍabhagnaṁ bhavati || 2, 15 4 2
tatra sandhimuktam utpiṣṭaṁ viśliṣṭaṁ vivartitam avakṣiptam atikṣiptaṁ tiryakkṣiptamiti ṣaḍvidham || 2, 15 5 1
tatra prasāraṇākuñcanavivartanākṣepaṇāśaktir ugrarujatvaṁ sparśāsahatvaṁ ceti sāmānyaṁ sandhimuktalakṣaṇamuktam || 2, 15 6 1
vaiśeṣikaṁ tūtpiṣṭe sandhāvubhayataḥ śopho vedanāprādurbhāvo viśeṣataś ca nānāprakārā vedanā rātrau prādurbhavanti viśliṣṭe 'lpaḥ ,"śopho vedanāsātatyaṁ sandhivikriyā ca vivartite tu sandhipārśvāpagamanādviṣamāṅgatā vedanā ca avakṣipte ",«sandhiviśleṣastīvrarujatvaṁ ca atikṣipte dvayoḥ sandhyasthnor atikrāntatā vedanā ca tiryakkṣipte tvekāsthipārśvāpagamanamatyarthaṁ »,«vedanā ceti ||» 2, 15 7 1
kāṇḍabhagnamata ūrdhvaṁ vakṣyāmaḥ karkaṭakam aśvakarṇaṁ cūrṇitaṁ piccitam asthicchallitaṁ kāṇḍabhagnaṁ majjānugatam ,«atipātitaṁ vakraṁ chinnaṁ pāṭitaṁ sphuṭitamiti dvādaśavidham ||» 2, 15 8 1
śvayathubāhulyaṁ spandanavivartanasparśāsahiṣṇutvam avapīḍyamāne śabdaḥ srastāṅgatā vividhavedanāprādurbhāvaḥ ,«sarvāsvavasthāsu na śarmalābha iti samāsena kāṇḍabhagnalakṣaṇamuktam ||» 2, 15 9 1
viśeṣastu saṁmūḍhamubhayato 'sthi madhye bhagnaṁ granthirivonnataṁ karkaṭakam aśvakarṇavadudgatam aśvakarṇakaṁ ,«spṛśyamānaṁ śabdavaccūrṇitamavagacchet piccitaṁ pṛthutāṁ gatamanalpaśophaṁ pārśvayor asthi hīnodgatamasthicchalitaṁ vellate »,«prakampamānaṁ kāṇḍabhagnam asthyavayavo 'sthimadhyamanupraviśya majjānamunnahyatīti majjānugatam asthi »,«niḥśeṣataśchinnamatipātitam ābhugnamavimuktāsthi vakram anyatarapārśvāvaśiṣṭaṁ chinnaṁ pāṭitamaṇubahuvidāritaṁ vedanāvacca »,"śūkapūrṇamivādhmātaṁ vipulaṁ visphuṭitaṁ sphuṭitam iti ||" 2, 15 10 1
teṣu cūrṇitacchinnātipātitamajjānugatāni kṛcchrasādhyāni kṛśavṛddhabālānāṁ kṣatakṣīṇakuṣṭhiśvāsināṁ sandhyupagataṁ ceti || 2, 15 11 1
bhavanti cātra | 2, 15 12 1
bhinnaṁ kapālaṁ kaṭyāṁ tu sandhimuktaṁ tathā cyutam | 2, 15 12 2
jaghanaṁ prati piṣṭaṁ ca varjayettaccikitsakaḥ || 2, 15 12 3
asaṁśliṣṭaṁ kapālaṁ tu lalāṭe cūrṇitaṁ ca yat | 2, 15 13 1
bhagnaṁ stanāntare śaṅkhe pṛṣṭhe mūrdhni ca varjayet || 2, 15 13 2
ādito yacca durjātamasthi sandhirathāpi vā | 2, 15 14 1
samyagyamitamapyasthi durnyāsāddurnibandhanāt || 2, 15 14 2
saṁkṣobhādvāpi yadgacchedvikriyāṁ tac ca varjayet | 2, 15 15 1
madhyasya vayaso 'vasthāstisro yāḥ parikīrtitāḥ || 2, 15 15 2
tatra sthiro bhavejjanturupakrānto vijānatā | 2, 15 16 1
taruṇāsthīni namyante bhajyante nalakāni tu || 2, 15 16 2
kapālāni vibhidyante sphuṭanti rucakāni ca || 2, 15 17 1
athāto mukharogāṇāṁ nidānaṁ vyākhyāsyāmaḥ || 2, 16 1 1
yathovāca bhagavān dhanvantariḥ || 2, 16 2 1
mukharogāḥ pañcaṣaṣṭirbhavanti saptasvāyataneṣu | 2, 16 3 1
tatrāyatanāni oṣṭhau dantamūlāni dantā jihvā tālu kaṇṭhaḥ sarvāṇi ceti | 2, 16 3 2
tatrāṣṭāvoṣṭhayoḥ pañcadaśa dantamūleṣu aṣṭau danteṣu pañca jihvāyāṁ nava tāluni saptadaśa kaṇṭhe trayaḥ sarveṣvāyataneṣu || 2, 16 3 3
tatrauṣṭhaprakopā vātapittaśleṣmasannipātaraktamāṁsamedo'bhighātanimittāḥ || 2, 16 4 1
karkaśau paruṣau stabdhau kṛṣṇau tīvraruganvitau | 2, 16 5 1
dālyete paripāṭyete hyoṣṭhau mārutakopataḥ || 2, 16 5 2
ācitau piḍakābhistu sarṣapākṛtibhir bhṛśam | 2, 16 6 1
sadāhapākasaṁsrāvau nīlau pītau ca pittataḥ || 2, 16 6 2
savarṇābhistu cīyete piḍakābhir avedanau | 2, 16 7 1
kaṇḍūmantau kaphācchūnau picchilau śītalau gurū || 2, 16 7 2
sakṛt kṛṣṇau sakṛt pītau sakṛcchvetau tathaiva ca | 2, 16 8 1
sannipātena vijñeyāvanekapiḍikācitau || 2, 16 8 2
kharjūraphalavarṇābhiḥ piḍakābhiḥ samācitau | 2, 16 9 1
raktopasṛṣṭau rudhiraṁ sravataḥ śoṇitaprabhau || 2, 16 9 2
māṁsaduṣṭau gurū sthūlau māṁsapiṇḍavadudgatau | 2, 16 10 1
jantavaścātra mūrchanti sṛkkasyobhayato mukhāt || 2, 16 10 2
medasā ghṛtamaṇḍābhau kaṇḍūmantau sthirau mṛdū | 2, 16 11 1
acchaṁ sphaṭikasaṁkāśam āsrāvaṁ sravato gurū || 2, 16 11 2
kṣatajābhau vidīryete pāṭyete cābhighātataḥ | 2, 16 12 1
grathitau ca samākhyātāvoṣṭhau kaṇḍūsamanvitaḥ || 2, 16 12 2
dantamūlagatāstu śītādo dantapuppuṭako dantaveṣṭakaḥ śauṣiro mahāśauṣiraḥ paridara upakuśo dantavaidarbho vardhano 'dhimāṁso ,«nāḍyaḥ pañceti ||» 2, 16 13 1
śoṇitaṁ dantaveṣṭebhyo yasyākasmāt pravartate | 2, 16 14 1
durgandhīni sakṛṣṇāni prakledīni mṛdūni ca || 2, 16 14 2
dantamāṁsāni śīryante pacanti ca parasparam | 2, 16 15 1
śītādo nāma sa vyādhiḥ kaphaśoṇitasaṁbhavaḥ || 2, 16 15 2
dantayostriṣu vā yasya śvayathuḥ sarujo mahān | 2, 16 16 1
dantapuppuṭako jñeyaḥ kapharaktanimittajaḥ || 2, 16 16 2
sravanti pūyarudhiraṁ calā dantā bhavanti ca | 2, 16 17 1
dantaveṣṭaḥ sa vijñeyo duṣṭaśoṇitasaṁbhavaḥ || 2, 16 17 2
śvayathurdantamūleṣu rujāvān kapharaktajaḥ | 2, 16 18 1
lālāsrāvī sa vijñeyaḥ kaṇḍūmāñ śauṣiro gadaḥ || 2, 16 18 2
dantāścalanti veṣṭebhyastālu cāpyavadīryate | 2, 16 19 1
dantamāṁsāni pacyante mukhaṁ ca paripīḍyate || 2, 16 19 2
yasmin sa sarvajo vyādhirmahāśauṣirasaṁjñakaḥ | 2, 16 20 1
dantamāṁsāni śīryante yasmin ṣṭhīvati cāpyasṛk || 2, 16 20 2
pittāsṛkkaphajo vyādhirjñeyaḥ paridaro hi saḥ | 2, 16 21 1
veṣṭeṣu dāhaḥ pākaśca tebhyo dantāścalanti ca || 2, 16 21 2
āghaṭṭitāḥ prasravanti śoṇitaṁ mandavedanāḥ | 2, 16 22 1
ādhmāyante srute rakte mukhaṁ pūti ca jāyate || 2, 16 22 2
yasminnupakuśaḥ sa syāt pittaraktakṛto gadaḥ | 2, 16 23 1
ghṛṣṭeṣu dantamūleṣu saṁrambho jāyate mahān || 2, 16 23 2
bhavanti ca calā dantāḥ sa vaidarbho 'bhighātajaḥ | 2, 16 24 1
mārutenādhiko danto jāyate tīvravedanaḥ || 2, 16 24 2
vardhanaḥ sa mato vyādhirjāte ruk ca praśāmyati | 2, 16 25 1
hānavye paścime dante mahāñchotho mahārujaḥ || 2, 16 25 2
lālāsrāvī kaphakṛto vijñeyaḥ so 'dhimāṁsakaḥ | 2, 16 26 1
dantamūlagatā nāḍyaḥ pañca jñeyā yatheritāḥ || 2, 16 26 2
dantagatāstu dālanaḥ krimidantako dantaharṣo bhañjanako dantaśarkarā kapālikā śyāvadantako hanumokṣaśceti || 2, 16 27 1
dālyante bahudhā dantā yasmiṁstīvraruganvitāḥ | 2, 16 28 1
dālanaḥ sa iti jñeyaḥ sadāgatinimittajaḥ || 2, 16 28 2
kṛṣṇaśchidrī calaḥ srāvī sasaṁrambho mahārujaḥ | 2, 16 29 1
animittarujo vātādvijñeyaḥ kṛmidantakaḥ || 2, 16 29 2
śītamuṣṇaṁ ca daśanāḥ sahante sparśanaṁ na ca | 2, 16 30 1
yasya taṁ dantaharṣaṁ tu vyādhiṁ vidyāt samīraṇāt || 2, 16 30 2
vaktraṁ vakraṁ bhavedyasmin dantabhaṅgaśca tīvraruk | 2, 16 31 1
kaphavātakṛto vyādhiḥ sa bhañjanakasaṁjñitaḥ || 2, 16 31 2
śarkareva sthirībhūto malo danteṣu yasya vai | 2, 16 32 1
sā dantānāṁ guṇaharī vijñeyā dantaśarkarā || 2, 16 32 2
dalanti dantavalkāni yadā śarkarayā saha | 2, 16 33 1
jñeyā kapālikā saiva daśanānāṁ vināśinī || 2, 16 33 2
yo 'sṛṅmiśreṇa pittena dagdho dantas tvaśeṣataḥ | 2, 16 34 1
śyāvatāṁ nīlatāṁ vāpi gataḥ sa śyāvadantakaḥ || 2, 16 34 2
vātena tais tair bhāvais tu hanusandhirvisaṁhataḥ | 2, 16 35 1
hanumokṣa iti jñeyo vyādhirarditalakṣaṇaḥ || 2, 16 35 2
jihvāgatāstu kaṇṭakāstrividhāstribhir doṣaiḥ alāsa upajihvikā ceti || 2, 16 36 1
jihvānilena sphuṭitā prasuptā bhavecca śākacchadanaprakāśā | 2, 16 37 1
pittena pītā paridahyate ca citā saraktair api kaṇṭakaiśca | 2, 16 37 2
kaphena gurvī bahalā citā ca māṁsodgamaiḥ śālmalikaṇṭakābhaiḥ || 2, 16 37 3
jihvātale yaḥ śvayathuḥ pragāḍhaḥ so 'lāsasaṁjñaḥ kapharaktamūrtiḥ | 2, 16 38 1
jihvāṁ sa tu stambhayati pravṛddho mūle tu jihvā bhṛśameti pākam || 2, 16 38 2
jihvāgrarūpaḥ śvayathurhi jihvāmunnamya jātaḥ kapharaktayoniḥ | 2, 16 39 1
prasekakaṇḍūparidāhayuktā prakathyate 'sāvupajihviketi || 2, 16 39 2
tālugatāstu galaśuṇḍikā tuṇḍikerī adhruṣaḥ kacchapo 'rbudaṁ māṁsasaṁghātas tālupuppuṭas tāluśoṣas tālupāka iti || 2, 16 40 1
śleṣmāsṛgbhyāṁ tālumūlāt pravṛddho dīrghaḥ śopho dhmātabastiprakāśaḥ | 2, 16 41 1
tṛṣṇākāsaśvāsakṛt sampradiṣṭo vyādhirvaidyaiḥ kaṇṭhaśuṇḍīti nāmnā || 2, 16 41 2
śophaḥ sthūlastodadāhaprapākī prāguktābhyāṁ tuṇḍikerī matā tu | 2, 16 42 1
śophaḥ stabdho lohitastāludeśe raktājjñeyaḥ so 'dhruṣo rugjvarāḍhyaḥ || 2, 16 42 2
kūrmotsanno 'vedano 'śīghrajanmārakto jñeyaḥ kacchapaḥ śleṣmaṇā syāt | 2, 16 43 1
padmākāraṁ tālumadhye tu śophaṁ vidyādraktādarbudaṁ proktaliṅgam || 2, 16 43 2
duṣṭaṁ māṁsaṁ śleṣmaṇā nīrujaṁ ca tālvantaḥsthaṁ māṁsasaṁghātam āhuḥ | 2, 16 44 1
nīruk sthāyī kolamātraḥ kaphāt syānmedoyuktāt puppuṭastāludeśe || 2, 16 44 2
śoṣo 'tyarthaṁ dīryate cāpi tāluḥ śvāso vātāttāluśoṣaḥ sapittāt | 2, 16 45 1
pittaṁ kuryāt pākamatyarthaghoraṁ tālunyenaṁ tālupākaṁ vadanti || 2, 16 45 2
kaṇṭhagatāstu rohiṇyaḥ pañca kaṇṭhaśālūkam adhijihvo valayo balāsa ekavṛndo vṛndaḥ śataghnī gilāyuḥ galavidradhiḥ galaughaḥ ,«svaraghno māṁsatāno vidārī ceti ||» 2, 16 46 1
gale 'nilaḥ pittakaphau ca mūrchitau pṛthak samastāśca tathaiva śoṇitam | 2, 16 47 1
pradūṣya māṁsaṁ galarodhino 'ṅkurān sṛjanti yān sāsuharā hi rohiṇī || 2, 16 47 2
jihvāṁ samantādbhṛśavedanā ye māṁsāṅkurāḥ kaṇṭhanirodhinaḥ syuḥ | 2, 16 48 1
tāṁ rohiṇīṁ vātakṛtāṁ vadanti vātātmakopadravagāḍhayuktām || 2, 16 48 2
kṣiprodgamā kṣipravidāhapākā tīvrajvarā pittanimittajā syāt | 2, 16 49 1
srotonirodhinyapi mandapākā gurvī sthirā sā kaphasaṁbhavā vai || 2, 16 49 2
gambhīrapākāprativāravīryā tridoṣaliṅgā trayasaṁbhavā syāt | 2, 16 50 1
sphoṭācitā pittasamānaliṅgāsādhyā pradiṣṭā rudhirātmikeyam || 2, 16 50 2
kolāsthimātraḥ kaphasaṁbhavo yo granthirgale kaṇṭakaśūkabhūtaḥ | 2, 16 51 1
kharaḥ sthiraḥ śastranipātasādhyastaṁ kaṇṭhaśālūkamiti bruvanti || 2, 16 51 2
jihvāgrarūpaḥ śvayathuḥ kaphāttu jihvāprabandhopari raktamiśrāt | 2, 16 52 1
jñeyo 'dhijihvaḥ khalu roga eṣa vivarjayedāgatapākamenam || 2, 16 52 2
balāsa evāyatamunnataṁ ca śophaṁ karotyannagatiṁ nivārya | 2, 16 53 1
taṁ sarvathaivāprativāravīryaṁ vivarjanīyaṁ valayaṁ vadanti || 2, 16 53 2
gale tu śophaṁ kurutaḥ pravṛddhau śleṣmānilau śvāsarujopapannam | 2, 16 54 1
marmacchidaṁ dustaram etadāhurbalāsasaṁjñaṁ nipuṇā vikāram || 2, 16 54 2
vṛttonnato yaḥ śvayathuḥ sadāhaḥ kaṇḍvanvito 'pākyamṛdurguruśca | 2, 16 55 1
nāmnaikavṛndaḥ parikīrtito 'sau vyādhirbalāsakṣatajaprasūtaḥ || 2, 16 55 2
samunnataṁ vṛttamamandadāhaṁ tīvrajvaraṁ vṛndamudāharanti | 2, 16 56 1
taṁ cāpi pittakṣatajaprakopādvidyāt satodaṁ pavanāsrajaṁ tu || 2, 16 56 2
vartirghanā kaṇṭhanirodhinī yā citātimātraṁ piśitaprarohaiḥ | 2, 16 57 1
nānārujocchrāyakarī tridoṣājjñeyā śataghnīva śataghnyasādhyā || 2, 16 57 2
granthirgale tvāmalakāsthimātraḥ sthiro 'lparuk syāt kapharaktamūrtiḥ | 2, 16 58 1
saṁlakṣyate saktamivāśanaṁ ca sa śastrasādhyastu gilāyusaṁjñaḥ || 2, 16 58 2
sarvaṁ galaṁ vyāpya samutthito yaḥ śopho rujo yatra ca santi sarvāḥ | 2, 16 59 1
sa sarvadoṣo galavidradhistu tasyaiva tulyaḥ khalu sarvajasya || 2, 16 59 2
śopho mahānannajalāvarodhī tīvrajvaro vātagater nihantā | 2, 16 60 1
kaphena jāto rudhirānvitena gale galaughaḥ parikīrtyate 'sau || 2, 16 60 2
yo 'tipratāmyan śvasiti prasaktaṁ bhinnasvaraḥ śuṣkavimuktakaṇṭhaḥ | 2, 16 61 1
kaphopadigdheṣvanilāyaneṣu jñeyaḥ sa rogaḥ śvasanāt svaraghnaḥ || 2, 16 61 2
pratānavān yaḥ śvayathuḥ sukaṣṭo galoparodhaṁ kurute krameṇa | 2, 16 62 1
sa māṁsatānaḥ kathito 'valambī prāṇapraṇut sarvakṛto vikāraḥ || 2, 16 62 2
sadāhatodaṁ śvayathuṁ saraktamantargale pūtiviśīrṇamāṁsam | 2, 16 63 1
pittena vidyādvadane vidārīṁ pārśve viśeṣāt sa tu yena śete || 2, 16 63 2
sarvasarāstu vātapittakaphaśoṇitanimittāḥ || 2, 16 64 1
sphoṭaiḥ satodair vadanaṁ samantādyasyācitaṁ sarvasaraḥ sa vātāt | 2, 16 65 1
raktaiḥ sadāhaistanubhiḥ sapītair yasyācitaṁ cāpi sa pittakopāt || 2, 16 65 2
kaṇḍūyutair alparujaiḥ savarṇair yasyācitaṁ cāpi sa vai kaphena | 2, 16 66 1
raktena pittodita eka eva kaiścit pradiṣṭo mukhapākasaṁjñaḥ || 2, 16 66 2
athātaḥ sarvabhūtacintāśārīraṁ vyākhyāsyāmaḥ || 3, 1 1 1
yathovāca bhagavān dhanvantariḥ || 3, 1 2 1
sarvabhūtānāṁ kāraṇam akāraṇaṁ sattvarajastamolakṣaṇamaṣṭarūpamakhilasya jagataḥ sambhavahetur avyaktaṁ nāma | 3, 1 3 1
tadekaṁ bahūnāṁ kṣetrajñānām adhiṣṭhānaṁ samudra ivaudakānāṁ bhāvānām || 3, 1 3 2
tasmād avyaktān mahān utpadyate talliṅga eva | 3, 1 4 1
talliṅgāc ca mahatas tallakṣaṇa evāhaṁkāra utpadyate sa trividho vaikārikastaijaso bhūtādir iti | 3, 1 4 2
tatra vaikārikād ahaṁkārāt taijasasahāyāt tallakṣaṇānyevaikādaśendriyāṇyutpadyante tad yathā ,"śrotratvakcakṣurjihvāghrāṇavāgghastopasthapāyupādamanāṁsīti tatra pūrvāṇi pañca buddhīndriyāṇi itarāṇi pañca karmendriyāṇi ",«ubhayātmakaṁ manaḥ |» 3, 1 4 3
bhūtāder api taijasasahāyāt tallakṣaṇānyeva pañcatanmātrāṇyutpadyante tad yathā śabdatanmātraṁ sparśatanmātraṁ rūpatanmātraṁ ,«rasatanmātraṁ gandhatanmātram iti |» 3, 1 4 4
teṣāṁ viśeṣāḥ śabdasparśarūparasagandhās tebhyo bhūtāni vyomānilānalajalorvya evameṣā tattvacaturviṁśatir vyākhyātā || 3, 1 4 5
tatra buddhīndriyāṇāṁ śabdādayo viṣayāḥ karmendriyāṇāṁ yathāsaṁkhyaṁ vacanādānānandavisargaviharaṇāni || 3, 1 5 1
avyaktaṁ mahān ahaṁkāraḥ pañcatanmātrāṇi cetyaṣṭau prakṛtayaḥ śeṣāḥ ṣoḍaśa vikārāḥ || 3, 1 6 1
svaḥ svaścaiṣāṁ viṣayo 'dhibhūtaṁ svayamadhyātmam adhidaivataṁ buddher brahmā ahaṁkārasyeśvaraḥ manasaś candramā diśaḥ ,"śrotrasya tvaco vāyuḥ sūryaś cakṣuṣo rasanasyāpaḥ pṛthivī ghrāṇasya vāco 'gniḥ hastayor indraḥ pādayor viṣṇuḥ pāyor mitraḥ ",«prajāpatirupasthasyeti ||» 3, 1 7 1
tatra sarva evācetana eṣa vargaḥ puruṣaḥ pañcaviṁśatitamaḥ kāryakāraṇasaṁyuktaścetayitā bhavati | 3, 1 8 1
satyapyacaitanye pradhānasya puruṣakaivalyārthaṁ pravṛttim upadiśanti kṣīrādīṁś cātra hetūnudāharanti || 3, 1 8 2
ata ūrdhvaṁ prakṛtipuruṣayoḥ sādharmyavaidharmye vyākhyāsyāmaḥ | 3, 1 9 1
tad yathā ubhāv apyanādī ubhāv apyanantau ubhāv apyaliṅgau ubhāv api nityau ubhāv apyanaparau ubhau ca sarvagatāv iti ekā tu ,«prakṛtiracetanā triguṇā bījadharmiṇī prasavadharmiṇyamadhyasthadharmiṇī ceti bahavastu puruṣāścetanāvanto 'guṇā abījadharmāṇo »,"'prasavadharmāṇo madhyasthadharmāṇaś ceti ||" 3, 1 9 2
tatra kāraṇānurūpaṁ kāryamiti kṛtvā sarva evaite viśeṣāḥ sattvarajastamomayā bhavanti tadañjanatvāttanmayatvācca tadguṇā eva ,«puruṣā bhavantītyeke bhāṣante ||» 3, 1 10 1
vaidyake tu | 3, 1 11 1
svabhāvamīśvaraṁ kālaṁ yadṛcchāṁ niyatiṁ tathā | 3, 1 11 2
pariṇāmaṁ ca manyante prakṛtiṁ pṛthudarśinaḥ || 3, 1 11 3
tanmayānyeva bhūtāni tadguṇānyeva cādiśet | 3, 1 12 1
taiś ca tallakṣaṇaḥ kṛtsno bhūtagrāmo vyajanyata || 3, 1 12 2
tasyopayogo 'bhihitaścikitsāṁ prati sarvadā | 3, 1 13 1
bhūtebhyo hi paraṁ yasmānnāsti cintā cikitsite || 3, 1 13 2
yato 'bhihitaṁ tat sambhavadravyasamūho bhūtādir ukto bhautikāni cendriyāṇyāyurvede varṇyante tathendriyārthaḥ || 3, 1 14 1
bhavati cātra | 3, 1 15 1
indriyeṇendriyārthaṁ tu svaṁ svaṁ gṛhṇāti mānavaḥ | 3, 1 15 2
niyataṁ tulyayonitvān nānyenānyam iti sthitiḥ || 3, 1 15 3
na cāyurvedaśāstreṣūpadiśyante sarvagatāḥ kṣetrajñā nityāś ca asarvagateṣu ca kṣetrajñeṣu nityapuruṣakhyāpakān hetūn udāharanti ,"āyurvedaśāstreṣvasarvagatāḥ kṣetrajñā nityāśca tiryagyonimānuṣadeveṣu saṁcaranti dharmādharmanimittaṁ ta ete 'numānagrāhyāḥ ",«paramasūkṣmāścetanāvantaḥ śāśvatā lohitaretasoḥ saṁnipāteṣvabhivyajyante yato 'bhihitaṁ pañcamahābhūtaśarīrisamavāyaḥ puruṣa iti »,«sa eṣa karmapuruṣaścikitsādhikṛtaḥ ||» 3, 1 16 1
tasya sukhaduḥkhe icchādveṣau prayatnaḥ prāṇāpānāv unmeṣanimeṣau buddhirmanaḥ saṁkalpo vicāraṇā smṛtir vijñānam adhyavasāyo ,«viṣayopalabdhiś ca guṇāḥ ||» 3, 1 17 1
sāttvikās tv ānṛśaṁsyaṁ saṁvibhāgarucitā titikṣā satyaṁ dharma āstikyaṁ jñānaṁ buddhirmedhā smṛtir dhṛtir anabhiṣaṅgaś ca rājasās ,«tu duḥkhabahulatāṭanaśīlatādhṛtir ahaṁkāra ānṛtikatvam akāruṇyaṁ dambho māno harṣaḥ krodhaśca tāmasāstuviṣāditvaṁ »,«nāstikyamadharmaśīlatā buddher nirodho 'jñānaṁ durmedhastvam akarmaśīlatā nidrālutvaṁ ceti ||» 3, 1 18 1
āntarikṣās tu śabdaḥ śabdendriyaṁ sarvacchidrasamūho viviktatā ca vāyavyāstu sparśaḥ sparśendriyaṁ sarvaceṣṭāsamūhaḥ ,«sarvaśarīraspandanaṁ laghutā ca taijasās tu rūpaṁ rūpendriyaṁ varṇaḥ saṁtāpo bhrājiṣṇutā paktiramarṣastaikṣṇyaṁ śauryaṁ ca »,"āpyāstu raso rasanendriyaṁ sarvadravasamūho gurutā śaityaṁ sneho retaśca pārthivāstu gandho gandhendriyaṁ sarvamūrtasamūho ",«gurutā ceti ||» 3, 1 19 1
tatra sattvabahulamākāśaṁ rajobahulo vāyuḥ sattvarajobahulo 'gniḥ sattvatamobahulā āpas tamobahulā pṛthivīti || 3, 1 20 1
ślokau cātra bhavataḥ | 3, 1 21 1
anyonyānupraviṣṭāni sarvāṇyetāni nirdiśet | 3, 1 21 2
sve sve dravye tu sarveṣāṁ vyaktaṁ lakṣaṇam iṣyate || 3, 1 21 3
aṣṭau prakṛtayaḥ proktā vikārāḥ ṣoḍaśaiva tu | 3, 1 22 1
kṣetrajñaś ca samāsena svatantraparatantrayoḥ || 3, 1 22 2
athātaḥ śukraśoṇitaśuddhiṁ śārīraṁ vyākhyāsyāmaḥ || 3, 2 1 1
yathovāca bhagavān dhanvantariḥ || 3, 2 2 1
vātapittaśleṣmaśoṇitakuṇapagranthipūtipūyakṣīṇamūtrapurīṣaretasaḥ prajotpādane na samarthā bhavanti || 3, 2 3 1
teṣu vātavarṇavedanaṁ vātena pittavarṇavedanaṁ pittena śleṣmavarṇavedanaṁ śleṣmaṇā śoṇitavarṇavedanaṁ kuṇapagandhyanalpaṁ ,«ca raktena granthibhūtaṁ śleṣmavātābhyāṁ pūtipūyanibhaṁ pittaśleṣmabhyāṁ kṣīṇaṁ prāguktaṁ pittamārutābhyāṁ »,«mūtrapurīṣagandhi sannipāteneti |» 3, 2 4 1
teṣu kuṇapagranthipūtipūyakṣīṇaretasaḥ kṛcchrasādhyā mūtrapurīṣaretasastvasādhyāḥ iti || 3, 2 4 2
ārtavam api tribhir doṣaiḥ śoṇitacaturthaiḥ pṛthagdvandvaiḥ samastaiścopasṛṣṭamabījaṁ bhavati tad api doṣavarṇavedanādibhir ,«vijñeyam |» 3, 2 5 1
teṣu kuṇapagranthipūtipūyakṣīṇamūtrapurīṣaprakāśam asādhyaṁ sādhyam anyacceti || 3, 2 5 2
bhavanti cātra | 3, 2 6 1
teṣvādyān śukradoṣāṁstrīn snehasvedādibhir jayet | 3, 2 6 2
kriyāviśeṣair matimāṁstathā cottaravastibhiḥ || 3, 2 6 3
pāyayeta naraṁ sarpirbhiṣak kuṇaparetasi | 3, 2 7 1
dhātakīpuṣpakhadiradāḍimārjunasādhitam || 3, 2 7 2
pāyayed athavā sarpiḥ śālasārādisādhitam | 3, 2 8 1
granthibhūte śaṭīsiddhaṁ pālāśe vāpi bhasmani || 3, 2 8 2
parūṣakavaṭādibhyāṁ pūyaprakhye ca sādhitam | 3, 2 9 1
prāguktaṁ vakṣyate yac ca tat kāryaṁ kṣīṇaretasi || 3, 2 9 2
viṭprabhe pāyayet siddhaṁ citrakośīrahiṅgubhiḥ | 3, 2 10 1
snigdhaṁ vāntaṁ viriktaṁ ca nirūḍham anuvāsitam || 3, 2 10 2
yojayecchukradoṣārtaṁ samyaguttaravastinā | 3, 2 11 1
sphaṭikābhaṁ dravaṁ snigdhaṁ madhuraṁ madhugandhi ca || 3, 2 11 2
śukramicchanti kecit tu tailakṣaudranibhaṁ tathā | 3, 2 12 1
vidhimuttaravastyantaṁ kuryādārtavaśuddhaye || 3, 2 12 2
strīṇāṁ snehādiyuktānāṁ catasṛṣvārtavārtiṣu | 3, 2 13 1
kuryātkalkān picūṁś cāpi pathyānyācamanāni ca || 3, 2 13 2
granthibhūte pibet pāṭhāṁ tryūṣaṇaṁ vṛkṣakāṇi ca | 3, 2 14 1
durgandhipūyasaṁkāśe majjatulye tathārtave || 3, 2 14 2
pibedbhadraśriyaḥ kvāthaṁ candanakvātham eva ca | 3, 2 15 1
śukradoṣaharāṇāṁ ca yathāsvamavacāraṇam || 3, 2 15 2
yogānāṁ śuddhikaraṇaṁ śeṣāsvapyārtavārtiṣu | 3, 2 16 1
annaṁ śāliyavaṁ madyaṁ hitaṁ māṁsaṁ ca pittalam || 3, 2 16 2
śaśāsṛkpratimaṁ yattu yadvā lākṣārasopamam | 3, 2 17 1
tadārtavaṁ praśaṁsanti yadvāso na virañjayet || 3, 2 17 2
tadevātiprasaṅgena pravṛttamanṛtāvapi | 3, 2 18 1
asṛgdaraṁ vijānīyādato 'nyadraktalakṣaṇāt || 3, 2 18 2
asṛgdaro bhavet sarvaḥ sāṅgamardaḥ savedanaḥ | 3, 2 19 1
tasyātivṛttau daurbalyaṁ bhramo mūrcchā tamastṛṣā || 3, 2 19 2
dāhaḥ pralāpaḥ pāṇḍutvaṁ tandrā rogāś ca vātajāḥ | 3, 2 20 1
taruṇyā hitasevinyās tam alpopadravaṁ bhiṣak || 3, 2 20 2
raktapittavidhānena yathāvat samupācaret | 3, 2 21 1
doṣair āvṛtamārgatvādārtavaṁ naśyati striyāḥ || 3, 2 21 2
tatra matsyakulatthāmlatilamāṣasurā hitāḥ | 3, 2 22 1
pāne mūtramudaśvic ca dadhi śuktaṁ ca bhojane || 3, 2 22 2
kṣīṇaṁ prāgīritaṁ raktaṁ salakṣaṇacikitsitam | 3, 2 23 1
tathāpyatra vidhātavyaṁ vidhānaṁ naṣṭaraktavat || 3, 2 23 2
evamaduṣṭaśukraḥ śuddhārtavā ca || 3, 2 24 1
ṛtau prathamadivasāt prabhṛti brahmacāriṇī ,«divāsvapnāñjanāśrupātasnānānulepanābhyaṅganakhachedanapradhāvanahasanakathanātiśabdaśravaṇāvalekhanānilāyāsān pariharet |» 3, 2 25 1
kiṁ kāraṇaṁ divā svapantyāḥ svāpaśīlaḥ añjanādandhaḥ rodanād vikṛtadṛṣṭiḥ snānānulepanādduḥkhaśīlas tailābhyaṅgāt kuṣṭhī ,«nakhāpakartanāt kunakhī pradhāvanāccañcalo hasanācchyāvadantauṣṭhatālujihvaḥ pralāpī cātikathanāt atiśabdaśravaṇādbadhiraḥ »,«avalekhanāt khalatiḥ mārutāyāsasevanādunmatto garbho bhavatītyevametān pariharet |» 3, 2 25 2
darbhasaṁstaraśāyinīṁ karatalaśarāvaparṇānyatamabhojinīṁ haviṣyaṁ tryahaṁ ca bhartuḥ saṁrakṣet | 3, 2 25 3
tataḥ śuddhasnātāṁ caturthe 'hanyahatavāsaḥsamalaṁkṛtāṁ kṛtamaṅgalasvastivācanāṁ bhartāraṁ darśayet | 3, 2 25 4
tat kasya hetoḥ || 3, 2 25 5
pūrvaṁ paśyedṛtusnātā yādṛśaṁ naramaṅganā | 3, 2 26 1
tādṛśaṁ janayet putraṁ bhartāraṁ darśayedataḥ || 3, 2 26 2
tato vidhānaṁ putrīyam upādhyāyaḥ samācaret | 3, 2 27 1
karmānte ca kramaṁ hy enamārabheta vicakṣaṇaḥ || 3, 2 27 2
tato 'parāhṇe pumān māsaṁ brahmacārī sarpiḥsnigdhaḥ sarpiḥkṣīrābhyāṁ śālyodanaṁ bhuktvā māsaṁ brahmacāriṇīṁ tailasnigdhāṁ ,«tailamāṣottarāhārāṁ nārīmupeyādrātrau sāmādibhir abhiviśvāsya vikalpyaivaṁ caturthyāṁ ṣaṣṭhyām aṣṭamyāṁ daśamyāṁ dvādaśyāṁ »,«copeyāditi putrakāmaḥ ||» 3, 2 28 1
eṣūttarottaraṁ vidyādāyurārogyam eva ca | 3, 2 29 1
prajāsaubhāgyamaiśvaryaṁ balaṁ ca divaseṣu vai || 3, 2 29 2
ataḥ paraṁ pañcamyāṁ saptamyāṁ navamyāmekādaśyāṁ ca strīkāmas trayodaśīprabhṛtayo nindyāḥ || 3, 2 30 0
tatra prathame divase ṛtumatyāṁ maithunagamanam anāyuṣyaṁ puṁsāṁ bhavati yaś ca tatrādhīyate garbhaḥ sa prasavamāno ,«vimucyate dvitīye 'pyevaṁ sūtikāgṛhe vā tṛtīye 'pyevamasaṁpūrṇāṅgo 'lpāyurvā bhavati caturthe tu sampūrṇāṅgo dīrghāyuśca bhavati |» 3, 2 31 1
na ca pravartamāne rakte bījaṁ praviṣṭaṁ guṇakaraṁ bhavati yathā nadyāṁ pratisrotaḥ plāvidravyaṁ prakṣiptaṁ pratinivartate ,«nordhvaṁ gacchati tadvadeva draṣṭavyam |» 3, 2 31 2
tasmānniyamavatīṁ trirātraṁ pariharet | 3, 2 31 3
ataḥ paraṁ māsādupeyāt || 3, 2 31 4
labdhagarbhāyāścaiteṣvahaḥsu lakṣmaṇāvaṭaśuṅgasahadevāviśvadevānām anyatamaṁ kṣīreṇābhiṣutya trīṁścaturo vā bindūn ,«dadyāddakṣiṇe nāsāpuṭe putrakāmāyai na ca tānniṣṭhīvet ||» 3, 2 32 1
dhruvaṁ caturṇāṁ sāṁnidhyādgarbhaḥ syādvidhipūrvakaḥ | 3, 2 33 1
ṛtukṣetrāmbubījānāṁ sāmagryādaṅkuro yathā || 3, 2 33 2
evaṁ jātā rūpavantaḥ sattvavantaścirāyuṣaḥ | 3, 2 34 1
bhavantyṛṇasya moktāraḥ satputrāḥ putriṇe hitāḥ || 3, 2 34 2
tatra tejodhātuḥ sarvavarṇānāṁ prabhavaḥ sa yadā garbhotpattāvabdhātuprāyo bhavati tadā garbhaṁ gauraṁ karoti ,«pṛthivīdhātuprāyaḥ kṛṣṇaṁ pṛthivyākāśadhātuprāyaḥ kṛṣṇaśyāmaṁ toyākāśadhātuprāyo gauraśyāmam |» 3, 2 35 1
yādṛgvarṇamāhāram upasevate garbhiṇī tādṛgvarṇaprasavā bhavatītyeke bhāṣante | 3, 2 35 2
tatra dṛṣṭibhāgamapratipannaṁ tejo jātyandhaṁ karoti tadeva raktānugataṁ raktākṣaṁ pittānugataṁ piṅgākṣaṁ śleṣmānugataṁ ,"śuklākṣaṁ vātānugataṁ vikṛtākṣam iti ||" 3, 2 35 3
bhavanti cātra | 3, 2 36 1
ghṛtapiṇḍo yathaivāgnimāśritaḥ pravilīyate | 3, 2 36 2
visarpatyārtavaṁ nāryāstathā puṁsāṁ samāgame || 3, 2 36 3
bīje 'ntarvāyunā bhinne dvau jīvau kukṣimāgatau | 3, 2 37 1
yamāvityabhidhīyete dharmetarapuraḥsarau || 3, 2 37 2
pitror atyalpabījatvād āsekyaḥ puruṣo bhavet | 3, 2 38 1
sa śukraṁ prāśya labhate dhvajocchrāyamasaṁśayam || 3, 2 38 2
yaḥ pūtiyonau jāyeta sa saugandhikasaṁjñitaḥ | 3, 2 39 1
sa yoniśephasor gandhamāghrāya labhate balam || 3, 2 39 2
sve gude 'brahmacaryādyaḥ strīṣu puṁvat pravartate | 3, 2 40 1
kumbhīkaḥ sa ca vijñeya īrṣyakaṁ śṛṇu cāparam || 3, 2 40 2
dṛṣṭvā vyavāyamanyeṣāṁ vyavāye yaḥ pravartate | 3, 2 41 1
īrṣyakaḥ sa ca vijñeyaḥ ṣaṇḍhakaṁ śṛṇu pañcamam || 3, 2 41 2
yo bhāryāyāmṛtau mohādaṅganeva pravartate | 3, 2 42 1
tataḥ strīceṣṭitākāro jāyate ṣaṇḍhasaṁjñitaḥ || 3, 2 42 2
ṛtau puruṣavad vāpi pravartetāṅganā yadi | 3, 2 43 1
tatra kanyā yadi bhavet sā bhavennaraceṣṭitā || 3, 2 43 2
āsekyaś ca sugandhī ca kumbhīkaścerṣyakastathā | 3, 2 44 1
saretasastvamī jñeyā aśukraḥ ṣaṇḍhasaṁjñitaḥ || 3, 2 44 2
anayā viprakṛtyā tu teṣāṁ śukravahāḥ sirāḥ | 3, 2 45 1
harṣāt sphuṭatvamāyānti dhvajocchrāyastato bhavet || 3, 2 45 2
āhārācāraceṣṭābhir yādṛśībhiḥ samanvitaḥ | 3, 2 46 1
strīpuṁsau samupeyātāṁ tayoḥ putro 'pi tādṛśaḥ || 3, 2 46 2
yadā nāryāvupeyātāṁ vṛṣasyantyau kathaṁcana | 3, 2 47 1
muñcantyau śukramanyonyamanasthistatra jāyate || 3, 2 47 2
ṛtusnātā tu yā nārī svapne maithunamāvahet | 3, 2 48 1
ārtavaṁ vāyurādāya kukṣau garbhaṁ karoti hi || 3, 2 48 2
māsi māsi vivardheta garbhiṇyā garbhalakṣaṇam | 3, 2 49 1
kalalaṁ jāyate tasyā varjitaṁ paitṛkair guṇaiḥ || 3, 2 49 2
sarpavṛścikakūṣmāṇḍavikṛtākṛtayaś ca ye | 3, 2 50 1
garbhāstvete striyāś caiva jñeyāḥ pāpakṛtā bhṛśam || 3, 2 50 2
garbho vātaprakopeṇa dauhṛde vāvamānite | 3, 2 51 1
bhavet kubjaḥ kuṇiḥ paṅgurmūko minmina eva vā || 3, 2 51 2
mātāpitrostu nāstikyādaśubhaiś ca purākṛtaiḥ | 3, 2 52 1
vātādīnāṁ ca kopena garbho vaikṛtamāpnuyāt || 3, 2 52 2
malālpatvādayogācca vāyoḥ pakvāśayasya ca | 3, 2 53 1
vātamūtrapurīṣāṇi na garbhasthaḥ karoti hi || 3, 2 53 2
jarāyuṇā mukhe channe kaṇṭhe ca kaphaveṣṭite | 3, 2 54 1
vāyor mārganirodhācca na garbhasthaḥ praroditi || 3, 2 54 2
niḥśvāsocchvāsasaṁkṣobhasvapnān garbho 'dhigacchati | 3, 2 55 1
mātur niśvasitocchvāsasaṁkṣobhasvapnasaṁbhavān || 3, 2 55 2
saṁniveśaḥ śarīrāṇāṁ dantānāṁ patanodbhavaḥ | 3, 2 56 1
taleṣvasaṁbhavo yaś ca romṇāmetat svabhāvataḥ || 3, 2 56 2
bhāvitāḥ pūrvadeheṣu satataṁ śāstrabuddhayaḥ | 3, 2 57 1
bhavanti sattvabhūyiṣṭhāḥ pūrvajātismarā narāḥ || 3, 2 57 2
karmaṇā codito yena tadāpnoti punarbhave | 3, 2 58 1
abhyastāḥ pūrvadehe ye tāneva bhajate guṇān || 3, 2 58 2
athāto garbhāvakrāntiṁ śārīraṁ vyākhyāsyāmaḥ || 3, 3 1 1
yathovāca bhagavān dhanvantariḥ || 3, 3 2 1
saumyaṁ śukram ārtavam āgneyam itareṣām apyatra bhūtānāṁ sāṁnidhyam astyaṇunā viśeṣeṇa parasparopakārāt ,«parasparānupraveśāc ca ||» 3, 3 3 1
tatra strīpuṁsayoḥ saṁyoge tejaḥ śarīrādvāyurudīrayati tatas tejo'nilasaṁnipātācchukraṁ cyutaṁ yonim abhipratipadyate saṁsṛjyate ,«cārtavena tato 'gnīṣomasaṁyogāt saṁsṛjyamāno garbhāśayamanupratipadyate kṣetrajño vedayitā spraṣṭā ghrātā draṣṭā śrotā rasayitā »,«puruṣaḥ sraṣṭā gantā sākṣī dhātā vaktā yaḥ ko 'sāv ityevamādibhiḥ paryāyavācakair nāmabhir abhidhīyate daivasaṁyogādakṣayo 'cintyo »,«bhūtātmanā sahānvakṣaṁ sattvarajastamobhir daivāsurair aparaiś ca bhāvair vāyunābhipreryamāṇo garbhāśayam anupraviśyāvatiṣṭhate »,|| 3, 3 4 1
tatra śukrabāhulyāt pumān ārtavabāhulyāt strī sāmyādubhayor napuṁsakam iti || 3, 3 5 1
ṛtustu dvādaśarātraṁ bhavati dṛṣṭārtavo 'dṛṣṭārtavāpyastītyeke bhāṣante || 3, 3 6 1
bhavanti cātra | 3, 3 7 1
pīnaprasannavadanāṁ praklinnātmamukhadvijām | 3, 3 7 2
narakāmāṁ priyakathāṁ srastakukṣyakṣimūrdhajām || 3, 3 7 3
sphuradbhujakucaśroṇinābhyūrujaghanasphicam | 3, 3 8 1
harṣautsukyaparāṁ cāpi vidyādṛtumatīm iti || 3, 3 8 2
niyataṁ divase 'tīte saṁkucatyambujaṁ yathā | 3, 3 9 1
ṛtau vyatīte nāryāstu yoniḥ saṁvriyate tathā || 3, 3 9 2
māsenopacitaṁ kāle dhamanībhyāṁ tadārtavam | 3, 3 10 1
īṣatkṛṣṇaṁ vivarṇaṁ ca vāyuryonimukhaṁ nayet || 3, 3 10 2
tad varṣād dvādaśāt kāle vartamānamasṛk punaḥ | 3, 3 11 1
jarāpakvaśarīrāṇāṁ yāti pañcāśataḥ kṣayam || 3, 3 11 2
yugmeṣu tu pumān prokto divaseṣvanyathābalā | 3, 3 12 1
puṣpakāle śucistasmād apatyārthī striyaṁ vrajet || 3, 3 12 2
tatra sadyogṛhītagarbhāyā liṅgāni śramo glāniḥ pipāsā sakthisadanaṁ śukraśoṇitayor avabandhaḥ sphuraṇaṁ ca yoneḥ || 3, 3 13 1
stanayoḥ kṛṣṇamukhatā romarājyudgamastathā | 3, 3 14 1
akṣipakṣmāṇi cāpyasyāḥ saṁmīlyante viśeṣataḥ || 3, 3 14 2
akāmataśchardayati gandhādudvijate śubhāt | 3, 3 15 1
prasekaḥ sadanaṁ cāpi garbhiṇyā liṅgam ucyate || 3, 3 15 2
tadā prabhṛti vyavāyaṁ vyāyāmam atitarpaṇam atikarśanaṁ divāsvapnaṁ rātrijāgaraṇaṁ śokaṁ yānārohaṇaṁ bhayam utkuṭukāsanaṁ ,«caikāntataḥ snehādikriyāṁ śoṇitamokṣaṇaṁ cākāle vegavidhāraṇaṁ ca na seveta ||» 3, 3 16 1
doṣābhighātair garbhiṇyā yo yo bhāgaḥ prapīḍyate | 3, 3 17 1
sa sa bhāgaḥ śiśos tasya garbhasthasya prapīḍyate || 3, 3 17 2
tatra prathame māsi kalalaṁ jāyate dvitīye śītoṣmānilair abhiprapacyamānānāṁ mahābhūtānāṁ saṁghāto ghanaḥ saṁjāyate yadi ,«piṇḍaḥ pumān strī cet peśī napuṁsakaṁ cedarbudamiti tṛtīye hastapādaśirasāṁ pañca piṇḍakā nirvartante 'ṅgapratyaṅgavibhāgaś ca »,«sūkṣmo bhavati caturthe sarvāṅgapratyaṅgavibhāgaḥ pravyakto bhavati garbhahṛdayapravyaktibhāvāccetanādhāturabhivyakto bhavati »,«kasmāt tatsthānatvāt tasmād garbhaścaturthe māsyabhiprāyamindriyārtheṣu karoti dvihṛdayāṁ ca nārīṁ dauhṛdinīm ācakṣate »,«dauhṛdavimānanāt kubjaṁ kuṇiṁ khañjaṁ jaḍaṁ vāmanaṁ vikṛtākṣam anakṣaṁ vā nārī sutaṁ janayati tasmāt sā »,«yadyadicchettattattasyai dāpayet labdhadauhṛdā hi vīryavantaṁ cirāyuṣaṁ ca putraṁ janayati ||» 3, 3 18 1
bhavati cātra | 3, 3 19 1
indriyārthāṁstu yān yān sā bhoktumicchati garbhiṇī | 3, 3 19 2
garbhābādhabhayāt tāṁs tān bhiṣagāhṛtya dāpayet || 3, 3 19 3
sā prāptadauhṛdā putraṁ janayeta guṇānvitam | 3, 3 20 1
alabdhadauhṛdā garbhe labhetātmani vā bhayam || 3, 3 20 2
yeṣu yeṣvindriyārtheṣu dauhṛde vai vimānanā | 3, 3 21 1
prajāyeta sutasyārtistasmiṁstasmiṁstathendriye || 3, 3 21 2
rājasaṁdarśane yasyā daurhṛdaṁ jāyate striyāḥ | 3, 3 22 1
arthavantaṁ mahābhāgaṁ kumāraṁ sā prasūyate || 3, 3 22 2
dukūlapaṭṭakauśeyabhūṣaṇādiṣu dauhṛdāt | 3, 3 23 1
alaṁkāraiṣiṇaṁ putraṁ lalitaṁ sā prasūyate || 3, 3 23 2
āśrame saṁyatātmānaṁ dharmaśīlaṁ prasūyate | 3, 3 24 1
devatāpratimāyāṁ tu prasūte pārṣadopamam | 3, 3 24 2
darśane vyālajātīnāṁ hiṁsāśīlaṁ prasūyate || 3, 3 24 3
godhāmāṁsāśane putraṁ suṣupsuṁ dhāraṇātmakam | 3, 3 25 1
gavāṁ māṁse tu balinaṁ sarvakleśasahaṁ tathā || 3, 3 25 2
māhiṣe daurhṛdācchūraṁ raktākṣaṁ lomasaṁyutam | 3, 3 26 1
varāhamāṁsāt svapnāluṁ śūraṁ saṁjanayet sutam || 3, 3 26 2
mārgād vikrāntajaṅghālaṁ sadā vanacaraṁ sutam | 3, 3 27 1
sṛmarād vignamanasaṁ nityabhītaṁ ca taittirāt || 3, 3 27 2
ato 'nukteṣu yā nārī samabhidhyāti daurhṛdam | 3, 3 28 1
śarīrācāraśīlaiḥ sā samānaṁ janayiṣyati || 3, 3 28 2
karmaṇā coditaṁ jantor bhavitavyaṁ punarbhavet | 3, 3 29 1
yathā tathā daivayogāddaurhṛdaṁ janayeddhṛdi || 3, 3 29 2
pañcame manaḥ pratibuddhataraṁ bhavati ṣaṣṭhe buddhiḥ saptame sarvāṅgapratyaṅgavibhāgaḥ pravyaktataro 'ṣṭame 'sthirībhavatyojas ,«tatra jātaś cenna jīven nirojastvān nairṛtabhāgatvācca tato baliṁ māṁsaudanamasmai dāpayet navamadaśamaikādaśadvādaśānām »,«anyatamasmin jāyate ato 'nyathā vikārī bhavati ||» 3, 3 30 1
mātustu khalu rasavahāyāṁ nāḍyāṁ garbhanābhināḍī pratibaddhā sāsya māturāhārarasavīryamabhivahati | 3, 3 31 1
tenopasnehenāsyābhivṛddhirbhavati | 3, 3 31 2
asaṁjātāṅgapratyaṅgapravibhāgam ā niṣekāt prabhṛti sarvaśarīrāvayavānusāriṇīnāṁ rasavahānāṁ tiryaggatānāṁ dhamanīnām ,«upasneho jīvayati ||» 3, 3 31 3
garbhasya khalu sambhavataḥ pūrvaṁ śiraḥ sambhavatītyāha śaunakaḥ śiromūlatvāt pradhānendriyāṇāṁ hṛdayamiti kṛtavīryo ,«buddhermanasaś ca sthānatvāt nābhir iti pārāśaryas tato hi vardhate deho dehinaḥ pāṇipādamiti mārkaṇḍeyas tanmūlatvācceṣṭāyā »,«garbhasya madhyaśarīramiti subhūtir gautamas tannibaddhatvāt sarvagātrasambhavasya tattu na samyak sarvāṇyaṅgapratyaṅgāni »,«yugapat sambhavantītyāha dhanvantarir garbhasya sūkṣmatvānnopalabhyante vaṁśāṅkuravac cūtaphalavacca tadyathā cūtaphale »,«paripakve kesaramāṁsāsthimajjānaḥ pṛthak pṛthag dṛśyante kālaprakarṣāt tānyeva taruṇe nopalabhyante sūkṣmatvāt teṣāṁ sūkṣmāṇāṁ »,«kesarādīnāṁ kālaḥ pravyaktatāṁ karoti etenaiva vaṁśāṅkuro 'pi vyākhyātaḥ |» 3, 3 32 1
evaṁ garbhasya tāruṇye sarveṣvaṅgapratyaṅgeṣu satsv api saukṣmyādanupalabdhiḥ tānyeva kālaprakarṣāt pravyaktāni bhavanti || 3, 3 32 2
tatra garbhasya pitṛjamātṛjarasajātmajasattvajasātmyajāni śarīralakṣaṇāni vyākhyāsyāmaḥ | 3, 3 33 1
garbhasya keśaśmaśrulomāsthinakhadantasirāsnāyudhamanīretaḥprabhṛtīni sthirāṇi pitṛjāni ,«māṁsaśoṇitamedomajjahṛnnābhiyakṛtplīhāntragudaprabhṛtīni mṛdūni mātṛjāni śarīropacayo balaṁ varṇaḥ sthitirhāniś ca rasajāni »,«indriyāṇi jñānaṁ vijñānamāyuḥ sukhaduḥkhādikaṁ cātmajāni sattvajānyuttaratra vakṣyāmo vīryamārogyaṁ balavarṇau medhā ca »,«sātmyajāni ||» 3, 3 33 2
tatra yasyā dakṣiṇe stane prāk payodarśanaṁ bhavati dakṣiṇākṣimahattvaṁ ca pūrvaṁ ca dakṣiṇaṁ sakthy utkarṣati bāhulyāc ca ,«puṁnāmadheyeṣu dravyeṣu daurhṛdamabhidhyāyati svapneṣu copalabhate padmotpalakumudāmrātakādīni puṁnāmanyeva »,«prasannamukhavarṇā ca bhavati tāṁ brūyāt putramiyaṁ janayiṣyatīti tadviparyaye kanyāṁ yasyāḥ pārśvadvayamunnataṁ »,«purastānnirgatamudaraṁ prāgabhihitalakṣaṇaṁ ca tasyā napuṁsakamiti vidyāt yasyā madhye nimnaṁ droṇībhūtamudaraṁ sā yugmaṁ »,«prasūyata iti ||» 3, 3 34 0
bhavanti cātra | 3, 3 35 1
devatābrāhmaṇaparāḥ śaucācārahite ratāḥ | 3, 3 35 2
mahāguṇān prasūyante viparītāstu nirguṇān || 3, 3 35 3
aṅgapratyaṅganirvṛttiḥ svabhāvādeva jāyate | 3, 3 36 1
aṅgapratyaṅganirvṛttau ye bhavanti guṇāguṇāḥ | 3, 3 36 2
te te garbhasya vijñeyā dharmādharmanimittajāḥ || 3, 3 36 3
athāto garbhavyākaraṇaṁ śārīraṁ vyākhyāsyāmaḥ || 3, 4 1 1
yathovāca bhagavān dhanvantariḥ || 3, 4 2 1
agniḥ somo vāyuḥ sattvaṁ rajastamaḥ pañcendriyāṇi bhūtātmeti prāṇāḥ || 3, 4 3 1
tasya khalvevaṁpravṛttasya śukraśoṇitasyābhipacyamānasya kṣīrasyeva saṁtānikāḥ sapta tvaco bhavanti | 3, 4 4 1
tāsāṁ prathamāvabhāsinī nāma yā sarvavarṇānavabhāsayati pañcavidhāṁ ca chāyāṁ prakāśayati sā vrīheraṣṭādaśabhāgapramāṇā ,«sidhmapadmakaṇṭakādhiṣṭhānā dvitīyā lohitā nāma vrīhiṣoḍaśabhāgapramāṇā tilakalakanyacchavyaṅgādhiṣṭhānā tṛtīyā śvetā nāma »,«vrīhidvādaśabhāgapramāṇā carmadalājagallīmaśakādhiṣṭhānā caturthī tāmrā nāma vrīheraṣṭabhāgapramāṇā »,«vividhakilāsakuṣṭhādhiṣṭhānā pañcamī vedinī nāma vrīhipañcabhāgapramāṇā kuṣṭhavisarpādhiṣṭhānā ṣaṣṭhī rohiṇī nāma vrīhipramāṇā »,«granthyapacyarbudaślīpadagalagaṇḍādhiṣṭhānā saptamī māṁsadharā nāma vrīhidvayapramāṇā bhagandaravidradhyarśo'dhiṣṭhānā |» 3, 4 4 2
yadetat pramāṇaṁ nirdiṣṭaṁ tanmāṁsaleṣvavakāśeṣu na lalāṭe sūkṣmāṅgulyādiṣu yato vakṣyatyudareṣu ,«vrīhimukhenāṅguṣṭhodarapramāṇam avagāḍhaṁ vidhyediti ||» 3, 4 4 3
kalāḥ khalvapi sapta sambhavanti dhātvāśayāntaramaryādāḥ || 3, 4 5 1
bhavataś cātra | 3, 4 6 1
yathā hi sāraḥ kāṣṭheṣu chidyamāneṣu dṛśyate | 3, 4 6 2
tathā dhāturhi māṁseṣu chidyamāneṣu dṛśyate || 3, 4 6 3
snāyubhiś ca praticchannān saṁtatāṁś ca jarāyuṇā | 3, 4 7 1
śleṣmaṇā veṣṭitāṁś cāpi kalābhāgāṁstu tān viduḥ || 3, 4 7 2
tāsāṁ prathamā māṁsadharā nāma yasyāṁ māṁse sirāsnāyudhamanīsrotasāṁ pratānā bhavanti || 3, 4 8 1
bhavati cātra | 3, 4 9 1
yathā bisamṛṇālāni vivardhante samantataḥ | 3, 4 9 2
bhūmau paṅkodakasthāni tathā māṁse sirādayaḥ || 3, 4 9 3
dvitīyā raktadharā nāma māṁsasyābhyantarataḥ tasyāṁ śoṇitaṁ viśeṣataś ca sirāsu yakṛtplīhnoś ca bhavati || 3, 4 10 1
bhavati cātra | 3, 4 11 1
vṛkṣādyathābhiprahatāt kṣīriṇaḥ kṣīramāvahet | 3, 4 11 2
māṁsādevaṁ kṣatāt kṣipraṁ śoṇitaṁ samprasicyate || 3, 4 11 3
tṛtīyā medodharā nāma medo hi sarvabhūtānām udarastham aṇvasthiṣu ca mahatsu ca majjā bhavati || 3, 4 12 1
bhavati cātra | 3, 4 13 1
sthūlāsthiṣu viśeṣeṇa majjā tvabhyantarāśritaḥ | 3, 4 13 2
athetareṣu sarveṣu saraktaṁ meda ucyate | 3, 4 13 3
śuddhamāṁsasya yaḥ snehaḥ sā vasā parikīrtitā || 3, 4 13 4
caturthī śleṣmadharā nāma sarvasandhiṣu prāṇabhṛtāṁ bhavati || 3, 4 14 1
bhavati cātra | 3, 4 15 1
snehābhyakte yathā hyakṣe cakraṁ sādhu pravartate | 3, 4 15 2
sandhayaḥ sādhu vartante saṁśliṣṭāḥ śleṣmaṇā tathā || 3, 4 15 3
pañcamī purīṣadharā nāma yāntaḥkoṣṭhe malam abhivibhajate pakvāśayasthā || 3, 4 16 1
bhavati cātra | 3, 4 17 1
yakṛtsamantāt koṣṭhaṁ ca tathāntrāṇi samāśritā | 3, 4 17 2
uṇḍukasthaṁ vibhajate malaṁ maladharā kalā || 3, 4 17 3
ṣaṣṭhī pittadharā nāma yā caturvidhamannapānam āmāśayāt pracyutaṁ pakvāśayopasthitaṁ dhārayati || 3, 4 18 1
bhavati cātra | 3, 4 19 1
aśitaṁ khāditaṁ pītaṁ līḍhaṁ koṣṭhagataṁ nṛṇām | 3, 4 19 2
tajjīryati yathākālaṁ śoṣitaṁ pittatejasā || 3, 4 19 3
saptamī śukradharā nāma yā sarvaprāṇināṁ sarvaśarīravyāpinī || 3, 4 20 0
bhavanti cātra | 3, 4 21 1
yathā payasi sarpistu gūḍhaścekṣau raso yathā | 3, 4 21 2
śarīreṣu tathā śukraṁ nṛṇāṁ vidyādbhiṣagvaraḥ || 3, 4 21 3
dvyaṅgule dakṣiṇe pārśve bastidvārasya cāpyadhaḥ | 3, 4 22 1
mūtrasrotaḥpathācchukraṁ puruṣasya pravartate || 3, 4 22 2
kṛtsnadehāśritaṁ śukraṁ prasannamanasastathā | 3, 4 23 1
strīṣu vyāyacchataś cāpi harṣāttat sampravartate || 3, 4 23 2
gṛhītagarbhāṇāmārtavavahānāṁ srotasāṁ vartmānyavarudhyante garbheṇa tasmād gṛhītagarbhāṇāmārtavaṁ na dṛśyate tatastadadhaḥ ,«pratihatam ūrdhvamāgatamaparaṁ copacīyamānam aparetyabhidhīyate śeṣaṁ cordhvataram āgataṁ payodharāvabhipratipadyate »,«tasmād garbhiṇyaḥ pīnonnatapayodharā bhavanti ||» 3, 4 24 1
garbhasya yakṛtplīhānau śoṇitajau śoṇitaphenaprabhavaḥ phupphusaḥ śoṇitakiṭṭaprabhava uṇḍukaḥ || 3, 4 25 1
asṛjaḥ śleṣmaṇaś cāpi yaḥ prasādaḥ paro mataḥ | 3, 4 26 1
taṁ pacyamānaṁ pittena vāyuścāpyanudhāvati || 3, 4 26 2
tato 'syāntrāṇi jāyante gudaṁ bastiś ca dehinaḥ | 3, 4 27 1
udare pacyamānānām ādhmānād rukmasāravat || 3, 4 27 2
kaphaśoṇitamāṁsānāṁ sāro jihvā prajāyate | 3, 4 28 1
yathārtham ūṣmaṇā yukto vāyuḥ srotāṁsi dārayet || 3, 4 28 2
anupraviśya piśitaṁ peśīrvibhajate tathā | 3, 4 29 1
medasaḥ snehamādāya sirāsnāyutvamāpnuyāt || 3, 4 29 2
sirāṇāṁ tu mṛduḥ pākaḥ snāyūnāṁ ca tataḥ kharaḥ | 3, 4 30 1
āśayyābhyāsayogena karotyāśayasaṁbhavam || 3, 4 30 2
raktamedaḥprasādādvṛkkau māṁsāsṛkkaphamedaḥprasādād vṛṣaṇau śoṇitakaphaprasādajaṁ hṛdayaṁ yadāśrayā hi dhamanyaḥ ,«prāṇavahās tasyādho vāmataḥ plīhā phupphusaśca dakṣiṇato yakṛtkloma ca taddhṛdayaṁ viśeṣeṇa cetanāsthānam »,«atastasmiṁstamasāvṛte sarvaprāṇinaḥ svapanti ||» 3, 4 31 1
bhavati cātra | 3, 4 32 1
puṇḍarīkeṇa sadṛśaṁ hṛdayaṁ syādadhomukham | 3, 4 32 2
jāgratas tadvikasati svapataś ca nimīlati || 3, 4 32 3
nidrāṁ tu vaiṣṇavīṁ pāpmānam upadiśanti sā svabhāvata eva sarvaprāṇino 'bhispṛśati | 3, 4 33 1
tatra yadā saṁjñāvahāni srotāṁsi tamobhūyiṣṭhaḥ śleṣmā pratipadyate tadā tāmasī nāma nidrā bhavatyanavabodhinī sā pralayakāle ,«tamobhūyiṣṭhānām ahaḥsu niśāsu ca bhavati rajobhūyiṣṭhānāmanimittaṁ sattvabhūyiṣṭhānāmardharātre kṣīṇaśleṣmaṇām »,«anilabahulānāṁ manaḥśarīrābhitāpavatāṁ ca naiva sā vaikārikī bhavati ||» 3, 4 33 2
bhavanti cātra | 3, 4 34 1
hṛdayaṁ cetanāsthānamuktaṁ suśruta dehinām | 3, 4 34 2
tamo'bhibhūte tasmiṁstu nidrā viśati dehinam || 3, 4 34 3
nidrāhetustamaḥ sattvaṁ bodhane heturucyate | 3, 4 35 1
svabhāva eva vā heturgarīyān parikīrtyate || 3, 4 35 2
pūrvadehānubhūtāṁstu bhūtātmā svapataḥ prabhuḥ | 3, 4 36 1
rajoyuktena manasā gṛhṇātyarthān śubhāśubhān || 3, 4 36 2
karaṇānāṁ tu vaikalye tamasābhipravardhite | 3, 4 37 1
asvapann api bhūtātmā prasupta iva cocyate || 3, 4 37 2
sarvartuṣu divāsvāpaḥ pratiṣiddho 'nyatra grīṣmāt pratiṣiddheṣvapi tu ,«bālavṛddhastrīkarśitakṣatakṣīṇamadyanityayānavāhanādhvakarmapariśrāntānām abhuktavatāṁ medaḥsvedakapharasaraktakṣīṇānām »,«ajīrṇināṁ ca muhūrtaṁ divāsvapanam apratiṣiddham |» 3, 4 38 1
rātrāv api jāgaritavatāṁ jāgaritakālādardhamiṣyate divāsvapanam | 3, 4 38 2
vikṛtirhi divāsvapno nāma tatra svapatāmadharmaḥ sarvadoṣaprakopaśca tatprakopācca ,«kāsaśvāsapratiśyāyaśirogauravāṅgamardārocakajvarāgnidaurbalyāni bhavanti rātrāvapi jāgaritavatāṁ vātapittanimittāsta evopadravā »,«bhavanti ||» 3, 4 38 3
bhavanti cātra | 3, 4 39 1
tasmānna jāgṛyādrātrau divāsvapnaṁ ca varjayet | 3, 4 39 2
jñātvā doṣakarāvetau budhaḥ svapnaṁ mitaṁ caret || 3, 4 39 3
arogaḥ sumanā hyevaṁ balavarṇānvito vṛṣaḥ | 3, 4 40 1
nātisthūlakṛśaḥ śrīmān naro jīvet samāḥ śatam || 3, 4 40 2
nidrā sātmyīkṛtā yaistu rātrau ca yadi vā divā | 3, 4 41 1
na teṣāṁ svapatāṁ doṣo jāgratāṁ vāpi jāyate || 3, 4 41 2
nidrānāśo 'nilāt pittānmanastāpāt kṣayād api | 3, 4 42 1
sambhavatyabhighātācca pratyanīkaiḥ praśāmyati || 3, 4 42 2
nidrānāśe 'bhyaṅgayogo mūrdhni tailaniṣevaṇam | 3, 4 43 1
gātrasyodvartanaṁ caiva hitaṁ saṁvāhanāni ca || 3, 4 43 2
śāligodhūmapiṣṭānnabhakṣyair aikṣavasaṁskṛtaiḥ | 3, 4 44 1
bhojanaṁ madhuraṁ snigdhaṁ kṣīramāṁsarasādibhiḥ || 3, 4 44 2
rasair bileśayānāṁ ca viṣkirāṇāṁ tathaiva ca | 3, 4 45 1
drākṣāsitekṣudravyāṇām upayogo bhavenniśi || 3, 4 45 2
śayanāsanayānāni manojñāni mṛdūni ca | 3, 4 46 1
nidrānāśe tu kurvīta tathānyānyapi buddhimān || 3, 4 46 2
nidrātiyoge vamanaṁ hitaṁ saṁśodhanāni ca | 3, 4 47 1
laṅghanaṁ raktamokṣaś ca manovyākulanāni ca || 3, 4 47 2
kaphamedoviṣārtānāṁ rātrau jāgaraṇaṁ hitam | 3, 4 48 1
divāsvapnaś ca tṛṭśūlahikkājīrṇātisāriṇām || 3, 4 48 2
indriyārtheṣvasaṁprāptirgauravaṁ jṛmbhaṇaṁ klamaḥ | 3, 4 49 1
nidrārtasyeva yasyehā tasya tandrāṁ vinirdiśet || 3, 4 49 2
pītvaikam anilocchvāsam udveṣṭan vivṛtānanaḥ | 3, 4 50 1
yaṁ muñcati sanetrāsraṁ sa jṛmbha iti saṁjñitaḥ || 3, 4 50 2
yo 'nāyāsaḥ śramo dehe pravṛddhaḥ śvāsavarjitaḥ | 3, 4 51 1
klamaḥ sa iti vijñeya indriyārthaprabādhakaḥ || 3, 4 51 2
sukhasparśaprasaṅgitvaṁ duḥkhadveṣaṇalolatā | 3, 4 52 1
śaktasya cāpyanutsāhaḥ karmasvālasyam ucyate || 3, 4 52 2
utkliśyānnaṁ na nirgacchet prasekaṣṭhīvaneritam | 3, 4 53 1
hṛdayaṁ pīḍyate cāsya tamutkleśaṁ vinirdiśet || 3, 4 53 2
vaktre madhuratā tandrā hṛdayodveṣṭanaṁ bhramaḥ | 3, 4 54 1
na cānnamabhikāṅkṣeta glāniṁ tasya vinirdiśet || 3, 4 54 2
ārdracarmāvanaddhaṁ vā yo gātram abhimanyate | 3, 4 55 1
tathā guru śiro 'tyarthaṁ gauravaṁ tadvinirdiśet || 3, 4 55 2
mūrcchā pittatamaḥprāyā rajaḥpittānilādbhramaḥ | 3, 4 56 1
tamovātakaphāttandrā nidrā śleṣmatamobhavā || 3, 4 56 2
garbhasya khalu rasanimittā mārutādhmānanimittā ca parivṛddhirbhavati || 3, 4 57 1
bhavanti cātra | 3, 4 58 1
tasyāntareṇa nābhestu jyotiḥsthānaṁ dhruvaṁ smṛtam | 3, 4 58 2
tadādhamati vātastu dehastenāsya vardhate || 3, 4 58 3
ūṣmaṇā sahitaścāpi dārayatyasya mārutaḥ | 3, 4 59 1
ūrdhvaṁ tiryagadhastācca srotāṁsyapi yathā tathā || 3, 4 59 2
dṛṣṭiśca romakūpāś ca na vardhante kadācana | 3, 4 60 1
dhruvāṇyetāni martyānāmiti dhanvantarermatam || 3, 4 60 2
śarīre kṣīyamāṇe 'pi vardhete dvāvimau sadā | 3, 4 61 1
svabhāvaṁ prakṛtiṁ kṛtvā nakhakeśāviti sthitiḥ || 3, 4 61 2
sapta prakṛtayo bhavanti doṣaiḥ pṛthak dviśaḥ samastaiś ca || 3, 4 62 1
śukraśoṇitasaṁyoge yo bhaveddoṣa utkaṭaḥ | 3, 4 63 1
prakṛtirjāyate tena tasyā me lakṣaṇaṁ śṛṇu || 3, 4 63 2
tatra vātaprakṛtiḥ prajāgarūkaḥ śītadveṣī durbhagaḥ steno matsaryanāryo gāndharvacittaḥ sphuṭitakaracaraṇo ,"'lparūkṣaśmaśrunakhakeśaḥ krāthī dantanakhakhādī ca bhavati ||" 3, 4 64 1
adhṛtir adṛḍhasauhṛdaḥ kṛtaghnaḥ kṛśaparuṣo dhamanītataḥ pralāpī | 3, 4 65 1
drutagatiraṭano 'navasthitātmā viyati ca gacchati saṁbhrameṇa suptaḥ || 3, 4 65 2
avyavasthitamatiścaladṛṣṭir mandaratnadhanasaṁcayamitraḥ | 3, 4 66 1
kiṁcideva vilapatyanibaddhaṁ mārutaprakṛtireṣa manuṣyaḥ || 3, 4 66 2
vātikāścājagomāyuśaśākhūṣṭraśunāṁ tathā | 3, 4 67 1
gṛdhrakākakharādīnām anūkaiḥ kīrtitā narāḥ || 3, 4 67 2
svedano durgandhaḥ pītaśithilāṅgas tāmranakhanayanatālujihvauṣṭhapāṇipādatalo durbhago valipalitakhālityajuṣṭo bahubhuguṣṇadveṣī ,«kṣiprakopaprasādo madhyamabalo madhyamāyuś ca bhavati ||» 3, 4 68 1
medhāvī nipuṇamatirvigṛhya vaktā tejasvī samitiṣu durnivāravīryaḥ | 3, 4 69 1
suptaḥ san kanakapalāśakarṇikārān saṁpaśyed api ca hutāśavidyudulkāḥ || 3, 4 69 2
na bhayāt praṇamed anateṣvamṛduḥ praṇateṣvapi sāntvanadānaruciḥ | 3, 4 70 1
bhavatīha sadā vyathitāsyagatiḥ sa bhavediha pittakṛtaprakṛtiḥ || 3, 4 70 2
bhujaṅgolūkagandharvayakṣamārjāravānaraiḥ | 3, 4 71 1
vyāghrarkṣanakulānūkaiḥ paittikāstu narāḥ smṛtāḥ || 3, 4 71 2
dūrvendīvaranistriṁśārdrāriṣṭakaśarakāṇḍānām anyatamavarṇaḥ subhagaḥ priyadarśano madhurapriyaḥ kṛtajño dhṛtimān ,«sahiṣṇuralolupo balavāṁściragrāhī dṛḍhavairaś ca bhavati ||» 3, 4 72 1
śuklākṣaḥ sthirakuṭilālinīlakeśo lakṣmīvān jaladamṛdaṅgasiṁhaghoṣaḥ | 3, 4 73 1
suptaḥ san sakamalahaṁsacakravākān saṁpaśyed api ca jalāśayān manojñān || 3, 4 73 2
raktāntanetraḥ suvibhaktagātraḥ snigdhacchaviḥ sattvaguṇopapannaḥ | 3, 4 74 1
kleśakṣamo mānayitā gurūṇāṁ jñeyo balāsaprakṛtirmanuṣyaḥ || 3, 4 74 2
dṛḍhaśāstramatiḥ sthiramitradhanaḥ parigaṇya cirāt pradadāti bahu | 3, 4 75 1
pariniścitavākyapadaḥ satataṁ gurumānakaraśca bhavetsa sadā || 3, 4 75 2
brahmarudrendravaruṇaiḥ siṁhāśvagajagovṛṣaiḥ | 3, 4 76 1
tārkṣyahaṁsasamānūkāḥ śleṣmaprakṛtayo narāḥ || 3, 4 76 2
dvayorvā tisṛṇāṁ vāpi prakṛtīnāṁ tu lakṣaṇaiḥ | 3, 4 77 1
jñātvā saṁsargajā vaidyaḥ prakṛtīrabhinirdiśet || 3, 4 77 2
prakopo vānyabhāvo vā kṣayo vā nopajāyate | 3, 4 78 1
prakṛtīnāṁ svabhāvena jāyate tu gatāyuṣaḥ || 3, 4 78 2
viṣajāto yathā kīṭo na viṣeṇa vipadyate | 3, 4 79 1
tadvatprakṛtayo martyaṁ śaknuvanti na bādhitum || 3, 4 79 2
prakṛtimiha narāṇāṁ bhautikīṁ kecidāhuḥ pavanadahanatoyaiḥ kīrtitāstāstu tisraḥ | 3, 4 80 1
sthiravipulaśarīraḥ pārthivaś ca kṣamāvān śuciratha cirajīvī nābhasaḥ khair mahadbhiḥ || 3, 4 80 2
śaucamāstikyamabhyāso vedeṣu gurupūjanam | 3, 4 81 1
priyātithitvamijyā ca brahmakāyasya lakṣaṇam || 3, 4 81 2
māhātmyaṁ śauryamājñā ca satataṁ śāstrabuddhitā | 3, 4 82 1
bhṛtyānāṁ bharaṇaṁ cāpi māhendraṁ kāyalakṣaṇam || 3, 4 82 2
śītasevā sahiṣṇutvaṁ paiṅgalyaṁ harikeśatā | 3, 4 83 1
priyavāditvamityetad vāruṇaṁ kāyalakṣaṇam || 3, 4 83 2
madhyasthatā sahiṣṇutvam arthasyāgamasaṁcayaḥ | 3, 4 84 1
mahāprasavaśaktitvaṁ kauberaṁ kāyalakṣaṇam || 3, 4 84 2
gandhamālyapriyatvaṁ ca nṛtyavāditrakāmitā | 3, 4 85 1
vihāraśīlatā caiva gāndharvaṁ kāyalakṣaṇam || 3, 4 85 2
prāptakārī dṛḍhotthāno nirbhayaḥ smṛtimān śuciḥ | 3, 4 86 1
rāgamohamadadveṣair varjito yāmyasattvavān || 3, 4 86 2
japavratabrahmacaryahomādhyayanasevinam | 3, 4 87 1
jñānavijñānasampannam ṛṣisattvaṁ naraṁ viduḥ || 3, 4 87 2
saptaite sāttvikāḥ kāyā rājasāṁstu nibodha me | 3, 4 88 1
aiśvaryavantaṁ raudraṁ ca śūraṁ caṇḍamasūyakam || 3, 4 88 2
ekāśinaṁ caudarikamāsuraṁ sattvamīdṛśam | 3, 4 89 1
tīkṣṇamāyāsinaṁ bhīruṁ caṇḍaṁ māyānvitaṁ tathā || 3, 4 89 2
vihārācāracapalaṁ sarpasattvaṁ vidurnaram | 3, 4 90 1
pravṛddhakāmasevī cāpyajasrāhāra eva ca || 3, 4 90 2
amarṣaṇo 'navasthāyī śākunaṁ kāyalakṣaṇam | 3, 4 91 1
ekāntagrāhitā raudramasūyā dharmabāhyatā || 3, 4 91 2
bhṛśam ātmastavaś cāpi rākṣasaṁ kāyalakṣaṇam | 3, 4 92 1
ucchiṣṭāhāratā taikṣṇyaṁ sāhasapriyatā tathā || 3, 4 92 2
strīlolupatvaṁ nairlajjyaṁ paiśācaṁ kāyalakṣaṇam | 3, 4 93 1
asaṁvibhāgam alasaṁ duḥkhaśīlam asūyakam || 3, 4 93 2
lolupaṁ cāpyadātāraṁ pretasattvaṁ vidurnaram | 3, 4 94 1
ṣaḍete rājasāḥ kāyāḥ tāmasāṁstu nibodha me || 3, 4 94 2
durmedhastvaṁ mandatā ca svapne maithunanityatā | 3, 4 95 1
nirākariṣṇutā caiva vijñeyāḥ pāśavā guṇāḥ || 3, 4 95 2
anavasthitatā maurkhyaṁ bhīrutvaṁ salilārthitā | 3, 4 96 1
parasparābhimardaś ca matsyasattvasya lakṣaṇam || 3, 4 96 2
ekasthānaratir nityam āhāre kevale rataḥ | 3, 4 97 1
vānaspatyo naraḥ sattvadharmakāmārthavarjitaḥ || 3, 4 97 2
ityete trividhāḥ kāyāḥ proktā vai tāmasāstathā | 3, 4 98 1
kāyānāṁ prakṛtīrjñātvā tvanurūpāṁ kriyāṁ caret || 3, 4 98 2
mahāprakṛtayastvetā rajaḥsattvatamaḥkṛtāḥ | 3, 4 99 1
proktā lakṣaṇataḥ samyagbhiṣak tāśca vibhāvayet || 3, 4 99 2
athātaḥ śarīrasaṁkhyāvyākaraṇaṁ śārīraṁ vyākhyāsyāmaḥ || 3, 5 1 1
yathovāca bhagavān dhanvantariḥ || 3, 5 2 1
śukraśoṇitaṁ garbhāśayastham ātmaprakṛtivikārasaṁmūrchitaṁ garbha ityucyate | 3, 5 3 1
taṁ cetanāvasthitaṁ vāyurvibhajati teja enaṁ pacati āpaḥ kledayanti pṛthivī saṁhanti ākāśaṁ vivardhayati evaṁ vivardhitaḥ sa yadā ,«hastapādajihvāghrāṇakarṇanitambādibhir aṅgair upetas tadā śarīram iti saṁjñāṁ labhate |» 3, 5 3 2
tac ca ṣaḍaṅgaṁ śākhāś catasro madhyaṁ pañcamaṁ ṣaṣṭhaṁ śira iti || 3, 5 3 3
ataḥ paraṁ pratyaṅgāni vakṣyante mastakodarapṛṣṭhanābhilalāṭanāsācibukavastigrīvā ity etā ekaikāḥ ,«karṇanetrabhrūśaṅkhāṁsagaṇḍakakṣastanavṛṣaṇapārśvasphigjānubāhūruprabhṛtayo dve dve viṁśatiraṅgulayaḥ srotāṁsi vakṣyamāṇāni »,«eṣa pratyaṅgavibhāga uktaḥ ||» 3, 5 4 1
tasya punaḥ saṁkhyānaṁ tvacaḥ kalā dhātavo malā doṣā yakṛtplīhānau phupphusa uṇḍuko hṛdayamāśayā antrāṇi vṛkkau srotāṁsi ,«kaṇḍarā jālāni kūrcā rajjavaḥ sevanyaḥ saṁghātāḥ sīmantā asthīni saṁdhayaḥ snāyavaḥ peśyo marmāṇi sirā dhamanyo yogavahāni »,«srotāṁsi ca ||» 3, 5 5 1
tvacaḥ sapta kalāḥ sapta āśayāḥ sapta dhātavaḥ sapta sapta sirāśatāni pañca peśīśatāni nava snāyuśatāni trīṇyasthiśatāni dve daśottare ,«saṁdhiśate saptottaraṁ marmaśataṁ caturviṁśatir dhamanyas trayo doṣās trayo malā nava srotāṁsi ceti samāsaḥ ||» 3, 5 6 1
vistāro 'ta ūrdhvaṁ tvaco 'bhihitāḥ kalā dhātavo malā doṣā yakṛtplīhānau phupphusa uṇḍuko hṛdayaṁ vṛkkau ca || 3, 5 7 1
āśayāstu vātāśayaḥ pittāśayaḥ śleṣmāśayo raktāśaya āmāśayaḥ pakvāśayo mūtrāśayaḥ strīṇāṁ garbhāśayo 'ṣṭama iti || 3, 5 8 1
sārdhatrivyāmānyantrāṇi puṁsāṁ strīṇāmardhavyāmahīnāni || 3, 5 9 1
śravaṇanayanavadanaghrāṇagudameḍhrāṇi nava srotāṁsi narāṇāṁ bahirmukhāni etānyeva strīṇāmaparāṇi ca trīṇi dve stanayor ,«adhastādraktavahaṁ ca ||» 3, 5 10 1
ṣoḍaśa kaṇḍarāstāsāṁ catasraḥ pādayos tāvatyo hastagrīvāpṛṣṭheṣu tatra hastapādagatānāṁ kaṇḍarāṇāṁ nakhā agraprarohā ,«grīvāhṛdayanibandhinīnām adhobhāgagatānāṁ meḍhraṁ śroṇipṛṣṭhanibandhinīnām adhobhāgagatānāṁ bimbaṁ »,«mūrdhoruvakṣo'ṁsapiṇḍādīnāṁ ca ||» 3, 5 11 1
māṁsasirāsnāyvasthijālāni pratyekaṁ catvāri catvāri tāni maṇibandhagulphasaṁśritāni parasparanibaddhāni parasparasaṁśliṣṭāni ,«parasparagavākṣitāni ceti yair gavākṣitamidaṁ śarīram ||» 3, 5 12 1
ṣaṭ kūrcās te hastapādagrīvāmeḍhreṣu hastayor dvau pādayor dvau grīvāmeḍhrayor ekaikaḥ || 3, 5 13 1
mahatyo māṁsarajjavaś catasraḥ pṛṣṭhavaṁśam ubhayataḥ peśīnibandhanārthaṁ dve bāhye ābhyantare ca dve || 3, 5 14 1
sapta sevanyaḥ śirasi vibhaktāḥ pañca jihvāśephasor ekaikā tāḥ parihartavyāḥ śastreṇa || 3, 5 15 1
caturdaśāsthnāṁ saṁghātās teṣāṁ trayo gulphajānuvaṅkṣaṇeṣu etenetarasakthi bāhū ca vyākhyātau trikaśirasor ekaikaḥ || 3, 5 16 1
caturdaśaiva sīmantās te cāsthisaṁghātavadgaṇanīyā yatastair yuktā asthisaṁghātā ye hy uktāḥ saṁghātāste khalvaṣṭādaśaikeṣām || 3, 5 17 1
trīṇi saṣaṣṭīnyasthiśatāni vedavādino bhāṣante śalyatantre tu trīṇyeva śatāni | 3, 5 18 1
teṣāṁ saviṁśamasthiśataṁ śākhāsu saptadaśottaraṁ śataṁ śroṇipārśvapṛṣṭhoraḥsu grīvāṁ pratyūrdhvaṁ triṣaṣṭiḥ evamasthnāṁ trīṇi ,"śatāni pūryante ||" 3, 5 18 2
ekaikasyāṁ tu pādāṅgulyāṁ trīṇi trīṇi tāni pañcadaśa talakūrcagulphasaṁśritāni daśa pārṣṇyāmekaṁ jaṅghāyāṁ dve jānunyekam ,«ekamūrāviti triṁśadevamekasmin sakthni bhavanti etenetarasakthi bāhū ca vyākhyātau śroṇyāṁ pañca teṣāṁ gudabhaganitambeṣu »,«catvāri trikasaṁśritam ekaṁ pārśve ṣaṭtriṁśadekasmin dvitīye 'pyevaṁ pṛṣṭhe triṁśat aṣṭāvurasi dve aṁsaphalake grīvāyāṁ nava »,«kaṇṭhanāḍyāṁ catvāri dve hanvor dantā dvātriṁśat nāsāyāṁ trīṇi ekaṁ tāluni gaṇḍakarṇaśaṅkheṣvekaikaṁ ṣaṭ śirasīti ||» 3, 5 19 0
etāni pañcavidhāni bhavanti tadyathā kapālarucakataruṇavalayanalakasaṁjñāni | 3, 5 20 1
teṣāṁ jānunitambāṁsagaṇḍatāluśaṅkhaśiraḥsu kapālāni daśanāstu rucakāni ghrāṇakarṇagrīvākṣikośeṣu taruṇāni pārśvapṛṣṭhoraḥsu ,«valayāni śeṣāṇi nalakasaṁjñāni ||» 3, 5 20 2
bhavanti cātra | 3, 5 21 1
abhyantaragataiḥ sārair yathā tiṣṭhanti bhūruhāḥ | 3, 5 21 2
asthisāraistathā dehā dhriyante dehināṁ dhruvam || 3, 5 21 3
tasmāc ciravinaṣṭeṣu tvaṅmāṁseṣu śarīriṇām | 3, 5 22 1
asthīni na vinaśyanti sārāṇyetāni dehinām || 3, 5 22 2
māṁsānyatra nibaddhāni sirābhiḥ snāyubhistathā | 3, 5 23 1
asthīnyālambanaṁ kṛtvā na śīryante patanti vā || 3, 5 23 2
saṁdhayastu dvividhāśceṣṭāvantaḥ sthirāś ca || 3, 5 24 1
śākhāsu hanvoḥ kaṭyāṁ ca ceṣṭāvantastu saṁdhayaḥ | 3, 5 25 1
śeṣāstu saṁdhayaḥ sarve vijñeyā hi sthirā budhaiḥ || 3, 5 25 2
saṁkhyātastu daśottare dve śate teṣāṁ śākhāsvaṣṭaṣaṣṭiḥ ekonaṣaṣṭiḥ koṣṭhe grīvāṁ pratyūrdhvaṁ tryaśītiḥ | 3, 5 26 1
ekaikasyāṁ pādāṅgulyāṁ trayas trayo dvāvaṅguṣṭhe te caturdaśa jānugulphavaṅkṣaṇeṣvekaika evaṁ saptadaśaikasmin sakthni bhavanti ,«etenetarasakthi bāhū ca vyākhyātau trayaḥ kaṭīkapāleṣu caturviṁśatiḥ pṛṣṭhavaṁśe tāvanta eva pārśvayor urasyaṣṭau tāvanta eva »,«grīvāyāṁ trayaḥ kaṇṭhe nāḍīṣu hṛdayaklomanibaddhāsvaṣṭādaśa dantaparimāṇā dantamūleṣu ekaḥ kākalake nāsāyāṁ ca dvau »,«vartmamaṇḍalajau netrāśrayau gaṇḍakarṇaśaṅkheṣvekaiko dvau hanusaṁdhī dvāvupariṣṭādbhruvoḥ śaṅkhayośca pañca śiraḥkapāleṣu »,«eko mūrdhni ||» 3, 5 26 2
ta ete saṁdhayo 'ṣṭavidhāḥ korolūkhalasāmudgaprataratunnasevanīvāyasatuṇḍamaṇḍalaśaṅkhāvartāḥ | 3, 5 27 1
teṣām aṅgulimaṇibandhagulphajānukūrpareṣu korāḥ saṁdhayaḥ kakṣāvaṅkṣaṇadaśaneṣūlūkhalāḥ aṁsapīṭhagudabhaganitambeṣu ,«sāmudgā grīvāpṛṣṭhavaṁśayoḥ pratarāḥ śiraḥkaṭīkapāleṣu tunnasevanyo hanvor ubhayatastu vāyasatuṇḍāḥ »,«kaṇṭhahṛdayanetraklomanāḍīṣu maṇḍalāḥ śrotraśṛṅgāṭakeṣu śaṅkhāvartāḥ |» 3, 5 27 2
teṣāṁ nāmabhir evākṛtayaḥ prāyeṇa vyākhyātāḥ || 3, 5 27 3
asthnāṁ tu saṁdhayo hy ete kevalāḥ parikīrtitāḥ | 3, 5 28 1
peśīsnāyusirāṇāṁ tu saṁdhisaṁkhyā na vidyate || 3, 5 28 2
nava snāyuśatāni | 3, 5 29 1
tāsāṁ śākhāsu ṣaṭśatāni dve śate triṁśacca koṣṭhe grīvāṁ pratyūrdhvaṁ saptatiḥ | 3, 5 29 2
ekaikasyāṁ tu pādāṅgulyāṁ ṣaṭ nicitās tāstriṁśat tāvatya eva talakūrcagulpheṣu tāvatya eva jaṅghāyāṁ daśa jānuni catvāriṁśadūrau ,«daśa vaṅkṣaṇe śatamadhyardhamevamekasmin sakthni bhavanti etenetarasakthi bāhū ca vyākhyātau ṣaṣṭiḥ kaṭyāṁ pṛṣṭhe 'śītiḥ »,«pārśvayoḥ ṣaṣṭiḥ urasi triṁśat ṣaṭtriṁśadgrīvāyāṁ mūrdhni catustriṁśat evaṁ nava snāyuśatāni vyākhyātāni ||» 3, 5 29 3
bhavanti cātra | 3, 5 30 1
snāyūścaturvidhā vidyāttāstu sarvā nibodha me | 3, 5 30 2
pratānavatyo vṛttāś ca pṛthvyaś ca śuṣirāstathā || 3, 5 30 3
pratānavatyaḥ śākhāsu sarvasaṁdhiṣu cāpyatha | 3, 5 31 1
vṛttāstu kaṇḍarāḥ sarvā vijñeyāḥ kuśalair iha || 3, 5 31 2
āmapakvāśayānteṣu vastau ca śuṣirāḥ khalu | 3, 5 32 1
pārśvorasi tathā pṛthulāś ca śirasyatha || 3, 5 32 2
nauryathā phalakāstīrṇā bandhanair bahubhir yutā | 3, 5 33 1
bhārakṣamā bhaved apsu nṛyuktā susamāhitā || 3, 5 33 2
evam eva śarīre 'smin yāvantaḥ saṁdhayaḥ smṛtāḥ | 3, 5 34 1
snāyubhir bahubhir baddhāstena bhārasahā narāḥ || 3, 5 34 2
na hy asthīni na vā peśyo na sirā na ca saṁdhayaḥ | 3, 5 35 1
vyāpāditāstathā hanyuryathā snāyuḥ śarīriṇam || 3, 5 35 2
yaḥ snāyūḥ pravijānāti bāhyāścābhyantarāstathā | 3, 5 36 1
sa gūḍhaṁ śalyamāhartuṁ dehācchaknoti dehinām || 3, 5 36 2
pañca peśīśatāni bhavanti | 3, 5 37 1
tāsāṁ catvāri śatāni śākhāsu koṣṭhe ṣaṭṣaṣṭiḥ grīvāṁ pratyūrdhvaṁ catustriṁśat | 3, 5 37 2
ekaikasyāṁ tu pādāṅgulyāṁ tisrastisrastāḥ pañcadaśa daśa prapade pādopari kūrcasaṁniviṣṭās tāvatya eva daśa gulphatalayor ,«gulphajānvantare viṁśatiḥ pañca jānuni viṁśatirūrau daśa vaṅkṣaṇe śatamevamekasmin sakthni bhavanti etenetarasakthi bāhū ca »,«vyākhyātau tisraḥ pāyau ekā meḍhre sevanyāṁ cāparā dve vṛṣaṇayoḥ sphicoḥ pañca pañca dve vastiśirasi pañcodare nābhyāmekā »,«pṛṣṭhordhvasaṁniviṣṭāḥ pañca pañca dīrghāḥ ṣaṭ pārśvayor daśa vakṣasi akṣakāṁsau prati samantāt sapta dve hṛdayāmāśayayoḥ ṣaṭ »,«yakṛtplīhoṇḍukeṣu grīvāyāṁ catasra aṣṭau hanvor ekaikā kākalakagalayor dve tāluni ekā jihvāyām oṣṭhayor dve nāsāyāṁ dve dve »,«netrayor gaṇḍayoś catasraḥ karṇayor dve catasro lalāṭe ekā śirasīti evametāni pañca peśīśatāni ||» 3, 5 37 3
bhavati cātra | 3, 5 38 1
sirāsnāyvasthiparvāṇi saṁdhayaś ca śarīriṇām | 3, 5 38 2
peśībhiḥ saṁvṛtānyatra balavanti bhavantyataḥ || 3, 5 38 3
strīṇāṁ tu viṁśatiradhikā | 3, 5 39 1
daśa tāsāṁ stanayor ekaikasmin pañca pañceti yauvane tāsāṁ parivṛddhiḥ apatyapathe catasrastāsāṁ prasṛte 'bhyantarato dve ,«mukhāśrite bāhye ca vṛtte dve garbhacchidrasaṁśritās tisraḥ śukrārtavapraveśinyas tisra eva |» 3, 5 39 2
pittapakvāśayayor madhye garbhaśayyā yatra garbhastiṣṭhati || 3, 5 39 3
tāsāṁ bahalapelavasthūlāṇupṛthuvṛttahrasvadīrghasthiramṛduślakṣṇakarkaśabhāvāḥ saṁdhyasthisirāsnāyupracchādakā yathāpradeśaṁ ,«svabhāvata eva bhavanti ||» 3, 5 40 1
bhavati cātra | 3, 5 41 1
puṁsāṁ peśyaḥ purastādyāḥ proktā lakṣaṇamuṣkajāḥ | 3, 5 41 2
strīṇāmāvṛtya tiṣṭhanti phalamantargataṁ hi tāḥ || 3, 5 41 3
marmasirādhamanīsrotasāmanyatra pravibhāgaḥ || 3, 5 42 1
śaṅkhanābhyākṛtir yonis tryāvartā sā prakīrtitā | 3, 5 43 1
tasyāstṛtīye tvāvarte garbhaśayyā pratiṣṭhitā || 3, 5 43 2
yathā rohitamatsyasya mukhaṁ bhavati rūpataḥ | 3, 5 44 1
tatsaṁsthānāṁ tathārūpāṁ garbhaśayyāṁ vidurbudhāḥ || 3, 5 44 2
ābhugno 'bhimukhaḥ śete garbho garbhāśaye striyāḥ | 3, 5 45 1
sa yoniṁ śirasā yāti svabhāvāt prasavaṁ prati || 3, 5 45 2
tvakparyantasya dehasya yo 'yamaṅgaviniścayaḥ | 3, 5 46 1
śalyajñānādṛte naiṣa varṇyate 'ṅgeṣu keṣucit || 3, 5 46 2
tasmānniḥsaṁśayaṁ jñānaṁ hartrā śalyasya vāñchatā | 3, 5 47 1
śodhayitvā mṛtaṁ samyagdraṣṭavyo 'ṅgaviniścayaḥ || 3, 5 47 2
pratyakṣato hi yaddṛṣṭaṁ śāstradṛṣṭaṁ ca yadbhavet | 3, 5 48 1
samāsatas tad ubhayaṁ bhūyo jñānavivardhanam || 3, 5 48 2
tasmāt samastagātram aviṣopahatam adīrghavyādhipīḍitam avarṣaśatikaṁ niḥsṛṣṭāntrapurīṣaṁ puruṣam āvahantyām āpagāyāṁ ,«nibaddhaṁ pañjarasthaṁ muñjavalkalakuśaśaṇādīnām anyatamenāveṣṭitāṅgapratyaṅgamaprakāśe deśe kothayet samyakprakuthitaṁ »,«coddhṛtya tato dehaṁ saptarātrād uśīravālaveṇuvalkalakūrcānām anyatamena śanaiḥ śanair avagharṣayaṁstvagādīn sarvāneva »,«bāhyābhyantarānaṅgapratyaṅgaviśeṣān yathoktān lakṣayeccakṣuṣā ||» 3, 5 49 0
ślokau cātra bhavataḥ | 3, 5 50 1
na śakyaścakṣuṣā draṣṭuṁ dehe sūkṣmatamo vibhuḥ | 3, 5 50 2
dṛśyate jñānacakṣurbhistapaścakṣurbhir eva ca || 3, 5 50 3
śarīre caiva śāstre ca dṛṣṭārthaḥ syādviśāradaḥ | 3, 5 51 1
dṛṣṭaśrutābhyāṁ saṁdeham avāpohyācaret kriyāḥ || 3, 5 51 2
athātaḥ pratyekamarmanirdeśaṁ śārīraṁ vyākhyāsyāmaḥ || 3, 6 1 1
yathovāca bhagavān dhanvantariḥ || 3, 6 2 1
saptottaraṁ marmaśatam | 3, 6 3 1
tāni marmāṇi pañcātmakāni bhavanti tadyathā māṁsamarmāṇi sirāmarmāṇi snāyumarmāṇi asthimarmāṇi sandhimarmāṇi ceti na khalu ,«māṁsasirāsnāyvasthisandhivyatirekeṇānyāni marmāṇi bhavanti yasmānnopalabhyante ||» 3, 6 3 2
tatraikādaśa māṁsamarmāṇi ekacatvāriṁśatsirāmarmāṇi saptaviṁśatiḥ snāyumarmāṇi aṣṭāvasthimarmāṇi viṁśatiḥ sandhimarmāṇi ceti | 3, 6 4 1
tadetat saptottaraṁ marmaśatam || 3, 6 4 2
teṣāmekādaśaikasmin sakthni bhavanti etenetarasakthi bāhū ca vyākhyātau udarorasor dvādaśa caturdaśa pṛṣṭhe grīvāṁ pratyūrdhvaṁ ,«saptatriṁśat ||» 3, 6 5 1
tatra sakthimarmāṇi kṣipratalahṛdayakūrcakūrcaśirogulphendrabastijānvāṇyūrvilohitākṣāṇi viṭapaṁ ceti etenetaratsakthi vyākhyātam | 3, 6 6 1
udarorasostu gudabastinābhihṛdayastanamūlastanarohitāpalāpānyapastambhau ceti | 3, 6 6 2
pṛṣṭhamarmāṇi tu kaṭīkataruṇakukundaranitambapārśvasandhibṛhatyaṁsaphalakānyaṁsau ceti | 3, 6 6 3
bāhumarmāṇi tu kṣipratalahṛdayakūrcakūrcaśiromaṇibandhendrabastikūrparāṇyūrvīlohitākṣāṇi kakṣadharaṁ ceti etenetaro ,«bāhurvyākhyātaḥ |» 3, 6 6 4
jatruṇa ūrdhvaṁ catasro dhamanyo 'ṣṭau mātṛkā dve kṛkāṭike dve vidhure dve phaṇe dvāvapāṅgau dvāvāvartau dvāvutkṣepau dvau ,"śaṅkhāvekā sthapanī pañca sīmantāścatvāri śṛṅgāṭakānyeko 'dhipatir iti ||" 3, 6 6 5
tatra talahṛdayendrabastigudastanarohitāni māṁsamarmāṇi ,«nīladhamanīmātṛkāśṛṅgāṭakāpāṅgasthapanīphaṇastanamūlāpalāpāpastambhahṛdayanābhipārśvasandhibṛhatīlohitākṣorvyaḥ »,«sirāmarmāṇi āṇīviṭapakakṣadharakūrcakūrcaśirobastikṣiprāṁsavidhurotkṣepāḥ snāyumarmāṇi »,«kaṭīkataruṇanitambāṁsaphalakaśaṅkhāstvasthimarmāṇi jānukūrparasīmantādhipatigulphamaṇibandhakukundarāvartakṛkāṭikāś ceti »,«sandhimarmāṇi ||» 3, 6 7 1
tānyetāni pañcavikalpāni marmāṇi bhavanti | 3, 6 8 1
tadyathā sadyaḥprāṇaharāṇi kālāntaraprāṇaharāṇi viśalyaghnāni vaikalyakarāṇi rujākarāṇīti | 3, 6 8 2
tatra sadyaḥprāṇaharāṇyekonaviṁśatiḥ kālāntaraprāṇaharāṇi trayastriṁśat trīṇi viśalyaghnāni catuścatvāriṁśadvaikalyakarāṇi aṣṭau ,«rujākarāṇīti ||» 3, 6 8 3
bhavanti cātra | 3, 6 9 1
śṛṅgāṭakānyadhipatiḥ śaṅkhau kaṇṭhasirā gudam | 3, 6 9 2
hṛdayaṁ bastinābhī ca ghnanti sadyo hatāni tu || 3, 6 9 3
vakṣomarmāṇi sīmantatalakṣiprendrabastayaḥ | 3, 6 10 1
kaṭīkataruṇe sandhī pārśvajau bṛhatī ca yā || 3, 6 10 2
nitambāviti caitāni kālāntaraharāṇi tu | 3, 6 11 1
utkṣepau sthapanī caiva viśalyaghnāni nirdiśet || 3, 6 11 2
lohitākṣāṇi jānūrvīkūrcaviṭapakūrparāḥ | 3, 6 12 1
kukundare kakṣadhare vidhure sakṛkāṭike || 3, 6 12 2
aṁsāṁsaphalakāpāṅgā nīle manye phaṇau tathā | 3, 6 13 1
vaikalyakaraṇānyāhurāvartau dvau tathaiva ca || 3, 6 13 2
gulphau dvau maṇibandhau dvau dve dve kūrcaśirāṁsi ca | 3, 6 14 1
rujākarāṇi jānīyādaṣṭāvetāni buddhimān | 3, 6 14 2
kṣiprāṇi viddhamātrāṇi ghnanti kālāntareṇa ca || 3, 6 14 3
marmāṇi nāma māṁsasirāsnāyvasthisandhisaṁnipātās teṣu svabhāvata eva viśeṣeṇa prāṇāstiṣṭhanti tasmānmarmasvabhihatāstāṁstān ,«bhāvān āpadyante ||» 3, 6 15 1
tatra sadyaḥprāṇaharāṇyāgneyāni agniguṇeṣvāśu kṣīṇeṣu kṣapayanti kālāntaraprāṇaharāṇi saumyāgneyāni agniguṇeṣvāśu kṣīṇeṣu ,«krameṇa ca somaguṇeṣu kālāntareṇa kṣapayanti viśalyaprāṇaharāṇi vāyavyāni śalyamukhāvaruddho yāvadantarvāyustiṣṭhati tāvajjīvati »,«uddhṛtamātre tu śalye marmasthānāśrito vāyurniṣkrāmati tasmāt saśalyo jīvatyuddhṛtaśalyo mriyate pākātpatitaśalyo vā jīvati »,«vaikalyakarāṇi saumyāni somo hi sthiratvācchaityāc ca trāṇāvalambanaṁ karoti rujākarāṇyagnivāyuguṇabhūyiṣṭhāni viśeṣataśca tau »,«rujākarau pāñcabhautikīṁ ca rujāmāhureke ||» 3, 6 16 1
kecidāhurmāṁsādīnāṁ pañcānām api samastānāṁ vivṛddhānāṁ ca samavāyāt sadyaḥprāṇaharāṇi ekahīnānāmalpānāṁ vā ,«kālāntaraprāṇaharāṇi dvihīnānāṁ viśalyaprāṇaharāṇi trihīnānāṁ vaikalyakarāṇi ekasminneva rujākarāṇīti |» 3, 6 17 1
naivaṁ yato 'sthimarmasvapyabhihateṣu śoṇitāgamanaṁ bhavati || 3, 6 17 2
bhavanti cātra | 3, 6 18 1
caturvidhā yāstu sirāḥ śarīre prāyeṇa tā marmasu saṁniviṣṭāḥ | 3, 6 18 2
snāyvasthimāṁsāni tathaiva sandhīn saṁtarpya dehaṁ pratipālayanti || 3, 6 18 3
tataḥ kṣate marmaṇi tāḥ pravṛddhaḥ samantato vāyur abhistṛṇoti | 3, 6 19 1
vivardhamānastu sa mātariśvā rujaḥ sutīvrāḥ pratanoti kāye || 3, 6 19 2
rujābhibhūtaṁ tu tataḥ śarīraṁ pralīyate naśyati cāsya saṁjñā | 3, 6 20 1
ato hi śalyaṁ vinihartumicchanmarmāṇi yatnena parīkṣya karṣet || 3, 6 20 2
etena śeṣaṁ vyākhyātam || 3, 6 21 1
tatra sadyaḥprāṇaharam ante viddhaṁ kālāntareṇa mārayati kālāntaraprāṇaharam ante viddhaṁ vaikalyamāpādayati viśalyaprāṇaharaṁ ,«ca vaikalyakaraṁ kālāntaraṁ kleśayati rujāṁ ca karoti rujākaram atīvravedanaṁ bhavati ||» 3, 6 22 1
tatra sadyaḥprāṇaharāṇi saptarātrābhyantarānmārayati kālāntaraprāṇaharāṇi pakṣānmāsādvā teṣv api kṣiprāṇi kadācidāśu mārayanti ,«viśalyaprāṇaharāṇi vaikalyakarāṇi ca kadācid atyabhihatāni mārayanti ||» 3, 6 23 1
ata ūrdhvaṁ pratyekaśo marmasthānāni vyākhyāsyāmastatra pādasyāṅguṣṭhāṅgulyor madhye kṣipraṁ nāma marma tatra ,«viddhasyākṣepakeṇa maraṇaṁ madhyamāṅgulīm anupūrveṇa madhye pādatalasya talahṛdayaṁ nāma tatrāpi rujābhir maraṇaṁ »,«kṣiprasyopariṣṭād ubhayataḥ kūrco nāma tatra pādasya bhramaṇavepane bhavato gulphasandheradha ubhayataḥ kūrcaśiro nāma tatra »,«rujāśophau pādajaṅghayoḥ saṁdhāne gulpho nāma tatra rujaḥ stabdhapādatā khañjatā vā pārṣṇiṁ prati jaṅghāmadhye indravastis tatra »,"śoṇitakṣayeṇa maraṇaṁ jaṅghorvoḥ saṁdhāne jānu nāma tatra khañjatā jānuna ūrdhvam ubhayatas tryaṅgulamāṇī tatra ","śophābhivṛddhiḥ stabdhasakthitā ca ūrumadhye ūrvī tatra śoṇitakṣayāt sakthiśoṣa ūrvyā ūrdhvamadho vaṅkṣaṇasaṁdher ūrumūle ",«lohitākṣaṁ tatra lohitakṣayeṇa pakṣāghātaḥ sakthiśoṣo vā vaṅkṣaṇavṛṣaṇayor antare viṭapaṁ tatra ṣāṇḍhyamalpaśukratā vā bhavati »,«evametānyekādaśa sakthimarmāṇi vyākhyātāni |» 3, 6 24 1
etenetarasakthi bāhū ca vyākhyātau | 3, 6 24 2
viśeṣatastu yāni sakthni gulphajānuviṭapāni tāni bāhau maṇibandhakūrparakakṣadharāṇi yathā vaṅkṣaṇavṛṣaṇayor antare viṭapamevaṁ ,«vakṣaḥkakṣayor madhye kakṣadharaṁ tasmin viddhe ta evopadravā viśeṣatastu maṇibandhe kuṇṭhatā kūrparākhye kuṇiḥ kakṣadhare »,«pakṣāghātaḥ |» 3, 6 24 3
evametāni catuścatvāriṁśacchākhāsu marmāṇi vyākhyātāni || 3, 6 24 4
ata ūrdhvam udarorasor marmāṇyanuvyākhyāsyāmas tatra vātavarconirasanaṁ sthūlāntrapratibaddhaṁ gudaṁ nāma marma tatra ,«sadyomaraṇam alpamāṁsaśoṇito 'bhyantarataḥ kaṭyāṁ mūtrāśayo bastis tatrāpi sadyomaraṇam aśmarīvraṇād ṛte tatrāpyubhayato »,«bhinne na jīvati ekato bhinne mūtrasrāvī vraṇo bhavati sa tu yatnenopakrānto rohati pakvāmāśayayor madhye sirāprabhāvā nābhir »,«tatrāpi sadyomaraṇaṁ stanayor madhyamadhiṣṭhāyorasy āmāśayadvāraṁ sattvarajastamasāmadhiṣṭhānaṁ hṛdayaṁ tatrāpi sadya eva »,«maraṇaṁ stanayor adhastād dvyaṅgulamubhayataḥ stanamūle tatra kaphapūrṇakoṣṭhatayā mriyate stanacūcukayor ūrdhvaṁ »,«dvyaṅgulam ubhayataḥ stanarohitau tatra lohitapūrṇakoṣṭhatayā kāsaśvāsābhyāṁ ca mriyate aṁsakūṭayor adhastāt pārśvoparibhāgayor »,«apalāpau tatra raktena pūyabhāvaṁ gatena maraṇam ubhayatroraso nāḍyau vātavahe apastambhau tatra vātapūrṇakoṣṭhatayā »,«kāsaśvāsābhyāṁ ca maraṇam evam etānyudarorasor dvādaśa marmāṇi vyākhyātāni ||» 3, 6 25 1
ata ūrdhvaṁ pṛṣṭhamarmāṇi vyākhyāsyāmastatra pṛṣṭhavaṁśamubhayataḥ pratiśroṇikāṇḍam asthinī kaṭīkataruṇe marmāṇī tatra ,"śoṇitakṣayāt pāṇḍurvivarṇo hīnarūpaśca mriyate pārśvajaghanabahirbhāge pṛṣṭhavaṁśam ubhayataḥ kukundare tatra sparśājñānam ",«adhaḥkāye ceṣṭopaghātaśca śroṇīkāṇḍayor uparyāśayācchādanau pārśvāntarapratibaddhau nitambau tatrādhaḥkāyaśoṣo daurbalyācca »,«maraṇam adhaḥpārśvāntarapratibaddhau jaghanapārśvamadhyayos tiryagūrdhvaṁ ca jaghanāt pārśvasandhī tatra »,«lohitapūrṇakoṣṭhatayā mriyate stanamūlādṛjūbhayataḥ pṛṣṭhavaṁśasya bṛhatyau tatra śoṇitātipravṛttinimittair upadravair mriyate »,«pṛṣṭhopari pṛṣṭhavaṁśamubhayatastrikasambaddhe aṁsaphalake tatra bāhvoḥ svāpaśoṣau bāhumūrdhagrīvāmadhye »,"'ṁsapīṭhaskandhanibandhanāvaṁsau tatra stabdhabāhutā evametāni caturdaśa pṛṣṭhamarmāṇi vyākhyātāni ||" 3, 6 26 1
ata ūrdhvam ūrdhvajatrugatāni vyākhyāsyāmastatra kaṇṭhanāḍīmubhayataścatasro dhamanyo dve nīle dve ca manye vyatyāsena tatra ,«mūkatā svaravaikṛtam arasagrāhitā ca grīvāyām ubhayataścatasraḥ sirā mātṛkās tatra sadyomaraṇaṁ śirogrīvayoḥ saṁdhāne kṛkāṭike »,«tatra calamūrdhatā karṇapṛṣṭhato 'dhaḥsaṁśrite vidhure tatra bādhiryaṁ ghrāṇamārgamubhayataḥ srotomārgapratibaddhe »,«abhyantarataḥ phaṇe tatra gandhājñānaṁ bhrūpucchāntayor adho 'kṣṇor bāhyato 'pāṅgau tatrāndhyaṁ dṛṣṭyupaghāto vā bhruvor upari »,«nimnayor āvartau tatrāpyāndhyaṁ dṛṣṭyupaghāto vā bhruvoḥ pucchāntayor upari karṇalalāṭayor madhye śaṅkhau tatra sadyomaraṇaṁ »,"śaṅkhayor upari keśānta utkṣepau tatra saśalyo jīvati pākāt patitaśalyo vā noddhṛtaśalyo bhruvor madhye sthapanī tatrotkṣepavat pañca ",«sandhayaḥ śirasi vibhaktāḥ sīmantā nāma tatronmādabhayacittanāśair maraṇaṁ ghrāṇaśrotrākṣijihvāsaṁtarpaṇīnāṁ sirāṇāṁ madhye »,«sirāsannipātaḥ śṛṅgāṭakāni tāni catvāri marmāṇi tatrāpi sadyomaraṇaṁ mastakābhyantarata upariṣṭāt sirāsaṁdhisannipāto romāvarto »,"'dhipatiḥ tatrāpi sadya eva |" 3, 6 27 1
evametāni saptatriṁśadūrdhvajatrugatāni marmāṇi vyākhyātāni || 3, 6 27 2
bhavanti cātra | 3, 6 28 1
ūrvyaḥ śirāṁsi viṭape ca sakakṣapārśve ekaikamaṅgulamitaṁ stanapūrvamūlam | 3, 6 28 2
viddhyaṅguladvayamitaṁ maṇibandhagulphaṁ trīṇyeva jānu saparaṁ saha kūrparābhyām || 3, 6 28 3
hṛdbastikūrcagudanābhi vadanti mūrdhni catvāri pañca ca gale daśa yāni ca dve | 3, 6 29 1
tāni svapāṇitalakuñcitasaṁmitāni śeṣāṇyavehi parivistarato 'ṅgulārdham || 3, 6 29 2
etatpramāṇamabhivīkṣya vadanti tajjñāḥ śastreṇa karmakaraṇaṁ parihṛtya kāryam | 3, 6 30 1
pārśvābhighātitamapīha nihanti marma tasmāddhi marmasadanaṁ parivarjanīyam || 3, 6 30 2
chinneṣu pāṇicaraṇeṣu sirā narāṇāṁ saṁkocam īyurasṛgalpamato nireti | 3, 6 31 1
prāpyāmitavyasanamugramato manuṣyāḥ saṁchinnaśākhataruvannidhanaṁ na yānti || 3, 6 31 2
kṣipreṣu tatra sataleṣu hateṣu raktaṁ gacchatyatīva pavanaś ca rujaṁ karoti | 3, 6 32 1
evaṁ vināśam upayānti hi tatra viddhā vṛkṣā ivāyudhavighātanikṛttamūlāḥ || 3, 6 32 2
tasmāt tayor abhihatasya tu pāṇipādaṁ chettavyamāśu maṇibandhanagulphadeśe | 3, 6 33 1
marmāṇi śalyaviṣayārdhamudāharanti yasmāc ca marmasu hatā na bhavanti sadyaḥ || 3, 6 33 2
jīvanti tatra yadi vaidyaguṇena kecit te prāpnuvanti vikalatvamasaṁśayaṁ hi | 3, 6 34 1
saṁbhinnajarjaritakoṣṭhaśiraḥkapālā jīvanti śastravihataiś ca śarīradeśaiḥ || 3, 6 34 2
chinnaiś ca sakthibhujapādakarair aśeṣair yeṣāṁ na marmapatitā vividhāḥ prahārāḥ somamārutatejāṁsi rajaḥsattvatamāṁsi ca | 3, 6 35 1
marmasu prāyaśaḥ puṁsāṁ bhūtātmā cāvatiṣṭhate || 3, 6 35 2
marmasvabhihatāstasmānna jīvanti śarīriṇaḥ | 3, 6 36 1
indriyārtheṣvasaṁprāptir manobuddhiviparyayaḥ || 3, 6 36 2
rujaś ca vividhāstīvrā bhavantyāśuhare hate | 3, 6 37 1
hate kālāntaraghne tu dhruvo dhātukṣayo nṛṇām || 3, 6 37 2
tato dhātukṣayājjanturvedanābhiś ca naśyati | 3, 6 38 1
hate vaikalyajanane kevalaṁ vaidyanaipuṇāt || 3, 6 38 2
śarīraṁ kriyayā yuktaṁ vikalatvamavāpnuyāt | 3, 6 39 1
viśalyaghneṣu vijñeyaṁ pūrvoktaṁ yacca kāraṇam || 3, 6 39 2
rujākarāṇi marmāṇi kṣatāni vividhā rujaḥ | 3, 6 40 1
kurvantyante ca vaikalyaṁ kuvaidyavaśago yadi || 3, 6 40 2
chedabhedābhighātebhyo dahanāddāraṇād api | 3, 6 41 1
upaghātaṁ vijānīyānmarmaṇāṁ tulyalakṣaṇam || 3, 6 41 2
marmābhighātastu ca kaścidasti yo 'lpātyayo vāpi niratyayo vā | 3, 6 42 1
prāyeṇa marmasvabhitāḍitāstu vaikalyamṛcchantyathavā mriyante || 3, 6 42 2
marmāṇyadhiṣṭhāya hi ye vikārā mūrchanti kāye vividhā narāṇām | 3, 6 43 1
prāyeṇa te kṛcchratamā bhavanti narasya yatnair api sādhyamānāḥ || 3, 6 43 2
athātaḥ sirāvarṇavibhaktiśārīraṁ vyākhyāsyāmaḥ || 3, 7 1 1
yathovāca bhagavān dhanvantariḥ || 3, 7 2 1
sapta sirāśatāni bhavanti yābhir idaṁ śarīramārāma iva jalahāriṇībhiḥ kedāra iva ca kulyābhir upasnihyate 'nugṛhyate ,«cākuñcanaprasāraṇādibhir viśeṣaiḥ drumapatrasevanīnām iva ca tāsāṁ pratānāḥ tāsāṁ nābhir mūlaṁ tataś ca »,«prasarantyūrdhvamadhastiryak ca ||» 3, 7 3 1
bhavataś cātra | 3, 7 4 1
yāvatyastu sirāḥ kāye sambhavanti śarīriṇām | 3, 7 4 2
nābhyāṁ sarvā nibaddhāstāḥ pratanvanti samantataḥ || 3, 7 4 3
nābhisthāḥ prāṇināṁ prāṇāḥ prāṇānnābhir vyupāśritā | 3, 7 5 1
sirābhir āvṛtā nābhiścakranābhir ivārakaiḥ || 3, 7 5 2
tāsāṁ mūlasirāścatvāriṁśat tāsāṁ vātavāhinyo daśa pittavāhinyo daśa kaphavāhinyo daśa daśa raktavāhinyaḥ | 3, 7 6 1
tāsāṁ tu vātavāhinīnāṁ vātasthānagatānāṁ pañcasaptatiśataṁ bhavati tāvatya eva pittavāhinyaḥ pittasthāne kaphavāhinyaś ca ,«kaphasthāne raktavāhinyaś ca yakṛtplīhnoḥ evametāni sapta sirāśatāni ||» 3, 7 6 2
tatra vātavāhinyaḥ sirā ekasmin sakthni pañcaviṁśatiḥ etenetarasakthi bāhū ca vyākhyātau | 3, 7 7 1
viśeṣatastu koṣṭhe catustriṁśat tāsāṁ gudameḍhrāśritāḥ śroṇyāmaṣṭau dve dve pārśvayoḥ ṣaṭ pṛṣṭhe tāvatya eva codare daśa vakṣasi | 3, 7 7 2
ekacatvāriṁśajjatruṇa ūrdhvaṁ tāsāṁ caturdaśa grīvāyāṁ karṇayoścatasro nava jihvāyāṁ ṣaṭ nāsikāyām aṣṭau netrayoḥ evam etat ,«pañcasaptatiśataṁ vātavāhinīnāṁ sirāṇāṁ vyākhyātaṁ bhavati |» 3, 7 7 3
eṣa eva vibhāgaḥ śeṣāṇām api | 3, 7 7 4
viśeṣatastu pittavāhinyo netrayor daśa karṇayor dve evaṁ raktavāhāḥ kaphavahāśca | 3, 7 7 5
evametāni sapta sirāśatāni savibhāgāni vyākhyātāni || 3, 7 7 6
bhavanti cātra | 3, 7 8 1
kriyāṇāmapratīghātamamohaṁ buddhikarmaṇām | 3, 7 8 2
karotyanyān guṇāṁścāpi svāḥ sirāḥ pavanaścaran || 3, 7 8 3
yadā tu kupito vāyuḥ svāḥ sirāḥ pratipadyate | 3, 7 9 1
tadāsya vividhā rogā jāyante vātasaṁbhavāḥ || 3, 7 9 2
bhrājiṣṇutām annarucim agnidīptim arogatām | 3, 7 10 1
saṁsarpatsvāḥ sirāḥ pittaṁ kuryāccānyānguṇān api || 3, 7 10 2
yadā prakupitaṁ pittaṁ sevate svavahāḥ sirāḥ | 3, 7 11 1
tadāsya vividhā rogā jāyante pittasaṁbhavāḥ || 3, 7 11 2
snehamaṅgeṣu sandhīnāṁ sthairyaṁ balamudīrṇatām | 3, 7 12 1
karotyanyān guṇāṁścāpi balāsaḥ svāḥ sirāścaran || 3, 7 12 2
yadā tu kupitaḥ śleṣmā svāḥ sirāḥ pratipadyate | 3, 7 13 1
tadāsya vividhā rogā jāyante śleṣmasaṁbhavāḥ || 3, 7 13 2
dhātūnāṁ pūraṇaṁ sparśajñānam asaṁśayam | 3, 7 14 1
svāḥ sirāḥ saṁcaradraktaṁ kuryāccānyān guṇān api || 3, 7 14 2
yadā tu kupitaṁ raktaṁ sevate svavahāḥ sirāḥ | 3, 7 15 1
tadāsya vividhā rogā jāyante raktasaṁbhavāḥ || 3, 7 15 2
na hi vātaṁ sirāḥ kāścin na pittaṁ kevalaṁ tathā | 3, 7 16 1
śleṣmāṇaṁ vā vahantyetā ataḥ sarvavahāḥ smṛtāḥ || 3, 7 16 2
praduṣṭānāṁ hi doṣāṇāṁ mūrchitānāṁ pradhāvatām | 3, 7 17 1
dhruvam unmārgagamanam ataḥ sarvavahāḥ smṛtāḥ || 3, 7 17 2
tatrāruṇā vātavahāḥ pūryante vāyunā sirāḥ | 3, 7 18 1
pittāduṣṇāś ca nīlāśca śītā gauryaḥ sthirāḥ kaphāt | 3, 7 18 2
asṛgvahāstu rohiṇyaḥ sirā nātyuṣṇaśītalāḥ || 3, 7 18 3
ata ūrdhvaṁ pravakṣyāmi na vidhyedyāḥ sirā bhiṣak | 3, 7 19 1
vaikalyaṁ maraṇaṁ cāpi vyadhāttāsāṁ dhruvaṁ bhavet || 3, 7 19 2
sirāśatāni catvāri vidyācchākhāsu buddhimān | 3, 7 20 1
ṣaṭtriṁśacca śataṁ koṣṭhe catuḥṣaṣṭiṁ ca mūrdhani || 3, 7 20 2
śākhāsu ṣoḍaśa sirāḥ koṣṭhe dvātriṁśadeva tu | 3, 7 21 1
pañcāśajjatruṇaścordhvam avyadhyāḥ parikīrtitāḥ || 3, 7 21 2
tatra sirāśatamekasmin sakthni bhavati tāsāṁ jāladharā tvekā tisraścābhyantarās tatrorvīsaṁjñe dve lohitākṣasaṁjñā caikā ,«etāstvavyadhyā etenetarasakthi bāhū ca vyākhyātau evamaśastrakṛtyāḥ ṣoḍaśa śākhāsu |» 3, 7 22 1
dvātriṁśacchroṇyāṁ tāsām aṣṭāvaśastrakṛtyāḥ dve dve viṭapayoḥ kaṭīkataruṇayośca aṣṭāvaṣṭāvekaikasmin pārśve ,«tāsāmekaikāmūrdhvagāṁ pariharet pārśvasandhigate ca dve catasro viṁśatiś ca pṛṣṭhe pṛṣṭhavaṁśamubhayatas tāsāmūrdhvagāminyau »,«dve dve pariharedbṛhatīsire tāvatya evodare tāsāṁ meḍhropari romarājīmubhayato dve dve pariharet catvāriṁśadvakṣasi tāsāṁ »,«caturdaśāśastrakṛtyā hṛdaye dve dve dve stanamūle stanarohitāpalāpastambheṣūbhayato 'ṣṭau evaṁ dvātriṁśadaśastrakṛtyāḥ »,«pṛṣṭhodaroraḥsu bhavanti |» 3, 7 22 2
catuḥṣaṣṭisirāśataṁ jatruṇa ūrdhvaṁ bhavati tatra ṣaṭpañcāśacchirodharāyāṁ tāsāmaṣṭau catasraśca marmasaṁjñāḥ pariharet dve ,«kṛkāṭikayoḥ dve vidhurayoḥ evaṁ grīvāyāṁ ṣoḍaśāvyadhyāḥ hanvor ubhayato 'ṣṭāvaṣṭau tāsāṁ tu sandhidhamanyau dve dve pariharet »,"ṣaṭtriṁśajjihvāyāṁ tāsāmadhaḥ ṣoḍaśāśastrakṛtyāḥ rasavahe dve vāgvahe ca dve dvirdvādaśa nāsāyāṁ tāsām aupanāsikyaścatasraḥ ",«pariharet tāsām eva ca tālunyekāṁ mṛdāvuddeśe aṣṭatriṁśad ubhayor netrayoḥ tāsāmekāmapāṅgayoḥ pariharet karṇayor daśa tāsāṁ »,"śabdavāhinīmekaikāṁ pariharet nāsānetragatāstu lalāṭe ṣaṣṭiḥ tāsāṁ keśāntānugatāścatasraḥ āvartayor ekaikā sthapanyāṁ caikā ",«parihartavyā śaṅkhayor daśa tāsāṁ śaṅkhasandhigatāmekaikāṁ pariharet dvādaśa mūrdhni tāsāmutkṣepayor dve pariharet »,«sīmanteṣvekaikām ekāmadhipatāviti evamaśastrakṛtyāḥ pañcāśajjatruṇa ūrdhvam iti ||» 3, 7 22 3
bhavati cātra | 3, 7 23 1
vyāpnuvantyabhito dehaṁ nābhitaḥ prasṛtāḥ sirāḥ | 3, 7 23 2
pratānāḥ padminīkandādbisādīnāṁ yathā jalam || 3, 7 23 3
athātaḥ sirāvyadhavidhiśārīraṁ vyākhyāsyāmaḥ || 3, 8 1 1
yathovāca bhagavān dhanvantariḥ || 3, 8 2 1
bālasthavirarūkṣakṣatakṣīṇabhīrupariśrāntamadyādhvastrīkarṣitavamitaviriktāsthāpitānuvāsitajāgaritaklībakṛśagārbhiṇīnāṁ ,«kāsaśvāsaśoṣapravṛddhajvarākṣepakapakṣāghātopavāsapipāsāmūrcchāprapīḍitānāṁ ca sirāṁ na vidhyet yāścāvyadhyā vyadhyāścādṛṣṭā »,«dṛṣṭāścāyantritā yantritāścānutthitā iti ||» 3, 8 3 1
śoṇitāvasekasādhyāśca ye vikārāḥ prāgabhihitāsteṣu cāpakveṣvanyeṣu cānukteṣu yathābhyāsaṁ yathānyāyaṁ ca sirāṁ vidhyet || 3, 8 4 1
pratiṣiddhānām api ca viṣopasargātyayikeṣu sirāvyadhanamapratiṣiddham || 3, 8 5 1
tatra snigdhasvinnamāturaṁ yathādoṣapratyanīkaṁ dravaprāyamannaṁ bhuktavantaṁ yavāgūṁ pītavantaṁ vā yathākālam ,«upasthāpyāsīnaṁ sthitaṁ vā prāṇānabādhamāno vastrapaṭṭacarmāntarvalkalalatānāmanyatamena yantrayitvā nātigāḍhaṁ nātiśithilaṁ »,"śarīrapradeśamāsādya prāptaṁ śastramādāya sirāṁ vidhyet ||" 3, 8 6 1
naivātiśīte nātyuṣṇe na pravāte na cābhrite | 3, 8 7 1
sirāṇāṁ vyadhanaṁ kāryamaroge vā kadācana || 3, 8 7 2
tatra vyadhyasiraṁ puruṣaṁ pratyādityamukham aratnimātrocchrite upaveśyāsane sakthnor ākuñcitayor niveśya kūrparau ,«sandhidvayasyopari hastāvantargūḍhāṅguṣṭhakṛtamuṣṭī manyayoḥ sthāpayitvā yantraṇaśāṭakaṁ grīvāmuṣṭyor upari parikṣipyānyena »,«puruṣeṇa paścātsthitena vāmahastenottānena śāṭakāntadvayaṁ grāhayitvā tato vaidyo brūyāddakṣiṇahastena sirotthāpanārthaṁ ca »,«yantraṁ pṛṣṭhamadhye pīḍayeti karmapuruṣaṁ ca vāyupūrṇamukhaṁ sthāpayet eṣa uttamāṅgagatānām antarmukhavarjānāṁ sirāṇāṁ »,«vyadhane yantraṇavidhiḥ |» 3, 8 8 1
pādavyadhyasirasya pādaṁ same sthāne susthitaṁ sthāpayitvānyaṁ pādamīṣatsaṁkucitamuccaiḥ kṛtvā vyadhyasiraṁ pādaṁ ,«jānusandheradhaḥ śāṭakenāveṣṭya hastābhyāṁ prapīḍya gulphaṁ vyadhyapradeśasyopari caturaṅgule plotādīnāmanyatamena baddhvā »,«vā pādasirāṁ vidhyet |» 3, 8 8 2
athopariṣṭāddhastau gūḍhāṅguṣṭhakṛtamuṣṭī samyagāsane sthāpayitvā sukhopaviṣṭasya pūrvavadyantraṁ baddhvā hastasirāṁ vidhyet | 3, 8 8 3
gṛdhrasīviśvācyoḥ saṁkucitajānukūrparasya | 3, 8 8 4
śroṇīpṛṣṭhaskandheṣūnnāmitapṛṣṭhasyāvākśiraskasyopaviṣṭasya visphūrjitapṛṣṭhasya vidhyet | 3, 8 8 5
udarorasoḥ prasāritoraskasyonnāmitaśiraskasya visphūrjitadehasya | 3, 8 8 6
bāhubhyāmavalambamānadehasya pārśvayoḥ | 3, 8 8 7
avanāmitameḍhrasya meḍhre | 3, 8 8 8
unnamitavidaṣṭajihvāgrasyādhojihvāyām | 3, 8 8 9
ativyāttānanasya tāluni dantamūleṣu ca | 3, 8 8 10
evaṁ yantropāyānanyāṁśca sirotthāpanahetūn buddhyāvekṣya śarīravaśena vyādhivaśena ca vidadhyāt || 3, 8 8 11
māṁsaleṣvavakāśeṣu yavamātraṁ śastraṁ nidadhyāt ato 'nyeṣvardhayavamātraṁ vrīhimātraṁ vā vrīhimukhena asthnām upari ,«kuṭhārikayā vidhyedardhayavamātram ||» 3, 8 9 1
bhavanti cātra | 3, 8 10 1
vyabhre varṣāsu vidhyeta grīṣmakāle tu śītale | 3, 8 10 2
hemantakāle madhyāhne śastrakālāstrayaḥ smṛtāḥ || 3, 8 10 3
samyakśastranipātena dhārayā yā sravedasṛk | 3, 8 11 1
muhūrtaṁ ruddhā tiṣṭhecca suviddhāṁ tāṁ vinirdiśet || 3, 8 11 2
yathā kusumbhapuṣpebhyaḥ pūrvaṁ sravati pītikā | 3, 8 12 1
tathā sirāsu viddhāsu duṣṭamagre pravartate || 3, 8 12 2
mūrchitasyātibhītasya śrāntasya tṛṣitasya ca | 3, 8 13 1
na vahanti sirā viddhāstathānutthitayantritāḥ || 3, 8 13 2
kṣīṇasya bahudoṣasya mūrchayābhihatasya ca | 3, 8 14 1
bhūyo 'parāhṇe visrāvyā sāparedyustryahe 'pi vā || 3, 8 14 2
raktaṁ saśeṣadoṣaṁ tu kuryād api vicakṣaṇaḥ | 3, 8 15 1
na cātiniḥsrutaṁ kuryāccheṣaṁ saṁśamanair jayet || 3, 8 15 2
balino bahudoṣasya vayaḥsthasya śarīriṇaḥ | 3, 8 16 1
paraṁ pramāṇamicchanti prasthaṁ śoṇitamokṣaṇe || 3, 8 16 2
tatra pādadāhapādaharṣāvabāhukacippavisarpavātaśoṇitavātakaṇṭakavicarcikāpādadārīprabhṛtiṣu kṣipramarmaṇa upariṣṭād dvyaṅgule ,«vrīhimukhena sirāṁ vidhyet ślīpade taccikitsite yathā vakṣyate kroṣṭukaśiraḥkhañjapaṅgulavātavedanāsu jaṅghāyāṁ gulphasyopari »,«caturaṅgule apacyāmindrabasteradhastād dvyaṅgule jānusandheruparyadho vā caturaṅgule gṛdhrasyām ūrumūlasaṁśritāṁ galagaṇḍe »,«etenetarasakthi bāhū ca vyākhyātau viśeṣatastu vāmabāhau kūrparasandherabhyantarato bāhumadhye plīhni kaniṣṭhikānāmikayor »,«madhye vā evaṁ dakṣiṇabāhau yakṛddālye etām eva ca kāsaśvāsayor apyādiśanti gṛdhrasyām iva viśvācyāṁ śroṇiṁ prati samantād »,«dvyaṅgule pravāhikāyāṁ śūlinyāṁ parivartikopadaṁśaśūkadoṣaśukravyāpatsu meḍhramadhye vāmapārśve kakṣāstanayor antare »,"'ntarvidradhau pārśvaśūle ca bāhuśoṣāvabāhukayor apyeke vadantyaṁsayor antare trikasandhimadhyagatāṁ tṛtīyake ",«adhaḥskandhasandhigatām anyatarapārśvasaṁsthitāṁ caturthake hanusandhimadhyagatām apasmāre »,"śaṅkhakeśāntasandhigatāmuro'pāṅgalalāṭeṣu conmāde jihvārogeṣvadhojihvāyāṁ dantavyādhiṣu ca tāluni tālavyeṣu karṇayor upari ",«samantāt karṇaśūle tadrogeṣu ca gandhāgrahaṇe nāsārogeṣu ca nāsāgre timirākṣipākaprabhṛtiṣv akṣyāmayeṣūpanāsike lālāṭyām »,«apāṅgyāṁ vā etā eva ca śirorogādhimanthaprabhṛtiṣu rogeṣviti ||» 3, 8 17 0
durvyadhā viṁśatis tatra durviddhātividdhā kuñcitā piccitā kuṭṭitāprasrutātyudīrṇānte 'bhihatā pariśuṣkā kūṇitā vepitānutthitaviddhā ,"śastrahatā tiryagviddhāpaviddhāvyadhyā vidrutā dhenukā punaḥ punarviddhā māṁsasirāsnāyvasthisandhimarmasu ceti ||" 3, 8 18 0
tatra yā sūkṣmaśastraviddhāvyaktam asṛk sravati rujāśophavatī ca sā durviddhā pramāṇātiriktaviddhāyāmantaḥ praviśati śoṇitaṁ ,"śoṇitātipravṛttirvā sātividdhā kuñcitāyāmapyevaṁ kuṇṭhaśastrapramathitā pṛthulībhāvam āpannā piccitā anāsāditā punaḥ punarantayoś ",«ca bahuśaḥ śastrābhihatā kuṭṭitā śītabhayamūrcchābhir apravṛttaśoṇitāprasrutā tīkṣṇamahāmukhaśastraviddhātyudīrṇā »,«alparaktasrāviṇyante viddhā ante 'bhihatā kṣīṇaśoṇitasyānilapūrṇā pariśuṣkā caturbhāgāsāditā kiṁcitpravṛttaśoṇitā kūṇitā »,«duḥsthānabandhanād vepamānāyāḥ śoṇitasaṁmoho bhavati sā vepitā anutthitaviddhāyāmapyevaṁ chinnātipravṛttaśoṇitā »,«kriyāsaṅgakarī śastrahatā tiryakpraṇihitaśastrā kiṁciccheṣā tiryagviddhā bahuśaḥ kṣatā hīnaśastrapraṇidhānenāpaviddhā aśastrakṛtyā »,«avyadhyā anavasthitaviddhā vidrutā pradeśasya bahuśo 'vaghaṭṭanādārohadvyadhā muhurmuhuḥ śoṇitasrāvā dhenukā »,«sūkṣmaśastravyadhanādbahuśo bhinnā punaḥ punarviddhā māṁsasnāyvasthisirāsandhimarmasu viddhā rujāṁ śophaṁ vaikalyaṁ »,«maraṇaṁ cāpādayati ||» 3, 8 19 0
bhavanti cātra | 3, 8 20 1
sirāsu śikṣito nāsti calā hyetāḥ svabhāvataḥ | 3, 8 20 2
matsyavat parivartante tasmād yatnena tāḍayet || 3, 8 20 3
ajānatā gṛhīte tu śastre kāyanipātite | 3, 8 21 1
bhavanti vyāpadaścaitā bahavaścāpyupadravāḥ || 3, 8 21 2
snehādibhiḥ kriyāyogair na tathā lepanairapi | 3, 8 22 1
yāntyāśu vyādhayaḥ śāntiṁ yathā samyak sirāvyadhāt || 3, 8 22 2
sirāvyadhaścikitsārdhaṁ śalyatantre prakīrtitaḥ | 3, 8 23 1
yathā praṇihitaḥ samyagbastiḥ kāyacikitsite || 3, 8 23 2
tatra snigdhasvinnavāntaviriktāsthāpitānuvāsitasirāviddhaiḥ parihartavyāni ,«krodhāyāsamaithunadivāsvapnavāgvyāyāmayānādhyayanasthānāsanacaṅkramaṇaśītavātātapaviruddhāsātmyājīrṇāny ā balalābhāt »,«māsameke manyante |» 3, 8 24 1
eteṣāṁ vistaram upariṣṭādvakṣyāmaḥ || 3, 8 24 2
bhavataś cātra | 3, 8 25 1
sirāviṣāṇatumbaistu jalaukābhiḥ padaistathā | 3, 8 25 2
avagāḍhaṁ yathāpūrvaṁ nirharedduṣṭaśoṇitam || 3, 8 25 3
avagāḍhe jalaukāḥ syāt pracchānaṁ piṇḍite hitam | 3, 8 26 1
sirāṅgavyāpake rakte śṛṅgālābū tvaci sthite || 3, 8 26 2
athāto dhamanīvyākaraṇaṁ śārīraṁ vyākhyāsyāmaḥ || 3, 9 1 1
yathovāca bhagavān dhanvantariḥ || 3, 9 2 1
caturviṁśatirdhamanyo nābhiprabhavā abhihitāḥ | 3, 9 3 1
tatra kecidāhuḥ sirādhamanīsrotasāmavibhāgaḥ sirāvikārā eva hi dhamanyaḥ srotāṁsi ceti | 3, 9 3 2
tattu na samyak anyā eva hi dhamanyaḥ srotāṁsi ca sirābhyaḥ kasmāt vyañjanānyatvānmūlasaṁniyamāt karmavaiśeṣyādāgamācca ,«kevalaṁ tu parasparasannikarṣāt sadṛśāgamakarmatvāt saukṣmyācca vibhaktakarmaṇāmapyavibhāga iva karmasu bhavati ||» 3, 9 3 3
tāsāṁ tu khalu nābhiprabhavāṇāṁ dhamanīnāmūrdhvagā daśa daśa cādhogāminyaś catasrastiryaggāḥ || 3, 9 4 0
ūrdhvagāḥ śabdasparśarūparasagandhapraśvāsocchvāsajṛmbhitakṣuddhasitakathitaruditādīn viśeṣān abhivahantyaḥ śarīraṁ dhārayanti ,«tāstu hṛdayam abhiprapannāstridhā jāyante tāstriṁśat |» 3, 9 5 1
tāsāṁ tu vātapittakaphaśoṇitarasān dve dve vahatastā daśa śabdarūparasagandhān aṣṭābhir gṛhṇīte dvābhyāṁ bhāṣate dvābhyāṁ ,«ghoṣaṁ karoti dvābhyāṁ svapiti dvābhyāṁ pratibudhyate dve cāśruvāhiṇyau dve stanyaṁ striyā vahataḥ stanasaṁśrite te eva śukraṁ »,«narasya stanābhyāmabhivahatas tāstvetāstriṁśat savibhāgā vyākhyātāḥ |» 3, 9 5 2
etābhir ūrdhvaṁ nābher udarapārśvapṛṣṭhoraḥskandhagrīvābāhavo dhāryante yāpyante ca || 3, 9 5 3
bhavati cātra | 3, 9 6 1
ūrdhvaṁgamāstu kurvanti karmāṇyetāni sarvaśaḥ | 3, 9 6 2
adhogamāstu vakṣyāmi karma tāsāṁ yathāyatham || 3, 9 6 3
adhogamāstu vātamūtrapurīṣaśukrārtavādīnyadho vahanti | 3, 9 7 1
tāstu pittāśayam abhiprapannāstatrastham evānnapānarasaṁ vipakvam auṣṇyād vivecayantyo 'bhivahantyaḥ śarīraṁ tarpayanti ,«arpayanti cordhvagānāṁ tiryaggāṇāṁ ca rasasthānaṁ cābhipūrayanti mūtrapurīṣasvedāṁś ca vivecayanti āmapakvāśayāntare ca tridhā »,«jāyante tāstriṁśat tāsāṁ tu vātapittakaphaśoṇitarasān dve dve vahatastā daśa dve 'nnavāhinyāvantrāśrite toyavahe dve »,«mūtrabastimabhiprapanne mūtravahe dve śukravahe dve śukraprādurbhāvāya dve visargāya te eva raktamabhivahato »,«nārīṇāmārtavasaṁjñaṁ dve varconirasanyau sthūlāntrapratibaddhe aṣṭāvanyāstiryaggāṇāṁ dhamanīnāṁ svedamarpayanti »,«tāstvetāstriṁśat savibhāgā vyākhyātāḥ |» 3, 9 7 2
etābhir adhonābheḥ pakvāśayakaṭīmūtrapurīṣagudabastimeḍhrasakthīni dhāryante yāpyante ca || 3, 9 7 3
bhavati cātra | 3, 9 8 1
adhogamāstu kurvanti karmāṇyetāni sarvaśaḥ | 3, 9 8 2
tiryaggāḥ sampravakṣyāmi karma cāsāṁ yathāyatham || 3, 9 8 3
tiryaggāṇāṁ tu catasṛṇāṁ dhamanīnāmekaikā śatadhā sahasradhā cottarottaraṁ vibhajyante tāstvasaṁkhyeyās tābhir idaṁ śarīraṁ ,«gavākṣitaṁ vibaddhamātataṁ ca tāsāṁ mukhāni romakūpapratibaddhāni yaiḥ svedamabhivahanti rasaṁ cābhitarpayantyantarbahiśca »,«tair eva cābhyaṅgapariṣekāvagāhālepanavīryāṇy antaḥśarīram abhipratipadyante tvaci vipakvāni tair eva ca sparśaṁ sukhamasukhaṁ vā »,«gṛhṇāti tāstvetāścatasro dhamanyaḥ sarvāṅgagatāḥ savibhāgā vyākhyātāḥ ||» 3, 9 9 1
bhavataś cātra | 3, 9 10 1
yathā svabhāvataḥ khāni mṛṇāleṣu biseṣu ca | 3, 9 10 2
dhamanīnāṁ tathā khāni raso yair upacīyate || 3, 9 10 3
pañcābhibhūtāstvatha pañcakṛtvaḥ pañcendriyaṁ pañcasu bhāvayanti | 3, 9 11 1
pañcendriyaṁ pañcasu bhāvayitvā pañcatvamāyānti vināśakāle || 3, 9 11 2
ata ūrdhvaṁ srotasāṁ mūlaviddhalakṣaṇam upadekṣyāmaḥ | 3, 9 12 1
tāni tu prāṇānnodakarasaraktamāṁsamedomūtrapurīṣaśukrārtavavahāni yeṣvadhikāraḥ ekeṣāṁ bahūni eteṣāṁ viśeṣā bahavaḥ | 3, 9 12 2
tatra prāṇavahe dve tayor mūlaṁ hṛdayaṁ rasavāhinyaśca dhamanyas tatra viddhasya krośanavinamanamohanabhramaṇavepanāni ,«maraṇaṁ vā bhavati annavahe dve tayor mūlamāmāśayo 'nnavāhinyaśca dhamanyas tatra viddhasyādhmānaṁ śūlānnadveṣaśchardiḥ »,«pipāsāndhyaṁ maraṇaṁ ca udakavahe dve tayor mūlaṁ tālu kloma ca tatra viddhasya pipāsā sadyomaraṇaṁ ca rasavahe dve tayor »,«mūlaṁ hṛdayaṁ rasavāhinyaś ca dhamanyas tatra viddhasya śoṣaḥ prāṇavahaviddhavacca maraṇaṁ talliṅgāni ca raktavahe dve tayor »,«mūlaṁ yakṛtplīhānau raktavāhinyaśca dhamanyas tatra viddhasya śyāvāṅgatā jvaro dāhaḥ pāṇḍutā śoṇitāgamanaṁ raktanetratā ca »,«māṁsavahe dve tayor mūlaṁ snāyutvacaṁ raktavahāś ca dhamanyas tatra viddhasya śvayathurmāṁsaśoṣaḥ sirāgranthayo maraṇaṁ ca »,«medovahe dve tayor mūlaṁ kaṭī vṛkkau ca tatra viddhasya svedāgamanaṁ snigdhāṅgatā tāluśoṣaḥ sthūlaśophatā pipāsā ca mūtravahe »,«dve tayor mūlaṁ bastirmeḍhraṁ ca tatra viddhasyānaddhabastitā mūtranirodhaḥ stabdhameḍhratā ca purīṣavahe dve tayor mūlaṁ »,«pakvāśayo gudaṁ ca tatra viddhasyānāho durgandhatā grathitāntratā ca śukravahe dve tayor mūlaṁ stanau vṛṣaṇau ca tatra viddhasya »,«klībatā cirāt praseko raktaśukratā ca ārtavavahe dve tayor mūlaṁ garbhāśaya ārtavavāhinyaś ca dhamanyas tatra viddhāyā vandhyātvaṁ »,«maithunāsahiṣṇutvamārtavanāśaśca sevanīchedādrujāprādurbhāvo bastigudaviddhalakṣaṇaṁ prāguktam iti |» 3, 9 12 3
srotoviddhaṁ tu pratyākhyāyopacaret uddhṛtaśalyaṁ tu kṣatavidhānenopacaret || 3, 9 12 4
bhavati cātra | 3, 9 13 1
mūlāt khādantaraṁ dehe prasṛtaṁ tvabhivāhi yat | 3, 9 13 2
srotastaditi vijñeyaṁ sirādhamanivarjitam || 3, 9 13 3
athāto garbhiṇīvyākaraṇaṁ śārīraṁ vyākhyāsyāmaḥ || 3, 10 1 1
yathovāca bhagavān dhanvantariḥ || 3, 10 2 1
garbhiṇī prathamadivasāt prabhṛti nityaṁ prahṛṣṭā śucyalaṁkṛtā śuklavasanā śāntimaṅgaladevatābrāhmaṇaguruparā ca bhavet ,«malinavikṛtahīnagātrāṇi na spṛśet durgandhadurdarśanāni pariharet udvejanīyāśca kathāḥ śuṣkaṁ paryuṣitaṁ kuthitaṁ klinnaṁ cānnaṁ »,«nopabhuñjīta bahirniṣkramaṇaṁ śūnyāgāracaityaśmaśānavṛkṣāśrayān krodhamayaśaskarāṁśca bhāvānuccair bhāṣyādikaṁ ca »,«pariharedyāni ca garbhaṁ vyāpādayanti na cābhīkṣṇaṁ tailābhyaṅgotsādanādīni niṣeveta na cāyāsayeccharīraṁ pūrvoktāni ca pariharet »,"śayanāsanaṁ mṛdvāstaraṇaṁ nātyuccamapāśrayopetamasaṁbādhaṁ ca vidadhyāt hṛdyaṁ dravamadhuraprāyaṁ snigdhaṁ ",«dīpanīyasaṁskṛtaṁ ca bhojanaṁ bhojayet sāmānyametad ā prasavāt ||» 3, 10 3 1
viśeṣatastu garbhiṇī prathamadvitīyatṛtīyamāseṣu madhuraśītadravaprāyamāhāram upaseveta viśeṣatastu tṛtīye ṣaṣṭikaudanaṁ payasā ,«bhojayeccaturthe dadhnā pañcame payasā ṣaṣṭhe sarpiṣā cetyeke caturthe payonavanītasaṁsṛṣṭamāhārayejjāṅgalamāṁsasahitaṁ »,«hṛdyamannaṁ bhojayet pañcame kṣīrasarpiḥsaṁsṛṣṭaṁ ṣaṣṭhe śvadaṁṣṭrāsiddhasya sarpiṣo mātrāṁ pāyayed yavāgūṁ vā saptame »,«sarpiḥ pṛthakparṇyādisiddham evamāpyāyate garbho 'ṣṭame badarodakena »,«balātibalāśatapuṣpāpalalapayodadhimastutailalavaṇamadanaphalamadhughṛtamiśreṇāsthāpayet »,«purāṇapurīṣaśuddhyarthamanulomanārthaṁ ca vāyoḥ tataḥ payomadhurakaṣāyasiddhena tailenānuvāsayet anulome hi vāyau sukhaṁ »,«prasūyate nirupadravā ca bhavati ata ūrdhvaṁ snigdhābhir yavāgūbhir jāṅgalarasaiścopakramed ā prasavakālāt evam upakrāntā snigdhā »,«balavatī sukhamanupadravā prasūyate ||» 3, 10 4 1
navame māsi sūtikāgāramenāṁ praveśayet praśastatithyādau tatrāriṣṭaṁ brāhmaṇakṣatriyavaiśyaśūdrāṇāṁ śvetaraktapītakṛṣṇeṣu ,«bhūmipradeśeṣu bilvanyagrodhatindukabhallātakanirmitaṁ sarvāgāraṁ yathāsaṅkhyaṁ tanmayaparyaṅkam upaliptabhittiṁ »,«suvibhaktaparicchadaṁ prāgdvāraṁ dakṣiṇadvāraṁ vāṣṭahastāyataṁ caturhastavistṛtaṁ rakṣāmaṅgalasampannaṁ vidheyam ||» 3, 10 5 1
jāte hi śithile kukṣau mukte hṛdayabandhane | 3, 10 6 1
saśūle jaghane nārī jñeyā sā tu prajāyinī || 3, 10 6 2
tatropasthitaprasavāyāḥ kaṭīpṛṣṭhaṁ prati samantādvedanā bhavatyabhīkṣṇaṁ purīṣapravṛttirmūtraṁ prasicyate yonimukhācchleṣmā ca ,|| 3, 10 7 1
prajanayiṣyamāṇāṁ kṛtamaṅgalasvastivācanāṁ kumāraparivṛtāṁ punnāmaphalahastāṁ svabhyaktām uṣṇodakapariṣiktām athaināṁ ,«saṁbhṛtāṁ yavāgūm ā kaṇṭhāt pāyayet tataḥ kṛtopadhāne mṛduni vistīrṇe śayane sthitām ābhugnasakthīm uttānām aśaṅkanīyāścatasraḥ »,«striyaḥ pariṇatavayasaḥ prajananakuśalāḥ kartitanakhāḥ paricareyuriti ||» 3, 10 8 1
athāsyā viśikhāntaram anulomam anusukham abhyajyānubrūyāccaitām ekā subhage pravāhasveti na cāprāptāvī pravāhasva tato vimukte ,«garbhanāḍīprabandhe saśūleṣu śroṇivaṅkṣaṇabastiśiraḥsu ca pravāhethāḥ śanaiḥ śanaiḥ pūrvaṁ tato garbhanirgame pragāḍhaṁ tato »,«garbhe yonimukhaṁ prapanne gāḍhataram ā viśalyabhāvāt akālapravāhaṇādbadhiraṁ mūkaṁ kubjaṁ vyastahanum ūrdhvābhighātinaṁ »,«kāsaśvāsaśoṣopadrutaṁ vikaṭaṁ vā janayati ||» 3, 10 9 1
tatra pratilomam anulomayet || 3, 10 10 1
garbhasaṅge tu yoniṁ dhūpayet kṛṣṇasarpanirmokeṇa piṇḍītakena vā badhnīyāddhiraṇyapuṣpīmūlaṁ hastapādayoḥ dhārayet ,«suvarcalāṁ viśalyāṁ vā ||» 3, 10 11 1
atha jātasyolbamapanīya mukhaṁ ca saindhavasarpiṣā viśodhya ghṛtāktaṁ mūrdhni picuṁ dadyāt tato nābhināḍīmaṣṭāṅgulamāyamya ,«sūtreṇa baddhvā chedayet tatsūtraikadeśaṁ ca kumārasya grīvāyāṁ samyag badhnīyāt ||» 3, 10 12 1
atha kumāraṁ śītābhiradbhirāśvāsya jātakarmaṇi kṛte madhusarpiranantacūrṇamaṅgulyānāmikayā lehayet tato balātailenābhyajya ,«kṣīravṛkṣakaṣāyeṇa sarvagandhodakena vā rūpyahemaprataptena vā vāriṇā snāpayedenaṁ kapitthapatrakaṣāyeṇa vā koṣṇena »,«yathākālaṁ yathādoṣaṁ yathāvibhavaṁ ca ||» 3, 10 13 1
dhamanīnāṁ hṛdisthānāṁ vivṛtatvādanantaram | 3, 10 14 1
catūrātrāt trirātrādvā strīṇāṁ stanyaṁ pravartate || 3, 10 14 2
tasmāt prathame 'hni madhusarpiranantamiśraṁ mantrapūtaṁ trikālaṁ pāyayet dvitīye lakṣmaṇāsiddhaṁ sarpiḥ tṛtīye ca tataḥ ,«prāṅnivāritastanyaṁ madhusarpiḥ svapāṇitalasaṁmitaṁ dvikālaṁ pāyayet ||» 3, 10 15 1
atha sūtikāṁ balātailābhyaktāṁ vātaharauṣadhaniṣkvāthenopacaret | 3, 10 16 1
saśeṣadoṣāṁ tu tadahaḥ pippalīpippalīmūlahastipippalīcitrakaśṛṅgaveracūrṇaṁ guḍodakenoṣṇena pāyayet evaṁ dvirātraṁ trirātraṁ vā ,«kuryād ā duṣṭaśoṇitāt |» 3, 10 16 2
viśuddhe tato vidārigandhādisiddhāṁ snehayavāgūṁ kṣīrayavāgūṁ vā pāyayettrirātram | 3, 10 16 3
tato yavakolakulatthasiddhena śālyodanaṁ bhojayedbalamagnibalaṁ cāvekṣya | 3, 10 16 4
anena vidhinādhyardhamāsam upasaṁskṛtā vimuktāhārācārā vigatasūtikābhidhānā syāt punarārtavadarśanādityeke || 3, 10 16 5
dhanvabhūmijātāṁ tu sūtikāṁ ghṛtatailayoranyatarasya mātrāṁ pāyayet pippalyādikaṣāyānupānāṁ snehanityā ca syāttrirātraṁ ,«pañcarātraṁ vā balavatī abalāṁ yavāgūṁ pāyayettrirātraṁ pañcarātraṁ vā |» 3, 10 17 1
ata ūrdhvaṁ snigdhenānnasaṁsargeṇopacaret || 3, 10 17 2
prāyaśaścaināṁ prabhūtenoṣṇodakena pariṣiñcet krodhāyāsamaithunādīn pariharet || 3, 10 18 1
bhavataścātra | 3, 10 19 1
mithyācārāt sūtikāyā yo vyādhirupajāyate | 3, 10 19 2
sa kṛcchrasādhyo 'sādhyo vā bhavedatyapatarpaṇāt || 3, 10 19 3
tasmāt tāṁ deśakālau ca vyādhisātmyena karmaṇā | 3, 10 20 1
parīkṣyopacarennityamevaṁ nātyayamāpnuyāt || 3, 10 20 2
athāparāpatantyānāhādhmānau kurute tasmāt kaṇṭhamasyāḥ keśaveṣṭitayāṅgulyā pramṛjet ,«kaṭukālābukṛtavedhanasarṣapasarpanirmokair vā kaṭutailavimiśrair yonimukhaṁ dhūpayet lāṅgalīmūlakalkena vāsyāḥ »,«pāṇipādatalamālimpet mūrdhni vāsyā mahāvṛkṣakṣīram anusecayet kuṣṭhalāṅgalīmūlakalkaṁ vā madyamūtrayoranyatareṇa pāyayet »,"śālamūlakalkaṁ vā pippalyādiṁ vā madyena siddhārthakakuṣṭhalāṅgalīmahāvṛkṣakṣīramiśreṇa surāmaṇḍena vāsthāpayet etaireva ",«siddhena siddhārthakatailenottarabastiṁ dadyāt snigdhena vā kṛttanakhena hastenāpaharet ||» 3, 10 21 1
prajātāyāśca nāryā rūkṣaśarīrāyāstīkṣṇair aviśodhitaṁ raktaṁ vāyunā taddeśagatenātisaṁruddhaṁ nābheradhaḥ pārśvayor bastau ,«vastiśirasi vā granthiṁ karoti tataśca nābhibastyudaraśūlāni bhavanti sūcībhiriva nistudyate bhidyate dīryata iva ca pakvāśayaḥ »,«samantādādhmānamudare mūtrasaṅgaśca bhavatīti makkallalakṣaṇam |» 3, 10 22 1
tatra sarpiṣā sukhoṣṇena lavaṇacūrṇena vā vīratarvādisiddhaṁ jalam uṣakādipratīvāpaṁ pāyayet yavakṣāracūrṇaṁ vā ,«pippalyādikvāthena pippalyādicūrṇaṁ vā surāmaṇḍena varuṇādikvāthaṁ vā pañcakolailāpratīvāpaṁ pṛthakparṇyādikvāthaṁ vā »,«bhadradārumaricasaṁsṛṣṭaṁ purāṇaguḍaṁ vā trikaṭukacaturjātakakustumburumiśraṁ khādet acchaṁ vā pibedariṣṭam iti ||» 3, 10 22 2
atha bālaṁ kṣaumaparivṛtaṁ kṣaumavastrāstṛtāyāṁ śayyāyāṁ śāyayet pīlubadarīnimbaparūṣakaśākhābhiścainaṁ parivījayet mūrdhni ,«cāsyāharahastailapicumavacārayet dhūpayeccainaṁ rakṣoghnair dhūpaiḥ rakṣoghnāni cāsya pāṇipādaśirogrīvāsvavasṛjet »,«tilātasīsarṣapakaṇāṁścātra prakiret adhiṣṭhāne cāgniṁ prajvālayet vraṇitopāsanīyaṁ cāvekṣeta ||» 3, 10 23 1
tato daśame 'hani mātāpitarau kṛtamaṅgalakautukau svastivācanaṁ kṛtvā nāma kuryātāṁ yadabhipretaṁ nakṣatranāma vā || 3, 10 24 1
tato yathāvarṇaṁ dhātrīmupeyānmadhyamapramāṇāṁ madhyamavayaskāmarogāṁ śīlavatīmacapalāmalolupāmakṛśāmasthūlāṁ ,«prasannakṣīrām alambauṣṭhīm alambordhvastanīm avyaṅgām avyasaninīṁ jīvadvatsāṁ dogdhrīṁ vatsalāmakṣudrakarmiṇīṁ kule »,«jātāmato bhūyiṣṭhaiśca guṇairanvitāṁ śyāmāmārogyabalavṛddhaye bālasya |» 3, 10 25 1
tatrordhvastanī karālaṁ kuryāt lambastanī nāsikāmukhaṁ chādayitvā maraṇam āpādayet | 3, 10 25 2
tataḥ praśastāyāṁ tithau śiraḥsnātam ahatavāsasam udaṅmukhaṁ śiśum upaveśya dhātrīṁ prāṅmukhīm upaveśya dakṣiṇaṁ stanaṁ ,«dhautam īṣat parisrutam abhimantrya mantreṇānena pāyayet ||» 3, 10 25 3
catvāraḥ sāgarāstubhyaṁ stanayoḥ kṣīravāhiṇaḥ | 3, 10 26 1
bhavantu subhage nityaṁ bālasya balavṛddhaye || 3, 10 26 2
payo 'mṛtarasaṁ pītvā kumāraste śubhānane | 3, 10 27 1
dīrghamāyuravāpnotu devāḥ prāśyāmṛtaṁ yathā || 3, 10 27 2
ato 'nyathā nānāstanyopayogasyāsātmyādvyādhijanma bhavati || 3, 10 28 1
aparisrute 'pyatistabdhastanyapūrṇastanapānādutsuhitasrotasaḥ śiśoḥ kāsaśvāsavamīprādurbhāvaḥ | 3, 10 29 1
tasmād evaṁvidhānāṁ stanyaṁ na pāyayet || 3, 10 29 2
krodhaśokāvātsalyādibhiśca striyāḥ stanyanāśo bhavati | 3, 10 30 1
athāsyāḥ kṣīrajananārthaṁ saumanasyamutpādya ,yavagodhūmaśāliṣaṣṭikamāṁsarasasurāsauvīrakapiṇyākalaśunamatsyakaśerukaśṛṅgāṭakabisavidārikandamadhukaśatāvarīnalikālābūkālaś,"ākaprabhṛtīni vidadhyāt ||" 3, 10 30 2
athāsyāḥ stanyam apsu parīkṣeta taccecchītalam amalaṁ tanu śaṅkhāvabhāsam apsu nyastam ekībhāvaṁ gacchatyaphenilam ,«atantumannotplavate 'vasīdati vā tacchuddhamiti vidyāt tena kumārasyārogyaṁ śarīropacayo balavṛddhiśca bhavati |» 3, 10 31 1
na ca kṣudhitaśokārtaśrāntapraduṣṭadhātugarbhiṇījvaritātikṣīṇātisthūlavidagdhabhaktaviruddhāhāratarpitāyāḥ stanyaṁ pāyayet ,«nājīrṇauṣadhaṁ ca bālaṁ doṣauṣadhamalānāṁ tīvravegotpattibhayāt ||» 3, 10 31 2
bhavanti cātra | 3, 10 32 1
dhātryāstu gurubhir bhojyair viṣamair doṣalaistathā | 3, 10 32 2
doṣā dehe prakupyanti tataḥ stanyaṁ praduṣyati || 3, 10 32 3
mithyāhāravihāriṇyā duṣṭā vātādayaḥ striyāḥ | 3, 10 33 1
dūṣayanti payastena śārīrā vyādhayaḥ śiśoḥ | 3, 10 33 2
bhavanti kuśalastāṁśca bhiṣak samyagvibhāvayet || 3, 10 33 3
aṅgapratyaṅgadeśe tu rujā yatrāsya jāyate | 3, 10 34 1
muhurmuhuḥ spṛśati taṁ spṛśyamāne ca roditi || 3, 10 34 2
nimīlitākṣo mūrdhasthe śiro roge na dhārayet | 3, 10 35 1
bastisthe mūtrasaṅgārto rujā tṛṣyati mūrchati || 3, 10 35 2
viṇmūtrasaṅgavaivarṇyacchardyādhmānāntrakūjanaiḥ | 3, 10 36 1
koṣṭhe doṣān vijānīyāt sarvatrasthāṁśca rodanaiḥ || 3, 10 36 2
teṣu ca yathābhihitaṁ mṛdvacchedanīyam auṣadhaṁ mātrayā kṣīrapasya kṣīrasarpiṣā dhātryāśca vidadhyāt kṣīrānnād asyātmani ,«dhātryāśca annādasya kaṣāyādīnātmanyeva na dhātryāḥ ||» 3, 10 37 1
tatra māsād ūrdhvaṁ kṣīrapāyāṅguliparvadvayagrahaṇasaṁmitām auṣadhamātrāṁ vidadhyāt kolāsthisaṁmitāṁ kalkamātrāṁ ,«kṣīrānnādāya kolasaṁmitām annādāyeti ||» 3, 10 38 1
yeṣāṁ gadānāṁ ye yogāḥ pravakṣyante 'gadaṁkarāḥ | 3, 10 39 1
teṣu tatkalkasaṁliptau pāyayeta śiśuṁ stanau || 3, 10 39 2
ekaṁ dve trīṇi cāhāni vātapittakaphajvare | 3, 10 40 1
stanyapāyāhitaṁ sarpiritarābhyāṁ yathārthataḥ || 3, 10 40 2
na ca tṛṣṇābhayādatra pāyayeta śiśuṁ stanau | 3, 10 41 1
virekabastivamanānyṛte kuryācca nātyayāt || 3, 10 41 2
mastuluṅgakṣayādyasya vāyustālvasthi nāmayet | 3, 10 42 1
tasya tṛḍdainyayuktasya sarpirmadhurakaiḥ śṛtam || 3, 10 42 2
pānābhyañjanayor yojyaṁ śītāmbūdvejanaṁ tathā | 3, 10 43 1
vātenādhmāpitāṁ nābhiṁ sarujāṁ tuṇḍisaṁjñitām || 3, 10 43 2
mārutaghnaiḥ praśamayet snehasvedopanāhanaiḥ | 3, 10 44 1
gudapāke tu bālānāṁ pittaghnīṁ kārayet kriyām | 3, 10 44 2
rasāñjanaṁ viśeṣeṇa pānālepanayor hitam || 3, 10 44 3
kṣīrāhārāya sarpiḥ pāyayet siddhārthakavacāmāṁsīpayasyāpāmārgaśatāvarīsārivābrāhmīpippalīharidrākuṣṭhasaindhavasiddhaṁ ,«kṣīrānnādāya madhukavacāpippalīcitrakatriphalāsiddham annādāya »,«dvipañcamūlīkṣīratagarabhadradārumaricamadhukaviḍaṅgadrākṣādvibrāhmīsiddhaṁ tenārogyabalamedhāyūṁṣi śiśor bhavanti ||» 3, 10 45 1
bālaṁ punargātrasukhaṁ gṛhṇīyāt na cainaṁ tarjayet sahasā na pratibodhayedvitrāsabhayāt sahasā nāpaharedutkṣipedvā ,«vātādivighātabhayāt nopaveśayet kaubjyabhayāt nityaṁ cainamanuvarteta priyaśatair ajighāṁsuḥ evam anabhihatamanās »,«tvabhivardhate nityam udagrasattvasampanno nīrogaḥ suprasannamanāśca bhavati |» 3, 10 46 1
vātātapavidyutprabhāpādapalatāśūnyāgāranimnasthānagrahacchāyādibhyo durgrahopasargataśca bālaṁ rakṣet || 3, 10 46 2
nāśucau visṛjedbālaṁ nākāśe viṣame na ca | 3, 10 47 1
noṣmamārutavarṣeṣu rajodhūmodakeṣu ca || 3, 10 47 2
kṣīrasātmyatayā kṣīramājaṁ gavyamathāpi vā | 3, 10 48 1
dadyād ā stanyaparyāpter bālānāṁ vīkṣya mātrayā || 3, 10 48 2
ṣaṇmāsaṁ cainamannaṁ prāśayellaghu hitaṁ ca || 3, 10 49 1
nityamavarodharataśca syāt kṛtarakṣa upasargabhayāt prayatnataśca grahopasargebhyo rakṣyā bālā bhavanti || 3, 10 50 1
atha kumāra udvijate trasyati roditi naṣṭasaṁjño bhavati nakhadaśanair dhātrīm ātmānaṁ ca pariṇudati dantān khādati kūjati jṛmbhate ,«bhruvau vikṣipatyūrdhvaṁ nirīkṣate phenamudvamati saṁdaṣṭauṣṭhaḥ krūro bhinnāmavarcā dīnārtasvaro niśi jāgarti durbalo mlānāṅgo »,«matsyacchucchundarimatkuṇagandho yathā purā dhātryāḥ stanyamabhilaṣati tathā nābhilaṣatīti sāmānyena »,«grahopasṛṣṭalakṣaṇamuktaṁ vistareṇottare vakṣyāmaḥ ||» 3, 10 51 1
śaktimantaṁ cainaṁ jñātvā yathāvarṇaṁ vidyāṁ grāhayet || 3, 10 52 1
athāsmai pañcaviṁśativarṣāya dvādaśavarṣāṁ patnīmāvahet pitryadharmārthakāmaprajāḥ prāpsyatīti || 3, 10 53 1
ūnaṣoḍaśavarṣāyām aprāptau pañcaviṁśatim | 3, 10 54 1
yadyādhatte pumān garbhaṁ kukṣisthaḥ sa vipadyate || 3, 10 54 2
jāto vā na ciraṁ jīvejjīvedvā durbalendriyaḥ | 3, 10 55 1
tasmād atyantabālāyāṁ garbhādhānaṁ na kārayet || 3, 10 55 2
ativṛddhāyāṁ dīrgharogiṇyāmanyena vā vikāreṇopasṛṣṭāyāṁ garbhādhānaṁ naiva kurvīta | 3, 10 56 1
puruṣasyāpyevaṁvidhasya ta eva doṣāḥ sambhavanti || 3, 10 56 2
tatra pūrvoktaiḥ patiṣyati garbhe garbhāśayakaṭīvaṅkṣaṇabastiśūlāni raktadarśanaṁ ca tatra śītaiḥ ,«pariṣekāvagāhapradehādibhirupacarejjīvanīyaśṛtakṣīrapānaiśca garbhasphuraṇe muhurmuhustatsaṁdhāraṇārthaṁ »,«kṣīramutpalādisiddhaṁ pāyayet prasraṁsamāne sadāhapārśvapṛṣṭhaśūlāsṛgdarānāhamūtrasaṅgāḥ sthānāt sthānaṁ copakrāmati garbhe »,«koṣṭhe saṁrambhas tatra snigdhaśītāḥ kriyāḥ vedanāyāṁ mahāsahākṣudrasahāmadhukaśvadaṁṣṭrākaṇṭakārikāsiddhaṁ payaḥ »,"śarkarākṣaudramiśraṁ pāyayet mūtrasaṅge darbhādisiddham ānāhe hiṅgusauvarcalalaśunavacāsiddham atyarthaṁ sravati rakte ",«koṣṭhāgārikāgāramṛtpiṇḍasamaṅgādhātakīkusumanavamālikāgairikasarjarasarasāñjanacūrṇaṁ madhunāvalihyāt yathālābhaṁ »,«nyagrodhāditvakpravālakalkaṁ vā payasā pāyayet utpalādikalkaṁ vā kaśeruśṛṅgāṭakaśālūkakalkaṁ vā śṛtena payasā »,«udumbaraphalaudakakandakvāthena vā śarkarāmadhumadhureṇa śālipiṣṭaṁ nyagrodhādisvarasaparipītaṁ vā vastrāvayavaṁ yonyāṁ »,«dhārayet |» 3, 10 57 1
athādṛṣṭaśoṇitavedanāyāṁ madhukadevadārumañjiṣṭhāpayasyāsiddhaṁ payaḥ pāyayet tadevāśmantakaśatāvarīpayasyāsiddhaṁ ,«vidārigandhādisiddhaṁ vā bṛhatīdvayotpalaśatāvarīsārivāpayasyāmadhukasiddhaṁ vā evaṁ kṣipram upakrāntāyā upāvartante rujo »,«garbhaścāpyāyate vyavasthite ca garbhe gavyenoḍumbaraśalāṭusiddhena payasā bhojayet atīte lavaṇasnehavarjyābhir »,«yavāgūbhiruddālakādīnāṁ pācanīyopasaṁskṛtābhirupakrameta yāvanto māsā garbhasya tāvantyahāni bastyudaraśūleṣu purāṇaguḍaṁ »,«dīpanīyasaṁyuktaṁ pāyayedariṣṭaṁ vā vātopadravagṛhītatvāt srotasāṁ līyate garbhaḥ so 'tikālamavatiṣṭhamāno vyāpadyate tāṁ mṛdunā »,«snehādikrameṇopacaret utkrośarasasaṁsiddhām analpasnehāṁ yavāgūṁ pāyayet māṣatilabilvaśalāṭusiddhān vā kulmāṣān »,«bhakṣayenmadhumādhvīkaṁ cānupibet saptarātraṁ kālātītasthāyini garbhe viśeṣataḥ sadhānyamudūkhalaṁ musalenābhihanyādviṣame »,«vā yānāsane seveta |» 3, 10 57 2
vātābhipanna eva śuṣyati garbhaḥ sa mātuḥ kukṣiṁ na pūrayati mandaṁ spandate ca taṁ bṛṁhaṇīyaiḥ payobhir māṁsarasaiścopacaret | 3, 10 57 3
śukraśoṇitaṁ vāyunābhiprapannam avakrāntajīvam ādhmāpayatyudaraṁ taṁ kadācid yadṛcchayopaśāntaṁ naigameṣāpahṛtamiti ,«bhāṣante tam eva kadācit pralīyamānaṁ nāgodaramityāhuḥ tatrāpi līnavat pratīkāraḥ ||» 3, 10 57 4
ata ūrdhvaṁ māsānumāsikaṁ vakṣyāmaḥ || 3, 10 58 1
madhukaṁ śākabījaṁ ca payasyā suradāru ca | 3, 10 59 1
aśmantakastilāḥ kṛṣṇāstāmravallī śatāvarī || 3, 10 59 2
vṛkṣādanī payasyā ca latā sotpalasārivā | 3, 10 60 1
anantā sārivā rāsnā padmā madhukam eva ca || 3, 10 60 2
bṛhatyau kāśmarī cāpi kṣīriśuṅgāstvaco ghṛtam | 3, 10 61 1
pṛśniparṇī balā śigru śvadaṁṣṭrā madhuparṇikā || 3, 10 61 2
śṛṅgāṭakaṁ bisaṁ drākṣā kaśeru madhukaṁ sitā | 3, 10 62 1
vatsaite sapta yogāḥ syurardhaślokasamāpanāḥ | 3, 10 62 2
yathāsaṁkhyaṁ prayoktavyā garbhasrāve payoyutāḥ || 3, 10 62 3
kapitthabṛhatībilvapaṭolekṣunidigdhikā | 3, 10 63 1
mūlāni kṣīrasiddhāni pāyayedbhiṣagaṣṭame || 3, 10 63 2
navame madhukānantāpayasyāsārivāḥ pibet | 3, 10 64 1
kṣīraṁ śuṇṭhīpayasyābhyāṁ siddhaṁ syāddaśame hitam || 3, 10 64 2
sakṣīrā vā hitā śuṇṭhī madhukaṁ suradāru ca | 3, 10 65 1
evamāpyāyate garbhastīvrā ruk copaśāmyati || 3, 10 65 2
nivṛttaprasavāyāstu punaḥ ṣaḍbhyo varṣebhya ūrdhvaṁ prasavamānāyā nāryāḥ kumāro 'lpāyurbhavati || 3, 10 66 1
atha garbhiṇīṁ vyādhyutpattāvatyaye chardayenmadhurāmlenānnopahitenānulomayecca saṁśamanīyaṁ ca mṛdu vidadhyād ,«annapānayoḥ aśnīyācca madhuraprāyaṁ garbhāviruddhaṁ ca garbhāviruddhāśca yathāyogaṁ vidadhīta mṛduprāyāḥ ||» 3, 10 67 1
bhavanti cātra | 3, 10 68 1
sauvarṇaṁ sukṛtaṁ cūrṇaṁ kuṣṭhaṁ madhu ghṛtaṁ vacā | 3, 10 68 2
matsyākṣakaḥ śaṅkhapuṣpī madhu sarpiḥ sakāñcanam || 3, 10 68 3
arkapuṣpī madhughṛtaṁ cūrṇitaṁ kanakaṁ vacā | 3, 10 69 1
hemacūrṇāni kaiḍaryaḥ śvetā dūrvā ghṛtaṁ madhu || 3, 10 69 2
catvāro 'bhihitāḥ prāśāḥ ślokārdheṣu caturṣvapi | 3, 10 70 1
kumārāṇāṁ vapurmedhābalabuddhivivardhanāḥ || 3, 10 70 2
athāto dvivraṇīyaṁ cikitsitaṁ vyākhyāsyāmaḥ || 4, 1 1 1
yathovāca bhagavān dhanvantariḥ || 4, 1 2 1
dvau vraṇau bhavataḥ śārīra āgantuś ca | 4, 1 3 1
tayoḥ śārīraḥ pavanapittakaphaśoṇitasannipātanimittaḥ āgantur api ,puruṣapaśupakṣivyālasarīsṛpaprapatanapīḍanaprahārāgnikṣāraviṣatīkṣṇauṣadhaśakalakapālaśṛṅgacakreṣuparaśuśaktikuntādyāyudhābhi,«ghātanimittaḥ |» 4, 1 3 2
tatra tulye vraṇasāmānye dvikāraṇotthānaprayojanasāmarthyād dvivraṇīya ityucyate || 4, 1 3 3
sarvasminnevāgantuvraṇe tatkālam eva kṣatoṣmaṇaḥ prasṛtasyopaśamārthaṁ pittavacchītakriyāvacāraṇavidhiviśeṣaḥ saṁdhānārthaṁ ca ,«madhughṛtaprayoga ityetaddvikāraṇotthānaprayojanam uttarakālaṁ tu doṣopaplavaviśeṣācchārīravat pratīkāraḥ ||» 4, 1 4 1
doṣopaplavaviśeṣaḥ punaḥ samāsataḥ pañcadaśaprakāraḥ prasaraṇasāmarthyāt yathokto vraṇapraśnādhikāre śuddhatvāt ṣoḍaśaprakāra ,«ityeke ||» 4, 1 5 1
tasya lakṣaṇaṁ dvividhaṁ sāmānyaṁ vaiśeṣikaṁ ca | 4, 1 6 1
tatra sāmānyaṁ ruk | 4, 1 6 2
vraṇa gātravicūrṇane vraṇayatīti vraṇaḥ | 4, 1 6 3
viśeṣalakṣaṇaṁ punarvātādiliṅgaviśeṣaḥ || 4, 1 6 4
tatra śyāvāruṇābhastanuḥ śītaḥ picchilo 'lpasrāvī rūkṣaścaṭacaṭāyanaśīlaḥ sphuraṇāyāmatodabhedavedanābahulo nirmāṁsaś ceti vātāt | 4, 1 7 1
kṣiprajaḥ pītanīlābhaḥ kiṁśukodakābhoṣṇasrāvī dāhapākarāgavikārakārī pītapiḍakājuṣṭaś ceti pittāt pratatacaṇḍakaṇḍūbahulaḥ ,«sthūlauṣṭhaḥ stabdhasirāsnāyujālāvatataḥ kaṭhinaḥ pāṇḍvavabhāso mandavedanaḥ śuklaśītasāndrapicchilāsrāvī guruś ceti kaphāt |» 4, 1 7 2
pravāladalanicayaprakāśaḥ kṛṣṇasphoṭapiḍakājālopacitas turaṁgasthānagandhiḥ savedano dhūmāyanaśīlo raktasrāvī pittaliṅgaś ceti ,«raktāt todadāhadhūmāyanaprāyaḥ pītāruṇābhas tadvarṇasrāvī ceti vātapittābhyāṁ kaṇḍūyanaśīlaḥ sanistodo rūkṣo gururdāruṇo »,«muhurmuhuḥ śītapicchilālpasrāvī ceti vātaśleṣmabhyāṁ guruḥ sadāha uṣṇaḥ pītapāṇḍusrāvī ceti pittaśleṣmabhyāṁ »,«rūkṣastanustodabahulaḥ supta iva ca raktāruṇābhas tadvarṇāsrāvī ceti vātaśoṇitābhyāṁ ghṛtamaṇḍābho mīnadhāvanatoyagandhir »,«mṛdur visarpyuṣṇakṛṣṇasrāvī ceti pittaśoṇitābhyāṁ rakto guruḥ snigdhaḥ picchilaḥ kaṇḍūprāyaḥ sthiraḥ saraktapāṇḍusrāvī ceti »,"śleṣmaśoṇitābhyāṁ sphuraṇatodadāhadhūmāyanaprāyaḥ pītatanuraktasrāvī ceti vātapittaśoṇitebhyaḥ ",«kaṇḍūsphuraṇacumacumāyamānaprāyaḥ pāṇḍughanaraktāsrāvī ceti vātaśleṣmaśoṇitebhyaḥ dāhapākarāgakaṇḍūprāyaḥ »,«pāṇḍughanaraktāsrāvī ceti pittaśleṣmaśoṇitebhyaḥ trividhavarṇavedanāsrāvaviśeṣopetaḥ pavanapittakaphebhyaḥ »,«nirdahananirmathanasphuraṇatodadāhapākarāgakaṇḍūsvāpabahulo nānāvarṇavedanāsrāvaviśeṣopetaḥ pavanapittakaphaśoṇitebhyaḥ »,«jihvātalābho mṛduḥ snigdhaḥ ślakṣṇo vigatavedanaḥ suvyavasthito nirāsrāvaś ceti śuddho vraṇa iti ||» 4, 1 7 3
tasya vraṇasya ṣaṣṭir upakramā bhavanti | 4, 1 8 1
tadyathā apatarpaṇamālepaḥ pariṣeko 'bhyaṅgaḥ svedo vimlāpanam upanāhaḥ pācanaṁ visrāvaṇaṁ sneho vamanaṁ virecanaṁ ,«chedanaṁ bhedanaṁ dāraṇaṁ lekhanameṣaṇamāharaṇaṁ vyadhanaṁ visrāvaṇaṁ sīvanaṁ saṁdhānaṁ pīḍanaṁ śoṇitāsthāpanaṁ »,«nirvāpaṇamutkārikā kaṣāyo vartiḥ kalkaḥ sarpistailaṁ rasakriyāvacūrṇanaṁ vraṇadhūpanamutsādanamavasādanaṁ mṛdukarma »,«dāruṇakarma kṣārakarmāgnikarma kṛṣṇakarma pāṇḍukarma pratisāraṇaṁ romasaṁjananaṁ lomāpaharaṇaṁ vastikarmottaravastikarma »,«bandhaḥ pattradānaṁ kṛmighnaṁ bṛṁhaṇaṁ viṣaghnaṁ śirovirecanaṁ nasyaṁ kavaladhāraṇaṁ dhūmo madhu sarpir yantram āhāro »,«rakṣāvidhānam iti ||» 4, 1 8 2
teṣu kaṣāyo vartiḥ kalkaḥ sarpistailaṁ rasakriyāvacūrṇanamiti śodhanaropaṇāni teṣvaṣṭau śastrakṛtyāḥ śoṇitāsthāpanaṁ kṣāro ,"'gniryantram āhāro rakṣāvidhānaṁ bandhavidhānaṁ coktāni ",«snehasvedanavamanavirecanavastyuttaravastiśirovirecananasyadhūmakavalaghāraṇāny anyatra vakṣyāmaḥ yadanyadavaśiṣṭam »,«upakramajātaṁ tadiha vakṣyate ||» 4, 1 9 1
ṣaḍvidhaḥ prāgupadiṣṭaḥ śophaḥ tasyaikādaśopakramā bhavantyapatarpaṇādayo virecanāntāḥ te ca viśeṣeṇa śothapratīkāre vartante ,«vraṇabhāvamāpannasya ca na virudhyante śeṣāstu prāyeṇa vraṇapratīkārahetava eva ||» 4, 1 10 1
apatarpaṇamādya upakramaḥ eṣa sarvaśophānāṁ sāmānyaḥ pradhānatamaś ca || 4, 1 11 1
bhavanti cātra | 4, 1 12 1
doṣocchrāyopaśāntyarthaṁ doṣānaddhasya dehinaḥ | 4, 1 12 2
avekṣya doṣaṁ prāṇaṁ ca kāryaṁ syādapatarpaṇam || 4, 1 12 3
ūrdhvamārutatṛṣṇākṣunmukhaśoṣaśramānvitaiḥ | 4, 1 13 1
na kāryaṁ garbhiṇīvṛddhabāladurbalabhīrubhiḥ || 4, 1 13 2
śopheṣūtthitamātreṣu vraṇeṣūgrarujeṣu ca | 4, 1 14 1
yathāsvair auṣadhair lepaṁ pratyekaśyena kārayet || 4, 1 14 2
yathā prajvalite veśmanyambhasā pariṣecanam | 4, 1 15 1
kṣipraṁ praśamayatyagnim evam ālepanaṁ rujaḥ || 4, 1 15 2
prahlādane śodhane ca śophasya haraṇe tathā | 4, 1 16 1
utsādane ropaṇe ca lepaḥ syāttu tadarthakṛt || 4, 1 16 2
vātaśophe tu vedanopaśamārthaṁ sarpistailadhānyāmlamāṁsarasavātaharauṣadhaniṣkvāthair aśītaiḥ pariṣekān kurvīta ,«pittaraktābhighātaviṣanimitteṣu kṣīraghṛtamadhuśarkarodakekṣurasamadhurauṣadhakṣīravṛkṣaniṣkvāthair anuṣṇaiḥ pariṣekān kurvīta »,"śleṣmaśophe tu tailamūtrakṣārodakasurāśuktakaphaghnauṣadhaniṣkvāthair aśītaiḥ pariṣekān kurvīta ||" 4, 1 17 1
yathāmbubhiḥ sicyamānaḥ śāntimagnirniyacchati | 4, 1 18 1
doṣāgnirevaṁ sahasā pariṣekeṇa śāmyati || 4, 1 18 2
abhyaṅgastu doṣamālokyopayukto doṣopaśamaṁ mṛdutāṁ ca karoti || 4, 1 19 1
svedavimlāpanādīnāṁ kriyāṇāṁ prāk sa ucyate | 4, 1 20 1
paścāt karmasu cādiṣṭaḥ sa ca visrāvaṇādiṣu || 4, 1 20 2
rujāvatāṁ dāruṇānāṁ kaṭhinānāṁ tathaiva ca | 4, 1 21 1
śophānāṁ svedanaṁ kāryaṁ ye cāpyevaṁvidhā vraṇāḥ || 4, 1 21 2
sthirāṇāṁ rujatāṁ mandaṁ kāryaṁ vimlāpanaṁ bhavet | 4, 1 22 1
abhyajya svedayitvā tu veṇunāḍyā tataḥ śanaiḥ || 4, 1 22 2
vimardayedbhiṣak prājñastalenāṅguṣṭhakena vā | 4, 1 23 1
śophayor upanāhaṁ tu kuryādāmavidagdhayoḥ || 4, 1 23 2
avidagdhaḥ śamaṁ yāti vidagdhaḥ pākameti ca | 4, 1 24 1
nivartate na yaḥ śopho virekāntair upakramaiḥ || 4, 1 24 2
tasya saṁpācanaṁ kuryāt samāhṛtyauṣadhāni tu | 4, 1 25 1
dadhitakrasurāśuktadhānyāmlair yojitāni tu || 4, 1 25 2
snigdhāni lavaṇīkṛtya pacedutkārikāṁ śubhām | 4, 1 26 1
sairaṇḍapatrayā śophaṁ nāhayeduṣṇayā tayā || 4, 1 26 2
hitaṁ sambhojanaṁ cāpi pākāyābhimukho yadi | 4, 1 27 1
vedanopaśamārthāya tathā pākaśamāya ca || 4, 1 27 2
acirotpatite śophe kuryācchoṇitamokṣaṇam | 4, 1 28 1
saśophe kaṭhine dhyāme sarakte vedanāvati || 4, 1 28 2
saṁrabdhe viṣame cāpi vraṇe visrāvaṇaṁ hitam | 4, 1 29 1
saviṣe ca viśeṣeṇa jalaukobhiḥ padaistathā || 4, 1 29 2
vedanāyāḥ praśāntyarthaṁ pākasyāprāptaye tathā | 4, 1 30 1
sopadravāṇāṁ rūkṣāṇāṁ kṛśānāṁ vraṇaśoṣiṇām || 4, 1 30 2
yathāsvamauṣadhaiḥ siddhaṁ snehapānaṁ vidhīyate | 4, 1 31 1
utsannamāṁsaśophe tu kaphajuṣṭe viśeṣataḥ || 4, 1 31 2
saṁkliṣṭaśyāmarudhire vraṇe pracchardanaṁ hitam | 4, 1 32 1
vātapittapraduṣṭeṣu dīrghakālānubandhiṣu || 4, 1 32 2
virecanaṁ praśaṁsanti vraṇeṣu vraṇakovidāḥ | 4, 1 33 1
apākeṣu tu rogeṣu kaṭhineṣu sthireṣu ca || 4, 1 33 2
snāyukothādiṣu tathā chedanaṁ prāptam ucyate | 4, 1 34 1
antaḥpūyeṣvavaktreṣu tathaivotsaṅgavatsv api || 4, 1 34 2
gatimatsu ca rogeṣu bhedanaṁ prāptam ucyate | 4, 1 35 1
bālavṛddhāsahakṣīṇabhīrūṇāṁ yoṣitām api || 4, 1 35 2
marmopari ca jāteṣu rogeṣūkteṣu dāraṇam | 4, 1 36 1
supakve piṇḍite śophe pīḍanair upapīḍite || 4, 1 36 2
pākodvṛtteṣu doṣeṣu tattu kāryaṁ vijānatā | 4, 1 37 1
supiṣṭair dāraṇadravyair yuktaiḥ kṣāreṇa vā punaḥ || 4, 1 37 2
kaṭhinān sthūlavṛttauṣṭhān dīryamāṇān punaḥ punaḥ | 4, 1 38 1
kaṭhinotsannamāṁsāṁś ca lekhanenācared bhiṣak || 4, 1 38 2
samaṁ likhet sulikhitaṁ likhenniravaśeṣataḥ | 4, 1 39 1
vartmanāṁ tu pramāṇena samaṁ śastreṇa nirlikhet || 4, 1 39 2
kṣaumaṁ plotaṁ picuṁ phenaṁ yāvaśūkaṁ sasaindhavam | 4, 1 40 1
karkaśāni ca patrāṇi lekhanārthe pradāpayet || 4, 1 40 2
nāḍīvraṇāñ śalyagarbhānunmārgyutsaṅginaḥ śanaiḥ | 4, 1 41 1
karīravālāṅgulibhir eṣaṇyā vaiṣayedbhiṣak || 4, 1 41 2
netravartmagudābhyāsanāḍyo 'vaktrāḥ saśoṇitāḥ | 4, 1 42 1
cuccūpodakajaiḥ ślakṣṇaiḥ karīrair eṣayettu tāḥ || 4, 1 42 2
saṁvṛtāsaṁvṛtāsyeṣu vraṇeṣu matimān bhiṣak | 4, 1 43 1
yathoktamāharecchalyaṁ prāptoddharaṇalakṣaṇam || 4, 1 43 2
roge vyadhanasādhye tu yathoddeśaṁ pramāṇataḥ | 4, 1 44 1
śastraṁ nidadhyāddoṣaṁ ca srāvayet kīrtitaṁ yathā || 4, 1 44 2
apākopadrutā ye ca māṁsasthā vivṛtāśca ye | 4, 1 45 1
yathoktaṁ sīvanaṁ teṣu kāryaṁ saṁdhānam eva ca || 4, 1 45 2
pūyagarbhānaṇudvārān vraṇānmarmagatān api | 4, 1 46 1
yathoktaiḥ pīḍanadravyaiḥ samantāt paripīḍayet || 4, 1 46 2
śuṣyamāṇamupekṣeta pradehaṁ pīḍanaṁ prati | 4, 1 47 1
na cābhimukhamālimpettathā doṣaḥ prasicyate || 4, 1 47 2
taistair nimittair bahudhā śoṇite prasrute bhṛśam | 4, 1 48 1
kāryaṁ yathoktaṁ vaidyena śoṇitāsthāpanaṁ bhavet || 4, 1 48 2
dāhapākajvaravatāṁ vraṇānāṁ pittakopataḥ | 4, 1 49 1
raktena cābhibhūtānāṁ kāryaṁ nirvāpaṇaṁ bhavet || 4, 1 49 2
yathoktaiḥ śītaladravyaiḥ kṣīrapiṣṭair ghṛtāplutaiḥ | 4, 1 50 1
dihyād abahalān sekān suśītāṁścāvacārayet || 4, 1 50 2
vraṇeṣu kṣīṇamāṁseṣu tanusrāviṣvapākiṣu | 4, 1 51 1
todakāṭhinyapāruṣyaśūlavepathumatsu ca || 4, 1 51 2
vātaghnavarge 'mlagaṇe kākolyādigaṇe tathā | 4, 1 52 1
snaihikeṣu ca bījeṣu pacedutkārikāṁ śubhām || 4, 1 52 2
teṣāṁ ca svedanaṁ kāryaṁ sthirāṇāṁ vedanāvatām | 4, 1 53 1
durgandhānāṁ kledavatāṁ picchilānāṁ viśeṣataḥ || 4, 1 53 2
kaṣāyaiḥ śodhanaṁ kāryaṁ śodhanaiḥ prāgudīritaiḥ | 4, 1 54 1
antaḥśalyānaṇumukhān gambhīrān māṁsasaṁśritān || 4, 1 54 2
śodhanadravyayuktābhir vartibhistān yathākramam | 4, 1 55 1
pūtimāṁsapraticchannān mahādoṣāṁśca śodhayet || 4, 1 55 2
kalkīkṛtair yathālābhaṁ vartidravyaiḥ puroditaiḥ | 4, 1 56 1
pittapraduṣṭān gambhīrān dāhapākaprapīḍitān || 4, 1 56 2
kārpāsīphalamiśreṇa jayecchodhanasarpiṣā | 4, 1 57 1
utsannamāṁsānasnigdhānalpasrāvān vraṇāṁstathā || 4, 1 57 2
sarṣapasnehayuktena dhīmāṁstailena śodhayet | 4, 1 58 1
tailenāśudhyamānānāṁ śodhanīyāṁ rasakriyām || 4, 1 58 2
vraṇānāṁ sthiramāṁsānāṁ kuryāddravyair udīritaiḥ | 4, 1 59 1
kaṣāye vidhivatteṣāṁ kṛte cādhiśrayet punaḥ || 4, 1 59 2
surāṣṭrajāṁ sakāsīsāṁ dadyāccāpi manaḥśilām | 4, 1 60 1
haritālaṁ ca matimāṁstatastāmavacārayet || 4, 1 60 2
mātuluṅgarasopetāṁ sakṣaudrām atimarditām | 4, 1 61 1
vraṇeṣu dattvā tāṁ tiṣṭhettrīṁstrīṁś ca divasān param || 4, 1 61 2
medojuṣṭān agambhīrān durgandhāṁścūrṇaśodhanaiḥ | 4, 1 62 1
upācaret bhiṣak prājñaḥ ślakṣṇaiḥ śodhanavartijaiḥ || 4, 1 62 2
śuddhalakṣaṇayuktānāṁ kaṣāyaṁ ropaṇaṁ hitam | 4, 1 63 1
tatra kāryaṁ yathoddiṣṭair dravyair vaidyena jānatā || 4, 1 63 2
avedanānāṁ śuddhānāṁ gambhīrāṇāṁ tathaiva ca | 4, 1 64 1
hitā ropaṇavartyaṅgakṛtā ropaṇavartayaḥ || 4, 1 64 2
apetapūtimāṁsānāṁ māṁsasthānām arohatām | 4, 1 65 1
kalkaḥ saṁrohaṇaḥ kāryastilajo madhusaṁyutaḥ || 4, 1 65 2
sa mādhuryāttathauṣṇyācca snehāccānilanāśanaḥ | 4, 1 66 1
kaṣāyabhāvānmādhuryāttiktatvāccāpi pittahṛt || 4, 1 66 2
auṣṇyāt kaṣāyabhāvācca tiktatvācca kaphe hitaḥ | 4, 1 67 1
śodhayedropayeccāpi yuktaḥ śodhanaropaṇaiḥ || 4, 1 67 2
nimbapatramadhubhyāṁ tu yuktaḥ saṁśodhanaḥ smṛtaḥ | 4, 1 68 1
pūrvābhyāṁ sarpiṣā cāpi yuktaścāpyuparopaṇaḥ || 4, 1 68 2
tilavadyavakalkaṁ tu kecidāhurmanīṣiṇaḥ | 4, 1 69 1
śamayed avidagdhaṁ ca vidagdham api pācayet || 4, 1 69 2
pakvaṁ bhinatti bhinnaṁ ca śodhayedropayettathā | 4, 1 70 1
pittaraktaviṣāgantūn gambhīrān api ca vraṇān || 4, 1 70 2
ropayedropaṇīyena kṣīrasiddhena sarpiṣā | 4, 1 71 1
kaphavātābhibhūtānāṁ vraṇānāṁ matimān bhiṣak || 4, 1 71 2
kārayedropaṇaṁ tailaṁ bheṣajaistadyathoditaiḥ | 4, 1 72 1
abandhyānāṁ calasthānāṁ śuddhānāṁ ca praduṣyatām || 4, 1 72 2
dviharidrāyutāṁ kuryādropaṇārthāṁ rasakriyām | 4, 1 73 1
samānāṁ sthiramāṁsānāṁ tvaksthānāṁ ropaṇaṁ bhiṣak || 4, 1 73 2
cūrṇaṁ vidadhyānmatimān prāksthānokto vidhiryathā | 4, 1 74 1
śodhano ropaṇaś caiva vidhiryo 'yaṁ prakīrtitaḥ || 4, 1 74 2
sarvavraṇānāṁ sāmānyenokto doṣāviśeṣataḥ | 4, 1 75 1
eṣa āgamasiddhatvāttathaiva phaladarśanāt || 4, 1 75 2
mantravat samprayoktavyo na mīmāṁsyaḥ kathaṁcana | 4, 1 76 1
svabuddhyā cāpi vibhajet kaṣāyādiṣu saptasu || 4, 1 76 2
bheṣajāni yathāyogaṁ yānyuktāni purā mayā | 4, 1 77 1
ādye dve pañcamūlyau tu gaṇo yaścānilāpahaḥ || 4, 1 77 2
sa vātaduṣṭe dātavyaḥ kaṣāyādiṣu saptasu | 4, 1 78 1
nyagrodhādirgaṇo yastu kākolyādiśca yaḥ smṛtaḥ || 4, 1 78 2
tau pittaduṣṭe dātavyau kaṣāyādiṣu saptasu | 4, 1 79 1
āragvadhādistu gaṇo yaścoṣṇaḥ parikīrtitaḥ || 4, 1 79 2
tau deyau kaphaduṣṭe tu saṁsṛṣṭe saṁyatā gaṇāḥ | 4, 1 80 1
vātātmakān ugrarujān sāsrāvān api ca vraṇān || 4, 1 80 2
sakṣaumayavasarpirbhir dhūpanāṅgaiś ca dhūpayet | 4, 1 81 1
pariśuṣkālpamāṁsānāṁ gambhīrāṇāṁ tathaiva ca || 4, 1 81 2
kuryādutsādanīyāni sarpīṁṣyālepanāni ca | 4, 1 82 1
māṁsāśināṁ ca māṁsāni bhakṣayedvidhivannaraḥ || 4, 1 82 2
viśuddhamanasastasya māṁsaṁ māṁsena vardhate | 4, 1 83 1
utsannamṛdumāṁsānāṁ vraṇānāmavasādanam || 4, 1 83 2
kuryāddravyair yathoddiṣṭaiścūrṇitair madhunā saha | 4, 1 84 1
kaṭhinānāmamāṁsānāṁ duṣṭānāṁ mātariśvanā || 4, 1 84 2
mṛdvī kriyā vidhātavyā śoṇitaṁ cāpi mokṣayet | 4, 1 85 1
vātaghnauṣadhasaṁyuktān snehān sekāṁśca kārayet || 4, 1 85 2
mṛdutvamāśurohaṁ ca gāḍho bandhaḥ karoti hi | 4, 1 86 1
vraṇeṣu mṛdumāṁseṣu dāruṇīkaraṇaṁ hitam | 4, 1 86 2
dhavapriyaṅgvaśokānāṁ rohiṇyāś ca tvacastathā || 4, 1 86 3
triphalādhātakīpuṣparodhrasarjarasān samān | 4, 1 87 1
kṛtvā sūkṣmāṇi cūrṇāni vraṇaṁ tair avacūrṇayet || 4, 1 87 2
utsannamāṁsān kaṭhinān kaṇḍūyuktāṁścirotthitān | 4, 1 88 1
tathaiva khalu duḥśodhyāñśodhayet kṣārakarmaṇā || 4, 1 88 2
sravato 'śmabhavānmūtraṁ ye cānye raktavāhinaḥ | 4, 1 89 1
niḥśeṣacchinnasandhīṁśca sādhayedagnikarmaṇā || 4, 1 89 2
durūḍhatvāttu śuklānāṁ kṛṣṇakarma hitaṁ bhavet | 4, 1 90 1
bhallātakān vāsayettu kṣīre prāṅmūtrabhāvitān | 4, 1 90 2
tato dvidhā chedayitvā lauhe kumbhe nidhāpayet || 4, 1 90 3
kumbhe 'nyasmin nikhāte tu taṁ kumbhamatha yojayet | 4, 1 91 1
mukhaṁ mukhena saṁdhāya gomayair dāhayettataḥ || 4, 1 91 2
yaḥ snehaścyavate tasmād grāhayettaṁ śanair bhiṣak | 4, 1 92 1
grāmyānūpaśaphān dagdhvā sūkṣmacūrṇāni kārayet || 4, 1 92 2
tailenānena saṁsṛṣṭaṁ śuklamālepayedvraṇam | 4, 1 93 1
bhallātakavidhānena sārasnehāṁstu kārayet || 4, 1 93 2
ye ca kecit phalasnehā vidhānaṁ teṣu pūrvavat | 4, 1 94 1
durūḍhatvāttu kṛṣṇānāṁ pāṇḍukarma hitaṁ bhavet || 4, 1 94 2
saptarātraṁ sthitaṁ kṣīre chāgale rohiṇīphalam | 4, 1 95 1
tenaiva piṣṭaṁ suślakṣṇaṁ savarṇakaraṇaṁ hitam || 4, 1 95 2
navaṁ kapālikācūrṇaṁ vaidulaṁ sarjanāma ca | 4, 1 96 1
kāsīsaṁ madhukaṁ caiva kṣaudrayuktaṁ pralepayet || 4, 1 96 2
kapittham uddhṛte māṁse mūtreṇājena pūrayet | 4, 1 97 1
kāsīsaṁ rocanāṁ tutthaṁ haritālaṁ manaḥśilām || 4, 1 97 2
veṇunirlekhanaṁ cāpi prapunnāṭarasāñjanam | 4, 1 98 1
adhastādarjunasyaitanmāsaṁ bhūmau nidhāpayet || 4, 1 98 2
māsādūrdhvaṁ tatastena kṛṣṇamālepayedvraṇam | 4, 1 99 1
kukkuṭāṇḍakapālāni katakaṁ madhukaṁ samam || 4, 1 99 2
tathā samudramaṇḍūkīmaṇicūrṇaṁ ca dāpayet | 4, 1 100 1
guṭikā mūtrapiṣṭāstā vraṇānāṁ pratisāraṇam || 4, 1 100 2
hastidantamasīṁ kṛtvā mukhyaṁ caiva rasāñjanam | 4, 1 101 1
romāṇyetena jāyante lepātpāṇitaleṣvapi || 4, 1 101 2
catuṣpadānāṁ tvagromakhuraśṛṅgāsthibhasmanā | 4, 1 102 1
tailāktā cūrṇitā bhūmirbhavedromavatī punaḥ || 4, 1 102 2
kāsīsaṁ naktamālasya pallavāṁś caiva saṁharet | 4, 1 103 1
kapittharasapiṣṭāni romasaṁjananaṁ param || 4, 1 103 2
romākīrṇo vraṇo yastu na samyaguparohati | 4, 1 104 1
kṣurakartarisaṁdaṁśais tasya romāṇi nirharet || 4, 1 104 2
śaṅkhacūrṇasya bhāgau dvau haritālaṁ ca bhāgikam | 4, 1 105 1
śuktena saha piṣṭāni lomaśātanamuttamam || 4, 1 105 2
tailaṁ bhallātakasyātha snuhīkṣīraṁ tathaiva ca | 4, 1 106 1
pragṛhyaikatra matimān romaśātanamuttamam || 4, 1 106 2
kadalīdīrghavṛntābhyāṁ bhasmālaṁ lavaṇaṁ śamībījaṁ śītodapiṣṭaṁ vā romaśātanamācaret || 4, 1 107 1
āgāragodhikāpucchaṁ rambhālaṁ bījamaiṅgudam | 4, 1 108 1
dagdhvā tadbhasmatailāmbu sūryapakvaṁ kacāntakṛt || 4, 1 108 2
vātaduṣṭo vraṇo yastu rūkṣaścātyarthavedanaḥ | 4, 1 109 1
adhaḥkāye viśeṣeṇa tatra vastirvidhīyate || 4, 1 109 2
mūtrāghāte mūtradoṣe śukradoṣe 'śmarīvraṇe | 4, 1 110 1
tathaivārtavadoṣe ca bastirapyuttaro hitaḥ || 4, 1 110 2
yasmācchudhyati bandhena vraṇo yāti ca mārdavam | 4, 1 111 1
rohaty api ca niḥśaṅkastasmād bandho vidhīyate || 4, 1 111 2
sthirāṇāmalpamāṁsānāṁ raukṣyād anuparohatām | 4, 1 112 1
patradānaṁ bhavet kāryaṁ yathādoṣaṁ yathartu ca || 4, 1 112 2
eraṇḍabhūrjapūtīkaharidrāṇāṁ tu vātaje | 4, 1 113 1
patramāśvabalaṁ yac ca kāśmarīpatram eva ca || 4, 1 113 2
patrāṇi kṣīravṛkṣāṇāmaudakāni tathaiva ca | 4, 1 114 1
dūṣite raktapittābhyāṁ vraṇe dadyādvicakṣaṇaḥ || 4, 1 114 2
pāṭhāmūrvāguḍūcīnāṁ kākamācīharidrayoḥ | 4, 1 115 1
patraṁ ca śukanāsāyā yojayet kaphaje vraṇe || 4, 1 115 2
akarkaśamavicchinnamajīrṇaṁ sukumārakam | 4, 1 116 1
ajantujagdhaṁ mṛdu ca patraṁ guṇavaducyate || 4, 1 116 2
snehamauṣadhasāraṁ ca paṭṭaḥ patrāntarīkṛtaḥ | 4, 1 117 1
nādatte yattataḥ patraṁ lepasyopari dāpayet || 4, 1 117 2
śaityauṣṇyajananārthāya snehasaṁgrahaṇāya ca | 4, 1 118 1
dattauṣadheṣu dātavyaṁ patraṁ vaidyena jānatā || 4, 1 118 2
makṣikā vraṇamāgatya niḥkṣipanti yadā kṛmīn | 4, 1 119 1
śvayathurbhakṣite taistu jāyate bhṛśadāruṇaḥ || 4, 1 119 2
tīvrā rujo vicitrāś ca raktāsrāvaś ca jāyate | 4, 1 120 1
surasādirhitastatra dhāvane pūraṇe tathā || 4, 1 120 2
saptaparṇakarañjārkanimbarājādanatvacaḥ | 4, 1 121 1
hitā gomūtrapiṣṭāś ca sekaḥ kṣārodakena vā || 4, 1 121 2
pracchādya māṁsapeśyā vā kṛmīn apaharedvraṇāt | 4, 1 122 1
viṁśatiṁ kṛmijātīstu vakṣyāmyupari bhāgaśaḥ || 4, 1 122 2
dīrghakālāturāṇāṁ tu kṛśānāṁ vraṇaśoṣiṇām | 4, 1 123 1
bṛṁhaṇīyo vidhiḥ sarvaḥ kāyāgniṁ parirakṣatā || 4, 1 123 2
viṣajuṣṭasya vijñānaṁ viṣaniścayam eva ca | 4, 1 124 1
cikitsitaṁ ca vakṣyāmi kalpeṣu pratibhāgaśaḥ || 4, 1 124 2
kaṇḍūmantaḥ saśophāśca ye ca jatrūpari vraṇāḥ | 4, 1 125 1
śirovirecanaṁ teṣu vidadhyātkuśalo bhiṣak || 4, 1 125 2
rujāvanto 'nilāviṣṭā rūkṣā ye cordhvajatrujāḥ | 4, 1 126 1
vraṇeṣu teṣu kartavyaṁ nasyaṁ vaidyena jānatā || 4, 1 126 2
doṣapracyāvanārthāya rujādāhakṣayāya ca | 4, 1 127 1
jihvādantasamutthasya haraṇārthaṁ malasya ca || 4, 1 127 2
śodhano ropaṇaścaiva vraṇasya mukhajasya vai | 4, 1 128 1
uṣṇo vā yadi vā śītaḥ kavalagraha iṣyate || 4, 1 128 2
ūrdhvajatrugatān rogān vraṇāṁś ca kaphavātajān | 4, 1 129 1
śophasrāvarujāyuktān dhūmapānair upācaret || 4, 1 129 2
kṣatoṣmaṇo nigrahārthaṁ saṁdhānārthaṁ tathaiva ca | 4, 1 130 1
sadyovraṇeṣvāyateṣu kṣaudrasarpirvidhīyate || 4, 1 130 2
avagāḍhāstvaṇumukhā ye vraṇāḥ śalyapīḍitāḥ | 4, 1 131 1
nivṛttahastoddharaṇā yantraṁ teṣu vidhīyate || 4, 1 131 2
laghumātro laghuś caiva snigdha uṣṇo 'gnidīpanaḥ | 4, 1 132 1
sarvavraṇibhyo deyastu sadāhāro vijānatā || 4, 1 132 2
niśācarebhyo rakṣyastu nityam eva kṣatāturaḥ | 4, 1 133 1
rakṣāvidhānair uddiṣṭair yamaiḥ saniyamaistathā || 4, 1 133 2
ṣaṇmūlo 'ṣṭaparigrāhī pañcalakṣaṇalakṣitaḥ | 4, 1 134 1
ṣaṣṭyā vidhānair nirdiṣṭaiścaturbhiḥ sādhyate vraṇaḥ || 4, 1 134 2
yo 'lpauṣadhakṛto yogo bahugranthabhayānmayā | 4, 1 135 1
dravyāṇāṁ tatsamānānāṁ tatrāvāpo na duṣyati || 4, 1 135 2
prasaṅgābhihito yo vā bahudurlabhabheṣajaḥ | 4, 1 136 1
yathopapatti tatrāpi kāryam eva cikitsitam || 4, 1 136 2
gaṇoktam api yaddravyaṁ bhavedvyādhāvayaugikam | 4, 1 137 1
taduddharedyaugikaṁ tu prakṣipedapyakīrtitam || 4, 1 137 2
upadravāstu vividhā vraṇasya vraṇitasya ca | 4, 1 138 1
tatra gandhādayaḥ pañca vraṇasyopadravāḥ smṛtāḥ || 4, 1 138 2
jvarātisārau mūrcchā ca hikkā chardirarocakaḥ | 4, 1 139 1
śvāsakāsāvipākāś ca tṛṣṇā ca vraṇitasya tu || 4, 1 139 2
vraṇakriyāsvevamāsu vyāsenoktāsvapi kriyām | 4, 1 140 1
bhūyo 'pyupari vakṣyāmi sadyovraṇacikitsite || 4, 1 140 2
athātaḥ sadyovraṇacikitsitaṁ vyākhyāsyāmaḥ || 4, 2 1 1
yathovāca bhagavān dhanvantariḥ || 4, 2 2 1
dhanvantarirdharmabhṛtāṁ variṣṭho vāgviśāradaḥ | 4, 2 3 1
viśvāmitrasutaṁ śiṣyamṛṣiṁ suśrutamanvaśāt || 4, 2 3 2
nānādhārāmukhaiḥ śastrair nānāsthānanipātitaiḥ | 4, 2 4 1
nānārūpā vraṇā ye syusteṣāṁ vakṣyāmi lakṣaṇam || 4, 2 4 2
āyatāścaturasrāśca tryasrā maṇḍalinastathā | 4, 2 5 1
ardhacandrapratīkāśā viśālāḥ kuṭilāstathā || 4, 2 5 2
śarāvanimnamadhyāś ca yavamadhyāstathāpare | 4, 2 6 1
evaṁprakārākṛtayo bhavantyāgantavo vraṇāḥ || 4, 2 6 2
doṣajā vā svayaṁ bhinnā na tu vaidyanimittajāḥ | 4, 2 7 1
bhiṣagvraṇākṛtijño hi na mohamadhigacchati || 4, 2 7 2
bhṛśaṁ durdarśarūpeṣu vraṇeṣu vikṛteṣvapi | 4, 2 8 1
anantākṛtir āgantuḥ sa bhiṣagbhiḥ purātanaiḥ || 4, 2 8 2
samāsato lakṣaṇataḥ ṣaḍvidhaḥ parikīrtitaḥ | 4, 2 9 1
chinnaṁ bhinnaṁ tathā viddhaṁ kṣataṁ piccitam eva ca || 4, 2 9 2
ghṛṣṭamāhustathā ṣaṣṭhaṁ teṣāṁ vakṣyāmi lakṣaṇam | 4, 2 10 1
tiraścīna ṛjurvāpi yo vraṇaścāyato bhavet || 4, 2 10 2
gātrasya pātanaṁ cāpi chinnam ityupadiśyate | 4, 2 11 1
kuntaśaktyṛṣṭikhaḍgāgraviṣāṇādibhir āśayaḥ || 4, 2 11 2
hataḥ kiṁcit sravettaddhi bhinnalakṣaṇam ucyate | 4, 2 12 1
sthānānyāmāgnipakvānāṁ mūtrasya rudhirasya ca || 4, 2 12 2
hṛduṇḍukaḥ phupphusaś ca koṣṭha ityabhidhīyate | 4, 2 13 1
tasmin bhinne raktapūrṇe jvaro dāhaś ca jāyate || 4, 2 13 2
mūtramārgagudāsyebhyo raktaṁ ghrāṇācca gacchati | 4, 2 14 1
mūrcchāśvāsatṛḍādhmānam abhaktacchanda eva ca || 4, 2 14 2
viṇmūtravātasaṅgaśca svedāsrāvo 'kṣiraktatā | 4, 2 15 1
lohagandhitvamāsyasya gātradaurgandhyam eva ca || 4, 2 15 2
hṛcchūlaṁ pārśvayoścāpi viśeṣaṁ cātra me śṛṇu | 4, 2 16 1
āmāśayasthe rudhire rudhiraṁ chardayet punaḥ || 4, 2 16 2
ādhmānamatimātraṁ ca śūlaṁ ca bhṛśadāruṇam | 4, 2 17 1
pakvāśayagate cāpi rujo gauravam eva ca || 4, 2 17 2
śītatā cāpyadho nābheḥ khebhyo raktasya cāgamaḥ | 4, 2 18 1
abhinne 'pyāśaye 'ntrāṇāṁ khaiḥ sūkṣmair antrapūraṇam || 4, 2 18 2
pihitāsye ghaṭe yadvallakṣyate tasya gauravam | 4, 2 19 1
sūkṣmāsyaśalyābhihataṁ yadaṅgaṁ tvāśayādvinā || 4, 2 19 2
uttuṇḍitaṁ nirgataṁ vā tadviddhamiti nirdiśet | 4, 2 20 1
nāticchinnaṁ nātibhinnamubhayor lakṣaṇānvitam || 4, 2 20 2
viṣamaṁ vraṇamaṅge yattat kṣataṁ tvabhinirdiśet | 4, 2 21 1
prahārapīḍanābhyāṁ tu yadaṅgaṁ pṛthutāṁ gatam || 4, 2 21 2
sāsthi tat piccitaṁ vidyānmajjaraktapariplutam | 4, 2 22 1
vigatatvagyadaṅgaṁ hi saṁgharṣādanyathāpi vā || 4, 2 22 2
uṣāsrāvānvitaṁ tattu ghṛṣṭamityupadiśyate | 4, 2 23 1
chinne bhinne tathā viddhe kṣate vāsṛgatisravet || 4, 2 23 2
raktakṣayādrujastatra karoti pavano bhṛśam | 4, 2 24 1
snehapānaṁ hitaṁ tatra tatseko vihitastathā || 4, 2 24 2
veśavāraiḥ sakṛśaraiḥ susnigdhaiś copanāhanam | 4, 2 25 1
dhānyasvedāṁśca kurvīta snigdhānyālepanāni ca || 4, 2 25 2
vātaghnauṣadhasiddhaiśca snehair bastirvidhīyate | 4, 2 26 1
piccite ca vighṛṣṭe ca nātisravati śoṇitam || 4, 2 26 2
agacchati bhṛśaṁ tasmin dāhaḥ pākaśca jāyate | 4, 2 27 1
tatroṣmaṇo nigrahārthaṁ tathā dāhaprapākayoḥ || 4, 2 27 2
śītamālepanaṁ kāryaṁ pariṣekaśca śītalaḥ | 4, 2 28 1
ṣaṭsveteṣu yathokteṣu chinnādiṣu samāsataḥ || 4, 2 28 2
jñeyaṁ samarpitaṁ sarvaṁ sadyovraṇacikitsitam | 4, 2 29 1
ata ūrdhvaṁ pravakṣyāmi chinnānāṁ tu cikitsitam || 4, 2 29 2
ye vraṇā vivṛtāḥ kecicchiraḥpārśvāvalambinaḥ | 4, 2 30 1
tān sīvyedvidhinoktena badhnīyādgāḍham eva ca || 4, 2 30 2
karṇaṁ sthānādapahṛtaṁ sthāpayitvā yathāsthitam | 4, 2 31 1
sīvyedyathoktaṁ tailena srotaścābhipratarpayet || 4, 2 31 2
kṛkāṭikānte chinne tu gacchatyapi samīraṇe | 4, 2 32 1
samyaṅniveśya badhnīyāt sīvyeccāpi nirantaram || 4, 2 32 2
ājena sarpiṣā caivaṁ pariṣekaṁ tu kārayet | 4, 2 33 1
uttāno 'nnaṁ samaśnīyācchayīta ca suyantritaḥ || 4, 2 33 2
śākhāsu patitāṁstiryak prahārān vivṛtān bhṛśam | 4, 2 34 1
sīvyet samyaṅniveśyāśu sandhyasthīnyanupūrvaśaḥ || 4, 2 34 2
baddhvā vellitakenāśu tatastailena secayet | 4, 2 35 1
carmaṇā gophaṇābandhaḥ kāryo yo vā hito bhavet || 4, 2 35 2
pṛṣṭhe vraṇo yasya bhaveduttānaṁ śāyayettu tam | 4, 2 36 1
ato 'nyathā corasije śāyayet puruṣaṁ vraṇe || 4, 2 36 2
chinnāṁ niḥśeṣataḥ śākhāṁ dagdhvā tailena buddhimān | 4, 2 37 1
badhnīyāt kośabandhena prāptaṁ kāryaṁ ca ropaṇam || 4, 2 37 2
candanaṁ padmakaṁ rodhramutpalāni priyaṅgavaḥ | 4, 2 38 1
haridrā madhukaṁ caiva payaḥ syādatra cāṣṭamam || 4, 2 38 2
tailamebhir vipakvaṁ tu pradhānaṁ vraṇaropaṇam | 4, 2 39 1
candanaṁ karkaṭākhyā ca sahe māṁsyāhvayāmṛtā || 4, 2 39 2
hareṇavo mṛṇālaṁ ca triphalā padmakotpale | 4, 2 40 1
trayodaśāṅgaṁ trivṛtametadvā payasānvitam || 4, 2 40 2
tailaṁ vipakvaṁ sekārthe hitaṁ tu vraṇaropaṇe | 4, 2 41 1
ata ūrdhvaṁ pravakṣyāmi bhinnānāṁ tu cikitsitam || 4, 2 41 2
bhinnaṁ netramakarmaṇyamabhinnaṁ lambate tu yat | 4, 2 42 1
tanniveśya yathāsthānam avyāviddhasiraṁ śanaiḥ || 4, 2 42 2
pīḍayet pāṇinā samyak padmapattrāntareṇa tu | 4, 2 43 1
tato 'sya tarpaṇaṁ kāryaṁ nasyaṁ cānena sarpiṣā || 4, 2 43 2
ājaṁ ghṛtaṁ kṣīrapātraṁ madhukaṁ cotpalāni ca | 4, 2 44 1
jīvakarṣabhakau caiva piṣṭvā sarpirvipācayet || 4, 2 44 2
sarvanetrābhighāte tu sarpiretat praśasyate | 4, 2 45 1
udarānmedaso vartirnirgatā yasya dehinaḥ || 4, 2 45 2
kaṣāyabhasmamṛtkīrṇāṁ baddhvā sūtreṇa sūtravit | 4, 2 46 1
agnitaptena śastreṇa chindyānmadhusamāyutam || 4, 2 46 2
baddhvā vraṇaṁ sujīrṇe 'nne sarpiṣaḥ pānamiṣyate | 4, 2 47 1
snehapānādṛte cāpi payaḥpānaṁ vidhīyate || 4, 2 47 2
śarkarāmadhuyaṣṭibhyāṁ lākṣayā vā śvadaṁṣṭrayā | 4, 2 48 1
citrāsamanvitaṁ caiva rujādāhavināśanam || 4, 2 48 2
āṭopo maraṇaṁ vā syācchūlo vācchidyamānayā | 4, 2 49 1
medogranthau tu yattailaṁ vakṣyate tacca yojayet || 4, 2 49 2
tvaco 'tītya sirādīni bhittvā vā parihṛtya vā | 4, 2 50 1
koṣṭhe pratiṣṭhitaṁ śalyaṁ kuryāduktānupadravān || 4, 2 50 2
tatrāntarlohitaṁ pāṇḍuṁ śītapādakarānanam | 4, 2 51 1
śītocchvāsaṁ raktanetramānaddhaṁ ca vivarjayet || 4, 2 51 2
āmāśayasthe rudhire vamanaṁ pathyam ucyate | 4, 2 52 1
pakvāśayasthe deyaṁ ca virecanam asaṁśayam || 4, 2 52 2
āsthāpanaṁ ca niḥsnehaṁ kāryamuṣṇair viśodhanaiḥ | 4, 2 53 1
yavakolakulatthānāṁ niḥsnehena rasena ca || 4, 2 53 2
bhuñjītānnaṁ yavāgūṁ vā pibet saindhavasaṁyutām | 4, 2 54 1
atiniḥsrutarakto vā bhinnakoṣṭhaḥ pibedasṛk || 4, 2 54 2
svamārgapratipannāstu yasya viṇmūtramārutāḥ | 4, 2 55 1
vyupadravaḥ sa bhinne 'pi koṣṭhe jīvati mānavaḥ || 4, 2 55 2
abhinnamantraṁ niṣkrāntaṁ praveśyaṁ nānyathā bhavet | 4, 2 56 1
pipīlikāśirograstaṁ tadapyeke vadanti tu || 4, 2 56 2
prakṣālya payasā digdhaṁ tṛṇaśoṇitapāṁśubhiḥ | 4, 2 57 1
praveśayet kṛttanakho ghṛtenāktaṁ śanaiḥ śanaiḥ || 4, 2 57 2
praveśayet kṣīrasiktaṁ śuṣkam antraṁ ghṛtāplutam | 4, 2 58 1
aṅgulyābhimṛśet kaṇṭhaṁ jalenodvejayed api || 4, 2 58 2
hastapādeṣu saṁgṛhya samutthāpya mahābalāḥ | 4, 2 59 1
bhavatyantaḥpraveśastu yathā nirdhunuyus tathā || 4, 2 59 2
tathāntrāṇi viśantyantaḥ svāṁ kalāṁ pīḍayanti ca | 4, 2 60 1
vraṇālpatvād bahutvād vā duṣpraveśaṁ bhavettu yat || 4, 2 60 2
tadāpāṭya pramāṇena bhiṣagantraṁ praveśayet | 4, 2 61 1
yathāsthānaṁ niviṣṭe ca vraṇaṁ sīvyedatandritaḥ || 4, 2 61 2
sthānādapetamādatte prāṇān gupitam eva vā | 4, 2 62 1
veṣṭayitvā tu paṭṭena ghṛtasekaṁ pradāpayet || 4, 2 62 2
ghṛtaṁ pibet sukhoṣṇaṁ ca citrātailasamanvitam | 4, 2 63 1
mṛdukriyārthaṁ śakṛto vāyoścādhaḥpravṛttaye || 4, 2 63 2
tatastailamidaṁ kuryādropaṇārthaṁ cikitsakaḥ | 4, 2 64 1
tvaco 'śvakarṇadhavayor mocakīmeṣaśṛṅgayoḥ || 4, 2 64 2
śallakyarjunayoś cāpi vidāryāḥ kṣīriṇāṁ tathā | 4, 2 65 1
balāmūlāni cāhṛtya tailametair vipācayet || 4, 2 65 2
vraṇaṁ saṁropayettena varṣamātraṁ yateta ca | 4, 2 66 1
pādau nirastamuṣkasya jalena prokṣya cākṣiṇī || 4, 2 66 2
praveśya tunnasevanyā muṣkau sīvyettataḥ param | 4, 2 67 1
kāryo gophaṇikābandhaḥ kaṭyām āveśya yantrakam || 4, 2 67 2
na kuryāt snehasekaṁ ca tena klidyati hi vraṇaḥ | 4, 2 68 1
kālānusāryāgurvelājātīcandanapadmakaiḥ || 4, 2 68 2
śilādārvyamṛtātutthaistailaṁ kurvīta ropaṇam | 4, 2 69 1
śiraso 'pahṛte śalye vālavartiṁ niveśayet || 4, 2 69 2
vālavartyāmadattāyāṁ mastuluṅgaṁ vraṇāt sravet | 4, 2 70 1
hanyādenaṁ tato vāyustasmād evamupācaret || 4, 2 70 2
vraṇe rohati caikaikaṁ śanair vālamapakṣipet | 4, 2 71 1
gātrādapahṛte 'nyasmāt snehavartiṁ praveśayet || 4, 2 71 2
kṛte niḥśoṇite cāpi vidhiḥ sadyaḥkṣate hitaḥ | 4, 2 72 1
dūrāvagāḍhāḥ sūkṣmāḥ syurye vraṇāstān viśoṇitān || 4, 2 72 2
kṛtvā sūkṣmeṇa netreṇa cakratailena tarpayet | 4, 2 73 1
samaṅgāṁ rajanīṁ padmāṁ trivargaṁ tuttham eva ca || 4, 2 73 2
viḍaṅgaṁ kaṭukāṁ pathyāṁ guḍūcīṁ sakarañjikām | 4, 2 74 1
saṁhṛtya vipacet kāle tailaṁ ropaṇamuttamam || 4, 2 74 2
tālīśaṁ padmakaṁ māṁsī hareṇvagurucandanam | 4, 2 75 1
haridre padmabījāni sośīraṁ madhukaṁ ca taiḥ || 4, 2 75 2
pakvaṁ sadyovraṇeṣūktaṁ tailaṁ ropaṇamuttamam | 4, 2 76 1
kṣate kṣatavidhiḥ kāryaḥ piccite bhagnavadvidhiḥ || 4, 2 76 2
ghṛṣṭe rujo nigṛhyāśu cūrṇair upacaredvraṇam | 4, 2 77 1
viśliṣṭadehaṁ patitaṁ mathitaṁ hatam eva ca || 4, 2 77 2
vāsayettailapūrṇāyāṁ droṇyāṁ māṁsarasāśanam | 4, 2 78 1
ayam eva vidhiḥ kāryaḥ kṣīṇe marmahate tathā || 4, 2 78 2
ropaṇe saparīṣeke pāne ca vraṇināṁ sadā | 4, 2 79 1
tailaṁ ghṛtaṁ vā saṁyojyaṁ śarīrartūnavekṣya hi || 4, 2 79 2
ghṛtāni yāni vakṣyāmi yatnataḥ pittavidradhau | 4, 2 80 1
sadyovraṇeṣu deyāni tāni vaidyena jānatā || 4, 2 80 2
sadyaḥkṣatavraṇaṁ vaidyaḥ saśūlaṁ pariṣecayet | 4, 2 81 1
sarpiṣā nātiśītena balātailena vā punaḥ || 4, 2 81 2
samaṅgāṁ rajanīṁ padmāṁ pathyāṁ tutthaṁ suvarcalām | 4, 2 82 1
padmakaṁ rodhramadhukaṁ viḍaṅgāni hareṇukām || 4, 2 82 2
tālīśapatraṁ naladaṁ candanaṁ padmakesaram | 4, 2 83 1
mañjiṣṭhośīralākṣāśca kṣīriṇāṁ cāpi pallavān || 4, 2 83 2
priyālabījaṁ tindukyāstaruṇāni phalāni ca | 4, 2 84 1
yathālābhaṁ samāhṛtya tailamebhir vipācayet || 4, 2 84 2
sadyovraṇānāṁ sarveṣāmaduṣṭānāṁ tu ropaṇam | 4, 2 85 1
kaṣāyamadhurāḥ śītāḥ kriyāḥ snigdhāśca yojayet || 4, 2 85 2
sadyovraṇānāṁ saptāhaṁ paścāt pūrvoktamācaret | 4, 2 86 1
duṣṭavraṇeṣu kartavyamūrdhvaṁ cādhaśca śodhanam || 4, 2 86 2
viśoṣaṇaṁ tathāhāraḥ śoṇitasya ca mokṣaṇam | 4, 2 87 1
kaṣāyaṁ rājavṛkṣādau surasādau ca dhāvanam || 4, 2 87 2
tayor eva kaṣāyeṇa tailaṁ śodhanamiṣyate | 4, 2 88 1
kṣārakalpena vā tailaṁ kṣāradravyeṣu sādhitam || 4, 2 88 2
dravantī cirabilvaś ca dantī citrakam eva ca | 4, 2 89 1
pṛthvīkā nimbapatrāṇi kāsīsaṁ tuttham eva ca || 4, 2 89 2
trivṛttejovatī nīlī haridre saindhavaṁ tilāḥ | 4, 2 90 1
bhūmikadambaḥ suvahā śukākhyā lāṅgalāhvayā || 4, 2 90 2
naipālī jālinī caiva madayantī mṛgādanī | 4, 2 91 1
sudhāmūrvārkakīṭāriharitālakarañjikāḥ || 4, 2 91 2
yathopapatti kartavyaṁ tailametaistu śodhanam | 4, 2 92 1
ghṛtaṁ vā yadi vā prāptaṁ kalkāḥ saṁśodhanāstathā || 4, 2 92 2
saindhavatrivṛderaṇḍapatrakalkastu vātike | 4, 2 93 1
trivṛddharidrāmadhukakalkaḥ paitte tilair yutaḥ || 4, 2 93 2
kaphaje tilatejohvādantīsvarjikacitrakāḥ | 4, 2 94 1
duṣṭavraṇavidhiḥ kāryo mehakuṣṭhavraṇeṣv api || 4, 2 94 2
ṣaḍvidhaḥ prāk pradiṣṭo yaḥ sadyovraṇaviniścayaḥ | 4, 2 95 1
nātaḥ śakyaṁ paraṁ vaktum api niścitavādibhiḥ || 4, 2 95 2
upasargair nipātaiś ca tattu paṇḍitamāninaḥ | 4, 2 96 1
kecit saṁyojya bhāṣante bahudhā mānagarvitāḥ || 4, 2 96 2
bahu tadbhāṣitaṁ teṣāṁ ṣaṭsveṣvevāvatiṣṭhate | 4, 2 97 1
viśeṣā iva sāmānye ṣaṭtvaṁ tu paramaṁ matam || 4, 2 97 2
athāto bhagnānāṁ cikitsitaṁ vyākhyāsyāmaḥ || 4, 3 1 0
yathovāca bhagavān dhanvantariḥ || 4, 3 2 0
alpāśino 'nātmavato jantor vātātmakasya ca | 4, 3 3 1
upadravair vā juṣṭasya bhagnaṁ kṛcchreṇa sidhyati || 4, 3 3 2
lavaṇaṁ kaṭukaṁ kṣāramamlaṁ maithunamātapam | 4, 3 4 1
vyāyāmaṁ ca na seveta bhagno rūkṣānnam eva ca || 4, 3 4 2
śālirmāṁsarasaḥ kṣīraṁ sarpiryūṣaḥ satīnajaḥ | 4, 3 5 1
bṛṁhaṇaṁ cānnapānaṁ syāddeyaṁ bhagnāya jānatā || 4, 3 5 2
madhūkodumbarāśvatthapalāśakakubhatvacaḥ | 4, 3 6 1
vaṁśasarjavaṭānāṁ ca kuśārtham upasaṁharet || 4, 3 6 2
ālepanārthaṁ mañjiṣṭhāṁ madhukaṁ raktacandanam | 4, 3 7 1
śatadhautaghṛtonmiśraṁ śālipiṣṭaṁ ca saṁharet || 4, 3 7 2
saptāhādatha saptāhāt saumyeṣvṛtuṣu bandhanam | 4, 3 8 1
sādhāraṇeṣu kartavyaṁ pañcame pañcame 'hani || 4, 3 8 2
āgneyeṣu tryahāt kuryādbhagnadoṣavaśena vā | 4, 3 9 1
tatrātiśithilaṁ baddhe sandhisthairyaṁ na jāyate || 4, 3 9 2
gāḍhenāpi tvagādīnāṁ śopho ruk pāka eva ca | 4, 3 10 1
tasmāt sādhāraṇaṁ bandhaṁ bhagne śaṁsanti tadvidaḥ || 4, 3 10 2
nyagrodhādikaṣāyaṁ tu suśītaṁ pariṣecane | 4, 3 11 1
pañcamūlīvipakvaṁ tu kṣīraṁ kuryāt savedane || 4, 3 11 2
sukhoṣṇamavacāryaṁ vā cakratailaṁ vijānatā | 4, 3 12 1
vibhajya kālaṁ doṣaṁ ca doṣaghnauṣadhasaṁyutam || 4, 3 12 2
pariṣekaṁ pradehaṁ ca vidadhyācchītam eva ca | 4, 3 13 1
gṛṣṭikṣīraṁ sasarpiṣkaṁ madhurauṣadhasādhitam || 4, 3 13 2
śītalaṁ lākṣayā yuktaṁ prātarbhagnaḥ pibennaraḥ | 4, 3 14 1
savraṇasya tu bhagnasya vraṇaṁ sarpirmadhūttaraiḥ || 4, 3 14 2
pratisārya kaṣāyaistu śeṣaṁ bhagnavadācaret | 4, 3 15 1
prathame vayasi tvevaṁ bhagnaṁ sukaramādiśet || 4, 3 15 2
alpadoṣasya jantostu kāle ca śiśirātmake | 4, 3 16 1
prathame vayasi tvevaṁ māsāt sandhiḥ sthiro bhavet || 4, 3 16 2
madhyame dviguṇāt kālāduttare triguṇāt smṛtaḥ | 4, 3 17 1
avanāmitamunnahyedunnataṁ cāvapīḍayet || 4, 3 17 2
āñchedatikṣiptamadho gataṁ copari vartayet | 4, 3 18 1
āñchanaiḥ pīḍanaiś caiva saṁkṣepairbandhanaistathā || 4, 3 18 2
sandhīñcharīre sarvāṁstu calānapyacalān api | 4, 3 19 1
etaistu sthāpanopāyaiḥ sthāpayenmatimān bhiṣak || 4, 3 19 2
utpiṣṭamatha viśliṣṭaṁ sandhiṁ vaidyo na ghaṭṭayet | 4, 3 20 1
tasya śītān parīṣekān pradehāṁścāvacārayet || 4, 3 20 2
abhighāte hṛte sandhiḥ svāṁ yāti prakṛtiṁ punaḥ | 4, 3 21 1
ghṛtadigdhena paṭṭena veṣṭayitvā yathāvidhi || 4, 3 21 2
paṭṭopari kuśān dattvā yathāvad bandham ācaret | 4, 3 22 1
pratyaṅgabhagnasya vidhirata ūrdhvaṁ pravakṣyate || 4, 3 22 2
nakhasandhiṁ samutpiṣṭaṁ raktānugatamārayā | 4, 3 23 1
avamathya srute rakte śālipiṣṭena lepayet || 4, 3 23 2
bhagnāṁ vā sandhimuktāṁ vā sthāpayitvāṅgulīṁ samām | 4, 3 24 1
aṇunāveṣṭya paṭṭena ghṛtasekaṁ pradāpayet || 4, 3 24 2
abhyajya sarpiṣā pādaṁ talabhagnaṁ kuśottaram | 4, 3 25 1
vastrapaṭṭena badhnīyānna ca vyāyāmamācaret || 4, 3 25 2
abhyajyāyāmayejjaṅghāmūruṁ ca susamāhitaḥ | 4, 3 26 1
dattvā vṛkṣatvacaḥ śītā vastrapaṭṭena veṣṭayet || 4, 3 26 2
matimāṁścakrayogena hy āñchedūrvasthi nirgatam | 4, 3 27 1
sphuṭitaṁ piccitaṁ cāpi badhnīyāt pūrvavadbhiṣak || 4, 3 27 2
āñchedūrdhvamadho vāpi kaṭibhagnaṁ tu mānavam | 4, 3 28 1
tataḥ sthānasthite saṁdhau bastibhiḥ samupācaret || 4, 3 28 2
parśukāsvatha bhagnāsu ghṛtābhyaktasya tiṣṭhataḥ | 4, 3 29 1
dakṣiṇāsvathavā vāmāsvanumṛjya nibandhanīḥ || 4, 3 29 2
tataḥ kavalikāṁ dattvā veṣṭayet susamāhitaḥ | 4, 3 30 1
tailapūrṇe kaṭāhe vā droṇyāṁ vā śāyayennaram || 4, 3 30 2
musalenotkṣipet kakṣāmaṁsasandhau visaṁhate | 4, 3 31 1
sthānasthitaṁ ca badhnīyāt svastikena vicakṣaṇaḥ || 4, 3 31 2
kaurparaṁ tu tathā sandhimaṅguṣṭhenānumārjayet | 4, 3 32 1
anumṛjya tataḥ sandhiṁ pīḍayet kūrparāccyutam || 4, 3 32 2
prasāryākuñcayeccainaṁ snehasekaṁ ca dāpayet | 4, 3 33 1
evaṁ jānuni gulphe ca maṇibandhe ca kārayet || 4, 3 33 2
ubhe tale same kṛtvā talabhagnasya dehinaḥ | 4, 3 34 1
badhnīyādāmatailena pariṣekaṁ ca kārayet || 4, 3 34 2
mṛtpiṇḍaṁ dhārayet pūrvaṁ lavaṇaṁ ca tataḥ param | 4, 3 35 1
haste jātabale cāpi kuryāt pāṣāṇadhāraṇam || 4, 3 35 2
sannamunnamayet svinnamakṣakaṁ musalena tu | 4, 3 36 1
tathonnataṁ pīḍayecca badhnīyādgāḍham eva ca || 4, 3 36 2
ūruvaccāpi kartavyaṁ bāhubhagnacikitsitam | 4, 3 37 1
grīvāyāṁ tu vivṛttāyāṁ praviṣṭāyāmadho 'pi vā || 4, 3 37 2
avaṭāvatha hanvoś ca pragṛhyonnamayennaram | 4, 3 38 1
tataḥ kuśāṁ samaṁ dattvā vastrapaṭṭena veṣṭayet || 4, 3 38 2
uttānaṁ śāyayeccainaṁ saptarātram atandritaḥ | 4, 3 39 1
hanvasthinī samānīya hanusandhau visaṁhate || 4, 3 39 2
svedayitvā sthite samyak pañcāṅgīṁ vitaredbhiṣak | 4, 3 40 1
vātaghnamadhuraiḥ sarpiḥ siddhaṁ nasye ca pūjitam || 4, 3 40 2
abhagnāṁścalitān dantān saraktānavapīḍayet | 4, 3 41 1
taruṇasya manuṣyasya śītair ālepayedbahiḥ || 4, 3 41 2
siktvāmbubhistataḥ śītaiḥ saṁdhānīyair upācaret | 4, 3 42 1
utpalasya ca nālena kṣīrapānaṁ vidhīyate || 4, 3 42 2
jīrṇasya tu manuṣyasya varjayeccalitān dvijān | 4, 3 43 1
nāsāṁ sannāṁ vivṛttāṁ vā ṛjvīṁ kṛtvā śalākayā || 4, 3 43 2
pṛthaṅnāsikayor nāḍyau dvimukhyau saṁpraveśayet | 4, 3 44 1
tataḥ paṭṭena saṁveṣṭya ghṛtasekaṁ pradāpayet || 4, 3 44 2
bhagnaṁ karṇaṁ tu badhnīyāt samaṁ kṛtvā ghṛtaplutam | 4, 3 45 1
sadyaḥkṣatavidhānaṁ ca tataḥ paścāt samācaret || 4, 3 45 2
mastuluṅgādvinā bhinne kapāle madhusarpiṣī | 4, 3 46 1
dattvā tato nibadhnīyāt saptāhaṁ ca pibedghṛtam || 4, 3 46 2
patanādabhighātādvā śūnamaṅgaṁ yadakṣatam | 4, 3 47 1
śītān pradehān sekāṁśca bhiṣak tasyāvacārayet || 4, 3 47 2
atha jaṅghorubhagnānāṁ kapāṭaśayanaṁ hitam | 4, 3 48 1
kīlakā bandhanārthaṁ ca pañca kāryā vijānatā || 4, 3 48 2
yathā na calanaṁ tasya bhagnasya kriyate tathā | 4, 3 49 1
sandherubhayato dvau dvau tale caikaś ca kīlakaḥ || 4, 3 49 2
śroṇyāṁ vā pṛṣṭhavaṁśe vā vakṣasyakṣakayostathā | 4, 3 50 1
bhagnasandhivimokṣeṣu vidhimenaṁ samācaret || 4, 3 50 2
sandhīṁściravimuktāṁstu snigdhān svinnān mṛdūkṛtān | 4, 3 51 1
uktair vidhānair buddhyā ca samyak prakṛtimānayet || 4, 3 51 2
kāṇḍabhagne prarūḍhe tu viṣamolbaṇasaṁhite | 4, 3 52 1
āpothya samayedbhagnaṁ tato bhagnavadācaret || 4, 3 52 2
kalpayennirgataṁ śuṣkaṁ vraṇānte 'sthi samāhitaḥ | 4, 3 53 1
sandhyante vā kriyāṁ kuryāt savraṇe vraṇabhagnavat || 4, 3 53 2
ūrdhvakāye tu bhagnānāṁ mastiṣkyaṁ karṇapūraṇam | 4, 3 54 1
ghṛtapānaṁ hitaṁ nasyaṁ praśākhāsvanuvāsanam || 4, 3 54 2
ata ūrdhvaṁ pravakṣyāmi tailaṁ bhagnaprasādhakam | 4, 3 55 1
rātrau rātrau tilān kṛṣṇān vāsayedasthire jale || 4, 3 55 2
divā divā śoṣayitvā gavāṁ kṣīreṇa bhāvayet | 4, 3 56 1
tṛtīyaṁ saptarātraṁ tu bhāvayenmadhukāmbunā || 4, 3 56 2
tataḥ kṣīraṁ punaḥ pītān suśuṣkāṁścūrṇayedbhiṣak | 4, 3 57 1
kākolyādiṁ sayaṣṭyāhvaṁ mañjiṣṭhāṁ sārivāṁ tathā || 4, 3 57 2
kuṣṭhaṁ sarjarasaṁ māṁsīṁ suradāru sacandanam | 4, 3 58 1
śatapuṣpāṁ ca saṁcūrṇya tilacūrṇena yojayet || 4, 3 58 2
pīḍanārthaṁ ca kartavyaṁ sarvagandhaśṛtaṁ payaḥ | 4, 3 59 1
caturguṇena payasā tattailaṁ vipacedbhiṣak || 4, 3 59 2
elāmaṁśumatīṁ patraṁ jīvakaṁ tagaraṁ tathā | 4, 3 60 1
rodhraṁ prapauṇḍarīkaṁ ca tathā kālānusāriṇam || 4, 3 60 2
saireyakaṁ kṣīraśuklāmanantāṁ samadhūlikām | 4, 3 61 1
piṣṭvā śṛṅgāṭakaṁ caiva pūrvoktānyauṣadhāni ca || 4, 3 61 2
ebhistadvipacettailaṁ śāstravinmṛdunāgninā | 4, 3 62 1
etattailaṁ sadā pathyaṁ bhagnānāṁ sarvakarmasu || 4, 3 62 2
ākṣepake pakṣaghāte tāluśoṣe tathārdite | 4, 3 63 1
manyāstambhe śiroroge karṇaśūle hanugrahe || 4, 3 63 2
bādhirye timire caiva ye ca strīṣu kṣayaṁ gatāḥ | 4, 3 64 1
pathyaṁ pāne tathābhyaṅge nasye bastiṣu bhojane || 4, 3 64 2
grīvāskandhorasāṁ vṛddhiramunaivopajāyate | 4, 3 65 1
mukhaṁ ca padmapratimaṁ sasugandhisamīraṇam || 4, 3 65 2
gandhatailamidaṁ nāmnā sarvavātavikāranut | 4, 3 66 1
rājārhametat kartavyaṁ rājñām eva vicakṣaṇaiḥ || 4, 3 66 2
trapusākṣapriyālānāṁ tailāni madhuraiḥ saha | 4, 3 67 1
vasāṁ dattvā yathālābhaṁ kṣīre daśaguṇe pacet || 4, 3 67 2
snehottamamidaṁ cāśu kuryādbhagnaprasādhanam | 4, 3 68 1
pānābhyañjananasyeṣu bastikarmaṇi secane || 4, 3 68 2
bhagnaṁ naiti yathā pākaṁ prayateta tathā bhiṣak | 4, 3 69 1
pakvamāṁsasirāsnāyu taddhi kṛcchreṇa sidhyati || 4, 3 69 2
bhagnaṁ sandhimanāviddhamahīnāṅgamanulbaṇam | 4, 3 70 1
sukhaceṣṭāpracāraṁ ca saṁhitaṁ samyagādiśet || 4, 3 70 2
athāto vātavyādhicikitsitaṁ vyākhyāsyāmaḥ || 4, 4 1 1
yathovāca bhagavān dhanvantariḥ || 4, 4 2 1
āmāśayagate vāte chardayitvā yathākramam | 4, 4 3 1
deyaḥ ṣaḍdharaṇo yogaḥ saptarātraṁ sukhāmbunā || 4, 4 3 2
citrakendrayave pāṭhā kaṭukātiviṣābhayā | 4, 4 4 1
vātavyādhipraśamano yogaḥ ṣaḍdharaṇaḥ smṛtaḥ || 4, 4 4 2
pakvāśayagate cāpi deyaṁ snehavirecanam | 4, 4 5 1
bastayaḥ śodhanīyāś ca prāśāś ca lavaṇottarāḥ || 4, 4 5 2
kāryo bastigate cāpi vidhirbastiviśodhanaḥ | 4, 4 6 1
śrotrādiṣu prakupite kāryaścānilahā kramaḥ || 4, 4 6 2
snehābhyaṅgopanāhāś ca mardanālepanāni ca | 4, 4 7 1
tvaṅmāṁsāsṛksirāprāpte kuryāt cāsṛgvimokṣaṇam || 4, 4 7 2
snehopanāhāgnikarmabandhanonmardanāni ca | 4, 4 8 1
snāyusandhyasthisamprāpte kuryādvāyāvatandritaḥ || 4, 4 8 2
niruddhe 'sthani vā vāyau pāṇimanthena dārite | 4, 4 9 1
nāḍīṁ dattvāsthani bhiṣak cūṣayetpavanaṁ balī || 4, 4 9 2
śukraprāpte 'nile kāryaṁ śukradoṣacikitsitam | 4, 4 10 1
avagāhakuṭīkarṣūprastarābhyaṅgabastibhiḥ || 4, 4 10 2
jayet sarvāṅgajaṁ vātaṁ sirāmokṣaiśca buddhimān | 4, 4 11 1
ekāṅgagaṁ ca matimāñchṛṅgaiścāvasthitaṁ jayet || 4, 4 11 2
balāsapittaraktaistu saṁsṛṣṭamavirodhibhiḥ | 4, 4 12 1
suptivāte tvasṛṅmokṣaṁ kuryāttu bahuśo bhiṣak || 4, 4 12 2
dihyāc ca lavaṇāgāradhūmaistailasamanvitaiḥ | 4, 4 13 1
pañcamūlīśṛtaṁ kṣīraṁ phalāmlo rasa eva ca || 4, 4 13 2
susnigdho dhānyayūṣo vā hito vātavikāriṇām | 4, 4 14 1
kākolyādiḥ savātaghnaḥ sarvāmladravyasaṁyutaḥ || 4, 4 14 2
sānūpaudakamāṁsastu sarvasnehasamanvitaḥ | 4, 4 15 1
sukhoṣṇaḥ spaṣṭalavaṇaḥ sālvaṇaḥ parikīrtitaḥ || 4, 4 15 2
tenopanāhaṁ kurvīta sarvadā vātarogiṇām | 4, 4 16 1
kuñcyamānaṁ rujārtaṁ vā gātraṁ stabdhamathāpi vā || 4, 4 16 2
gāḍhaṁ paṭṭair nibadhnīyāt kṣaumakārpāsikaurṇikaiḥ | 4, 4 17 1
biḍālanakulondrāṇāṁ carmagoṇyāṁ mṛgasya vā || 4, 4 17 2
praveśayedvā svabhyaktaṁ sālvaṇenopanāhitam | 4, 4 18 1
skandhavakṣastrikaprāptaṁ vāyuṁ manyāgataṁ tathā || 4, 4 18 2
vamanaṁ hanti nasyaṁ ca kuśalena prayojitam | 4, 4 19 1
śirogataṁ śirobastirhanti vāsṛgvimokṣaṇam || 4, 4 19 2
snehaṁ mātrāsahasraṁ tu dhārayettatra yogataḥ | 4, 4 20 1
sarvāṅgagatam ekāṅgasthitaṁ vāpi samīraṇam || 4, 4 20 2
ruṇaddhi kevalo bastirvāyuvegamivācalaḥ | 4, 4 21 1
snehasvedastathābhyaṅgo bastiḥ snehavirecanam || 4, 4 21 2
śirovastiḥ śiraḥsneho dhūmaḥ snaihika eva ca | 4, 4 22 1
sukhoṣṇaḥ snehagaṇḍūṣo nasyaṁ snaihikam eva ca || 4, 4 22 2
rasāḥ kṣīrāṇi māṁsāni snehāḥ snehānvitaṁ ca yat | 4, 4 23 1
bhojanāni phalāmlāni snigdhāni lavaṇāni ca || 4, 4 23 2
sukhoṣṇāśca parīṣekāstathā saṁvāhanāni ca | 4, 4 24 1
kuṅkumāgurupatrāṇi kuṣṭhailātagarāṇi ca || 4, 4 24 2
kauśeyaurṇikaraumāṇi kārpāsāni gurūṇi ca | 4, 4 25 1
nivātātapayuktāni tathā garbhagṛhāṇi ca || 4, 4 25 2
mṛdvī śayyāgnisaṁtāpo brahmacaryaṁ tathaiva ca | 4, 4 26 1
samāsenaivamādīni yojyānyanilarogiṣu || 4, 4 26 2
trivṛddantīsuvarṇakṣīrīsaptalāśaṅkhinītriphalāviḍaṅgānām akṣasamāḥ bhāgā bilvamātraḥ kalkas tilvakamūlakampillakayos ,«triphalārasadadhipātre dve dve ghṛtapātramekaṁ tadaikadhyaṁ saṁsṛjya vipacet tilvakasarpir etat snehavirecanam upadiśanti »,«vātarogiṣu |» 4, 4 27 1
tilvakavidhirevāśokaramyakayor draṣṭavyaḥ || 4, 4 27 2
tilaparipīḍanopakaraṇakāṣṭhāny āhṛtyānalpakālaṁ tailaparipītānyaṇūni khaṇḍaśaḥ kalpayitvāvakṣudya mahati kaṭāhe pānīyenābhiplāvya ,«kvāthayet tataḥ sneham ambupṛṣṭhād yad udeti tat sarakapāṇyor anyatareṇādāya vātaghnauṣadhapratīvāpaṁ snehapākakalpena vipacet »,«etadaṇutailam upadiśanti vātarogiṣu aṇubhyastailadravyebhyo niṣpādyata ityaṇutailam ||» 4, 4 28 1
atha mahāpañcamūlakāṣṭhair bahubhir avadahyāvanipradeśam asitam uṣitam ekarātram upaśānte 'gnāvapohya bhasma nivṛttāṁ ,«bhūmiṁ vidārigandhādisiddhena tailaghaṭaśatena tulyapayasābhiṣicyaikarātramavasthāpya tato yāvatī mṛttikā snigdhā syāttām »,"ādāyoṣṇodakena mahati kaṭāhe 'bhyāsiñcet tatra yattailamuttiṣṭhettat pāṇibhyāṁ paryādāya svanuguptaṁ nidadhyāt tatastailaṁ ",«vātaharauṣadhakvāthamāṁsarasakṣīrāmlabhāgasahasreṇa sahasrapākaṁ vipacedyāvatā kālena śaknuyāt paktuṁ prativāpaś cātra »,«haimavatā dakṣiṇāpathagāś ca gandhā vātaghnāni ca tasmin sidhyati śaṅkhān ādhmāpayeddundubhīn āghātayecchattraṁ dhārayed »,«vālavyajanaiś ca vījayedbrāhmaṇasahasraṁ bhojayet tat sādhu siddhamavatārya sauvarṇe rājate mṛnmaye vā pātre svanuguptaṁ »,«nidadhyāt tadetat sahasrapākam aprativāravīryaṁ rājārhaṁ tailam evaṁ bhāgaśatavipakvaṁ śatapākam ||» 4, 4 29 1
gandharvahastamuṣkakanaktamālāṭarūṣakapūtīkāragvadhacitrakādīnāṁ patrāṇyārdrāṇi lavaṇena sahodūkhale 'vakṣudya snehaghaṭe ,«prakṣipyāvalipya gośakṛdbhir dāhayet etat patralavaṇam upadiśanti vātarogeṣu ||» 4, 4 30 1
evaṁ snuhīkāṇḍavārttākuśigrulavaṇāni saṁkṣudya ghaṭaṁ pūrayitvā sarpistailavasāmajjabhiḥ prakṣipyāvalipya gośakṛdbhir dāhayet etat ,«snehalavaṇam upadiśanti vātarogeṣu ||» 4, 4 31 1
gaṇḍīrapalāśakuṭajabilvārkasnuhyapāmārgapāṭalāpāribhadrakanādeyīkṛṣṇagandhānīpanimbanirdahanyaṭarūṣakanaktamālakapūtikabṛh,«atīkaṇṭakārikābhallātakeṅgudīvaijayantīkadalībāṣpadvayekṣurakendravāruṇīśvetamokṣakāśokā ity evaṁ vargaṁ samūlapatraśākham »,"ārdram āhṛtya lavaṇena saha saṁsṛjya pūrvavaddagdhvā kṣārakalpena parisrāvya vipacet prativāpaś cātra hiṅgvādibhiḥ pippalyādibhir ",«vā |» 4, 4 32 1
ityetat kalyāṇakalavaṇaṁ vātarogagulmaplīhāgniṣaṅgājīrṇārśo'rocakārtānāṁ kāsādibhiḥ kṛmibhir upadrutānāṁ copadiśanti ,«pānabhojaneṣvapīti ||» 4, 4 32 2
bhavati cātra | 4, 4 33 1
viṣyandanāduṣṇabhāvāddoṣāṇāṁ ca vipācanāt | 4, 4 33 2
saṁskārapācanāccedaṁ vātarogeṣu śasyate || 4, 4 33 3
athāto mahāvātavyādhicikitsitaṁ vyākhyāsyāmaḥ || 4, 5 1 1
yathovāca bhagavān dhanvantariḥ || 4, 5 2 1
dvividhaṁ vātaśoṇitam uttānam avagāḍhaṁ cetyeke bhāṣante tattu na samyak taddhi kuṣṭhavaduttānaṁ bhūtvā ,«kālāntareṇāvagāḍhībhavati tasmānna dvividham ||» 4, 5 3 1
tatra balavadvigrahādibhiḥ prakupitasya vāyor gurūṣṇādhyaśanaśīlasya praduṣṭaṁ śoṇitaṁ mārgamāvṛtya vātena sahaikībhūtaṁ ,«yugapad vātaraktanimittāṁ vedanāṁ janayatīti vātaraktam |» 4, 5 4 1
tattu pūrvaṁ hastapādayor avasthānaṁ kṛtvā paścāddehaṁ vyāpnoti | 4, 5 4 2
tasya pūrvarūpāṇi todadāhakaṇḍūśophastambhatvakpāruṣyasirāsnāyudhamanīspandanasakthidaurbalyāni ,"śyāvāruṇamaṇḍalotpattiścākasmāt pāṇipādatalāṅguligulphamaṇibandhaprabhṛtiṣu tatrāpratikāriṇo 'pacāriṇaś ca rogo vyaktataras tasya ",«lakṣaṇamuktaṁ tatrāpratikāriṇo vaikalyaṁ bhavati ||» 4, 5 4 3
bhavati cātra | 4, 5 5 1
prāyaśaḥ sukumārāṇāṁ mithyāhāravihāriṇām | 4, 5 5 2
sthūlānāṁ sukhināṁ cāpi vātaraktaṁ prakupyati || 4, 5 5 3
tatra prāṇamāṁsakṣayapipāsājvaramūrchāśvāsakāsastambhārocakāvipākavisaraṇasaṁkocanair anupadrutaṁ balavantamātmavantam ,«upakaraṇavantaṁ copakramet ||» 4, 5 6 1
tatra ādāveva bahuvātarūkṣamlānāṅgādṛte mārgāvaraṇādduṣṭaśoṇitam asakṛd alpālpam avasiñced vātakopabhayāt | 4, 5 7 1
tato vamanādibhir upakramair upapādya pratisaṁsṛṣṭabhaktaṁ vātaprabale purāṇaghṛtaṁ pāyayet | 4, 5 7 2
ajākṣīraṁ vārdhatailaṁ madhukākṣayayuktaṁ śṛgālavinnāsiddhaṁ vā śarkarāmadhumadhuraṁ śuṇṭhīśṛṅgāṭakakaśerukasiddhaṁ vā ,"śyāmārāsnāsuṣavīśṛgālavinnāpīluśatāvarīśvadaṁṣṭrādvipañcamūlīsiddhaṁ vā |" 4, 5 7 3
dvipañcamūlīkvāthāṣṭaguṇasiddhena payasā madhukameṣaśṛṅgīśvadaṁṣṭrāsaralabhadradāruvacāsurabhikalkapratīvāpaṁ tailaṁ ,«pācayitvā pānādiṣūpayuñjīta śatāvarīmayūrakakiṇihyajamodāmadhukakṣīravidārībalātibalātṛṇapañcamūlīkvāthasiddhaṁ vā »,«kākolyādiprativāpaṁ balātailaṁ śatapākaṁ veti |» 4, 5 7 4
vātaharamūlasiddhena ca payasā pariṣecanamamlair vā kurvīta | 4, 5 7 5
yavamadhukairaṇḍatilavarṣābhūbhir vā pradehaḥ kāryaḥ | 4, 5 7 6
tatra cūrṇiteṣu yavagodhūmatilamudgamāṣeṣu pratyekaśaḥ ,«kākolīkṣīrakākolījīvakarṣabhakabalātibalābisamṛṇālaśṛgālavinnāmeṣaśṛṅgīpriyālaśarkarākaśerukasurabhivacākalkamiśreṣūpanāhārthaṁ »,«sarpistailavasāmajjadugdhasiddhāḥ pañca pāyasā vyākhyātāḥ snaihikaphalasārotkārikā vā cūrṇiteṣu yavagodhūmatilamudgamāṣeṣu »,«matsyapiśitaveśavāro vā bilvapeśikātagaradevadārusaralārāsnāhareṇukuṣṭhaśatapuṣpailāsurādadhimastuyukta upanāho »,«mātuluṅgāmlasaindhavaghṛtamiśraṁ madhuśigrumūlam ālepas tilakalko veti vātaprabale ||» 4, 5 7 7
pittaprabale drākṣārevatakaṭphalapayasyāmadhukacandanakāśmaryakaṣāyaṁ śarkarāmadhumadhuraṁ pāyayet ,"śatāvarīmadhukapaṭolatriphalākaṭurohiṇīkaṣāyaṁ guḍūcīkaṣāyaṁ vā pittajvaraharaṁ vā candanādikaṣāyaṁ śarkarāmadhumadhuraṁ ",«madhuratiktakaṣāyasiddhaṁ vā sarpiḥ bisamṛṇālabhadraśriyapadmakakaṣāyeṇārdhakṣīreṇa pariṣekaḥ kṣīrekṣurasair »,«madhukaśarkarātaṇḍulodakair vā drākṣekṣukaṣāyamiśrair vā mastumadyadhānyāmlaiḥ jīvanīyasiddhena vā sarpiṣābhyaṅgaḥ »,"śatadhautaghṛtena vā kākolyādikalkakaṣāyavipakvena vā sarpiṣā ","śāliṣaṣṭikanalavañjulatālīsaśṛṅgāṭakagaloḍyagaurīgairikaśaivalapadmakapadmapatraprabhṛtibhir dhānyāmlapiṣṭaiḥ pradeho ghṛtamiśro ",«vātaprabale 'pyeṣa sukhoṣṇaḥ pradehaḥ kāryaḥ ||» 4, 5 8 1
raktaprabale 'pyevaṁ bahuśaś ca śoṇitamavasecayet śītatamāśca pradehāḥ kāryā iti || 4, 5 9 1
śleṣmaprabale tvāmalakaharidrākaṣāyaṁ madhumadhuraṁ pāyayet triphalākaṣāyaṁ vā madhukaśṛṅgaveraharītakītiktarohiṇīkalkaṁ vā ,«sakṣaudraṁ mūtratoyayor anyatareṇa guḍaharītakīṁ vā bhakṣayet tailamūtrakṣārodakasurāśuktakaphaghnauṣadhaniḥkvāthaiśca »,«pariṣeka āragvadhādikaṣāyair voṣṇaiḥ mastumūtrasurāśuktamadhukasārivāpadmakasiddhaṁ vā ghṛtamabhyaṅgas »,«tilasarṣapātasīyavacūrṇāni śleṣmātakakapitthamadhuśigrumiśrāṇi kṣāramūtrapiṣṭāni pradehaḥ śvetasarṣapakalkas tilāśvagandhākalkaḥ »,«priyālaselukapitthakalko madhuśigrupunarnavākalko vyoṣatiktāpṛthakparṇībṛhatīkalka ityeteṣāṁ pañca pradehāḥ sukhoṣṇāḥ »,«kṣārodakapiṣṭāḥ śāliparṇī pṛśniparṇī bṛhatyau vā kṣīrapiṣṭāstarpaṇamiśrāḥ ||» 4, 5 10 1
saṁsarge sannipāte ca kriyāpathamuktaṁ miśraṁ kuryāt || 4, 5 11 1
sarveṣu ca guḍaharītakīmāseveta pippalīrvā kṣīrapiṣṭā vāripiṣṭā vā pañcābhivṛddhyā daśābhivṛddhyā vā pibet kṣīraudanāhāro daśarātraṁ ,«bhūyaścāpakarṣayet evaṁ yāvat pañca daśa veti tadetat pippalīvardhamānakaṁ »,«vātaśoṇitaviṣamajvarārocakapāṇḍurogaplīhodarārśaḥkāsaśvāsaśophaśoṣāgnisādahṛdrogodarāṇy apahanti jīvanīyapratīvāpaṁ sarpiḥ »,«payasā pācayitvābhyajyāt sahāsahadevācandanamūrvāmustāpriyālaśatāvarīkaserupadmakamadhukaśatapuṣpāvidārīkuṣṭhāni kṣīrapiṣṭaḥ »,«pradeho ghṛtamaṇḍayuktaḥ saireyakāṭarūṣakabalātibalājīvantīsuṣavīkalko vā chāgakṣīrapiṣṭo gokṣīrapiṣṭaḥ »,«kāśmaryamadhukatarpaṇakalko vā madhūcchiṣṭamañjiṣṭhāsarjarasasārivākṣīrasiddhaṁ piṇḍatailamabhyaṅgaḥ sarveṣu ca »,«purāṇaghṛtamāmalakarasavipakvaṁ vā pānārthe jīvanīyasiddhaṁ pariṣekārthe kākolyādikvāthakalkasiddhaṁ vā »,«suṣavīkvāthakalkasiddhaṁ vā kāravellakakvāthamātrasiddhaṁ vā balātailaṁ vā pariṣekāvagāhabastibhojaneṣu »,"śāliṣaṣṭikayavagodhūmānnamanavaṁ bhuñjīta payasā jāṅgalarasena vā mudgayūṣeṇa vānamlena śoṇitamokṣaṁ cābhīkṣṇaṁ kurvīta ",«ucchritadoṣe ca vamanavirecanāsthāpanānuvāsanakarma kartavyam ||» 4, 5 12 0
paṭolatriphalābhīruguḍūcīkaṭukākṛtam | 4, 5 13 1
kvāthaṁ pītvā jayatyāśu vātaśoṇitajāṁ rujam || 4, 5 13 2
bhavanti cātra | 4, 5 14 1
evamādyaiḥ kriyāyogair acirotpatitaṁ sukham | 4, 5 14 2
vātāsṛk sādhyate vaidyair yāpyate tu cirotthitam || 4, 5 14 3
upanāhaparīṣekapradehābhyañjanāni ca | 4, 5 15 1
śaraṇānyapravātāni manojñāni mahānti ca || 4, 5 15 2
mṛdugaṇḍopadhānāni śayanāni sukhāni ca | 4, 5 16 1
vātarakte praśasyante mṛdusaṁvāhanāni ca || 4, 5 16 2
vyāyāmaṁ maithunaṁ kopamuṣṇāmlalavaṇāśanam | 4, 5 17 1
divāsvapnamabhiṣyandi guru cānnaṁ vivarjayet || 4, 5 17 2
apatānakinam asrastākṣam avakrabhruvam astabdhameḍhram asvedanam avepanam apralāpinam akhaṭvāpātinam abahirāyāminaṁ ,«copakramet |» 4, 5 18 1
tatra prāgeva snehābhyaktaṁ svinnaśarīramavapīḍanena tīkṣṇenopakrameta śiraḥśuddhyartham anantaraṁ ,«vidārigandhādikvāthamāṁsarasakṣīradadhipakvaṁ sarpiracchaṁ pāyayet tathā hi nātimātraṁ vāyuḥ prasarati tato »,«bhadradārvādivātaghnagaṇam āhṛtya sayavakolakulatthaṁ sānūpaudakamāṁsaṁ pañcavargamekataḥ prakvāthya tamādāya kaṣāyam »,«amlakṣīraiḥ sahonmiśrya ca sarpistailavasāmajjabhiḥ saha vipacenmadhurakapratīvāpaṁ tadetattraivṛtam apatānakināṁ »,«pariṣekāvagāhābhyaṅgapānabhojanānuvāsananasyeṣu vidadhyāt yathoktaiś ca svedavidhānaiḥ svedayet balīyasi vāte »,«sukhoṣṇatuṣabusakarīṣapūrṇe kūpe nidadhyād ā mukhāt taptāyāṁ vā rathakāracullyāṁ taptāyāṁ vā śilāyāṁ surāpariṣiktāyāṁ »,«palāśadalacchannāyāṁ śāyayet kṛśarāveśavārapāyasair vā svedayet |» 4, 5 18 2
mūlakoruvūsphūrjārjakārkasaptalāśaṅkhinīsvarasasiddhaṁ tailamapatānakināṁ pariṣekādiṣūpayojyam | 4, 5 18 3
abhuktavatā pītamamlaṁ dadhi maricavacāyuktamapatānakaṁ hanti tailasarpirvasākṣaudrāṇi vā | 4, 5 18 4
etacchuddhavātāpatānakavidhānam uktaṁ saṁsṛṣṭe saṁsṛṣṭaṁ kartavyam | 4, 5 18 5
vegāntareṣu cāvapīḍaṁ dadyāt tāmracūḍakarkaṭakṛṣṇamatsyaśiśumāravarāhavasāś cāseveta kṣīrāṇi vā vātaharasiddhāni ,«yavakolakulatthamūlakadadhighṛtatailasiddhā vā yavāgūḥ snehavirecanāsthāpanānuvāsanaiścainaṁ daśarātrāhṛtavegam upakrameta »,«vātavyādhicikitsitaṁ cāvekṣeta rakṣākarma ca kuryāditi ||» 4, 5 18 6
pakṣāghātopadrutamamlānagātraṁ sarujamātmavantam upakaraṇavantaṁ copakramet | 4, 5 19 1
tatra prāgeva snehasvedopapannaṁ mṛdunā śodhanena saṁśodhyānuvāsyāsthāpya ca yathākālamākṣepakavidhānenopacaret vaiśeṣikaś ,«cātra mastiṣkyaḥ śirobastiḥ aṇutailamabhyaṅgārthe sālvaṇam upanāhārthe balātailam anuvāsanārthe evamatandritastrīṁścaturo vā »,«māsān kriyāpatham upaseveta ||» 4, 5 19 2
manyāstambhe 'pyetadeva vidhānaṁ viśeṣato vātaśleṣmaharair nasyai rūkṣasvedaiścopacaret || 4, 5 20 1
apatantrakāturaṁ nāpatarpayet vamanānuvāsanāsthāpanāni na niṣeveta vātaśleṣmoparuddhocchvāsaṁ tīkṣṇaiḥ pradhmāpanair ,«mokṣayet tumburupuṣkarāhvahiṅgvamlavetasapathyālavaṇatrayaṁ yavakvāthena pātuṁ prayacchet pathyāśatārdhe sauvarcaladvipale »,«caturguṇe payasi sarpiḥ prasthaṁ siddhaṁ vātaśleṣmāpanuc ca karma kuryāt ||» 4, 5 21 1
arditāturaṁ balavantamātmavantam upakaraṇavantaṁ ca vātavyādhividhānenopacaret vaiśeṣikaiś ca ,«mastiṣkyaśirobastinasyadhūmopanāhasnehanāḍīsvedādibhiḥ tataḥ satṛṇaṁ mahāpañcamūlaṁ kākolyādiṁ vidārigandhādim »,«audakānūpamāṁsaṁ tathaivaudakakandāṁścāhṛtya dviguṇodake kṣīradroṇe niṣkvāthya kṣīrāvaśiṣṭamavatārya parisrāvya »,«tailaprasthenonmiśrya punar agnāvadhiśrayet tatastailaṁ kṣīrānugatamavatārya śītībhūtamabhimathnīyāt tatra yaḥ sneha »,«uttiṣṭhettamādāya madhurauṣadhasahākṣīrayuktaṁ vipacet etat kṣīratailam arditāturāṇāṁ pānābhyaṅgādiṣūpayojyaṁ tailahīnaṁ vā »,«kṣīrasarpir akṣitarpaṇam iti ||» 4, 5 22 1
gṛdhrasīviśvācīkroṣṭukaśiraḥkhañjapaṅgulavātakaṇṭakapādadāhapādaharṣāvabāhukabādhiryadhamanīgatavātarogeṣu yathoktaṁ ,«yathoddeśaṁ ca sirāvyadhaṁ kuryāt anyatrāvabāhukāt vātavyādhicikitsitaṁ cāvekṣeta ||» 4, 5 23 1
karṇaśūle tu śṛṅgaverarasaṁ tailamadhusaṁsṛṣṭaṁ saindhavopahitaṁ sukhoṣṇaṁ karṇe dadyāt ajāmūtramadhutailāni vā ,«mātuluṅgadāḍimatintiḍīkasvarasamūtrasiddhaṁ tailaṁ śuktasurātakramūtralavaṇasiddhaṁ vā nāḍīsvedaiśca svedayet »,«vātavyādhicikitsāṁ cāvekṣeta bhūyaścottare vakṣyāmaḥ ||» 4, 5 24 1
tūnīpratūnyoḥ snehalavaṇamuṣṇodakena pāyayet pippalyādicūrṇaṁ vā hiṅguyavakṣārapragāḍhaṁ vā sarpiḥ bastibhiścainam upakramet ,|| 4, 5 25 1
ādhmāne tvapatarpaṇapāṇitāpaphalavartikriyāpācanīyadīpanīyabastibhir upācaret laṅghanānantaraṁ cānnakāle ,«dhānyakajīrakādidīpanasiddhānyannāni |» 4, 5 26 1
pratyādhmāne chardanāpatarpaṇadīpanāni kuryāt || 4, 5 26 2
aṣṭhīlāpratyaṣṭhīlayor gulmābhyantaravidradhivat kriyāvibhāga iti || 4, 5 27 1
hiṅgutrikaṭuvacājamodādhānyājagandhādāḍimatintiḍīkapāṭhācitrakayavakṣārasaindhavaviḍasauvarcalasvarjikāpippalīmūlāmlavetasaśaṭī,«puṣkaramūlahapuṣācavyājājīpathyāś cūrṇayitvā mātuluṅgāmlena bahuśaḥ paribhāvyākṣamātrā guṭikāḥ kārayet tataḥ prātarekaikāṁ »,«vātavikārī bhakṣayet eṣa yogaḥ kāsaśvāsagulmodarārocakahṛdrogādhmānapārśvodarabastiśūlānāhamūtrakṛcchraplīhārśastūnīpratūnīr »,«apahanti ||» 4, 5 28 1
bhavanti cātra | 4, 5 29 1
kevalo doṣayukto vā dhātubhir vāvṛto 'nilaḥ | 4, 5 29 2
vijñeyo lakṣaṇohābhyāṁ cikitsyaścāvirodhataḥ || 4, 5 29 3
rujāvantaṁ ghanaṁ śītaṁ śophaṁ medoyuto 'nilaḥ | 4, 5 30 1
karoti yasya taṁ vaidyaḥ śothavat samupācaret || 4, 5 30 2
kaphamedovṛto vāyuryadorū pratipadyate | 4, 5 31 1
tadāṅgamardastaimityaromaharṣarujājvaraiḥ || 4, 5 31 2
nidrayā cārditau stabdhau śītalāvapracetanau | 4, 5 32 1
gurukāvasthirāvūrū na svāviva ca manyate || 4, 5 32 2
tamūrustambhamityāhurāḍhyavātamathāpare | 4, 5 33 1
snehavarjaṁ pibettatra cūrṇaṁ ṣaḍdharaṇaṁ naraḥ || 4, 5 33 2
hitamuṣṇāmbunā tadvat pippalyādigaṇaiḥ kṛtam | 4, 5 34 1
lihyādvā traiphalaṁ cūrṇaṁ kṣaudreṇa kaṭukānvitam || 4, 5 34 2
mūtrair vā guggulaṁ śreṣṭhaṁ pibedvāpi śilājatu | 4, 5 35 1
tato hanti kaphākrāntaṁ samedaskaṁ prabhañjanam || 4, 5 35 2
hṛdrogamaruciṁ gulmaṁ tathābhyantaravidradhim | 4, 5 36 1
sakṣāramūtrasvedāṁś ca rūkṣāṇyutsādanāni ca || 4, 5 36 2
kuryāddihyācca mūtrāḍhyaiḥ karañjaphalasarṣapaiḥ | 4, 5 37 1
bhojyāḥ purāṇaśyāmākakodravoddālaśālayaḥ || 4, 5 37 2
śuṣkamūlakayūṣeṇa paṭolasya rasena vā | 4, 5 38 1
jāṅgalair aghṛtair māṁsaiḥ śākaiścālavaṇair hitaiḥ || 4, 5 38 2
yadā syātāṁ parikṣīṇe bhūyiṣṭhe kaphamedasī | 4, 5 39 1
tadā snehādikaṁ karma punaratrāvacārayet || 4, 5 39 2
sugandhiḥ sulaghuḥ sūkṣmastīkṣṇoṣṇaḥ kaṭuko rase | 4, 5 40 1
kaṭupākaḥ saro hṛdyo gugguluḥ snigdhapicchilaḥ || 4, 5 40 2
sa navo bṛṁhaṇo vṛṣyaḥ purāṇastvapakarṣaṇaḥ | 4, 5 41 1
taikṣṇyauṣṇyātkaphavātaghnaḥ saratvānmalapittanut || 4, 5 41 2
saugandhyāt pūtikoṣṭhaghnaḥ saukṣmyāccānaladīpanaḥ | 4, 5 42 1
taṁ prātastriphalādārvīpaṭolakuśavāribhiḥ || 4, 5 42 2
pibedāvāpya vā mūtraiḥ kṣārair uṣṇodakena vā | 4, 5 43 1
jīrṇe yūṣarasaiḥ kṣīrair bhuñjāno hanti māsataḥ || 4, 5 43 2
gulmaṁ mehamudāvartamudaraṁ sabhagandaram | 4, 5 44 1
kṛmikaṇḍvaruciśvitrāṇyarbudaṁ granthim eva ca || 4, 5 44 2
nāḍyāḍhyavātaśvayathūn kuṣṭhaduṣṭavraṇāṁś ca saḥ | 4, 5 45 1
koṣṭhasandhyasthigaṁ vāyuṁ vṛkṣamindrāśaniryathā || 4, 5 45 2
athāto 'rśasāṁ cikitsitaṁ vyākhyāsyāmaḥ || 4, 6 1 1
yathovāca bhagavān dhanvantariḥ || 4, 6 2 1
caturvidho 'rśasāṁ sādhanopāyaḥ | 4, 6 3 1
tadyathā bheṣajaṁ kṣāro 'gniḥ śastram iti | 4, 6 3 2
tatra acirakālajātānyalpadoṣaliṅgopadravāṇi bheṣajasādhyāni mṛduprasṛtāvagāḍhānyucchritāni kṣāreṇa ,«karkaśasthirapṛthukaṭhinānyagninā tanumūlānyucchritāni kledavanti ca śastreṇa |» 4, 6 3 3
tatra bheṣajasādhyānām arśasām adṛśyānāṁ ca bheṣajaṁ bhavati kṣārāgniśastrasādhyānāṁ tu vidhānamucyamānam upadhāraya || 4, 6 3 4
tatra balavantamāturamarśobhir upadrutam upasnigdhaṁ parisvinnam anilavedanābhivṛddhipraśamārthaṁ ,«snigdhamuṣṇamalpamannaṁ dravaprāyaṁ bhuktavantam upaveśya saṁvṛte śucau deśe sādhāraṇe vyabhre kāle same phalake śayyāyāṁ »,«vā pratyādityagudamanyasyotsaṅge niṣaṇṇapūrvakāyamuttānaṁ kiṁcid unnatakaṭikaṁ vastrakambalakopaviṣṭaṁ yantraṇaśāṭakena »,«parikṣiptagrīvāsakthiṁ parikarmibhiḥ suparigṛhītam aspandanaśarīraṁ kṛtvā tato 'smai ghṛtābhyaktagudāya ghṛtābhyaktaṁ yantram »,"ṛjvanumukhaṁ pāyau śanaiḥ śanaiḥ pravāhamāṇasya praṇidhāya praviṣṭe cārśo vīkṣya śalākayotpīḍya picuvastrayor anyatareṇa pramṛjya ",«kṣāraṁ pātayet pātayitvā ca pāṇinā yantradvāraṁ pidhāya vākchatamātram upekṣeta tataḥ pramṛjya kṣārabalaṁ vyādhibalaṁ cāvekṣya »,«punarālepayet athārśaḥ pakvajāmbavapratīkāśam avasannam īṣannatam abhisamīkṣyopāvartayet kṣāraṁ prakṣālayeddhānyāmlena »,«dadhimastuśuktaphalāmlair vā tato yaṣṭīmadhukamiśreṇa sarpiṣā nirvāpya yantram apanīyotthāpyāturam uṣṇodakopaviṣṭaṁ śītābhir »,«adbhiḥ pariṣiñcet aśītābhir ityeke tato nirvātamāgāraṁ praveśyācārikamādiśet sāvaśeṣaṁ punardahet evaṁ saptarātrāt »,«saptarātrādekaikam upakrameta tatra bahuṣu pūrvaṁ dakṣiṇaṁ sādhayet dakṣiṇādvāmaṁ vāmāt pṛṣṭhajaṁ tato 'grajam iti ||» 4, 6 4 1
tatra vātaśleṣmanimittānyagnikṣārābhyāṁ sādhayet kṣāreṇaiva mṛdunā pittaraktanimittāni || 4, 6 5 1
tatra vātānulomyamannaruciragnidīptirlāghavaṁ balavarṇotpattirmanastuṣṭiriti samyagdagdhaliṅgāni atidagdhe tu gudāvadaraṇaṁ ,«dāho mūrcchā jvaraḥ pipāsā śoṇitātipravṛttistannimittāścopadravā bhavanti dhyāmālpavraṇatā kaṇḍūr anilavaiguṇyam indriyāṇām »,«aprasādo vikārasya cāśāntir hīnadagdhe ||» 4, 6 6 1
mahānti ca prāṇavataśchittvā dahet nirgatāni cātyarthaṁ doṣapūrṇāni yantrādvinā ,«svedābhyaṅgasnehāvagāhopanāhavisrāvaṇālepakṣārāgniśastrair upācaret pravṛttaraktāni ca raktapittavidhānena bhinnapurīṣāṇi »,«cātīsāravidhānena baddhavarcāṁsi snehapānavidhānenodāvartavidhānena vā eṣa sarvasthānagatānāmarśasāṁ dahanakalpaḥ ||» 4, 6 7 1
āsādya ca darvīkūrcakaśalākānāmanyatamena kṣāraṁ pātayet | 4, 6 8 1
bhraṣṭagudasya tu vinā yantreṇa kṣārādikarma prayuñjīta | 4, 6 8 2
sarveṣu ca śāliṣaṣṭikayavagodhūmānnaṁ sarpiḥ snigdham upaseveta payasā nimbayūṣeṇa paṭolayūṣeṇa vā yathādoṣaṁ śākair ,«vāstūkataṇḍulīyakajīvantyupodikāśvabalābālamūlakapālaṅkyasanacillīcuccūkalāyavallībhir anyair vā |» 4, 6 8 3
yaccānyad api snigdham agnidīpanam arśoghnaṁ sṛṣṭamūtrapurīṣaṁ ca tadupaseveta || 4, 6 8 4
dagdheṣu cārśaḥsvabhyakto 'nalasaṁdhukṣaṇārtham anilaprakopasaṁrakṣaṇārthaṁ ca snehādīnāṁ sāmānyataḥ kriyāpatham upaseveta ,| 4, 6 9 1
viśeṣatastu vātārśaḥsu sarpīṁṣi ca vātaharadīpanīyasiddhāni hiṅgvādibhiścūrṇaiḥ pratisaṁsṛjya pibet pittārśaḥsu pṛthakparṇyādīnāṁ ,«kaṣāyeṇa dīpanīyapratīvāpaṁ sarpiḥ śoṇitārśaḥsu mañjiṣṭhāmuruṅgyādīnāṁ kaṣāye pācayet śleṣmārśaḥsu surasādīnāṁ kaṣāye |» 4, 6 9 2
upadravāṁś ca yathāsvamupācaret || 4, 6 9 3
paraṁ ca yatnamāsthāya gude kṣārāgniśastrāṇyavacārayet tadvibhramāddhi ṣāṇḍhyaśophadāhamadamūrchāṭopānāhātīsārapravāhaṇāni ,«bhavanti maraṇaṁ vā ||» 4, 6 10 1
ata ūrdhvaṁ yantrapramāṇam upadekṣyāmaḥ tatra yantraṁ lauhaṁ dāntaṁ śārṅgaṁ vārkṣaṁ vā gostanākāraṁ caturaṅgulāyataṁ ,«pañcāṅgulapariṇāhaṁ puṁsāṁ ṣaḍaṅgulapariṇāhaṁ nārīṇāṁ talāyataṁ tad dvicchidraṁ darśanārtham ekacchidraṁ tu karmaṇi »,«ekadvāre hi śastrakṣārāgnīnāmatikramo na bhavati chidrapramāṇaṁ tu tryaṅgulāyatam aṅguṣṭhodarapariṇāhaṁ yadaṅgulamavaśiṣṭaṁ »,«tasyārdhāṅgulād adhastād ardhāṅgulocchritoparivṛttakarṇikam eṣa yantrākṛtisamāsaḥ ||» 4, 6 11 1
ata ūrdhvam arśasāmālepān vakṣyāmaḥ snuhīkṣīrayuktaṁ haridrācūrṇamālepaḥ prathamaḥ kukkuṭapurīṣaguñjāharidrāpippalīcūrṇamiti ,«gomūtrapittapiṣṭo dvitīyo dantīcitrakasuvarcikālāṅgalīkalko vā gopittapiṣṭastṛtīyaḥ pippalīsaindhavakuṣṭhaśirīṣaphalakalkaḥ »,«snuhīkṣīrapiṣṭo 'rkakṣīrapiṣṭo vā caturthaḥ »,«kāsīsaharitālasaindhavāśvamārakaviḍaṅgapūtīkakṛtavedhanajambvarkottamāraṇīdantīcitrakālarkasnuhīpayaḥsu tailaṁ »,«vipakvamabhyañjanenārśaḥ śātayati ||» 4, 6 12 1
ata ūrdhvaṁ bheṣajasādhyeṣvadṛśyeṣvarśaḥsu yogān yāpanārthaṁ vakṣyāmaḥ prātaḥ prātar guḍaharītakīm āseveta brahmacārī ,«gomūtradroṇasiddhaṁ vā harītakīśataṁ prātaḥ prātaryathābalaṁ kṣaudreṇa apāmārgamūlaṁ vā taṇḍulodakena sakṣaudramaharahaḥ »,"śatāvarīmūlakalkaṁ vā kṣīreṇa citrakacūrṇayuktaṁ vā sīdhuṁ parārdhyaṁ bhallātacūrṇayuktaṁ vā saktumanthamalavaṇaṁ takreṇa ",«kalaśe vāntaścitrakamūlakalkāvalipte niṣiktaṁ takramamlamanamlaṁ vā pānabhojaneṣūpayuñjīta eṣa eva »,«bhārgyāsphotāyavānyāmalakaguḍūcīṣu takrakalpaḥ pippalīpippalīmūlacavyacitrakaviḍaṅgaśuṇṭhīharītakīṣu ca pūrvavadeva niranno vā »,«takramaharaharmāsam upaseveta śṛṅgaverapunarnavācitrakakaṣāyasiddhaṁ vā payaḥ kuṭajamūlatvakphāṇitaṁ vā pippalyādipratīvāpaṁ »,«kṣaudreṇa mahāvātavyādhyuktaṁ hiṅgvādicūrṇam upaseveta takrāhāraḥ kṣīrāhāro vā kṣāralavaṇāṁścitrakamūlakṣārodakasiddhaṁ vā »,«payaḥ palāśatarukṣārasiddhaṁ vā palāśatarukṣārasiddhān vā kulmāṣān pāṭalāpāmārgabṛhatīpalāśakṣāraṁ vā »,«parisrutamaharaharghṛtasaṁsṛṣṭaṁ kuṭajavandākamūlakalkaṁ vā takreṇa citrakapūtīkanāgarakalkaṁ vā pūtīkakṣāreṇa »,«kṣārodakasiddhaṁ vā sarpiḥ pippalyādipratīvāpaṁ kṛṣṇatilaprasṛtaṁ prakuñcaṁ vā prātaḥ prātarupaseveta śītodakānupānam ebhir »,«abhivardhate 'gnir arśāṁsi copaśāmyanti ||» 4, 6 13 1
dvipañcamūlīdantīcitrakapathyānāṁ tulāmāhṛtya jalacaturdroṇe vipācayet tataḥ pādāvaśiṣṭaṁ kaṣāyamādāya suśītaṁ guḍatulayā ,«sahonmiśrya ghṛtabhājane niḥkṣipya māsamupekṣeta yavapalle tataḥ prātaḥ prātarmātrāṁ pāyayeta »,«tenārśograhaṇīdoṣapāṇḍurogodāvartārocakā na bhavanti dīptaścāgnirbhavati ||» 4, 6 14 1
pippalīmaricaviḍaṅgailavālukalodhrāṇāṁ dve dve pale indravāruṇyāḥ pañca palāni kapitthamadhyasya daśa ,«pathyāphalānāmardhaprasthaḥ prastho dhātrīphalānām etadaikadhyaṁ jalacaturdroṇe vipācya pādāvaśeṣaṁ parisrāvya suśītaṁ »,«guḍatulādvayenonmiśrya ghṛtabhājane niḥkṣipya pakṣamupekṣeta yavapalle tataḥ prātaḥ prātaryathābalam upayuñjīta |» 4, 6 15 1
eṣa khalvariṣṭaḥ plīhāgniṣaṅgārśograhaṇīhṛt pāṇḍurogaśophakuṣṭhagulmodarakṛmiharo balavarṇakaraś ceti || 4, 6 15 2
tatra vātaprāyeṣu snehasvedavamanavirecanāsthāpanānuvāsanam apratisiddhaṁ pittajeṣu virecanam evaṁ raktajeṣu saṁśamanaṁ ,«kaphajeṣu śṛṅgaverakulatthopayogaḥ sarvadoṣaharaṁ yathoktaṁ sarvajeṣu yathāsvauṣadhisiddhaṁ ca payaḥ sarveṣviti ||» 4, 6 16 1
ata ūrdhvaṁ bhallātakavidhānam upadekṣyāmaḥ bhallātakāni paripakvānyanupahatānyāhṛtya tata ekamādāya dvidhā tridhā caturdhā vā ,«chedayitvā kaṣāyakalpena vipācya tasya kaṣāyasya śuktimanuṣṇāṁ ghṛtābhyaktatālujihvauṣṭhaḥ prātaḥ prātarupaseveta tato 'parāhṇe »,«kṣīraṁ sarpirodana ityāhāra evamekaikaṁ vardhayedyāvat pañcati tataḥ pañca pañcābhivardhayedyāvat saptatiriti prāpya ca »,«saptatimapakarṣayedbhūyaḥ pañca pañca yāvat pañceti pañcabhyastvekaikaṁ yāvadekam iti |» 4, 6 17 1
evaṁ bhallātakasahasram upayujya sarvakuṣṭhārśobhir vimukto balavānarogaḥ śatāyurbhavati || 4, 6 17 2
dvivraṇīyoktena vidhānena bhallātakaniścyutitaṁ snehamādāya prātaḥ prātaḥ śuktimātram upayuñjīta jīrṇe pūrvavadāhāraḥ ,«phalaprakarṣaś ca |» 4, 6 18 1
bhallātakamajjabhyo vā snehamādāyāpakṛṣṭadoṣaḥ pratisaṁsṛṣṭabhakto nivātamāgāraṁ praviśya yathābalaṁ prasṛtiṁ prakuñcaṁ ,«vopayuñjīta tasmiñjīrṇe kṣīraṁ sarpirodana ityāhāra evaṁ māsam upayujya māsatrayam ādiṣṭāhāro rakṣedātmānaṁ tataḥ »,«sarvopatāpānapahṛtya varṇavān balavāñ śravaṇagrahaṇadhāraṇaśaktisampanno varṣaśatāyurbhavati māse māse ca prayoge varṣaśataṁ »,«varṣaśatamāyuṣo 'bhivṛddhirbhavati evaṁ daśamāsānupayujya varṣasahasrāyurbhavati ||» 4, 6 18 2
bhavanti cātra | 4, 6 19 1
yathā sarvāṇi kuṣṭhāni hataḥ khadirabījakau | 4, 6 19 2
tathaivārśāṁsi sarvāṇi vṛkṣakāruṣkarau hataḥ || 4, 6 19 3
haridrāyāḥ prayogeṇa pramehā iva ṣoḍaśa | 4, 6 20 1
kṣārāgnī nātivartante tathā dṛśyā gudodbhavāḥ || 4, 6 20 2
ghṛtāni dīpanīyāni lehāyaskṛtayaḥ surāḥ | 4, 6 21 1
āsavāś ca prayoktavyā vīkṣya doṣasamucchritam || 4, 6 21 2
vegāvarodhastrīpṛṣṭhayānāny utkuṭukāsanam | 4, 6 22 1
yathāsvaṁ doṣalaṁ cānnamarśaḥsu parivarjayet || 4, 6 22 2
athāto 'śmarīcikitsitaṁ vyākhyāsyāmaḥ || 4, 7 1 1
yathovāca bhagavān dhanvantariḥ || 4, 7 2 1
aśmarī dāruṇo vyādhirantakapratimo mataḥ | 4, 7 3 1
auṣadhaistaruṇaḥ sādhyaḥ pravṛddhaśchedamarhati || 4, 7 3 2
tasya pūrveṣu rūpeṣu snehādikrama iṣyate | 4, 7 4 1
tenāsyāpacayaṁ yānti vyādher mūlānyaśeṣataḥ || 4, 7 4 2
pāṣāṇabhedo vasuko vaśirāśmantakau tathā | 4, 7 5 1
śatāvarī śvadaṁṣṭrā ca bṛhatī kaṇṭakārikā || 4, 7 5 2
kapotavaṅkārtagalaḥ kaccakośīrakubjakāḥ | 4, 7 6 1
vṛkṣādanī bhallukaś ca varuṇaḥ śākajaṁ phalam || 4, 7 6 2
yavāḥ kulatthāḥ kolāni katakasya phalāni ca | 4, 7 7 1
ūṣakādipratīvāpameṣāṁ kvāthair ghṛtaṁ kṛtam || 4, 7 7 2
bhinatti vātasambhūtāmaśmarīṁ kṣipram eva tu | 4, 7 8 1
kṣārān yavāgūryūṣāṁśca kaṣāyāṇi payāṁsi ca || 4, 7 8 2
bhojanāni ca kurvīta varge 'smin vātanāśane | 4, 7 9 1
kuśaḥ kāśaḥ saro gundrā itkaṭo moraṭo 'śmabhit || 4, 7 9 2
varī vidārī vārāhī śālimūlatrikaṇṭakam | 4, 7 10 1
bhallūkaḥ pāṭalā pāṭhā pattūro 'tha kuruṇṭikā || 4, 7 10 2
punarnavā śirīṣaś ca kvathitāsteṣu sādhitam | 4, 7 11 1
ghṛtaṁ śilājamadhukabījair indīvarasya ca || 4, 7 11 2
trapusairvārukādīnāṁ bījaiścāvāpitaṁ śubham | 4, 7 12 1
bhinatti pittasambhūtāmaśmarīṁ kṣipram eva tu || 4, 7 12 2
kṣārān yavāgūryūṣāṁś ca kaṣāyāṇi payāṁsi ca | 4, 7 13 1
bhojanāni ca kurvīta varge 'smin pittanāśane || 4, 7 13 2
gaṇo varuṇakādistu guggulvelāhareṇavaḥ | 4, 7 14 1
kuṣṭhabhadrādimaricacitrakaiḥ sasurāhvayaiḥ || 4, 7 14 2
etaiḥ siddhamajāsarpirūṣakādigaṇena ca | 4, 7 15 1
bhinatti kaphasambhūtāmaśmarīṁ kṣipram eva tu || 4, 7 15 2
kṣārān yavāgūryūṣāṁś ca kaṣāyāṇi payāṁsi ca | 4, 7 16 1
bhojanāni ca kurvīta varge 'smin kaphanāśane || 4, 7 16 2
picukāṅkolakatakaśākendīvarajaiḥ phalaiḥ | 4, 7 17 1
cūrṇitaiḥ saguḍaṁ toyaṁ śarkarāśamanaṁ pibet || 4, 7 17 2
krauñcoṣṭrarāsabhāsthīni śvadaṁṣṭrā tālamūlikā | 4, 7 18 1
ajamodā kadambasya mūlaṁ nāgaram eva ca || 4, 7 18 2
pītāni śarkarāṁ bhindyuḥ surayoṣṇodakena vā | 4, 7 19 1
trikaṇṭakasya bījānāṁ cūrṇaṁ mākṣikasaṁyutam || 4, 7 19 2
avikṣīreṇa saptāham aśmarībhedanaṁ pibet | 4, 7 20 1
dravyāṇāṁ tu ghṛtoktānāṁ kṣāro 'vimūtragālitaḥ || 4, 7 20 2
grāmyasattvaśakṛtkṣāraiḥ saṁyuktaḥ sādhitaḥ śanaiḥ | 4, 7 21 1
tatroṣakādirāvāpaḥ kāryastrikaṭukānvitaḥ || 4, 7 21 2
eṣa kṣāro 'śmarīṁ gulmaṁ śarkarāṁ ca bhinattyapi | 4, 7 22 1
tilāpāmārgakadalīpalāśayavakalkajaḥ || 4, 7 22 2
kṣāraḥ peyo 'vimūtreṇa śarkarānāśanaḥ paraḥ | 4, 7 23 1
pāṭalākaravīrāṇāṁ kṣāramevaṁ samācaret || 4, 7 23 2
śvadaṁṣṭrāyaṣṭikābrāhmīkalkaṁ vākṣasamaṁ pibet | 4, 7 24 1
sahaiḍakākhyau peyau vā śobhāñjanakamārkavau || 4, 7 24 2
kapotavaṅkāmūlaṁ vā pibed amlaiḥ surādibhiḥ | 4, 7 25 1
tatsiddhaṁ vā pibet kṣīraṁ vedanābhir upadrutaḥ || 4, 7 25 2
harītakyādisiddhaṁ vā varṣābhūsiddham eva vā | 4, 7 26 1
sarvathaivopayojyaḥ syādgaṇo vīratarādikaḥ || 4, 7 26 2
ghṛtaiḥ kṣāraiḥ kaṣāyaiś ca kṣīraiḥ sottarabastibhiḥ | 4, 7 27 1
yadi nopaśamaṁ gacchecchedastatrottaro vidhiḥ || 4, 7 27 2
kuśalasyāpi vaidyasya yataḥ siddhirihādhruvā | 4, 7 28 1
upakramo jaghanyo 'yamataḥ samparikīrtitaḥ || 4, 7 28 2
akriyāyāṁ dhruvo mṛtyuḥ kriyāyāṁ saṁśayo bhavet | 4, 7 29 1
tasmād āpṛcchya kartavyamīśvaraṁ sādhukāriṇā || 4, 7 29 2
atha rogānvitam upasnigdham apakṛṣṭadoṣam īṣatkarśitam abhyaktasvinnaśarīraṁ bhuktavantaṁ ,«kṛtabalimaṅgalasvastivācanamagropaharaṇīyoktena vidhānenopakalpitasambhāramāśvāsya tato balavantam aviklavam ā jānusame »,«phalake prāgupaviṣṭānyapuruṣasyotsaṅge niṣaṇṇapūrvakāyam uttānam unnatakaṭīkaṁ vastrādhārakopaviṣṭaṁ saṁkucitajānukūrparam »,«itareṇa sahāvabaddhaṁ sūtreṇa śāṭakairvā tataḥ svabhyaktanābhipradeśasya vāmapārśvaṁ vimṛdya »,«muṣṭināvapīḍayedadhonābheryāvadaśmaryadhaḥ prapanneti tataḥ snehābhyakte kḍptanakhe vāmahastapradeśinīmadhyame aṅgulyau »,«pāyau praṇidhāyānusevanīmāsādya prayatnabalābhyāṁ pāyumeḍhrāntaram ānīya nirvyalīkamanāyatam aviṣamaṁ ca bastiṁ saṁniveśya »,«bhṛśam utpīḍayedaṅgulibhyāṁ yathā granthir ivonnataṁ śalyaṁ bhavati ||» 4, 7 30 1
sa cedgṛhītaśalye tu vivṛtākṣo vicetanaḥ | 4, 7 31 1
hatavallambaśīrṣaś ca nirvikāro mṛtopamaḥ || 4, 7 31 2
na tasya nirharecchalyaṁ nirharettu mriyeta saḥ | 4, 7 32 1
vinā tveteṣu rūpeṣu nirhartuṁ prayateta vai || 4, 7 32 2
tataḥ savye pārśve sevanīṁ yavamātreṇa muktvāvacārayecchastram aśmarīpramāṇaṁ dakṣiṇato vā kriyāsaukaryahetor ityeke yathā sā na ,«bhidyate cūrṇyate vā tathā prayateta cūrṇam alpam apyavasthitaṁ hi punaḥ parivṛddhim eti tasmāt samastām agravakreṇādadīta »,«strīṇāṁ tu bastipārśvagato garbhāśayaḥ saṁnikṛṣṭas tasmāt tāsām utsaṅgavacchastraṁ pātayet ato 'nyathā khalvāsāṁ mūtrasrāvī vraṇo »,«bhavet puruṣasya vā mūtraprasekakṣaṇanān mūtrakṣaraṇam aśmarīvraṇād ṛte bhinnabastir ekadhāpi na bhavati dvidhā bhinnabastir »,"āśmariko na sidhyati aśmarīvraṇanimittam ekadhābhinnabastir jīvati kriyābhyāsācchāstravihitacchedānniḥsyandaparivṛddhatvācca ","śalyasyeti |" 4, 7 33 1
uddhṛtaśalyaṁ tūṣṇodakadroṇyām avagāhya svedayet tathā hi bastirasṛjā na pūryate pūrṇe vā kṣīravṛkṣakaṣāyaṁ puṣpanetreṇa ,«vidadhyāt ||» 4, 7 33 2
bhavati cātra | 4, 7 34 1
kṣīravṛkṣakaṣāyastu puṣpanetreṇa yojitaḥ | 4, 7 34 2
nirharedaśmarīṁ tūrṇaṁ raktaṁ bastigataṁ ca yat || 4, 7 34 3
mūtramārgaviśodhanārthaṁ cāsmai guḍasauhityaṁ vitaret uddhṛtya cainaṁ madhughṛtābhyaktavraṇaṁ ,«mūtraviśodhanadravyasiddhāmuṣṇāṁ saghṛtāṁ yavāgūṁ pāyayetobhayakālaṁ trirātraṁ trirātrādūrdhvaṁ guḍapragāḍhena payasā »,«mṛdvodanamalpaṁ bhojayeddaśarātraṁ mūtrāsṛgviśuddhyarthaṁ vraṇakledanārthaṁ ca daśarātrādūrdhvaṁ phalāmlair jāṅgalarasair »,«upācaret tato daśarātraṁ cainamapramattaḥ svedayet snehena dravasvedena vā kṣīravṛkṣakaṣāyeṇa cāsya vraṇaṁ prakṣālayet »,«rodhramadhukamañjiṣṭhāprapauṇḍarīkakalkair vraṇaṁ pratigrāhayet eteṣveva haridrāyuteṣu tailaṁ ghṛtaṁ vā vipakvaṁ »,«vraṇābhyañjanamiti styānaśoṇitaṁ cottarabastibhir upācaret saptarātrācca svamārgamapratipadyamāne mūtre vraṇaṁ yathoktena »,«vidhinā dahedagninā svamārgapratipanne cottarabastyāsthāpanānuvāsanair upācarenmadhurakaṣāyair iti yadṛcchayā vā »,«mūtramārgapratipannām antarāsaktāṁ śukrāśmarīṁ śarkarāṁ vā srotasāpaharet evaṁ cāśakye vidārya nāḍīṁ śastreṇa baḍiśenoddharet »,| 4, 7 35 1
rūḍhavraṇaścāṅganāśvanaganāgarathadrumān nāroheta varṣaṁ nāpsu plaveta bhuñjīta vā guru || 4, 7 35 2
mūtravahaśukravahamuṣkasrotomūtraprasekasevanīyonigudabastīnaṣṭau pariharet | 4, 7 36 1
tatra mūtravahacchedānmaraṇaṁ mūtrapūrṇabasteḥ śukravahacchedānmaraṇaṁ klaibyaṁ vā muṣkasrotaḥupaghātād dhvajabhaṅgo ,«mūtraprasekakṣaṇanānmūtraprakṣaraṇaṁ sevanīyonicchedādrujaḥ prādurbhāvo bastigudaviddhalakṣaṇaṁ prāguktam iti ||» 4, 7 36 2
bhavati cātra | 4, 7 37 1
marmāṇyaṣṭāvasaṁbudhya srotojāni śarīriṇām | 4, 7 37 2
vyāpādayedbahūnmartyān śastrakarmāpaṭurbhiṣak || 4, 7 37 3
sevanī śukraharaṇī srotasī phalayor gudam | 4, 7 38 1
mūtrasekaṁ mūtravahaṁ yonirbastistathāṣṭamaḥ || 4, 7 38 2
athāto bhagandarāṇāṁ cikitsitaṁ vyākhyāsyāmaḥ || 4, 8 1 0
yathovāca bhagavān dhanvantariḥ || 4, 8 2 0
pañca bhagandarā vyākhyātāḥ teṣvasādhyaḥ śambūkāvartaḥ śalyanimittaśca śeṣāḥ kṛcchrasādhyāḥ || 4, 8 3 0
tatra bhagandarapiḍakopadrutam āturam apatarpaṇādivirecanāntenaikādaśavidhenopakrameṇopakrametāpakvapiḍakaṁ pakveṣu ,«copasnigdhamavagāhasvinnaṁ śayyāyāṁ saṁniveśyārśasam iva yantrayitvā bhagandaraṁ samīkṣya parācīnamavācīnaṁ vā tataḥ »,«praṇidhāyaiṣaṇīmunnamya sāśayam uddharecchastreṇāntarmukhe caivaṁ samyagyantraṁ praṇidhāya pravāhamāṇasya »,«bhagandaramukhamāsādyaiṣaṇīṁ dattvā śastraṁ pātayet āsādya vāgniṁ kṣāraṁ ceti etat sāmānyaṁ sarveṣu ||» 4, 8 4 0
viśeṣatastu | 4, 8 5 1
nāḍyantare vraṇān kuryādbhiṣak tu śataponake | 4, 8 5 2
tatasteṣūparūḍheṣu śeṣā nāḍīrupācaret || 4, 8 5 3
gatayo 'nyonyasambaddhā bāhyāśchedyāstvanekadhā | 4, 8 6 1
nāḍīranabhisaṁbaddhā yaśchinattyekadhā bhiṣak || 4, 8 6 2
sa kuryādvivṛtaṁ jantor vraṇaṁ gudavidāraṇam | 4, 8 7 1
tasya tadvivṛtaṁ mārgaṁ viṇmūtramanugacchati || 4, 8 7 2
āṭopaṁ gudaśūlaṁ ca karoti pavano bhṛśam | 4, 8 8 1
tatrādhigatatantro 'pi bhiṣaṅmuhyed asaṁśayam || 4, 8 8 2
tasmānna vivṛtaḥ kāryo vraṇastu śataponake | 4, 8 9 1
vyādhau tatra bahucchidre bhiṣajā vai vijānatā || 4, 8 9 2
ardhalāṅgalakaśchedaḥ kāryo lāṅgalako 'pi vā | 4, 8 10 1
sarvatobhadrako vāpi kāryo gotīrthako 'pi vā || 4, 8 10 2
sarvataḥ srāvamārgāṁstu dahedvaidyastathāgninā | 4, 8 11 1
sukumārasya bhīror hi duṣkaraḥ śataponakaḥ || 4, 8 11 2
rujāsrāvāpahaṁ tatra svedamāśu prayojayet | 4, 8 12 1
svedadravyair yathoddiṣṭaiḥ kṛśarāpāyasādibhiḥ || 4, 8 12 2
grāmyānūpaudakair māṁsair lāvādyair vāpi viṣkiraiḥ | 4, 8 13 1
vṛkṣādanīmathairaṇḍaṁ bilvādiṁ ca gaṇaṁ tathā || 4, 8 13 2
kaṣāyaṁ sukṛtaṁ kṛtvā snehakumbhe niṣecayet | 4, 8 14 1
nāḍīsvedena tenāsya taṁ vraṇaṁ svedayedbhiṣak || 4, 8 14 2
tilairaṇḍātasīmāṣayavagodhūmasarṣapān | 4, 8 15 1
lavaṇānyamlavargaṁ ca sthālyāmevopasādhayet || 4, 8 15 2
āturaṁ svedayettena tathā sidhyati kurvataḥ | 4, 8 16 1
svinnaṁ ca pāyayedenaṁ kuṣṭhaṁ ca lavaṇāni ca || 4, 8 16 2
vacāhiṅgvajamodaṁ ca samabhāgāni sarpiṣā | 4, 8 17 1
mārdvīkenāthavāmlena surāsauvīrakeṇa vā || 4, 8 17 2
tato madhukatailena tasya siñcedbhiṣagvraṇam | 4, 8 18 1
pariṣiñcedgudaṁ cāsya tailair vātarujāpahaiḥ || 4, 8 18 2
vidhinānena viṇmūtraṁ svamārgamadhigacchati | 4, 8 19 1
anye copadravāstīvrāḥ sidhyantyatra na saṁśayaḥ || 4, 8 19 2
śataponaka ākhyāta uṣṭragrīve kriyāṁ śṛṇu | 4, 8 20 1
athoṣṭragrīvam eṣitvā chittvā kṣāraṁ nipātayet || 4, 8 20 2
pūtimāṁsavyapohārtham agniratra na pūjitaḥ | 4, 8 21 1
athainaṁ ghṛtasaṁsṛṣṭaistilaiḥ piṣṭaiḥ pralepayet || 4, 8 21 2
bandhaṁ tato 'nukurvīta pariṣekaṁ tu sarpiṣā | 4, 8 22 1
tṛtīye divase muktvā yathāsvaṁ śodhayedbhiṣak || 4, 8 22 2
tataḥ śuddhaṁ viditvā ca ropayettu yathākramam | 4, 8 23 1
utkṛtyāsrāvamārgāṁstu parisrāviṇi buddhimān || 4, 8 23 2
kṣāreṇa vā srāvagatiṁ daheddhutavahena vā | 4, 8 24 1
sukhoṣṇenāṇutailena secayedgudamaṇḍalam || 4, 8 24 2
upanāhāḥ pradehāś ca mūtrakṣārasamanvitāḥ | 4, 8 25 1
vāmanīyauṣadhaiḥ kāryāḥ pariṣekāś ca mātrayā || 4, 8 25 2
mṛdubhūtaṁ viditvainamalpasrāvaruganvitam | 4, 8 26 1
gatimanviṣya śastreṇa chindyāt kharjūrapatrakam || 4, 8 26 2
candrārdhaṁ candracakraṁ ca sūcīmukham avāṅmukham | 4, 8 27 1
chittvāgninā dahet samyagevaṁ kṣāreṇa vā punaḥ || 4, 8 27 2
tataḥ saṁśodhanair eva mṛdupūrvair viśodhayet | 4, 8 28 1
bahirantarmukhaś cāpi śiśor yasya bhagandaraḥ || 4, 8 28 2
tasyāhitaṁ virekāgniśastrakṣārāvacāraṇam | 4, 8 29 1
yadyanmṛdu ca tīkṣṇaṁ ca tattattasyāvacārayet || 4, 8 29 2
āragvadhaniśākālācūrṇaṁ madhughṛtāplutam | 4, 8 30 1
agravartipraṇihitaṁ vraṇānāṁ śodhanaṁ hitam || 4, 8 30 2
yogo 'yaṁ nāśayatyāśu gatiṁ meghamivānilaḥ | 4, 8 31 1
āgantuje bhiṣaṅnāḍīṁ śastreṇotkṛtya yatnataḥ || 4, 8 31 2
jambvoṣṭhenāgnivarṇena taptayā vā śalākayā | 4, 8 32 1
dahedyathoktaṁ matimāṁstaṁ vraṇaṁ susamāhitaḥ || 4, 8 32 2
kṛmighnaṁ ca vidhiṁ kuryācchalyānayanam eva ca | 4, 8 33 1
pratyākhyāyaiṣa cārabhyo varjyaś cāpi tridoṣajaḥ || 4, 8 33 2
etat karma samākhyātaṁ sarveṣāmanupūrvaśaḥ | 4, 8 34 1
eṣāṁ tu śastrapatanādvedanā yatra jāyate || 4, 8 34 2
tatrāṇutailenoṣṇena pariṣekaḥ praśasyate | 4, 8 35 1
vātaghnauṣadhasampūrṇāṁ sthālīṁ chidraśarāvikām || 4, 8 35 2
snehābhyaktagudastaptāmadhyāsīta sabāṣpikām | 4, 8 36 1
nāḍyā vāsyāharet svedaṁ śayānasya rujāpaham | 4, 8 36 2
uṣṇodake 'vagāhyo vā tathā śāmyati vedanā || 4, 8 36 3
kadalīmṛgalopākapriyakājinasaṁbhṛtān | 4, 8 37 1
kārayedupanāhāṁś ca sālvaṇādīn vicakṣaṇaḥ || 4, 8 37 2
kaṭutrikaṁ vacāhiṅgulavaṇānyatha dīpyakam | 4, 8 38 1
pāyayeccāmlakaulatthasurāsauvīrakādibhiḥ || 4, 8 38 2
jyotiṣmatīlāṅgalakīśyāmādantītrivṛttilāḥ | 4, 8 39 1
kuṣṭhaṁ śatāhvā golomī tilvako girikarṇikā || 4, 8 39 2
kāsīsaṁ kāñcanaksīryau vargaḥ śodhana iṣyate | 4, 8 40 1
trivṛttilā nāgadantī mañjiṣṭhā payasā saha || 4, 8 40 2
utsādanaṁ bhavedetat saindhavakṣaudrasaṁyutam | 4, 8 41 1
rasāñjanaṁ haridre dve mañjiṣṭhānimbapallavāḥ || 4, 8 41 2
trivṛttejovatīdantīkalko nāḍīvraṇāpahaḥ | 4, 8 42 1
kuṣṭhaṁ trivṛttilā dantī māgadhyaḥ saindhavaṁ madhu || 4, 8 42 2
rajanī triphalā tutthaṁ hitaṁ syādvraṇaśodhanam | 4, 8 43 1
māgadhyo madhukaṁ rodhraṁ kuṣṭhamelā hareṇavaḥ || 4, 8 43 2
samaṅgā dhātakī caiva sārivā rajanīdvayam | 4, 8 44 1
priyaṅgavaḥ sarjarasaḥ padmakaṁ padmakesaram || 4, 8 44 2
sudhā vacā lāṅgalakī madhūcchiṣṭaṁ sasaindhavam | 4, 8 45 1
etat saṁbhṛtya saṁbhāraṁ tailaṁ dhīro vipācayet || 4, 8 45 2
etadvai gaṇḍamālāsu maṇḍaleṣvatha mehiṣu | 4, 8 46 1
ropaṇārthaṁ hitaṁ tailaṁ bhagandaravināśanam || 4, 8 46 2
nyagrodhādigaṇaś caiva hitaḥ śodhanaropaṇe | 4, 8 47 1
tailaṁ ghṛtaṁ vā tatpakvaṁ bhagandaravināśanam || 4, 8 47 2
trivṛddantīharidrārkamūlaṁ lohāśvamārakau | 4, 8 48 1
viḍaṅgasāraṁ triphalā snuhyarkapayasī madhu || 4, 8 48 2
madhūcchiṣṭasamāyuktaistailametair vipācayet | 4, 8 49 1
bhagandaravināśārthametadyojyaṁ viśeṣataḥ || 4, 8 49 2
citrakārkau trivṛtpāṭhe malapūṁ hayamārakam | 4, 8 50 1
sudhāṁ vacāṁ lāṅgalakīṁ saptaparṇaṁ suvarcikām || 4, 8 50 2
jyotiṣmatīṁ ca saṁbhṛtya tailaṁ dhīro vipācayet | 4, 8 51 1
etaddhi syandanaṁ tailaṁ bhṛśaṁ dadyādbhagandare || 4, 8 51 2
śodhanaṁ ropaṇaṁ caiva savarṇakaraṇaṁ tathā | 4, 8 52 1
dvivraṇīyamavekṣeta vraṇāvasthāsu buddhimān || 4, 8 52 2
chidrādūrdhvaṁ haredoṣṭhamarśoyantrasya yantravit | 4, 8 53 1
tato bhagandare dadyādetadardhendusannibham || 4, 8 53 2
vyāyāmaṁ maithunaṁ kopaṁ pṛṣṭhayānaṁ gurūṇi ca | 4, 8 54 1
saṁvatsaraṁ parihareduparūḍhavraṇo naraḥ || 4, 8 54 2
athātaḥ kuṣṭhacikitsitaṁ vyākhyāsyāmaḥ || 4, 9 1 1
yathovāca bhagavān dhanvantariḥ || 4, 9 2 1
viruddhādhyaśanāsātmyavegavighātaiḥ snehādīnāṁ cāyathārambhaiḥ pāpakriyayā purākṛtakarmayogāc ca tvagdoṣā bhavanti || 4, 9 3 1
tatra tvagdoṣī māṁsavasādugdhadadhitailakulatthamāṣaniṣpāvekṣupiṣṭavikārāmlaviruddhādhyaśanājīrṇavidāhyabhiṣyandīni ,«divāsvapnaṁ vyavāyaṁ ca pariharet ||» 4, 9 4 1
tataḥ śāliṣaṣṭikayavagodhūmakoradūṣaśyāmākoddālakādīnanavān bhuñjīta mudgāḍhakyor anyatarasya yūṣeṇa sūpena vā ,«nimbapatrāruṣkaravyāmiśreṇa maṇḍūkaparṇyavalgujāṭarūṣakarūpikāpuṣpaiḥ sarpiḥ siddhaiḥ sarṣapatailasiddhair vā tiktavargeṇa »,«vābhihitena māṁsasātmyāya vā jāṅgalamāṁsamamedaskaṁ vitaret tailaṁ vajrakamabhyaṅgārthe āragvadhādikaṣāyamutsādanārthe »,«pānapariṣekāvagāhādiṣu ca khadirakaṣāyam ityeṣa āhārācāravibhāgaḥ ||» 4, 9 5 1
tatra pūrvarūpeṣūbhayataḥ saṁśodhanam āseveta | 4, 9 6 1
tatra tvaksamprāpte śodhanālepanāni śoṇitaprāpte saṁśodhanālepanakaṣāyapānaśoṇitāvasecanāni māṁsaprāpte ,"śodhanālepanakaṣāyapānaśoṇitāvasecanāriṣṭamanthaprāśāḥ caturthakarmaguṇaprāptaṁ yāpyamātmavataḥ saṁvidhānavataśca tatra ",«saṁśodhanācchoṇitāvasecanāccordhvaṁ bhallātaśilājatudhātumākṣīkaguggulvagurutuvarakakhadirāsanāyaskṛtividhānam āseveta »,«pañcamaṁ naivopakramet ||» 4, 9 6 2
tatra prathamam eva kuṣṭhinaṁ snehapānavidhānenopapādayet | 4, 9 7 1
meṣaśṛṅgīśvadaṁṣṭrāśārṅgeṣṭāguḍūcīdvipañcamūlīsiddhaṁ tailaṁ ghṛtaṁ vā vātakuṣṭhināṁ pānābhyaṅgayor vidadhyād ,«dhavāśvakarṇakakubhapalāśapicumardaparpaṭakamadhukarodhrasamaṅgāsiddhaṁ sarpiḥ pittakuṣṭhināṁ »,«priyālaśālāragvadhanimbasaptaparṇacitrakamaricavacākuṣṭhasiddhaṁ śleṣmakuṣṭhināṁ bhallātakābhayāviḍaṅgasiddhaṁ vā sarveṣāṁ »,«tuvarakatailaṁ bhallātakatailaṁ veti ||» 4, 9 7 2
saptaparṇāragvadhātiviṣekṣurapāṭhākaṭurohiṇyamṛtātriphalāpaṭolapicumardaparpaṭakadurālabhātrāyamāṇāmustācandanapadmakahari,«dropakulyāviśālāmūrvāśatāvarīsārivendrayavāṭarūṣakaṣaḍgranthāmadhukabhūnimbagṛṣṭikā iti samabhāgāḥ kalkaḥ syāt »,«kalkāccaturguṇaṁ sarpiḥ prakṣipya taddviguṇo dhātrīphalarasastaccaturguṇā āpastadaikadhyaṁ samāloḍya vipacet etanmahātiktakaṁ »,«nāma sarpiḥ »,kuṣṭhaviṣamajvararaktapittahṛdrogonmādāpasmāragulmapiḍakāsṛgdaragalagaṇḍagaṇḍamālāślīpadapāṇḍurogavisarpārśaḥṣāṇḍhyakaṇḍ,"ūpāmādīñchamayediti ||" 4, 9 8 1
triphalāpaṭolapicumandāṭarūṣakakaṭurohiṇīdurālabhātrāyamāṇāḥ parpaṭakaścaiteṣāṁ dvipalikān bhāgāñjaladroṇe prakṣipya ,«pādāvaśeṣaṁ kaṣāyamādāya kalkapeṣyāṇīmāni bheṣajānyardhapalikāni trāyamāṇāmustendrayavacandanakirātatiktāni pippalyaścaitāni »,«ghṛtaprasthe samāvāpya vipacet etattiktakaṁ nāma sarpiḥ »,«kuṣṭhaviṣamajvaragulmārśograhaṇīdoṣaśophapāṇḍurogavisarpaṣāṇḍhyaśamanam ūrdhvajatrugatarogaghnaṁ ceti ||» 4, 9 9 1
ato 'nyatamena ghṛtena snigdhasvinnasyaikāṁ dve tisraścatasraḥ pañca vā sirā vidhyet maṇḍalāni cotsannānyavalikhed abhīkṣṇaṁ ,«pracchayed vā samudraphenaśākagojīkākodumbarikāpatrair vāvaghṛṣyālepayel »,«lākṣāsarjarasarasāñjanaprapunnāḍāvalgujatejovatyaśvamārakārkakuṭajārevatamūlakalkair mūtrapiṣṭaiḥ pittapiṣṭair vā »,«svarjikātutthakāsīsaviḍaṅgāgāradhūmacitrakakaṭukasudhāharidrāsaindhavakalkair vā etānyevāvāpya kṣārakalpena niḥsrute pālāśe kṣāre »,«tato vipācya phāṇītam iva saṁjātamavatārya lepayet jyotiṣkaphalalākṣāmaricapippalīsumanaḥpatrair vā »,«haritālamanaḥśilārkakṣīratilaśigrumaricakalkair vā svarjikākuṣṭhatutthakuṭajacitrakaviḍaṅgamaricarodhramanaḥśilākalkair vā »,«harītakīkarañjikāviḍaṅgasiddhārthakalavaṇarocanāvalgujaharidrākalkair vā ||» 4, 9 10 1
sarve kuṣṭhāpahāḥ siddhā lepāḥ sapta prakīrtitāḥ | 4, 9 11 1
vaiśeṣikānatastūrdhvaṁ dadrūśvitreṣu me śṛṇu || 4, 9 11 2
lākṣā kuṣṭhaṁ sarṣapāḥ śrīniketaṁ rātrir vyoṣaṁ cakramardasya bījam | 4, 9 12 1
kṛtvaikasthaṁ takrapiṣṭaḥ pralepo dadrūṣūkto mūlakādbījayuktaḥ || 4, 9 12 2
sindhūdbhūtaṁ cakramardasya bījamikṣūdbhūtaṁ keśaraṁ tārkṣyaśailam | 4, 9 13 1
piṣṭo lepo 'yaṁ kapitthādrasena dadrūstūrṇaṁ nāśayatyeṣa yogaḥ || 4, 9 13 2
hemakṣīrī vyādhighātaḥ śirīṣo nimbaḥ sarjo vatsakaḥ sājakarṇaḥ | 4, 9 14 1
śīghraṁ tīvrā nāśayantīha dadrūḥ snānālepodgharṣaṇeṣūpayuktāḥ || 4, 9 14 2
bhadrāsaṁjñodumbarīmūlatulyaṁ dattvā mūlaṁ kṣodayitvā malapvāḥ | 4, 9 15 1
siddhaṁ toyaṁ pītamuṣṇe sukhoṣṇaṁ sphoṭāñchvitre puṇḍarīke ca kuryāt || 4, 9 15 2
dvaipaṁ dagdhaṁ carma mātaṅgajaṁ vā bhinne sphoṭe tailayuktaṁ pralepaḥ | 4, 9 16 1
pūtiḥ kīṭo rājavṛkṣodbhavena kṣāreṇāktaḥ śvitrameko nihanti || 4, 9 16 2
kṛṣṇasya sarpasya masī sudagdhā vaibhītakaṁ tailamatha dvitīyam | 4, 9 17 1
etat samastaṁ mṛditaṁ pralepācchvitrāṇi sarvāṇyapahanti śīghram || 4, 9 17 2
adhyardhatoye sumatisrutasya kṣārasya kalpena tu saptakṛtvaḥ | 4, 9 18 1
tailaṁ śṛtaṁ tena caturguṇena śvitrāpahaṁ mrakṣaṇametadagryam || 4, 9 18 2
ghṛtena yuktaṁ prapunāḍabījaṁ kuṣṭhaṁ ca yaṣṭīmadhukaṁ ca piṣṭvā | 4, 9 19 1
śvetāya dadyādgṛhakukkuṭāya caturthabhaktāya bubhukṣitāya || 4, 9 19 2
tasyopasaṁgṛhya ca tat purīṣamutpācitaṁ sarvata eva limpet | 4, 9 20 1
abhyantaraṁ māsamimaṁ prayogaṁ prayojayecchvitramatho nihanti || 4, 9 20 2
kṣāre sudagdhe jalagaṇḍaje tu gajasya mūtreṇa bahusrute ca | 4, 9 21 1
droṇapramāṇe daśabhāgayuktaṁ dattvā pacedbījamavalgujasya || 4, 9 21 2
etadyadā cikkaṇatām upaiti tadā samastaṁ guṭikā vidadhyāt | 4, 9 22 1
śvitraṁ pralimpedatha sampraghṛṣya tayā vrajedāśu savarṇabhāvam || 4, 9 22 2
kaṣāyakalpena subhāvitāṁ tu jalaṁ tvacā cūtaharītakīnām | 4, 9 23 1
tāṁ tāmradīpe praṇidhāya dhīmān vartiṁ vaṭakṣīrasubhāvitāṁ tu || 4, 9 23 2
ādīpya tajjātamasīṁ gṛhītvā tāṁ cāpi pathyāmbhasi bhāvayitvā | 4, 9 24 1
saṁpracchitaṁ tadbahuśaḥ kilāsaṁ tailena siktaṁ kaṭunā prayāti || 4, 9 24 2
āvalgujaṁ bījamagryaṁ nadījaṁ kākāhvānodumbarī yā ca lākṣā | 4, 9 25 1
lauhaṁ cūrṇaṁ māgadhī tārkṣyaśailaṁ tulyāḥ kāryāḥ kṛṣṇavarṇāstilāśca || 4, 9 25 2
vartiṁ kṛtvā tāṁ gavāṁ pittapiṣṭāṁ lepaḥ kāryaḥ śvitriṇāṁ śvitrahārī | 4, 9 26 1
lepāt pittaṁ śaikhinaṁ śvitrahāri hrīveraṁ vā dagdhametena yuktam || 4, 9 26 2
tutthālakaṭukāvyoṣasiṁhārkahayamārakāḥ | 4, 9 27 1
kuṣṭhāvalgujabhallātakṣīriṇīsarṣapāḥ snuhī || 4, 9 27 2
tilvakāriṣṭapīlūnāṁ patrāṇyāragvadhasya ca | 4, 9 28 1
bījaṁ viḍaṅgāśvahantror haridre bṛhatīdvayam || 4, 9 28 2
ābhyāṁ śvitrāṇi yogābhyāṁ lepānnaśyantyaśeṣataḥ | 4, 9 29 1
vāyasīphalgutiktānāṁ śataṁ dattvā pṛthak pṛthak || 4, 9 29 2
dve loharajasaḥ prasthe triphalātryāḍhakaṁ tathā | 4, 9 30 1
tridroṇe 'pāṁ pacedyāvadbhāgau dvāvasanād api || 4, 9 30 2
śiṣṭau ca vipacedbhūya etaiḥ ślakṣṇaprapeṣitaiḥ | 4, 9 31 1
kalkair indrayavavyoṣatvagdārucaturaṅgulaiḥ || 4, 9 31 2
pārāvatapadīdantīvākucīkeśarāhvayaiḥ | 4, 9 32 1
kaṇṭakāryā ca tatpakvaṁ ghṛtaṁ kuṣṭhiṣu yojayet || 4, 9 32 2
doṣadhātvāśritaṁ pānādabhyaṅgāttvaggataṁ tathā | 4, 9 33 1
apyasādhyaṁ nṛṇāṁ kuṣṭhaṁ nāmnā nīlaṁ niyacchati || 4, 9 33 2
triphalātvak trikaṭukaṁ surasā madayantikā | 4, 9 34 1
vāyasyāragvadhaścaiṣāṁ tulāṁ kuryāt pṛthak pṛthak || 4, 9 34 2
kākamācyarkavaruṇadantīkuṭajacitrakāt | 4, 9 35 1
dārvīnidigdhikābhyāṁ tu pṛthagdaśapalaṁ tathā || 4, 9 35 2
tridroṇe 'pāṁ pacedyāvat ṣaṭprasthaṁ pariśeṣitam | 4, 9 36 1
śakṛdrasadadhikṣīramūtrāṇāṁ pṛthagāḍhakam || 4, 9 36 2
tadvadghṛtasya tatsādhyaṁ bhūnimbavyoṣacitrakaiḥ | 4, 9 37 1
karañjaphalanīlikāśyāmāvalgujapīlubhiḥ || 4, 9 37 2
nīlinīnimbakusumaiḥ siddhaṁ kuṣṭhāpahaṁ ghṛtam | 4, 9 38 1
mrakṣaṇādaṅgasāvarṇyaṁ śvitriṇāṁ janayennṝṇām | 4, 9 38 2
bhagandaraṁ kṛmīnarśo mahānīlaṁ niyacchati || 4, 9 38 3
mūtraṁ gavyaṁ citrakavyoṣayuktaṁ sarpiḥkumbhe kṣaudrayuktaṁ sthitaṁ hi | 4, 9 39 1
pakṣādūrdhvaṁ śvitribhiḥ peyametat kuryāccāsmin kuṣṭhadiṣṭaṁ vidhānam || 4, 9 39 2
pūtīkārkasnuṅnarendradrumāṇāṁ mūtraiḥ piṣṭāḥ pallavāḥ saumanāś ca | 4, 9 40 1
lepaḥ śvitraṁ hanti dadrūrvraṇāṁś ca duṣṭānyarśāṁsyeṣa nāḍīvraṇāṁś ca || 4, 9 40 2
asmādūrdhvaṁ niḥsrute duṣṭarakte jātaprāṇaṁ sarpiṣā snehayitvā | 4, 9 41 1
tīkṣṇair yogaiśchardayitvā pragāḍhaṁ paścāddoṣaṁ nirhareccāpramattaḥ || 4, 9 41 2
durvānto vā durvirikto 'pi vā syāt kuṣṭhī doṣair uddhatair vyāptadehaḥ | 4, 9 42 1
niḥsaṁdigdhaṁ yātyasādhyatvamāśu tasmāt kṛtsnānnirharettasya doṣān || 4, 9 42 2
pakṣāt pakṣācchardanānyabhyupeyānmāsānmāsāt sraṁsanaṁ cāpi deyam | 4, 9 43 1
srāvyaṁ raktaṁ vatsare hi dviralpaṁ nasyaṁ dadyācca trirātrāt trirātrāt || 4, 9 43 2
pathyā vyoṣaṁ sekṣujātaṁ satailaṁ līḍhvā śīghraṁ mucyate kuṣṭharogāt | 4, 9 44 1
dhātrīpathyākṣopakulyāviḍaṅgān kṣaudrājyābhyāmekato vāvalihyāt || 4, 9 44 2
pītvā māsaṁ vā palāṁśāṁ haridrāṁ mūtreṇāntaṁ pāparogasya gacchet | 4, 9 45 1
evaṁ peyaścitrakaḥ ślakṣṇapiṣṭaḥ pippalyo vā pūrvavanmūtrayuktāḥ || 4, 9 45 2
tadvattārkṣyaṁ māsamātraṁ ca peyaṁ tenājasraṁ dehamālepayecca | 4, 9 46 1
āriṣṭī tvak sāptaparṇī ca tulyā lākṣā mustaṁ pañcamūlyau haridre || 4, 9 46 2
mañjiṣṭhākṣau vāsako devadāru pathyāvahnī vyoṣadhātrīviḍaṅgāḥ | 4, 9 47 1
sāmānyāṁśaṁ yojayitvā viḍaṅgaiścūrṇaṁ kṛtvā tatpalonmānamaśnan || 4, 9 47 2
kuṣṭhājjantur mucyate traiphalaṁ vā sarpirdroṇaṁ vyoṣayuktaṁ ca yuñjan | 4, 9 48 1
gomūtrāmbudroṇasiddhe 'kṣapīḍe siddhaṁ sarpirnāśayeccāpi kuṣṭham || 4, 9 48 2
āragvadhe saptaparṇe paṭole savṛkṣake naktamāle sanimbe | 4, 9 49 1
jīrṇaṁ pakvaṁ taddharidrādvayena hanyāt kuṣṭhaṁ muṣkake cāpi sarpiḥ || 4, 9 49 2
rodhrāriṣṭaṁ padmakaṁ raktasāraḥ saptāhvākṣau vṛkṣako bījakaś ca | 4, 9 50 1
yojyāḥ snāne dahyamānasya jantoḥ peyā vā syāt kṣaudrayuktā tribhaṇḍī || 4, 9 50 2
khādet kuṣṭhī māṁsaśāte purāṇān mudgān siddhānnimbatoye satailān | 4, 9 51 1
nimbakvāthaṁ jātasattvaḥ pibedvā kvāthaṁ vārkālarkasaptacchadānām || 4, 9 51 2
jagdheṣvaṅgeṣvaśvamārasya mūlaṁ lepo yuktaḥ syādviḍaṅgaiḥ samūtraiḥ | 4, 9 52 1
mūtraiścainaṁ secayedbhojayecca sarvāhārān samprayuktān viḍaṅgaiḥ || 4, 9 52 2
kārañjaṁ vā sārṣapaṁ vā kṣateṣu kṣepyaṁ tailaṁ śigrukośāmrayor vā | 4, 9 53 1
pakvaṁ sarvair vā kaṭūṣṇaiḥ satiktaiḥ śeṣaṁ ca syādduṣṭavat saṁvidhānam || 4, 9 53 2
saptaparṇakarañjārkamālatīkaravīrajam | 4, 9 54 1
snuhīśirīṣayor mūlaṁ citrakāsphotayor api || 4, 9 54 2
viṣalāṅgalavajrākhyakāsīsālamanaḥśilāḥ | 4, 9 55 1
karañjabījaṁ trikaṭu triphalāṁ rajanīdvayam || 4, 9 55 2
siddhārthakān viḍaṅgāni prapunnāḍaṁ ca saṁharet | 4, 9 56 1
mūtrapiṣṭaiḥ pacedetaistailaṁ kuṣṭhavināśanam || 4, 9 56 2
etadvajrakam abhyaṅgānnāḍīduṣṭavraṇāpaham | 4, 9 57 1
siddhārthakaḥ karañjau dvau dve haridre rasāñjanam || 4, 9 57 2
kuṭajaś ca prapunnāḍasaptaparṇau mṛgādanī | 4, 9 58 1
lākṣā sarjaraso 'rkaśca sāsphotāragvadhau snuhī || 4, 9 58 2
śirīṣastuvarākhyastu kuṭajāruṣkarau vacā | 4, 9 59 1
kuṣṭhaṁ kṛmighnaṁ mañjiṣṭhā lāṅgalī citrakaṁ tathā || 4, 9 59 2
mālatī kaṭutumbī ca gandhāhvā mūlakaṁ tathā | 4, 9 60 1
saindhavaṁ karavīraśca gṛhadhūmaṁ viṣaṁ tathā || 4, 9 60 2
kampillakaṁ sasindūraṁ tejohvātutthakāhvaye | 4, 9 61 1
samabhāgāni sarvāṇi kalkapeṣyāṇi kārayet || 4, 9 61 2
gomūtraṁ dviguṇaṁ dadyāttilatailāccaturguṇam | 4, 9 62 1
kārañjaṁ yā mahāvīryaṁ sārṣapaṁ vā mahāguṇam || 4, 9 62 2
abhyaṅgāt sarvakuṣṭhāni gaṇḍamālābhagandarān | 4, 9 63 1
nāḍīduṣṭavraṇān ghorān nāśayennātra saṁśayaḥ || 4, 9 63 2
mahāvajrakamityetannāmnā tailaṁ mahāguṇam | 4, 9 64 1
pittāvāpair mūtrapiṣṭaistailaṁ lākṣādikaiḥ kṛtam || 4, 9 64 2
saptāhaṁ kaṭukālābvāṁ nidadhīta cikitsakaḥ | 4, 9 65 1
pītavantaṁ tato mātrāṁ tenābhyaktaṁ ca mānavam || 4, 9 65 2
śāyayedātape tasya doṣā gacchanti sarvaśaḥ | 4, 9 66 1
srutadoṣaṁ samutthāpya snātaṁ khadiravāriṇā || 4, 9 66 2
yavāgūṁ pāyayedenaṁ sādhitāṁ khadirāmbunā | 4, 9 67 1
evaṁ saṁśodhane varge kuṣṭhaghneṣvauṣadheṣu ca || 4, 9 67 2
kuryāttailāni sarpīṁṣi pradehodgharṣaṇāni ca | 4, 9 68 1
prātaḥ prātaś ca seveta yogān vairecanāñśubhān | 4, 9 68 2
pañca ṣaṭ sapta cāṣṭau vā yair utthānaṁ na gacchati || 4, 9 68 3
kārabhaṁ vā pibenmūtraṁ jīrṇe tatkṣīrabhojanam | 4, 9 69 1
jātasattvāni kuṣṭhāni māsaiḥ ṣaḍbhir apohati || 4, 9 69 2
didṛkṣurantaṁ kuṣṭhasya khadiraṁ kuṣṭhapīḍitaḥ | 4, 9 70 1
sarvathaiva prayuñjīta snānapānāśanādiṣu || 4, 9 70 2
yathā hanti pravṛddhatvāt kuṣṭhamāturamojasā | 4, 9 71 1
tathā hantyupayuktastu khadiraḥ kuṣṭhamojasā || 4, 9 71 2
nīcaromanakhaḥ śrānto hitāśyauṣadhatatparaḥ | 4, 9 72 1
yoṣinmāṁsasurāvarjī kuṣṭhī kuṣṭhamapohati || 4, 9 72 2
athāto mahākuṣṭhacikitsitaṁ vyākhyāsyāmaḥ || 4, 10 1 1
yathovāca bhagavān dhanvantariḥ || 4, 10 2 1
kuṣṭheṣu meheṣu kaphāmayeṣu sarvāṅgaśopheṣu ca dāruṇeṣu | 4, 10 3 1
kṛśatvamicchatsu ca medureṣu yogānimānagryamatirvidadhyāt || 4, 10 3 2
kṣuṇṇān yavānniṣpūtān rātrau gomūtraparyuṣitān mahati kiliñje śoṣayet evaṁ saptarātraṁ bhāvayecchoṣayecca tatastān kapālabhṛṣṭān ,"śaktūn kārayitvā prātaḥ prātareva kuṣṭhinaṁ pramehiṇaṁ vā sālasārādikaṣāyeṇa kaṇṭakivṛkṣakaṣāyeṇa vā pāyayed ",«bhallātakaprapunnāḍāvalgujārkacitrakaviḍaṅgamustacūrṇacaturbhāgayuktān evam eva sālasārādikaṣāyaparipītānām »,"āragvadhādikaṣāyaparipītānāṁ vā gavāśvāśakṛdbhūtānāṁ vā yavānāṁ śaktūn kārayitvā bhallātakādīnāṁ cūrṇānyāvāpya ",«khadirāśananimbarājavṛkṣarohītakaguḍūcīnāmanyatamasya kaṣāyeṇa śarkarāmadhumadhureṇa drākṣāyuktena »,«dāḍimāmalakavetasāmlena saindhavalavaṇānvitena pāyayet eṣa sarvamanthakalpaḥ ||» 4, 10 4 1
yāvakāṁśca bhakṣyān dhānolumbakakulmāṣāpūpapūrṇakośotkārikāśaṣkulikākuṇāvīprabhṛtīn seveta yavavidhānena ,«godhūmaveṇuyavānupayuñjīta ||» 4, 10 5 1
ariṣṭānato vakṣyāmaḥ pūtīkacavyacitrakasuradārusārivādantītrivṛttrikaṭukānāṁ pratyekaṁ ṣaṭpalikā bhāgā badarakuḍavastriphalākuḍava ,«ityeteṣāṁ cūrṇāni tataḥ pippalīmadhughṛtair antaḥpralipte ghṛtabhājane prākkṛtasaṁskāre saptodakakuḍavān ayorajo'rdhakuḍavam »,«ardhatulāṁ ca guḍasyābhihitāni cūrṇānyāvāpya svanuguptaṁ kṛtvā yavapalle saptarātraṁ vāsayet tato yathābalam upayuñjīta eṣo 'riṣṭaḥ »,«kuṣṭhamehamedaḥpāṇḍurogaśvayathūn apahanti |» 4, 10 6 1
evaṁ sālasārādau nyagrodhādāvāragvadhādau cāriṣṭān kurvīta || 4, 10 6 2
āsavānato vakṣyāmaḥ palāśabhasmaparisrutasyoṣṇodakasya śītībhūtasya trayo bhāgā dvau phāṇitasyaikadhyam ariṣṭakalpena vidadhyāt ,«evaṁ tilādīnāṁ kṣāreṣu sālasārādau nyagrodhādāvāragvadhādau mūtreṣu cāsavān vidadhyāt ||» 4, 10 7 1
atha surā vakṣyāmaḥ śiṁśapākhadirayoḥ sāram ādāyotpāṭya cottamāraṇībrāhmīkośavatīs tat sarvam ekataḥ kaṣāyakalpena ,«vipācyodakamādadīta maṇḍodakārthaṁ kiṇvapiṣṭamabhiṣuṇuyācca yathoktam |» 4, 10 8 1
evaṁ surāḥ sālasārādau nyagrodhādāvāragvadhādau ca vidadhyāt || 4, 10 8 2
ato'valehān vakṣyāmaḥ khadirāsananimbarājavṛkṣasālasārakvāthe tatsārapiṇḍāñchlakṣṇapiṣṭān prakṣipya vipacet tato nātidravaṁ ,«nātisāndramavatārya tasya pāṇitalaṁ pūrṇam aprātarāśo madhumiśraṁ lihyāt evaṁ sālasārādau nyagrodhādāvāragvadhādau ca lehān »,«kārayet ||» 4, 10 9 1
ataścūrṇakriyāṁ vakṣyāmaḥ sālasārādīnāṁ sāracūrṇaprastham āhṛtyāragvadhādikaṣāyaparipītam anekaśaḥ sālasārādikaṣāyeṇaiva ,«pāyayet evaṁ nyagrodhādīnāṁ phaleṣu puṣpeṣvāragvadhādīnāṁ cūrṇakriyāṁ kārayet ||» 4, 10 10 1
ata ūrdhvamayaskṛtīrvakṣyāmaḥ tīkṣṇalohapatrāṇi tanūni lavaṇavargapradigdhāni gomayāgniprataptāni triphalāsālasārādikaṣāyeṇa ,«nirvāpayet ṣoḍaśavārān tataḥ khadirāṅgārataptānyupaśāntatāpāni sūkṣmacūrṇāni kārayed ghanatāntavaparisrāvitāni tato yathābalaṁ »,«mātrāṁ sarpirmadhubhyāṁ saṁsṛjyopayuñjīta jīrṇe yathāvyādhyanamlamalavaṇamāhāraṁ kurvīta evaṁ tulām upayujya »,«kuṣṭhamehamedaḥśvayathupāṇḍurogonmādāpasmārān apahatya varṣaśataṁ jīvati tulāyāṁ tulāyāṁ varṣaśatamutkarṣa etena »,«sarvalauheṣvayaskṛtayo vyākhyātāḥ ||» 4, 10 11 1
trivṛcchyāmāgnimanthasaptalākevukaśaṅkhinītilvakatriphalāpalāśaśiṁśapānāṁ svarasamādāya pālāśyāṁ droṇyāmabhyāsicya ,«khadirāṅgārataptam ayaḥpiṇḍaṁ trisaptakṛtvo nirvāpya tamādāya punarāsicya sthālyāṁ gomayāgninā vipacet »,«tataścaturthabhāgāvaśiṣṭamavatārya parisrāvya bhūyo 'gnitaptānyayaḥpatrāṇi prakṣipet sidhyati cāsmin pippalyādicūrṇabhāgaṁ dvau »,«madhunastāvadghṛtasyeti dadyāt tataḥ praśāntamāyase pātre svanuguptaṁ nidadhyāt tato yathāyogaṁ śuktiṁ prakuñcaṁ vopayuñjīta »,«jīrṇe yathāvyādhyāhāram upaseveta |» 4, 10 12 1
eṣauṣadhāyaskṛtirasādhyaṁ kuṣṭhaṁ pramehaṁ vā sādhayati sthūlamapakarṣati śopham upahanti sannam agnim uddharati viśeṣeṇa ,«copadiśyate rājayakṣmiṇāṁ varṣaśatāyuścānayā puruṣo bhavati |» 4, 10 12 2
sālasārādikvātham āsicya pālāśyāṁ droṇyām ayoghanāṁstaptān nirvāpya kṛtasaṁskāre kalaśe 'bhyāsicya pippalyādicūrṇabhāgaṁ ,«kṣaudraṁ guḍamiti ca dattvā svanuguptaṁ nidadhyāt etāṁ mahauṣadhāyaskṛtiṁ māsamardhamāsaṁ vā sthitāṁ yathābalam upayuñjīta »,| 4, 10 12 3
evaṁ nyagrodhādāvārevatādiṣu ca vidadhyāt || 4, 10 12 4
ataḥ khadiravidhānam upadekṣyāmaḥ praśastadeśajātam anupahataṁ madhyamavayasaṁ khadiraṁ paritaḥ khānayitvā tasya ,«madhyamaṁ mūlaṁ chittvāyomayaṁ kumbhaṁ tasminnantare nidadhyādyathā rasagrahaṇasamartho bhavati tatastaṁ »,«gomayamṛdāvaliptamavakīryendhanair gomayamiśrair ādīpayedyathāsya dahyamānasya rasaḥ sravatyadhastāt tadyadā jānīyāt pūrṇaṁ »,«bhājanamiti athainamuddhṛtya parisrāvya rasamanyasmin pātre nidhāyānuguptaṁ nidadhyāt tato yathāyogaṁ »,«mātrāmāmalakarasamadhusarpirbhiḥ saṁsṛjyopayuñjīta jīrṇe bhallātakavidhānavadāhāraḥ parihāraśca prasthe copayukte śataṁ »,«varṣāṇāmāyuṣo 'bhivṛddhirbhavati |» 4, 10 13 1
khadirasāratulām udakadroṇe vipācya ṣoḍaśāṁśāvaśiṣṭamavatāryānuguptaṁ nidadhyāt tamāmalakarasamadhusarpirbhiḥ ,«saṁsṛjyopayuñjīta |» 4, 10 13 2
eṣa eva sarvavṛkṣasāreṣu kalpaḥ | 4, 10 13 3
khadirasāracūrṇatulāṁ khadirasārakvāthamātrāṁ vā prātaḥ prātarupaseveta khadirasārakvāthasiddhamāvikaṁ vā sarpiḥ || 4, 10 13 4
amṛtavallīsvarasaṁ kvāthaṁ vā prātaḥ prātarupaseveta tatsiddhaṁ vā sarpiḥ aparāhṇe sasarpiṣkamodanam āmalakayūṣeṇa bhuñjīta ,«evaṁ māsam upayujya sarvakuṣṭhair vimucyata iti ||» 4, 10 14 1
kṛṣṇatilabhallātakatailāmalakarasasarpiṣāṁ droṇaṁ sālasārādikaṣāyasya ca ,triphalātrikaṭukaparūṣaphalamajjaviḍaṅgaphalasāracitrārkāvalgujaharidrādvayatrivṛddantīdravantīndrayavayaṣṭīmadhukātiviṣārasāñjana,«priyaṅgūṇāṁ pālikā bhāgāstān aikadhyaṁ snehapākavidhānena pacet tat sādhusiddhamavatārya parisrāvyānuguptaṁ nidadhyāt tata »,«upasaṁskṛtaśarīraḥ prātaḥ prātarutthāya pāṇiśuktimātraṁ kṣaudreṇa pratisaṁsṛjyopayuñjīta jīrṇe mudgāmalakayūṣeṇālavaṇena »,«sarpiṣmantaṁ khadirodakasiddhaṁ mṛdvodanamaśnīyāt khadirodakasevī ityevaṁ droṇam upayujya sarvakuṣṭhair vimuktaḥ śuddhatanuḥ »,«smṛtimān varṣaśatāyurarogo bhavati ||» 4, 10 15 1
bhavati cātra | 4, 10 16 1
surāmanthāsavāriṣṭāṁllehāṁścūrṇānyayaskṛtīḥ | 4, 10 16 2
sahasraśo 'pi kurvīta bījenānena buddhimān || 4, 10 16 3
athātaḥ pramehacikitsitaṁ vyākhyāsyāmaḥ || 4, 11 1 1
yathovāca bhagavān dhanvantariḥ || 4, 11 2 1
dvau pramehau bhavataḥ sahajo 'pathyanimittaśca | 4, 11 3 1
tatra sahajo mātṛpitṛbījadoṣakṛtau ahitāhārajo 'pathyanimittaḥ | 4, 11 3 2
tayoḥ pūrveṇopadrutaḥ kṛśo rūkṣo 'lpāśī pipāsurbhṛśaṁ parisaraṇaśīlaśca bhavati uttareṇa sthūlo bahvāśī snigdhaḥ ,"śayyāsanasvapnaśīlaḥ prāyeṇeti ||" 4, 11 3 3
tatra kṛśamannapānapratisaṁskṛtābhiḥ kriyābhiścikitseta sthūlamapatarpaṇayuktābhiḥ || 4, 11 4 1
sarva eva ca parihareyuḥ sauvīrakatuṣodakaśuktamaireyasurāsavatoyapayastailaghṛtekṣuvikāradadhipiṣṭānnāmlayavāgūpānakāni ,«grāmyānūpaudakamāṁsāni ceti ||» 4, 11 5 1
tataḥ śāliṣaṣṭikayavagodhūmakodravoddālakānanavān bhuñjīta caṇakāḍhakīkulatthamudgavikalpena tiktakaṣāyābhyāṁ ca ,"śākagaṇābhyāṁ nikumbheṅgudīsarṣapātasītailasiddhābhyāṁ baddhamūtrair vā jāṅgalair māṁsair apahṛtamedobhir anamlair ",«aghṛtaiśceti ||» 4, 11 6 1
tatrādita eva pramehiṇaṁ snigdham anyatamena tailena priyaṅgvādisiddhena vā ghṛtena vāmayet pragāḍhaṁ virecayecca ,«virecanādanantaraṁ surasādikaṣāyeṇāsthāpayen mahauṣadhabhadradārumustāvāpena madhusaindhavayuktena dahyamānaṁ ca »,«nyagrodhādikaṣāyeṇa nistailena ||» 4, 11 7 1
tataḥ śuddhadehamāmalakarasena haridrāṁ madhusaṁyuktāṁ pāyayet triphalāviśālādevadārumustakaṣāyaṁ vā ,"śālakampillakamuṣkakakalkamakṣamātraṁ vā madhumadhuramāmalakarasena haridrāyutaṁ ",«kuṭajakapittharohītakabibhītakasaptaparṇapuṣpakalkaṁ vā nimbāragvadhasaptaparṇamūrvākuṭajasomavṛkṣapalāśānāṁ vā »,«tvakpatramūlaphalapuṣpakaṣāyāṇi ete pañca yogāḥ sarvamehānāmapahantāro vyākhyātāḥ ||» 4, 11 8 1
viśeṣaścāta ūrdhvaṁ tatrodakamehinaṁ pārijātakaṣāyaṁ pāyayet ikṣumehinaṁ citrakakaṣāyaṁ śanairmehinaṁ khadirakaṣāyaṁ ,«lavaṇamehinaṁ pāṭhāguruharidrākaṣāyaṁ piṣṭamehinaṁ haridrādāruharidrākaṣāyaṁ sāndramehinaṁ saptaparṇakaṣāyaṁ »,"śukramehinaṁ dūrvāśaivalaplavahaṭhakarañjakaserukakaṣāyaṁ kakubhacandanakaṣāyaṁ vā phenamehinaṁ ",«triphalāragvadhamṛdvīkākaṣāyaṁ madhumadhuramiti paittikeṣu nīlamehinaṁ sālasārādikaṣāyam aśvatthakaṣāyaṁ vā pāyayet »,«haridrāmehinaṁ rājavṛkṣakaṣāyam amlamehinaṁ nyagrodhādikaṣāyaṁ kṣāramehinaṁ triphalākaṣāyaṁ mañjiṣṭhāmehinaṁ »,«mañjiṣṭhācandanakaṣāyaṁ śoṇitamehinaṁ guḍūcītindukāsthikāśmaryakharjūrakaṣāyaṁ madhumiśram ata ūrdhvamasādhyeṣvapi yogān »,«yāpanārthaṁ vakṣyāmas tadyathā sarpirmehinaṁ kuṣṭhakuṭajapāṭhāhiṅgukaṭurohiṇīkalkaṁ guḍūcīcitrakakaṣāyeṇa pāyayet »,«vasāmehinam agnimanthakaṣāyaṁ śiṁśapākaṣāyaṁ vā kṣaudramehinaṁ kadarakramukakaṣāyaṁ hastimehinaṁ »,«tindukakapitthaśirīṣapalāśapāṭhāmūrvāduḥsparśākaṣāyaṁ ceti dahyamānam audakakandakvāthasiddhāṁ yavāgūṁ »,«kṣīrekṣurasamadhurāṁ pāyayet ||» 4, 11 9 1
tataḥ ,priyaṅgvanantāyūthikāpadmātrāyantikālohitikāmbaṣṭhādāḍimatvakśālaparṇīpadmatuṅgakeśaradhātakīvakulaśālmalīśrīveṣṭakamocaraseṣ,«variṣṭānayaskṛtīrlehānāsavāṁś ca kurvīta »,śṛṅgāṭakagiloḍyabisamṛṇālakāśakaserukamadhukāmrajambvasanatiniśakakubhakaṭvaṅgarodhrabhallātakapalāśacarmavṛkṣagirikarṇikāśīt,«aśivaniculadāḍimājakarṇaharivṛkṣarājādanagopaghoṇṭāvikaṅkateṣu vā yavānnavikārāṁśca seveta yathoktakaṣāyasiddhāṁ yavāgūṁ »,«cāsmai prayacchet kaṣāyāṇi vā pātum ||» 4, 11 10 1
mahādhanam ahitāhāram auṣadhadveṣiṇam īśvaraṁ vā pāṭhābhayācitrakapragāḍham analpamākṣikam anyatamam āsavaṁ pāyayet ,«aṅgāraśūlyopadaṁśaṁ vā mādhvīkamabhīkṣṇaṁ kṣaudrakapitthamaricānuviddhāni cāsmai pānabhojanānyupaharet »,«uṣṭrāśvatarakharapurīṣacūrṇāni cāsmai dadyādaśaneṣu hiṅgusaindhavayuktair yūṣaiḥ sārṣapaiś ca rāgair bhojayet aviruddhāni cāsmai »,«pānabhojanānyupaharedrasagandhavanti ca pravṛddhamehāstu »,«vyāyāmaniyuddhakrīḍāgajaturagarathapadāticaryāparikramaṇānyastropāstre vā severan ||» 4, 11 11 1
adhanastvabāndhavo vā pādatrāṇātapatravirahito bhaikṣyāśī grāmaikarātravāsī munir iva saṁyatātmā yojanaśatamadhikaṁ vā gacchet ,«mahādhano vā śyāmākanīvāravṛttir āmalakakapitthatindukāśmantakaphalāhāro mṛgaiḥ saha vaset tanmūtraśakṛdbhakṣaḥ satatam »,«anuvrajed gāḥ brāhmaṇo vā śiloñchavṛttirbhūtvā brahmarathamuddharet kṛṣet satatamitaraḥ khanedvā kūpaṁ kṛśaṁ tu satataṁ rakṣet ||» 4, 11 12 1
bhavati cātra | 4, 11 13 1
adhano vaidyasaṁdeśād evaṁ kurvannatandritaḥ | 4, 11 13 2
saṁvatsarādantarādvā pramehāt pratimucyate || 4, 11 13 3
athātaḥ pramehapiḍakācikitsitaṁ vyākhyāsyāmaḥ || 4, 12 1 1
yathovāca bhagavān dhanvantariḥ || 4, 12 2 1
śarāvikādyā nava piḍakāḥ prāguktāḥ tāḥ prāṇavato 'lpāstvaṅmāṁsaprāptā mṛdvyo 'lparujaḥ kṣiprapākabhedinyaś ca sādhyāḥ || 4, 12 3 1
tābhir upadrutaṁ pramehiṇam upacaret | 4, 12 4 1
tatra pūrvarūpeṣvapatarpaṇaṁ vanaspatikaṣāyaṁ bastamūtraṁ copadiśet evam akurvatastasya madhurāhārasya mūtraṁ svedaḥ śleṣmā ,«ca madhurībhavati pramehaścābhivyakto bhavati tatrobhayataḥ saṁśodhanamāseveta evamakurvatastasya doṣāḥ pravṛddhā »,«māṁsaśoṇite pradūṣya śophaṁ janayantyupadravān vā kāṁścit tatroktaḥ pratīkāraḥ sirāmokṣaśca evamakurvatastasya śopho vṛddho »,"'timātraṁ rujo vidāhamāpadyate tatra śastrapraṇidhānamuktaṁ vraṇakriyopasevā ca evamakurvatastasya pūyo ","'bhyantaramavadāryotsaṅgaṁ mahāntamavakāśaṁ kṛtvā pravṛddho bhavatyasādhyas tasmād ādita eva pramehiṇam upakramet ||" 4, 12 4 2
bhallātakabilvāmbupippalīmūlodakīryāvarṣābhūpunarnavācitrakaśaṭīsnuhīvaruṇakapuṣkaradantīpathyā daśapalonmitā ,«yavakolakulatthāṁś ca prāsthikān saliladroṇe niṣkvāthya caturbhāgāvaśiṣṭe 'vatārya »,«vacātrivṛtkampillakabhārgīniculaśuṇṭhīgajapippalīviḍaṅgarodhraśirīṣāṇāṁ bhāgair ardhapalikair ghṛtaprasthaṁ vipācayen »,«mehaśvayathukuṣṭhagulmodarārśaḥplīhavidradhipiḍakānāṁ nāśanaṁ nāmnā dhānvantaram ||» 4, 12 5 1
durvirecyā hi madhumehino bhavanti medo'bhivyāptaśarīratvāt tasmāt tīkṣṇameteṣāṁ śodhanaṁ kurvīta | 4, 12 6 1
piḍakāpīḍitāḥ sopadravāḥ sarva eva pramehā mūtrādimādhurye madhugandhasāmānyāt pāribhāṣikīṁ madhumehākhyāṁ labhante || 4, 12 6 2
na caitān kathaṁcid api svedayet medobahutvādeteṣāṁ viśīryate dehaḥ svedena || 4, 12 7 1
rasāyanīnāṁ ca daurbalyānnordhvam uttiṣṭhanti pramehiṇāṁ doṣāḥ tato madhumehinām adhaḥkāye piḍakāḥ prādurbhavanti || 4, 12 8 1
apakvānāṁ tu piḍakānāṁ śophavat pratīkāraḥ pakvānāṁ vraṇavaditi tailaṁ tu vraṇaropaṇamevādau kurvīta ,"āragvadhādikaṣāyamutsādanārthe sālasārādikaṣāyaṁ pariṣecane pippalyādikaṣāyaṁ pānabhojaneṣu ",«pāṭhācitrakaśārṅgeṣṭākṣudrābṛhatīsārivāsomavalkasaptaparṇāragvadhakuṭajamūlacūrṇāni madhumiśrāṇi prāśnīyāt ||» 4, 12 9 1
sālasārādivargakaṣāyaṁ caturbhāgāvaśiṣṭamavatārya parisrāvya punarupanīya sādhayet sidhyati ,«cāmalakarodhrapriyaṅgudantīkṛṣṇāyastāmracūrṇānyāvapet etadanupadagdhaṁ lehībhūtam avatāryānuguptaṁ nidadhyāt tato »,«yathāyogam upayuñjīta eṣa lehaḥ sarvamehānāṁ hantā ||» 4, 12 10 1
triphalācitrakatrikaṭukaviḍaṅgamustānāṁ nava bhāgāstāvanta eva kṛṣṇāyaścūrṇasya tatsarvamaikadhyaṁ kṛtvā yathāyogaṁ mātrāṁ ,«sarpirmadhubhyāṁ saṁsṛjyopayuñjīta etannavāyasam etena jāṭharyaṁ na bhavati sanno 'gnirāpyāyate »,«durnāmaśophapāṇḍukuṣṭharogāvipākakāsaśvāsapramehāśca na bhavanti ||» 4, 12 11 1
sālasārādiniryūhe caturthāṁśāvaśeṣite | 4, 12 12 1
parisrute tataḥ śīte madhu mākṣikamāvapet || 4, 12 12 2
phāṇitībhāvam āpannaṁ guḍaṁ śodhitam eva ca | 4, 12 13 1
ślakṣṇapiṣṭāni cūrṇāni pippalyādigaṇasya ca || 4, 12 13 2
aikadhyamāvapet kumbhe saṁskṛte ghṛtabhāvite | 4, 12 14 1
pippalīcūrṇamadhubhiḥ pralipte 'ntaḥśucau dṛḍhe || 4, 12 14 2
ślakṣṇāni tīkṣṇalohasya tatra patrāṇi buddhimān | 4, 12 15 1
khadirāṅgārataptāni bahuśaḥ saṁnipātayet || 4, 12 15 2
supidhānaṁ tu taṁ kṛtvā yavapalle nidhāpayet | 4, 12 16 1
māsāṁstrīṁścaturo vāpi yāvad ā lohasaṁkṣayāt || 4, 12 16 2
tato jātarasaṁ taṁ tu prātaḥ prātaryathābalam | 4, 12 17 1
niṣeveta yathāyogamāhāraṁ cāsya kalpayet || 4, 12 17 2
kārśyakṛdbalināmeṣa sannasyāgneḥ prasādhakaḥ | 4, 12 18 1
śophanudgulmahṛt kuṣṭhamehapāṇḍvāmayāpahaḥ || 4, 12 18 2
plīhodaraharaḥ śīghraṁ viṣamajvaranāśanaḥ | 4, 12 19 1
abhiṣyandāpaharaṇo lohāriṣṭo mahāguṇaḥ || 4, 12 19 2
pramehiṇo yadā mūtramapicchilamanāvilam | 4, 12 20 1
viśadaṁ tiktakaṭukaṁ tadārogyaṁ pracakṣate || 4, 12 20 2
athāto madhumehacikitsitaṁ vyākhyāsyāmaḥ || 4, 13 1 1
yathovāca bhagavān dhanvantariḥ || 4, 13 2 1
madhumehitvamāpannaṁ bhiṣagbhiḥ parivarjitam | 4, 13 3 1
yogenānena matimān pramehiṇamupācaret || 4, 13 3 2
māse śukre śucau caiva śailāḥ sūryāṁśutāpitāḥ | 4, 13 4 1
jatuprakāśaṁ svarasaṁ śilābhyaḥ prasravanti hi || 4, 13 4 2
śilājatviti vikhyātaṁ sarvavyādhivināśanam | 4, 13 5 1
trapvādīnāṁ tu lohānāṁ ṣaṇṇāmanyatamānvayam || 4, 13 5 2
jñeyaṁ svagandhataścāpi ṣaḍyoni prathitaṁ kṣitau | 4, 13 6 1
lohādbhavati tadyasmācchilājatu jatuprabham || 4, 13 6 2
tasya lohasya tadvīryaṁ rasaṁ cāpi bibharti tat | 4, 13 7 1
trapusīsāyasādīni pradhānānyuttarottaram || 4, 13 7 2
yathā tathā prayoge 'pi śreṣṭhe śreṣṭhaguṇāḥ smṛtāḥ | 4, 13 8 1
tatsarvaṁ tiktakaṭukaṁ kaṣāyānurasaṁ saram || 4, 13 8 2
kaṭupākyuṣṇavīryaṁ ca śoṣaṇaṁ chedanaṁ tathā | 4, 13 9 1
teṣu yat kṛṣṇamalaghu snigdhaṁ niḥśarkaraṁ ca yat || 4, 13 9 2
gomūtragandhi yaccāpi tat pradhānaṁ pracakṣate | 4, 13 10 1
tadbhāvitaṁ sāragaṇair hṛtadoṣo dinodaye || 4, 13 10 2
pibet sārodakenaiva ślakṣṇapiṣṭaṁ yathābalam | 4, 13 11 1
jāṅgalena rasenānnaṁ tasmiñjīrṇe tu bhojayet || 4, 13 11 2
upayujya tulāmevaṁ girijādamṛtopamāt | 4, 13 12 1
vapurvarṇabalopeto madhumehavivarjitaḥ || 4, 13 12 2
jīvedvarṣaśataṁ pūrṇamajaro 'marasannibhaḥ | 4, 13 13 1
śataṁ śataṁ tulāyāṁ tu sahasraṁ daśataulike || 4, 13 13 2
bhallātakavidhānena parihāravidhiḥ smṛtaḥ | 4, 13 14 1
mehaṁ kuṣṭhamapasmāramunmādaṁ ślīpadaṁ garam || 4, 13 14 2
śoṣaṁ śophārśasī gulmaṁ pāṇḍutāṁ viṣamajvaram | 4, 13 15 1
apohatyacirātkālācchilājatu niṣevitam || 4, 13 15 2
na so 'sti rogo yaṁ cāpi nihanyānna śilājatu | 4, 13 16 1
śarkarāṁ cirasambhūtāṁ bhinatti ca tathāśmarīm || 4, 13 16 2
bhāvanāloḍane cāsya kartavye bheṣajair hitaiḥ | 4, 13 17 1
evaṁ ca mākṣikaṁ dhātuṁ tāpījamamṛtopamam || 4, 13 17 2
madhuraṁ kāñcanābhāsamamlaṁ vā rajataprabham | 4, 13 18 1
piban hanti jarākuṣṭhamehapāṇḍvāmayakṣayān || 4, 13 18 2
tadbhāvitaḥ kapotāṁśca kulatthāṁśca vivarjayet | 4, 13 19 1
pañcakarmaguṇātītaṁ śraddhāvantaṁ jijīviṣum || 4, 13 19 2
yogenānena matimān sādhayed api kuṣṭhinam | 4, 13 20 1
vṛkṣāstuvarakā ye syuḥ paścimārṇavabhūmiṣu || 4, 13 20 2
vīcītaraṅgavikṣepamārutoddhūtapallavāḥ | 4, 13 21 1
teṣāṁ phalāni gṛhṇīyāt supakvānyambudāgame || 4, 13 21 2
majjāṁ tebhyo 'pi saṁhṛtya śoṣayitvā vicūrṇya ca | 4, 13 22 1
tilavat pīḍayeddroṇyāṁ srāvayedvā kusumbhavat || 4, 13 22 2
tattailaṁ saṁhṛtaṁ bhūyaḥ paced ā toyasaṁkṣayāt | 4, 13 23 1
avatārya karīṣe ca pakṣamātraṁ nidhāpayet || 4, 13 23 2
snigdhaḥ svinno hṛtamalaḥ pakṣādūrdhvaṁ prayatnavān | 4, 13 24 1
caturthabhaktāntaritaḥ śuklādau divase śubhe || 4, 13 24 2
mantrapūtasya tailasya pibenmātrāṁ yathābalam | 4, 13 25 1
tatra mantraṁ pravakṣyāmi yenedamabhimantryate || 4, 13 25 2
majjasāra mahāvīrya sarvān dhātūn viśodhaya | 4, 13 26 1
śaṅkhacakragadāpāṇistvāmājñāpayate 'cyutaḥ || 4, 13 26 2
tenāsyordhvamadhaścāpi doṣā yāntyasakṛttataḥ | 4, 13 27 1
asnehalavaṇāṁ sāyaṁ yavāgūṁ śītalāṁ pibet || 4, 13 27 2
pañcāhaṁ prapibettailamanena vidhinā naraḥ | 4, 13 28 1
pakṣaṁ parihareccāpi mudgayūṣaudanāśanaḥ || 4, 13 28 2
pañcabhir divasair evaṁ sarvakuṣṭhair vimucyate | 4, 13 29 1
tadeva khadirakvāthe triguṇe sādhu sādhitam || 4, 13 29 2
nihitaṁ pūrvavat pakṣāt pibenmāsamatandritaḥ | 4, 13 30 1
tenābhyaktaśarīraś ca kurvītāhāramīritam || 4, 13 30 2
bhinnasvaraṁ raktanetraṁ viśīrṇaṁ kṛmibhakṣitam | 4, 13 31 1
anenāśu prayogeṇa sādhayet kuṣṭhinaṁ naram || 4, 13 31 2
sarpirmadhuyutaṁ pītaṁ tadeva khadirāmbunā | 4, 13 32 1
pakṣimāṁsarasāhāraṁ karoti dviśatāyuṣam || 4, 13 32 2
tadeva nasye pañcāśaddivasānupayojitam | 4, 13 33 1
vapuṣmantaṁ śrutidharaṁ karoti triśatāyuṣam || 4, 13 33 2
śodhayanti naraṁ pītā majjānastasya mātrayā | 4, 13 34 1
mahāvīryastuvarakaḥ kuṣṭhamehāpahaḥ paraḥ || 4, 13 34 2
sāntardhūmastasya majjā tu dagdhaḥ kṣiptastaile saindhavaṁ cāñjanaṁ ca | 4, 13 35 1
paillyaṁ hanyād armanaktāndhyakācān nīlīrogaṁ taimiraṁ cāñjanena || 4, 13 35 2
athāta udarāṇāṁ cikitsitaṁ vyākhyāsyāmaḥ || 4, 14 1 1
yathovāca bhagavān dhanvantariḥ || 4, 14 2 1
aṣṭāvudarāṇi pūrvamuddiṣṭāni | 4, 14 3 1
teṣvasādhyaṁ baddhagudaṁ parisrāvi ca avaśiṣṭāni kṛcchrasādhyāni sarvāṇyeva pratyākhyāyopakrameta | 4, 14 3 2
teṣvādyaścaturvargo bheṣajasādhya uttaraḥ śastrasādhyaḥ kālaprakarṣāt sarvāṇyeva śastrasādhyāni varjayitavyāni vā || 4, 14 3 3
udarī tu gurvabhiṣyandirūkṣavidāhisnigdhapiśitapariṣekāvagāhān pariharet śāliṣaṣṭikayavagodhūmanīvārān nityamaśnīyāt || 4, 14 4 1
tatra vātodariṇaṁ vidārigandhādisiddhena sarpiṣā snehayitvā tilvakavipakvenānulomya citrāphalatailapragāḍhena ,«vidārigandhādikaṣāyeṇāsthāpayed anuvāsayecca sālvaṇena copanāhayedudaraṁ bhojayeccainaṁ vidārigandhādisiddhena kṣīreṇa »,«jāṅgalarasena ca svedayeccābhīkṣṇam ||» 4, 14 5 1
pittodariṇaṁ tu madhuragaṇavipakvena sarpiṣā snehayitvā śyāmātriphalātrivṛdvipakvenānulomya śarkarāmadhughṛtapragāḍhena ,«nyagrodhādikaṣāyeṇāsthāpayedanuvāsayecca pāyasenopanāhayedudaraṁ bhojayeccainaṁ vidārigandhādisiddhena payasā ||» 4, 14 6 1
śleṣmodariṇaṁ tu pippalyādikaṣāyasiddhena sarpiṣopasnehya snuhīkṣīravipakvenānulomya trikaṭukamūtrakṣāratailapragāḍhena ,«muṣkakādikaṣāyeṇāsthāpayedanuvāsayecca śaṇātasīdhātakīkiṇvasarṣapamūlakabījakalkaiścopanāhayedudaraṁ bhojayeccainaṁ »,«trikaṭukapragāḍhena kulatthayūṣeṇa pāyasena vā svedayeccābhīkṣṇam ||» 4, 14 7 1
dūṣyodariṇaṁ tu pratyākhyāya saptalāśaṅkhinīsvarasasiddhena sarpiṣā virecayenmāsam ardhamāsaṁ vā ,«mahāvṛkṣakṣīrasurāgomūtrasiddhena vā śuddhakoṣṭhaṁ tu madyenāśvamārakaguñjākākādanīmūlakalkaṁ pāyayet ikṣukāṇḍāni vā »,«kṛṣṇasarpeṇa daṁśayitvā bhakṣayedvallīphalāni vā mūlajaṁ kandajaṁ vā viṣam āsevayet tenāgado bhavatyanyaṁ vā bhāvamāpadyate ||» 4, 14 8 1
bhavati cātra | 4, 14 9 1
kupitānilamūlatvāt saṁcitatvānmalasya ca | 4, 14 9 2
sarvodareṣu śaṁsanti bahuśastvanulomanam || 4, 14 9 3
ata ūrdhvaṁ sāmānyayogān vakṣyāmaḥ | 4, 14 10 1
tadyathā eraṇḍatailam aharaharmāsaṁ dvau vā kevalaṁ mūtrayuktaṁ kṣīrayuktaṁ vā sevetodakavarjī māhiṣaṁ vā mūtraṁ kṣīreṇa ,«nirāhāraḥ saptarātram uṣṭrīkṣīrāhāro vānnavārivarjī pakṣaṁ pippalīṁ vā māsaṁ pūrvoktena vidhānenāseveta saindhavājamodāyuktaṁ vā »,«nikumbhatailam ārdraśṛṅgaverarasapātraśatasiddhaṁ vā vātaśūle 'vacāryaṁ śṛṅgaverarasavipakvaṁ kṣīramāseveta »,«cavyaśṛṅgaverakalkaṁ vā payasā saraladevadārucitrakam eva vā muraṅgīśālaparṇīśyāmāpunarnavākalkaṁ vā jyotiṣkaphalatailaṁ vā »,«kṣīreṇa svarjikāhiṅgumiśraṁ pibet guḍadvitīyāṁ vā harītakīṁ bhakṣayet snuhīkṣīrabhāvitānāṁ vā pippalīnāṁ sahasraṁ kālena »,«pathyākṛṣṇācūrṇaṁ vā snuhīkṣīrabhāvitamutkārikāṁ pakvāṁ dāpayet harītakīcūrṇaṁ prasthamāḍhake ghṛtasyāvāpyāṅgāreṣvabhivilāpya »,«khajenābhimathyānuguptaṁ kṛtvārdhamāsaṁ yavapalle vāsayet tataścoddhṛtya parisrāvya harītakīkvāthāmladadhīnyāvāpya vipacet »,«tadyathāyogaṁ māsamardhamāsaṁ vā pāyayet gavye payasi mahāvṛkṣakṣīramāvāpya vipacet vipakvaṁ cāvatārya śītībhūtaṁ »,«manthānenābhimathya navanītamādāya bhūyo mahāvṛkṣakṣīreṇaiva vipacet tadyathāyogaṁ māsaṁ māsārdhaṁ vā pāyayet »,«cavyacitrakadantyativiṣākuṣṭhasārivātriphalājamodaharidrāśaṅkhinītrivṛttrikaṭukānām ardhakārṣikā bhāgā rājavṛkṣaphalamajjñāmaṣṭau »,«karṣāḥ mahāvṛkṣakṣīrapale dve gavāṁ kṣīramūtrayor aṣṭāvaṣṭau palāni etat sarvaṁ ghṛtaprasthe samāvāpya vipacet tadyathāyogaṁ »,«māsam ardhamāsaṁ vā pāyayet etāni tilvakaghṛtacaturthāni sarpīṁṣy udaragulmavidradhyaṣṭhīlānāhakuṣṭhonmādāpasmāreṣūpayojyāni »,«virecanārthaṁ mūtrāsavāriṣṭasurāścābhīkṣṇaṁ mahāvṛkṣakṣīrasaṁbhṛtāḥ seveta virecanadravyakaṣāyaṁ vā »,"śṛṅgaveradevadārupragāḍham ||" 4, 14 10 2
vamanavirecanaśirovirecanadravyāṇāṁ pālikā bhāgāḥ pippalyādivacādiharidrādiparipaṭhitānāṁ ca dravyāṇāṁ ślakṣṇapiṣṭānāṁ ,«yathoktānāṁ ca lavaṇānāṁ tatsarvaṁ mūtragaṇe prakṣipya mahāvṛkṣakṣīraprasthaṁ ca mṛdvagnināvaghaṭṭayan »,«vipacedapradagdhakalkaṁ tatsādhusiddhamavatārya śītībhūtamakṣamātrā guṭikā vartayet tāsāmekāṁ dve tisro vā guṭikā balāpekṣayā »,«māsāṁstrīṁścaturo vā seveta eṣānāhavartikriyā viśeṣeṇa mahāvyādhiṣūpayujyate viśeṣeṇa koṣṭhajāṁś ca kṛmīnapahanti »,«kāsaśvāsakṛmikuṣṭhapratiśyāyārocakāvipākodāvartāṁś ca nāśayati ||» 4, 14 11 1
madanaphalamajjakuṭajajīmūtakekṣvākudhāmārgavatrivṛttrikaṭukasarṣapalavaṇāni mahāvṛkṣakṣīramūtrayor anyatareṇa ,«piṣṭvāṅguṣṭhamātrāṁ vartiṁ kṛtvodariṇa ānāhe tailalavaṇābhyaktagudasyaikāṁ dve tisro vā pāyau nidadhyāt eṣānāhavartikriyā »,«vātamūtrapurīṣodāvartādhmānānāheṣu vidheyā ||» 4, 14 12 1
plīhodariṇaḥ snigdhasvinnasya dadhnā bhuktavato vāmabāhau kūrparābhyantarataḥ sirāṁ vidhyet vimardayecca pāṇinā plīhānaṁ ,«rudhirasyandanārthaṁ tataḥ saṁśuddhadehaṁ samudraśuktikākṣāraṁ payasā pāyayeta hiṅgusauvarcike vā kṣīreṇa srutena »,«palāśakṣāreṇa vā yavakṣāraṁ kiṁśukakṣārodakena vā bahuśaḥ srutena yavakṣāraṁ pārijātakekṣurakāpāmārgakṣāraṁ vā tailasaṁsṛṣṭaṁ »,"śobhāñjanakayūṣaṁ pippalīsaindhavacitrakayuktaṁ pūtikarañjakṣāraṁ vāmlasrutaṁ viḍlavaṇapippalīpragāḍham ||" 4, 14 13 1
pippalīpippalīmūlacavyacitrakaśṛṅgaverayavakṣārasaindhavānāṁ pālikā bhāgāḥ ghṛtaprasthaṁ tattulyaṁ ca kṣīraṁ tadaikadhyaṁ ,«vipācayet etat ṣaṭpalakaṁ nāma sarpiḥ plīhāgnisaṅgagulmodarodāvartaśvayathupāṇḍurogakāsaśvāsapratiśyāyordhvavātaviṣamajvarān »,«apahanti |» 4, 14 14 1
mandāgnirvā hiṅgvādikaṁ cūrṇam upayuñjīta || 4, 14 14 2
yakṛddālye 'pyeṣa eva kriyāvibhāgaḥ | 4, 14 15 1
viśeṣatastu dakṣiṇabāhau sirāvyadhaḥ || 4, 14 15 2
maṇibandhaṁ sakṛnnāmya vāmāṅguṣṭhasamīritām | 4, 14 16 1
dahet sirāṁ śareṇāśu plīhno vaidyaḥ praśāntaye || 4, 14 16 2
baddhagude parisrāviṇi ca snigdhasvinnasyābhyaktasyādho nābher vāmataścaturaṅgulam apahāya romarājyā udaraṁ pāṭayitvā ,«caturaṅgulapramāṇamantrāṇi niṣkṛṣya nirīkṣya baddhagudasyāntrapratirodhakaramaśmānaṁ vālaṁ vāpohya malajātaṁ vā tato »,«madhusarpirbhyāmabhyajyāntrāṇi yathāsthānaṁ sthāpayitvā bāhyaṁ vraṇamudarasya sīvyet |» 4, 14 17 1
parisrāviṇyapyevam eva śalyamuddhṛtyāntrasrāvān saṁśodhya tacchidram āntraṁ samādhāya kālapipīlikābhir daṁśayet daṣṭe ca tāsāṁ ,«kāyānapaharenna śirāṁsi tataḥ pūrvavat sīvyet saṁdhānaṁ ca yathoktaṁ kārayet yaṣṭīmadhukamiśrayā ca kṛṣṇamṛdāvalipya »,«bandhenopacaret tato nivātamāgāraṁ praveśyācārikam upadiśet vāsayeccainaṁ tailadroṇyāṁ sarpirdroṇyāṁ vā payovṛttim iti ||» 4, 14 17 2
dakodariṇastu vātaharatailābhyaktasyoṣṇodakasvinnasya sthitasyāptaiḥ suparigṛhītasyākakṣāt pariveṣṭitasyādhonābher ,«vāmataścaturaṅgulam apahāya romarājyā vrīhimukhenāṅguṣṭhodarapramāṇamavagāḍhaṁ vidhyet tatra trapvādīnāmanyatamasya »,«nāḍīṁ dvidvārāṁ pakṣanāḍīṁ vā saṁyojya doṣodakamavasiñcet tato nāḍīmapahṛtya tailalavaṇenābhyajya vraṇaṁ bandhenopacaret na »,«caikasminneva divase sarvaṁ doṣodakamapaharet sahasā hyapahṛte tṛṣṇājvarāṅgamardātīsāraśvāsakāsapādadāhā utpadyerannāpūryate »,«vā bhṛśataramudaram asaṁjātaprāṇasya tasmāt tṛtīyacaturthapañcamaṣaṣṭhāṣṭamadaśamadvādaśaṣoḍaśarātrāṇām anyatamam »,«antarīkṛtya doṣodakam alpālpam avasiñcet niḥsṛte ca doṣe gāḍhataram āvikakauśeyacarmaṇām anyatamena pariveṣṭayedudaraṁ tathā »,«nādhmāpayati vāyuḥ ṣaṇmāsāṁś ca payasā bhojayejjāṅgalarasena vā tatastrīnmāsānardhodakena payasā phalāmlena jāṅgalarasena vā »,«avaśiṣṭaṁ māsatrayamannaṁ laghu hitaṁ vā seveta evaṁ saṁvatsareṇāgado bhavati ||» 4, 14 18 1
bhavati cātra | 4, 14 19 1
āsthāpane caiva virecane ca pāne tathāhāravidhikriyāsu | 4, 14 19 2
sarvodaribhyaḥ kuśalaiḥ prayojyaṁ kṣīraṁ śṛtaṁ jāṅgalajo raso vā || 4, 14 19 3
athāto mūḍhagarbhacikitsitaṁ vyākhyāsyāmaḥ || 4, 15 1 1
yathovāca bhagavān dhanvantariḥ || 4, 15 2 1
nāto 'nyat kaṣṭatamamasti yathā mūḍhagarbhaśalyoddharaṇam atra hi yoniyakṛtplīhāntravivaragarbhāśayānāṁ madhye karma ,«kartavyaṁ sparśena utkarṣaṇāpakarṣaṇasthānāpavartanotkartanabhedanacchedanapīḍanarjūkaraṇadāraṇāni caikahastena garbhaṁ »,«garbhiṇīṁ cāhiṁsatā tasmād adhipatimāpṛcchya paraṁ ca yatnamāsthāyopakrameta ||» 4, 15 3 1
tatra samāsenāṣṭavidhā mūḍhagarbhagatir uddiṣṭā svabhāvagatā api trayaḥ saṅgā bhavanti śiraso vaiguṇyādaṁsayor jaghanasya vā || 4, 15 4 1
jīvati tu garbhe sūtikāgarbhanirharaṇe prayateta | 4, 15 5 1
nirhartumaśakye cyāvanān mantrānupaśṛṇuyāt tān vakṣyāmaḥ || 4, 15 5 2
ihāmṛtaṁ ca somaśca citrabhānuśca bhāmini | 4, 15 6 1
uccaiḥśravāśca turago mandire nivasantu te || 4, 15 6 2
idamamṛtam apāṁ samuddhṛtaṁ vai tava laghu garbhamimaṁ pramuñcatu stri | 4, 15 7 1
tadanalapavanārkavāsavāste saha lavaṇāmbudharair diśantu śāntim || 4, 15 7 2
muktāḥ paśor vipāśāśca muktāḥ sūryeṇa raśmayaḥ | 4, 15 8 1
muktaḥ sarvabhayādgarbha ehyehi viramāvitaḥ || 4, 15 8 2
auṣadhāni ca vidadhyādyathoktāni | 4, 15 9 1
mṛte cottānāyā ābhugnasakthyā vastrādhārakonnamitakaṭyā dhanvananagavṛttikāśālmalīmṛtsnaghṛtābhyāṁ mrakṣayitvā hastaṁ yonau ,«praveśya garbham upaharet |» 4, 15 9 2
tatra sakthibhyāmāgatamanulomamevāñchet ekasakthnā pratipannasyetarasakthi prasāryāpaharet sphigdeśenāgatasya sphigdeśaṁ ,«prapīḍyordhvam utkṣipya sakthinī prasāryāpaharet tiryagāgatasya parighasyeva tiraścīnasya paścādardham ūrdhvam utkṣipya »,«pūrvārdhamapatyapathaṁ pratyārjavam ānīyāpaharet pārśvāpavṛttaśirasamaṁsaṁ prapīḍyordhvam utkṣipya śiro »,"'patyapathamānīyāpaharet bāhudvayapratipannasyordhvam utpīḍyāṁsau śiro 'nulomamānīyāpaharet dvāvantyāvasādhyau ",«mūḍhagarbhau evamaśakye śastramavacārayet ||» 4, 15 9 3
sacetanaṁ ca śastreṇa na kathaṁcana dārayet | 4, 15 10 1
dāryamāṇo hi jananīmātmānaṁ caiva ghātayet || 4, 15 10 2
aviṣahye vikāre tu śreyo garbhasya pātanam | 4, 15 11 1
na garbhiṇyā viparyāsastasmāt prāptaṁ na hāpayet || 4, 15 11 2
tataḥ striyamāśvāsya maṇḍalāgreṇāṅgulīśastreṇa vā śiro vidārya śiraḥkapālānyāhṛtya śaṅkunā gṛhītvorasi kakṣāyāṁ vāpaharet ,«abhinnaśirasamakṣikūṭe gaṇḍe vā aṁsasaṁsaktasyāṁsadeśe bāhū chittvā dṛtimivātataṁ vātapūrṇodaraṁ vā vidārya nirasyāntrāṇi »,"śithilībhūtamāharet jaghanasaktasya vā jaghanakapālānīti ||" 4, 15 12 1
kiṁbahunā | 4, 15 13 1
yadyadaṅgaṁ hi garbhasya tasya sajati tadbhiṣak | 4, 15 13 2
samyagvinirharecchittvā rakṣennārīṁ ca yatnataḥ || 4, 15 13 3
garbhasya gatayaścitrā jāyante 'nilakopataḥ | 4, 15 14 1
tatrānalpamatirvaidyo varteta vidhipūrvakam || 4, 15 14 2
nopekṣeta mṛtaṁ garbhaṁ muhūrtam api paṇḍitaḥ | 4, 15 15 1
sa hyāśu jananīṁ hanti nirucchvāsaṁ paśuṁ yathā || 4, 15 15 2
maṇḍalāgreṇa kartavyaṁ chedyamantarvijānatā | 4, 15 16 1
vṛddhipatraṁ hi tīkṣṇāgraṁ nārīṁ hiṁsyāt kadācana || 4, 15 16 2
athāpatantīmaparāṁ pātayet pūrvavadbhiṣak | 4, 15 17 1
hastenāpaharedvāpi pārśvābhyāṁ paripīḍya vā || 4, 15 17 2
dhunuyācca muhurnārīṁ pīḍayedvāṁsapiṇḍikām | 4, 15 18 1
tailāktayonerevaṁ tāṁ pātayenmatimān bhiṣak || 4, 15 18 2
evaṁ nirhṛtaśalyāṁ tu siñceduṣṇena vāriṇā | 4, 15 19 1
tato 'bhyaktaśarīrāyā yonau snehaṁ nidhāpayet || 4, 15 19 2
evaṁ mṛdvī bhavedyonistacchūlaṁ copaśāmyati | 4, 15 20 1
kṛṣṇātanmūlaśuṇṭhyelāhiṅgubhārgīḥ sadīpyakāḥ || 4, 15 20 2
vacāmativiṣāṁ rāsnāṁ cavyaṁ saṁcūrṇya pāyayet | 4, 15 21 1
snehena doṣasyandārthaṁ vedanopaśamāya ca || 4, 15 21 2
kvāthaṁ caiṣāṁ tathā kalkaṁ cūrṇaṁ vā snehavarjitam | 4, 15 22 1
śākatvagghiṅgvativiṣāpāṭhākaṭukarohiṇīḥ || 4, 15 22 2
tathā tejovatīṁ cāpi pāyayet pūrvavadbhiṣak | 4, 15 23 1
trirātraṁ pañcasaptāhaṁ tataḥ snehaṁ punaḥ pibet || 4, 15 23 2
pāyayetāsavaṁ naktamariṣṭaṁ vā susaṁskṛtam | 4, 15 24 1
śirīṣakakubhābhyāṁ ca toyamācamane hitam || 4, 15 24 2
upadravāśca ye 'nye syustān yathāsvamupācaret | 4, 15 25 1
sarvataḥ pariśuddhā ca snigdhapathyālpabhojanā || 4, 15 25 2
svedābhyaṅgaparā nityaṁ bhavet krodhavivarjitā | 4, 15 26 1
payo vātaharaiḥ siddhaṁ daśāhaṁ bhojane hitam || 4, 15 26 2
rasaṁ daśāhaṁ śeṣe tu yathāyogamupācaret | 4, 15 27 1
vyupadravāṁ viśuddhāṁ ca jñātvā ca varavarṇinīm || 4, 15 27 2
ūrdhvaṁ caturbhyo māsebhyo visṛjet parihārataḥ | 4, 15 28 1
yonisaṁtarpaṇe 'bhyaṅge pāne bastiṣu bhojane || 4, 15 28 2
balātailamidaṁ cāsyai dadyādanilavāraṇam | 4, 15 29 1
balāmūlakaṣāyasya daśamūlīśṛtasya ca || 4, 15 29 2
yavakolakulatthānāṁ kvāthasya payasastathā | 4, 15 30 1
aṣṭāvaṣṭau śubhā bhāgāstailādekastadekataḥ || 4, 15 30 2
pacedāvāpya madhuraṁ gaṇaṁ saindhavasaṁyutam | 4, 15 31 1
tathāguruṁ sarjarasaṁ saralaṁ devadāru ca || 4, 15 31 2
mañjiṣṭhāṁ candanaṁ kuṣṭhamelāṁ kālānusārivām | 4, 15 32 1
māṁsīṁ śaileyakaṁ patraṁ tagaraṁ sārivāṁ vacām || 4, 15 32 2
śatāvarīmaśvagandhāṁ śatapuṣpāṁ punarnavām | 4, 15 33 1
tat sādhusiddhaṁ sauvarṇe rājate mṛnmaye 'pi vā || 4, 15 33 2
prakṣipya kalaśe samyak svanuguptaṁ nidhāpayet | 4, 15 34 1
balātailamidaṁ khyātaṁ sarvavātavikāranut || 4, 15 34 2
yathābalamato mātrāṁ sūtikāyai pradāpayet | 4, 15 35 1
yā ca garbhārthinī nārī kṣīṇaśukraśca yaḥ pumān || 4, 15 35 2
vātakṣīṇe marmahate mathite 'bhihate tathā | 4, 15 36 1
bhagne śramābhipanne ca sarvathaivopayujyate || 4, 15 36 2
etadākṣepakādīn vai vātavyādhīnapohati | 4, 15 37 1
hikkāṁ kāsam adhīmanthaṁ gulmaṁ śvāsaṁ ca dustaram || 4, 15 37 2
ṣaṇmāsānupayujyaitadantravṛddhimapohati | 4, 15 38 1
pratyagradhātuḥ puruṣo bhavec ca sthirayauvanaḥ || 4, 15 38 2
rājñāmetaddhi kartavyaṁ rājamātrāśca ye narāḥ | 4, 15 39 1
sukhinaḥ sukumārāśca dhaninaścāpi ye narāḥ || 4, 15 39 2
balākaṣāyapītebhyastilebhyo vāpyanekaśaḥ | 4, 15 40 1
tailamutpādya tatkvāthaśatapākaṁ kṛtaṁ śubham || 4, 15 40 2
nivāte nibhṛtāgāre prayuñjīta yathābalam | 4, 15 41 1
jīrṇe 'smin payasā snigdhamaśnīyāt ṣaṣṭikaudanam || 4, 15 41 2
anena vidhinā droṇam upayujyānnamīritam | 4, 15 42 1
bhuñjīta dviguṇaṁ kālaṁ balavarṇānvitastataḥ || 4, 15 42 2
sarvapāpair vinirmuktaḥ śatāyuḥ puruṣo bhavet | 4, 15 43 1
śataṁ śataṁ tathotkarṣo droṇe droṇe prakīrtitaḥ || 4, 15 43 2
balākalpenātibalāguḍūcyādityaparṇiṣu | 4, 15 44 1
saireyake vīratarau śatāvaryāṁ trikaṇṭake || 4, 15 44 2
tailāni madhuke kuryāt prasāriṇyāṁ ca buddhimān | 4, 15 45 1
nīlotpalaṁ varīmūlaṁ gavye kṣīre vipācayet || 4, 15 45 2
śatapākaṁ tatastena tilatailaṁ pacedbhiṣak | 4, 15 46 1
balātailasya kalkāṁstu supiṣṭāṁstatra dāpayet || 4, 15 46 2
sarveṣām eva jānīyādupayogaṁ cikitsakaḥ | 4, 15 47 1
balātailavadeteṣāṁ guṇāṁścaiva viśeṣataḥ || 4, 15 47 2
athāto vidradhīnāṁ cikitsitaṁ vyākhyāsyāmaḥ || 4, 16 1 0
yathovāca bhagavān dhanvantariḥ || 4, 16 2 0
uktā vidradhayaḥ ṣaḍye teṣvasādhyastu sarvajaḥ | 4, 16 3 1
śeṣeṣvāmeṣu kartavyā tvaritaṁ śophavat kriyā || 4, 16 3 2
vātaghnamūlakalkaistu ghṛtatailavasāyutaiḥ | 4, 16 4 1
sukhoṣṇo bahalo lepaḥ prayojyo vātavidradhau || 4, 16 4 2
sānūpaudakamāṁsastu kākolyādiḥ satarpaṇaḥ | 4, 16 5 1
snehāmlasiddho lavaṇaḥ prayojyaścopanāhane || 4, 16 5 2
veśavāraiḥ sakṛśaraiḥ payobhiḥ pāyasaistathā | 4, 16 6 1
svedayet satataṁ cāpi nirhareccāpi śoṇitam || 4, 16 6 2
sa cedevam upakrāntaḥ pākāyābhimukho yadi | 4, 16 7 1
taṁ pācayitvā śastreṇa bhindyādbhinnaṁ ca śodhayet || 4, 16 7 2
pañcamūlakaṣāyeṇa prakṣālya lavaṇottaraiḥ | 4, 16 8 1
tailair bhadrādimadhukasaṁyuktaiḥ pratipūrayet || 4, 16 8 2
vairecanikayuktena traivṛtena viśodhya ca | 4, 16 9 1
pṛthakparṇyādisiddhena traivṛtena ca ropayet || 4, 16 9 2
paittikaṁ śarkarālājāmadhukaiḥ sārivāyutaiḥ | 4, 16 10 1
pradihyāt kṣīrapiṣṭair vā payasyośīracandanaiḥ || 4, 16 10 2
pākyaiḥ śītakaṣāyair vā kṣīrair ikṣurasaistathā | 4, 16 11 1
jīvanīyaghṛtair vāpi secayeccharkarāyutaiḥ || 4, 16 11 2
trivṛddharītakīnāṁ ca cūrṇaṁ lihyānmadhudravam | 4, 16 12 1
jalaukobhir hareccāsṛk pakvaṁ cāpāṭya buddhimān || 4, 16 12 2
kṣīravṛkṣakaṣāyeṇa prakṣālyaudakajena vā | 4, 16 13 1
tilaiḥ sayaṣṭīmadhukaiḥ sakṣaudraiḥ sarpiṣā yutaiḥ || 4, 16 13 2
upadihya pratanunā vāsasā veṣṭayedvraṇam | 4, 16 14 1
prapauṇḍarīkamañjiṣṭhāmadhukośīrapadmakaiḥ || 4, 16 14 2
saharidraiḥ kṛtaṁ sarpiḥ sakṣīraṁ vraṇaropaṇam | 4, 16 15 1
kṣīraśuklāpṛthakparṇīsamaṅgārodhracandanaiḥ || 4, 16 15 2
nyagrodhādipravāleṣu teṣāṁ tvakṣvathavā kṛtam | 4, 16 16 1
naktamālasya patrāṇi taruṇāni phalāni ca || 4, 16 16 2
sumanāyāśca patrāṇi paṭolāriṣṭayostathā | 4, 16 17 1
dve haridre madhūcchiṣṭaṁ madhukaṁ tiktarohiṇī || 4, 16 17 2
priyaṅguḥ kuśamūlaṁ ca niculasya tvageva ca | 4, 16 18 1
mañjiṣṭhācandanośīramutpalaṁ sārive trivṛt || 4, 16 18 2
eteṣāṁ kārṣikair bhāgair ghṛtaprasthaṁ vipācayet | 4, 16 19 1
duṣṭavraṇapraśamanaṁ nāḍīvraṇaviśodhanam || 4, 16 19 2
sadyaśchinnavraṇānāṁ ca karañjādyamidaṁ śubham | 4, 16 20 1
duṣṭavraṇāśca ye kecidye cotsṛṣṭakriyā vraṇāḥ || 4, 16 20 2
nāḍyo gambhīrikā yāśca sadyaśchinnāstathaiva ca | 4, 16 21 1
agnikṣārakṛtāścaiva ye vraṇā dāruṇā api || 4, 16 21 2
karañjādyena haviṣā praśāmyanti na saṁśayaḥ | 4, 16 22 1
iṣṭakāsikatāloṣṭagośakṛttuṣapāṁśubhiḥ || 4, 16 22 2
mūtrair uṣṇaiśca satataṁ svedayecchleṣmavidradhim | 4, 16 23 1
kaṣāyapānair vamanair ālepair upanāhanaiḥ || 4, 16 23 2
hareddoṣānabhīkṣṇaṁ cāpyalābvāsṛk tathaiva ca | 4, 16 24 1
āragvadhakaṣāyeṇa pakvaṁ cāpāṭya dhāvayet || 4, 16 24 2
haridrātrivṛtāśaktutilair madhusamāyutaiḥ | 4, 16 25 1
pūrayitvā vraṇaṁ samyagbadhnīyāt kīrtitaṁ yathā || 4, 16 25 2
tataḥ kulatthikādantītrivṛcchyāmārkatilvakaiḥ | 4, 16 26 1
kuryāttailaṁ sagomūtraṁ hitaṁ tatra sasaindhavam || 4, 16 26 2
pittavidradhivat sarvāḥ kriyā niravaśeṣataḥ | 4, 16 27 1
vidradhyoḥ kuśalaḥ kuryādraktāgantunimittayoḥ || 4, 16 27 2
varuṇādigaṇakvāthamapakve 'bhyantarotthite | 4, 16 28 1
ūṣakādipratīvāpaṁ pibet sukhakaraṁ naraḥ || 4, 16 28 2
anayor vargayoḥ siddhaṁ sarpirvairecanena ca | 4, 16 29 1
acirādvidradhiṁ hanti prātaḥ prātarniṣevitam || 4, 16 29 2
ebhir eva gaṇaiścāpi saṁsiddhaṁ snehasaṁyutam | 4, 16 30 1
kāryamāsthāpanaṁ kṣipraṁ tathaivāpyanuvāsanam || 4, 16 30 2
pānālepanabhojyeṣu madhuśigrudrumo 'pi vā | 4, 16 31 1
dattāvāpo yathādoṣamapakvaṁ hanti vidradhim || 4, 16 31 2
toyadhānyāmlamūtraistu peyo vāpi surādibhiḥ | 4, 16 32 1
yathādoṣagaṇakvāthaiḥ pibedvāpi śilājatu || 4, 16 32 2
pradhānaṁ guggulaṁ cāpi śuṇṭhīṁ ca suradāru ca | 4, 16 33 1
snehopanāhau kuryācca sadā cāpyanulomanam || 4, 16 33 2
yathoddiṣṭāṁ sirāṁ vidhyet kaphaje vidradhau bhiṣak | 4, 16 34 1
raktapittānilottheṣu kecidbāhau vadanti tu || 4, 16 34 2
pakvaṁ vā bahirunnaddhaṁ bhittvā vraṇavadācaret | 4, 16 35 1
sruteṣūrdhvamadho vāpi maireyāmlasurāsavaiḥ || 4, 16 35 2
peyo varuṇakādistu madhuśigrudrumo 'pi vā | 4, 16 36 1
śigrumūlajale siddhaṁ sasiddhārthakamodanam || 4, 16 36 2
yavakolakulatthānāṁ yūṣair bhuñjīta mānavaḥ | 4, 16 37 1
prātaḥ prātaśca seveta mātrayā tailvakaṁ ghṛtam || 4, 16 37 2
trivṛtādigaṇakvāthasiddhaṁ vāpyupaśāntaye | 4, 16 38 1
nopagacched yathā pākaṁ prayateta tathā bhiṣak || 4, 16 38 2
paryāgate vidradhau tu siddhirnaikāntikī smṛtā | 4, 16 39 1
pratyākhyāya tu kurvīta majjajāte tu vidradhau || 4, 16 39 2
snehasvedopapannānāṁ kuryādraktāvasecanam | 4, 16 40 1
vidradhyuktāṁ kriyāṁ kuryāt pakve vāsthi tu bhedayet || 4, 16 40 2
niḥśalyamatha vijñāya kartavyaṁ vraṇaśodhanam | 4, 16 41 1
dhāvet tiktakaṣāyeṇa tiktaṁ sarpistathā hitam || 4, 16 41 2
yadi majjaparisrāvo na nivarteta dehinaḥ | 4, 16 42 1
kuryāt saṁśodhanīyāni kaṣāyādīni buddhimān || 4, 16 42 2
priyaṅgudhātakīrodhrakaṭphalaṁ tinisaindhavam | 4, 16 43 1
etaistailaṁ vipaktavyaṁ vidradhivraṇaropaṇam || 4, 16 43 2
athāto visarpanāḍīstanarogacikitsitaṁ vyākhyāsyāmaḥ || 4, 17 1 1
yathovāca bhagavān dhanvantariḥ || 4, 17 2 1
sādhyā visarpāstraya ādito ye na sannipātakṣatajau hi sādhyau | 4, 17 3 1
sādhyeṣu tatpathyagaṇair vidadhyādghṛtāni sekāṁś ca tathopadehān || 4, 17 3 2
mustāśatāhvāsuradārukuṣṭhavārāhikustumburukṛṣṇagandhāḥ | 4, 17 4 1
vātātmake coṣṇagaṇāḥ prayojyāḥ sekeṣu lepeṣu tathā śṛteṣu || 4, 17 4 2
yat pañcamūlaṁ khalu kaṇṭakākhyamalpaṁ mahaccāpyatha vallijaṁ ca | 4, 17 5 1
taccopayojyaṁ bhiṣajā pradehe seke ghṛte cāpi tathaiva taile || 4, 17 5 2
kaseruśṛṅgāṭakapadmagundrāḥ saśaivalāḥ sotpalakardamāśca | 4, 17 6 1
vastrāntarāḥ pittakṛte visarpe lepā vidheyāḥ saghṛtāḥ suśītāḥ || 4, 17 6 2
hrīveralāmajjakacandanāni srotojamuktāmaṇigairikāśca | 4, 17 7 1
kṣīreṇa piṣṭāḥ saghṛtāḥ suśītā lepāḥ prayojyāstanavaḥ sukhāya || 4, 17 7 2
prapauṇḍarīkaṁ madhukaṁ payasyā mañjiṣṭhikā padmakacandane ca | 4, 17 8 1
sugandhikā ceti sukhāya lepaḥ paitte visarpe bhiṣajā prayojyaḥ || 4, 17 8 2
nyagrodhavargaiḥ pariṣecanaṁ ca ghṛtaṁ ca kuryāt svarasena tasya | 4, 17 9 1
śītaiḥ payobhiśca madhūdakaiśca saśarkarair ikṣurasaiśca sekān || 4, 17 9 2
ghṛtasya gaurīmadhukāravindarodhrāmburājādanagairikeṣu | 4, 17 10 1
tatharṣabhe padmakasārivāsu kākolimedākumudotpaleṣu || 4, 17 10 2
sacandanāyāṁ madhuśarkarāyāṁ drākṣāsthirāpṛśniśatāhvayāsu | 4, 17 11 1
kalkīkṛtāsūdakamatra dattvā nyagrodhavargasya tathā sthirādeḥ || 4, 17 11 2
gaṇasya bilvādikapañcamūlyāścaturguṇaṁ kṣīramathāpi tadvat | 4, 17 12 1
prasthaṁ vipakvaṁ pariṣecanena paittīrnihanyāttu visarpanāḍīḥ || 4, 17 12 2
visphoṭaduṣṭavraṇaśīrṣarogān pākaṁ tathāsyasya nihanti pānāt | 4, 17 13 1
grahārdite śoṣiṇi cāpi bāle ghṛtaṁ hi gauryādikametadiṣṭam || 4, 17 13 2
ajāśvagandhā saralā sakālā saikaiṣikā cāpyathavājaśṛṅgī | 4, 17 14 1
gomūtrapiṣṭo vihitaḥ pradeho hanyādvisarpaṁ kaphajaṁ sa śīghram || 4, 17 14 2
kālānusāryāgurucocaguñjārāsnāvacāśītaśivendraparṇyaḥ | 4, 17 15 1
pālindimuñjātamahīkadambā hitā visarpeṣu kaphātmakeṣu || 4, 17 15 2
gaṇastu yojyo varuṇapravṛttaḥ kriyāsu sarvāsu vicakṣaṇena | 4, 17 16 1
saṁśodhanaṁ śoṇitamokṣaṇaṁ ca śreṣṭhaṁ visarpeṣu cikitsitaṁ hi || 4, 17 16 2
sarvāṁś ca pakvān pariśodhya dhīmān vraṇakrameṇopacaredyathoktam | 4, 17 17 1
nāḍī tridoṣaprabhavā na sidhyeccheṣāścatasraḥ khalu yatnasādhyāḥ || 4, 17 17 2
tatrānilotthām upanāhya pūrvam aśeṣataḥ pūyagatiṁ vidārya | 4, 17 18 1
tilair apāmārgaphalaiś ca piṣṭvā sasaindhavair bandhanamatra kuryāt || 4, 17 18 2
prakṣālane cāpi sadā vraṇasya yojyaṁ mahadyat khalu pañcamūlam | 4, 17 19 1
hiṁsrāṁ haridrāṁ kaṭukāṁ balāṁ ca gojihvikāṁ cāpi sabilvamūlām || 4, 17 19 2
saṁhṛtya tailaṁ vipacedvraṇasya saṁśodhanaṁ pūraṇaropaṇaṁ ca | 4, 17 20 1
pittātmikāṁ prāg upanāhya dhīmānutkārikābhiḥ sapayoghṛtābhiḥ || 4, 17 20 2
nipātya śastraṁ tilanāgadantīyaṣṭyāhvakalkaiḥ paripūrayettām | 4, 17 21 1
prakṣālane cāpi sasomanimbā niśā prayojyā kuśalena nityam || 4, 17 21 2
śyāmātribhaṇḍītriphalāsu siddhaṁ haridrayo rodhrakavṛkṣayośca | 4, 17 22 1
ghṛtaṁ sadugdhaṁ vraṇatarpaṇena hanyādgatiṁ koṣṭhagatāpi yā syāt || 4, 17 22 2
nāḍīṁ kaphotthām upanāhya samyak kulatthasiddhārthakaśaktukiṇvaiḥ | 4, 17 23 1
mṛdūkṛtāmeṣya gatiṁ viditvā nipātayecchastram aśeṣakārī || 4, 17 23 2
dadyādvraṇe nimbatilān sadantīn surāṣṭrajāsaindhavasamprayuktān | 4, 17 24 1
prakṣālane cāpi karañjanimbajātyakṣapīlusvarasāḥ prayojyāḥ || 4, 17 24 2
suvarcikāsaindhavacitrakeṣu nikumbhatālītalarūpikāsu | 4, 17 25 1
phaleṣvapāmārgabhaveṣu caiva kuryāt samūtreṣu hitāya tailam || 4, 17 25 2
nāḍīṁ tu śalyaprabhavāṁ vidārya nirhṛtya śalyaṁ praviśodhya mārgam | 4, 17 26 1
saṁśodhayet kṣaudraghṛtapragāḍhaistilaistato ropaṇamāśu kuryāt || 4, 17 26 2
kumbhīkakharjūrakapitthabilvavanaspatīnāṁ ca śalāṭuvargaiḥ | 4, 17 27 1
kṛtvā kaṣāyaṁ vipacettu tailamāvāpya mustāsaralāpriyaṅgūḥ || 4, 17 27 2
sugandhikāmocarasāhipuṣpaṁ rodhraṁ vidadhyād api dhātakīṁ ca | 4, 17 28 1
etena śalyaprabhavā tu nāḍī rohedvraṇo vā sukham āśu caiva || 4, 17 28 2
kṛśadurbalabhīrūṇāṁ nāḍī marmāśritā ca yā | 4, 17 29 1
kṣārasūtreṇa tāṁ chindyānna tu śastreṇa buddhimān || 4, 17 29 2
eṣaṇyā gatimanviṣya kṣārasūtrānusāriṇīm | 4, 17 30 1
sūcīṁ nidadhyādgatyante tathonnamyāśu nirharet || 4, 17 30 2
sūtrasyāntaṁ samānīya gāḍhaṁ bandhaṁ samācaret | 4, 17 31 1
tataḥ kṣārabalaṁ vīkṣya sūtramanyat praveśayet || 4, 17 31 2
kṣārāktaṁ matimān vaidyo yāvanna chidyate gatiḥ | 4, 17 32 1
bhagandare 'pyeṣa vidhiḥ kāryo vaidyena jānatā || 4, 17 32 2
sūcībhir yavavaktrābhir ācitān vā samantataḥ | 4, 17 33 1
mūle sūtreṇa badhnīyācchinne copacared vraṇam || 4, 17 33 2
yā dvivraṇīye 'bhihitāstu vartyastāḥ sarvanāḍīṣu bhiṣagvidadhyāt | 4, 17 34 1
ghoṇṭāphalatvaglavaṇāni lākṣāpūgīphalaṁ cālavaṇaṁ ca patram || 4, 17 34 2
snuhyarkadugdhena tu kalka eṣa vartīkṛto hantyacireṇa nāḍīḥ | 4, 17 35 1
bibhītakāmrāsthivaṭapravālā hareṇukāśaṅkhinibījamasyaḥ || 4, 17 35 2
vārāhikandaś ca tathā pradeyo nāḍīṣu tailena ca miśrayitvā || 4, 17 36 1
dhattūrajaṁ madanakodravajaṁ ca bījaṁ kośātakī śukanasā mṛgabhojinī ca | 4, 17 37 1
aṅkoṭabījakusumaṁ gatiṣu prayojyaṁ lākṣodakāhṛtamalāsu vikṛtya cūrṇam || 4, 17 37 2
tathā ca gomāṁsamasīṁ hitāya koṣṭhāśritasyādarato diśanti | 4, 17 38 1
vartīkṛtaṁ mākṣikasamprayuktaṁ nāḍīghnamuktaṁ lavaṇottamaṁ vā || 4, 17 38 2
duṣṭavraṇe yadvihitaṁ ca tailaṁ tat sarvanāḍīṣu bhiṣagvidadhyāt | 4, 17 39 1
cūrṇīkṛtair atha vimiśritamebhir eva tailaṁ prayuktamacireṇa gatiṁ nihanti || 4, 17 39 2
eṣveva mūtrasahiteṣu vidhāya tailaṁ tat sādhitaṁ gatimapohati saptarātrāt | 4, 17 40 1
piṇḍītakasya tu varāhavibhāvitasya mūleṣu kandaśakaleṣu ca sauvaheṣu || 4, 17 40 2
tailaṁ kṛtaṁ gatimapohati śīghrametat kandeṣu cāmaravarāyudhasāhvayeṣu | 4, 17 41 1
bhallātakārkamaricair lavaṇottamena siddhaṁ viḍaṅgarajanīdvayacitrakaiś ca || 4, 17 41 2
syānmārkavasya ca rasena nihanti tailaṁ nāḍīṁ kaphānilakṛtāmapacīṁ vraṇāṁś ca | 4, 17 42 1
stanye gate vikṛtimāśu bhiṣak tu dhātrīṁ pītāṁ ghṛtaṁ pariṇate 'hani vāmayettu || 4, 17 42 2
nimbodakena madhumāgadhikāyutena vāntāgate 'hani ca mudgarasāśanā syāt | 4, 17 43 1
evaṁ tryahaṁ caturahaṁ ṣaḍahaṁ vamedvā sarpiḥ pibettriphalayā saha saṁyutaṁ vā || 4, 17 43 2
bhārgīṁ pibettu payasaḥ pariśodhanārthamāragvadhādiṣu varaṁ madhunā kaṣāyam || 4, 17 44 1
sāmānyametadupadiṣṭamato viśeṣāddoṣān payonipatitān śamayedyathāsvam | 4, 17 45 1
rogaṁ stanotthitamavekṣya bhiṣagvidadhyādyadvidradhāvabhihitaṁ bahuśo vidhānam || 4, 17 45 2
saṁpacyamānam api taṁ tu vinopanāhaiḥ sambhojanena khalu pācayituṁ yateta | 4, 17 46 1
śīghraṁ stano hi mṛdumāṁsatayopanaddhaḥ sarvaṁ prakotham upayātyavadīryate ca || 4, 17 46 2
pakve tu dugdhahāriṇīḥ parihṛtya nāḍīḥ kṛṣṇaṁ ca cūcukayugaṁ vidadhīta śastram | 4, 17 47 1
āme vidāhini tathaiva gate ca pākaṁ dhātryāḥ stanau satatam eva ca nirduhīta || 4, 17 47 2
athāto granthyapacyarbudagalagaṇḍacikitsitaṁ vyākhyāsyāmaḥ || 4, 18 1 0
yathovāca bhagavān dhanvantariḥ || 4, 18 2 0
granthiṣvathāmeṣu bhiṣagvidadhyācchophakriyāṁ vistaraśo vidhijñaḥ | 4, 18 3 1
rakṣedbalaṁ cāpi narasya nityaṁ tadrakṣitaṁ vyādhibalaṁ nihanti || 4, 18 3 2
tailaṁ pibet sarpiratho dvayaṁ vā dattvā vasāṁ vā trivṛtaṁ vidadhyāt | 4, 18 4 1
apehivātādaśamūlasiddhaṁ vaidyaścatuḥsnehamatho dvayaṁ vā || 4, 18 4 2
hiṁsrātha rohiṇyamṛtātha bhārgī śyonākabilvāgurukṛṣṇagandhāḥ | 4, 18 5 1
gojī ca piṣṭā saha tālapatryā granthau vidheyo 'nilaje pralepaḥ || 4, 18 5 2
svedopanāhān vividhāṁśca kuryāttathā prasiddhānaparāṁśca lepān | 4, 18 6 1
vidārya vā pakvamapohya pūyaṁ prakṣālya bilvārkanarendratoyaiḥ || 4, 18 6 2
tilaiḥ sapañcāṅgulapatramiśraiḥ saṁśodhayet saindhavasamprayuktaiḥ | 4, 18 7 1
śuddhaṁ vraṇaṁ vāpyuparopayettu tailena rāsnāsaralānvitena || 4, 18 7 2
viḍaṅgayaṣṭīmadhukāmṛtābhiḥ siddhena vā kṣīrasamanvitena | 4, 18 8 1
jalaukasaḥ pittakṛte hitāstu kṣīrodakābhyāṁ pariṣecanaṁ ca || 4, 18 8 2
kākolivargasya ca śītalāni pibet kaṣāyāṇi saśarkarāṇi | 4, 18 9 1
drākṣārasenekṣurasena vāpi cūrṇaṁ pibeccāpi harītakīnām || 4, 18 9 2
madhūkajambvarjunavetasānāṁ tvagbhiḥ pradehānavacārayeta | 4, 18 10 1
saśarkarair vā tṛṇaśūnyakandair dihyādabhīkṣṇaṁ muculundajair vā || 4, 18 10 2
vidārya vā pakvamapohya pūyaṁ dhāvet kaṣāyeṇa vanaspatīnām | 4, 18 11 1
tilaiḥ sayaṣṭīmadhukair viśodhya sarpiḥ prayojyaṁ madhurair vipakvam || 4, 18 11 2
hṛteṣu doṣeṣu yathānupūrvyā granthau bhiṣak śleṣmasamutthite tu | 4, 18 12 1
svinnasya vimlāpanam eva kuryādaṅguṣṭhalohopalaveṇudaṇḍaiḥ || 4, 18 12 2
vikaṅkatāragvadhakākaṇantīkākādanītāpasavṛkṣamūlaiḥ | 4, 18 13 1
ālepayet piṇḍaphalārkabhārgīkarañjakālāmadanaiśca vidvān || 4, 18 13 2
amarmajātaṁ śamam aprayāntam apakvam evāpaharedvidārya | 4, 18 14 1
dahet sthite cāsṛji siddhakarmā sadyaḥkṣatoktaṁ ca vidhiṁ vidadhyāt || 4, 18 14 2
yā māṁsakandyaḥ kaṭhinā bṛhatyastāsveṣa yojyaśca vidhirvidhijñaiḥ | 4, 18 15 1
śastreṇa vāpāṭya supakvamāśu prakṣālayet pathyatamaiḥ kaṣāyaiḥ || 4, 18 15 2
saṁśodhanaistaṁ ca viśodhayettu kṣārottaraiḥ kṣaudraguḍapragāḍhaiḥ | 4, 18 16 1
śuddhe ca tailaṁ tvavacāraṇīyaṁ viḍaṅgapāṭhārajanīvipakvam || 4, 18 16 2
medaḥsamutthe tilakalkadigdhaṁ dattvopariṣṭād dviguṇaṁ paṭāntam | 4, 18 17 1
hutāśataptena muhuḥ pramṛjyāllohena dhīmānadahan hitāya || 4, 18 17 2
pralipya dārvīmatha lākṣayā vā prataptayā svedanamasya kāryam | 4, 18 18 1
nipātya vā śastramapohya medo dahet supakvaṁ tvathavā vidārya || 4, 18 18 2
prakṣālya mūtreṇa tilaiḥ supiṣṭaiḥ suvarcikādyair haritālamiśraiḥ | 4, 18 19 1
sasaindhavaiḥ kṣaudraghṛtapragāḍhaiḥ kṣārottarair enamabhipraśodhya || 4, 18 19 2
tailaṁ vidadhyād dvikarañjaguñjāvaṁśāvalekheṅgudamūtrasiddham | 4, 18 20 1
jīmūtakaiḥ kośavatīphalaiśca dantīdravantītrivṛtāsu caiva || 4, 18 20 2
sarpiḥ kṛtaṁ hantyapacīṁ pravṛddhāṁ dvidhā pravṛttaṁ tadudāravīryam | 4, 18 21 1
nirguṇḍijātībarihiṣṭhayuktaṁ jīmūtakaṁ mākṣikasaindhavāḍhyam || 4, 18 21 2
abhiprataptaṁ vamanaṁ pragāḍhaṁ duṣṭāpacīṣūttamamādiśanti | 4, 18 22 1
kaiḍaryabimbīkaravīrasiddhaṁ tailaṁ hitaṁ mūrdhavirecanaṁ ca || 4, 18 22 2
śākhoṭakasya svarasena siddhaṁ tailaṁ hitaṁ nasyavirecaneṣu | 4, 18 23 1
madhūkasāraśca hito 'vapīḍe phalāni śigroḥ kharamañjarervā || 4, 18 23 2
granthīn amarmaprabhavān apakvān uddhṛtya cāgniṁ vidadhīta paścāt | 4, 18 24 1
kṣāreṇa vāpi pratisārayettu saṁlikhya śastreṇa yathopadeśam || 4, 18 24 2
pārṣṇiṁ prati dve daśa cāṅgulāni mitvendrabastiṁ parivarjya dhīmān | 4, 18 25 1
vidārya matsyāṇḍanibhāni vaidyo niṣkṛṣya jālānyanalaṁ vidadhyāt || 4, 18 25 2
ā gulphakarṇāt sumitasya jantostasyāṣṭabhāgaṁ khuḍakād vibhajya | 4, 18 26 1
ghoṇarjuvedhaḥ surarājabasterhitvākṣimātraṁ tvapare vadanti || 4, 18 26 2
maṇibandhopariṣṭādvā kuryādrekhātrayaṁ bhiṣak | 4, 18 27 1
aṅgulyantaritaṁ samyagapacīnāṁ nivṛttaye || 4, 18 27 2
cūrṇasya kāle pracalākakākagodhāhikūrmaprabhavāṁ masīṁ tu | 4, 18 28 1
dadyācca tailena saheṅgudīnāṁ yadvakṣyate ślīpadināṁ ca tailam || 4, 18 28 2
virecanaṁ dhūmamupādadīta bhavecca nityaṁ yavamudgabhojī | 4, 18 29 1
karkārukairvārukanārikelapriyālapañcāṅgulabījacūrṇaiḥ || 4, 18 29 2
vātārbudaṁ kṣīraghṛtāmbusiddhair uṣṇaiḥ satailair upanāhayettu | 4, 18 30 1
kuryācca mukhyānyupanāhanāni siddhaiśca māṁsair atha vesavāraiḥ || 4, 18 30 2
svedaṁ vidadhyāt kuśalastu nāḍyā śṛṅgeṇa raktaṁ bahuśo harecca | 4, 18 31 1
vātaghnaniryūhapayo'mlabhāgaiḥ siddhaṁ śatākhyaṁ trivṛtaṁ pibedvā || 4, 18 31 2
svedopanāhā mṛdavastu kāryāḥ pittārbude kāyavirecanaṁ ca | 4, 18 32 1
vighṛṣya codumbaraśākagojīpatrair bhṛśaṁ kṣaudrayutaiḥ pralimpet || 4, 18 32 2
ślakṣṇīkṛtaiḥ sarjarasapriyaṅgupattaṅgarodhrāñjanayaṣṭikāhvaiḥ | 4, 18 33 1
visrāvya cāragvadhagojisomāḥ śyāmā ca yojyā kuśalena lepe || 4, 18 33 2
śyāmāgirihvāñjanakīraseṣu drākṣārase saptalikārase ca | 4, 18 34 1
ghṛtaṁ pibet klītakasaṁprasiddhaṁ pittārbudī tajjaṭharī ca jantuḥ || 4, 18 34 2
śuddhasya jantoḥ kaphaje 'rbude tu rakte 'vasikte tu tato 'rbudaṁ tat | 4, 18 35 1
dravyāṇi yānyūrdhvamadhaśca doṣān haranti taiḥ kalkakṛtaiḥ pradihyāt || 4, 18 35 2
kapotapārāvataviḍvimiśraiḥ sakāṁsyanīlaiḥ śukalāṅgalākhyaiḥ | 4, 18 36 1
mūtraistu kākādanimūlamiśraiḥ kṣārapradigdhair athavā pradihyāt || 4, 18 36 2
niṣpāvapiṇyākakulatthakalkair māṁsapragāḍhair dadhimastuyuktaiḥ | 4, 18 37 1
lepaṁ vidadhyāt kṛmayo yathātra mūrchanti muñcantyatha makṣikāśca || 4, 18 37 2
alpāvaśiṣṭe kṛmibhakṣite ca likhettato 'gniṁ vidadhīta paścāt | 4, 18 38 1
yadalpamūlaṁ traputāmrasīsapaṭṭaiḥ samāveṣṭya tadāyasair vā || 4, 18 38 2
kṣārāgniśastrāṇyasakṛdvidadhyāt prāṇānahiṁsan bhiṣagapramattaḥ | 4, 18 39 1
āsphotajātīkaravīrapatraiḥ kaṣāyamiṣṭaṁ vraṇaśodhanārtham || 4, 18 39 2
śuddhe ca tailaṁ vidadhīta bhārgīviḍaṅgapāṭhātriphalāvipakvam | 4, 18 40 1
yadṛcchayā copagatāni pākaṁ pākakrameṇopacaredvidhijñaḥ || 4, 18 40 2
medo'rbudaṁ svinnamatho vidārya viśodhya sīvyedgataraktamāśu | 4, 18 41 1
tato haridrāgṛhadhūmarodhrapataṅgacūrṇaiḥ samanaḥśilālaiḥ || 4, 18 41 2
vraṇaṁ pratigrāhya madhupragāḍhaiḥ karañjatailaṁ vidadhīta śuddhe | 4, 18 42 1
saśeṣadoṣāṇi hi yo 'rbudāni karoti tasyāśu punarbhavanti || 4, 18 42 2
tasmād aśeṣāṇi samuddharettu hanyuḥ saśeṣāṇi yathā hi vahniḥ | 4, 18 43 1
saṁsvedya gaṇḍaṁ pavanotthamādau nāḍyānilaghnauṣadhapatrabhaṅgaiḥ || 4, 18 43 2
amlaiḥ samūtrair vividhaiḥ payobhir uṣṇaiḥ satailaiḥ piśitaiśca vidvān | 4, 18 44 1
visrāvayet svinnam atandritaśca śuddhaṁ vraṇaṁ cāpyupanāhayettu || 4, 18 44 2
śaṇātasīmūlakaśigrukiṇvapriyālamajjānuyutais tilaistu | 4, 18 45 1
kālāmṛtāśigrupunarnavārkagajādināmākarahāṭakuṣṭhaiḥ || 4, 18 45 2
ekaiṣikāvṛkṣakatilvakaiśca surāmlapiṣṭair asakṛt pradihyāt || 4, 18 46 0
tailaṁ pibeccāmṛtavallinimbahaṁsāhvayāvṛkṣakapippalībhiḥ | 4, 18 47 1
siddhaṁ balābhyāṁ ca sadevadāru hitāya nityaṁ galagaṇḍaroge || 4, 18 47 2
svedopanāhaiḥ kaphasaṁbhavaṁ tu saṁsvedya visrāvaṇam eva kuryāt | 4, 18 48 1
tato 'jagandhātiviṣāviśalyāviṣāṇikākuṣṭhaśukāhvayābhiḥ || 4, 18 48 2
palāśabhasmodakapeṣitābhir dihyāt suguñjābhir aśītalābhiḥ | 4, 18 49 1
daśārdhasaṁkhyair lavaṇaiśca yuktaṁ tailaṁ pibenmāgadhikādisiddham || 4, 18 49 2
pracchardanaṁ mūrdhavirecanaṁ ca dhūmaśca vairecaniko hitastu | 4, 18 50 1
pākakramo vāpi sadā vidheyo vaidyena pākaṁ gatayoḥ kathaṁcit || 4, 18 50 2
kaṭutrikakṣaudrayutāḥ samūtrā bhakṣyā yavānnāni rasāśca maudgāḥ | 4, 18 51 1
saśṛṅgaverāḥ sapaṭolanimbā hitāya deyā galagaṇḍaroge || 4, 18 51 2
medaḥsamutthe tu yathopadiṣṭāṁ vidhyet sirāṁ snigdhatanor narasya | 4, 18 52 1
śyāmāsudhālohapurīṣadantīrasāñjanaiścāpi hitaḥ pradehaḥ || 4, 18 52 2
mūtreṇa vāloḍya hitāya sāraṁ prātaḥ pibet sālamahīruhāṇām | 4, 18 53 1
śastreṇa vāpāṭya vidārya cainaṁ medaḥ samuddhṛtya hitāya sīvyet || 4, 18 53 2
majjājyamedomadhubhir dahedvā dagdhe ca sarpirmadhu cāvacāryam | 4, 18 54 1
kāsīsatutthe ca tato 'tra deye cūrṇīkṛte rocanayā samete || 4, 18 54 2
tailena cābhyajya hitāya dadyāt sārodbhavaṁ gomayajaṁ ca bhasma | 4, 18 55 1
hitaśca nityaṁ triphalākaṣāyo gāḍhaśca bandho yavabhojanaṁ ca || 4, 18 55 2
athāto vṛddhyupadaṁśaślīpadacikitsitaṁ vyākhyāsyāmaḥ || 4, 19 1 0
yathovāca bhagavān dhanvantariḥ || 4, 19 2 0
antravṛddhyā vinā ṣaḍyā vṛddhayastāsu varjayet | 4, 19 3 1
aśvādiyānaṁ vyāyāmaṁ maithunaṁ veganigraham || 4, 19 3 2
atyāsanaṁ caṅkramaṇam upavāsaṁ gurūṇi ca | 4, 19 4 1
tatrādito vātavṛddhau traivṛtasnigdhamāturam || 4, 19 4 2
svinnaṁ cainaṁ yathānyāyaṁ pāyayeta virecanam | 4, 19 5 1
kośāmratilvakairaṇḍaphalatailāni vā naram || 4, 19 5 2
sakṣīraṁ vā pibenmāsaṁ tailameraṇḍasaṁbhavam | 4, 19 6 1
tataḥ kāle 'nilaghnānāṁ kvāthaiḥ kalkaiśca buddhimān || 4, 19 6 2
nirūhayennirūḍhaṁ ca bhuktavantaṁ rasaudanam | 4, 19 7 1
yaṣṭīmadhukasiddhena tatastailena yojayet || 4, 19 7 2
snehopanāhau kuryācca pradehāṁścānilāpahān | 4, 19 8 1
vidagdhāṁ pācayitvā vā sevanīṁ parivarjayet || 4, 19 8 2
bhindyāttataḥ prabhinnāyāṁ yathoktaṁ kramamācaret | 4, 19 9 1
pittajāyāmapakvāyāṁ pittagranthikramo hitaḥ || 4, 19 9 2
pakvāṁ vā bhedayedbhinnāṁ śodhayet kṣaudrasarpiṣā | 4, 19 10 1
śuddhāyāṁ ca bhiṣagdadyāttailaṁ kalkaṁ ca ropaṇam || 4, 19 10 2
raktajāyāṁ jalaukobhiḥ śoṇitaṁ nirharedbhiṣak | 4, 19 11 1
pibedvirecanaṁ vāpi śarkarākṣaudrasaṁyutam || 4, 19 11 2
pittagranthikramaṁ kuryādāme pakve ca sarvadā | 4, 19 12 1
vṛddhiṁ kaphātmikāmuṣṇair mūtrapiṣṭaiḥ pralepayet || 4, 19 12 2
pītadārukaṣāyaṁ ca pibenmūtreṇa saṁyutam | 4, 19 13 1
vimlāpanādṛte vāpi śleṣmagranthikramo hitaḥ || 4, 19 13 2
pakvāyāṁ ca vibhinnāyāṁ tailaṁ śodhanamiṣyate | 4, 19 14 1
sumanāruṣkarāṅkoṭhasaptaparṇeṣu sādhitam || 4, 19 14 2
medaḥsamutthāṁ saṁsvedya lepayet surasādinā | 4, 19 15 1
śirovirekadravyair vā sukhoṣṇair mūtrasaṁyutaiḥ || 4, 19 15 2
svinnāṁ cāveṣṭya paṭṭena samāśvāsya tu mānavam | 4, 19 16 1
rakṣan phale sevanīṁ ca vṛddhipatreṇa dārayet || 4, 19 16 2
medastataḥ samuddhṛtya dadyāt kāsīsasaindhave | 4, 19 17 1
badhnīyācca yathoddiṣṭaṁ śuddhe tailaṁ ca dāpayet || 4, 19 17 2
manaḥśilālalavaṇaiḥ siddhamāruṣkareṣu ca | 4, 19 18 1
mūtrajāṁ svedayitvā tu vastrapaṭṭena veṣṭayet || 4, 19 18 2
sevanyāḥ pārśvato 'dhastādvidhyed vrīhimukhena tu | 4, 19 19 1
athātra dvimukhāṁ nāḍīṁ dattvā visrāvayedbhiṣak || 4, 19 19 2
mūtraṁ nāḍīmathoddhṛtya sthagikābandhamācaret | 4, 19 20 1
śuddhāyāṁ ropaṇaṁ dadyādvarjayedantrahaitukīm || 4, 19 20 2
aprāptaphalakoṣāyāṁ vātavṛddhikramo hitaḥ | 4, 19 21 1
tatra yā vaṅkṣaṇasthā tāṁ dahed ardhenduvaktrayā || 4, 19 21 2
samyaṅmārgāvarodhārthaṁ kośaprāptāṁ tu varjayet | 4, 19 22 1
tvacaṁ bhittvāṅguṣṭhamadhye daheccāṅgaviparyayāt || 4, 19 22 2
anenaiva vidhānena vṛddhī vātakaphātmike | 4, 19 23 1
pradahet prayataḥ kiṁtu snāyucchedo 'dhikastayoḥ || 4, 19 23 2
śaṅkhopari ca karṇānte tyaktvā yatnena sevanīm | 4, 19 24 1
vyatyāsādvā sirāṁ vidhyedantravṛddhinivṛttaye || 4, 19 24 2
upadaṁśeṣu sādhyeṣu snigdhasvinnasya dehinaḥ | 4, 19 25 1
sirāṁ vidhyenmeḍhramadhye pātayedvā jalaukasaḥ || 4, 19 25 2
haredubhayataścāpi doṣānatyarthamucchritān | 4, 19 26 1
sadyo 'pahṛtadoṣasya rukśophāvupaśāmyataḥ || 4, 19 26 2
yadi vā durbalo janturna vā prāptaṁ virecanam | 4, 19 27 1
nirūheṇa harettasya doṣānatyarthamucchritān || 4, 19 27 2
prapauṇḍarīkayaṣṭyāhvavarṣābhūkuṣṭhadārubhiḥ | 4, 19 28 1
saralāgururāsnābhir vātajaṁ saṁpralepayet || 4, 19 28 2
niculairaṇḍabījāni yavagodhūmasaktavaḥ | 4, 19 29 1
etaiśca vātajaṁ snigdhaiḥ sukhoṣṇaiḥ saṁpralepayet || 4, 19 29 2
prapauṇḍarīkapūrvaiśca dravyaiḥ sekaḥ praśasyate | 4, 19 30 1
gairikāñjanayaṣṭyāhvasārivośīrapadmakaiḥ || 4, 19 30 2
sacandanotpalaiḥ snigdhaiḥ paittikaṁ saṁpralepayet | 4, 19 31 1
padmotpalamṛṇālaiśca sasarjārjunavetasaiḥ || 4, 19 31 2
sarpiḥ snigdhaiḥ samadhukaiḥ paittikaṁ saṁpralepayet | 4, 19 32 1
secayecca ghṛtakṣīraśarkarekṣumadhūdakaiḥ || 4, 19 32 2
athavāpi suśītena kaṣāyeṇa vaṭādinā | 4, 19 33 1
sālāśvakarṇājakarṇadhavatvagbhiḥ kaphotthitam || 4, 19 33 2
surāpiṣṭābhir uṣṇābhiḥ satailābhiḥ pralepayet | 4, 19 34 1
rajanyativiṣāmustāsurāsuradārubhiḥ || 4, 19 34 2
sapattrapāṭhāpattūrair athavā saṁpralepayet | 4, 19 35 1
surasāragvadhādyośca kvāthābhyāṁ pariṣecayet || 4, 19 35 2
evaṁ saṁśodhanālepasekaśoṇitamokṣaṇaiḥ | 4, 19 36 1
pratikuryāt kriyāyogaiḥ prāksthānoktair hitair api || 4, 19 36 2
na yāti ca yathā pākaṁ prayateta tathā bhiṣak | 4, 19 37 1
vidagdhaistu sirāsnāyutvaṅmāṁsaiḥ kṣīyate dhvajaḥ || 4, 19 37 2
śastreṇopacareccāpi pākamāgatamāśu vai | 4, 19 38 1
tadāpohya tilaiḥ sarpiḥkṣaudrayuktaiḥ pralepayet || 4, 19 38 2
karavīrasya patrāṇi jātyāragvadhayostathā | 4, 19 39 1
prakṣālane prayojyāni vaijayantyarkayor api || 4, 19 39 2
saurāṣṭrīṁ gairikaṁ tutthaṁ puṣpakāsīsasaindhavam | 4, 19 40 1
rodhraṁ rasāñjanaṁ dārvīṁ haritālaṁ manaḥśilām || 4, 19 40 2
hareṇukaile ca tathā sūkṣmacūrṇāni kārayet | 4, 19 41 1
taccūrṇaṁ kṣaudrasaṁyuktam upadaṁśeṣu pūjitam || 4, 19 41 2
jambvāmrasumanānimbaśvetakāmbojipallavāḥ | 4, 19 42 1
śallakībadarībilvapalāśatiniśatvacaḥ || 4, 19 42 2
kṣīriṇāṁ ca tvaco yojyāḥ kvāthe triphalayā saha | 4, 19 43 1
tena kvāthena niyataṁ vraṇaṁ prakṣālayedbhiṣak || 4, 19 43 2
asminneva kaṣāye tu tailaṁ dhīro vipācayet | 4, 19 44 1
gojīviḍaṅgayaṣṭībhiḥ sarvagandhaiśca saṁyutam || 4, 19 44 2
etat sarvopadaṁśeṣu śreṣṭhaṁ ropaṇamiṣyate | 4, 19 45 1
svarjikātutthakāsīsaṁ śaileyaṁ ca rasāñjanam || 4, 19 45 2
manaḥśilāsamaiścūrṇaṁ vraṇavīsarpanāśanam | 4, 19 46 1
gundrāṁ dagdhvā kṛtaṁ bhasma haritālaṁ manaḥśilā || 4, 19 46 2
upadaṁśavisarpāṇām etacchāntikaraṁ param | 4, 19 47 1
mārkavastriphalā dantī tāmracūrṇam ayorajaḥ || 4, 19 47 2
upadaṁśaṁ nihantyeṣa vṛkṣamindrāśaniryathā | 4, 19 48 1
upadaṁśadvaye 'pyetāṁ pratyākhyāyācaret kriyām || 4, 19 48 2
tayor eva ca yā yogyā vīkṣya doṣabalābalam | 4, 19 49 1
upadaṁśe viśeṣeṇa śṛṇu bhūyastridoṣaje || 4, 19 49 2
duṣṭavraṇavidhiṁ kuryāt kuthitaṁ mehanaṁ tyajet | 4, 19 50 1
jambvoṣṭhenāgnivarṇena paścāccheṣaṁ dahedbhiṣak || 4, 19 50 2
samyagdagdhaṁ ca vijñāya madhusarpiḥ prayojayet | 4, 19 51 1
śuddhe ca ropaṇaṁ dadyāt kalkaṁ tailaṁ hitaṁ ca yat || 4, 19 51 2
snehasvedopapanne tu ślīpade 'nilaje bhiṣak | 4, 19 52 1
kṛtvā gulphopari sirāṁ vidhyettu caturaṅgule || 4, 19 52 2
samāpyāyitadehaṁ ca bastibhiḥ samupācaret | 4, 19 53 1
māsameraṇḍajaṁ tailaṁ pibenmūtreṇa saṁyutam || 4, 19 53 2
payasaudanamaśnīyānnāgarakvathitena ca | 4, 19 54 1
traivṛtaṁ copayuñjīta śasto dāhastathāgninā || 4, 19 54 2
gulphasyādhaḥ sirāṁ vidhyecchlīpade pittasaṁbhave | 4, 19 55 1
pittaghnīṁ ca kriyāṁ kuryāt pittārbudavisarpavat || 4, 19 55 2
sirāṁ suviditāṁ vidhyedaṅguṣṭhe ślaiṣmike bhiṣak | 4, 19 56 1
madhuyuktāni cābhīkṣṇaṁ kaṣāyāṇi pibennaraḥ || 4, 19 56 2
pibedvāpyabhayākalkaṁ mūtreṇānyatamena ca | 4, 19 57 1
kaṭukāmamṛtāṁ śuṇṭhīṁ viḍaṅgaṁ dāru citrakam || 4, 19 57 2
hitaṁ vā lepane nityaṁ bhadradāru sacitrakam | 4, 19 58 1
viḍaṅgamaricārkeṣu nāgare citrake 'thavā || 4, 19 58 2
bhadradārvelukākhye ca sarveṣu lavaṇeṣu ca | 4, 19 59 1
tailaṁ pakvaṁ pibedvāpi yavānnaṁ ca hitaṁ sadā || 4, 19 59 2
pibet sarṣapatailaṁ vā ślīpadānāṁ nivṛttaye | 4, 19 60 1
pūtīkarañjapatrāṇāṁ rasaṁ vāpi yathābalam || 4, 19 60 2
anenaiva vidhānena putrañjīvakajaṁ rasam | 4, 19 61 1
prayuñjīta bhiṣak prājñaḥ kālasātmyavibhāgavit || 4, 19 61 2
kevukākandaniryāsaṁ lavaṇaṁ tvatha pākimam | 4, 19 62 1
rasaṁ dattvātha pūrvoktaṁ peyametadbhiṣagjitam || 4, 19 62 2
kākādanīṁ kākajaṅghāṁ bṛhatīṁ kaṇṭakārikām | 4, 19 63 1
kadambapuṣpīṁ mandārīṁ lambāṁ śukanasāṁ tathā || 4, 19 63 2
dagdhvā mūtreṇa tadbhasma srāvayet kṣārakalpavat | 4, 19 64 1
tatra dadyāt pratīvāpaṁ kākodumbarikārasam || 4, 19 64 2
madanācca phalāt kvāthaṁ śukākhyasvarasaṁ tathā | 4, 19 65 1
eṣa kṣārastu pānīyaḥ ślīpadaṁ hanti sevitaḥ || 4, 19 65 2
apacīṁ galagaṇḍaṁ ca grahaṇīdoṣam eva ca | 4, 19 66 1
bhaktasyānaśanaṁ caiva hanyāt sarvaviṣāṇi ca || 4, 19 66 2
eṣveva tailaṁ saṁsiddhaṁ nasyābhyaṅgeṣu pūjitam | 4, 19 67 1
etānevāmayān hanti ye ca duṣṭavraṇā nṛṇām || 4, 19 67 2
dravantīṁ trivṛtāṁ dantīṁ nīlīṁ śyāmāṁ tathaiva ca | 4, 19 68 1
saptalāṁ śaṅkhinīṁ caiva dagdhvā mūtreṇa gālayet || 4, 19 68 2
dadyācca triphalākvāthameṣa kṣārastu sādhitaḥ | 4, 19 69 1
adho gacchati pītastu pūrvaiścāpyāśiṣaḥ samāḥ || 4, 19 69 2
athātaḥ kṣudrarogacikitsitaṁ vyākhyāsyāmaḥ || 4, 20 1 0
yathovāca bhagavān dhanvantariḥ || 4, 20 2 0
tatrājagallikāmāmāṁ jalaukobhir upācaret | 4, 20 3 1
śuktiśrughnīyavakṣārakalkaiścālepayedbhiṣak || 4, 20 3 2
śyāmālāṅgalakipāṭhākalkair vāpi vicakṣaṇaḥ | 4, 20 4 1
pakvāṁ vraṇavidhānena yathoktena prasādhayet || 4, 20 4 2
andhālajīṁ yavaprakhyāṁ panasīṁ kacchapīṁ tathā | 4, 20 5 1
pāṣāṇagardabhaṁ caiva pūrvaṁ svedena yojayet || 4, 20 5 2
manaḥśilātālakuṣṭhadārukalkaiḥ pralepayet | 4, 20 6 1
paripākagatān bhittvā vraṇavat samupācaret || 4, 20 6 2
vivṛtāmindravṛddhāṁ ca gardabhīṁ jālagardabham | 4, 20 7 1
irivellīṁ gandhanāmnīṁ kakṣāṁ visphoṭakāṁstathā || 4, 20 7 2
pittajasya visarpasya kriyayā sādhayedbhiṣak | 4, 20 8 1
ropayet sarpiṣā pakvān siddhena madhurauṣadhaiḥ || 4, 20 8 2
cipyam uṣṇāmbunā siktamutkṛtya srāvayedbhiṣak | 4, 20 9 1
cakratailena cābhyajya sarjacūrṇena cūrṇayet || 4, 20 9 2
bandhenopacareccainamaśakyaṁ cāgninā dahet | 4, 20 10 1
madhurauṣadhasiddhena tatastailena ropayet || 4, 20 10 2
kunakhe vidhirapyeṣa kāryo hi bhiṣajā bhavet | 4, 20 11 1
upācaredanuśayīṁ śleṣmavidradhivadbhiṣak || 4, 20 11 2
vidārikāṁ samabhyajya svinnāṁ vimlāpya lepayet | 4, 20 12 1
nagavṛttikavarṣābhūbilvamūlaiḥ supeṣitaiḥ || 4, 20 12 2
vraṇabhāvagatāyāṁ vā kṛtvā saṁśodhanakriyām | 4, 20 13 1
ropaṇārthaṁ hitaṁ tailaṁ kaṣāyamadhuraiḥ śṛtam || 4, 20 13 2
pracchānair vā jalaukobhiḥ srāvyāpakvā vidārikā | 4, 20 14 1
ajakarṇaiḥ sapālāśamūlakalkaiḥ pralepayet || 4, 20 14 2
pakvāṁ vidārya śastreṇa paṭolapicumardayoḥ | 4, 20 15 1
kalkena tilayuktena sarpirmiśreṇa lepayet || 4, 20 15 2
baddhvā ca kṣīravṛkṣasya kaṣāyaiḥ khadirasya ca | 4, 20 16 1
vraṇaṁ prakṣālayecchuddhāṁ tatastāṁ ropayet punaḥ || 4, 20 16 2
medo'rbudavidhānena sādhayeccharkarārbudam | 4, 20 17 1
kacchūṁ vicarcikāṁ pāmāṁ kuṣṭhavat samupācaret || 4, 20 17 2
lepaśca śasyate sikthaśatāhvāgaurasarṣapaiḥ | 4, 20 18 1
vacādārvīsarṣapair vā tailaṁ vā naktamālajam || 4, 20 18 2
sāratailamathābhyaṅge kurvīta kaṭukaiḥ śṛtam | 4, 20 19 1
pādadāryāṁ sirāṁ viddhvā svedābhyaṅgau prayojayet || 4, 20 19 2
madhūcchiṣṭavasāmajjasarjacūrṇaghṛtaiḥ kṛtaḥ | 4, 20 20 1
yavāhvagairikonmiśraiḥ pādalepaḥ praśasyate || 4, 20 20 2
pādau siktvāranālena lepanaṁ hy alase hitam | 4, 20 21 1
kalkīkṛtair nimbatilakāsīsālaiḥ sasaindhavaiḥ || 4, 20 21 2
lākṣāraso 'bhayā vāpi kāryaṁ syādraktamokṣaṇam | 4, 20 22 1
siddhaṁ rase kaṇṭakāryāstailaṁ vā sārṣapaṁ hitam || 4, 20 22 2
kāsīsarocanaśilācūrṇair vā pratisāraṇam | 4, 20 23 1
utkṛtya dagdhvā snehena jayet kadarasaṁjñakam || 4, 20 23 2
indralupte sirāṁ mūrdhni snigdhasvinnasya mokṣayet | 4, 20 24 1
kalkaiḥ samaricair dihyācchilākāsīsatutthakaiḥ || 4, 20 24 2
kuṭannaṭadārukalkair lepanaṁ vā praśasyate | 4, 20 25 1
pracchayitvāvagāḍhaṁ vā guñjākalkair muhurmuhuḥ || 4, 20 25 2
lepayedupaśāntyarthaṁ kuryādvāpi rasāyanam | 4, 20 26 1
mālatīkaravīrāgninaktamālavipācitam || 4, 20 26 2
tailamabhyañjane śastamindraluptāpahaṁ param | 4, 20 27 1
arūṁṣikāṁ hṛte rakte secayennimbavāriṇā || 4, 20 27 2
dihyāt saindhavayuktena vājiviṣṭhārasena tu | 4, 20 28 1
haritālaniśānimbakalkair vā sapaṭolajaiḥ || 4, 20 28 2
yaṣṭīnīlotpalairaṇḍamārkavair vā pralepayet | 4, 20 29 1
indraluptāpahaṁ tailamabhyaṅge ca praśasyate | 4, 20 29 2
sirāṁ dāruṇake viddhvā snigdhasvinnasya mūrdhani || 4, 20 29 3
avapīḍaṁ śirobastimabhyaṅgaṁ ca prayojayet | 4, 20 30 1
kṣālane kodravatṛṇakṣāratoyaṁ praśasyate || 4, 20 30 2
upariṣṭāt pravakṣyāmi vidhiṁ palitanāśanam | 4, 20 31 1
masūrikāyāṁ kuṣṭhaghnalepanādikriyā hitā || 4, 20 31 2
pittaśleṣmavisarpoktā kriyā vā saṁpraśasyate | 4, 20 32 1
jatumaṇiṁ samutkṛtya maṣakaṁ tilakālakam || 4, 20 32 2
kṣāreṇa pradahedyuktyā vahninā vā śanaiḥ śanaiḥ | 4, 20 33 1
nyacche vyaṅge sirāmokṣo nīlikāyāṁ ca śasyate || 4, 20 33 2
yathānyāyaṁ yathābhyāsaṁ lālāṭyādisirāvyadhaḥ | 4, 20 34 1
ghṛṣṭvā dihyāttvacaṁ piṣṭvā kṣīriṇāṁ kṣīrasaṁyutām || 4, 20 34 2
balātibalayaṣṭyāhvarajanīrvā pralepanam | 4, 20 35 1
payasyāgurukālīyalepanaṁ vā sagairikam || 4, 20 35 2
kṣaudrājyayuktayā limpeddaṁṣṭrayā śūkarasya ca | 4, 20 36 1
kapittharājādanayoḥ kalkaṁ vā hitam ucyate || 4, 20 36 2
yauvane piḍakāsveṣa viśeṣācchardanaṁ hitam | 4, 20 37 1
lepanaṁ ca vacārodhrasaindhavaiḥ sarṣapānvitaiḥ || 4, 20 37 2
kustumburuvacālodhrakuṣṭhairvā lepanaṁ hitam | 4, 20 38 1
padminīkaṇṭake roge chardayennimbavāriṇā || 4, 20 38 2
tenaiva siddhaṁ sakṣaudraṁ sarpiḥ pānaṁ pradāpayet | 4, 20 39 1
nimbāragvadhayoḥ kalko hita utsādane bhavet || 4, 20 39 2
parivṛttiṁ ghṛtābhyaktāṁ susvinnām upanāhayet | 4, 20 40 1
tato 'bhyajya śanaiścarma cānayet pīḍayenmaṇim || 4, 20 40 2
praviṣṭe ca maṇau carma svedayedupanāhanaiḥ | 4, 20 41 1
trirātraṁ pañcarātraṁ vā vātaghnaiḥ sālvaṇādibhiḥ || 4, 20 41 2
dadyādvātaharān bastīn snigdhānyannāni bhojayet | 4, 20 42 1
vapāṭikāṁ jayedevaṁ yathādoṣaṁ cikitsakaḥ || 4, 20 42 2
niruddhaprakaśe nāḍīṁ lauhīmubhayatomukhīm | 4, 20 43 1
dāravīṁ vā jatukṛtāṁ ghṛtābhyaktāṁ praveśayet || 4, 20 43 2
pariṣeke vasāmajjaśiśumāravarāhayoḥ | 4, 20 44 1
cakratailaṁ tathā yojyaṁ vātaghnadravyasaṁyutam || 4, 20 44 2
tryahāt tryahāt sthūlatarāṁ samyaṅnāḍīṁ praveśayet | 4, 20 45 1
sroto vivardhayedevaṁ snigdhamannaṁ ca bhojayet || 4, 20 45 2
bhittvā vā sevanīṁ muktvā sadyaḥkṣatavadācaret | 4, 20 46 1
saṁniruddhagudaṁ rogaṁ valmīkaṁ vahnirohiṇīm || 4, 20 46 2
pratyākhyāya yathāyogaṁ cikitsitamathācaret | 4, 20 47 1
visarpoktena vidhinā sādhayedagnirohiṇīm || 4, 20 47 2
saṁniruddhagude yojyā niruddhaprakaśakriyā | 4, 20 48 1
śastreṇotkṛtya valmīkaṁ kṣārāgnibhyāṁ prasādhayet || 4, 20 48 2
vidhānenārbudoktena śodhayitvā ca ropayet | 4, 20 49 1
valmīkaṁ tu bhavedyasya nātivṛddhamamarmajam || 4, 20 49 2
tatra saṁśodhanaṁ kṛtvā śoṇitaṁ mokṣayedbhiṣak | 4, 20 50 1
kulatthikāyā mūlaiśca guḍūcyā lavaṇena ca || 4, 20 50 2
ārevatasya mūlaiśca dantīmūlaistathaiva ca | 4, 20 51 1
śyāmāmūlaiḥ sapalalaiḥ śaktumiśraiḥ pralepayet || 4, 20 51 2
susnigdhaiśca sukhoṣṇaiśca bhiṣak tam upanāhayet | 4, 20 52 1
pakvaṁ vā tadvijānīyādgatīḥ sarvā yathākramam || 4, 20 52 2
abhijñāya tataśchittvā pradahenmatimān bhiṣak | 4, 20 53 1
saṁśodhya duṣṭamāṁsāni kṣāreṇa pratisārayet || 4, 20 53 2
vraṇaṁ viśuddhaṁ vijñāya ropayenmatimān bhiṣak | 4, 20 54 1
sumanā granthayaścaiva bhallātakamanaḥśile || 4, 20 54 2
kālānusārī sūkṣmailā candanāguruṇī tathā | 4, 20 55 1
etaiḥ siddhaṁ nimbatailaṁ valmīke ropaṇaṁ hitam || 4, 20 55 2
pāṇipādopariṣṭāttu chidrair bahubhir āvṛtam | 4, 20 56 1
valmīkaṁ yat saśophaṁ syādvarjyaṁ tattu vijānatā || 4, 20 56 2
dhātryāḥ stanyaṁ śodhayitvā bāle sādhyāhipūtanā | 4, 20 57 1
paṭolapatratriphalārasāñjanavipācitam || 4, 20 57 2
pītaṁ ghṛtaṁ nāśayati kṛcchrāmapyahipūtanām | 4, 20 58 1
triphalākolakhadirakaṣāyaṁ vraṇaropaṇam || 4, 20 58 2
kāsīsarocanātutthaharitālarasāñjanaiḥ | 4, 20 59 1
lepo 'mlapiṣṭo badarītvagvā saindhavasaṁyutā || 4, 20 59 2
kapālatutthajaṁ cūrṇaṁ cūrṇakāle prayojayet | 4, 20 60 1
cikitsenmuṣkakacchūṁ cāpy ahipūtanapāmavat || 4, 20 60 2
gudabhraṁśe gudaṁ svinnaṁ snehābhyaktaṁ praveśayet | 4, 20 61 1
kārayedgophaṇābandhaṁ madhyacchidreṇa carmaṇā || 4, 20 61 2
vinirgamārthaṁ vāyośca svedayecca muhurmuhuḥ | 4, 20 62 1
kṣīre mahatpañcamūlaṁ mūṣikāṁ cāntravarjitām || 4, 20 62 2
paktvā tasmin pacettailaṁ vātaghnauṣadhasaṁyutam | 4, 20 63 1
gudabhraṁśamidaṁ kṛcchraṁ pānābhyaṅgāt prasādhayet || 4, 20 63 2
athātaḥ śūkadoṣacikitsitaṁ vyākhyāsyāmaḥ || 4, 21 1 0
yathovāca bhagavān dhanvantariḥ || 4, 21 2 0
saṁlikhya sarṣapīṁ samyak kaṣāyair avacūrṇayet | 4, 21 3 1
kaṣāyeṣveva tailaṁ ca kurvīta vraṇaropaṇam || 4, 21 3 2
aṣṭhīlikāṁ jalaukobhir grāhayecca punaḥ punaḥ | 4, 21 4 1
tathā cānupaśāmyantīṁ kaphagranthivaduddharet || 4, 21 4 2
svedayedgrathitaṁ śaśvannāḍīsvedena buddhimān | 4, 21 5 1
sukhoṣṇair upanāhaiśca susnigdhair upanāhayet || 4, 21 5 2
kumbhīkāṁ pākamāpannāṁ bhindyācchuddhāṁ tu ropayet | 4, 21 6 1
tailena triphalālodhratindukāmrātakena tu || 4, 21 6 2
grāhayitvā jalaukobhir alajīṁ secayettataḥ | 4, 21 7 1
kaṣāyaisteṣu siddhaṁ ca tailaṁ ropaṇamiṣyate || 4, 21 7 2
balātailena koṣṇena mṛditaṁ pariṣecayet | 4, 21 8 1
madhuraiḥ sarpiṣā snigdhaiḥ sukhoṣṇair upanāhayet || 4, 21 8 2
saṁmūḍhapiḍakāṁ kṣipraṁ jalaukobhir upācaret | 4, 21 9 1
bhittvā paryāgatāṁ cāpi lepayet kṣaudrasarpiṣā || 4, 21 9 2
avamanthe gate pākaṁ bhinne tailaṁ vidhīyate | 4, 21 10 1
dhavāśvakarṇapattaṅgasallakītindukīkṛtam || 4, 21 10 2
kriyāṁ puṣkarikāyāṁ tu śītāṁ sarvāṁ prayojayet | 4, 21 11 1
jalaukobhir hareccāsṛk sarpiṣā cāvasecayet || 4, 21 11 2
sparśahānyāṁ haredraktaṁ pradihyānmadhurairapi | 4, 21 12 1
kṣīrekṣurasasarpirbhiḥ secayecca suśītalaiḥ || 4, 21 12 2
piḍakāmuttamākhyāṁ ca baḍiśenoddharedbhiṣak | 4, 21 13 1
uddhṛtya madhusaṁyuktaiḥ kaṣāyair avacūrṇayet || 4, 21 13 2
rasakriyā vidhātavyā likhite śataponake | 4, 21 14 1
pṛthakparṇyādisiddhaṁ ca deyaṁ tailamanantaram || 4, 21 14 2
kriyāṁ kuryādbhiṣak prājñastvakpākasya visarpavat | 4, 21 15 1
raktavidradhivaccāpi kriyā śoṇitaje 'rbude || 4, 21 15 2
kaṣāyakalkasarpīṁṣi tailaṁ cūrṇaṁ rasakriyām | 4, 21 16 1
śodhanaṁ ropaṇaṁ caiva vīkṣya vīkṣyāvacārayet || 4, 21 16 2
hitaṁ ca sarpiṣaḥ pānaṁ pathyaṁ cāpi virecanam | 4, 21 17 1
hitaḥ śoṇitamokṣaś ca yaccāpi laghu bhojanam || 4, 21 17 2
arbudaṁ māṁsapākaṁ ca vidradhiṁ tilakālakam | 4, 21 18 1
pratyākhyāya prakurvīta bhiṣak samyak pratikriyām || 4, 21 18 2
athāto mukharogacikitsitaṁ vyākhyāsyāmaḥ || 4, 22 1 1
yathovāca bhagavān dhanvantariḥ || 4, 22 2 1
caturvidhena snehena madhūcchiṣṭayutena ca | 4, 22 3 1
vātaje 'bhyañjanaṁ kuryānnāḍīsvedaṁ ca buddhimān || 4, 22 3 2
vidadhyādoṣṭhakope tu sālvaṇaṁ copanāhane | 4, 22 4 1
mastiṣke caiva nasye ca tailaṁ vātaharaṁ hitam || 4, 22 4 2
śrīveṣṭakaṁ sarjarasaṁ suradāru saguggulu | 4, 22 5 1
yaṣṭīmadhukacūrṇaṁ tu vidadhyāt pratisāraṇam || 4, 22 5 2
pittaraktābhighātotthaṁ jalaukobhir upācaret | 4, 22 6 1
pittavidradhivaccāpi kriyāṁ kuryād aśeṣataḥ || 4, 22 6 2
śirovirecanaṁ dhūmaḥ svedaḥ kavala eva ca | 4, 22 7 1
hṛte rakte prayoktavyamoṣṭhakope kaphātmake || 4, 22 7 2
tryūṣaṇaṁ svarjikākṣāro yavakṣāro viḍaṁ tathā | 4, 22 8 1
kṣaudrayuktaṁ vidhātavyametacca pratisāraṇam || 4, 22 8 2
medoje svedite bhinne śodhite jvalano hitaḥ | 4, 22 9 1
priyaṅgutriphalālodhraṁ sakṣaudraṁ pratisāraṇam || 4, 22 9 2
etadoṣṭhaprakopānāṁ sādhyānāṁ karma kīrtitam | 4, 22 10 1
dantamūlagatānāṁ tu rogāṇāṁ karma vakṣyate || 4, 22 10 2
śītāde hṛtarakte tu toye nāgarasarṣapān | 4, 22 11 1
niṣkvāthya triphalāṁ mustaṁ gaṇḍūṣaḥ sarasāñjanaḥ || 4, 22 11 2
priyaṅgavaśca mustaṁ ca triphalā ca pralepanam | 4, 22 12 1
nasyaṁ ca triphalāsiddhaṁ madhukotpalapadmakaiḥ || 4, 22 12 2
dantapuppuṭake kāryaṁ taruṇe raktamokṣaṇam | 4, 22 13 1
sapañcalavaṇaḥ kṣāraḥ sakṣaudraḥ pratisāraṇam || 4, 22 13 2
hitaḥ śirovirekaśca nasyaṁ snigdhaṁ ca bhojanam | 4, 22 14 1
visrāvite dantaveṣṭe vraṇāṁstu pratisārayet || 4, 22 14 2
rodhrapattaṅgayaṣṭyāhvalākṣācūrṇair madhūttaraiḥ | 4, 22 15 1
gaṇḍūṣe kṣīriṇo yojyāḥ sakṣaudraghṛtaśarkarāḥ || 4, 22 15 2
kākolyādau daśakṣīrasiddhaṁ sarpiśca nasyataḥ | 4, 22 16 1
śauṣire hṛtarakte tu rodhramustarasāñjanaiḥ || 4, 22 16 2
sakṣaudraiḥ śasyate lepo gaṇḍūṣe kṣīriṇo hitāḥ | 4, 22 17 1
sārivotpalayaṣṭyāhvasāvarāgurucandanaiḥ || 4, 22 17 2
kṣīre daśaguṇe siddhaṁ sarpirnasye ca pūjitam | 4, 22 18 1
kriyāṁ paridare kuryācchītādoktāṁ vicakṣaṇaḥ || 4, 22 18 2
saṁśodhyobhayataḥ kāryaṁ śiraścopakuśe tathā | 4, 22 19 1
kākodumbarikāgojīpatrair visrāvayedasṛk || 4, 22 19 2
kṣaudrayuktaiśca lavaṇaiḥ savyoṣaiḥ pratisārayet | 4, 22 20 1
pippalīḥ sarṣapāñ śvetānnāgaraṁ naiculaṁ phalam || 4, 22 20 2
sukhodakena saṁsṛjya kavalaṁ cāpi dhārayet | 4, 22 21 1
ghṛtaṁ madhurakaiḥ siddhaṁ hitaṁ kavalanasyayoḥ || 4, 22 21 2
śastreṇa dantavaidarbhe dantamūlāni śodhayet | 4, 22 22 1
tataḥ kṣāraṁ prayuñjīta kriyāḥ sarvāśca śītalāḥ || 4, 22 22 2
uddhṛtyādhikadantaṁ tu tato 'gnimavacārayet | 4, 22 23 1
kṛmidantakavaccāpi vidhiḥ kāryo vijānatā || 4, 22 23 2
chittvādhimāṁsaṁ sakṣaudrair ebhiścūrṇair upācaret | 4, 22 24 1
vacātejovatīpāṭhāsvarjikāyāvaśūkajaiḥ || 4, 22 24 2
kṣaudradvitīyāḥ pippalyaḥ kavalaścātra kīrtitaḥ | 4, 22 25 1
paṭolatriphalānimbakaṣāyaścātra dhāvane | 4, 22 25 2
hitaḥ śirovirekaśca dhūmo vairecanaśca yaḥ || 4, 22 25 3
sāmānyaṁ karma nāḍīnāṁ viśeṣaṁ cātra me śṛṇu | 4, 22 26 1
nāḍīvraṇaharaṁ karma dantanāḍīṣu kārayet || 4, 22 26 2
yaṁ dantamabhijāyeta nāḍī taṁ dantamuddharet | 4, 22 27 1
chittvā māṁsāni śastreṇa yadi noparijo bhavet || 4, 22 27 2
śodhayitvā daheccāpi kṣāreṇa jvalanena vā | 4, 22 28 1
bhinattyupekṣite dante hanukāsthi gatirdhruvam || 4, 22 28 2
samūlaṁ daśanaṁ tasmād uddharedbhagnamasthiram | 4, 22 29 1
uddhṛte tūttare dante samūle sthirabandhane || 4, 22 29 2
raktātiyogāt pūrvoktā rogā ghorā bhavanti hi | 4, 22 30 1
kāṇaḥ saṁjāyate janturarditaṁ cāsya jāyate || 4, 22 30 2
calamapyuttaraṁ dantamato nāpaharedbhiṣak | 4, 22 31 1
dhāvane jātimadanasvādukaṇṭakakhādiram || 4, 22 31 2
kaṣāyaṁ jātimadanakaṭukasvādukaṇṭakaiḥ | 4, 22 32 1
yaṣṭyāhvarodhramañjiṣṭhākhadiraiścāpi yat kṛtam || 4, 22 32 2
tailaṁ saṁśodhanaṁ taddhi hanyāddantagatāṁ gatim | 4, 22 33 1
kīrtitā dantamūle tu kriyā danteṣu vakṣyate || 4, 22 33 2
snehānāṁ kavalāḥ koṣṇāḥ sarpiṣastraivṛtasya vā | 4, 22 34 1
niryūhāścānilaghnānāṁ dantaharṣapramardanāḥ || 4, 22 34 2
snaihikaśca hito dhūmo nasyaṁ snigdhaṁ ca bhojanam | 4, 22 35 1
raso rasayavāgvaśca kṣīraṁ saṁtānikā ghṛtam || 4, 22 35 2
śirobastirhitaścāpi kramo yaścānilāpahaḥ | 4, 22 36 1
ahiṁsan dantamūlāni śarkarāmuddharedbhiṣak || 4, 22 36 2
lākṣācūrṇair madhuyutaistatastāḥ pratisārayet | 4, 22 37 1
dantaharṣakriyāṁ cāpi kuryānniravaśeṣataḥ || 4, 22 37 2
kapālikā kṛcchratamā tatrāpyeṣā kriyā hitā | 4, 22 38 1
jayedvisrāvaṇaiḥ svinnamacalaṁ kṛmidantakam || 4, 22 38 2
tathāvapīḍair vātaghnaiḥ snehagaṇḍūṣadhāraṇaiḥ | 4, 22 39 1
bhadradārvādivarṣābhūlepaiḥ snigdhaiśca bhojanaiḥ || 4, 22 39 2
calamuddhṛtya ca sthānaṁ vidahet suṣirasya ca | 4, 22 40 1
tato vidārīyaṣṭyāhvaśṛṅgāṭakakaserukaiḥ || 4, 22 40 2
tailaṁ daśaguṇe kṣīre siddhaṁ nasye hitaṁ bhavet | 4, 22 41 1
hanumokṣe samuddiṣṭāṁ kuryāccārditavat kriyām || 4, 22 41 2
phalānyamlāni śītāmbu rūkṣānnaṁ dantadhāvanam | 4, 22 42 1
tathātikaṭhinān bhakṣyān dantarogī vivarjayet || 4, 22 42 2
sādhyānāṁ dantarogāṇāṁ cikitsitamudīritam | 4, 22 43 1
jihvāgatānāṁ sādhyānāṁ karma vakṣyāmi siddhaye || 4, 22 43 2
oṣṭhaprakope 'nilaje yaduktaṁ prāk cikitsitam | 4, 22 44 1
kaṇṭakeṣvanilottheṣu tat kāryaṁ bhiṣajā bhavet || 4, 22 44 2
pittajeṣu vighṛṣṭeṣu niḥsṛte duṣṭaśoṇite | 4, 22 45 1
pratisāraṇagaṇḍūṣaṁ nasyaṁ ca madhuraṁ hitam || 4, 22 45 2
kaṇṭakeṣu kaphottheṣu likhiteṣvasṛjaḥ kṣaye | 4, 22 46 1
pippalyādirmadhuyutaḥ kāryastu pratisāraṇe || 4, 22 46 2
gṛhṇīyāt kavalāṁścāpi gaurasarṣapasaindhavaiḥ | 4, 22 47 1
paṭolanimbavārtākukṣārayūṣaiśca bhojayet || 4, 22 47 2
upajihvāṁ tu saṁlikhya kṣāreṇa pratisārayet | 4, 22 48 1
śirovirekagaṇḍūṣadhūmaiścainamupācaret || 4, 22 48 2
jihvāgatānāṁ karmoktaṁ tālavyānāṁ pravakṣyate | 4, 22 49 1
aṅguṣṭhāṅgulisaṁdaṁśenākṛṣya galaśuṇḍikām || 4, 22 49 2
chedayenmaṇḍalāgreṇa jihvopari tu saṁsthitām | 4, 22 50 1
notkṛṣṭaṁ caiva hīnaṁ ca tribhāgaṁ chedayedbhiṣak || 4, 22 50 2
atyādānāt sravedraktaṁ tannimittaṁ mriyeta ca | 4, 22 51 1
hīnacchedādbhavecchopho lālā nidrā bhramastamaḥ || 4, 22 51 2
tasmād vaidyaḥ prayatnena dṛṣṭakarmā viśāradaḥ | 4, 22 52 1
galaśuṇḍīṁ tu saṁchidya kuryāt prāptamimaṁ kramam || 4, 22 52 2
maricātiviṣāpāṭhāvacākuṣṭhakuṭannaṭaiḥ | 4, 22 53 1
kṣaudrayuktaiḥ salavaṇaistatastāṁ pratisārayet || 4, 22 53 2
vacāmativiṣāṁ pāṭhāṁ rāsnāṁ kaṭukarohiṇīm | 4, 22 54 1
niṣkvāthya picumandaṁ ca kavalaṁ tatra yojayet || 4, 22 54 2
iṅgudīkiṇihīdantīsaralāsuradārubhiḥ | 4, 22 55 1
pañcāṅgīṁ kārayet piṣṭair vartiṁ gandhottarāṁ śubhām || 4, 22 55 2
tato dhūmaṁ pibejjanturdvirahnaḥ kaphanāśanam | 4, 22 56 1
kṣārasiddheṣu mudgeṣu yūṣaścāpyaśane hitaḥ || 4, 22 56 2
tuṇḍikeryadhruṣe kūrme saṁghāte tālupuppuṭe | 4, 22 57 1
eṣa eva vidhiḥ kāryo viśeṣaḥ śastrakarmaṇi || 4, 22 57 2
tālupāke tu kartavyaṁ vidhānaṁ pittanāśanam | 4, 22 58 1
snehasvedau tāluśoṣe vidhiścānilanāśanaḥ || 4, 22 58 2
kīrtitaṁ tālujānāṁ tu kaṇṭhyānāṁ karma vakṣyate | 4, 22 59 1
sādhyānāṁ rohiṇīnāṁ tu hitaṁ śoṇitamokṣaṇam || 4, 22 59 2
chardanaṁ dhūmapānaṁ ca gaṇḍūṣo nasyakarma ca | 4, 22 60 1
vātikīṁ tu hṛte rakte lavaṇaiḥ pratisārayet || 4, 22 60 2
sukhoṣṇān snehagaṇḍūṣān dhārayeccāpyabhīkṣṇaśaḥ | 4, 22 61 1
pataṅgaśarkarākṣaudraiḥ paittikīṁ pratisārayet || 4, 22 61 2
drākṣāparūṣakakvātho hitaśca kavalagrahe | 4, 22 62 1
agāradhūmakaṭukaiḥ ślaiṣmikīṁ pratisārayet || 4, 22 62 2
śvetāviḍaṅgadantīṣu tailaṁ siddhaṁ sasaindhavam | 4, 22 63 1
nasyakarmaṇi yoktavyaṁ tathā kavaladhāraṇe || 4, 22 63 2
pittavat sādhayedvaidyo rohiṇīṁ raktasaṁbhavām | 4, 22 64 1
visrāvya kaṇṭhaśālūkaṁ sādhayettuṇḍikerivat || 4, 22 64 2
ekakālaṁ yavānnaṁ ca bhuñjīta snigdhamalpaśaḥ | 4, 22 65 1
upajihvikavaccāpi sādhayedadhijihvikām || 4, 22 65 2
ekavṛndaṁ tu visrāvya vidhiṁ śodhanamācaret | 4, 22 66 1
gilāyuścāpi yo vyādhistaṁ ca śastreṇa sādhayet || 4, 22 66 2
amarmasthaṁ supakvaṁ ca bhedayedgalavidradhim | 4, 22 67 1
vātāt sarvasaraṁ cūrṇair lavaṇaiḥ pratisārayet || 4, 22 67 2
tailaṁ vātaharaiḥ siddhaṁ hitaṁ kavalanasyayoḥ | 4, 22 68 1
tato 'smai snaihikaṁ dhūmamimaṁ dadyādvicakṣaṇaḥ || 4, 22 68 2
śālarājādanairaṇḍasāraiṅgudamadhūkajāḥ | 4, 22 69 1
majjāno gugguludhyāmamāṁsīkālānusārivāḥ | 4, 22 69 2
śrīsarjarasaśaileyamadhūcchiṣṭāni cāharet || 4, 22 69 3
tatsarvaṁ sukṛtaṁ cūrṇaṁ snehenāloḍya yuktitaḥ | 4, 22 70 1
ṭiṇṭūkavṛntaṁ sakṣaudraṁ matimāṁstena lepayet || 4, 22 70 2
eṣa sarvasare dhūmaḥ praśastaḥ snaihiko mataḥ | 4, 22 71 1
kaphaghno mārutaghnaśca mukharogavināśanaḥ || 4, 22 71 2
pittātmake sarvasare śuddhakāyasya dehinaḥ | 4, 22 72 1
sarvaḥ pittaharaḥ kāryo vidhirmadhuraśītalaḥ || 4, 22 72 2
pratisāraṇagaṇḍūṣau dhūmaḥ saṁśodhanāni ca | 4, 22 73 1
kaphātmake sarvasare vidhiṁ kuryāt kaphāpaham || 4, 22 73 2
pibedativiṣāṁ pāṭhāṁ mustaṁ ca suradāru ca | 4, 22 74 1
rohiṇīṁ kaṭukākhyāṁ ca kuṭajasya phalāni ca || 4, 22 74 2
gavāṁ mūtreṇa manujo bhāgair dharaṇasaṁmitaiḥ | 4, 22 75 1
eṣa sarvān kaphakṛtān rogān yogo 'pakarṣati || 4, 22 75 2
kṣīrekṣurasagomūtradadhimastvamlakāñjikaiḥ | 4, 22 76 1
vidadhyāt kavalān vīkṣya doṣaṁ tailaghṛtair api || 4, 22 76 2
rogāṇāṁ mukhajātānāṁ sādhyānāṁ karma kīrtitam | 4, 22 77 1
asādhyā api vakṣyante rogā ye tatra kīrtitāḥ || 4, 22 77 2
oṣṭhaprakope varjyāḥ syurmāṁsaraktatridoṣajāḥ | 4, 22 78 1
dantamūleṣu varjyau tu triliṅgagatisauṣirau || 4, 22 78 2
danteṣu ca na sidhyanti śyāvadālanabhañjanāḥ | 4, 22 79 1
jihvāgateṣvalāsastu tālavyeṣvarbudaṁ tathā || 4, 22 79 2
svaraghno valayo vṛndo vidāryalasa eva ca | 4, 22 80 1
galauṣṭho māṁsatānaśca śataghnī rohiṇī ca yā || 4, 22 80 2
asādhyāḥ kīrtitā hyete rogā nava daśaiva ca | 4, 22 81 1
teṣāṁ cāpi kriyāṁ vaidyaḥ pratyākhyāya samācaret || 4, 22 81 2
athātaḥ śophānāṁ cikitsitaṁ vyākhyāsyāmaḥ || 4, 23 1 1
yathovāca bhagavān dhanvantariḥ || 4, 23 2 1
ṣaḍvidho 'vayavasamutthaḥ śopho 'bhihito lakṣaṇataḥ pratīkārataśca sarvasarastu pañcavidhastadyathā ,«vātapittaśleṣmasannipātaviṣanimittaḥ ||» 4, 23 3 1
tatrāpatarpitasyādhvagamanādatimātramabhyavaharato vā piṣṭānnaharitakaśākalavaṇāni kṣīṇasya vātimātramamlam upasevamānasya ,«mṛtpakvaloṣṭakaṭaśarkarānūpaudakamāṁsasevanād ajīrṇino vā grāmyadharmasevanādviruddhāhārasevanāt vā »,«hastyaśvoṣṭrarathapadātisaṁkṣobhaṇādayo sitasya doṣā dhātūn pradūṣya śvayathumāpādayantyakhile śarīre ||» 4, 23 4 1
tatra vātaśvayathuraruṇaḥ kṛṣṇo vā mṛduranavasthitāstodādayaścātra vedanāviśeṣāḥ pittaśvayathuḥ pītaḥ sarakto vā mṛduḥ ,"śīghrānusāryūṣādayaścātra vedanāviśeṣāḥ śleṣmaśvayathuḥ pāṇḍuḥ śuklo vā snigdhaḥ kaṭhinaḥ śīto mandānusārī kaṇḍvādayaścātra ",«vedanāviśeṣāḥ sannipātaśvayathuḥ sarvavarṇavedano viṣanimittastu garopayogādduṣṭatoyasevanāt prakuthitodakāvagāhanāt »,«saviṣasattvadigdhacūrṇāvacūrṇanādvā saviṣamūtrapurīṣaśukraspṛṣṭānāṁ vā tṛṇakāṣṭhādīnāṁ saṁsparśanāt sa tu mṛduḥ kṣiprotthāno »,"'valambī calo 'calo vā dāhapākarāgaprāyaśca bhavati ||" 4, 23 5 1
bhavanti cātra | 4, 23 6 1
doṣāḥ śvayathumūrdhvaṁ hi kurvantyāmāśayasthitāḥ | 4, 23 6 2
pakvāśayasthā madhye ca varcaḥsthānagatāstvadhaḥ || 4, 23 6 3
kṛtsnaṁ dehamanuprāptāḥ kuryuḥ sarvasaraṁ tathā | 4, 23 7 1
śvayathurmadhyadeśe yaḥ sa kaṣṭaḥ sarvagaśca yaḥ || 4, 23 7 2
ardhāṅge 'riṣṭabhūtaśca yaścordhvaṁ parisarpati | 4, 23 8 1
śvāsaḥ pipāsā daurbalyaṁ jvaraśchardirarocakaḥ || 4, 23 8 2
hikkātīsārakāsāśca śūnaṁ saṁkṣapayanti hi | 4, 23 9 1
sāmānyato viśeṣācca teṣāṁ vakṣyāmi bheṣajam || 4, 23 9 2
śophinaḥ sarva eva parihareyuramlalavaṇadadhiguḍavasāpayastailaghṛtapiṣṭamayagurūṇi || 4, 23 10 1
tatra vātaśvayathau traivṛtameraṇḍatailaṁ vā māsamardhamāsaṁ vā pāyayet nyagrodhādikakaṣāyasiddhaṁ sarpiḥ pittaśvayathau ,"āragvadhādisiddhaṁ sarpiḥ śleṣmaśvayathau sannipātaśvayathau snuhīkṣīrapātraṁ dvādaśabhir amlapātraiḥ pratisaṁsṛjya ",«dantīdravantīpratīvāpaṁ sarpiḥ pācayitvā pāyayet viṣanimitteṣu kalpeṣu pratīkāraḥ ||» 4, 23 11 1
ata ūrdhvaṁ sāmānyacikitsitam upadekṣyāmaḥ tilvakaghṛtacaturthāni yānyuktānyudareṣu tato 'nyatamam upayujyamānaṁ ,"śvayathumapahanti mūtravartikriyāṁ vā seveta navāyasaṁ vāharaharmadhunā ",«viḍaṅgātiviṣākuṭajaphalabhadradārunāgaramaricacūrṇaṁ vā dharaṇamuṣṇāmbunā trikaṭukṣārāyaścūrṇāni vā triphalākaṣāyeṇa mūtraṁ »,«vā tulyakṣīraṁ harītakīṁ vā tulyaguḍām upayuñjīta devadāruśuṇṭhīṁ vā gugguluṁ vā mūtreṇa varṣābhūkaṣāyānupānaṁ vā tulyaguḍaṁ »,"śṛṅgaveraṁ vā varṣābhūkaṣāyaṁ mūlakalkaṁ vā saśṛṅgaveraṁ payo 'nupānamaharaharmāsaṁ vyoṣavarṣābhūkaṣāyasiddhena vā sarpiṣā ",«mudgolumbān bhakṣayet pippalīpippalīmūlacavyacitrakamayūrakavarṣābhūsiddhaṁ vā kṣīraṁ pibet sahauṣadhamuraṅgīmūlasiddhaṁ »,«vā trikaṭukairaṇḍaśyāmāmūlasiddhaṁ vā varṣābhūśṛṅgaverasahādevadārusiddhaṁ vā tathālābubibhītakaphalakalkaṁ vā taṇḍulāmbunā »,«kṣīrapippalīmaricaśṛṅgaverānusiddhena ca mudgayūṣeṇālavaṇenālpasnehena bhojayedyavānnaṁ godhūmānnaṁ vā »,«vṛkṣakārkanaktamālanimbavarṣābhūkvāthaiśca pariṣekaḥ sarṣapasuvarcalāsaindhavaśārṅgeṣṭābhiśca pradehaḥ kāryo yathādoṣaṁ ca »,«vamanavirecanāsthāpanāni tīkṣṇānyajasram upaseveta snehasvedopanāhāṁśca sirābhiścābhīkṣṇaṁ »,"śoṇitamavasecayedanyatropadravaśophāditi ||" 4, 23 12 1
bhavati cātra | 4, 23 13 1
piṣṭānnamamlaṁ lavaṇāni madyaṁ mṛdaṁ divāsvapnam ajāṅgalaṁ ca | 4, 23 13 2
striyo ghṛtaṁ tailapayogurūṇi śophaṁ jighāṁsuḥ parivarjayettu || 4, 23 13 3
athāto 'nāgatābādhāpratiṣedhaṁ vyākhyāsyāmaḥ || 4, 24 1 1
yathovāca bhagavān dhanvantariḥ || 4, 24 2 1
utthāyotthāya satataṁ svasthenārogyamicchatā | 4, 24 3 1
dhīmatā yadanuṣṭheyaṁ tat sarvaṁ sampravakṣyate || 4, 24 3 2
tatrādau dantapavanaṁ dvādaśāṅgulamāyatam | 4, 24 4 1
kaniṣṭhikāparīṇāham ṛjvagranthitam avraṇam || 4, 24 4 2
ayugmagranthi yaccāpi pratyagraṁ śastabhūmijam | 4, 24 5 1
avekṣyartuṁ ca doṣaṁ ca rasaṁ vīryaṁ ca yojayet || 4, 24 5 2
kaṣāyaṁ madhuraṁ tiktaṁ kaṭukaṁ prātarutthitaḥ | 4, 24 6 1
nimbaśca tiktake śreṣṭhaḥ kaṣāye khadirastathā || 4, 24 6 2
madhūko madhure śreṣṭhaḥ karañjaḥ kaṭuke tathā | 4, 24 7 1
kṣaudravyoṣatrivargāktaṁ satailaṁ saindhavena ca || 4, 24 7 2
cūrṇena tejovatyāśca dantānnityaṁ viśodhayet | 4, 24 8 1
ekaikaṁ gharṣayeddantaṁ mṛdunā kūrcakena ca || 4, 24 8 2
dantaśodhanacūrṇena dantamāṁsānyabādhayan | 4, 24 9 1
taddaurgandhyopadehau tu śleṣmāṇaṁ cāpakarṣati || 4, 24 9 2
vaiśadyamannābhiruciṁ saumanasyaṁ karoti ca | 4, 24 10 1
na khādedgalatālvoṣṭhajihvārogasamudbhave || 4, 24 10 2
athāsyapāke śvāse ca kāsahikkāvamīṣu ca | 4, 24 11 1
durbalo 'jīrṇabhaktaśca mūrcchārto madapīḍitaḥ || 4, 24 11 2
śirorujārtastṛṣitaḥ śrāntaḥ pānaklamānvitaḥ | 4, 24 12 1
arditī karṇaśūlī ca dantarogī ca mānavaḥ || 4, 24 12 2
jihvānirlekhanaṁ raupyaṁ sauvarṇaṁ vārkṣam eva ca | 4, 24 13 1
tanmalāpaharaṁ śastaṁ mṛdu ślakṣṇaṁ daśāṅgulam || 4, 24 13 2
mukhavairasyadaurgandhyaśophajāḍyaharaṁ sukham | 4, 24 14 1
dantadārḍhyakaraṁ rucyaṁ snehagaṇḍūṣadhāraṇam || 4, 24 14 2
kṣīravṛkṣakaṣāyair vā kṣīreṇa ca vimiśritaiḥ | 4, 24 15 1
bhilloṭakakaṣāyeṇa tathaivāmalakasya vā || 4, 24 15 2
prakṣālayenmukhaṁ netre svasthaḥ śītodakena vā | 4, 24 16 1
nīlikāṁ mukhaśoṣaṁ ca piḍakāṁ vyaṅgam eva ca || 4, 24 16 2
raktapittakṛtān rogān sadya eva vināśayet | 4, 24 17 1
sukhaṁ laghu nirīkṣeta dṛḍhaṁ paśyati cakṣuṣā || 4, 24 17 2
mataṁ srotoñjanaṁ śreṣṭhaṁ viśuddhaṁ sindhusaṁbhavam | 4, 24 18 1
dāhakaṇḍūmalaghnaṁ ca dṛṣṭikledarujāpaham || 4, 24 18 2
tejorūpāvahaṁ caiva sahate mārutātapau | 4, 24 19 1
na netrarogā jāyante tasmād añjanamācaret || 4, 24 19 2
bhuktavāñchirasā snātaḥ śrāntaśchardanavāhanaiḥ | 4, 24 20 1
rātrau jāgaritaścāpi nāñjyājjvarita eva ca || 4, 24 20 2
karpūrajātīkakkolalavaṅgakaṭukāhvayaiḥ | 4, 24 21 1
sacūrṇapūgaiḥ sahitaṁ patraṁ tāmbūlajaṁ śubham || 4, 24 21 2
mukhavaiśadyasaugandhyakāntisauṣṭhavakārakam | 4, 24 22 1
hanudantasvaramalajihvendriyaviśodhanam || 4, 24 22 2
prasekaśamanaṁ hṛdyaṁ galāmayavināśanam | 4, 24 23 1
pathyaṁ suptotthite bhukte snāte vānte ca mānave || 4, 24 23 2
raktapittakṣatakṣīṇatṛṣṇāmūrcchāparītinām | 4, 24 24 1
rūkṣadurbalamartyānāṁ na hitaṁ cāsyaśoṣiṇām || 4, 24 24 2
śirogatāṁstathā rogāñchirobhaṅgo 'pakarṣati | 4, 24 25 1
keśānāṁ mārdavaṁ dairghyaṁ bahutvaṁ snigdhakṛṣṇatām || 4, 24 25 2
karoti śirasastṛptiṁ sutvakkam api cānanam | 4, 24 26 1
saṁtarpaṇaṁ cendriyāṇāṁ śirasaḥ pratipūraṇam || 4, 24 26 2
madhukaṁ kṣīraśuklā ca saralaṁ devadāru ca | 4, 24 27 1
kṣudrakaṁ pañcanāmānaṁ samabhāgāni saṁharet || 4, 24 27 2
teṣāṁ kalkakaṣāyābhyāṁ cakratailaṁ vipācayet | 4, 24 28 1
sadaiva śītalaṁ jantor mūrdhni tailaṁ pradāpayet || 4, 24 28 2
keśaprasādhanī keśyā rajojantumalāpahā | 4, 24 29 1
hanumanyāśiraḥkarṇaśūlaghnaṁ karṇapūraṇam || 4, 24 29 2
abhyaṅgo mārdavakaraḥ kaphavātanirodhanaḥ | 4, 24 30 1
dhātūnāṁ puṣṭijanano mṛjāvarṇabalapradaḥ || 4, 24 30 2
sekaḥ śramaghno 'nilahṛdbhagnasandhiprasādhakaḥ | 4, 24 31 1
kṣatāgnidagdhābhihatavighṛṣṭānāṁ rujāpahaḥ || 4, 24 31 2
jalasiktasya vardhante yathā mūle 'ṅkurāstaroḥ | 4, 24 32 1
tathā dhātuvivṛddhirhi snehasiktasya jāyate || 4, 24 32 2
sirāmukhai romakūpair dhamanībhiśca tarpayan | 4, 24 33 1
śarīrabalamādhatte yuktaḥ sneho 'vagāhane || 4, 24 33 2
tatra prakṛtisātmyartudeśadoṣavikāravit | 4, 24 34 1
tailaṁ ghṛtaṁ vā matimān yuñjyādabhyaṅgasekayoḥ || 4, 24 34 2
kevalaṁ sāmadoṣeṣu na kathaṁcana yojayet | 4, 24 35 1
taruṇajvaryajīrṇī ca nābhyaktavyaḥ kathaṁcana || 4, 24 35 2
tathā virikto vāntaśca nirūḍho yaśca mānavaḥ | 4, 24 36 1
pūrvayoḥ kṛcchratā vyādher asādhyatvam athāpi vā || 4, 24 36 2
śeṣāṇāṁ tadahaḥ proktā agnimāndyādayo gadāḥ | 4, 24 37 1
saṁtarpaṇasamutthānāṁ rogāṇāṁ naiva kārayet || 4, 24 37 2
śarīrāyāsajananaṁ karma vyāyāmasaṁjñitam | 4, 24 38 1
tat kṛtvā tu sukhaṁ dehaṁ vimṛdnīyāt samantataḥ || 4, 24 38 2
śarīropacayaḥ kāntirgātrāṇāṁ suvibhaktatā | 4, 24 39 1
dīptāgnitvamanālasyaṁ sthiratvaṁ lāghavaṁ mṛjā || 4, 24 39 2
śramaklamapipāsoṣṇaśītādīnāṁ sahiṣṇutā | 4, 24 40 1
ārogyaṁ cāpi paramaṁ vyāyāmādupajāyate || 4, 24 40 2
na cāsti sadṛśaṁ tena kiṁcit sthaulyāpakarṣaṇam | 4, 24 41 1
na ca vyāyāminaṁ martyamardayantyarayo balāt || 4, 24 41 2
na cainaṁ sahasākramya jarā samadhirohati | 4, 24 42 1
sthirībhavati māṁsaṁ ca vyāyāmābhiratasya ca || 4, 24 42 2
vyāyāmasvinnagātrasya padbhyāmudvartitasya ca | 4, 24 43 1
vyādhayo nopasarpanti siṁhaṁ kṣudramṛgā iva || 4, 24 43 2
vayorūpaguṇair hīnam api kuryāt sudarśanam | 4, 24 44 1
vyāyāmaṁ kurvato nityaṁ viruddham api bhojanam || 4, 24 44 2
vidagdhamavidagdhaṁ vā nirdoṣaṁ paripacyate | 4, 24 45 1
vyāyāmo hi sadā pathyo balināṁ snigdhabhojinām || 4, 24 45 2
sa ca śīte vasante ca teṣāṁ pathyatamaḥ smṛtaḥ | 4, 24 46 1
sarveṣvṛtuṣvaharahaḥ puṁbhir ātmahitaiṣibhiḥ || 4, 24 46 2
balasyārdhena kartavyo vyāyāmo hantyato 'nyathā | 4, 24 47 1
hṛdi sthānasthito vāyuryadā vaktraṁ prapadyate || 4, 24 47 2
vyāyāmaṁ kurvato jantostadbalārdhasya lakṣaṇam | 4, 24 48 1
vayobalaśarīrāṇi deśakālāśanāni ca || 4, 24 48 2
samīkṣya kuryādvyāyāmamanyathā rogamāpnuyāt | 4, 24 49 1
kṣayatṛṣṇārucicchardiraktapittabhramaklamāḥ || 4, 24 49 2
kāsaśoṣajvaraśvāsā ativyāyāmasaṁbhavāḥ | 4, 24 50 1
raktapittī kṛśaḥ śoṣī śvāsakāsakṣatāturaḥ || 4, 24 50 2
bhuktavān strīṣu ca kṣīṇastṛḍbhramārtaśca varjayet | 4, 24 51 1
udvartanaṁ vātaharaṁ kaphamedovilāpanam || 4, 24 51 2
sthirīkaraṇamaṅgānāṁ tvakprasādakaraṁ param | 4, 24 52 1
sirāmukhaviviktatvaṁ tvaksthasyāgneśca tejanam || 4, 24 52 2
udgharṣaṇotsādanābhyāṁ jāyeyātāmasaṁśayam | 4, 24 53 1
utsādanādbhavet strīṇāṁ viśeṣāt kāntimadvapuḥ || 4, 24 53 2
praharṣasaubhāgyamṛjālāghavādiguṇānvitam | 4, 24 54 1
udgharṣaṇaṁ tu vijñeyaṁ kaṇḍūkoṣṭhānilāpaham || 4, 24 54 2
ūrvoḥ saṁjanayatyāśu phenakaḥ sthairyalāghave | 4, 24 55 1
kaṇḍūkoṭhānilastambhamalarogāpahaśca saḥ || 4, 24 55 2
tejanaṁ tvaggatasyāgneḥ sirāmukhavivecanam | 4, 24 56 1
udgharṣaṇaṁ tviṣṭikayā kaṇḍūkoṭhavināśanam || 4, 24 56 2
nidrādāhaśramaharaṁ svedakaṇḍūtṛṣāpaham | 4, 24 57 1
hṛdyaṁ malaharaṁ śreṣṭhaṁ sarvendriyavibodhanam || 4, 24 57 2
tandrāpāpmopaśamanaṁ tuṣṭidaṁ puṁstvavardhanam | 4, 24 58 1
raktaprasādanaṁ cāpi snānamagneśca dīpanam || 4, 24 58 2
uṣṇena śirasaḥ snānamahitaṁ cakṣuṣaḥ sadā | 4, 24 59 1
śītena śirasaḥ snānaṁ cakṣuṣyamiti nirdiśet || 4, 24 59 2
śleṣmamārutakope tu jñātvā vyādhibalābalam | 4, 24 60 1
kāmamuṣṇaṁ śiraḥsnānaṁ bhaiṣajyārthaṁ samācaret || 4, 24 60 2
atiśītāmbu śīte ca śleṣmamārutakopanam | 4, 24 61 1
atyuṣṇam uṣṇakāle ca pittaśoṇitakopanam || 4, 24 61 2
taccātisārajvaritakarṇaśūlānilārtiṣu | 4, 24 62 1
ādhmānārocakājīrṇabhuktavatsu ca garhitam || 4, 24 62 2
saubhāgyadaṁ varṇakaraṁ prītyojobalavardhanam | 4, 24 63 1
svedadaurgandhyavaivarṇyaśramaghnamanulepanam || 4, 24 63 2
snānaṁ yeṣāṁ niṣiddhaṁ tu teṣāmapyanulepanam | 4, 24 64 1
rakṣoghnamatha caujasyaṁ saubhāgyakaramuttamam || 4, 24 64 2
sumanombararatnānāṁ dhāraṇaṁ prītivardhanam | 4, 24 65 1
mukhālepāddṛḍhaṁ cakṣuḥ pīnagaṇḍaṁ tathānanam || 4, 24 65 2
avyaṅgapiḍakaṁ kāntaṁ bhavatyambujasannibham | 4, 24 66 1
pakṣmalaṁ viśadaṁ kāntamamalojjvalamaṇḍalam || 4, 24 66 2
netramañjanasaṁyogādbhaveccāmalatārakam | 4, 24 67 1
yaśasyaṁ svargyamāyuṣyaṁ dhanadhānyavivardhanam || 4, 24 67 2
devatātithiviprāṇāṁ pūjanaṁ gotravardhanam | 4, 24 68 1
āhāraḥ prīṇanaḥ sadyo balakṛd dehadhārakaḥ || 4, 24 68 2
āyustejaḥsamutsāhasmṛtyojo'gnivivardhanaḥ | 4, 24 69 1
pādaprakṣālanaṁ pādamalarogaśramāpaham || 4, 24 69 2
cakṣuḥprasādanaṁ vṛṣyaṁ rakṣoghnaṁ prītivardhanam | 4, 24 70 1
nidrākaro dehasukhaścakṣuṣyaḥ śramasuptinut || 4, 24 70 2
pādatvaṅmṛdukārī ca pādābhyaṅgaḥ sadā hitaḥ | 4, 24 71 1
pādarogaharaṁ vṛṣyaṁ rakṣoghnaṁ prītivardhanam || 4, 24 71 2
sukhapracāramojasyaṁ sadā pādatradhāraṇam | 4, 24 72 1
anārogyamanāyuṣyaṁ cakṣuṣor upaghātakṛt || 4, 24 72 2
pādābhyām anupānadbhyāṁ sadā caṅkramaṇaṁ nṛṇām | 4, 24 73 1
pāpmopaśamanaṁ keśanakharomāpamārjanam || 4, 24 73 2
harṣalāghavasaubhāgyakaram utsāhavardhanam | 4, 24 74 1
bāṇavāraṁ mṛjāvarṇatejobalavivardhanam || 4, 24 74 2
pavitraṁ keśyamuṣṇīṣaṁ vātātaparajo'paham | 4, 24 75 1
varṣānilarajogharmahimādīnāṁ nivāraṇam || 4, 24 75 2
varṇyaṁ cakṣuṣyamaujasyaṁ śaṁkaraṁ chatradhāraṇam | 4, 24 76 1
śunaḥ sarīsṛpavyālaviṣāṇibhyo bhayāpaham || 4, 24 76 2
śramaskhalanadoṣaghnaṁ sthavire ca praśasyate | 4, 24 77 1
sattvotsāhabalasthairyadhairyavīryavivardhanam || 4, 24 77 2
avaṣṭambhakaraṁ cāpi bhayaghnaṁ daṇḍadhāraṇam | 4, 24 78 1
āsyā varṇakaphasthaulyasaukumāryakarī sukhā || 4, 24 78 2
adhvā varṇakaphasthaulyasaukumāryavināśanaḥ | 4, 24 79 1
atyadhvā viparīto 'smājjarādaurbalyakṛcca saḥ || 4, 24 79 2
yattu caṅkramaṇaṁ nātidehapīḍākaraṁ bhavet | 4, 24 80 1
tadāyurbalamedhāgnipradam indriyabodhanam || 4, 24 80 2
śramānilaharaṁ vṛṣyaṁ puṣṭinidrādhṛtipradam | 4, 24 81 1
sukhaṁ śayyāsanaṁ duḥkhaṁ viparītaguṇaṁ matam || 4, 24 81 2
vālavyajanamaujasyaṁ makṣikādīnapohati | 4, 24 82 1
śoṣadāhaśramasvedamūrcchāghno vyajanānilaḥ || 4, 24 82 2
prītinidrākaraṁ vṛṣyaṁ kaphavātaśramāpaham | 4, 24 83 1
saṁvāhanaṁ māṁsaraktatvakprasādakaraṁ sukham || 4, 24 83 2
pravātaṁ raukṣyavaivarṇyastambhakṛddāhapaktinut | 4, 24 84 1
svedamūrcchāpipāsāghnam apravātamato 'nyathā || 4, 24 84 2
sukhaṁ vātaṁ praseveta grīṣme śaradi mānavaḥ | 4, 24 85 1
nivātaṁ hy āyuṣe sevyamārogyāya ca sarvadā || 4, 24 85 2
ātapaḥ pittatṛṣṇāgnisvedamūrcchābhramāsrakṛt | 4, 24 86 1
dāhavaivarṇyakārī ca chāyā caitānapohati || 4, 24 86 2
agnirvātakaphastambhaśītavepathunāśanaḥ | 4, 24 87 1
āmābhiṣyandajaraṇo raktapittapradūṣaṇaḥ || 4, 24 87 2
puṣṭivarṇabalotsāhamagnidīptimatandritām | 4, 24 88 1
karoti dhātusāmyaṁ ca nidrā kāle niṣevitā || 4, 24 88 2
tatrādita eva nīcanakharomṇā śucinā śuklavāsasā laghūṣṇīṣacchatropānatkena daṇḍapāṇinā kāle hitamitamadhurapūrvābhibhāṣiṇā ,«bandhubhūtena bhūtānāṁ guruvṛddhānumatena susahāyenānanyamanasā khalūpacaritavyaṁ tad api na rātrau na »,«keśāsthikaṇṭakāśmatuṣabhasmotkarakapālāṅgārāmedhyasnānabalibhūmiṣu na viṣamendrakīlacatuṣpathaśvabhrāṇām upariṣṭāt ||» 4, 24 89 1
na rājadviṣṭaparuṣapaiśunyānṛtāni vadet na devabrāhmaṇapitṛparivādāṁśca na narendradviṣṭonmattapatitakṣudranīcānupāsīta || 4, 24 90 1
vṛkṣaparvataprapātaviṣamavalmīkaduṣṭavājikuñjarādyadhirohaṇāni pariharet pūrṇanadīsamudrāviditapalvalaśvabhrakūpāvataraṇāni ,«bhinnaśūnyāgāraśmaśānavijanāraṇyavāsāgnisaṁbhramavyālabhujaṅgakīṭasevāśca »,«grāmāghātakalahaśastrasannipātavyālasarīsṛpaśṛṅgisannikarṣāṁśca ||» 4, 24 91 1
nāgnigogurubrāhmaṇapreṅkhādampatyantareṇa yāyāt | 4, 24 92 1
na śavamanuyāyāt | 4, 24 92 2
devagobrāhmaṇacaityadhvajarogipatitapāpakāriṇāṁ ca chāyāṁ nākrameta | 4, 24 92 3
nāstaṁ gacchantamudyantaṁ vādityaṁ vīkṣeta | 4, 24 92 4
gāṁ dhāpayantīṁ dhayantīṁ paraśasyaṁ vā carantīṁ na kasmaicidācakṣīta na colkāpātotpātendradhanūṁṣi | 4, 24 92 5
nāgniṁ mukhenopadhamet | 4, 24 92 6
nāpo bhūmiṁ vā pāṇipādenābhihanyāt || 4, 24 92 7
na vegān dhārayed vātamūtrapurīṣādīnām | 4, 24 93 1
na bahirvegān grāmanagaradevatāyatanaśmaśānacatuṣpathasalilāśayapathisaṁnikṛṣṭān utsṛjenna prakāśaṁ na ,«vāyvagnisalilasomārkagogurupratimukham ||» 4, 24 93 2
na bhūmiṁ vilikhet nāsaṁvṛtamukhaḥ sadasi jṛmbhodgārakāsaśvāsakṣavathūn utsṛjet na paryaṅkikāvaṣṭambhapādaprasāraṇāni ,«gurusannidhau kuryāt ||» 4, 24 94 1
na bālakarṇanāsāsrotodaśanākṣivivarāṇyabhikuṣṇīyāt na vījayet keśamukhanakhavastragātrāṇi na gātranakhavaktravāditraṁ kuryāt na ,«kāṣṭhaloṣṭatṛṇādīnabhihanyācchindyādbhindyādvā ||» 4, 24 95 1
na prativātātapaṁ seveta na bhuktamātro 'gnim upāsīta notkaṭakālpakāṣṭhāsanamadhyāsīta na grīvāṁ viṣamaṁ dhārayet na ,«viṣamakāyaḥ kriyāṁ bhajeta bhuñjīta vā na pratatamīkṣeta viśeṣājjyotirbhāskarasūkṣmacalabhrāntāni na bhāraṁ śirasā vahet na »,«svapnajāgaraṇaśayanāsanasthānacaṅkramaṇayānavāhanapradhāvanalaṅghanaplavanaprataraṇahāsyabhāṣyavyavāyavyāyāmādīn ucitān »,«apyatiseveta ||» 4, 24 96 1
ucitādapyahitāt kramaśo viramet hitamanucitam apyāseveta kramaśo na caikāntataḥ pādahīnāt || 4, 24 97 1
nāvākśirāḥ śayīta na bhinnapātre bhuñjīta na vinā pātreṇa nāñjalipuṭenāpaḥ pibet kāle hitamitasnigdhamadhuraprāyamāhāraṁ ,«vaidyapratyavekṣitamaśnīyāt grāmagaṇagaṇikāpaṇikaśatrusatraśaṭhapatitabhojanāni pariharet śeṣāṇy api »,«cāniṣṭarūparasagandhasparśaśabdamānasāni anyānyevaṁguṇāny api saṁbhramadattāni makṣikāvālopahatāni nāprakṣālitapādo »,«bhuñjīta na mūtroccārapīḍito na sandhyayor nānupāśrito nātītakālaṁ hīnam atimātraṁ ceti ||» 4, 24 98 1
na bhuñjītoddhṛtasnehaṁ naṣṭaṁ paryuṣitaṁ payaḥ | 4, 24 99 1
na naktaṁ dadhi bhuñjīta na cāpyaghṛtaśarkaram || 4, 24 99 2
nāmudgayūṣaṁ nākṣaudraṁ noṣṇaṁ nāmalakair vinā | 4, 24 100 1
anyathā janayet kuṣṭhavisarpādīn gadān bahūn | 4, 24 100 2
nātmānamudake paśyenna nagnaḥ praviśejjalam || 4, 24 100 3
dyūtamadyātisevāpratibhūtvasākṣitvasamāhvānagoṣṭhīvāditrāṇi na seveta srajaṁ chatropānahau kanakam atītavāsāṁsi na cānyair ,«dhṛtāni dhārayet brāhmaṇam agniṁ gāṁ ca nocchiṣṭaḥ spṛśet ||» 4, 24 101 1
bhavanti cātra | 4, 24 102 1
yasmin yasminnṛtau ye ye doṣāḥ kupyanti dehinām | 4, 24 102 2
teṣu teṣu pradātavyā rasāste te vijānatā || 4, 24 102 3
varṣāsu na pibettoyaṁ pibeccharadi mātrayā | 4, 24 103 1
varṣāsu caturo māsān mātrāvadudakaṁ pibet || 4, 24 103 2
uṣṇaṁ haime vasante ca kāmaṁ grīṣme tu śītalam | 4, 24 104 1
hemante ca vasante ca sīdhvariṣṭau pibennaraḥ || 4, 24 104 2
śṛtaśītaṁ payo grīṣme prāvṛṭkāle rasaṁ pibet | 4, 24 105 1
yūṣaṁ varṣati tasyānte prapibecchītalaṁ jalam || 4, 24 105 2
svastha evamato 'nyastu doṣāhāragatānugaḥ | 4, 24 106 1
snehaṁ saindhavacūrṇena pippalībhiśca saṁyutam || 4, 24 106 2
pibedagnivivṛddhyarthaṁ na ca vegān vidhārayet | 4, 24 107 1
agnidīptikaraṁ nṝṇāṁ rogāṇāṁ śamanaṁ prati || 4, 24 107 2
prāvṛṭśaradvasanteṣu samyak snehādimācaret | 4, 24 108 1
kaphe pracchardanaṁ pitte vireko bastirīraṇe || 4, 24 108 2
śasyate triṣv api sadā vyāyāmo doṣanāśanaḥ | 4, 24 109 1
bhuktaṁ viruddhamapyannaṁ vyāyāmānna praduṣyati || 4, 24 109 2
utsargamaithunāhāraśodhane syāttu tanmanāḥ | 4, 24 110 1
neccheddoṣacayāt prājñaḥ pīḍāṁ vā kāyamānasīm || 4, 24 110 2
atistrīsaṁprayogācca rakṣedātmānamātmavān | 4, 24 111 1
śūlakāsajvaraśvāsakārśyapāṇḍvāmayakṣayāḥ || 4, 24 111 2
ativyavāyājjāyante rogāścākṣepakādayaḥ | 4, 24 112 1
āyuṣmanto mandajarā vapurvarṇabalānvitāḥ || 4, 24 112 2
sthiropacitamāṁsāśca bhavanti strīṣu saṁyatāḥ | 4, 24 113 1
tribhistribhir ahobhir vā samīyāt pramadāṁ naraḥ || 4, 24 113 2
sarveṣvṛtuṣu gharmeṣu pakṣāt pakṣādvrajedbudhaḥ | 4, 24 114 1
rajasvalāmakāmāṁ ca malināmapriyāṁ tathā || 4, 24 114 2
varṇavṛddhāṁ vayovṛddhāṁ tathā vyādhiprapīḍitām | 4, 24 115 1
hīnāṅgīṁ garbhiṇīṁ dveṣyāṁ yonidoṣasamanvitām || 4, 24 115 2
sagotrāṁ gurupatnīṁ ca tathā pravrajitām api | 4, 24 116 1
sandhyāparvasvagamyāṁ ca nopeyāt pramadāṁ naraḥ || 4, 24 116 2
gosarge cārdharātre ca tathā madhyaṁdineṣu ca | 4, 24 117 1
lajjāsamāvahe deśe vivṛte 'śuddha eva ca || 4, 24 117 2
kṣudhito vyādhitaścaiva kṣubdhacittaśca mānavaḥ | 4, 24 118 1
vātaviṇmūtravegī ca pipāsur atidurbalaḥ || 4, 24 118 2
tiryagyonāvayonau ca prāptaśukravidhāraṇam | 4, 24 119 1
duṣṭayonau visargaṁ tu balavān api varjayet || 4, 24 119 2
retasaścātimātraṁ tu mūrdhāvaraṇam eva ca | 4, 24 120 1
sthitāvuttānaśayane viśeṣeṇaiva garhitam || 4, 24 120 2
krīḍāyām api medhāvī hitārthī parivarjayet | 4, 24 121 1
rajasvalāṁ prāptavato narasyāniyatātmanaḥ || 4, 24 121 2
dṛṣṭyāyustejasāṁ hāniradharmaśca tato bhavet | 4, 24 122 1
liṅginīṁ gurupatnīṁ ca sagotrāmatha parvasu || 4, 24 122 2
vṛddhāṁ ca sandhyayoścāpi gacchato jīvitakṣayaḥ | 4, 24 123 1
garbhiṇyā garbhapīḍā syād vyādhitāyāṁ balakṣayaḥ || 4, 24 123 2
hīnāṅgīṁ malināṁ dveṣyāṁ kāmaṁ vandhyāmasaṁvṛte | 4, 24 124 1
deśe 'śuddhe ca śukrasya manasaśca kṣayo bhavet || 4, 24 124 2
kṣudhitaḥ kṣubdhacittaśca madhyāhne tṛṣito 'balaḥ | 4, 24 125 1
sthitaśca hāniṁ śukrasya vāyoḥ kopaṁ ca vindati || 4, 24 125 2
atiprasaṅgādbhavati śoṣaḥ śukrakṣayāvahaḥ | 4, 24 126 1
vyādhitasya rujā plīhni mṛtyurmūrcchā ca jāyate || 4, 24 126 2
pratyūṣasyardharātre ca vātapitte prakupyataḥ | 4, 24 127 1
tiryagyonāvayonau ca duṣṭayonau tathaiva ca || 4, 24 127 2
upadaṁśastathā vāyoḥ kopaḥ śukrasya ca kṣayaḥ | 4, 24 128 1
uccārite mūtrite ca retasaśca vidhāraṇe || 4, 24 128 2
uttāne ca bhavecchīghraṁ śukrāśmaryāstu saṁbhavaḥ | 4, 24 129 1
sarvaṁ pariharettasmād etallokadvaye 'hitam || 4, 24 129 2
śukraṁ copasthitaṁ mohānna saṁdhāryaṁ kathaṁcana | 4, 24 130 1
vayorūpaguṇopetāṁ tulyaśīlāṁ kulānvitām || 4, 24 130 2
abhikāmo 'bhikāmāṁ tu hṛṣṭo hṛṣṭāmalaṁkṛtām | 4, 24 131 1
seveta pramadāṁ yuktyā vājīkaraṇabṛṁhitaḥ || 4, 24 131 2
bhakṣyāḥ saśarkarāḥ kṣīraṁ sasitaṁ rasa eva ca | 4, 24 132 1
snānaṁ savyajanaṁ svapno vyavāyānte hitāni tu || 4, 24 132 2
mukhamātraṁ samāsena sadvṛttasyaitadīritam | 4, 24 133 1
ārogyamāyurartho vā nāsadbhiḥ prāpyate nṛbhiḥ || 4, 24 133 2
athāto miśrakacikitsitaṁ vyākhyāsyāmaḥ || 4, 25 1 0
yathovāca bhagavān dhanvantariḥ || 4, 25 2 0
pālyāmayāstu visrāvyā ityuktaṁ prāṅnibodha tān | 4, 25 3 1
paripoṭastathotpāta unmantho duḥkhavardhanaḥ || 4, 25 3 2
pañcamaḥ parilehī ca karṇapālyāṁ gadāḥ smṛtāḥ | 4, 25 4 1
saukumāryāccirotsṛṣṭe sahasābhipravardhite || 4, 25 4 2
karṇaśopho bhavet pālyāṁ sarujaḥ paripoṭavān | 4, 25 5 1
kṛṣṇāruṇanibhaḥ stabdhaḥ sa vātāt paripoṭakaḥ || 4, 25 5 2
gurvābharaṇasaṁyogāttāḍanādgharṣaṇād api | 4, 25 6 1
śophaḥ pālyāṁ bhavecchyāvo dāhapākaruganvitaḥ || 4, 25 6 2
rakto vā raktapittābhyāmutpātaḥ sa gado mataḥ | 4, 25 7 1
balādvardhayataḥ karṇaṁ pālyāṁ vāyuḥ prakupyati || 4, 25 7 2
gṛhītvā sakaphaṁ kuryācchophaṁ tadvarṇavedanam | 4, 25 8 1
unmanthakaḥ sakaṇḍūko vikāraḥ kaphavātajaḥ || 4, 25 8 2
vardhamāne yadā karṇe kaṇḍūdāharuganvitaḥ | 4, 25 9 1
śopho bhavati pākaśca tvakstho 'sau duḥkhavardhanaḥ || 4, 25 9 2
kaphāsṛkkṛmayaḥ kuryuḥ sarṣapābhā vikāriṇīḥ | 4, 25 10 1
srāviṇīḥ piḍakāḥ pālyāṁ kaṇḍūdāharuganvitāḥ || 4, 25 10 2
kaphāsṛkkṛmisambhūtaḥ sa visarpannitastataḥ | 4, 25 11 1
lihyāt saśaṣkulīṁ pālīṁ parilehīti sa smṛtaḥ || 4, 25 11 2
pālyāmayā hy amī ghorā narasyāpratikāriṇaḥ | 4, 25 12 1
mithyāhāravihārasya pāliṁ hiṁsyurupekṣitāḥ || 4, 25 12 2
tasmād āśu bhiṣak teṣu snehādikramamācaret | 4, 25 13 1
tathābhyaṅgaparīṣekapradehāsṛgvimokṣaṇam || 4, 25 13 2
sāmānyato viśeṣācca vakṣyāmyabhyañjanaṁ prati | 4, 25 14 1
kharamañjariyaṣṭyāhvasaindhavāmaradārubhiḥ || 4, 25 14 2
supiṣṭaiḥ sāśvagandhaiśca mūlakāvalgujaiḥ phalaiḥ | 4, 25 15 1
sarpistailavasāmajjamadhūcchiṣṭāni pācayet || 4, 25 15 2
sakṣīrāṇyatha taiḥ pāliṁ pradihyāt paripoṭake | 4, 25 16 1
mañjiṣṭhātilayaṣṭyāhvasārivotpalapadmakaiḥ || 4, 25 16 2
sarodhraiḥ sakadambaiśca balājambvāmrapallavaiḥ | 4, 25 17 1
siddhaṁ dhānyāmlasaṁyuktaṁ tailamutpātanāśanam || 4, 25 17 2
tālapatryaśvagandhārkavākucīphalasaindhavaiḥ | 4, 25 18 1
tailaṁ kulīragodhābhyāṁ vasayā saha pācitam || 4, 25 18 2
saralālāṅgalībhyāṁ ca hitamunmanthanāśanam | 4, 25 19 1
tathāśmantakajambvāmrapatrakvāthena secanam || 4, 25 19 2
prapauṇḍarīkamadhukamañjiṣṭhārajanīdvayaiḥ | 4, 25 20 1
cūrṇair udvartanaiḥ pālīṁ tailāktām avacūrṇayet || 4, 25 20 2
lākṣāviḍaṅgakalkena tailaṁ paktvāvacārayet | 4, 25 21 1
svinnāṁ gomayapiṇḍena pradihyāt parilehike || 4, 25 21 2
piṣṭair viḍaṅgair athavā trivṛcchyāmārkasaṁyutaiḥ | 4, 25 22 1
karañjeṅgudibījair vā kuṭajāragvadhāyutaiḥ || 4, 25 22 2
sarvair vā sārṣapaṁ tailaṁ siddhaṁ maricasaṁyutam | 4, 25 23 1
sanimbapatrair abhyaṅge madhūcchiṣṭānvitaṁ hitam || 4, 25 23 2
pālīṣu vyādhiyuktāsu tanvīṣu kaṭhināsu ca | 4, 25 24 1
puṣṭyarthaṁ mārdavārthaṁ ca kuryādabhyañjanaṁ tvidam || 4, 25 24 2
lopākānūpamajjānaṁ vasāṁ tailaṁ navaṁ ghṛtam | 4, 25 25 1
paceddaśaguṇaṁ kṣīramāvāpya madhuraṁ gaṇam || 4, 25 25 2
apāmārgāśvagandhe ca tathā lākṣārasaṁ śubham | 4, 25 26 1
tatsiddhaṁ paripūtaṁ ca svanuguptaṁ nidhāpayet || 4, 25 26 2
tenābhyañjyāt sadā pālīṁ susvinnām atimarditām | 4, 25 27 1
etena pālyo vardhante nirujo nirupadravāḥ || 4, 25 27 2
mṛdvyaḥ puṣṭāḥ samāḥ snigdhā jāyante bhūṣaṇakṣamāḥ | 4, 25 28 1
nīlīdalaṁ bhṛṅgarajo 'rjunatvak piṇḍītakaṁ kṛṣṇamayorajaśca | 4, 25 28 2
bījodbhavaṁ sāhacaraṁ ca puṣpaṁ pathyākṣadhātrīsahitaṁ vicūrṇya || 4, 25 28 3
ekīkṛtaṁ sarvamidaṁ pramāya paṅkena tulyaṁ nalinībhavena | 4, 25 29 1
saṁyojya pakṣaṁ kalaśe nidhāya lauhe ghaṭe sadmani sāpidhāne || 4, 25 29 2
anena tailaṁ vipacedvimiśraṁ rasena bhṛṅgatriphalābhavena | 4, 25 30 1
āsannapāke ca parīkṣaṇārthaṁ patraṁ balākābhavamākṣipecca || 4, 25 30 2
bhavedyadā tadbhramarāṅganīlaṁ tadā vipakvaṁ vinidhāya pātre | 4, 25 31 1
kṛṣṇāyase māsamavasthitaṁ tadabhyaṅgayogāt palitāni hanyāt || 4, 25 31 2
sairīyajambvarjunakāśmarījaṁ puṣpaṁ tilānmārkavacūtabīje | 4, 25 32 1
punarnave kardamakaṇṭakāryau kāsīsapiṇḍītakabījasāram || 4, 25 32 2
phalatrayaṁ loharajo 'ñjanaṁ ca yaṣṭyāhvayaṁ nīrajasārive ca | 4, 25 33 1
piṣṭvātha sarvaṁ saha modayantyā sārāmbhasā bījakasaṁbhavena || 4, 25 33 2
sārāmbhasaḥ saptabhir eva paścāt prasthaiḥ samāloḍya daśāhaguptam | 4, 25 34 1
lauhe supātre vinidhāya tailamakṣodbhavaṁ tacca pacet prayatnāt || 4, 25 34 2
pakvaṁ ca lauhe 'bhinave nidhāya nasyaṁ vidadhyāt pariśuddhakāyaḥ | 4, 25 35 1
abhyaṅgayogaiśca niyujyamānaṁ bhuñjīta māṣān kṛśarāmatho vā || 4, 25 35 2
māsopariṣṭādghanakuñcitāgrāḥ keśā bhavanti bhramarāñjanābhāḥ | 4, 25 36 1
keśāstathānye khalatau bhaveyurjarā na cainaṁ sahasābhyupaiti || 4, 25 36 2
balaṁ paraṁ sambhavatīndriyāṇāṁ bhavecca vaktraṁ valibhir vimuktam | 4, 25 37 1
nākāmine 'narthini nākṛtāya naivāraye tailamidaṁ pradeyam || 4, 25 37 2
lākṣā rodhraṁ dve haridre śilāle kuṣṭhaṁ nāgaṁ gairikā varṇakāśca | 4, 25 38 1
mañjiṣṭhogrā syāt surāṣṭrodbhavā ca pattaṅgaṁ vai rocanā cāñjanaṁ ca || 4, 25 38 2
hemāṅgatvak pāṇḍupatraṁ vaṭasya kālīyaṁ syāt padmakaṁ padmamadhyam | 4, 25 39 1
raktaṁ śvetaṁ candanaṁ pāradaṁ ca kākolyādiḥ kṣīrapiṣṭaśca vargaḥ || 4, 25 39 2
medo majjā sikthakaṁ goghṛtaṁ ca dugdhaṁ kvāthaḥ kṣīriṇāṁ ca drumāṇām | 4, 25 40 1
etat sarvaṁ pakvamaikadhyatastu vaktrābhyaṅge sarpiruktaṁ pradhānam || 4, 25 40 2
hanyād vyaṅgaṁ nīlikāṁ cātivṛddhāṁ vaktre jātāḥ sphoṭikāścāpi kāścit | 4, 25 41 1
padmākāraṁ nirvalīkaṁ ca vaktraṁ kuryādetat pīnagaṇḍaṁ manojñam || 4, 25 41 2
rājñāmetadyoṣitāṁ cāpi nityaṁ kuryādvaidyastatsamānāṁ nṛṇāṁ ca | 4, 25 42 1
kuṣṭhaghnaṁ vai sarpiretat pradhānaṁ yeṣāṁ pāde santi vaipādikāśca || 4, 25 42 2
harītakīcūrṇam ariṣṭapatraṁ cūtatvacaṁ dāḍimapuṣpavṛntam | 4, 25 43 1
patraṁ ca dadyānmadayantikāyā lepo 'ṅgarāgo naradevayogyaḥ || 4, 25 43 2
athātaḥ kṣīṇabalīyaṁ vājīkaraṇacikitsitaṁ vyākhyāsyāmaḥ || 4, 26 1 1
yathovāca bhagavān dhanvantariḥ || 4, 26 2 1
kalyasyodagravayaso vājīkaraṇasevinaḥ | 4, 26 3 1
sarveṣvṛtuṣvaharaharvyavāyo na nivāritaḥ || 4, 26 3 2
sthavirāṇāṁ riraṁsūnāṁ strīṇāṁ vāllabhyamicchatām | 4, 26 4 1
yoṣitprasaṅgāt kṣīṇānāṁ klībānāmalparetasām || 4, 26 4 2
vilāsināmarthavatāṁ rūpayauvanaśālinām | 4, 26 5 1
nṛṇāṁ ca bahubhāryāṇāṁ yogā vājīkarā hitāḥ || 4, 26 5 2
sevamāno yadaucityādvājīvātyarthavegavān | 4, 26 6 1
nārīstarpayate tena vājīkaraṇam ucyate || 4, 26 6 2
bhojanāni vicitrāṇi pānāni vividhāni ca | 4, 26 7 1
vācaḥ śrotrānugāminyastvacaḥ sparśasukhāstathā || 4, 26 7 2
yāminī sendutilakā kāminī navayauvanā | 4, 26 8 1
gītaṁ śrotramanohāri tāmbūlaṁ madirāḥ srajaḥ || 4, 26 8 2
gandhā manojñā rūpāṇi citrāṇyupavanāni ca | 4, 26 9 1
manasaścāpratīghāto vājīkurvanti mānavam | 4, 26 9 2
taistair bhāvair ahṛdyaistu riraṁsor manasi kṣate || 4, 26 9 3
dveṣyastrīsaṁprayogācca klaibyaṁ tanmānasaṁ smṛtam | 4, 26 10 1
kaṭukāmloṣṇalavaṇair atimātropasevitaiḥ || 4, 26 10 2
saumyadhātukṣayo dṛṣṭaḥ klaibyaṁ tadaparaṁ smṛtam | 4, 26 11 1
ativyavāyaśīlo yo na ca vājīkriyārataḥ || 4, 26 11 2
dhvajabhaṅgamavāpnoti tacchukrakṣayahetukam | 4, 26 12 1
mahatā meḍhrarogeṇa marmacchedena vā punaḥ || 4, 26 12 2
klaibyametaccaturthaṁ syānnṝṇāṁ puṁstvopaghātajam | 4, 26 13 1
janmaprabhṛti yaḥ klībaḥ klaibyaṁ tat sahajaṁ smṛtam || 4, 26 13 2
balinaḥ kṣubdhamanaso nirodhād brahmacaryataḥ | 4, 26 14 1
ṣaṣṭhaṁ klaibyaṁ mataṁ tattu kharaśukranimittajam || 4, 26 14 2
asādhyaṁ sahajaṁ klaibyaṁ marmacchedācca yadbhavet | 4, 26 15 1
sādhyānāmitareṣāṁ tu kāryo hetuviparyayaḥ || 4, 26 15 2
vidhirvājīkaro yastu taṁ pravakṣyāmyataḥ param | 4, 26 16 1
tilamāṣavidārīṇāṁ śālīnāṁ cūrṇam eva vā || 4, 26 16 2
pauṇḍrakekṣurasair ārdraṁ marditaṁ saindhavānvitam | 4, 26 17 1
varāhamedasā yuktāṁ ghṛtenotkārikāṁ pacet || 4, 26 17 2
tāṁ bhakṣayitvā puruṣo gacchettu pramadāśatam | 4, 26 18 1
bastāṇḍasiddhe payasi bhāvitānasakṛttilān || 4, 26 18 2
śiśumāravasāpakvāḥ śaṣkulyas tistailaiḥ kṛtāḥ | 4, 26 19 1
yaḥ khādet sa pumān gacchet strīṇāṁ śatamapūrvavat || 4, 26 19 2
pippalīlavaṇopete bastāṇḍe kṣīrasarpiṣi | 4, 26 20 1
sādhite bhakṣayedyastu sa gacchet pramadāśatam || 4, 26 20 2
pippalīmāṣaśālīnāṁ yavagodhūmayostathā | 4, 26 21 1
cūrṇabhāgaiḥ samaistaistu ghṛte pūpalikāṁ pacet || 4, 26 21 2
tāṁ bhakṣayitvā pītvā tu śarkarāmadhuraṁ payaḥ | 4, 26 22 1
naraścaṭakavadgaccheddaśavārānnirantaram || 4, 26 22 2
vidāryāḥ sukṛtaṁ cūrṇaṁ svarasenaiva bhāvitam | 4, 26 23 1
sarpirmadhuyutaṁ līḍhvā daśa strīradhigacchati || 4, 26 23 2
evamāmalakaṁ cūrṇaṁ svarasenaiva bhāvitam | 4, 26 24 1
śarkarāmadhusarpirbhir yuktaṁ līḍhvā payaḥ pibet || 4, 26 24 2
etenāśītivarṣo 'pi yuveva parihṛṣyati | 4, 26 25 1
pippalīlavaṇopete bastāṇḍe ghṛtasādhite || 4, 26 25 2
śiśumārasya vā khādette tu vājīkare bhṛśam | 4, 26 26 1
kulīrakūrmanakrāṇāmaṇḍānyevaṁ tu bhakṣayet || 4, 26 26 2
mahiṣarṣabhabastānāṁ pibecchukrāṇi vā naraḥ | 4, 26 27 1
aśvatthaphalamūlatvakśuṅgāsiddhaṁ payo naraḥ || 4, 26 27 2
pītvā saśarkarākṣaudraṁ kuliṅga iva hṛṣyati | 4, 26 28 1
vidārimūlakalkaṁ tu śṛtena payasā naraḥ || 4, 26 28 2
uḍumbarasamaṁ pītvā vṛddho 'pi taruṇāyate | 4, 26 29 1
māṣāṇāṁ palamekaṁ tu saṁyuktaṁ kṣaudrasarpiṣā || 4, 26 29 2
avalihya payaḥ pītvā tena vājī bhavennaraḥ | 4, 26 30 1
kṣīrapakvāṁstu godhūmānātmaguptāphalaiḥ saha || 4, 26 30 2
śītān ghṛtayutān khādettataḥ paścāt payaḥ pibet | 4, 26 31 1
nakramūṣikamaṇḍūkacaṭakāṇḍakṛtaṁ ghṛtam || 4, 26 31 2
pādābhyaṅgena kurute balaṁ bhūmiṁ tu na spṛśet | 4, 26 32 1
yāvat spṛśati no bhūmiṁ tāvadgacchennirantaram || 4, 26 32 2
svayaṁguptekṣurakayoḥ phalacūrṇaṁ saśarkaram | 4, 26 33 1
dhāroṣṇena naraḥ pītvā payasā na kṣayaṁ vrajet || 4, 26 33 2
uccaṭācūrṇaṁ peyamevaṁ balārthinā | 4, 26 34 1
svayaṁguptāphalair yuktaṁ māṣasūpaṁ pibennaraḥ || 4, 26 34 2
guptāphalaṁ gokṣurakācca bījaṁ tathoccaṭāṁ gopayasā vipācya | 4, 26 35 1
khajāhataṁ śarkarayā ca yuktaṁ pītvā naro hṛṣyati sarvarātram || 4, 26 35 2
māṣān vidārīm api soccaṭāṁ ca kṣīre gavāṁ kṣaudraghṛtopapannām | 4, 26 36 1
pītvā naraḥ śarkarayā suyuktāṁ kuliṅgavaddhṛṣyati sarvarātram || 4, 26 36 2
gṛṣṭīnāṁ vṛddhavatsānāṁ māṣaparṇabhṛtāṁ gavām | 4, 26 37 1
yat kṣīraṁ tat praśaṁsanti balakāmeṣu jantuṣu || 4, 26 37 2
kṣīramāṁsagaṇāḥ sarve kākolyādiśca pūjitaḥ | 4, 26 38 1
vājīkaraṇahetor hi tasmāt tattu prayojayet || 4, 26 38 2
ete vājīkarā yogāḥ prītyapatyabalapradāḥ | 4, 26 39 1
sevyā viśuddhopacitadehaiḥ kālādyapekṣayā || 4, 26 39 2
athātaḥ sarvopaghātaśamanīyaṁ rasāyanaṁ vyākhyāsyāmaḥ || 4, 27 1 1
yathovāca bhagavān dhanvantariḥ || 4, 27 2 1
pūrve vayasi madhye vā manuṣyasya rasāyanam | 4, 27 3 1
prayuñjīta bhiṣak prājñaḥ snigdhaśuddhatanoḥ sadā || 4, 27 3 2
nāviśuddhaśarīrasya yukto rāsāyano vidhiḥ | 4, 27 4 1
na bhāti vāsasi kliṣṭe raṅgayoga ivāhitaḥ || 4, 27 4 2
śarīrasyopaghātā ye doṣajā mānasāstathā | 4, 27 5 1
upadiṣṭāḥ pradeśeṣu teṣāṁ vakṣyāmi vāraṇam || 4, 27 5 2
śītodakaṁ payaḥ kṣaudraṁ sarpirityekaśo dviśaḥ | 4, 27 6 1
triśaḥ samastamathavā prāk pītaṁ sthāpayedvayaḥ || 4, 27 6 2
tatra viḍaṅgataṇḍulacūrṇam āhṛtya yaṣṭīmadhukamadhuyuktaṁ yathābalaṁ śītatoyenopayuñjīta śītatoyaṁ cānupibed evam aharahar ,«māsaṁ tadeva madhuyuktaṁ bhallātakakvāthena vā madhudrākṣākvāthayuktaṁ vā madhvāmalakarasābhyāṁ vā guḍūcīkvāthena vā »,«evamete pañca prayogā bhavanti |» 4, 27 7 1
jīrṇe mudgāmalakayūṣeṇālavaṇenālpasnehena ghṛtavantamodanamaśnīyāt | 4, 27 7 2
ete khalvarśāṁsi kṣapayanti kṛmīnupaghnanti grahaṇadhāraṇaśaktiṁ janayanti māse māse ca prayoge varṣaśataṁ varṣaśatamāyuṣo ,"'bhivṛddhirbhavati ||" 4, 27 7 3
viḍaṅgataṇḍulānāṁ droṇaṁ piṣṭapacane piṣṭavad upasvedya vigatakaṣāyaṁ svinnamavatārya dṛṣadi piṣṭam āyase dṛḍhe kumbhe ,«madhūdakottaraṁ prāvṛṣi bhasmarāśāv antargṛhe caturo māsānnidadhyāt varṣāvigame coddhṛtyopasaṁskṛtaśarīraḥ »,«sahasrasampātābhihutaṁ kṛtvā prātaḥprātar yathābalam upayuñjīta jīrṇe mudgāmalakayūṣeṇālavaṇena ghṛtavantamodanamaśnīyāt »,«pāṁśuśayyāyāṁ śayīta tasya māsādūrdhvaṁ sarvāṅgebhyaḥ kṛmayo niṣkrāmanti tānaṇutailenābhyaktasya vaṁśavidalenāpaharet dvitīye »,«pipīlikāstṛtīye yūkāstathaivāpaharet caturthe dantanakharomāṇyavaśīryante |» 4, 27 8 1
pañcame praśastaguṇalakṣaṇāni jāyante amānuṣaṁ cādityaprakāśaṁ vapuradhigacchati dūrācchravaṇāni darśanāni cāsya bhavanti ,«rajastamasī cāpohya sattvam adhitiṣṭhati śrutanigādyapūrvotpādī gajabalo 'śvajavaḥ punaryuvāṣṭau varṣaśatānyāyuravāpnoti |» 4, 27 8 2
tasyāṇutailam abhyaṅgārthe candanam upalepanārthe bhallātakavidhānavadāhāraḥ parihāraś ca || 4, 27 8 3
kāśmaryāṇāṁ niṣkulīkṛtānām eṣa eva kalpaḥ pāṁśuśayyābhojanavarjam | 4, 27 9 1
atra hi payasā śṛtena bhoktavyaṁ samānamanyat pūrveṇāśiṣaś ca | 4, 27 9 2
śoṇitapittanimitteṣu vikāreṣveteṣām upayogaḥ || 4, 27 9 3
yathoktamāgāraṁ praviśya balāmūlārdhapalaṁ palaṁ vā payasāloḍya pibet jīrṇe payaḥ sarpirodana ityāhāraḥ | 4, 27 10 1
evaṁ dvādaśarātram upayujya dvādaśa varṣāṇi vayas tiṣṭhati | 4, 27 10 2
evaṁ divasaśatam upayujya varṣaśataṁ vayas tiṣṭhati | 4, 27 10 3
evam evātibalānāgabalāvidārīśatāvarīṇām upayogaḥ | 4, 27 10 4
viśeṣatas tv atibalām udakena nāgabalācūrṇaṁ madhunā vidārīcūrṇaṁ kṣīreṇa śatāvarīmapyevaṁ pūrveṇānyat samānamāśiṣaś ca samāḥ ,| 4, 27 10 5
etāstvauṣadhayo balakāmānāṁ śoṣiṇāṁ raktapittopasṛṣṭānāṁ śoṇitaṁ chardayatāṁ viricyamānānāṁ copadiśyante || 4, 27 10 6
vārāhīmūlatulācūrṇaṁ kṛtvā tato mātrāṁ madhuyuktāṁ payasāloḍya pibet jīrṇe payaḥ sarpirodana ityāhāraḥ pratiṣedho 'tra pūrvavat ,«prayogamimam upasevamāno varṣaśatamāyuravāpnoti strīṣu cākṣayatām etena iva cūrṇena payo 'vacūrṇya śṛtaśītam abhimathyājyam »,«utpādya madhuyutam upayuñjīta sāyaṁprātarekakālaṁ vā jīrṇe payaḥ sarpirodana ityāhāraḥ evaṁ māsam upayujya varṣaśatāyur bhavati »,|| 4, 27 11 0
cakṣuḥkāmaḥ prāṇakāmo vā bījakasārāgnimanthamūlaṁ niṣkvāthya māṣaprasthaṁ sādhayet tasmin sidhyati citrakamūlānāmakṣamātraṁ ,«kalkaṁ dadyādāmalakarasacaturthabhāgaṁ tataḥ svinnamavatārya sahasrasampātābhihutaṁ kṛtvā śītībhūtaṁ madhusarpirbhyāṁ »,«saṁsṛjyopayuñjīta yathābalaṁ yathāsātmyaṁ ca lavaṇaṁ pariharan bhakṣayet |» 4, 27 12 1
jīrṇe mudgāmalakayūṣeṇālavaṇena ghṛtavantamodanamaśnīyāt payasā vā māsatrayam | 4, 27 12 2
evamābhyāṁ prayogābhyāṁ cakṣuḥ sauparṇaṁ bhavatyanalpabalaḥ strīṣu cākṣayo varṣaśatāyurbhavatīti || 4, 27 12 3
bhavati cātra | 4, 27 13 1
payasā saha siddhāni naraḥ śaṇaphalāni yaḥ | 4, 27 13 2
bhakṣayet payasā sārdhaṁ vayastasya na śīryate || 4, 27 13 3
athāto medhāyuṣkāmīyaṁ rasāyanacikitsitaṁ vyākhyāsyāmaḥ || 4, 28 1 1
yathovāca bhagavān dhanvantariḥ || 4, 28 2 1
medhāyuṣkāmaḥ śvetāvalgujaphalāny ātapapariśuṣkāṇy ādāya sūkṣmacūrṇāni kṛtvā guḍena sahāloḍya snehakumbhe saptarātraṁ ,«dhānyarāśau nidadhyāt saptarātrāduddhṛtya hṛtadoṣasya yathābalaṁ piṇḍaṁ prayacchedanudite sūrye uṣṇodakaṁ cānupibet »,«bhallātakavidhānavaccāgārapraveśo jīrṇauṣadhaś cāparāhṇe himābhir adbhiḥ pariṣiktagātraḥ śālīnāṁ ṣaṣṭikānāṁ ca payasā »,"śarkarāmadhureṇaudanamaśnīyāt evaṁ ṣaṇmāsān upayujya vigatapāpmā balavarṇopetaḥ śrutanigādī smṛtimānarogo ",«varṣaśatāyurbhavati |» 4, 28 3 1
kuṣṭhinaṁ pāṇḍurogiṇamudariṇaṁ vā kṛṣṇāyā gor mūtreṇāloḍyārdhapalikaṁ piṇḍaṁ vigatalauhitye savitari pāyayet parāhṇe ,«cālavaṇenāmalakayūṣeṇa sarpiṣmantam odanam aśnīyāt evaṁ māsam upayujya smṛtimānarogo varṣaśatāyurbhavati |» 4, 28 3 2
eṣaivopayogaś citrakamūlānāṁ rajanyāśca citrakamūle viśeṣo dvipalikaṁ piṇḍaṁ paraṁ pramāṇaṁ śeṣaṁ pūrvavat || 4, 28 3 3
hṛtadoṣa eva pratisaṁsṛṣṭabhakto yathākramamāgāraṁ praviśya maṇḍūkaparṇīsvarasam ādāya sahasrasampātābhihutaṁ kṛtvā ,«yathābalaṁ payasāloḍya pibet payo 'nupānaṁ vā tasyāṁ jīrṇāyāṁ yavānnaṁ payasopayuñjīta tilair vā saha bhakṣayet trīn māsān payo »,"'nupānaṁ jīrṇe payaḥ sarpirodana ityāhāra evam upayuñjāno brahmavarcasī śrutanigādī bhavati varṣaśatamāyuravāpnoti |" 4, 28 4 1
trirātropoṣitaś ca trirātramenāṁ bhakṣayet trirātrādūrdhvaṁ payaḥ sarpiriti copayuñjīta | 4, 28 4 2
bilvamātraṁ piṇḍaṁ vā payasāloḍya pibet evaṁ dvādaśarātram upayujya medhāvī varaśatāyurbhavati || 4, 28 4 3
hṛtadoṣa evāgāraṁ praviśya pratisaṁsṛṣṭabhakto brāhmīsvarasamādāya sahasrasampātābhihutaṁ kṛtvā yathābalam upayuñjīta ,«jīrṇauṣadhaś cāparāhṇe yavāgūm alavaṇāṁ pibet kṣīrasātmyo vā payasā bhuñjīta evaṁ saptarātram upayujya brahmavarcasī medhāvī »,«bhavati dvitīyaṁ saptarātram upayujya granthamīpsitamutpādayati naṣṭaṁ cāsya prādurbhavati tṛtīyaṁ saptarātram upayujya dvir »,«uccāritaṁ śatamapyavadhārayati evamekaviṁśatirātram upayujyālakṣmīr apakrāmati mūrtimatī cainaṁ vāgdevyanupraviśati sarvāś »,«cainaṁ śrutaya upatiṣṭhanti śrutadharaḥ pañcavarṣaśatāyur bhavati ||» 4, 28 5 1
brāhmīsvarasaprasthadvaye ghṛtaprasthaṁ viḍaṅgataṇḍulānāṁ kuḍavaṁ dve dve pale vacāmṛtayor dvādaśa harītakyāmalakavibhītakāni ,"ślakṣṇapiṣṭāny āvāpyaikadhyaṁ sādhayitvā svanuguptaṁ nidadhyāt tataḥ pūrvavidhānena mātrāṁ yathābalam upayuñjīta jīrṇe payaḥ ",«sarpirodana ityāhāraḥ pūrvavaccātra parīhāra etenordhvam adhas tiryak kṛmayo niṣkrāmanti alakṣmīr apakrāmati puṣkaravarṇaḥ »,«sthiravayāḥ śrutanigādī trivarṣaśatāyur bhavati etadeva kuṣṭhaviṣamajvarāpasmāronmādaviṣabhūtagraheṣv anyeṣu ca mahāvyādhiṣu »,«saṁśodhanamādiśanti ||» 4, 28 6 1
hṛtadoṣa evāgāraṁ praviśya haimavatyā vacāyāḥ piṇḍam āmalakamātram abhihutaṁ payasāloḍya pibet jīrṇe payaḥ sarpirodana ityāhāra ,«evaṁ dvādaśarātram upayuñjīta tato 'sya śrotraṁ vivriyate dvir abhyāsāt smṛtimān bhavati trir abhyāsācchrutam ādatte »,«caturdvādaśarātram upayujya sarvaṁ tarati kilbiṣaṁ tārkṣyadarśanam utpadyate śatāyuś ca bhavati |» 4, 28 7 1
dve dve pale itarasyā vacāyā vikvāthya pibet payasā samānaṁ bhojanaṁ samāḥ pūrveṇāśiṣaś ca || 4, 28 7 2
vacāśatapākaṁ vā sarpirdroṇam upayujya pañcavarṣaśatāyur bhavati galagaṇḍāpacīślīpadasvarabhedāṁś cāpahantīti || 4, 28 8 1
ata ūrdhvaṁ pravakṣyāmi āyuṣkāmarasāyanam | 4, 28 9 1
mantrauṣadhasamāyuktaṁ saṁvatsaraphalapradam || 4, 28 9 2
bilvasya cūrṇaṁ puṣye tu hutaṁ vārān sahasraśaḥ | 4, 28 10 1
śrīsūktena naraḥ kalye sasuvarṇaṁ dine dine || 4, 28 10 2
sarpirmadhuyutaṁ lihyād alakṣmīnāśanaṁ param | 4, 28 11 1
tvacaṁ vihāya bilvasya mūlakvāthaṁ dine dine || 4, 28 11 2
prāśnīyāt payasā sārdhaṁ snātvā hutvā samāhitaḥ | 4, 28 12 1
daśasāhasram āyuṣyaṁ smṛtaṁ yuktarathaṁ bhavet || 4, 28 12 2
hutvā bisānāṁ kvāthaṁ tu madhulājaiś ca saṁyutam | 4, 28 13 1
amoghaṁ śatasāhasraṁ yuktaṁ yuktarathaṁ smṛtam || 4, 28 13 2
suvarṇaṁ padmabījāni madhu lājāḥ priyaṅgavaḥ | 4, 28 14 1
gavyena payasā pītam alakṣmīṁ pratiṣedhayet || 4, 28 14 2
nīlotpaladalakvātho gavyena payasā śṛtaḥ | 4, 28 15 1
sasuvarṇastilaiḥ sārdham alakṣmīnāśanaḥ smṛtaḥ || 4, 28 15 2
gavyaṁ payaḥ suvarṇaṁ ca madhūcchiṣṭaṁ ca mākṣikam | 4, 28 16 1
pītaṁ śatasahasrābhihutaṁ yuktarathaṁ smṛtam || 4, 28 16 2
vacāghṛtasuvarṇaṁ ca bilvacūrṇamiti trayam | 4, 28 17 1
medhyam āyuṣyam ārogyapuṣṭisaubhāgyavardhanam || 4, 28 17 2
vāsāmūlatulākvāthe tailam āvāpya sādhitam | 4, 28 18 1
hutvā sahasram aśnīyān medhyam āyuṣyam ucyate || 4, 28 18 2
yāvakāṁstāvakān khādedabhibhūya yavāṁstathā | 4, 28 19 1
pippalīmadhusaṁyuktān śikṣā caraṇavadbhavet || 4, 28 19 2
madhvāmalakacūrṇāni suvarṇamiti ca trayam | 4, 28 20 1
prāśyāriṣṭagṛhīto 'pi mucyate prāṇasaṁśayāt || 4, 28 20 2
śatāvarīghṛtaṁ samyagupayuktaṁ dine dine | 4, 28 21 1
sakṣaudraṁ sasuvarṇaṁ ca narendraṁ sthāpayedvaśe || 4, 28 21 2
gocandanā mohanikā madhukaṁ mākṣikaṁ madhu | 4, 28 22 1
suvarṇamiti saṁyogaḥ peyaḥ saubhāgyamicchatā || 4, 28 22 2
padmanīlotpalakvāthe yaṣṭīmadhukasaṁyute | 4, 28 23 1
sarpirāsāditaṁ gavyaṁ sasuvarṇaṁ sadā pibet || 4, 28 23 2
payaścānupibet siddhaṁ teṣām eva samudbhave | 4, 28 24 1
alakṣmīghnaṁ sadāyuṣyaṁ rājyāya subhagāya ca || 4, 28 24 2
yatra nodīrito mantro yogeṣveteṣu sādhane | 4, 28 25 1
śabditā tatra sarvatra gāyatrī tripadā bhavet || 4, 28 25 2
pāpmānaṁ nāśayantyetā dadyuścauṣadhayaḥ śriyam | 4, 28 26 1
kuryurnāgabalaṁ cāpi manuṣyam amaropamam || 4, 28 26 2
satatādhyayanaṁ vādaḥ paratantrāvalokanam | 4, 28 27 1
tadvidyācāryasevā ca buddhimedhākaro guṇaḥ || 4, 28 27 2
āyuṣyaṁ bhojanaṁ jīrṇe vegānāṁ cāvidhāraṇam | 4, 28 28 1
brahmacaryam ahiṁsā ca sāhasānāṁ ca varjanam || 4, 28 28 2
athātaḥ svabhāvavyādhipratiṣedhanīyaṁ rasāyanaṁ vyākhyāsyāmaḥ || 4, 29 1 1
yathovāca bhagavān dhanvantariḥ || 4, 29 2 1
brahmādayo 'sṛjan pūrvamamṛtaṁ somasaṁjñitam | 4, 29 3 1
jarāmṛtyuvināśāya vidhānaṁ tasya vakṣyate || 4, 29 3 2
eka eva khalu bhagavān somaḥ sthānanāmākṛtivīryaviśeṣaiś caturviṁśatidhā bhidyate || 4, 29 4 1
aṁśumān muñjavāṁś caiva candramā rajataprabhaḥ | 4, 29 5 1
dūrvāsomaḥ kanīyāṁś ca śvetākṣaḥ kanakaprabhaḥ || 4, 29 5 2
pratānavāṁs tālavṛntaḥ karavīro 'ṁśavān api | 4, 29 6 1
svayaṁprabho mahāsomo yaś cāpi garuḍāhṛtaḥ || 4, 29 6 2
gāyatras traiṣṭubhaḥ pāṅkto jāgataḥ śākvarastathā | 4, 29 7 1
agniṣṭomo raivataś ca yathokta iti saṁjñitaḥ || 4, 29 7 2
gāyatryā tripadā yukto yaścoḍupatirucyate | 4, 29 8 1
ete somāḥ samākhyātā vedoktair nāmabhiḥ śubhaiḥ || 4, 29 8 2
sarveṣām eva caiteṣāmeko vidhirupāsane | 4, 29 9 1
sarve tulyaguṇāś caiva vidhānaṁ teṣu vakṣyate || 4, 29 9 2
ato 'nyatamaṁ somam upayuyukṣuḥ sarvopakaraṇaparicārakopetaḥ praśaste deśe trivṛtamāgāraṁ kārayitvā hṛtadoṣaḥ ,«pratisaṁsṛṣṭabhaktaḥ praśasteṣu tithikaraṇamuhūrtanakṣatreṣu aṁśumantam ādāyādhvarakalpenāhṛtam abhiṣutam abhihutaṁ »,«cāntarāgāre kṛtamaṅgalasvastivācanaḥ somakandaṁ suvarṇasūcyā vidārya payo gṛhṇīyāt sauvarṇe pātre 'ñjalimātraṁ tataḥ »,«sakṛdevopayuñjīta nāsvādayan tata upaspṛśya śeṣamapsvavasādya yamaniyamābhyāmātmānaṁ saṁyojya vāgyato 'bhyantarataḥ »,«suhṛdbhir upāsyamāno viharet ||» 4, 29 10 1
rasāyanaṁ pītavāṁs tu nivāte tanmanāḥ śuciḥ | 4, 29 11 1
āsīta tiṣṭhet krāmec ca na kathaṁcana saṁviśet || 4, 29 11 2
sāyaṁ vā bhuktavānupaśrutaśāntiḥ kuśaśayyāyāṁ kṛṣṇājinottarāyāṁ suhṛdbhir upāsyamānaḥ śayīta tṛṣito vā śītodakamātrāṁ pibet tataḥ ,«prātarutthāyopaśrutaśāntiḥ kṛtamaṅgalo gāṁ spṛṣṭvā tathaivāsīta |» 4, 29 12 1
tasya jīrṇe some chardirutpadyate tataḥ śoṇitāktaṁ kṛmivyāmiśraṁ charditavate sāyaṁ śṛtaśītaṁ kṣīraṁ vitaret tatastṛtīye 'hani ,«kṛmivyāmiśramatisāryate sa tenāniṣṭapratigrahabhuktaprabhṛtibhir viśeṣair vinirmuktaḥ śuddhatanur bhavati tataḥ sāyaṁ snātāya »,«pūrvavadeva kṣīraṁ vitaret |» 4, 29 12 2
kṣaumavastrāstṛtāyāṁ cainaṁ śayyāyāṁ śāyayet tataścaturthe 'hani tasya śvayathurutpadyate | 4, 29 12 3
tataḥ sarvāṅgebhyaḥ kṛmayo niṣkrāmanti tadahaś ca śayyāyāṁ pāṁśubhir avakīryamāṇaḥ śayīta | 4, 29 12 4
tataḥ sāyaṁ pūrvavadeva kṣīraṁ vitaret | 4, 29 12 5
evaṁ pañcamaṣaṣṭhayor divasayor varteta kevalam ubhayakālam asmai kṣīraṁ vitaret tataḥ saptame 'hani nirmāṁsas tvagasthibhūtaḥ ,«kevalaṁ somaparigrahād evocchvasiti |» 4, 29 12 6
tadahaś ca kṣīreṇa sukhoṣṇena pariṣicya tilamadhukacandanānuliptadehaṁ payaḥ pāyayet | 4, 29 12 7
tato 'ṣṭame 'hani prātareva kṣīrapariṣiktaṁ candanapradigdhagātraṁ payaḥ pāyayitvā pāṁśuśayyāṁ samutsṛjya kṣaumavastrāstṛtāyāṁ ,"śayyāyāṁ śāyayet tato 'sya māṁsam āpyāyate tvak cāvadalati |" 4, 29 12 8
dantanakharomāṇi cāsya patanti | 4, 29 12 9
tasya navamadivasāt prabhṛtyaṇutailābhyaṅgaḥ somavalkakaṣāyapariṣekaḥ | 4, 29 12 10
tato daśame 'hanyetadeva vitaret tato 'sya tvak sthiratām upaiti | 4, 29 12 11
evamekādaśadvādaśayor varteta | 4, 29 12 12
tatastrayodaśāt prabhṛti somavalkakaṣāyapariṣekaḥ | 4, 29 12 13
evam ā ṣoḍaśād varteta | 4, 29 12 14
tataḥ saptadaśāṣṭādaśayor divasayor daśanā jāyante śikhariṇaḥ snigdhavajravaidūryasphaṭikaprakāśāḥ samāḥ sthirāḥ sahiṣṇavaḥ | 4, 29 12 15
tadā prabhṛti cānavaiḥ śālitaṇḍulaiḥ kṣīrayavāgūm upaseveta yāvat pañcaviṁśatiriti | 4, 29 12 16
tato 'smai dadyācchālyodanaṁ mṛdūbhayakālaṁ payasā tato 'sya nakhā jāyante vidrumendragopakataruṇādityaprakāśāḥ sthirāḥ snigdhā ,«lakṣaṇasampannāḥ keśāś ca sūkṣmā jāyante tvak ca nīlotpalātasīpuṣpavaidūryaprakāśā |» 4, 29 12 17
ūrdhvaṁ ca māsāt keśān vāpayet vāpayitvā cośīracandanakṛṣṇatilakalkaiḥ śiraḥ pradihyāt payasā vā snāpayet | 4, 29 12 18
tato 'syānantaraṁ saptarātrāt keśā jāyante bhramarāñjananibhāḥ kuñcitāḥ sthirāḥ snigdhāḥ tatastrirātrāt prathamāvasathaparisarān ,«niṣkramya muhūrtaṁ sthitvā punarevāntaḥ praviśet |» 4, 29 12 19
tato 'sya balātailamabhyaṅgārthe 'vacāryam | 4, 29 12 20
yavapiṣṭam udvartanārthe | 4, 29 12 21
sukhoṣṇaṁ ca payaḥ pariṣekārthe | 4, 29 12 22
ajakarṇakaṣāyamutsādanārthe | 4, 29 12 23
sośīraṁ kūpodakaṁ snānārthe candanamanulepārthe | 4, 29 12 24
āmalakarasavimiśrāścāsya yūṣasūpavikalpāḥ | 4, 29 12 25
kṣīramadhukasiddhaṁ ca kṛṣṇatilamavacāraṇārthe | 4, 29 12 26
evaṁ daśarātraṁ tato 'nyaddaśarātraṁ dvitīye parisare varteta | 4, 29 12 27
tatastṛtīye parisare sthirīkurvann ātmānam anyaddaśarātram āsīta | 4, 29 12 28
kiṁcid ātapapavanān vā seveta punaścāntaḥ praviśet | 4, 29 12 29
na cātmānamādarśe 'psu vā nirīkṣeta rūpaśālitvāt tato 'nyaddaśarātraṁ krodhādīn pariharet evaṁ sarveṣām upayogavikalpaḥ | 4, 29 12 30
viśeṣatastu vallīpratānakṣupakādayaḥ somā brāhmaṇakṣatriyavaiśyair bhakṣayitavyāḥ | 4, 29 12 31
teṣāṁ tu pramāṇamardhacatuṣkamuṣṭayaḥ || 4, 29 12 32
aṁśumantaṁ sauvarṇe pātre 'bhiṣuṇuyāt | 4, 29 13 1
candramasaṁ rājate tāv upayujyāṣṭaguṇam aiśvaryam avāpyeśānaṁ devam anupraviśati | 4, 29 13 2
śeṣāṁstu tāmramaye mṛnmaye vā rohite vā carmaṇi vitate śūdravarjaṁ tribhir varṇaiḥ somā upayoktavyāḥ | 4, 29 13 3
tataścaturthe māse paurṇamāsyāṁ śucau deśe brāhmaṇānarcayitvā kṛtamaṅgalo niṣkramya yathoktaṁ vrajediti || 4, 29 13 4
oṣadhīnāṁ patiṁ somam upayujya vicakṣaṇaḥ | 4, 29 14 1
daśavarṣasahasrāṇi navāṁ dhārayate tanum || 4, 29 14 2
nāgnirna toyaṁ na viṣaṁ na śastraṁ nāstram eva ca | 4, 29 15 1
tasyālam āyuḥkṣapaṇe samarthāni bhavanti || 4, 29 15 2
bhadrāṇāṁ ṣaṣṭivarṣāṇāṁ prasrutānāmanekadhā | 4, 29 16 1
kuñjarāṇāṁ sahasrasya balaṁ samadhigacchati || 4, 29 16 2
kṣīrodaṁ śakrasadanamuttarāṁś ca kurūn api | 4, 29 17 1
yatrecchati sa gantuṁ vā tatrāpratihatā gatiḥ || 4, 29 17 2
kandarpa iva rūpeṇa kāntyā candra ivāparaḥ | 4, 29 18 1
prahlādayati bhūtānāṁ manāṁsi sa mahādyutiḥ || 4, 29 18 2
sāṅgopāṅgāṁś ca nikhilān vedān vindati tattvataḥ | 4, 29 19 1
caratyamoghasaṁkalpo devavaccākhilaṁ jagat || 4, 29 19 2
sarveṣām eva somānāṁ pattrāṇi daśa pañca ca | 4, 29 20 1
tāni śukle ca kṛṣṇe ca jāyante nipatanti ca || 4, 29 20 2
ekaikaṁ jāyate pattraṁ somasyāharahas tadā | 4, 29 21 1
śuklasya paurṇamāsyāṁ tu bhavet pañcadaśacchadaḥ || 4, 29 21 2
śīryate pattram ekaikaṁ divase divase punaḥ | 4, 29 22 1
kṛṣṇapakṣakṣaye cāpi latā bhavati kevalā || 4, 29 22 2
aṁśumān ājyagandhas tu kandavān rajataprabhaḥ | 4, 29 23 1
kadalyākārakandastu muñjavāṁllaśunacchadaḥ || 4, 29 23 2
candramāḥ kanakābhāso jale carati sarvadā | 4, 29 24 1
garuḍāhṛtanāmā ca śvetākṣaś cāpi pāṇḍuraḥ || 4, 29 24 2
sarpanirmokasadṛśau tau vṛkṣāgrāvalambinau | 4, 29 25 1
tathānye maṇḍalaiścitraiścitritā iva bhānti te || 4, 29 25 2
sarva eva tu vijñeyāḥ somāḥ pañcadaśacchadāḥ | 4, 29 26 1
kṣīrakandalatāvantaḥ pattrair nānāvidhaiḥ smṛtāḥ || 4, 29 26 2
himavatyarbude sahye mahendre malaye tathā | 4, 29 27 1
śrīparvate devagirau girau devasahe tathā || 4, 29 27 2
pāriyātre ca vindhye ca devasunde hrade tathā | 4, 29 28 1
uttareṇa vitastāyāḥ pravṛddhā ye mahīdharāḥ || 4, 29 28 2
haṭhavat plavate tatra candramāḥ somasattamaḥ | 4, 29 29 1
tasyoddeśeṣu cāpyasti muñjavānaṁśumān api || 4, 29 29 2
tasyoddeśeṣu cāpyasti muñjavānaṁśumān api | 4, 29 30 1
kāśmīreṣu saro divyaṁ nāmnā kṣudrakamānasam || 4, 29 30 2
gāyatras traiṣṭubhaḥ pāṅkto jāgataḥ śākvarastathā | 4, 29 31 1
atra santyapare cāpi somāḥ somasamaprabhāḥ || 4, 29 31 2
yaiś cātra mandabhāgyaiste bhiṣajaś cāpamānitāḥ | 4, 29 32 1
na tān paśyantyadharmiṣṭhāḥ kṛtaghnāś cāpi mānavāḥ | 4, 29 32 2
bheṣajadveṣiṇaś cāpi brāhmaṇadveṣiṇastathā || 4, 29 32 3
athāto nivṛttasaṁtāpīyaṁ rasāyanaṁ vyākhyāsyāmaḥ || 4, 30 1 1
yathovāca bhagavān dhanvantariḥ || 4, 30 2 1
yathā nivṛttasaṁtāpā modante divi devatāḥ | 4, 30 3 1
tathauṣadhīrimāḥ prāpya modante bhuvi mānavāḥ || 4, 30 3 2
atha khalu sapta puruṣā rasāyanaṁ nopayuñjīran tadyathā anātmavānalaso daridraḥ pramādī vyasanī pāpakṛd bheṣajāpamānī ceti | 4, 30 4 1
saptabhir eva kāraṇair na saṁpadyate tadyathā ajñānād anārambhād asthiracittatvād dāridryād anāyattatvād adharmād ,«auṣadhālābhācceti ||» 4, 30 4 2
athauṣadhīr vyākhyāsyāmaḥ tatrājagarī śvetakāpotī kṛṣṇakāpotī gonasī vārāhī kanyā chattrāticchatrā kareṇur ajā cakrakā ādityaparṇī ,«brahmasuvarcalā śrāvaṇī mahāśrāvaṇī golomī ajalomī mahāvegavatī cetyaṣṭādaśa somasamavīryā mahauṣadhayo vyākhyātāḥ |» 4, 30 5 1
tāsāṁ somavat kriyāśīḥstutayaḥ śāstre 'bhihitāḥ | 4, 30 5 2
tāsāmāgāre 'bhihutānāṁ yāḥ kṣīravatyastāsāṁ kṣīrakuḍavaṁ sakṛd evopayuñjīta yāstvakṣīrā mūlavatyastāsāṁ pradeśinīpramāṇāni trīṇi ,«kāṇḍāni pramāṇam upayoge śvetakāpotī samūlapattrā bhakṣayitavyā gonasyajagarīkṛṣṇakāpotīnāṁ sanakhamuṣṭiṁ khaṇḍaśaḥ »,«kalpayitvā kṣīreṇa vipācya parisrāvyābhighāritamabhihutaṁ ca sakṛd evopayuñjīta cakrakāyāḥ payaḥ sakṛdeva brahmasuvarcalā »,«saptarātram upayoktavyā bhakṣyakalpena śeṣāṇāṁ pañca pañca palāni kṣīrāḍhakakvathitāni prasthe 'vaśiṣṭe 'vatārya parisrāvya »,«sakṛdevopayuñjīta |» 4, 30 5 3
somavadāhāravihārau vyākhyātau kevalaṁ navanītam abhyaṅgārthe śeṣaṁ somavad ā nirgamād iti || 4, 30 5 4
bhavanti cātra | 4, 30 6 1
yuvānaṁ siṁhavikrāntaṁ kāntaṁ śrutanigādinam | 4, 30 6 2
kuryuretāḥ krameṇa iva dvisahasrāyuṣaṁ naram || 4, 30 6 3
aṅgadī kuṇḍalī maulī divyasrakcandanāmbaraḥ | 4, 30 7 1
caratyamoghasaṁkalpo nabhasyambudadurgame || 4, 30 7 2
vrajanti pakṣiṇo yena jalalambāś ca toyadāḥ | 4, 30 8 1
gatiḥ sauṣadhisiddhasya somasiddhe gatiḥ parā || 4, 30 8 2
atha vakṣyāmi vijñānamauṣadhīnāṁ pṛthak pṛthak | 4, 30 9 1
maṇḍalaiḥ kapilaiścitraiḥ sarpābhā pañcaparṇinī || 4, 30 9 2
pañcāratnipramāṇā ca vijñeyājagarī budhaiḥ | 4, 30 10 1
niṣpattrā kanakābhāsā mūle dvyaṅgulasaṁmitā || 4, 30 10 2
sarpākārā lohitāntā śvetakāpotir ucyate | 4, 30 11 1
dviparṇinīṁ mūlabhavāmaruṇāṁ kṛṣṇamaṇḍalām || 4, 30 11 2
dvyaratnimātrāṁ jānīyādgonasīṁ gonasākṛtim | 4, 30 12 1
sakṣīrāṁ romaśāṁ mṛdvīṁ rasenekṣurasopamām || 4, 30 12 2
evaṁrūparasāṁ cāpi kṛṣṇakāpotim ādiśet | 4, 30 13 1
kṛṣṇasarpasvarūpeṇa vārāhī kandasambhavā || 4, 30 13 2
ekapattrā mahāvīryā bhinnāñjanasamaprabhā | 4, 30 14 1
chattrātichattrake vidyād rakṣoghne kandasambhave || 4, 30 14 2
jarāmṛtyunivāriṇyau śvetakāpotisaṁsthite | 4, 30 15 1
kāntair dvādaśabhiḥ pattrair mayūrāṅgaruhopamaiḥ || 4, 30 15 2
kandajā kāñcanakṣīrī kanyā nāma mahauṣadhī | 4, 30 16 1
kareṇuḥ subahukṣīrā kandena gajarūpiṇī || 4, 30 16 2
hastikarṇapalāśasya tulyaparṇā dviparṇinī | 4, 30 17 1
ajāstanābhakandā tu sakṣīrā kṣuparūpiṇī || 4, 30 17 2
ajā mahauṣadhī jñeyā śaṅkhakundendupāṇḍurā | 4, 30 18 1
śvetāṁ vicitrakusumāṁ kākādanyā samāṁ kṣupām || 4, 30 18 2
cakrakāmoṣadhīṁ vidyājjarāmṛtyunivāriṇīm | 4, 30 19 1
mūlinī pañcabhiḥ pattraiḥ suraktāṁśukakomalaiḥ || 4, 30 19 2
ādityaparṇinī jñeyā sadādityānuvartinī | 4, 30 20 1
kanakābhā jalānteṣu sarvataḥ parisarpati || 4, 30 20 2
sakṣīrā padminīprakhyā devī brahmasuvarcalā | 4, 30 21 1
aratnimātrakṣupakā pattrair dvyaṅgulasaṁmitaiḥ || 4, 30 21 2
puṣpair nīlotpalākāraiḥ phalaiś cāñjanasaṁnibhaiḥ | 4, 30 22 1
śrāvaṇī mahatī jñeyā kanakābhā payasvinī || 4, 30 22 2
śrāvaṇī pāṇḍurābhāsā mahāśrāvaṇilakṣaṇā | 4, 30 23 1
golomī cājalomī ca romaśe kandasambhave || 4, 30 23 2
haṁsapādīva vicchinnaiḥ pattrair mūlasamudbhavaiḥ | 4, 30 24 1
athavā śaṅkhapuṣpyā ca samānā sarvarūpataḥ || 4, 30 24 2
vegena mahatāviṣṭā sarpanirmokasaṁnibhā | 4, 30 25 1
eṣā vegavatī nāma jāyate hy ambudakṣaye || 4, 30 25 2
saptādau sarparūpiṇyo hy auṣadhyo yāḥ prakīrtitāḥ | 4, 30 26 1
tāsām uddharaṇaṁ kāryaṁ mantreṇānena sarvadā || 4, 30 26 2
mahendrarāmakṛṣṇānāṁ brāhmaṇānāṁ gavām api | 4, 30 27 1
tapasā tejasā vāpi praśāmyadhvaṁ śivāya vai || 4, 30 27 2
mantreṇānena matimān sarvā evābhimantrayet | 4, 30 28 1
aśraddadhānair alasaiḥ kṛtaghnaiḥ pāpakarmabhiḥ || 4, 30 28 2
naivāsādayituṁ śakyāḥ somāḥ somasamāstathā | 4, 30 29 1
pītāvaśeṣam amṛtaṁ devair brahmapurogamaiḥ || 4, 30 29 2
nihitaṁ somavīryāsu some cāpyoṣadhīpatau | 4, 30 30 1
devasunde hradavare tathā sindhau mahānade || 4, 30 30 2
dṛśyate ca jalānteṣu medhyā brahmasuvarcalā | 4, 30 31 1
ādityaparṇinī jñeyā tathaiva himasaṁkṣaye || 4, 30 31 2
dṛśyate 'jagarī nityaṁ gonasī cāmbudāgame | 4, 30 32 1
kāśmīreṣu saro divyaṁ nāmnā kṣudrakamānasam || 4, 30 32 2
kareṇustatra kanyā ca chattrātichattrake tathā | 4, 30 33 1
golomī cājalomī ca mahatī śrāvaṇī tathā || 4, 30 33 2
vasante kṛṣṇasarpākhyā gonasī ca pradṛśyate | 4, 30 34 1
kauśikīṁ saritaṁ tīrtvā saṁjayantyās tu pūrvataḥ || 4, 30 34 2
kṣitipradeśo valmīkair ācito yojanatrayam | 4, 30 35 1
vijñeyā tatra kāpotī śvetā valmīkamūrdhasu || 4, 30 35 2
malaye nalasetau ca vegavatyauṣadhī dhruvā | 4, 30 36 1
kārttikyāṁ paurṇamāsyāṁ ca bhakṣayet tāmupoṣitaḥ || 4, 30 36 2
somavaccātra varteta phalaṁ tāvac ca kīrtitam | 4, 30 37 1
sarvā viceyās tv oṣadhyaḥ somāścāpyarbude girau || 4, 30 37 2
sa śṛṅgair devacaritair ambudānīkabhedibhiḥ | 4, 30 38 1
vyāptas tīrthaiś ca vikhyātaiḥ siddharṣisurasevitaiḥ || 4, 30 38 2
guhābhir bhīmarūpābhiḥ siṁhonnāditakukṣibhiḥ | 4, 30 39 1
vividhair dhātubhiścitraiḥ sarvatraivopaśobhitaḥ || 4, 30 39 2
nadīṣu śaileṣu saraḥsu cāpi puṇyeṣvaraṇyeṣu tathāśrameṣu | 4, 30 40 1
sarvatra sarvāḥ parimārgitavyāḥ sarvatra bhūmirhi vasūni dhatte || 4, 30 40 2
athātaḥ snehopayaugikacikitsitaṁ vyākhyāsyāmaḥ || 4, 31 1 1
yathovāca bhagavān dhanvantariḥ || 4, 31 2 1
snehasāro 'yaṁ puruṣaḥ prāṇāśca snehabhūyiṣṭhāḥ snehasādhyāśca bhavanti | 4, 31 3 1
sneho hi pānānuvāsanamastiṣkaśirovastyuttarabastinasyakarṇapūraṇagātrābhyaṅgabhojaneṣūpayojyaḥ || 4, 31 3 2
tatra dviyoniścaturvikalpo 'bhihitaḥ snehaḥ snehaguṇāśca | 4, 31 4 1
tatra jaṅgamebhyo gavyaṁ ghṛtaṁ pradhānaṁ sthāvarebhyastilatailaṁ pradhānam iti || 4, 31 4 2
ata ūrdhvaṁ yathāprayojanaṁ yathāpradhānaṁ ca sthāvarasnehānupadekṣyāmaḥ tatra ,«tilvakairaṇḍakośāmradantīdravantīsaptalāśaṅkhinīpalāśaviṣāṇikāgavākṣīkampillakaśampākanīlinīsnehā virecayanti »,«jīmūtakakuṭajakṛtavedhanekṣvākudhāmārgavamadanasnehā vāmayanti »,«viḍaṅgakharamañjarīmadhuśigrusūryavallīpīlusiddhārthakajyotiṣmatīsnehāḥ śiro virecayanti »,«karañjapūtīkakṛtamālamātuluṅgeṅgudīkirātatiktakasnehā duṣṭavraṇeṣūpayujyante tuvarakakapitthakampillakabhallātakapaṭolasnehā »,«mahāvyādhiṣu trapusairvārukakarkārukatumbīkūṣmāṇḍasnehā mūtrasaṅgeṣu kapotavaṅkāvalgujaharītakīsnehāḥ śarkarāśmarīṣu »,«kusumbhasarṣapātasīpicumardātimuktakabhāṇḍīkaṭutumbīkaṭabhīsnehāḥ prameheṣu »,«tālanārikelapanasamocapriyālabilvamadhūkaśleṣmātakāmrātakaphalasnehāḥ pittasaṁsṛṣṭe vāyau bibhītakabhallātakapiṇḍītakasnehāḥ »,«kṛṣṇīkaraṇe śravaṇakaṅgukaṭuṇṭukasnehāḥ pāṇḍūkaraṇe saralapītadāruśiṁśapāgurusārasnehā dadrukuṣṭhakiṭimeṣu sarva eva snehā »,«vātam upaghnanti tailaguṇāśca samāsena vyākhyātāḥ ||» 4, 31 5 1
ata ūrdhvaṁ kaṣāyasnehapākakramam upadekṣyāmaḥ | 4, 31 6 1
tatra kecidāhuḥ tvakpatraphalamūlādīnāṁ bhāgastaccaturguṇaṁ jalaṁ caturbhāgāvaśeṣaṁ niṣkvāthyāpaharedityeṣa kaṣāyapākakalpaḥ ,«snehaprasṛteṣu ṣaṭsu caturguṇaṁ dravamāvāpya caturaścākṣasamān bheṣajapiṇḍānityeṣa snehapākakalpaḥ |» 4, 31 6 2
etattu na samyak kasmāt āgamāsiddhatvāt || 4, 31 6 3
palakuḍavādīnāmato mānaṁ tu vyākhyāsyāmaḥ tatra dvādaśa dhānyamāṣā madhyamāḥ suvarṇamāṣakas te ṣoḍaśa suvarṇam athavā ,«madhyamaniṣpāvā ekonaviṁśatirdharaṇaṁ tānyardhatṛtīyāni karṣas tataścordhvaṁ caturguṇamabhivardhayantaḥ »,«palakuḍavaprasthāḍhakadroṇā ityabhiniṣpadyante tulā punaḥ palaśataṁ tāḥ punarviṁśatirbhāraḥ śuṣkāṇāmidaṁ mānam »,"ārdradravāṇāṁ ca dviguṇam iti ||" 4, 31 7 1
tatrānyatamaparimāṇasaṁmitānāṁ yathāyogaṁ tvakpatraphalamūlādīnām ātapapariśoṣitānāṁ chedyāni khaṇḍaśaśchedayitvā ,«bhedyānyaṇuśo bhedayitvāvakuṭyāṣṭaguṇena ṣoḍaśaguṇena vāmbhasābhiṣicyasthālyāṁ caturbhāgāvaśiṣṭaṁ kvāthayitvāpaharedityeṣa »,«kaṣāyapākakalpaḥ |» 4, 31 8 1
snehāccaturbhāgāvaśiṣṭaṁ kvāthayitvāpaharedityeṣa kaṣāyapākakalpaḥ | 4, 31 8 2
snehāccaturguṇo dravaḥ snehacaturthāṁśo bheṣajakalkas tadaikadhyaṁ saṁsṛjya vipacedityeṣa snehapākakalpaḥ | 4, 31 8 3
athavā tatrodakadroṇe tvakpatraphalamūlādīnāṁ tulāmāvāpya caturbhāgāvaśiṣṭaṁ niṣkvāthyāpaharedityeṣa kaṣāyapākakalpaḥ ,«snehakuḍave bheṣajapalaṁ piṣṭaṁ kalkaṁ caturguṇaṁ dravamāvāpya vipacedityeṣa snehapākakalpaḥ ||» 4, 31 8 4
bhavataścātra | 4, 31 9 1
snehabheṣajatoyānāṁ pramāṇaṁ yatra neritam | 4, 31 9 2
tatrāyaṁ vidhirāstheyo nirdiṣṭe tadvadeva tu || 4, 31 9 3
anukte dravakārye tu sarvatra salilaṁ matam | 4, 31 10 1
kalkakvāthāvanirdeśe gaṇāttasmāt prayojayet || 4, 31 10 2
ata ūrdhvaṁ snehapākakramam upadekṣyāmaḥ | 4, 31 11 1
sa tu trividhas tadyathā mṛduḥ madhyamaḥ khara iti | 4, 31 11 2
tatra snehauṣadhivivekamātraṁ yatra bheṣajaṁ sa mṛduriti madhūcchiṣṭam iva viśadam avilepi yatra bheṣajaṁ sa madhyamaḥ ,«kṛṣṇamavasannamīṣadviśadaṁ cikkaṇaṁ ca yatra bheṣajaṁ sa khara iti ata ūrdhvaṁ dagdhasneho bhavati taṁ punaḥ sādhu sādhayet |» 4, 31 11 3
tatra pānābhyavahārayor mṛduḥ nasyābhyaṅgayor madhyamaḥ bastikarṇapūraṇayostu khara iti || 4, 31 11 4
bhavataścātra | 4, 31 12 1
śabdasyoparame prāpte phenasyopaśame tathā | 4, 31 12 2
gandhavarṇarasādīnāṁ saṁpattau siddhimādiśet || 4, 31 12 3
ghṛtasyaivaṁ vipakvasya jānīyāt kuśalo bhiṣak | 4, 31 13 1
pheno 'timātraṁ tailasya śeṣaṁ ghṛtavadādiśet || 4, 31 13 2
ata ūrdhvaṁ snehapānakramam upadekṣyāmaḥ atha khalu laghukoṣṭhāyāturāya kṛtamaṅgalasvastivācanāyodayagiriśikharasaṁsthite ,«prataptakanakanikarapītalohite savitari yathābalaṁ tailasya ghṛtasya vā mātrāṁ pātuṁ prayacchet |» 4, 31 14 1
pītamātre coṣṇodakenopaspṛśya sopānatko yathāsukhaṁ viharet || 4, 31 14 2
rūkṣakṣataviṣārtānāṁ vātapittavikāriṇām | 4, 31 15 1
hīnamedhāsmṛtīnāṁ ca sarpiḥ pānaṁ praśasyate || 4, 31 15 2
kṛmikoṣṭhānilāviṣṭāḥ pravṛddhakaphamedasaḥ | 4, 31 16 1
pibeyustailasātmyāśca tailaṁ dārḍhyārthinaśca ye || 4, 31 16 2
vyāyāmakarśitāḥ śuṣkaretoraktā mahārujaḥ | 4, 31 17 1
mahāgnimārutaprāṇā vasāyogyā narāḥ smṛtāḥ || 4, 31 17 2
krūrāśayāḥ kleśasahā vātārtā dīptavahnayaḥ | 4, 31 18 1
majjānamāpnuyuḥ sarve sarpirvā svauṣadhānvitam || 4, 31 18 2
kevalaṁ paittike sarpirvātike lavaṇānvitam | 4, 31 19 1
deyaṁ bahukaphe cāpi vyoṣakṣārasamāyutam || 4, 31 19 2
doṣāṇām alpabhūyastvaṁ saṁsargaṁ samavekṣya ca | 4, 31 20 1
yuñjyāttriṣaṣṭidhābhinnaiḥ samāsavyāsato rasaiḥ || 4, 31 20 2
snehasātmyaḥ kleśasahaḥ kāle nātyuṣṇaśītale | 4, 31 21 1
accham eva pibet snehamacchapānaṁ hi pūjitam || 4, 31 21 2
śītakāle divā snehamuṣṇakāle pibenniśi | 4, 31 22 1
vātapittādhiko rātrau vātaśleṣmādhiko divā || 4, 31 22 2
vātapittādhikasyoṣṇe tṛṇamūrcchonmādakārakaḥ | 4, 31 23 1
śīte vātakaphārtasya gauravāruciśūlakṛt || 4, 31 23 2
snehapītasya cet tṛṣṇā pibeduṣṇodakaṁ naraḥ | 4, 31 24 1
evaṁ cānupaśāmyantyāṁ snehamuṣṇāmbunā vamet || 4, 31 24 2
dihyācchītaiḥ śiraḥ śītaṁ toyaṁ cāpyavagāhayet | 4, 31 25 1
yā mātrā parijīryeta caturbhāgagate 'hani || 4, 31 25 2
sā mātrā dīpayatyagnimalpadoṣe ca pūjitā | 4, 31 26 1
yā mātrā parijīryeta tathārdhadivase gate || 4, 31 26 2
sā vṛṣyā bṛṁhaṇī yā ca madhyadoṣe ca pūjitā | 4, 31 27 1
yā mātrā parijīryeta caturbhāgāvaśeṣite || 4, 31 27 2
snehanīyā ca sā mātrā bahudoṣe ca pūjitā | 4, 31 28 1
yā mātrā parijīryettu tathā pariṇate 'hani || 4, 31 28 2
glānimūrcchāmadān hitvā sā mātrā pūjitā bhavet | 4, 31 29 1
ahorātrād asaṁduṣṭā yā mātrā parijīryati || 4, 31 29 2
sā tu kuṣṭhaviṣonmādagrahāpasmāranāśinī | 4, 31 30 1
yathāgni prathamāṁ mātrāṁ pāyayeta vicakṣaṇaḥ || 4, 31 30 2
pīto hyatibahuḥ sneho janayet prāṇasaṁśayam | 4, 31 31 1
mithyācārādbahutvādvā yasya sneho na jīryati || 4, 31 31 2
viṣṭabhya cāpi jīryettaṁ vāriṇoṣṇena vāmayet | 4, 31 32 1
tataḥ snehaṁ punardadyāllaghukoṣṭhāya dehine | 4, 31 32 2
jīrṇājīrṇaviśaṅkāyāṁ snehasyoṣṇodakaṁ pibet || 4, 31 32 3
tenodgāro bhavecchuddho bhaktaṁ rucistathā | 4, 31 33 1
syuḥ pacyamāne tṛḍdāhabhramasādāratiklamāḥ || 4, 31 33 2
pariṣicyādbhir uṣṇābhir jīrṇasnehaṁ tato naram | 4, 31 34 1
yavāgūṁ pāyayeccoṣṇāṁ kāmaṁ klinnālpataṇḍulām || 4, 31 34 2
deyau yūṣarasau vāpi sugandhī snehavarjitau | 4, 31 35 1
kṛtau vātyalpasarpiṣkau vilepī vā vidhīyate || 4, 31 35 2
pibettryahaṁ caturahaṁ pañcāhaṁ ṣaḍahaṁ tathā | 4, 31 36 1
saptarātrāt paraṁ snehaḥ sātmyībhavati sevitaḥ || 4, 31 36 2
sukumāraṁ kṛśaṁ vṛddhaṁ śiśuṁ snehadviṣaṁ tathā | 4, 31 37 1
tṛṣṇārtamuṣṇakāle ca saha bhaktena pāyayet || 4, 31 37 2
pippalyo lavaṇaṁ snehāścatvāro dadhimastukaḥ | 4, 31 38 1
pītamaikadhyametaddhi sadyaḥsnehanam ucyate || 4, 31 38 2
bhṛṣṭā māṁsarase snigdhā yavāgūḥ sūpakalpitā | 4, 31 39 1
prakṣudrā pīyamānā tu sadyaḥsnehanam ucyate || 4, 31 39 2
sarpiṣmatī payaḥsiddhā yavāgūḥ svalpataṇḍulā | 4, 31 40 1
sukhoṣṇā sevyamānā tu sadyaḥsnehanam ucyate || 4, 31 40 2
pippalyo lavaṇaṁ sarpistilapiṣṭaṁ varāhajā | 4, 31 41 1
vasā ca pītam aikadhyaṁ sadyaḥsnehanam ucyate || 4, 31 41 2
śarkarācūrṇasaṁsṛṣṭe dohanasthe ghṛte tu gām | 4, 31 42 1
dugdhvā kṣīraṁ pibedrūkṣaḥ sadyaḥsnehanam ucyate || 4, 31 42 2
yavakolakulatthānāṁ kvātho māgadhikānvitaḥ | 4, 31 43 1
payo dadhi surā ceti ghṛtamapyaṣṭamaṁ bhavet || 4, 31 43 2
siddhametair ghṛtaṁ pītaṁ sadyaḥsnehanamuttamam | 4, 31 44 1
rājñe rājasamebhyo vā deyametadghṛtottamam || 4, 31 44 2
balahīneṣu vṛddheṣu mṛdvagnistrīhatātmasu | 4, 31 45 1
alpadoṣeṣu yojyāḥ syurye yogāḥ samyagīritāḥ || 4, 31 45 2
vivarjayet snehapānamajīrṇī taruṇajvarī | 4, 31 46 1
durbalo 'rocakī sthūlo mūrcchārto madapīḍitaḥ || 4, 31 46 2
chardyarditaḥ pipāsārtaḥ śrāntaḥ pānaklamānvitaḥ | 4, 31 47 1
dattabastirviriktaśca vānto yaścāpi mānavaḥ || 4, 31 47 2
akāle durdine caiva na ca snehaṁ pibennaraḥ | 4, 31 48 1
akāle ca prasūtā strī snehapānaṁ vivarjayet || 4, 31 48 2
snehapānādbhavantyeṣāṁ nṝṇāṁ nānāvidhā gadāḥ | 4, 31 49 1
gadā vā kṛcchratāṁ yānti na sidhyantyathavā punaḥ || 4, 31 49 2
garbhāśaye 'vaśeṣāḥ syū raktakledamalāstataḥ | 4, 31 50 1
snehaṁ jahyānniṣeveta pācanaṁ rūkṣam eva ca || 4, 31 50 2
daśarātrāttataḥ snehaṁ yathāvadavacārayet | 4, 31 51 1
purīṣaṁ grathitaṁ rūkṣaṁ kṛcchrādannaṁ vipacyate || 4, 31 51 2
uro vidahate vāyuḥ koṣṭhādupari dhāvati | 4, 31 52 1
durvarṇo durbalaścaiva rūkṣo bhavati mānavaḥ || 4, 31 52 2
susnigdhā tvagviṭśaithilyaṁ dīpto 'gnirmṛdugātratā | 4, 31 53 1
glānirlāghavamaṅgānāmadhastāt snehadarśanam | 4, 31 53 2
samyaksnigdhasya liṅgāni snehodvegastathaiva ca || 4, 31 53 3
bhaktadveṣo mukhasrāvo gudadāhaḥ pravāhikā | 4, 31 54 1
purīṣātipravṛttiśca bhṛśasnigdhasya lakṣaṇam || 4, 31 54 2
rūkṣasya snehanaṁ snehair atisnigdhasya rūkṣaṇam | 4, 31 55 1
śyāmākakoradūṣānnatakrapiṇyākaśaktubhiḥ || 4, 31 55 2
dīptāntaragniḥ pariśuddhakoṣṭhaḥ pratyagradhāturbalavarṇayuktaḥ | 4, 31 56 1
dṛḍhendriyo mandajaraḥ śatāyuḥ snehopasevī puruṣo bhavettu || 4, 31 56 2
sneho hito durbalavahnidehasaṁdhukṣaṇe vyādhinipīḍitasya | 4, 31 57 1
balānvitau bhojanadoṣajātaiḥ pramardituṁ tau sahasā na sādhyau || 4, 31 57 2
athātaḥ svedāvacāraṇīyaṁ cikitsitaṁ vyākhyāsyāmaḥ || 4, 32 1 1
yathovāca bhagavān dhanvantariḥ || 4, 32 2 1
caturvidhaḥ svedaḥ tadyathā tāpasveda ūṣmasveda upanāhasvedo dravasveda iti atra sarvasvedavikalpāvarodhaḥ || 4, 32 3 1
tatra tāpasvedaḥ pāṇikāṁsyakandukakapālavālukāvastraiḥ prayujyate śayānasya cāṅgatāpo bahuśaḥ khādirāṅgārair iti || 4, 32 4 1
ūṣmasvedastu kapālapāṣāṇeṣṭakālohapiṇḍān agnivarṇān adbhir āsiñcedamladravyair vā tair ārdrālaktakapariveṣṭitair aṅgapradeśaṁ ,«svedayet |» 4, 32 5 1
māṁsarasapayodadhisnehadhānyāmlavātaharapatrabhaṅgakvāthapūrṇāṁ vā kumbhīmanutaptāṁ prāvṛtyoṣmāṇaṁ gṛhṇīyāt | 4, 32 5 2
pārśvacchidreṇa vā kumbhenādhomukhena tasyā mukhamabhisaṁdhāya tasmiñchidre hastiśuṇḍākārāṁ nāḍīṁ praṇidhāya taṁ svedayet ,|| 4, 32 5 3
sukhopaviṣṭaṁ svabhyaktaṁ guruprāvaraṇāvṛtam | 4, 32 6 1
hastiśuṇḍikayā nāḍyā svedayedvātarogiṇam | 4, 32 6 2
sukhā sarvāṅgagā hy eṣā na ca kliśnāti mānavam || 4, 32 6 3
vyāmārdhamātrā trirvakrā hastihastasamākṛtiḥ | 4, 32 7 1
svedanārthe hitā nāḍī kailiñjī hastiśuṇḍikā || 4, 32 7 2
puruṣāyāmamātrāṁ ca bhūmimutkīrya khādiraiḥ | 4, 32 8 1
kāṣṭhair dagdhvā tathābhyukṣya kṣīradhānyāmlavāribhiḥ || 4, 32 8 2
patrabhaṅgair avacchādya śayānaṁ svedayettataḥ | 4, 32 9 1
pūrvavat svedayeddagdhvā bhasmāpohyāpi vā śilām || 4, 32 9 2
pūrvavat kuṭīṁ vā caturdvārāṁ kṛtvā tasyām upaviṣṭasyāntaścaturdvāre 'ṅgārānupasaṁdhāya taṁ svedayet || 4, 32 10 1
kośadhānyāni vā samyagupasvedyāstīrya kiliñje 'nyasmin vā tatpratirūpake śayānaṁ prāvṛtya svedayet evaṁ ,«pāṁśugośakṛttuṣabusapalāloṣmabhiḥ svedayet ||» 4, 32 11 1
upanāhasvedastu vātaharamūlakalkair amlapiṣṭair lavaṇapragāḍhaiḥ susnigdhaiḥ sukhoṣṇaiḥ pradihya svedayet | 4, 32 12 1
evaṁ kākolyādibhir elādibhiḥ surasādibhistilātasīsarṣapakalkaiḥ kṛśarāpāyasotkārikābhir veśavāraiḥ sālvaṇair vā tanuvastrāvanaddhaiḥ ,«svedayet ||» 4, 32 12 2
dravasvedastu vātaharadravyakvāthapūrṇe koṣṇakaṭāhe droṇyāṁ vāvagāhya svedayet evaṁ ,«payomāṁsarasayūṣatailadhānyāmlaghṛtavasāmūtreṣvavagāheta etair eva sukhoṣṇaiḥ kaṣāyaiśca pariṣiñcediti ||» 4, 32 13 1
tatra tāpoṣmasvedau viśeṣataḥ śleṣmaghnau upanāhasvedo vātaghno 'nyatarasmin pittasaṁsṛṣṭe dravasveda iti || 4, 32 14 1
kaphamedo'nvite vāyau nivātātapaguruprāvaraṇaniyuddhādhvavyāyāmabhāraharaṇāmarṣaiḥ svedamutpādayediti || 4, 32 15 1
bhavanti cātra | 4, 32 16 1
caturvidho yo 'bhihito dvidhā svedaḥ prayujyate | 4, 32 16 2
sarvasminneva dehe tu dehasyāvayave tathā || 4, 32 16 3
yeṣāṁ nasyaṁ vidhātavyaṁ bastiścaiva hi dehinām | 4, 32 17 1
śodhanīyāśca ye kecit pūrvaṁ svedyāstu te matāḥ || 4, 32 17 2
paścāt svedyā hṛte śalye mūḍhagarbhānupadravā | 4, 32 18 1
samyak prajātā kāle yā paścāt svedyā vijānatā || 4, 32 18 2
svedyaḥ pūrvaṁ ca paścācca bhagaṁdaryarśasastathā | 4, 32 19 1
aśmaryā cāturo jantuḥ śeṣāñchāstre pracakṣmahe || 4, 32 19 2
nānabhyakte nāpi cāsnigdhadehe svedo yojyaḥ svedavidbhiḥ kathaṁcit | 4, 32 20 1
dṛṣṭaṁ loke kāṣṭhamasnigdhamāśu gacchedbhaṅgaṁ svedayogair gṛhītam || 4, 32 20 2
snehaklinnā dhātusaṁsthāśca doṣāḥ svasthānasthā ye ca mārgeṣu līnāḥ | 4, 32 21 1
samyak svedair yojitaiste dravatvaṁ prāptāḥ koṣṭhaṁ śodhanair yāntyaśeṣam || 4, 32 21 2
agnerdīptiṁ mārdavaṁ tvakprasādaṁ bhaktaśraddhāṁ srotasāṁ nirmalatvam | 4, 32 22 1
kuryāt svedo hanti nidrāṁ satandrāṁ sandhīn stabdhāṁśceṣṭayedāśu yuktaḥ || 4, 32 22 2
svedāsrāvo vyādhihānirlaghutvaṁ śītārthitvaṁ mārdavaṁ cāturasya | 4, 32 23 1
samyaksvinne lakṣaṇaṁ prāhuretanmithyāsvinne vyatyayenaitadeva || 4, 32 23 2
svinne 'tyarthaṁ sandhipīḍā vidāhaḥ sphoṭotpattiḥ pittaraktaprakopaḥ | 4, 32 24 1
mūrcchā bhrāntirdāhatṛṣṇe klamaśca kuryāttūrṇaṁ tatra śītaṁ vidhānam || 4, 32 24 2
pāṇḍurmehī pittaraktī kṣayārtaḥ kṣāmo 'jīrṇī codarārto viṣārtaḥ | 4, 32 25 1
tṛṭchardyārto garbhiṇī pītamadyo naite svedyā yaśca martyo 'tisārī | 4, 32 25 2
svedādeṣāṁ yānti dehā vināśaṁ no sādhyatvaṁ yānti caiṣāṁ vikārāḥ || 4, 32 25 3
svedaiḥ sādhyo durbalo 'jīrṇabhaktaḥ syātāṁ ceddvau svedanīyau tatastau | 4, 32 26 1
eteṣāṁ svedasādhyā ye vyādhayasteṣu buddhimān | 4, 32 26 2
mṛdūn svedān prayuñjīta tathā hṛnmuṣkadṛṣṭiṣu || 4, 32 26 3
sarvān svedānnivāte ca jīrṇānnasyāvacārayet | 4, 32 27 1
snehābhyaktaśarīrasya śītair ācchādya cakṣuṣī || 4, 32 27 2
svidyamānasya ca muhurhṛdayaṁ śītalaiḥ spṛśet | 4, 32 28 1
samyaksvinnaṁ vimṛditaṁ snātamuṣṇāmbubhiḥ śanaiḥ || 4, 32 28 2
svabhyaktaṁ prāvṛtāṅgaṁ ca nivātaśaraṇasthitam | 4, 32 29 1
bhojayedanabhiṣyandi sarvaṁ cācāramādiśet || 4, 32 29 2
athāto vamanavirecanasādhyopadravacikitsitaṁ vyākhyāsyāmaḥ || 4, 33 1 1
yathovāca bhagavān dhanvantariḥ || 4, 33 2 1
doṣāḥ kṣīṇā bṛṁhayitavyāḥ kupitāḥ praśamayitavyāḥ vṛddhā nirhartavyāḥ samāḥ paripālyā iti siddhāntaḥ || 4, 33 3 1
prādhānyena vamanavirecane vartate nirharaṇe doṣāṇām | 4, 33 4 1
tasmāt tayor vidhānamucyamānam upadhāraya || 4, 33 4 2
athāturaṁ snigdhaṁ svinnamabhiṣyandibhir āhārair anavabaddhadoṣamavalokya śvo vamanaṁ pāyayitāsmīti saṁbhojayettīkṣṇāgniṁ ,«balavantaṁ bahudoṣaṁ mahāvyādhiparītaṁ vamanasātmyaṁ ca ||» 4, 33 5 1
bhavati cātra | 4, 33 6 1
peśalair vividhair annair doṣānutkleśya dehinaḥ | 4, 33 6 2
snigdhasvinnāya vamanaṁ dattaṁ samyak pravartate || 4, 33 6 3
athāparedyuḥ pūrvāhṇe sādhāraṇe kāle vamanadravyakaṣāyakalkacūrṇasnehānāmanyatamasya mātrāṁ pāyayitvā vāmayedyathāyogaṁ ,«koṣṭhaviśeṣamavekṣya asātmyabībhatsadurgandhadurdarśanāni ca vamanāni vidadhyāt ato viparītāni virecanāni tatra sukumāraṁ kṛśaṁ »,«bālaṁ vṛddhaṁ bhīruṁ vā vamanasādhyeṣu vikāreṣu kṣīradadhitakrayavāgūnāmanyatamamākaṇṭhaṁ pāyayet pītauṣadhaṁ ca pāṇibhir »,«agnitaptaiḥ pratāpyamānaṁ muhūrtamupekṣeta tasya ca svedaprādurbhāveṇa śithilatāmāpannaṁ svebhyaḥ sthānebhyaḥ pracalitaṁ »,«kukṣimanusṛtaṁ jānīyāt tataḥ pravṛttahṛllāsaṁ jñātvā jānumātrāsanopaviṣṭamāptair lalāṭe pṛṣṭhe pārśvayoḥ kaṇṭhe ca pāṇibhiḥ »,«suparigṛhītam aṅgulīgandharvahastotpalanālānām anyatamena kaṇṭhamabhispṛśantaṁ vāmayettāvadyāvat samyagvāntaliṅgānīti ||» 4, 33 7 1
bhavataścātra | 4, 33 8 1
kaphaprasekaṁ hṛdayāviśuddhiṁ kaṇḍūṁ ca duścharditaliṅgamāhuḥ | 4, 33 8 2
pittātiyogaṁ ca visaṁjñatāṁ ca hṛtkaṇṭhapīḍām api cātivānte || 4, 33 8 3
pitte kaphasyānu sukhaṁ pravṛtte śuddheṣu hṛtkaṇṭhaśiraḥsu cāpi | 4, 33 9 1
laghau ca dehe kaphasaṁsrave ca sthite suvāntaṁ puruṣaṁ vyavasyet || 4, 33 9 2
samyagvāntaṁ cainamabhisamīkṣya snehanavirecanaśamanānāṁ dhūmānāmanyatamaṁ sāmarthyataḥ pāyayitvācārikamādiśet || 4, 33 10 1
bhavanti cātra | 4, 33 11 1
tato 'parāhṇe śuciśuddhadehamuṣṇābhir adbhiḥ pariṣiktagātram | 4, 33 11 2
kulatthamudgāḍhakijāṅgalānāṁ yūṣai rasair vāpyupabhojayettu || 4, 33 11 3
kāsopalepasvarabhedanidrātandrāsyadaurgandhyaviṣopasargāḥ | 4, 33 12 1
kaphaprasekagrahaṇīpradoṣā na santi jantor vamataḥ kadācit || 4, 33 12 2
chinne tarau puṣpaphalaprarohā yathā vināśaṁ sahasā vrajanti | 4, 33 13 1
tathā hṛte śleṣmaṇi śodhanena tajjā vikārāḥ praśamaṁ prayānti || 4, 33 13 2
na vāmayet taimirikordhvavātagulmodaraplīhakṛmiśramārtān | 4, 33 14 1
sthūlakṣatakṣīṇakṛśātivṛddhamūtrāturān kevalavātarogān || 4, 33 14 2
svaropaghātādhyayanaprasaktaduśchardiduḥkoṣṭhatṛḍārtabālān | 4, 33 15 1
ūrdhvāsrapittikṣudhitātirūkṣagarbhiṇyudāvartinirūhitāṁśca || 4, 33 15 2
avamyavamanād rogāḥ kṛcchratāṁ yānti dehinām | 4, 33 16 1
asādhyatāṁ vā gacchanti naite vāmyāstataḥ smṛtāḥ || 4, 33 16 2
ete 'pyajīrṇavyathitā vāmyā ye ca viṣāturāḥ | 4, 33 17 1
atīva colbaṇakaphāste ca syurmadhukāmbunā || 4, 33 17 2
vāmyāstu ,viṣaśoṣastanyadoṣamandāgnyunmādāpasmāraślīpadārbudavidārikāmedomehagarajvarārucyapacyāmātīsārahṛdrogacittavibhramavisarp,avidradhyajīrṇamukhaprasekahṛllāsaśvāsakāsapīnasapūtīnāsakaṇṭhauṣṭhavaktrapākakarṇasrāvādhijihvopajihvikāgalaśuṇḍikādhaḥśoṇitap,«ittinaḥ kaphasthānajeṣu vikāreṣvanye ca kaphavyādhiparītā iti ||» 4, 33 18 1
virecanam api snigdhasvinnāya vāntāya ca deyam avāntasya hi samyagviriktasyāpi sato 'dhaḥ srastaḥ śleṣmā grahaṇīṁ chādayati ,«gauravamāpādayati pravāhikāṁ vā janayati ||» 4, 33 19 1
athāturaṁ śvo virecanaṁ pāyayitāsmīti pūrvāhṇe laghu bhojayet phalāmlam uṣṇodakaṁ cainamanupāyayet | 4, 33 20 1
athāpare 'hani vigataśleṣmadhātum āturopakramaṇīyād avekṣyāturam athāsmai auṣadhamātrāṁ pātuṁ prayacchet || 4, 33 20 2
tatra mṛduḥ krūro madhyama iti trividhaḥ koṣṭho bhavati | 4, 33 21 1
tatra bahupitto mṛduḥ sa dugdhenāpi viricyate bahuvātaśleṣmā krūraḥ sa durvirecyaḥ samadoṣo madhyamaḥ sa sādhāraṇa iti | 4, 33 21 2
tatra mṛdau mātrā mṛdvī tīkṣṇā krūre madhye madhyā kartavyeti | 4, 33 21 3
pītauṣadhaśca tanmanāḥ śayyābhyāśe virecyate || 4, 33 21 4
virecanaṁ pītavāṁstu na vegān dhārayedbudhaḥ | 4, 33 22 1
nivātaśāyī śītāmbu na spṛśenna pravāhayet || 4, 33 22 2
yathā ca vamane prasekauṣadhakaphapittānilāḥ krameṇa gacchanti evaṁ virecane mūtrapurīṣapittauṣadhakaphā iti || 4, 33 23 1
bhavanti cātra | 4, 33 24 1
hṛtkukṣyaśuddhiḥ paridāhakaṇḍūviṇmūtrasaṅgāśca na sadvirikte | 4, 33 24 2
mūrcchāgudabhraṁśakaphātiyogāḥ śūlodgamaścātiviriktaliṅgam || 4, 33 24 3
gateṣu doṣeṣu kaphānviteṣu nābhyā laghutve manasaśca tuṣṭau | 4, 33 25 1
gate 'nile cāpyanulomabhāvaṁ samyagviriktaṁ manujaṁ vyavasyet || 4, 33 25 2
mandāgnimakṣīṇamasadviriktaṁ na pāyayetāhani tatra peyām | 4, 33 26 1
kṣīṇaṁ tṛṣārtaṁ suvirecitaṁ ca tanvīṁ sukhoṣṇāṁ laghu pāyayecca || 4, 33 26 2
buddheḥ prasādaṁ balamindriyāṇāṁ dhātusthiratvaṁ balamagnidīptim | 4, 33 27 1
cirācca pākaṁ vayasaḥ karoti virecanaṁ samyagupāsyamānam || 4, 33 27 2
yathaudakānāmudake 'panīte carasthirāṇāṁ bhavati praṇāśaḥ | 4, 33 28 1
pitte hṛte tvevam upadravāṇāṁ pittātmakānāṁ bhavati praṇāśaḥ || 4, 33 28 2
mandāgnyatisnehitabālavṛddhasthūlāḥ kṣatakṣīṇabhayopataptāḥ | 4, 33 29 1
śrāntastṛṣārto 'parijīrṇabhakto garbhiṇyadho gacchati yasya cāsṛk || 4, 33 29 2
navapraviśyāyamadātyayī ca navajvarī yā ca navaprasūtā | 4, 33 30 1
śalyārditāścāpyavirecanīyāḥ snehādibhir ye tvanupaskṛtāśca || 4, 33 30 2
virecanair yānti narā vināśamajñaprayuktair avirecanīyāḥ || 4, 33 31 1
virecyāstu ,jvaragarārucyarśo'rbudodaragranthividradhipāṇḍurogāpasmārahṛdrogavātaraktabhagandaracchardiyonirogavisarpagulmapakvāśayarug,«vibandhavisūcikālasakamūtrāghātakuṣṭhavisphoṭakapramehānāhaplīhaśophavṛddhiśastrakṣatakṣārāgnidagdha »,«duṣṭavraṇākṣipākakācatimirābhiṣyandaśiraḥkarṇākṣināsāsyagudameḍhradāhordhvaraktapittakṛmikoṣṭhinaḥ pittasthānajeṣvanyeṣu ca »,«vikāreṣvanye ca paittikavyādhiparītā iti ||» 4, 33 32 1
saratvasaukṣmyataikṣṇyauṣṇyavikāśitvair virecanam | 4, 33 33 1
vamanaṁ tu hareddoṣaṁ prakṛtyā gatamanyathā || 4, 33 33 2
yātyadho doṣamādāya pacyamānaṁ virecanam | 4, 33 34 1
guṇotkarṣād vrajatyūrdhvam apakvaṁ vamanaṁ punaḥ || 4, 33 34 2
mṛdukoṣṭhasya dīptāgneratitīkṣṇaṁ virecanam | 4, 33 35 1
na samyaṅnirhareddoṣānativegapradhāvitam || 4, 33 35 2
pītaṁ yadauṣadhaṁ prātarbhuktapākasame kṣaṇe | 4, 33 36 1
paktiṁ gacchati doṣāṁśca nirharettat praśasyate || 4, 33 36 2
durbalasya calān doṣānalpānalpān punaḥ punaḥ | 4, 33 37 1
haret prabhūtān alpāṁstu śamayet pracyutān api || 4, 33 37 2
hareddoṣāṁścalān pakvān balino durbalasya vā | 4, 33 38 1
calā hy upekṣitā doṣāḥ kleśayeyuściraṁ naram || 4, 33 38 2
mandāgniṁ krūrakoṣṭhaṁ ca sakṣāralavaṇair ghṛtaiḥ | 4, 33 39 1
saṁdhukṣitāgniṁ snigdhaṁ ca svinnaṁ caiva virecayet || 4, 33 39 2
snigdhasvinnasya bhaiṣajyair doṣastūtkleśito balāt | 4, 33 40 1
nilīyate na mārgeṣu snigdhe bhāṇḍa ivodakam || 4, 33 40 2
na cātisnehapītastu pibet snehavirecanam | 4, 33 41 1
doṣāḥ pracalitāḥ sthānādbhūyaḥ śliṣyanti vartmasu || 4, 33 41 2
viṣābhighātapiḍakāśophapāṇḍuvisarpiṇaḥ | 4, 33 42 1
nātisnigdhā viśodhyāḥ syustathā kuṣṭhipramehiṇaḥ || 4, 33 42 2
virūkṣya snehasātmyaṁ tu bhūyaḥ saṁsnehya śodhayet | 4, 33 43 1
tena doṣā hṛtāstasya bhavanti balavardhanāḥ || 4, 33 43 2
prāgapītaṁ naraṁ śodhyaṁ pāyayetauṣadhaṁ mṛdu | 4, 33 44 1
tato vijñātakoṣṭhasya kāryaṁ saṁśodhanaṁ punaḥ || 4, 33 44 2
sukhaṁ dṛṣṭaphalaṁ hṛdyamalpamātraṁ mahāguṇam | 4, 33 45 1
vyāpatsvalpātyayaṁ cāpi pibennṛpatirauṣadham || 4, 33 45 2
snehasvedāvanabhyasya yastu saṁśodhanaṁ pibet | 4, 33 46 1
dāru śuṣkam ivānāme dehastasya viśīryate || 4, 33 46 2
snehasvedapracalitā rasaiḥ snigdhair udīritāḥ | 4, 33 47 1
doṣāḥ koṣṭhagatā jantoḥ sukhā hartuṁ viśodhanaiḥ || 4, 33 47 2
athāto vamanavirecanavyāpaccikitsitaṁ vyākhyāsyāmaḥ || 4, 34 1 1
yathovāca bhagavān dhanvantariḥ || 4, 34 2 1
vaidyāturanimittaṁ vamanaṁ virecanaṁ ca pañcadaśadhā vyāpadyate | 4, 34 3 1
tatra vamanasyādho gatirūrdhvaṁ virecanasyeti pṛthak sāmānyamubhayoḥ sāvaśeṣauṣadhatvaṁ jīrṇauṣadhatvaṁ hīnadoṣāpahṛtatvaṁ ,«vātaśūlam ayogo 'tiyogo jīvādānam ādhmānaṁ parikartikā parisrāvaḥ pravāhikā hṛdayopasaraṇaṁ vibandho 'ṅgapragraha iti ||» 4, 34 3 2
tatra bubhukṣāpīḍitasyātitīkṣṇāgner mṛdukoṣṭhasya cāvatiṣṭhamānaṁ durvamasya vā guṇasāmānyabhāvād vamanam adho gacchati ,«tatrepsitānavāptirdoṣotkleśaśca tamāśu snehayitvā bhūyastīkṣṇatarair vāmayet ||» 4, 34 4 1
apariśuddhāmāśayasyotkliṣṭaśleṣmaṇaḥ saśeṣānnasya vāhṛdyam atiprabhūtaṁ vā virecanaṁ pītamūrdhvaṁ gacchati tatrepsitānavāptir ,«doṣotkleśaśca tatrāśuddhāmāśayam ulbaṇaśleṣmāṇam āśu vāmayitvā bhūyastīkṣṇatarair virecayet āmānvaye tvāmavat saṁvidhānam »,«ahṛdye 'tiprabhūte ca hṛdyaṁ pramāṇayuktaṁ ca ata ūrdhvamuttiṣṭhatyauṣadhe na tṛtīyaṁ pāyayet tatastvenaṁ »,«madhughṛtaphāṇitayuktair lehair virecayet ||» 4, 34 5 1
doṣavigrathitam alpamauṣadham avasthitam ūrdhvabhāgikam adhobhāgikaṁ vā na sraṁsayati doṣān tatra tṛṣṇā pārśvaśūlaṁ chardir ,«mūrcchā parvabhedo hṛllāso 'ratirudgārāviśuddhiśca bhavati tam uṣṇābhir adbhir āśu vāmayed ūrdhvabhāgike adhobhāgike 'pi ca »,«sāvaśeṣauṣadham atipradhāvitadoṣam atibalam asamyagviriktalakṣaṇam apyevaṁ vāmayet ||» 4, 34 6 1
krūrakoṣṭhasyātitīkṣṇāgneralpamauṣadhamalpaguṇaṁ vā bhaktavat pākam upaiti tatra samudīrṇā doṣā yathākālam anirhrīyamāṇā ,«vyādhivibhramaṁ balavibhraṁśaṁ cāpādayanti tam analpam amandam auṣadhaṁ ca pāyayet ||» 4, 34 7 1
asnigdhasvinnenālpaguṇaṁ vā bheṣajam upayuktamalpān doṣān hanti tatra vamane doṣaśeṣo gauravamutkleśaṁ hṛdayāviśuddhiṁ ,«vyādhivṛddhiṁ ca karoti tatra taṁ yathāyogaṁ pāyayitvā vāmayeddṛḍhataraṁ virecane tu gudaparikartanamādhmānaṁ śirogauravam »,«aniḥsaraṇaṁ vā vāyor vyādhivṛddhiṁ ca karoti tam upapādya bhūyaḥ snehasvedābhyāṁ virecayeddṛḍhataraṁ dṛḍhaṁ »,«bahupracalitadoṣaṁ vā tṛtīye divase 'lpaguṇaṁ ceti ||» 4, 34 8 1
asnigdhasvinnena rūkṣauṣadham upayuktamabrahmacāriṇā vā vāyuṁ kopayati tatra vāyuḥ prakupitaḥ ,«pārśvapṛṣṭhaśroṇimanyāmarmaśūlaṁ mūrcchāṁ bhramaṁ madaṁ saṁjñānāśaṁ ca karoti taṁ vātaśūlamityācakṣate tamabhyajya »,«dhānyasvedena svedayitvā yaṣṭīmadhukavipakvena tailenānuvāsayet ||» 4, 34 9 1
snehasvedābhyām avibhāvitaśarīreṇālpam auṣadham alpaguṇaṁ vā pītamūrdhvamadho vā nābhyeti doṣāṁścotkleśya taiḥ saha ,«balakṣayamāpādayati tatrādhmānaṁ hṛdayagrahastṛṣṇā mūrcchā dāhaśca bhavati tamayogamityācakṣate tamāśu »,«vāmayenmadanaphalalavaṇāmbubhir virecayettīkṣṇataraiḥ kaṣāyaiśca |» 4, 34 10 1
durvāntasya tu samutkliṣṭā doṣā vyāpya śarīraṁ kaṇḍūśvayathukuṣṭhapiḍakājvarāṅgamardanistodanāni kurvanti tatastān aśeṣān ,«mahauṣadhenāpaharet |» 4, 34 10 2
asnigdhasvinnasya durviriktasyādhonābheḥ stabdhapūrṇodaratā śūlaṁ vātapurīṣasaṅgaḥ kaṇḍūmaṇḍalaprādurbhāvo vā bhavati ,«tamāsthāpya punaḥ saṁsnehya virecayettīkṣṇena |» 4, 34 10 3
nātipravartamāne tiṣṭhati vā duṣṭasaṁśodhane tatsaṁtejanārtham uṣṇodakaṁ pāyayet pāṇitāpaiśca pārśvodaram upasvedayet tataḥ ,«pravartante doṣāḥ |» 4, 34 10 4
anupravṛtte cālpadoṣe jīrṇauṣadhaṁ bahudoṣam ahaḥśeṣaṁ daśarātrādūrdhvam upasaṁskṛtadehaṁ snehasvedābhyāṁ bhūyaḥ ,"śodhayet |" 4, 34 10 5
durvirecyamāsthāpya punaḥ saṁsnehya virecayet | 4, 34 10 6
hrībhayalobhair vegāghātaśīlāḥ prāyaśaḥ striyo rājasamīpasthā vaṇijaḥ śrotriyāśca bhavanti tasmād ete durvirecyāḥ bahuvātatvāt ata eva ,«tān atisnigdhān svedopapannāñ śodhayet ||» 4, 34 10 7
snigdhasvinnasyātimātram atimṛdukoṣṭhasya vātitīkṣṇam adhikaṁ vā dattamauṣadhamatiyogaṁ kuryāt | 4, 34 11 1
tatra vamanātiyoge pittātipravṛttir balavisraṁso vātakopaśca balavān bhavati taṁ ghṛtenābhyajyāvagāhya śītāsv apsu ,"śarkarāmadhumiśrair lehair upacaredyathāsvaṁ virecanātiyoge kaphasyātipravṛttir uttarakālaṁ ca saraktasya tatrāpi balavisraṁso ",«vātakopaśca balavān bhavati tam atiśītāmbubhiḥ pariṣicyāvagāhya vā śītaistaṇḍulāmbubhir madhumiśraiśchardayet picchābastiṁ cāsmai »,«dadyāt kṣīrasarpiṣā cainamanuvāsayet priyaṅgvādiṁ cāsmai taṇḍulāmbunā pātuṁ prayacchet kṣīrarasayoścānyatareṇa bhojayet ||» 4, 34 11 2
tasminneva vamanātiyoge pravṛddhe śoṇitaṁ ṣṭhīvati chardayati vā tatra jihvāniḥsaraṇam apasaraṇam akṣṇor vyāvṛttir ,«hanusaṁhananaṁ tṛṣṇā hikkā jvaro vaisaṁjñyam ityupadravā bhavanti tam ajāsṛkcandanośīrāñjanalājacūrṇaiḥ saśarkarodakair manthaṁ »,«pāyayet phalarasair vā saghṛtakṣaudraśarkaraiḥ śuṅgābhir vā vaṭādīnāṁ peyāṁ siddhāṁ sakṣaudrāṁ varcogrāhibhir vā payasā »,«jāṅgalarasena vā bhojayet atisrutaśoṇitavidhānenopacaret jihvām atisarpitāṁ kaṭukalavaṇacūrṇapraghṛṣṭāṁ tiladrākṣāpraliptāṁ vāntaḥ »,«pīḍayet antaḥ praviṣṭāyām amlamanye tasya purastāt khādayeyuḥ vyāvṛtte cākṣiṇī ghṛtābhyakte pīḍayet tṛṣṇādiṣu ca yathāsvaṁ »,«pratikurvīta visaṁjñe veṇuvīṇāgītasvanaṁ śrāvayet ||» 4, 34 12 1
virecanātiyoge ca sacandrakaṁ salilamadhaḥ sravati tato māṁsadhāvanaprakāśam uttarakālaṁ jīvaśoṇitaṁ ca tato gudaniḥsaraṇaṁ ,«vepathurvamanātiyogopadravāścāsya bhavanti tam api niḥsrutaśoṇitavidhānenopacaret niḥsarpitagudasya gudamabhyajya »,«parisvedyāntaḥ pīḍayet kṣudrarogacikitsitaṁ vā vīkṣeta vepathau vātavyādhividhānaṁ kurvīta jihvāniḥsaraṇādiṣūktaḥ pratīkāro 'tipravṛtte »,«vā jīvaśoṇite kāśmarīphalabadarīdūrvośīraiḥ śṛtena payasā ghṛtamaṇḍāñjanayuktena suśītenāsthāpayet »,«nyagrodhādikaṣāyekṣurasaghṛtaśoṇitasaṁsṛṣṭaiścainaṁ bastibhir upācaret śoṇitaṣṭhīvane raktapittaraktātīsārakriyāścāsya vidadhyāt »,«nyagrodhādiṁ cāsya vidadhyāt pānabhojaneṣu ||» 4, 34 13 1
jīvaśoṇitaraktapittayośca jijñāsārthaṁ tasmin picuṁ plotaṁ vā kṣipet yadyuṣṇodakaprakṣālitam api vastraṁ rañjayati tajjīvaśoṇitam ,«avagantavyaṁ sabhaktaṁ ca śune dadyācchaktusaṁmiśraṁ vā sa yadyupabhuñjīta tajjīvaśoṇitamavagantavyam anyathā raktapittam iti ||» 4, 34 14 1
saśeṣānnena bahudoṣeṇa rūkṣeṇānilaprāyakoṣṭhenānuṣṇamasnigdhaṁ vā pītamauṣadham ādhmāpayati tatrānilamūtrapurīṣasaṅgaḥ ,«samunnaddhodaratā pārśvabhaṅgo gudabastinistodanaṁ bhaktāruciśca bhavati taṁ cādhmānamityācakṣate tam »,«upasvedyānāhavartidīpanabastikriyābhir upacaret ||» 4, 34 15 1
kṣāmeṇātimṛdukoṣṭhena mandāgninā rūkṣeṇa vātitīkṣṇoṣṇātilavaṇam atirūkṣaṁ vā pītamauṣadhaṁ pittānilau pradūṣya ,«parikartikāmāpādayati tatra gudanābhimeḍhrabastiśiraḥsu sadāhaṁ parikartanam anilasaṅgo vāyuviṣṭambho bhaktāruciśca bhavati tatra »,«picchābastir yaṣṭīmadhukakṛṣṇatilakalkamadhughṛtayuktaḥ śītāmbupariṣiktaṁ cainaṁ payasā bhuktavantaṁ ghṛtamaṇḍena »,«yaṣṭīmadhukasiddhena tailena vānuvāsayet ||» 4, 34 16 1
krūrakoṣṭhasyātiprabhūtadoṣasya mṛdvauṣadhamavacāritaṁ samutkliśya doṣānna niḥśeṣān apaharati tataste doṣāḥ ,«parisrāvamāpādayanti tatra daurbalyodaraviṣṭambhārucigātrasadanāni bhavanti savedanau cāsya pittaśleṣmāṇau parisravatas taṁ »,«parisrāvamityācakṣate tamajakarṇadhavatiniśapalāśabalākaṣāyair madhusaṁyuktair āsthāpayet upaśāntadoṣaṁ snigdhaṁ ca bhūyaḥ »,«saṁśodhayet ||» 4, 34 17 1
atirūkṣe 'tisnigdhe vā bheṣajamavacāritamaprāptaṁ vātavarca udīrayati vegāghātena vā tadā pravāhikā bhavati tatra savātaṁ sadāhaṁ ,«saśūlaṁ guru picchilaṁ śvetaṁ kṛṣṇaṁ saraktaṁ vā bhṛśaṁ pravāhamāṇaḥ kapham upaviśati tāṁ parisrāvavidhānenopacaret ||» 4, 34 18 1
yastūrdhvamadho vā bheṣajavegaṁ pravṛttamajñatvādvinihanti tasyopasaraṇaṁ hṛdi kurvanti doṣāḥ tatra ,«pradhānamarmasantāpādvedanābhir atyarthaṁ pīḍyamāno dantān kiṭakiṭāyate udgatākṣo jihvāṁ khādati pratāmyatyacetāśca bhavati »,«taṁ parivarjayanti mūrkhāḥ tamabhyajya dhānyasvedena svedayet yaṣṭimadhukasiddhena ca tailenānuvāsayet śirovirecanaṁ cāsmai »,«tīkṣṇaṁ vidadhyāt tato yaṣṭimadhukamiśreṇa taṇḍulāmbunā chardayet yathādoṣocchrāyeṇa cainaṁ bastibhir upācaret ||» 4, 34 19 1
yastūrdhvamadho vā pravṛttadoṣaḥ śītāgāramudakamanilamanyadvā seveta tasya doṣāḥ srotaḥsvavalīyamānā ghānībhāvam āpannā ,«vātamūtraśakṛdgrahamāpādya vibadhyante tasyāṭopo dāho jvaro vedanāśca tīvrā bhavanti tamāśu vāmayitvā prāptakālāṁ kriyāṁ kurvīta »,«adhobhāge tvadhobhāgadoṣaharadravyaṁ saindhavāmlamūtrasaṁsṛṣṭaṁ virecanāya pāyayet āsthāpanamanuvāsanaṁ ca yathādoṣaṁ »,«vidadhyāt yathādoṣamāhārakramaṁ ca ubhayatobhāge tūpadravaviśeṣān yathāsvaṁ pratikurvīta ||» 4, 34 20 1
yā tu virecane gudaparikartikā tadvamane kaṇṭhakṣaṇanaṁ yadadhaḥ parisravaṇaṁ sa ūrdhvabhāge śleṣmapraseko yā tvadhaḥ ,«pravāhikā sā tūrdhvaṁ śuṣkodgārā iti ||» 4, 34 21 1
bhavati cātra | 4, 34 22 1
yāstvetā vyāpadaḥ proktā daśa pañca ca tattvataḥ | 4, 34 22 2
etā virekātiyogaduryogāyogajāḥ smṛtāḥ || 4, 34 22 3
athāto netrabastipramāṇapravibhāgacikitsitaṁ vyākhyāsyāmaḥ || 4, 35 1 1
yathovāca bhagavān dhanvantariḥ || 4, 35 2 1
tatra snehādīnāṁ karmaṇāṁ bastikarma pradhānatamamāhurācāryāḥ | 4, 35 3 1
kasmāt anekakarmakaratvādbasteḥ iha khalu bastirnānāvidhadravyasaṁyogāddoṣāṇāṁ saṁśodhanasaṁśamanasaṁgrahaṇāni karoti ,«kṣīṇaśukraṁ vājīkaroti kṛśaṁ bṛṁhayati sthūlaṁ karśayati cakṣuḥ prīṇayati valīpalitamapahanti vayaḥ sthāpayati ||» 4, 35 3 2
śarīropacayaṁ varṇaṁ balamārogyamāyuṣaḥ | 4, 35 4 1
kurute parivṛddhiṁ ca bastiḥ samyagupāsitaḥ || 4, 35 4 2
tathā ,jvarātīsāratimirapratiśyāyaśirorogādhimanthārditākṣepakapakṣāghātaikāṅgasarvāṅgarogādhmānodarayoniśūlaśarkarāśūlavṛddhyupada,ṁśānāhamūtrakṛcchragulmavātaśoṇitavātamūtrapurīṣodāvartaśukrārtavastanyanāśahṛddhanumanyāgrahaśarkarāśmarīmūḍhagarbhapra,«bhṛtiṣu cātyartham upayujyate ||» 4, 35 5 1
bhavati cātra | 4, 35 6 1
bastirvāte ca pitte ca kaphe rakte ca śasyate | 4, 35 6 2
saṁsarge sannipāte ca bastireva hitaḥ sadā || 4, 35 6 3
tatra sāṁvatsarikāṣṭadviraṣṭavarṣāṇāṁ ṣaḍaṣṭadaśāṅgulapramāṇāni kaniṣṭhikānāmikāmadhyamāṅgulipariṇāhānyagre ,"'dhyardhāṅguladvyaṅgulārdhatṛtīyāṅgulasaṁniviṣṭakarṇikāni kaṅkaśyenabarhiṇapakṣanāḍītulyapraveśāni ",«mudgamāṣakalāyamātrasrotāṁsi vidadhyānnetrāṇi |» 4, 35 7 1
teṣu cāsthāpanadravyapramāṇamāturahastasaṁmitena prasṛtena saṁmitau prasṛtau dvau catvāro 'ṣṭau ca vidheyāḥ || 4, 35 7 2
varṣāntareṣu netrāṇāṁ bastimānasya caiva hi | 4, 35 8 1
vayobalaśarīrāṇi samīkṣyotkarṣayed vidhim || 4, 35 8 2
pañcaviṁśaterūrdhvaṁ dvādaśāṅgulaṁ mūle 'ṅguṣṭhodaraparīṇāham agre kaniṣṭhikodaraparīṇāham agre tryaṅgulasaṁniviṣṭakarṇikaṁ ,«gṛdhrapakṣanāḍīṁtulyapraveśaṁ kolāsthimātrachidraṁ klinnakalāyamātrachidram ityeke sarvāṇi mūle bastinibandhanārthaṁ »,«dvikarṇikāni |» 4, 35 9 1
āsthāpanadravyapramāṇaṁ tu vihitaṁ dvādaśaprasṛtāḥ | 4, 35 9 2
saptatestūrdhvaṁ netrapramāṇam etadeva dravyapramāṇaṁ tu dviraṣṭavarṣavat || 4, 35 9 3
mṛdurbastiḥ prayoktavyo viśeṣādbālavṛddhayoḥ | 4, 35 10 1
tayostīkṣṇaḥ prayuktastu bastirhiṁsyād balāyuṣī || 4, 35 10 2
vraṇanetram aṣṭāṅgulaṁ mudgavāhisroto vraṇamavekṣya yathāsvaṁ snehakaṣāye vidadhīta || 4, 35 11 1
tatra netrāṇi suvarṇarajatatāmrāyorītidantaśṛṅgamaṇitarusāramayāni ślakṣṇāni dṛḍhāni gopucchākṛtīnyṛjūni guṭikāmukhāni ca || 4, 35 12 1
bastayaśca bandhyā mṛdavo nātibahalā dṛḍhāḥ pramāṇavanto gomahiṣavarāhājorabhrāṇām || 4, 35 13 1
netrālābhe hitā nāḍī nalavaṁśāsthisaṁbhavā | 4, 35 14 1
bastyalābhe hitaṁ carma sūkṣmaṁ vā tāntavaṁ ghanam || 4, 35 14 2
bastiṁ nirupadigdhaṁ tu śuddhaṁ suparimārjitam | 4, 35 15 1
mṛdvanuddhatahīnaṁ ca muhuḥ snehavimarditam || 4, 35 15 2
netramūle pratiṣṭhāpya nyubjaṁ tu vivṛtānanam | 4, 35 16 1
baddhvā lohena taptena carmasrotasi nirdahet || 4, 35 16 2
parivartya tato bastiṁ baddhvā guptaṁ nidhāpayet | 4, 35 17 1
āsthāpanaṁ ca tailaṁ ca yathāvattena dāpayet || 4, 35 17 2
tatra dvividho bastiḥ nairūhikaḥ snaihikaśca | 4, 35 18 1
āsthāpanaṁ nirūha ityanarthāntaraṁ tasya vikalpo mādhutailikas tasya paryāyaśabdo yāpano yuktarathau siddhabastir iti | 4, 35 18 2
sa doṣanirharaṇāccharīranīrohaṇādvā nirūho vayaḥsthāpanādāyuḥsthāpanādvā āsthāpanam | 4, 35 18 3
mādhutailikavidhānaṁ ca nirūhopakramacikitsite vakṣyāmaḥ | 4, 35 18 4
yathāpramāṇaguṇavihitaḥ snehabastivikalpo 'nuvāsanaḥ pādāvakṛṣṭaḥ | 4, 35 18 5
anuvasann api na duṣyatyanudivasaṁ vā dīyata ityanuvāsanaḥ | 4, 35 18 6
tasyāpi vikalpo 'rdhārdhamātrāvakṛṣṭo 'parihāryo mātrābastir iti || 4, 35 18 7
nirūhaḥ śodhano lekhī snaihiko bṛṁhaṇo mataḥ | 4, 35 19 1
nirūhaśodhitānmārgān samyak sneho 'nugacchati | 4, 35 19 2
apetasarvadoṣāsu nāḍīṣviva vahajjalam || 4, 35 19 3
sarvadoṣaharaścāsau śarīrasya ca jīvanaḥ | 4, 35 20 1
tasmād viśuddhadehasya snehabastirvidhīyate || 4, 35 20 2
tatronmādabhayaśokapipāsārocakājīrṇārśaḥpāṇḍurogabhramamadamūrcchācchardikuṣṭhamehodarasthaulyaśvāsakāsakaṇṭhaśoṣaśopho,«pasṛṣṭakṣatakṣīṇacatustrimāsagarbhiṇīdurbalāgnyasahā bālavṛddhau ca vātarogādṛte kṣīṇā nānuvāsyā nāsthāpayitavyāḥ ||» 4, 35 21 1
udarī ca pramehī ca kuṣṭhī sthūlaśca mānavaḥ | 4, 35 22 1
avaśyaṁ sthāpanīyāste nānuvāsyāḥ kathaṁcana || 4, 35 22 2
asādhyatā vikārāṇāṁ syādeṣāmanuvāsanāt | 4, 35 23 1
asādhyatve 'pi bhūyiṣṭhaṁ gātrāṇāṁ sadanaṁ bhavet || 4, 35 23 2
pakvāśaye tathā śroṇyāṁ nābhyadhastācca sarvataḥ | 4, 35 24 1
samyakpraṇihito bastiḥ sthāneṣveteṣu tiṣṭhati || 4, 35 24 2
pakvāśayādbastivīryaṁ khair dehamanusarpati | 4, 35 25 1
vṛkṣamūle niṣiktānām apāṁ vīryam iva drumam || 4, 35 25 2
sa cāpi sahasā bastiḥ kevalaḥ samalo 'pi vā | 4, 35 26 1
pratyeti vīryaṁ tvanilair apānādyair vinīyate || 4, 35 26 2
vīryeṇa bastirādatte doṣān ā pādamastakāt | 4, 35 27 1
pakvāśayastho 'mbarago bhūmerarko rasāniva || 4, 35 27 2
sa kaṭīpṛṣṭhakoṣṭhasthān vīryeṇāloḍya saṁcayān | 4, 35 28 1
utkhātamūlān harati doṣāṇāṁ sādhuyojitaḥ || 4, 35 28 2
doṣatrayasya yasmācca prakope vāyurīśvaraḥ | 4, 35 29 1
tasmāt tasyātivṛddhasya śarīramabhinighnataḥ || 4, 35 29 2
vāyor viṣahate vegaṁ nānyā basterṛte kriyā | 4, 35 30 1
pavanāviddhatoyasya velā vegamivodadheḥ || 4, 35 30 2
śarīropacayaṁ varṇaṁ balamārogyamāyuṣaḥ | 4, 35 31 1
kurute parivṛddhiṁ ca bastiḥ samyagupāsitaḥ || 4, 35 31 2
ata ūrdhvaṁ vyāpado vakṣyāmaḥ | 4, 35 32 1
tatra netraṁ vicalitaṁ vivartitaṁ pārśvāvapīḍitam atyutkṣiptam avasannaṁ tiryakprakṣiptamiti ṣaṭ praṇidhānadoṣāḥ atisthūlaṁ karkaśam ,«avanatam aṇubhinnaṁ saṁnikṛṣṭaviprakṛṣṭakarṇikaṁ sūkṣmāticchidram atidīrgham atihrasvam asrimadityekādaśa netradoṣāḥ bahalatā »,«alpatā sachidratā prastīrṇatā durbaddhateti pañca bastidoṣāḥ atipīḍitatā śithilapīḍitatā bhūyo bhūyo 'vapīḍanaṁ kālātikrama iti catvāraḥ »,«pīḍanadoṣāḥ āmatā hīnatā atimātratā atiśītatā atyuṣṇatā atitīkṣṇatā atimṛdutā atisnigdhatā atirūkṣatā atisāndratā atidravatā ityekādaśa »,«dravyadoṣāḥ avākśīrṣocchīrṣanyubjottānasaṁkucitadehasthitadakṣiṇapārśvaśāyinaḥ pradānamiti sapta śayyādoṣāḥ »,«evametāścatuścatvāriṁśadvyāpado vaidyanimittāḥ |» 4, 35 32 2
āturanimittāḥ pañcadaśa āturopadravacikitsite vakṣyante | 4, 35 32 3
snehastvaṣṭabhiḥ kāraṇaiḥ pratihato na pratyāgacchati tribhir doṣaiḥ aśanābhibhūto malavyāmiśro dūrānupraviṣṭo 'svinnasya anuṣṇo ,"'lpaṁ bhuktavato 'lpaśceti vaidyāturanimittā bhavanti |" 4, 35 32 4
ayogastūbhayoḥ ādhmānaṁ parikartikā parisrāvaḥ pravāhikā hṛdayopasaraṇam aṅgapragraho 'tiyogo jīvādānamiti nava vyāpado ,«vaidyanimittā bhavanti ||» 4, 35 32 5
bhavati cātra | 4, 35 33 1
ṣaṭsaptatiḥ samāsena vyāpadaḥ parikīrtitāḥ | 4, 35 33 2
tāsāṁ vakṣyāmi vijñānaṁ siddhiṁ ca tadanantaram || 4, 35 33 3
athāto netrabastivyāpaccikitsitaṁ vyākhyāsyāmaḥ || 4, 36 1 1
yathovāca bhagavān dhanvantariḥ || 4, 36 2 1
atha netre vicalite tathā caiva vivartite | 4, 36 3 1
gude kṣataṁ rujā vā syāttatra sadyaḥkṣatakriyāḥ || 4, 36 3 2
atyutkṣipte 'vasanne ca netre pāyau bhavedrujā | 4, 36 4 1
vidhiratrāpi pittaghnaḥ kāryaḥ snehaiśca secanam || 4, 36 4 2
tiryakpraṇihite netre tathā pārśvāvapīḍite | 4, 36 5 1
mukhasyāvaraṇādbastirna samyak pratipadyate | 4, 36 5 2
ṛju netraṁ vidheyaṁ syāttatra samyagvijānatā || 4, 36 5 3
atisthūle karkaśe ca netre 'strimati gharṣaṇāt | 4, 36 6 1
gude bhavet kṣataṁ ruk ca sādhanaṁ tasya pūrvavat || 4, 36 6 2
āsannakarṇike netre bhinne 'ṇau vāpyapārthakaḥ | 4, 36 7 1
avaseko bhavedbastestasmād doṣān vivarjayet || 4, 36 7 2
prakṛṣṭakarṇike raktaṁ gudamarmaprapīḍanāt | 4, 36 8 1
kṣaratyatrāpi pittaghno vidhirbastiśca picchilaḥ || 4, 36 8 2
hrasve tvaṇusrotasi ca kleśo bastiśca pūrvavat | 4, 36 9 1
pratyāgacchaṁstataḥ kuryādrogān bastivighātajān || 4, 36 9 2
dīrghe mahāsrotasi ca jñeyamatyavapīḍavat | 4, 36 10 1
prastīrṇe bahale cāpi bastau durbaddhadoṣavat || 4, 36 10 2
bastāvalpe 'lpatā vāpi dravyasyālpā guṇā matāḥ | 4, 36 11 1
durbaddhe cāṇubhinne ca vijñeyaṁ bhinnanetravat || 4, 36 11 2
atiprapīḍito bastiḥ prayātyāmāśayaṁ tataḥ | 4, 36 12 1
vāterito nāsikābhyāṁ mukhato vā prapadyate || 4, 36 12 2
tatra tūrṇaṁ galāpīḍaṁ kuryāccāpyavadhūnanam | 4, 36 13 1
śiraḥkāyavirekau ca tīkṣṇau sekāṁśca śītalān || 4, 36 13 2
śanaiḥ prapīḍito bastiḥ pakvādhānaṁ ca gacchati | 4, 36 14 1
na ca sampādayatyarthaṁ tasmād yuktaṁ prapīḍayet || 4, 36 14 2
bhūyo bhūyo 'vapīḍena vāyurantaḥ prapīḍyate | 4, 36 15 1
tenādhmānaṁ rujaścogrā yathāsvaṁ tatra bastayaḥ || 4, 36 15 2
kālātikramaṇāt kleśo vyādhiścābhipravardhate | 4, 36 16 1
tatra vyādhibalaghnaṁ tu bhūyo bastiṁ nidhāpayet || 4, 36 16 2
gudopadehaśophau tu sneho 'pakvaḥ karoti hi | 4, 36 17 1
tatra saṁśodhano bastirhitaṁ cāpi virecanam || 4, 36 17 2
hīnamātrāvubhau bastī nātikāryakarau matau | 4, 36 18 1
atimātrau tathānāhaklamātīsārakārakau || 4, 36 18 2
mūrcchāṁ dāhamatīsāraṁ pittaṁ cātyuṣṇatīkṣṇakau | 4, 36 19 1
mṛduśītāvubhau vātavibandhādhmānakārakau || 4, 36 19 2
tatra hīnādiṣu hitaḥ pratyanīkaḥ kriyāvidhiḥ | 4, 36 20 1
gudabastyupadehaṁ tu kuryāt sāndro nirūhaṇaḥ || 4, 36 20 2
pravāhikāṁ vā janayet tanur alpaguṇāvahaḥ | 4, 36 21 1
tatra sāndre tanuṁ bastiṁ tanau sāndraṁ ca dāpayet || 4, 36 21 2
snigdho 'tijāḍyakṛdrūkṣaḥ stambhādhmānakṛducyate | 4, 36 22 1
bastiṁ rūkṣam atisnigdhe snigdhaṁ rūkṣe ca dāpayet || 4, 36 22 2
atipīḍitavaddoṣān viddhi cāpyavaśīrṣake | 4, 36 23 1
ucchīrṣake samunnāhaṁ bastiḥ kuryācca mehanam || 4, 36 23 2
tatrottaro hito bastiḥ susvinnasya sukhāvahaḥ | 4, 36 24 1
nyubjasya bastirnāpnoti pakvādhānaṁ vimārgagaḥ || 4, 36 24 2
hṛdgudaṁ bādhate cātra vāyuḥ koṣṭhamathāpi ca | 4, 36 25 1
uttānasyāvṛte mārge bastirnāntaḥ prapadyate || 4, 36 25 2
netrasaṁvejanabhrānto vāyuścāntaḥ prakupyati | 4, 36 26 1
dehe saṁkucite dattaḥ sakthnor apyubhayostathā || 4, 36 26 2
na samyaganilāviṣṭo bastiḥ pratyeti dehinaḥ | 4, 36 27 1
sthitasya bastirdattastu kṣipramāyātyavāṅmukhaḥ || 4, 36 27 2
na cāśayaṁ tarpayati tasmānnārthakaro hi saḥ | 4, 36 28 1
nāpnoti bastirdattastu kṛtsnaṁ pakvāśayaṁ punaḥ || 4, 36 28 2
dakṣiṇāśritapārśvasya vāmapārśvānugo yataḥ | 4, 36 29 1
nyubjādīnāṁ pradānaṁ ca basternaiva praśasyate || 4, 36 29 2
paścādanilakopo 'tra yathāsvaṁ tatra kārayet | 4, 36 30 1
vyāpadaḥ snehabastestu vakṣyante taccikitsite || 4, 36 30 2
ayogādyāstu vakṣyāmi vyāpadaḥ sacikitsitāḥ | 4, 36 31 1
anuṣṇo 'lpauṣadho hīno bastirnaiti prayojitaḥ || 4, 36 31 2
viṣṭambhādhmānaśūlaiśca tamayogaṁ pracakṣate | 4, 36 32 1
tatra tīkṣṇo hito bastistīkṣṇaṁ cāpi virecanam || 4, 36 32 2
saśeṣānne 'thavā bhukte bahudoṣe ca yojitaḥ | 4, 36 33 1
atyāśitasyātibahurbastir mandoṣṇa eva ca || 4, 36 33 2
anuṣṇalavaṇasneho hy atimātro 'thavā punaḥ | 4, 36 34 1
tathā bahupurīṣaṁ ca kṣipramādhmāpayennaram || 4, 36 34 2
hṛtkaṭīpārśvapṛṣṭheṣu śūlaṁ tatrātidāruṇam | 4, 36 35 1
tatra tīkṣṇataro bastirhitaṁ cāpyanuvāsanam || 4, 36 35 2
atitīkṣṇo 'tilavaṇo rūkṣo bastiḥ prayojitaḥ | 4, 36 36 1
sapittaṁ kopayedvāyuṁ kuryācca parikartikām || 4, 36 36 2
nābhibastigudaṁ tatra chinattīvātidehinaḥ | 4, 36 37 1
picchābastirhitastasya snehaśca madhuraiḥ śṛtaḥ || 4, 36 37 2
atyamlalavaṇastīkṣṇaḥ parisrāvāya kalpate | 4, 36 38 1
daurbalyamaṅgasādaśca jāyate tatra dehinaḥ || 4, 36 38 2
parisravettataḥ pittaṁ dāhaṁ saṁjanayedgude | 4, 36 39 1
picchābastirhitastatra bastiḥ kṣīraghṛtena ca || 4, 36 39 2
pravāhikā bhavettīkṣṇānnirūhāt sānuvāsanāt | 4, 36 40 1
sadāhaśūlaṁ kṛcchreṇa kaphāsṛgupaveśyate || 4, 36 40 2
picchābastirhitastatra payasā caiva bhojanam | 4, 36 41 1
sarpirmadhurakaiḥ siddhaṁ tailaṁ cāpyanuvāsanam || 4, 36 41 2
atitīkṣṇo nirūho vā savāte cānuvāsanaḥ | 4, 36 42 1
hṛdayasyopasaraṇaṁ kurute vā savāte cānuvāsanaḥ || 4, 36 42 2
doṣaistatra rujastāstā mado mūrcchāṅgagauravam | 4, 36 43 1
sarvadoṣaharaṁ bastiṁ śodhanaṁ tatra dāpayet || 4, 36 43 2
rūkṣasya bahuvātasya tathā duḥśāyitasya ca | 4, 36 44 1
bastiraṅgagrahaṁ kuryādrūkṣo mṛdvalpabheṣajaḥ || 4, 36 44 2
tatrāṅgasādaḥ prastambho jṛmbhodveṣṭanavepakāḥ | 4, 36 45 1
parvabhedaśca tatreṣṭāḥ svedābhyañjanabastayaḥ || 4, 36 45 2
atyuṣṇatīkṣṇo 'tibahurdatto 'tisveditasya ca | 4, 36 46 1
alpadoṣasya vā bastiratiyogāya kalpate || 4, 36 46 2
virecanātiyogena samānaṁ tasya lakṣaṇam | 4, 36 47 1
picchābastiprayogaśca tatra śītaḥ sukhāvahaḥ || 4, 36 47 2
atiyogāt paraṁ yatra jīvādānaṁ viriktavat | 4, 36 48 1
deyastatra hitaścāpsu picchābastiḥ saśoṇitaḥ || 4, 36 48 2
navaitā vyāpado yāstu nirūhaṁ pratyudāhṛtāḥ | 4, 36 49 1
snehabastiṣv api hi tā vijñeyāḥ kuśalair iha || 4, 36 49 2
ity uktā vyāpadaḥ sarvāḥ salakṣaṇacikitsitāḥ | 4, 36 50 1
bhiṣajā ca tathā kāryaṁ yathaitā na bhavanti hi || 4, 36 50 2
pakṣādvireko vāntasya tataścāpi nirūhaṇam | 4, 36 51 1
sadyo nirūḍho 'nuvāsyaḥ saptarātrādvirecitaḥ || 4, 36 51 2
athāto 'nuvāsanottarabasticikitsitaṁ vyākhyāsyāmaḥ || 4, 37 1 0
yathovāca bhagavān dhanvantariḥ || 4, 37 2 0
virecanāt saptarātre gate jātabalāya vai | 4, 37 3 1
kṛtānnāyānuvāsyāya samyagdeyo 'nuvāsanaḥ || 4, 37 3 2
yathāvayo nirūhāṇāṁ yā mātrāḥ parikīrtitāḥ | 4, 37 4 1
pādāvakṛṣṭāstāḥ kāryāḥ snehabastiṣu dehinām || 4, 37 4 2
utsṛṣṭānilaviṇmūtre nare bastiṁ vidhāpayet | 4, 37 5 1
etair hi vihataḥ sneho naivāntaḥ pratipadyate || 4, 37 5 2
snehavastirvidheyastu nāviśuddhasya dehinaḥ | 4, 37 6 1
snehavīryaṁ tathā datte dehaṁ cānuvisarpati || 4, 37 6 2
ata ūrdhvaṁ pravakṣyāmi tailānīha yathākramam | 4, 37 7 1
pānānvāsananasyeṣu yāni hanyurgadān bahūn || 4, 37 7 2
śaṭīpuṣkarakṛṣṇāhvāmadanāmaradārubhiḥ | 4, 37 8 1
śatāhvākuṣṭhayaṣṭyāhvavacābilvahutāśanaiḥ || 4, 37 8 2
supiṣṭair dviguṇakṣīraṁ tailaṁ toyacaturguṇam | 4, 37 9 1
paktvā bastau vidhātavyaṁ mūḍhavātānulomanam || 4, 37 9 2
arśāṁsi grahaṇīdoṣamānāhaṁ viṣamajvaram | 4, 37 10 1
kaṭyūrupṛṣṭhakoṣṭhasthān vātarogāṁśca nāśayet || 4, 37 10 2
vacāpuṣkarakuṣṭhailāmadanāmarasindhujaiḥ | 4, 37 11 1
kākolīdvayayaṣṭyāhvamedāyugmanarādhipaiḥ || 4, 37 11 2
pāṭhājīvakajīvantībhārgīcandanakaṭphalaiḥ | 4, 37 12 1
saralāgurubilvāmbuvājigandhāgnivṛddhibhiḥ || 4, 37 12 2
viḍaṅgāragvadhaśyāmātrivṛnmāgadhikarddhibhiḥ | 4, 37 13 1
piṣṭaistailaṁ pacet kṣīrapañcamūlarasānvitam || 4, 37 13 2
gulmānāhāgniṣaṅgārśograhaṇīmūtrasaṅginām | 4, 37 14 1
anvāsanavidhau yuktaṁ śasyate 'nilarogiṇām || 4, 37 14 2
citrakātiviṣāpāṭhādantībilvavacāmiṣaiḥ | 4, 37 15 1
saralāṁśumatīrāsnānīlinīcaturaṅgulaiḥ || 4, 37 15 2
cavyājamodakākolīmedāyugmasuradrumaiḥ | 4, 37 16 1
jīvakarṣabhavarṣābhūbastagandhāśatāhvayaiḥ || 4, 37 16 2
reṇvaśvagandhāmañjiṣṭhāśaṭīpuṣkarataskaraiḥ | 4, 37 17 1
sakṣīraṁ vipacettailaṁ mārutāmayanāśanam || 4, 37 17 2
gṛdhrasīkhañjakubjāḍhyamūtrodāvartarogiṇām | 4, 37 18 1
śasyate 'lpabalāgnīnāṁ bastāvāśu niyojitam || 4, 37 18 2
bhūtikair aṇḍavarṣābhūrāsnāvṛṣakarohiṣaiḥ | 4, 37 19 1
daśamūlasahābhārgīṣaḍgranthāmaradārubhiḥ || 4, 37 19 2
balānāgabalāmūrvāvājigandhāmṛtādvayaiḥ | 4, 37 20 1
sahācaravarīviśvākākanāsāvidāribhiḥ || 4, 37 20 2
yavamāṣātasīkolakulatthaiḥ kvathitaiḥ śṛtam | 4, 37 21 1
jīvanīyapratīvāpaṁ tailaṁ kṣīracaturguṇam || 4, 37 21 2
jaṅghorutrikapārśvāṁsabāhumanyāśiraḥsthitān | 4, 37 22 1
hanyādvātavikārāṁstu bastiyogair niṣevitam || 4, 37 22 2
jīvantyatibalāmedākākolīdvayajīvakaiḥ | 4, 37 23 1
ṛṣabhātiviṣākṛṣṇākākanāsāvacāmaraiḥ || 4, 37 23 2
rāsnāmadanayaṣṭyāhvasaralābhīrucandanaiḥ | 4, 37 24 1
svayaṁguptāśaṭīśṛṅgīkalasīsārivādvayaiḥ || 4, 37 24 2
piṣṭaistailaghṛtaṁ pakvaṁ kṣīreṇāṣṭaguṇena tu | 4, 37 25 1
taccānuvāsane deyaṁ śukrāgnibalavardhanam || 4, 37 25 2
bṛṁhaṇaṁ vātapittaghnaṁ gulmānāhaharaṁ param | 4, 37 26 1
nasye pāne ca saṁyuktam ūrdhvajatrugadāpaham || 4, 37 26 2
madhukośīrakāśmaryakaṭukotpalacandanaiḥ | 4, 37 27 1
śyāmāpadmakajīmūtaśakrāhvātiviṣāmbubhiḥ || 4, 37 27 2
tailapādaṁ pacet sarpiḥ payasāṣṭaguṇena ca | 4, 37 28 1
nyagrodhādigaṇakvāthayuktaṁ bastiṣu yojitam || 4, 37 28 2
dāhāsṛgdaravīsarpavātaśoṇitavidradhīn | 4, 37 29 1
pittaraktajvarādyāṁśca hanyāt pittakṛtān gadān || 4, 37 29 2
mṛṇālotpalaśālūkasārivādvayakeśaraiḥ | 4, 37 30 1
candanadvayabhūnimbapadmabījakaserukaiḥ || 4, 37 30 2
paṭolakaṭukāraktāgundrāparpaṭavāsakaiḥ | 4, 37 31 1
piṣṭaistailaghṛtaṁ pakvaṁ tṛṇamūlarasena ca || 4, 37 31 2
kṣīradviguṇasaṁyuktaṁ bastikarmaṇi yojitam | 4, 37 32 1
nasye 'bhyañjanapāne vā hanyāt pittagadān bahūn || 4, 37 32 2
triphalātiviṣāmūrvātrivṛccitrakavāsakaiḥ | 4, 37 33 1
nimbāragvadhaṣaḍgranthāsaptaparṇaniśādvayaiḥ || 4, 37 33 2
guḍūcīndrasurākṛṣṇākuṣṭhasarṣapanāgaraiḥ | 4, 37 34 1
tailamebhiḥ samaiḥ pakvaṁ surasādirasāplutam || 4, 37 34 2
pānābhyañjanagaṇḍūṣanasyabastiṣu yojitam | 4, 37 35 1
sthūlatālasyakaṇḍvādīn jayetkaphakṛtān gadān || 4, 37 35 2
pāṭhājamodāśārṅgeṣṭāpippalīdvayanāgaraiḥ | 4, 37 36 1
saralāgurukālīyabhārgīcavyāmaradrumaiḥ || 4, 37 36 2
maricailābhayākaṭvīśaṭīgranthikakaṭphalaiḥ | 4, 37 37 1
tailameraṇḍatailaṁ vā pakvamebhiḥ samāyutam || 4, 37 37 2
vallīkaṇṭakamūlābhyāṁ kvāthena dviguṇena ca | 4, 37 38 1
hanyādanvāsanair dattaṁ sarvān kaphakṛtān gadān || 4, 37 38 2
viḍaṅgodīcyasindhūtthaśaṭīpuṣkaracitrakaiḥ | 4, 37 39 1
kaṭphalātiviṣābhārgīvacākuṣṭhasurāhvayaiḥ || 4, 37 39 2
medāmadanayaṣṭyāhvaśyāmāniculanāgaraiḥ | 4, 37 40 1
śatāhvānīlinīrāsnākalasīvṛṣareṇubhiḥ || 4, 37 40 2
bilvājamodakṛṣṇāhvādantīcavyanarādhipaiḥ | 4, 37 41 1
tailameraṇḍatailaṁ vā muṣkakādirasāplutam || 4, 37 41 2
plīhodāvartavātāsṛggulmānāhakaphāmayān | 4, 37 42 1
pramehaśarkarārśāṁsi hanyādāśvanuvāsanaiḥ || 4, 37 42 2
aśuddham api vātena kevalenātipīḍitam | 4, 37 43 1
ahorātrasya kāleṣu sarveṣvevānuvāsayet || 4, 37 43 2
rūkṣasya bahuvātasya dvau trīnapyanuvāsanān | 4, 37 44 1
dattvā snigdhatanuṁ jñātvā tataḥ paścānnirūhayet || 4, 37 44 2
asnigdham api vātena kevalenātipīḍitam | 4, 37 45 1
snehapragāḍhair matimānnirūhaiḥ samupācaret || 4, 37 45 2
atha samyaṅnirūḍhaṁ tu vātādiṣvanuvāsayet | 4, 37 46 1
bilvayaṣṭyāhvamadanaphalatailair yathākramam || 4, 37 46 2
rātrau bastiṁ na dadyāttu doṣotkleśo hi rātrijaḥ | 4, 37 47 1
snehavīryayutaḥ kuryādādhmānaṁ gauravaṁ jvaram || 4, 37 47 2
ahni sthānasthite doṣe vahnau cānnarasānvite | 4, 37 48 1
sphuṭasrotomukhe dehe snehaujaḥ parisarpati || 4, 37 48 2
pitte 'dhike kaphe kṣīṇe rūkṣe vātarugardite | 4, 37 49 1
nare rātrau tu dātavyaṁ kāle coṣṇe 'nuvāsanam || 4, 37 49 2
uṣṇe pittādhike vāpi divā dāhādayo gadāḥ | 4, 37 50 1
sambhavanti yatastasmāt pradoṣe yojayedbhiṣak || 4, 37 50 2
śīte vasante ca divā grīṣmaprāvṛḍghanātyaye | 4, 37 51 1
snehyo dinānte pānoktān doṣān parijihīrṣatā || 4, 37 51 2
ahorātrasya kāleṣu sarveṣvevānilādhikam | 4, 37 52 1
tīvrāyāṁ ruji jīrṇānnaṁ bhojayitvānuvāsayet || 4, 37 52 2
na cābhuktavataḥ snehaḥ praṇidheyaḥ kathaṁcana | 4, 37 53 1
śuddhatvācchūnyakoṣṭhasya sneha ūrdhvaṁ samutpatet || 4, 37 53 2
sadānuvāsayeccāpi bhojayitvārdrapāṇinam | 4, 37 54 1
jvaraṁ vidagdhabhuktasya kuryāt snehaḥ prayojitaḥ || 4, 37 54 2
na cātisnigdham aśanaṁ bhojayitvānuvāsayet | 4, 37 55 1
madaṁ mūrcchāṁ ca janayed dvidhā snehaḥ prayojitaḥ || 4, 37 55 2
rūkṣaṁ bhuktavato hyannaṁ balaṁ varṇaṁ ca hāpayet | 4, 37 56 1
yuktasnehamato jantuṁ bhojayitvānuvāsayet || 4, 37 56 2
yūṣakṣīrarasaistasmād yathāvyādhi samīkṣya vā | 4, 37 57 1
yathocitāt pādahīnaṁ bhojayitvānuvāsayet || 4, 37 57 2
athānuvāsyaṁ svabhyaktamuṣṇāmbusveditaṁ śanaiḥ | 4, 37 58 1
bhojayitvā yathāśāstraṁ kṛtacaṅkramaṇaṁ tataḥ || 4, 37 58 2
visṛjya ca śakṛnmūtraṁ yojayet snehabastinā | 4, 37 59 1
praṇidhānavidhānaṁ tu nirūhe sampravakṣyate || 4, 37 59 2
tataḥ praṇihitasneha uttāno vākśataṁ bhavet | 4, 37 60 1
prasāritaiḥ sarvagātraistathā vīryaṁ visarpati || 4, 37 60 2
tāḍayettalayor enaṁ trīṁstrīn vārāñchanaiḥ śanaiḥ | 4, 37 61 1
sphicoścainaṁ tataḥ śayyāṁ trīn vārānutkṣipettataḥ || 4, 37 61 2
evaṁ praṇihite bastau mandāyāso 'tha mandavāk | 4, 37 62 1
svāstīrṇe śayane kāmamāsītācārike rataḥ || 4, 37 62 2
sa tu saindhavacūrṇena śatāhvena ca yojitaḥ | 4, 37 63 1
deyaḥ sukhoṣṇaśca tathā nireti sahasā sukham || 4, 37 63 2
yasyānuvāsano dattaḥ sakṛdanvakṣamāvrajet | 4, 37 64 1
atyauṣṇyādatitaikṣṇyādvā vāyunā vā prapīḍitaḥ || 4, 37 64 2
savāto 'dhikamātro vā gurutvādvā sabheṣajaḥ | 4, 37 65 1
tasyānyo 'lpataro deyo na hi snihyatyatiṣṭhati || 4, 37 65 2
viṣṭabdhānilaviṇmūtraḥ snehahīne 'nuvāsane | 4, 37 66 1
dāhaklamapravāhārtikaraścātyanuvāsanaḥ || 4, 37 66 2
sānilaḥ sapurīṣaśca snehaḥ pratyeti yasya tu | 4, 37 67 1
oṣacoṣau vinā śīghraṁ sa samyaganuvāsitaḥ || 4, 37 67 2
jīrṇānnamatha sāyāhne snehe pratyāgate punaḥ | 4, 37 68 1
laghvannaṁ bhojayet kāmaṁ dīptāgnistu naro yadi || 4, 37 68 2
prātaruṣṇodakaṁ deyaṁ dhānyanāgarasādhitam | 4, 37 69 1
tenāsya dīpyate vahnirbhaktākāṅkṣā ca jāyate || 4, 37 69 2
snehabastikrameṣvevaṁ vidhimāhurmanīṣiṇaḥ | 4, 37 70 1
anena vidhinā ṣaḍ vā sapta vāṣṭau navaiva vā || 4, 37 70 2
vidheyā bastayasteṣāmantarā tu nirūhaṇam | 4, 37 71 1
dattastu prathamo bastiḥ snehayedbastivaṅkṣaṇau || 4, 37 71 2
samyagdatto dvitīyastu mūrdhasthamanilaṁ jayet | 4, 37 72 1
janayedbalavarṇau ca tṛtīyastu prayojitaḥ || 4, 37 72 2
rasaṁ caturtho raktaṁ tu pañcamaḥ snehayettathā | 4, 37 73 1
ṣaṣṭhastu snehayenmāṁsaṁ medaḥ saptama eva ca || 4, 37 73 2
aṣṭamo navamaścāsthi majjānaṁ ca yathākramam | 4, 37 74 1
evaṁ śukragatān doṣān dviguṇaḥ sādhu sādhayet || 4, 37 74 2
aṣṭādaśāṣṭādaśakān bastīnāṁ yo niṣevate | 4, 37 75 1
yathoktena vidhānena parihārakrameṇa ca || 4, 37 75 2
sa kuñjarabalo 'śvasya javaistulyo 'maraprabhaḥ | 4, 37 76 1
vītapāpmā śrutadharaḥ sahasrāyurnaro bhavet || 4, 37 76 2
snehabastiṁ nirūhaṁ vā naikamevātiśīlayet | 4, 37 77 1
snehādagnivadhotkleśau nirūhāt pavanādbhayam || 4, 37 77 2
tasmānnirūḍho 'nuvāsyo nirūhyaścānuvāsitaḥ | 4, 37 78 1
naivaṁ pittakaphotkleśau syātāṁ na pavanādbhayam || 4, 37 78 2
rūkṣāya bahuvātāya snehavastiṁ dine dine | 4, 37 79 1
dadyādvaidyastato 'nyeṣām agnyābādhabhayāt tryahāt || 4, 37 79 2
sneho 'lpamātro rūkṣāṇāṁ dīrghakālamanatyayaḥ | 4, 37 80 1
tathā nirūhaḥ snigdhānāmalpamātraḥ praśasyate || 4, 37 80 2
ata ūrdhvaṁ pravakṣyāmi vyāpadaḥ snehabastijāḥ | 4, 37 81 1
balavanto yadā doṣāḥ koṣṭhe syuranilādayaḥ || 4, 37 81 2
alpavīryaṁ tadā snehamabhibhūya pṛthagvidhān | 4, 37 82 1
kurvantyupadravān snehaḥ sa cāpi na nivartate || 4, 37 82 2
tatra vātābhibhūte tu snehe mukhakaṣāyatā | 4, 37 83 1
jṛmbhā vātarujastāstā vepathurviṣamajvaraḥ || 4, 37 83 2
pittābhibhūte snehe tu mukhasya kaṭutā bhavet | 4, 37 84 1
dāhastṛṣṇā jvaraḥ svedo netramūtrāṅgapītatā || 4, 37 84 2
śleṣmābhibhūte snehe tu praseko madhurāsyatā | 4, 37 85 1
gauravaṁ chardirucchvāsaḥ kṛcchrācchītajvaro 'ruciḥ || 4, 37 85 2
tatra doṣābhibhūte tu snehe bastiṁ nidhāpayet | 4, 37 86 1
yathāsvaṁ doṣaśamanānyupayojyāni yāni ca || 4, 37 86 2
atyāśite 'nnābhibhavāt sneho naiti yadā tadā | 4, 37 87 1
gururāmāśayaḥ śūlaṁ vāyoścāpratisaṁcaraḥ || 4, 37 87 2
hṛtpīḍā mukhavairasyaṁ śvāso mūrcchā bhramo 'ruciḥ | 4, 37 88 1
tatrāpatarpaṇasyānte dīpano vidhiriṣyate || 4, 37 88 2
aśuddhasya malonmiśraḥ sneho naiti yadā punaḥ | 4, 37 89 1
tadāṅgasadanādhmāne śvāsaḥ śūlaṁ ca jāyate || 4, 37 89 2
pakvāśayagurutvaṁ ca tatra dadyānnirūhaṇam | 4, 37 90 1
tīkṣṇaṁ tīkṣṇauṣadhair eva siddhaṁ cāpyanuvāsanam || 4, 37 90 2
śuddhasya dūrānusṛte snehe snehasya darśanam | 4, 37 91 1
gātreṣu sarvendriyāṇām upalepo 'vasādanam || 4, 37 91 2
snehagandhi mukhaṁ cāpi kāsaśvāsāvarocakaḥ | 4, 37 92 1
atipīḍitavattatra siddhirāsthāpanaṁ tathā || 4, 37 92 2
asvinnasyāviśuddhasya sneho 'lpaḥ saṁprayojitaḥ | 4, 37 93 1
śīto mṛduśca nābhyeti tato mandaṁ pravāhate || 4, 37 93 2
vibandhagauravādhmānaśūlāḥ pakvāśayaṁ prati | 4, 37 94 1
tatrāsthāpanamevāśu prayojyaṁ sānuvāsanam || 4, 37 94 2
alpaṁ bhuktavato 'lpo hi sneho mandaguṇastathā | 4, 37 95 1
datto naiti klamotkleśau bhṛśaṁ cāratimāvahet || 4, 37 95 2
tatrāpyāsthāpanaṁ kāryaṁ śodhanīyena bastinā | 4, 37 96 1
anvāsanaṁ ca snehena śodhanīyena śasyate || 4, 37 96 2
ahorātrād api snehaḥ pratyāgacchanna duṣyati | 4, 37 97 1
kuryādbastiguṇāṁścāpi jīrṇastvalpaguṇo bhavet || 4, 37 97 2
yasya nopadravaṁ kuryāt snehabastiraniḥsṛtaḥ | 4, 37 98 1
sarvo 'lpo vāvṛto raukṣyādupekṣyaḥ sa vijānatā || 4, 37 98 2
anāyāntaṁ tvahorātrāt snehaṁ saṁśodhanair haret | 4, 37 99 1
snehabastāvanāyāte nānyaḥ sneho vidhīyate || 4, 37 99 2
ityuktā vyāpadaḥ sarvāḥ salakṣaṇacikitsitāḥ | 4, 37 100 1
basteruttarasaṁjñasya vidhiṁ vakṣyāmyataḥ param || 4, 37 100 2
caturdaśāṅgulaṁ netramāturāṅgulasaṁmitam | 4, 37 101 1
mālatīpuṣpavṛntāgraṁ chidraṁ sarṣapanirgamam || 4, 37 101 2
snehapramāṇaṁ paramaṁ prakuñcaścātra kīrtitaḥ | 4, 37 102 1
pañcaviṁśādadho mātrāṁ vidadhyādbuddhikalpitām || 4, 37 102 2
niviṣṭakarṇikaṁ madhye nārīṇāṁ caturaṅgule | 4, 37 103 1
mūtrasrotaḥparīṇāhaṁ mudgavāhi daśāṅgulam || 4, 37 103 2
meḍhrāyāmasamaṁ kecidicchanti khalu tadvidaḥ | 4, 37 104 1
tāsāmapatyamārge tu nidadhyāccaturaṅgulam || 4, 37 104 2
dvyaṅgulaṁ mūtramārge tu kanyānāṁ tvekamaṅgulam | 4, 37 105 1
vidheyaṁ cāṅgulaṁ tāsāṁ vidhivadvakṣyate yathā || 4, 37 105 2
snehasya prasṛtaṁ cātra svāṅgulīmūlasaṁmitam | 4, 37 106 1
deyaṁ pramāṇaṁ paramamarvāg buddhivikalpitam || 4, 37 106 2
aurabhraḥ śaukaro vāpi bastirājaśca pūjitaḥ | 4, 37 107 1
tadalābhe prayuñjīta galacarma tu pakṣiṇām || 4, 37 107 2
tasyālābhe dṛteḥ pādo mṛducarma tato 'pi vā | 4, 37 108 1
athāturam upasnigdhaṁ svinnaṁ praśithilāśayam || 4, 37 108 2
yavāgūṁ saghṛtakṣīrāṁ pītavantaṁ yathābalam | 4, 37 109 1
niṣaṇṇam ā jānusame pīṭhe sopāśraye samam || 4, 37 109 2
svabhyaktabastimūrdhānaṁ tailenoṣṇena mānavam | 4, 37 110 1
tataḥ samaṁ sthāpayitvā nālamasya praharṣitam || 4, 37 110 2
pūrvaṁ śalākayānviṣya tato netramanantaram | 4, 37 111 1
śanaiḥ śanair ghṛtābhyaktaṁ vidadhyādaṅgulāni ṣaṭ || 4, 37 111 2
meḍhrayāmasamaṁ kecidicchanti praṇidhānamānam | 4, 37 112 1
tato 'vapīḍayedbastiṁ śanair netraṁ ca nirharet || 4, 37 112 2
tataḥ pratyāgatasnehamaparāhṇe vicakṣaṇaḥ | 4, 37 113 1
bhojayet payasā mātrāṁ yūṣeṇātha rasena vā || 4, 37 113 2
anena vidhinā dadyādbastīṁstrīṁścaturo 'pi vā | 4, 37 114 1
ūrdhvajānvai striyai dadyāduttānāyai vicakṣaṇaḥ || 4, 37 114 2
samyak prapīḍayedyoniṁ dadyāt sumṛdupīḍitam | 4, 37 115 1
trikarṇikena netreṇa dadyādyonimukhaṁ prati || 4, 37 115 2
garbhāśayaviśuddhyarthaṁ snehena dviguṇena tu | 4, 37 116 1
kvāthapramāṇaṁ prasṛtaṁ striyā dviprasṛtaṁ bhavet || 4, 37 116 2
kanyetarasyāḥ kanyāyāstadvadbastipramāṇakam | 4, 37 117 1
apratyāgacchati bhiṣag bastāvuttarasaṁjñite || 4, 37 117 2
bhūyo bastiṁ nidadhyāttu saṁyuktaṁ śodhanair gaṇaiḥ | 4, 37 118 1
gude vartiṁ nidadhyādvā śodhanadravyasaṁbhṛtām || 4, 37 118 2
praveśayedvā matimān bastidvāramathaiṣaṇīm | 4, 37 119 1
pīḍayedvāpyadho nābherbalenottaramuṣṭinā || 4, 37 119 2
āragvadhasya patraistu nirguṇḍyāḥ svarasena ca | 4, 37 120 1
kuryādgomūtrapiṣṭeṣu vartīrvāpi sasaindhavāḥ || 4, 37 120 2
mudgailāsarṣapasamāḥ pravibhajya vayāṁsi tu | 4, 37 121 1
basterāgamanārthāya tā nidadhyācchalākayā || 4, 37 121 2
āgāradhūmabṛhatīpippalīphalasaindhavaiḥ | 4, 37 122 1
kṛtā vā śuktagomūtrasurāpiṣṭaiḥ sanāgaraiḥ || 4, 37 122 2
anuvāsanasiddhiṁ ca vīkṣya karma prayojayet | 4, 37 123 1
śarkarāmadhumiśreṇa śītena madhukāmbunā || 4, 37 123 2
dahyamāne tadā bastau dadyādbastiṁ vicakṣaṇaḥ | 4, 37 124 1
kṣīravṛkṣakaṣāyeṇa payasā śītalena ca || 4, 37 124 2
śukraṁ duṣṭaṁ śoṇitaṁ cāṅganānāṁ puṣpodrekaṁ tasya nāśaṁ ca kaṣṭam | 4, 37 125 1
mūtrāghātānmūtradoṣān pravṛddhān yonivyādhiṁ saṁsthitiṁ cāparāyāḥ || 4, 37 125 2
śukrotsekaṁ śarkarāmaśmarīṁ ca śūlaṁ bastau vaṅkṣaṇe mehane ca | 4, 37 126 1
ghorānanyān bastijāṁścāpi rogān hitvā mehānuttaro hanti bastiḥ || 4, 37 126 2
samyagdattasya liṅgāni vyāpadaḥ krama eva ca | 4, 37 127 1
basteruttarasaṁjñasya samānaṁ snehabastinā || 4, 37 127 2
athāto nirūhakramacikitsitaṁ vyākhyāsyāmaḥ || 4, 38 1 1
yathovāca bhagavān dhanvantariḥ || 4, 38 2 1
athānuvāsitamāsthāpayet svabhyaktasvinnaśarīram utsṛṣṭabahirvegamavāte śucau veśmani madhyāhne pratatāyāṁ śayyāyām ,«adhaḥsuparigrahāyāṁ śroṇipradeśaprativyūḍhāyām anupadhānāyāṁ vāmapārśvaśāyinam ākuñcitadakṣiṇasakthim itaraprasāritasakthiṁ »,«sumanasaṁ jīrṇānnaṁ vāgyataṁ suniṣaṇṇadehaṁ viditvā tato vāmapādasyopari netraṁ kṛtvetarapādāṅguṣṭhāṅgulibhyāṁ karṇikām »,«upari niṣpīḍya savyapāṇikaniṣṭhikānāmikābhyāṁ bastermukhārdhaṁ saṁkocya madhyamāpradeśinyaṅguṣṭhair ardhaṁ tu vivṛtāsyaṁ »,«kṛtvā bastāvauṣadhaṁ prakṣipya dakṣiṇahastāṅguṣṭhena pradeśinīmadhyamābhyāṁ cānusiktam anāyatam abudbudam asaṁkucitam »,«avātam auṣadhāsannam upasaṁgṛhya punarupari taditareṇa gṛhītvā dakṣiṇenāvasiñcet tataḥ sūtreṇaivauṣadhānte dvistrirvāveṣṭya »,«badhnīyāt atha dakṣiṇenottānena pāṇinā bastiṁ gṛhītvā vāmahastamadhyamāṅgulipradeśinībhyāṁ netram upasaṁgṛhyāṅguṣṭhena »,«netradvāraṁ pidhāya ghṛtābhyaktāgranetraṁ ghṛtāktamupādāya prayacchedanupṛṣṭhavaṁśaṁ samam unmukham ākarṇikaṁ netraṁ »,«praṇidhatsveti brūyāt ||» 4, 38 3 1
bastiṁ savye kare kṛtvā dakṣiṇenāvapīḍayet | 4, 38 4 1
ekenaivāvapīḍena na drutaṁ na vilambitam || 4, 38 4 2
tato netramapanīya triṁśanmātrāḥ pīḍanakālādupekṣyottiṣṭhetyāturaṁ brūyāt | 4, 38 5 1
athāturam upaveśayedutkuṭukaṁ bastyāgamanārtham | 4, 38 5 2
nirūhapratyāgamanakālastu muhūrto bhavati || 4, 38 5 3
anena vidhinā bastiṁ dadyādbastiviśāradaḥ | 4, 38 6 1
dvitīyaṁ vā tṛtīyaṁ vā caturthaṁ vā yathārthataḥ || 4, 38 6 2
samyaṅnirūḍhaliṅge tu prāpte bastiṁ nivārayet | 4, 38 7 1
viśeṣāt sukumārāṇāṁ hīna eva kramo hitaḥ || 4, 38 7 2
api hīnakramaṁ kuryānna tu kuryādatikramam | 4, 38 8 1
yasya syādbastiralpo 'lpavego hīnamalānilaḥ || 4, 38 8 2
durnirūḍhaḥ sa vijñeyo mūtrārtyarucijāḍyavān | 4, 38 9 1
yānyeva prāṅmayoktāni liṅgānyativirecite || 4, 38 9 2
tānyevātinirūḍhe 'pi vijñeyāni vipaścitā | 4, 38 10 1
yasya krameṇa gacchanti viṭpittakaphavāyavaḥ || 4, 38 10 2
lāghavaṁ copajāyeta sunirūḍhaṁ tamādiśet | 4, 38 11 1
sunirūḍhaṁ tato jantuṁ snātavantaṁ tu bhojayet || 4, 38 11 2
pittaśleṣmānilāviṣṭaṁ kṣīrayūṣarasaiḥ kramāt | 4, 38 12 1
sarvaṁ vā jāṅgalarasair bhojayedavikāribhiḥ || 4, 38 12 2
tribhāgahīnamardhaṁ vā hīnamātramathāpi vā | 4, 38 13 1
yathāgnidoṣaṁ mātreyaṁ bhojanasya vidhīyate || 4, 38 13 2
anantaraṁ tato yuñjyādyathāsvaṁ snehabastinā | 4, 38 14 1
viviktatā manastuṣṭiḥ snigdhatā vyādhinigrahaḥ || 4, 38 14 2
āsthāpanasnehabastyoḥ samyagdāne tu lakṣaṇam | 4, 38 15 1
tadahastasya pavanādbhayaṁ balavadiṣyate || 4, 38 15 2
rasaudanastena śastastadahaścānuvāsanam | 4, 38 16 1
paścādagnibalaṁ matvā pavanasya ca ceṣṭitam || 4, 38 16 2
annopastambhite koṣṭhe snehabastirvidhīyate | 4, 38 17 1
anāyāntaṁ muhūrtāttu nirūhaṁ śodhanair haret || 4, 38 17 2
tīkṣṇair nirūhair matimān kṣāramūtrāmlasaṁyutaiḥ | 4, 38 18 1
viguṇānilaviṣṭabdhaṁ ciraṁ tiṣṭhannirūhaṇam || 4, 38 18 2
śūlāratijvarānāhānmaraṇaṁ vā pravartayet | 4, 38 19 1
natu bhuktavato deyamāsthāpanamiti sthitiḥ || 4, 38 19 2
visūcikāṁ vā janayecchardiṁ vāpi sudāruṇām | 4, 38 20 1
kopayet sarvadoṣān vā tasmād dadyādabhojine || 4, 38 20 2
jīrṇānnasyāśaye doṣāḥ puṁsaḥ pravyaktimāgatāḥ | 4, 38 21 1
niḥśeṣāḥ sukhamāyānti bhojanenāprapīḍitāḥ || 4, 38 21 2
navāsthāpanavikṣiptamannamagniḥ pradhāvati | 4, 38 22 1
tasmād āsthāpanaṁ deyaṁ nirāhārāya jānatā || 4, 38 22 2
āvasthikaṁ kramaṁ cāpi buddhvā kāryaṁ nirūhaṇam | 4, 38 23 1
male 'pakṛṣṭe doṣāṇāṁ balavattvaṁ na vidyate || 4, 38 23 2
kṣīrāṇyamlāni mūtrāṇi snehāḥ kvāthā rasāstathā | 4, 38 24 1
lavaṇāni phalaṁ kṣaudraṁ śatāhvā sarṣapaṁ vacā || 4, 38 24 2
elā trikaṭukaṁ rāsnā saralo devadāru ca | 4, 38 25 1
rajanī madhukaṁ hiṅgu kuṣṭhaṁ saṁśodhanāni ca || 4, 38 25 2
kaṭukā śarkarā mustamuśīraṁ candanaṁ śaṭī | 4, 38 26 1
mañjiṣṭhā madanaṁ caṇḍā trāyamāṇā rasāñjanam || 4, 38 26 2
bilvamadhyaṁ yavānī ca phalinī śakrajā yavāḥ | 4, 38 27 1
kākolī kṣīrakākolī jīvakarṣabhakāvubhau || 4, 38 27 2
tathā medā mahāmedā ṛddhirvṛddhirmadhūlikā | 4, 38 28 1
nirūheṣu yathālābhameṣa vargo vidhīyate || 4, 38 28 2
svasthe kvāthasya catvāro bhāgāḥ snehasya pañcamaḥ | 4, 38 29 1
kruddhe 'nile caturthastu ṣaṣṭhaḥ pitte kaphe 'ṣṭamaḥ || 4, 38 29 2
sarveṣu cāṣṭamo bhāgaḥ kalkānāṁ lavaṇaṁ punaḥ | 4, 38 30 1
kṣaudraṁ mūtraṁ phalaṁ kṣīramamlaṁ māṁsarasaṁ tathā || 4, 38 30 2
yuktyā prakalpayeddhīmān nirūhe kalpanā tviyam || 4, 38 31 1
kalkasnehakaṣāyāṇāmavivekādbhiṣagvaraiḥ | 4, 38 32 1
basteḥ sukalpanā proktā tasya dānaṁ yathārthakṛt || 4, 38 32 2
dattvādau saindhavasyākṣaṁ madhunaḥ prasṛtadvayam | 4, 38 33 1
pātre talena mathnīyāttadvat snehaṁ śanaiḥ śanaiḥ || 4, 38 33 2
samyak sumathite dadyāt phalakalkamataḥ param | 4, 38 34 1
tato yathocitān kalkān bhāgaiḥ svaiḥ ślakṣṇapeṣitān || 4, 38 34 2
gambhīre bhājane 'nyasminmathnīyāttaṁ khajena ca | 4, 38 35 1
yathā vā sādhu manyeta na sāndro na tanuḥ samaḥ || 4, 38 35 2
rasakṣīrāmlamūtrāṇāṁ doṣāvasthāmavekṣya tu | 4, 38 36 1
kaṣāyaprasṛtān pañca supūtāṁstatra dāpayet || 4, 38 36 2
ata ūrdhvaṁ dvādaśaprasṛtān vakṣyāmaḥ | 4, 38 37 1
dattvādau saindhavasyākṣaṁ madhunaḥ prasṛtidvayam | 4, 38 37 2
vinirmathya tato dadyāt snehasya prasṛtitrayam || 4, 38 37 3
ekībhūte tataḥ snehe kalkasya prasṛtiṁ kṣipet | 4, 38 38 1
saṁmūrchite kaṣāyaṁ tu catuḥprasṛtisaṁmitam || 4, 38 38 2
vitarecca tadāvāpamante dviprasṛtonmitam | 4, 38 39 1
evaṁ prakalpito bastirdvādaśaprasṛto bhavet || 4, 38 39 2
jyeṣṭhāyāḥ khalu mātrāyāḥ pramāṇamidamīritam | 4, 38 40 1
apahrāse bhiṣakkuryāttadvat prasṛtihāpanam || 4, 38 40 2
yathāvayo nirūhāṇāṁ kalpaneyamudāhṛtā | 4, 38 41 1
saindhavādidravāntānāṁ siddhikāmair bhiṣagvaraiḥ || 4, 38 41 2
ata ūrdhvaṁ pravakṣyante bastayo 'tra vibhāgaśaḥ | 4, 38 42 1
yathādoṣaṁ prayuktā ye hanyurnānāvidhān gadān || 4, 38 42 2
śampākoruvuvarṣābhūvājigandhāniśāchadaiḥ | 4, 38 43 1
pañcamūlībalārāsnāguḍūcīsuradārubhiḥ || 4, 38 43 2
kvathitaiḥ pālikair ebhir madanāṣṭakasaṁyutaiḥ | 4, 38 44 1
kalkair māgadhikāmbhodahapuṣāmisisaindhavaiḥ || 4, 38 44 2
vatsāhvayapriyaṅgūgrāyaṣṭyāhvayarasāñjanaiḥ | 4, 38 45 1
dadyādāsthāpanaṁ koṣṇaṁ kṣaudrādyair abhisaṁskṛtam || 4, 38 45 2
pṛṣṭhorutrikaśūlāśmaviṇmūtrānilasaṅginām | 4, 38 46 1
grahaṇīmārutārśoghnaṁ raktamāṁsabalapradam || 4, 38 46 2
guḍūcītriphalārāsnādaśamūlabalāpalaiḥ | 4, 38 47 1
kvathitaiḥ ślakṣṇapiṣṭastu priyaṅgughanasaindhavaiḥ || 4, 38 47 2
śatapuṣpāvacākṛṣṇāyavānīkuṣṭhabilvajaiḥ | 4, 38 48 1
saguḍair akṣamātraistu madanārdhapalānvitaiḥ || 4, 38 48 2
kṣaudratailaghṛtakṣīraśuktakāñjikamastubhiḥ | 4, 38 49 1
samāloḍya ca mūtreṇa dadyād āsthāpanaṁ param || 4, 38 49 2
tejovarṇabalotsāhavīryāgniprāṇavardhanam | 4, 38 50 1
sarvamārutarogaghnaṁ vayaḥsthāpanam uttamam || 4, 38 50 2
kuśādipañcamūlābdatriphalotpalavāsakaiḥ | 4, 38 51 1
sārivośīramañjiṣṭhārāsnāreṇuparūṣakaiḥ || 4, 38 51 2
pālikaiḥ kvathitaiḥ samyag dravyair ebhiśca peṣitaiḥ | 4, 38 52 1
śṛṅgāṭakātmaguptebhakesarāgurucandanaiḥ || 4, 38 52 2
vidārīmisimañjiṣṭhāśyāmendrayavasindhujaiḥ | 4, 38 53 1
phalapadmakayaṣṭyāhvaiḥ kṣaudrakṣīraghṛtāplutaiḥ || 4, 38 53 2
dattamāsthāpanaṁ śītamamlahīnaistathā dravaiḥ | 4, 38 54 1
dāhāsṛgdarapittāsṛkpittagulmajvarāñjayet || 4, 38 54 2
rodhracandanamañjiṣṭhārāsnānantābalarddhibhiḥ | 4, 38 55 1
sārivāvṛṣakāśmaryamedāmadhukapadmakaiḥ || 4, 38 55 2
sthirāditṛṇamūlaiśca kvāthaḥ karṣatrayonmitaiḥ | 4, 38 56 1
piṣṭair jīvakakākolīyugarddhimadhukotpalaiḥ || 4, 38 56 2
prapauṇḍarīkajīvantīmedāreṇuparūṣakaiḥ | 4, 38 57 1
abhīrumisisindhūtthavatsakośīrapadmakaiḥ || 4, 38 57 2
kaseruśarkarāyuktaiḥ sarpirmadhupayaḥplutaiḥ | 4, 38 58 1
dravaistīkṣṇāmlavarjyaiśca datto bastiḥ suśītalaḥ || 4, 38 58 2
gulmāsṛgdarahṛtpāṇḍurogān saviṣamajvarān | 4, 38 59 1
asṛkpittātisārau ca hanyātpittakṛtān gadān || 4, 38 59 2
bhadrānimbakulatthārkakośātakyamṛtāmaraiḥ | 4, 38 60 1
sārivābṛhatīpāṭhāmūrvāragvadhavatsakaiḥ || 4, 38 60 2
kvāthaḥ kalkastu kartavyo vacāmadanasarṣapaiḥ | 4, 38 61 1
saindhavāmarakuṣṭhailāpippalībilvanāgaraiḥ || 4, 38 61 2
kaṭutailamadhukṣāramūtratailāmlasaṁyutaiḥ | 4, 38 62 1
kāryamāsthāpanaṁ tūrṇaṁ kāmalāpāṇḍumehinām || 4, 38 62 2
medasvināmanagnīnāṁ kapharogāśanadviṣām | 4, 38 63 1
galagaṇḍagaraglāniślīpadodararogiṇām || 4, 38 63 2
daśamūlīniśābilvapaṭolatriphalāmaraiḥ | 4, 38 64 1
kvathitaiḥ kalkapiṣṭaistu mustasaindhavadārubhiḥ || 4, 38 64 2
pāṭhāmāgadhikendrāhvaistailakṣāramadhuplutaiḥ | 4, 38 65 1
kuryādāsthāpanaṁ samyaṅmūtrāmlaphalayojitaiḥ || 4, 38 65 2
kaphapāṇḍugadālasyamūtramārutasaṅginām | 4, 38 66 1
āmāṭopāpacīśleṣmagulmakrimivikāriṇām || 4, 38 66 2
vṛṣāśmabhedavarṣābhūdhānyagandharvahastakaiḥ | 4, 38 67 1
daśamūlabalāmūrvāyavakolaniśāchadaiḥ || 4, 38 67 2
kulatthabilvabhūnimbaiḥ kvāthitaiḥ palasaṁmitaiḥ | 4, 38 68 1
kalkair madanayaṣṭyāhvaṣaḍgranthāmarasarṣapaiḥ || 4, 38 68 2
pippalīmūlasindhūtthayavānīmisivatsakaiḥ | 4, 38 69 1
kṣaudrekṣukṣīragomūtrasarpistailarasāplutaiḥ || 4, 38 69 2
tūrṇamāsthāpanaṁ kāryaṁ saṁsṛṣṭabahurogiṇām | 4, 38 70 1
gṛdhrasīśarkarāṣṭhīlātūnīgulmagadāpaham || 4, 38 70 2
rāsnāragvadhavarṣābhūkaṭukośīravāridaiḥ | 4, 38 71 1
trāyamāṇāmṛtāraktāpañcamūlībibhītakaiḥ || 4, 38 71 2
sabalaiḥ pālikaiḥ kvāthaḥ kalkastu madanānvitaiḥ | 4, 38 72 1
yaṣṭyāhvamisisindhūtthaphalinīndrayavāhvayaiḥ || 4, 38 72 2
rasāñjanarasakṣaudradrākṣāsauvīrasaṁyutaiḥ | 4, 38 73 1
yukto bastiḥ sukhoṣṇo 'yaṁ māṁsaśukrabalaujasām || 4, 38 73 2
āyuṣo 'gneśca saṁskartā hanti cāśu gadānimān | 4, 38 74 1
gulmāsṛgdaravīsarpamūtrakṛcchrakṣatakṣayān || 4, 38 74 2
viṣamajvaramarśāṁsi grahaṇīṁ vātakuṇḍalīm | 4, 38 75 1
jānujaṅghāśirobastigrahodāvartamārutān || 4, 38 75 2
vātāsṛkśarkarāṣṭhīlākukṣiśūlodarārucīḥ | 4, 38 76 1
raktapittakaphonmādapramehādhmānahṛdgrahān || 4, 38 76 2
vātaghnauṣadhaniṣkvāthāḥ saindhavatrivṛtāyutāḥ | 4, 38 77 1
sāmlāḥ sukhoṣṇā yojyāḥ syurbastayaḥ kupite 'nile || 4, 38 77 2
nyagrodhādigaṇakvāthāḥ kākolyādisamāyutāḥ | 4, 38 78 1
vidheyā bastayaḥ pitte sasarpiṣkāḥ saśarkarāḥ || 4, 38 78 2
āragvadhādiniṣkvāthāḥ pippalyādisamāyutāḥ | 4, 38 79 1
sakṣaudramūtrā deyāḥ syurbastayaḥ kupite kaphe || 4, 38 79 2
śarkarekṣurasakṣīraghṛtayuktāḥ suśītalāḥ | 4, 38 80 1
kṣīravṛkṣakaṣāyāḍhyā bastayaḥ śoṇite hitāḥ || 4, 38 80 2
śodhanadravyaniṣkvāthāstatkalkasnehasaindhavaiḥ | 4, 38 81 1
yuktāḥ khajena mathitabastayaḥ śodhanāḥ smṛtāḥ || 4, 38 81 2
triphalākvāthagomūtrakṣaudrakṣārasamāyutāḥ | 4, 38 82 1
ūṣakādipratīvāpā bastayo lekhanāḥ smṛtāḥ || 4, 38 82 2
bṛṁhaṇadravyaniṣkvāthāḥ kalkair madhurakair yutāḥ | 4, 38 83 1
sarpirmāṁsarasopetā bastayo bṛṁhaṇāḥ smṛtāḥ || 4, 38 83 2
caṭakāṇḍoccaṭākvāthāḥ sakṣīraghṛtaśarkarāḥ | 4, 38 84 1
ātmaguptāphalāvāpāḥ smṛtā vājīkarā nṛṇām || 4, 38 84 2
badaryairāvatīśeluśālmalīdhanvanāṅkurāḥ | 4, 38 85 1
kṣīrasiddhāḥ kṣaudrayutāḥ sāsrāḥ picchilasaṁjñitāḥ || 4, 38 85 2
vārāhamāhiṣaurabhrabaiḍālaiṇeyakaukkuṭam | 4, 38 86 1
sadyaskamasṛgājaṁ vā deyaṁ picchilabastiṣu || 4, 38 86 2
priyaṅgvādigaṇakvāthā ambaṣṭhādyena saṁyutāḥ | 4, 38 87 1
sakṣaudrāḥ saghṛtāścaiva grāhiṇo bastayaḥ smṛtāḥ || 4, 38 87 2
eteṣveva ca yogeṣu snehāḥ siddhāḥ pṛthak pṛthak | 4, 38 88 1
samasteṣvathavā samyagvidheyāḥ snehabastayaḥ || 4, 38 88 2
vandhyānāṁ śatapākena śodhitānāṁ yathākramam | 4, 38 89 1
balātailena deyāḥ syurbastayastraivṛtena ca || 4, 38 89 2
narasyottamasattvasya tīkṣṇaṁ bastiṁ nidhāpayet | 4, 38 90 1
madhyamaṁ madhyasattvasya viparītasya vai mṛdum || 4, 38 90 2
evaṁ kālaṁ balaṁ doṣaṁ vikāraṁ ca vikāravit | 4, 38 91 1
bastidravyabalaṁ caiva vīkṣya bastīn prayojayet || 4, 38 91 2
dadyādutkleśanaṁ pūrvaṁ madhye doṣaharaṁ punaḥ | 4, 38 92 1
paścāt saṁśamanīyaṁ ca dadyādbastiṁ vicakṣaṇaḥ || 4, 38 92 2
eraṇḍabījaṁ madhukaṁ pippalī saindhavaṁ vacā | 4, 38 93 1
hapuṣāphalakalkaśca bastirutkleśanaḥ smṛtaḥ || 4, 38 93 2
śatāhvā madhukaṁ bījaṁ kauṭajaṁ phalam eva ca | 4, 38 94 1
sakāñjikaḥ sagomūtro bastirdoṣaharaḥ smṛtaḥ || 4, 38 94 2
priyaṅgurmadhukaṁ mustā tathaiva ca rasāñjanam | 4, 38 95 1
sakṣīraḥ śasyate bastirdoṣāṇāṁ śamanaḥ paraḥ || 4, 38 95 2
nṛpāṇāṁ tatsamānānāṁ tathā sumahatām api | 4, 38 96 1
nārīṇāṁ sukumārāṇāṁ śiśusthavirayor api || 4, 38 96 2
doṣanirharaṇārthāya balavarṇodayāya ca | 4, 38 97 1
samāsenopadekṣyāmi vidhānaṁ mādhutailikam || 4, 38 97 2
yānastrībhojyapāneṣu niyamaścātra nocyate | 4, 38 98 1
phalaṁ ca vipulaṁ dṛṣṭaṁ vyāpadāṁ cāpyasaṁbhavaḥ || 4, 38 98 2
yojyastvataḥ sukhenaiva nirūhakramamicchatā | 4, 38 99 1
yadecchati tadaivaiṣa prayoktavyo vipaścitā || 4, 38 99 2
madhutaile same syātāṁ kvāthaścairaṇḍamūlajaḥ | 4, 38 100 1
palārdhaṁ śatapuṣpāyāstato 'rdhaṁ saindhavasya ca || 4, 38 100 2
phalenaikena saṁyuktaḥ khajena ca viloḍitaḥ | 4, 38 101 1
deyaḥ sukhoṣṇo bhiṣajā mādhutailikasaṁjñitaḥ || 4, 38 101 2
vacāmadhukatailaṁ ca kvāthaḥ sarasasaindhavaḥ | 4, 38 102 1
pippalīphalasaṁyukto bastiryuktarathaḥ smṛtaḥ || 4, 38 102 2
suradāru varā rāsnā śatapuṣpā vacā madhu | 4, 38 103 1
hiṅgusaindhavasaṁyukto bastirdoṣaharaḥ smṛtaḥ || 4, 38 103 2
pañcamūlīkaṣāyaṁ ca tailaṁ māgadhikā madhu | 4, 38 104 1
bastireṣa vidhātavyaḥ saśatāhvaḥ sasaindhavaḥ || 4, 38 104 2
yavakolakulatthānāṁ kvātho māgadhikā madhu | 4, 38 105 1
sasaindhavaḥ sayaṣṭyāhvaḥ siddhabastiriti smṛtaḥ || 4, 38 105 2
mustāpāṭhāmṛtātiktābalārāsnāpunarnavāḥ | 4, 38 106 1
mañjiṣṭhāragvadhośīratrāyamāṇākhyagokṣurān || 4, 38 106 2
pālikān pañcamūlālpasahitānmadanāṣṭakam | 4, 38 107 1
jalāḍhake pacet kvāthaṁ pādaśeṣaṁ punaḥ pacet || 4, 38 107 2
kṣīrārdhāḍhakasaṁyuktam ā kṣīrāt suparisrutam | 4, 38 108 1
pādena jāṅgalarasastathā madhughṛtaṁ samam || 4, 38 108 2
śatāhvāphalinīyaṣṭīvatsakaiḥ sarasāñjanaiḥ | 4, 38 109 1
kārṣikaiḥ saindhavonmiśraiḥ kalkair bastiḥ prayojitaḥ || 4, 38 109 2
vātāsṛṅmehaśophārśogulmamūtravibandhanut | 4, 38 110 1
visarpajvaraviḍbhaṅgaraktapittavināśanaḥ || 4, 38 110 2
balyaḥ saṁjīvano vṛṣyaścakṣuṣyaḥ śūlanāśanaḥ | 4, 38 111 1
yāpanānāmayaṁ rājā bastirmustādiko mataḥ || 4, 38 111 2
avekṣya bheṣajaṁ buddhyā vikāraṁ ca vikāravit | 4, 38 112 1
bījenānena śāstrajñaḥ kuryādbastiśatānyapi || 4, 38 112 2
ajīrṇe na prayuñjīta divāsvapnaṁ ca varjayet | 4, 38 113 1
āhārācārikaṁ śeṣamanyat kāmaṁ samācaret || 4, 38 113 2
yasmānmadhu ca tailaṁ ca prādhānyena pradīyate | 4, 38 114 1
mādhutailika ityevaṁ bhiṣagbhir bastirucyate || 4, 38 114 2
ratheṣvapi ca yukteṣu hastyaśve cāpi kalpite | 4, 38 115 1
yasmānna pratiṣiddho 'yamato yuktarathaḥ smṛtaḥ || 4, 38 115 2
balopacayavarṇānāṁ yasmād vyādhiśatasya ca | 4, 38 116 1
bhavatyetena siddhistu siddhabastirato mataḥ || 4, 38 116 2
sukhināmalpadoṣāṇāṁ nityaṁ snigdhāśca ye narāḥ | 4, 38 117 1
mṛdukoṣṭhāśca ye teṣāṁ vidheyā mādhutailikāḥ || 4, 38 117 2
mṛdutvāt pādahīnatvādakṛtsnavidhisevanāt | 4, 38 118 1
ekabastipradānācca siddhabastiṣvayantraṇā || 4, 38 118 2
athāta āturopadravacikitsitaṁ vyākhyāsyāmaḥ || 4, 39 1 0
yathovāca bhagavān dhanvantariḥ || 4, 39 2 0
snehapītasya vāntasya viriktasya srutāsṛjaḥ | 4, 39 3 1
nirūḍhasya ca kāyāgnirmando bhavati dehinaḥ || 4, 39 3 2
so 'nnairatyarthagurubhir upayuktaiḥ praśāmyati | 4, 39 4 1
alpo mahadbhir bahubhiśchādito 'gnirivendhanaiḥ || 4, 39 4 2
sa cālpair laghubhiścānnair upayuktair vivardhate | 4, 39 5 1
kāṣṭhair aṇubhir alpaiśca saṁdhukṣita ivānalaḥ || 4, 39 5 2
hṛtadoṣapramāṇena sadāhāravidhiḥ smṛtaḥ | 4, 39 6 1
trīṇi cātra pramāṇāni prastho 'rdhāḍhakamāḍhakam || 4, 39 6 2
tatrāvaraṁ prasthamātraṁ dve śeṣe madhyamottame | 4, 39 7 1
prasthe parisrute deyā yavāgūḥ svalpataṇḍulā || 4, 39 7 2
dve caivārdhāḍhake deye tisraścāpyāḍhake gate | 4, 39 8 1
vilepīmucitādbhaktāccaturthāṁśakṛtāṁ tataḥ || 4, 39 8 2
dadyāduktena vidhinā klinnasikthāmapicchilām | 4, 39 9 1
asnigdhalavaṇaṁ svacchamudgayūṣayutaṁ tataḥ || 4, 39 9 2
aṁśadvayapramāṇena dadyāt susvinnamodanam | 4, 39 10 1
tatastu kṛtasaṁjñena hṛdyenendriyabodhinā || 4, 39 10 2
trīnaṁśān vitaredbhoktumāturāyaudanaṁ mṛdu | 4, 39 11 1
tato yathocitaṁ bhaktaṁ bhoktum asmai vicakṣaṇaḥ || 4, 39 11 2
lāvaiṇahariṇādīnāṁ rasair dadyāt susaṁskṛtaiḥ | 4, 39 12 1
hīnamadhyottameṣveṣu virekeṣu prakīrtitaḥ || 4, 39 12 2
ekadvitriguṇaḥ samyagāhārasya kramastvayam | 4, 39 13 1
kaphapittādhikānmadyanityān hīnaviśodhitān || 4, 39 13 2
peyābhiṣyandayetteṣāṁ tarpaṇādikramo hitaḥ | 4, 39 14 1
vedanālābhaniyamaśokavaicittyahetubhiḥ || 4, 39 14 2
narānupoṣitāṁścāpi viriktavadupācaret | 4, 39 15 1
āḍhakārdhāḍhakaprasthasaṁkhyā hyeṣā virecane || 4, 39 15 2
śleṣmāntatvādvirekasya na tāmicchati tadvidaḥ | 4, 39 16 1
eko virekaḥ śleṣmānto na dvitīyo 'sti kaścana || 4, 39 16 2
balaṁ yattrividhaṁ proktamatastatra kramastridhā | 4, 39 17 1
tatrānukramamekaṁ tu balasthaḥ sakṛdācaret || 4, 39 17 2
dvirācarenmadhyabalastrīn vārān durbalastathā | 4, 39 18 1
kecidevaṁ kramaṁ prāhurmandamadhyottamāgniṣu || 4, 39 18 2
saṁsargeṇa vivṛddhe 'gnau doṣakopabhayādbhajet | 4, 39 19 1
prāk svādutiktau snigdhāmlalavaṇān kaṭukaṁ tataḥ || 4, 39 19 2
svādvamlalavaṇān bhūyaḥ svādutiktāvataḥ param | 4, 39 20 1
snigdharūkṣān rasāṁścaiva vyatyāsāt svasthavattataḥ || 4, 39 20 2
kevalaṁ snehapīto vā vānto yaścāpi kevalam | 4, 39 21 1
sa saptarātraṁ manujo bhuñjīta laghu bhojanam || 4, 39 21 2
kṛtaḥ sirāvyadho yasya kṛtaṁ yasya ca śodhanam | 4, 39 22 1
sa nā pariharenmāsaṁ yāvadvā balavān bhavet || 4, 39 22 2
tryahaṁ tryahaṁ pariharedekaikaṁ bastimāturaḥ | 4, 39 23 1
tṛtīye tu parīhāre yathāyogaṁ samācaret || 4, 39 23 2
tailapūrṇāmamṛdbhāṇḍasadharmāṇo vraṇāturāḥ | 4, 39 24 1
snigdhaśuddhākṣirogārtā jvarātīsāriṇaśca ye || 4, 39 24 2
krudhyataḥ kupitaṁ pittaṁ kuryāttāṁstānupadravān | 4, 39 25 1
āyāsyataḥ śocato vā cittaṁ vibhramamṛcchati || 4, 39 25 2
maithunopagamādghorān vyādhīnāpnoti durmatiḥ | 4, 39 26 1
ākṣepakaṁ pakṣaghātamaṅgapragraham eva ca || 4, 39 26 2
guhyapradeśe śvayathuṁ kāsaśvāsau ca dāruṇau | 4, 39 27 1
rudhiraṁ śukravaccāpi sarajaskaṁ pravartate || 4, 39 27 2
labhate ca divāsvapnāttāṁstān vyādhīn kaphātmakān | 4, 39 28 1
plīhodaraṁ pratiśyāyaṁ pāṇḍutāṁ śvayathuṁ jvaram || 4, 39 28 2
mohaṁ sadanamaṅgānāmavipākaṁ tathārucim | 4, 39 29 1
tamasā cābhibhūtastu svapnamevābhinandati || 4, 39 29 2
uccaiḥ saṁbhāṣaṇādvāyuḥ śirasyāpādayedrujam | 4, 39 30 1
āndhyaṁ jāḍyam ajighratvaṁ bādhiryaṁ mūkatāṁ tathā || 4, 39 30 2
hanumokṣamadhīmanthamarditaṁ ca sudāruṇam | 4, 39 31 1
netrastambhaṁ nimeṣaṁ vā tṛṣṇāṁ kāsaṁ prajāgaram || 4, 39 31 2
labhate dantacālaṁ ca tāṁstāṁścānyānupadravān | 4, 39 32 1
yānayānena labhate chardimūrcchābhramaklamān || 4, 39 32 2
tathaivāṅgagrahaṁ ghoram indriyāṇāṁ ca vibhramam | 4, 39 33 1
cirāsanāttathā sthānācchroṇyāṁ bhavati vedanā || 4, 39 33 2
aticaṅkramaṇādvāyurjaṅghayoḥ kurute rujaḥ | 4, 39 34 1
sakthipraśoṣaṁ śophaṁ vā pādaharṣamathāpi vā || 4, 39 34 2
śītasaṁbhogatoyānāṁ sevā mārutavṛddhaye | 4, 39 35 1
tato 'ṅgamardaviṣṭambhaśūlādhmānapravepakāḥ || 4, 39 35 2
vātātapābhyāṁ vaivarṇyaṁ jvaraṁ cāpi samāpnuyāt | 4, 39 36 1
viruddhādhyaśanānmṛtyuṁ vyādhiṁ vā ghoramṛcchati || 4, 39 36 2
asātmyabhojanaṁ hanyādbalavarṇamasaṁśayam | 4, 39 37 1
anātmavantaḥ paśuvadbhuñjate ye 'pramāṇataḥ | 4, 39 37 2
rogānīkasya te mūlamajīrṇaṁ prāpnuvanti hi || 4, 39 37 3
vyāpadāṁ kāraṇaṁ vīkṣya vyāpatsvetāsu buddhimān | 4, 39 38 1
prayatetāturārogye pratyanīkena hetunā || 4, 39 38 2
viriktavāntair hariṇaiṇalāvakāḥ śaśaśca sevyaḥ samayūratittiriḥ | 4, 39 39 1
saṣaṣṭikāścaiva purāṇaśālayastathaiva mudgā laghu yacca kīrtitam || 4, 39 39 2
athāto dhūmanasyakavalagrahacikitsitaṁ vyākhyāsyāmaḥ || 4, 40 1 1
yathovāca bhagavān dhanvantariḥ || 4, 40 2 1
dhūmaḥ pañcavidho bhavati tadyathā prāyogikaḥ snaihiko vairecanikaḥ kāsaghno vāmanīyaśceti || 4, 40 3 1
tatrailādinā kuṣṭhatagaravarjyena ślakṣṇapiṣṭena dvādaśāṅgulaṁ śarakāṇḍamaṅgulipariṇāhaṁ kṣaumeṇāṣṭāṅgulaṁ veṣṭayitvā ,«lepayedeṣā vartiḥ prāyogike snehaphalasāramadhūcchiṣṭasarjarasagugguluprabhṛtibhiḥ snehamiśraiḥ snaihike śirovirecanadravyair »,«vairecane bṛhatīkaṇṭakārikātrikaṭukāsamardahiṅgviṅgudītvaṅmanaḥśilācchinnaruhākarkaṭaśṛṅgīprabhṛtibhiḥ kāsaharaiśca kāsaghne »,«snāyucarmakhuraśṛṅgakarkaṭakāsthiśuṣkamatsyavallūrakṛmiprabhṛtibhir vāmanīyaiśca vāmanīye ||» 4, 40 4 1
tatra bastinetradravyair dhūmanetradravyāṇi vyākhyātāni bhavanti | 4, 40 5 1
dhūmanetraṁ tu kaniṣṭhikāpariṇāhamagre kalāyamātrasroto mūle 'ṅguṣṭhapariṇāhaṁ dhūmavartipraveśasroto 'ṅgulānyaṣṭacatvāriṁśat ,«prāyogike dvātriṁśat snehane caturviṁśatir vairecane ṣoḍaśāṅgulaṁ kāsaghne vāmanīye ca |» 4, 40 5 2
ete 'pi kolāsthimātracchidre bhavataḥ | 4, 40 5 3
vraṇanetramaṣṭāṅgulaṁ vraṇadhūpanārthaṁ kalāyaparimaṇḍalaṁ kulatthavāhisrota iti || 4, 40 5 4
atha sukhopaviṣṭaḥ sumanā ṛjvadhodṛṣṭiratandritaḥ snehāktadīptāgrāṁ vartiṁ netrasrotasi praṇidhāya dhūmaṁ pibet || 4, 40 6 1
mukhena taṁ pibet pūrvaṁ nāsikābhyāṁ tataḥ pibet | 4, 40 7 1
mukhapītaṁ mukhenaiva vamet pītaṁ ca nāsayā || 4, 40 7 2
mukhena dhūmamādāya nāsikābhyāṁ na nirharet | 4, 40 8 1
tena hi pratilomena dṛṣṭistatra nihanyate || 4, 40 8 2
viśeṣatastu prāyogikaṁ ghrāṇenādadīta snaihikaṁ mukhanāsābhyāṁ nāsikayā vairecanikaṁ mukhenaivetarau || 4, 40 9 1
tatra prāyogike vartiṁ vyapagataśarakāṇḍāṁ nivātātapaśuṣkām aṅgāreṣvavadīpya netramūlasrotasi prayujya dhūmam āhareti brūyāt ,«evaṁ snehanaṁ vairecanikaṁ ca kuryāditi |» 4, 40 10 1
itarayor vyapetadhūmāṅgāre sthire samāhite śarāve prakṣipya vartiṁ mūlacchidreṇānyena śarāveṇa pidhāya tasmin chidre netramūlaṁ ,«saṁyojya dhūmamāseveta praśānte dhūme vartimavaśiṣṭāṁ prakṣipya punar api dhūmaṁ pāyayed ā doṣaviśuddheḥ eṣa »,«dhūmapānopāyavidhiḥ ||» 4, 40 10 2
tatra ,śokaśramabhayāmarṣauṣṇyaviṣaraktapittamadamūrcchādāhapipāsāpāṇḍurogatāluśoṣachardiśiro'bhighātodgārāpatarpitatimiraprameho,«darādhmānordhvavātārtā »,«bālavṛddhadurbalaviriktāsthāpitajāgaritagarbhiṇīrūkṣakṣīṇakṣatoraskamadhughṛtadadhidugdhamatsyamadyayavāgūpītālpakaphāśca na »,«dhūmamāseveran ||» 4, 40 11 1
akālapītaḥ kurute bhramaṁ mūrcchāṁ śirorujam | 4, 40 12 1
ghrāṇaśrotrākṣijihvānām upaghātaṁ ca dāruṇam || 4, 40 12 2
ādyāstu trayo dhūmā dvādaśasu kāleṣūpādeyāḥ | 4, 40 13 1
tadyathā kṣutadantaprakṣālananasyasnānabhojanadivāsvapnamaithunacchardimūtroccārahasitaruṣitaśastrakarmānteṣviti | 4, 40 13 2
tatra vibhāgo mūtroccārakṣavathuhasitaruṣitamaithunānteṣu snaihikaḥ snānacchardanadivāsvapnānteṣu vairecaniko dantaprakṣālanasya ,«snānabhojanaśastrakarmānteṣu prāyogika iti ||» 4, 40 13 3
tatra snaihiko vātaṁ śamayati snehādupalepācca vairecanaḥ śleṣmāṇamutkleśyāpakarṣati raukṣyāttaikṣṇyādauṣṇyādvaiśadyācca ,«prāyogikaḥ śleṣmāṇamutkleśayatyutkliṣṭaṁ cāpakarṣati śamayati vātaṁ sādhāraṇatvāt pūrvābhyām iti ||» 4, 40 14 1
bhavati cātra | 4, 40 15 1
naro dhūmopayogācca prasannendriyavāṅmanāḥ | 4, 40 15 2
dṛḍhakeśadvijaśmaśruḥ sugandhiviśadānanaḥ || 4, 40 15 3
tathā kāsaśvāsārocakāsyopalepasvarabhedamukhāsrāvakṣavathuvamathukrathatandrānidrāhanumanyāstambhāḥ ,«pīnasaśirorogakarṇākṣiśūlā vātakaphanimittāścāsya mukharogā na bhavanti ||» 4, 40 16 1
tasya yogāyogātiyogā vijñātavyāḥ | 4, 40 17 1
tatra yogo rogapraśamano 'yogo rogāpraśamanaḥ ,«tālugalaśoṣaparidāhapipāsāmūrcchābhramamadakarṇakṣveḍadṛṣṭināsārogadaurbalyānyatiyogo janayati ||» 4, 40 17 2
prāyogikaṁ trīṁstrīnucchvāsānādadīta mukhanāsikābhyāṁ ca paryāyāṁstrīṁścaturo veti snaihikaṁ yāvadaśrupravṛttiḥ vairecanikam ā ,«doṣadarśanāt tilataṇḍulayavāgūpītena pātavyo vāmanīyo grāsāntareṣu kāsaghna iti ||» 4, 40 18 1
vraṇadhūmaṁ śarāvasaṁpuṭopanītena netreṇa vraṇamānayet dhūmapānādvedanopaśamo vraṇavaiśadyamāsrāvopaśamaśca bhavati || 4, 40 19 1
vidhireṣa samāsena dhūmasyābhihito mayā | 4, 40 20 1
nasyasyātaḥ pravakṣyāmi vidhiṁ niravaśeṣataḥ || 4, 40 20 2
auṣadhamauṣadhasiddho vā sneho nāsikābhyāṁ dīyata iti nasyam | 4, 40 21 1
taddvividhaṁ śirovirecanaṁ snehanaṁ ca | 4, 40 21 2
taddvividham api pañcadhā | 4, 40 21 3
tadyathā nasyaṁ śirovirecanaṁ pratimarśo 'vapīḍaḥ pradhamanaṁ ca | 4, 40 21 4
teṣu nasyaṁ pradhānaṁ śirovirecanaṁ ca nasyavikalpaḥ pratimarśaḥ śirovirecanavikalpo 'vapīḍaḥ pradhamanaṁ ca tato nasyaśabdaḥ ,«pañcadhā niyamitaḥ ||» 4, 40 21 5
tatra yaḥ snehanārthaṁ śūnyaśirasāṁ grīvāskandhorasāṁ ca balajananārthaṁ dṛṣṭiprasādajananārthaṁ vā sneho vidhīyate tasmin ,«vaiśeṣiko nasyaśabdaḥ |» 4, 40 22 1
tattu deyaṁ vātābhibhūte śirasi ,dantakeśaśmaśruprapātadāruṇakarṇaśūlakarṇakṣveḍatimirasvaropaghātanāsārogāsyaśoṣāvabāhukākālajavalīpalitaprādurbhāvadāruṇapr,«abodheṣu vātapaittikeṣu mukharogeṣvanyeṣu ca vātapittaharadravyasiddhena sneheneti ||» 4, 40 22 2
śirovirecanaṁ śleṣmaṇābhivyāptatālukaṇṭhaśirasām ,«arocakaśirogauravaśūlapīnasārdhāvabhedakakṛmipratiśyāyāpasmāragandhājñāneṣvanyeṣu cordhvajatrugateṣu kaphajeṣu vikāreṣu »,"śirovirecanadravyaistatsiddhena vā sneheneti ||" 4, 40 23 1
tatraitaddvividhamapyabhuktavato 'nnakāle pūrvāhṇe śleṣmarogiṇāṁ madhyāhne pittarogiṇām aparāhṇe vātarogiṇām || 4, 40 24 1
atha puruṣāya śirovirecanīyāya tyaktamūtrapurīṣāya bhuktavate vyabhre kāle dantakāṣṭhadhūmapānābhyāṁ viśuddhavaktrasrotase ,«pāṇitāpaparisvinnamṛditagalakapolalalāṭapradeśāya vātātaparajohīne veśmanyuttānaśāyine prasāritakaracaraṇāya kiṁcit »,«pravilambitaśirase vastrācchāditanetrāya vāmahastapradeśinyagronnāmitanāsāgrāya viśuddhasrotasi dakṣiṇahastena »,«snehamuṣṇāmbunā prataptaṁ rajatasuvarṇatāmramaṇimṛtpātraśuktīnāmanyatamasthaṁ śuktyā picunā vā sukhoṣṇaṁ sneham adrutam »,"āsiñced avyavacchinnadhāraṁ yathā netre na prāpnoti ||" 4, 40 25 1
snehe 'vasicyamāne tu śiro naiva prakampayet | 4, 40 26 1
na kupyenna prabhāṣecca na kṣuyānna hasettathā || 4, 40 26 2
etair hi vihataḥ sneho na samyak pratipadyate | 4, 40 27 1
tataḥ kāsapratiśyāyaśiro'kṣigadasaṁbhavaḥ || 4, 40 27 2
tasya pramāṇam aṣṭau bindavaḥ pradeśinīparvadvayaniḥsṛtāḥ prathamā mātrā dvitīyā śuktiḥ tṛtīyā pāṇiśuktiḥ ityetāstisro mātrā ,«yathābalaṁ prayojyāḥ ||» 4, 40 28 1
snehanasyaṁ nopagilet kathaṁcid api buddhimān || 4, 40 29 1
śṛṅgāṭakamabhiplāvya nireti vadanādyathā | 4, 40 30 1
kaphotkleśabhayāccainaṁ niṣṭhīved avidhārayan || 4, 40 30 2
datte ca punar api saṁsvedya galakapolādīn dhūmamāseveta bhojayeccainamabhiṣyandi tato 'syācārikamādiśet ,«rajodhūmasnehātapamadyadravapānaśiraḥsnānātiyānakrodhādīni ca pariharet ||» 4, 40 31 1
tasya yogātiyogāyogānāmidaṁ vijñānaṁ bhavati || 4, 40 32 1
lāghavaṁ śiraso yoge sukhasvapnaprabodhanam | 4, 40 33 1
vikāropaśamaḥ śuddhirindriyāṇāṁ manaḥsukham || 4, 40 33 2
kaphaprasekaḥ śiraso gurutendriyavibhramaḥ | 4, 40 34 1
lakṣaṇaṁ mūrdhnyatisnigdhe rūkṣaṁ tatrāvacārayet || 4, 40 34 2
ayoge vātavaiguṇyamindriyāṇāṁ ca rūkṣatā | 4, 40 35 1
rogāśāntiśca tatreṣṭaṁ bhūyo nasyaṁ prayojayet || 4, 40 35 2
catvāro bindavaḥ ṣaḍ vā tathāṣṭau vā yathābalam | 4, 40 36 1
śirovirekasnehasya pramāṇamabhinirdiśet || 4, 40 36 2
nasye trīṇyupadiṣṭāni lakṣaṇāni prayogataḥ | 4, 40 37 1
śuddhahīnātisaṁjñāni viśeṣācchāstracintakaiḥ || 4, 40 37 2
lāghavaṁ śirasaḥ śuddhiḥ srotasāṁ vyādhinirjayaḥ | 4, 40 38 1
cittendriyaprasādaśca śirasaḥ śuddhilakṣaṇam || 4, 40 38 2
kaṇḍūpadehau gurutā srotasāṁ kaphasaṁsravaḥ | 4, 40 39 1
mūrdhni hīnaviśuddhe tu lakṣaṇaṁ parikīrtitam || 4, 40 39 2
mastuluṅgāgamo vātavṛddhirindriyavibhramaḥ | 4, 40 40 1
śūnyatā śirasaścāpi mūrdhni gāḍhavirecite || 4, 40 40 2
hīnātiśuddhe śirasi kaphavātaghnamācaret | 4, 40 41 1
samyagviśuddhe śirasi sarpirnasyaṁ niṣecayet || 4, 40 41 2
ekāntaraṁ dvyantaraṁ vā saptāhaṁ vā punaḥ punaḥ | 4, 40 42 1
ekaviṁśatirātraṁ vā yāvadvā sādhu manyate || 4, 40 42 2
mārutenābhibhūtasya vātyantaṁ yasya dehinaḥ | 4, 40 43 1
dvikālaṁ cāpi dātavyaṁ nasyaṁ tasya vijānatā || 4, 40 43 2
avapīḍastu śirovirecanavad abhiṣyaṇṇasarpadaṣṭavisaṁjñebhyo dadyācchirovirecanadravyāṇām anyatamam avapiṣyāvapīḍya ca ,"śarkarekṣurasakṣīraghṛtamāṁsarasānām anyatamaṁ kṣīṇānāṁ śoṇitapitte ca vidadhyāt ||" 4, 40 44 1
kṛśadurbalabhīrūṇāṁ sukumārasya yoṣitām | 4, 40 45 1
śṛtāḥ snehāḥ śiraḥśuddhyai kalkastebhyo yathā hitaḥ || 4, 40 45 2
cetovikārakṛmiviṣābhipannānāṁ cūrṇaṁ pradhamet || 4, 40 46 1
nasyena parihartavyo bhuktavān apatarpito 'tyarthataruṇapratiśyāyī garbhiṇī pītasnehodakamadyadravo 'jīrṇī dattabastiḥ kruddho ,«garārtastṛṣitaḥ śokābhibhūtaḥ śrānto bālo vṛddho vegāvarodhitaḥ śiraḥsnātukāmaśceti anārtave cābhre nasyadhūmau pariharet ||» 4, 40 47 1
tatra hīnātimātrātiśītoṣṇasahasāpradānād atipravilambitaśirasa ucchiṅghato vicalato 'bhyavaharato vā pratiṣiddhapradānācca vyāpado ,«bhavanti tṛṣṇodgārādayo doṣanimittāḥ kṣayajāśca ||» 4, 40 48 1
bhavataścātra | 4, 40 49 1
nasye śirovireke ca vyāpado dvividhāḥ smṛtāḥ | 4, 40 49 2
doṣotkleśāt kṣayāccaiva vijñeyāstā yathākramam || 4, 40 49 3
doṣotkleśanimittāstu jayecchamanaśodhanaiḥ | 4, 40 50 1
atha kṣayanimittāsu yathāsvaṁ bṛṁhaṇaṁ hitam || 4, 40 50 2
pratimarśaścaturdaśasu kāleṣūpādeyas tadyathā talpotthitena prakṣālitadantena gṛhānnirgacchatā vyāyāmavyavāyādhvapariśrāntena ,«mūtroccārakavalāñjanānte bhuktavatā charditavatā divāsvapnotthitena sāyaṁ ceti ||» 4, 40 51 1
tatra talpotthitenāsevitaḥ pratimarśo rātrāvupacitaṁ nāsāsrotogataṁ malam upahanti manaḥprasādaṁ ca karoti prakṣālitadantenāsevito ,«dantānāṁ dṛḍhatāṁ vadanasaugandhyaṁ cāpādayati gṛhānnirgacchatā sevito nāsāsrotasaḥ klinnatayā rajodhūmo vā na bādhate »,«vyāyāmamaithunādhvapariśrāntenāsevitaḥ śramam upahanti mūtroccārānte sevito dṛṣṭergurutvamapanayati kavalāñjanānte sevito »,«dṛṣṭiṁ prasādayati bhuktavatā sevitaḥ srotasāṁ viśuddhiṁ laghutāṁ cāpādayati vāntenāsevitaḥ srotovilagnaṁ śleṣmāṇamapohya »,«bhaktākāṅkṣāmāpādayati divāsvapnotthitenāsevito nidrāśeṣaṁ gurutvaṁ malaṁ cāpohya cittaikāgryaṁ janayati sāyaṁ cāsevitaḥ »,«sukhanidrāprabodhaṁ ceti ||» 4, 40 52 1
īṣad ucchiṅghataḥ sneho yāvadvaktraṁ prapadyate | 4, 40 53 1
nasye niṣiktaṁ taṁ vidyāt pratimarśaṁ pramāṇataḥ || 4, 40 53 2
nasyena rogāḥ śāmyanti narāṇāmūrdhvajatrujāḥ | 4, 40 54 1
indriyāṇāṁ ca vaimalyaṁ kuryādāsyaṁ sugandhi ca || 4, 40 54 2
hanudantaśirogrīvātrikabāhūrasāṁ balam | 4, 40 55 1
valīpalitakhālityavyaṅgānāṁ cāpyasaṁbhavam || 4, 40 55 2
tailaṁ kaphe savāte syāt kevale pavane vasām | 4, 40 56 1
dadyātsarpiḥ sadā pitte majjānaṁ ca samārute || 4, 40 56 2
caturvidhasya snehasya vidhirevaṁ prakīrtitaḥ | 4, 40 57 1
śleṣmasthānāvirodhitvātteṣu tailaṁ vidhīyate || 4, 40 57 2
ataḥ paraṁ pravakṣyāmi kavalagrahaṇe vidhim | 4, 40 58 1
caturdhā kavalaḥ snehī prasādī śodhiropaṇaḥ || 4, 40 58 2
snigdhoṣṇaiḥ snaihiko vāte svāduśītaiḥ prasādanaḥ | 4, 40 59 1
pitte kaṭvamlalavaṇai rūkṣoṣṇaiḥ śodhanaḥ kaphe || 4, 40 59 2
kaṣāyatiktamadhuraiḥ kaṭūṣṇai ropaṇo vraṇe | 4, 40 60 1
caturvidhasya caivāsya viśeṣo 'yaṁ prakīrtitaḥ || 4, 40 60 2
tatra trikaṭukavacāsarṣapaharītakīkalkamāloḍya tailaśuktasurāmūtrakṣāramadhūnāmanyatamena salavaṇam abhiprataptam ,«upasvinnamṛditagalakapolalalāṭapradeśo dhārayet ||» 4, 40 61 1
sukhaṁ saṁcāryate yā tu mātrā sa kavalaḥ smṛtaḥ | 4, 40 62 1
asaṁcāryā tu yā mātrā gaṇḍūṣaḥ sa prakīrtitaḥ || 4, 40 62 2
tāvacca dhārayitavyo 'nanyamanasonnatadehena yāvaddoṣaparipūrṇakapolatvaṁ nāsāsrotonayanapariplāvaśca bhavati tadā ,«vimoktavyaḥ punaścānyo grahītavya iti ||» 4, 40 63 1
evaṁ snehapayaḥkṣaudrarasamūtrāmlasaṁbhṛtāḥ | 4, 40 64 1
kaṣāyoṣṇodakābhyāṁ ca kavalā doṣato hitāḥ || 4, 40 64 2
vyādherapacayastuṣṭirvaiśadyaṁ vaktralāghavam | 4, 40 65 1
indriyāṇāṁ prasādaśca kavale śuddhilakṣaṇam || 4, 40 65 2
hīne jāḍyakaphotkleśāv arasajñānam eva ca | 4, 40 66 1
atiyogānmukhe pākaḥ śoṣatṛṣṇāruciklamāḥ || 4, 40 66 2
śodhanīye viśeṣeṇa bhavantyeva na saṁśayaḥ | 4, 40 67 1
tilā nīlotpalaṁ sarpiḥ śarkarā kṣīram eva ca || 4, 40 67 2
sakṣaudro dagdhavaktrasya gaṇḍūṣo dāhanāśanaḥ | 4, 40 68 1
kavalasya vidhirhyeṣa samāsena prakīrtitaḥ || 4, 40 68 2
vibhajya bheṣajaṁ buddhyā kurvīta pratisāraṇam | 4, 40 69 1
kalko rasakriyā kṣaudraṁ cūrṇaṁ ceti caturvidham || 4, 40 69 2
aṅgulyagrapraṇītaṁ tu yathāsvaṁ mukharogiṇām | 4, 40 70 1
tasmin yogamayogaṁ ca kavaloktaṁ vibhāvayet || 4, 40 70 2
tāneva śamayed vyādhīn kavalo yānapohati | 4, 40 71 1
doṣaghnam anabhiṣyandi bhojayecca tathā naram || 4, 40 71 2
athāto 'nnapānarakṣakalpaṁ vyākhyāsyāmaḥ || 5, 1 1 0
yathovāca bhagavān dhanvantariḥ || 5, 1 2 0
dhanvantariḥ kāśipatistapodharmabhṛtāṁ varaḥ | 5, 1 3 1
suśrutaprabhṛtīñchiṣyāñchaśāsāhataśāsanaḥ || 5, 1 3 2
ripavo vikramākrāntā ye ca sve kṛtyatāṁ gatāḥ | 5, 1 4 1
sisṛkṣavaḥ krodhaviṣaṁ vivaraṁ prāpya tādṛśam || 5, 1 4 2
viṣair nihanyurnipuṇaṁ nṛpatiṁ duṣṭacetasaḥ | 5, 1 5 1
striyo vā vividhān yogān kadācit subhagecchayā || 5, 1 5 2
viṣakanyopayogādvā kṣaṇājjahyādasūnnaraḥ | 5, 1 6 1
tasmād vaidyena satataṁ viṣādrakṣyo narādhipaḥ || 5, 1 6 2
yasmācca ceto'nityatvam aśvavat prathitaṁ nṛṇām | 5, 1 7 1
na viśvasyāttato rājā kadācid api kasyacit || 5, 1 7 2
kulīnaṁ dhārmikaṁ snigdhaṁ subhṛtaṁ saṁtatotthitam | 5, 1 8 1
alubdhamaśaṭhaṁ bhaktaṁ kṛtajñaṁ priyadarśanam || 5, 1 8 2
krodhapāruṣyamātsaryamāyālasyavivarjitam | 5, 1 9 1
jitendriyaṁ kṣamāvantaṁ śuciṁ śīladayānvitam || 5, 1 9 2
medhāvinam asaṁśrāntam anuraktaṁ hitaiṣiṇam | 5, 1 10 1
paṭuṁ pragalbhaṁ nipuṇaṁ dakṣamālasyavarjitam || 5, 1 10 2
pūrvoktaiśca guṇair yuktaṁ nityaṁ saṁnihitāgadam | 5, 1 11 1
mahānase prayuñjīta vaidyaṁ tadvidyapūjitam || 5, 1 11 2
praśastadigdeśakṛtaṁ śucibhāṇḍaṁ mahacchuci | 5, 1 12 1
sajālakaṁ gavākṣāḍhyam āptavarganiṣevitam || 5, 1 12 2
vikakṣasṛṣṭasaṁsṛṣṭaṁ savitānaṁ kṛtārcanam | 5, 1 13 1
parīkṣitastrīpuruṣaṁ bhaveccāpi mahānasam || 5, 1 13 2
tatrādhyakṣaṁ niyuñjīta prāyo vaidyaguṇānvitam | 5, 1 14 1
śucayo dakṣiṇā dakṣā vinītāḥ priyadarśanāḥ || 5, 1 14 2
saṁvibhaktāḥ sumanaso nīcakeśanakhāḥ sthirāḥ | 5, 1 15 1
snātā dṛḍhaṁ saṁyaminaḥ kṛtoṣṇīṣāḥ susaṁyatāḥ || 5, 1 15 2
tasya cājñāvidheyāḥ syurvividhāḥ parikarmiṇaḥ | 5, 1 16 1
āhārasthitayaścāpi bhavanti prāṇino yataḥ || 5, 1 16 2
tasmānmahānase vaidyaḥ pramādarahito bhavet | 5, 1 17 1
māhānasikavoḍhāraḥ saupaudanikapaupikāḥ || 5, 1 17 2
bhaveyurvaidyavaśagā ye cāpyanye 'tra kecana | 5, 1 18 1
iṅgitajño manuṣyāṇāṁ vākceṣṭāmukhavaikṛtaiḥ || 5, 1 18 2
vidyādviṣasya dātāramebhir liṅgaiśca buddhimān | 5, 1 19 1
na dadātyuttaraṁ pṛṣṭo vivakṣan mohameti ca || 5, 1 19 2
apārthaṁ bahu saṁkīrṇaṁ bhāṣate cāpi mūḍhavat | 5, 1 20 1
sphoṭayatyaṅgulīrbhūmimakasmādvilikheddhaset || 5, 1 20 2
vepathurjāyate tasya trastaścānyo 'nyamīkṣate | 5, 1 21 1
kṣāmo vivarṇavaktraśca nakhaiḥ kiṁcicchinattyapi || 5, 1 21 2
ālabhetāsakṛddīnaḥ kareṇa ca śiroruhān | 5, 1 22 1
niryiyāsurapadvārair vīkṣate ca punaḥ punaḥ || 5, 1 22 2
vartate viparītaṁ tu viṣadātā vicetanaḥ | 5, 1 23 1
kecidbhayāt pārthivasya tvaritā vā tadājñayā || 5, 1 23 2
asatām api santo 'pi ceṣṭāṁ kurvanti mānavāḥ | 5, 1 24 1
tasmāt parīkṣaṇaṁ kāryaṁ bhṛtyānāmādṛtair nṛpaiḥ || 5, 1 24 2
anne pāne dantakāṣṭhe tathābhyaṅge 'valekhane | 5, 1 25 1
utsādane kaṣāye ca pariṣeke 'nulepane || 5, 1 25 2
srakṣu vastreṣu śayyāsu kavacābharaṇeṣu ca | 5, 1 26 1
pādukāpādapīṭheṣu pṛṣṭheṣu gajavājinām || 5, 1 26 2
viṣajuṣṭeṣu cānyeṣu nasyadhūmāñjanādiṣu | 5, 1 27 1
lakṣaṇāni pravakṣyāmi cikitsāmapyanantaram || 5, 1 27 2
nṛpabhaktādbaliṁ nyastaṁ saviṣaṁ bhakṣayanti ye | 5, 1 28 1
tatraiva te vinaśyanti makṣikāvāyasādayaḥ || 5, 1 28 2
hutabhuk tena cānnena bhṛśaṁ caṭacaṭāyate | 5, 1 29 1
mayūrakaṇṭhapratimo jāyate cāpi duḥsahaḥ || 5, 1 29 2
bhinnārcistīkṣṇadhūmaśca nacirāccopaśāmyati | 5, 1 30 1
cakorasyākṣivairāgyaṁ jāyate kṣipram eva tu || 5, 1 30 2
dṛṣṭvānnaṁ viṣasaṁsṛṣṭaṁ mriyante jīvajīvakāḥ | 5, 1 31 1
kokilaḥ svaravaikṛtyaṁ krauñcastu madamṛcchati || 5, 1 31 2
hṛṣyenmayūra udvignaḥ krośataḥ śukasārike | 5, 1 32 1
haṁsaḥ kṣveḍati cātyarthaṁ bhṛṅgarājastu kūjati || 5, 1 32 2
pṛṣato visṛjatyaśruṁ viṣṭhāṁ muñcati markaṭaḥ | 5, 1 33 1
saṁnikṛṣṭāṁstataḥ kuryādrājñastān mṛgapakṣiṇaḥ || 5, 1 33 2
veśmano 'tha vibhūṣārthaṁ rakṣārthaṁ cātmanaḥ sadā | 5, 1 34 1
upakṣiptasya cānnasya bāṣpeṇordhvaṁ prasarpatā || 5, 1 34 2
hṛtpīḍā bhrāntanetratvaṁ śiroduḥkhaṁ ca jāyate | 5, 1 35 1
tatra nasyāñjane kuṣṭhaṁ lāmajjaṁ naladaṁ madhu || 5, 1 35 2
kuryācchirīṣarajanīcandanaiśca pralepanam | 5, 1 36 1
hṛdi candanalepastu tathā sukhamavāpnuyāt || 5, 1 36 2
pāṇiprāptaṁ pāṇidāhaṁ nakhaśātaṁ karoti ca | 5, 1 37 1
atra pralepaḥ śyāmendragopāsomotpalāni ca || 5, 1 37 2
sa cet pramādānmohādvā tadannam upasevate | 5, 1 38 1
aṣṭhīlāvattato jihvā bhavatyarasavedinī || 5, 1 38 2
tudyate dahyate cāpi śleṣmā cāsyāt prasicyate | 5, 1 39 1
tatra bāṣperitaṁ karma yacca syād dāntakāṣṭhikam || 5, 1 39 2
mūrcchāṁ chardimatīsāramādhmānaṁ dāhavepathū | 5, 1 40 1
indriyāṇāṁ ca vaikṛtyaṁ kuryādāmāśayaṁ gatam || 5, 1 40 2
tatrāśu madanālābubimbīkośātakīphalaiḥ | 5, 1 41 1
chardanaṁ dadhyudaśvidbhyām athavā taṇḍulāmbunā || 5, 1 41 2
dāhaṁ mūrcchāmatīsāraṁ tṛṣṇāmindriyavaikṛtam | 5, 1 42 1
āṭopaṁ pāṇḍutāṁ kārśyaṁ kuryāt pakvāśayaṁ gatam || 5, 1 42 2
virecanaṁ sasarpiṣkaṁ tatroktaṁ nīlinīphalam | 5, 1 43 1
dadhnā dūṣīviṣāriśca peyo vā madhusaṁyutaḥ || 5, 1 43 2
dravadravyeṣu sarveṣu kṣīramadyodakādiṣu | 5, 1 44 1
bhavanti vividhā rājyaḥ phenabudbudajanma ca || 5, 1 44 2
chāyāścātra na dṛśyante dṛśyante yadi vā punaḥ | 5, 1 45 1
bhavanti yamalāśchidrāstanvyo vā vikṛtāstathā || 5, 1 45 2
śākasūpānnamāṁsāni klinnāni virasāni ca | 5, 1 46 1
sadyaḥ paryuṣitānīva vigandhāni bhavanti ca || 5, 1 46 2
gandhavarṇarasair hīnāḥ sarve bhakṣyāḥ phalāni ca | 5, 1 47 1
pakvānyāśu viśīryante pākamāmāni yānti ca || 5, 1 47 2
viśīryate kūrcakastu dantakāṣṭhagate viṣe | 5, 1 48 1
jihvādantauṣṭhamāṁsānāṁ śvayathuścopajāyate || 5, 1 48 2
athāsya dhātakīpuṣpapathyājambūphalāsthibhiḥ | 5, 1 49 1
sakṣaudraiḥ pracchite śophe kartavyaṁ pratisāraṇam || 5, 1 49 2
athavāṅkoṭhamūlāni tvacaḥ saptacchadasya vā | 5, 1 50 1
śirīṣamāṣakā vāpi sakṣaudrāḥ pratisāraṇam || 5, 1 50 2
jihvānirlekhakavalau dantakāṣṭhavadādiśet | 5, 1 51 1
picchilo bahulo 'bhyaṅgo vivarṇo vā viṣānvitaḥ || 5, 1 51 2
sphoṭajanmarujāsrāvatvakpākaḥ svedanaṁ jvaraḥ | 5, 1 52 1
daraṇaṁ cāpi māṁsānāmabhyaṅge viṣasaṁyute || 5, 1 52 2
tatra śītāmbusiktasya kartavyamanulepanam | 5, 1 53 1
candanaṁ tagaraṁ kuṣṭhamuśīraṁ veṇupattrikā || 5, 1 53 2
somavallyamṛtā śvetā padmaṁ kālīyakaṁ tvacam | 5, 1 54 1
kapittharasamūtrābhyāṁ pānametacca yujyate || 5, 1 54 2
utsādane parīṣeke kaṣāye cānulepane | 5, 1 55 1
śayyāvastratanutreṣu jñeyamabhyaṅgalakṣaṇaiḥ || 5, 1 55 2
keśaśātaḥ śiroduḥkhaṁ khebhyaśca rudhirāgamaḥ | 5, 1 56 1
granthijanmottamāṅgeṣu viṣajuṣṭe 'valekhane || 5, 1 56 2
pralepo bahuśastatra bhāvitāḥ kṛṣṇamṛttikāḥ | 5, 1 57 1
ṛṣyapittaghṛtaśyāmāpālindītaṇḍulīyakaiḥ || 5, 1 57 2
gomayasvaraso vāpi hito vā mālatīrasaḥ | 5, 1 58 1
raso mūṣikaparṇyā vā dhūmo vāgārasaṁbhavaḥ || 5, 1 58 2
śiro'bhyaṅgaḥ śirastrāṇaṁ snānamuṣṇīṣam eva ca | 5, 1 59 1
srajaśca viṣasaṁsṛṣṭāḥ sādhayedavalekhanāt || 5, 1 59 2
mukhālepe mukhaṁ śyāvaṁ yuktamabhyaṅgalakṣaṇaiḥ | 5, 1 60 1
padminīkaṇṭakaprakhyaiḥ kaṇṭakaiścopacīyate || 5, 1 60 2
tatra kṣaudraghṛtaṁ pānaṁ pralepaścandanaṁ ghṛtam | 5, 1 61 1
payasyā madhukaṁ phañjī bandhujīvaḥ punarnavā || 5, 1 61 2
asvāsthyaṁ kuñjarādīnāṁ lālāsrāvo 'kṣiraktatā | 5, 1 62 1
sphikpāyumeḍhramuṣkeṣu yātuśca sphoṭasaṁbhavaḥ || 5, 1 62 2
tatrābhyaṅgavadeveṣṭā yātṛvāhanayoḥ kriyā | 5, 1 63 1
śoṇitāgamanaṁ khebhyaḥ śirorukkaphasaṁsravaḥ || 5, 1 63 2
nasyadhūmagate liṅgamindriyāṇāṁ ca vaikṛtam | 5, 1 64 1
tatra dugdhair gavādīnāṁ sarpiḥ sātiviṣaiḥ śṛtam || 5, 1 64 2
pāne nasye ca saśvetaṁ hitaṁ samadayantikam | 5, 1 65 1
gandhahānirvivarṇatvaṁ puṣpāṇāṁ mlānatā bhavet || 5, 1 65 2
jighrataśca śiroduḥkhaṁ vāripūrṇe ca locane | 5, 1 66 1
tatra bāṣperitaṁ karma mukhālepe ca yat smṛtam || 5, 1 66 2
karṇatailagate śrotravaiguṇyaṁ śophavedane | 5, 1 67 1
karṇasrāvaśca tatrāśu kartavyaṁ pratipūraṇam || 5, 1 67 2
svaraso bahuputrāyāḥ saghṛtaḥ kṣaudrasaṁyutaḥ | 5, 1 68 1
somavalkarasaścāpi suśīto hita iṣyate || 5, 1 68 2
aśrūpadeho dāhaśca vedanā dṛṣṭivibhramaḥ | 5, 1 69 1
añjane viṣasaṁsṛṣṭe bhavedāndhyamathāpi ca || 5, 1 69 2
tatra sadyo ghṛtaṁ peyaṁ tarpaṇaṁ ca samāgadham | 5, 1 70 1
añjanaṁ meṣaśṛṅgasya niryāso varuṇasya ca || 5, 1 70 2
muṣkakasyājakarṇasya pheno gopittasaṁyutaḥ | 5, 1 71 1
kapitthameṣaśṛṅgyośca puṣpaṁ bhallātakasya vā || 5, 1 71 2
ekaikaṁ kārayet puṣpaṁ bandhūkāṅkoṭayor api | 5, 1 72 1
śophaḥ srāvastathā svāpaḥ pādayoḥ sphoṭajanma ca || 5, 1 72 2
bhavanti viṣajuṣṭābhyāṁ pādukābhyāmasaṁśayam | 5, 1 73 1
upānatpādapīṭhāni pādukāvat prasādhayet || 5, 1 73 2
bhūṣaṇāni hatārcīṁṣi na vibhānti yathā purā | 5, 1 74 1
svāni sthānāni hanyuśca dāhapākāvadāraṇaiḥ || 5, 1 74 2
pādukābhūṣaṇeṣūktam abhyaṅgavidhim ācaret | 5, 1 75 1
viṣopasargo bāṣpādirbhūṣaṇānto ya īritaḥ || 5, 1 75 2
samīkṣyopadravāṁstasya vidadhīta cikitsitam | 5, 1 76 1
mahāsugandhimagadaṁ yaṁ pravakṣyāmi taṁ bhiṣak || 5, 1 76 2
pānālepananasyeṣu vidadhītāñjaneṣu ca | 5, 1 77 1
virecanāni tīkṣṇāni kuryāt pracchardanāni ca || 5, 1 77 2
sirāśca vyadhayet kṣipraṁ prāptaṁ visrāvaṇaṁ yadi | 5, 1 78 1
mūṣikājaruhā vāpi haste baddhā tu bhūpateḥ || 5, 1 78 2
karoti nirviṣaṁ sarvamannaṁ viṣasamāyutam | 5, 1 79 1
hṛdayāvaraṇaṁ nityaṁ kuryācca mitramadhyagaḥ || 5, 1 79 2
pibedghṛtamajeyākhyamamṛtākhyaṁ ca buddhimān | 5, 1 80 1
sarpirdadhi payaḥ kṣaudraṁ pibedvā śītalaṁ jalam || 5, 1 80 2
mayūrānnakulān godhāḥ pṛṣatān hariṇān api | 5, 1 81 1
satataṁ bhakṣayeccāpi rasāṁsteṣāṁ pibed api || 5, 1 81 2
godhānakulamāṁseṣu hariṇasya ca buddhimān | 5, 1 82 1
dadyāt supiṣṭāṁ pālindīṁ madhukaṁ śarkarāṁ tathā || 5, 1 82 2
śarkarātiviṣe deye māyūre samahauṣadhe | 5, 1 83 1
pārṣate cāpi deyāḥ syuḥ pippalyaḥ samahauṣadhāḥ || 5, 1 83 2
sakṣaudraḥ saghṛtaścaiva śimbīyūṣo hitaḥ sadā | 5, 1 84 1
viṣaghnāni ca seveta bhakṣyabhojyāni buddhimān || 5, 1 84 2
pippalīmadhukakṣaudraśarkarekṣurasāmbubhiḥ | 5, 1 85 1
chardayedguptahṛdayo bhakṣitaṁ yadi vai viṣam || 5, 1 85 2
athātaḥ sthāvaraviṣavijñānīyamadhyāyaṁ vyākhyāsyāmaḥ || 5, 2 1 0
yathovāca bhagavān dhanvantariḥ || 5, 2 2 0
sthāvaraṁ jaṅgamaṁ caiva dvividhaṁ viṣam ucyate | 5, 2 3 1
daśādhiṣṭhānamādyaṁ tu dvitīyaṁ ṣoḍaśāśrayam || 5, 2 3 2
mūlaṁ patraṁ phalaṁ puṣpaṁ tvak kṣīraṁ sāra eva ca | 5, 2 4 1
niryāso dhātavaścaiva kandaśca daśamaḥ smṛtaḥ || 5, 2 4 2
tatra klītakāśvamāraguñjāsugandhagargarakakaraghāṭavidyucchikhāvijayānītyaṣṭau mūlaviṣāṇi ,«viṣapattrikālambāvaradārukarambhamahākarambhāṇi pañca patraviṣāṇi »,«kumudvatīveṇukākarambhamahākarambhakarkoṭakareṇukakhadyotakacarmarībhagandhāsarpaghātinandanasārapākānīti dvādaśa »,«phalaviṣāṇi vetrakādambavallījakarambhamahākarambhāṇi pañca puṣpaviṣāṇi »,«antrapācakakartarīyasaurīyakakaraghāṭakarambhanandananārācakāni sapta tvaksāraniryāsaviṣāṇi kumudaghnīsnuhījālakṣīrīṇi trīṇi »,«kṣīraviṣāṇi phenāśmaharitālaṁ ca dve dhātuviṣe »,«kālakūṭavatsanābhasarṣapapālakakardamakavairāṭakamustakaśṛṅgīviṣaprapuṇḍarīkamūlakahālāhalamahāviṣakarkaṭakānīti trayodaśa »,«kandaviṣāṇi ityevaṁ pañcapañcāśat sthāvaraviṣāṇi bhavanti ||» 5, 2 5 0
catvāri vatsanābhāni mustake dve prakīrtite | 5, 2 6 1
ṣaṭ caiva sarṣapāṇyāhuḥ śeṣāṇyekaikam eva tu || 5, 2 6 2
udveṣṭanaṁ mūlaviṣaiḥ pralāpo moha eva ca | 5, 2 7 1
jṛmbhāṅgodveṣṭanaśvāsā jñeyāḥ patraviṣeṇa tu || 5, 2 7 2
muṣkaśophaḥ phalaviṣair dāho 'nnadveṣa eva ca | 5, 2 8 1
bhavet puṣpaviṣaiśchardirādhmānaṁ moha eva ca || 5, 2 8 2
tvaksāraniryāsaviṣair upayuktair bhavanti hi | 5, 2 9 1
āsyadaurgandhyapāruṣyaśirorukkaphasaṁsravāḥ || 5, 2 9 2
phenāgamaḥ kṣīraviṣair viḍbhedo gurujihvatā | 5, 2 10 1
hṛtpīḍanaṁ dhātuviṣair mūrcchā dāhaśca tāluni || 5, 2 10 2
prāyeṇa kālaghātīni viṣāṇyetāni nirdiśet | 5, 2 11 1
kandajāni tu tīkṣṇāni teṣāṁ vakṣyāmi vistaram || 5, 2 11 2
sparśājñānaṁ kālakūṭe vepathuḥ stambha eva ca | 5, 2 12 1
grīvāstambho vatsanābhe pītaviṇmūtranetratā || 5, 2 12 2
sarṣape vātavaiguṇyamānāho granthijanma ca | 5, 2 13 1
grīvādaurbalyavāksaṅgau pālake 'numatāviha || 5, 2 13 2
prasekaḥ kardamākhyena viḍbhedo netrapītatā | 5, 2 14 1
vairāṭakenāṅgaduḥkhaṁ śirorogaśca jāyate || 5, 2 14 2
gātrastambho vepathuśca jāyate mustakena tu | 5, 2 15 1
śṛṅgīviṣeṇāṅgasādadāhodaravivṛddhayaḥ || 5, 2 15 2
puṇḍarīkeṇa raktatvam akṣṇor vṛddhistathodare | 5, 2 16 1
vaivarṇyaṁ mūlakaiś chardir hikkāśophapramūḍhatāḥ || 5, 2 16 2
cireṇocchvasiti śyāvo naro hālāhalena vai | 5, 2 17 1
mahāviṣeṇa hṛdaye granthiśūlodgamau bhṛśam || 5, 2 17 2
karkaṭenotpatatyūrdhvaṁ hasan dantān daśatyapi | 5, 2 18 1
kandajānyugravīryāṇi pratyuktāni trayodaśa || 5, 2 18 2
sarvāṇi kuśalairjñeyānyetāni daśabhir guṇaiḥ | 5, 2 19 1
rūkṣamuṣṇaṁ tathā tīkṣṇaṁ sūkṣmamāśuvyavāyi ca || 5, 2 19 2
vikāśi viśadaṁ caiva laghvapāki ca tat smṛtam | 5, 2 20 1
tadraukṣyāt kopayedvāyumauṣṇyāt pittaṁ saśoṇitam || 5, 2 20 2
matiṁ ca mohayettaikṣṇyānmarmabandhān chinatti ca | 5, 2 21 1
śarīrāvayavān saukṣmyāt praviśedvikaroti ca || 5, 2 21 2
āśutvādāśu taddhanti vyavāyāt prakṛtiṁ bhajet | 5, 2 22 1
kṣapayecca vikāśitvāddoṣāndhātūnmalān api || 5, 2 22 2
vaiśadyādatiricyeta duścikitsyaṁ ca lāghavāt | 5, 2 23 1
durharaṁ cāvipākitvāt tasmāt kleśayate ciram || 5, 2 23 2
sthāvaraṁ jaṅgamaṁ yacca kṛtrimaṁ cāpi yadviṣam || 5, 2 24 0
sadyo vyāpādayettattu jñeyaṁ daśaguṇānvitam | 5, 2 25 1
yat sthāvaraṁ jaṅgamakṛtrimaṁ vā dehādaśeṣaṁ yadanirgataṁ tat | 5, 2 25 2
jīrṇaṁ viṣaghnauṣadhibhir hataṁ vā dāvāgnivātātapaśoṣitaṁ vā || 5, 2 25 3
svabhāvato vā guṇaviprahīnaṁ viṣaṁ hi dūṣīviṣatām upaiti | 5, 2 26 1
vīryālpabhāvānna nipātayettat kaphāvṛtaṁ varṣagaṇānubandhi || 5, 2 26 2
tenārdito bhinnapurīṣavarṇo vigandhavairasyamukhaḥ pipāsī | 5, 2 27 1
mūrchan vaman gadgadavāgviṣaṇṇo bhavecca duṣyodaraliṅgajuṣṭaḥ || 5, 2 27 2
āmāśayasthe kaphavātarogī pakvāśayasthe 'nilapittarogī | 5, 2 28 1
bhavennaro dhvastaśiroruhāṅgo vilūnapakṣastu yathā vihaṅgaḥ || 5, 2 28 2
sthitaṁ rasādiṣvathavā yathoktān karoti dhātuprabhavān vikārān | 5, 2 29 1
kopaṁ ca śītāniladurdineṣu yātyāśu pūrvaṁ śṛṇu tatra rūpam || 5, 2 29 2
nidrā gurutvaṁ ca vijṛmbhaṇaṁ ca viśleṣaharṣāvathavāṅgamardaḥ | 5, 2 30 1
tataḥ karotyannamadāvipākāvarocakaṁ maṇḍalakoṭhamohān || 5, 2 30 2
dhātukṣayaṁ pādakarāsyaśophaṁ dakodaraṁ chardimathātisāram | 5, 2 31 1
vaivarṇyamūrcchāviṣamajvarān vā kuryāt pravṛddhāṁ prabalāṁ tṛṣāṁ vā || 5, 2 31 2
unmādam anyajjanayet tathānyadānāham anyat kṣapayecca śukram | 5, 2 32 1
gādgadyamanyajjanayecca kuṣṭhaṁ tāṁstān vikārāṁśca bahuprakārān || 5, 2 32 2
dūṣitaṁ deśakālānnadivāsvapnair abhīkṣṇaśaḥ | 5, 2 33 1
yasmāddūṣayate dhātūn tasmād dūṣīviṣaṁ smṛtam || 5, 2 33 2
sthāvarasyopayuktasya vege tu prathame nṛṇām | 5, 2 34 1
śyāvā jihvā bhavetstabdhā mūrcchā śvāsaśca jāyate || 5, 2 34 2
dvitīye vepathuḥ sādo dāhaḥ kaṇṭharujastathā | 5, 2 35 1
viṣamāmāśayaprāptaṁ kurute hṛdi vedanām || 5, 2 35 2
tāluśoṣaṁ tṛtīye tu śūlaṁ cāmāśaye bhṛśam | 5, 2 36 1
durvarṇe harite śūne jāyete cāsya locane || 5, 2 36 2
pakvāmāśayayostodo hikkā kāso 'ntrakūjanam | 5, 2 37 1
caturthe jāyate vege śirasaścātigauravam || 5, 2 37 2
kaphapraseko vaivarṇyaṁ parvabhedaśca pañcame | 5, 2 38 1
sarvadoṣaprakopaśca pakvādhāne ca vedanā || 5, 2 38 2
ṣaṣṭhe prajñāpraṇāśaśca bhṛśaṁ cāpyatisāryate | 5, 2 39 1
skandhapṛṣṭhakaṭībhaṅgaḥ saṁnirodhaśca saptame || 5, 2 39 2
prathame viṣavege tu vānte śītāmbusecitam | 5, 2 40 1
agadaṁ madhusarpirbhyāṁ pāyayeta samāyutam || 5, 2 40 2
dvitīye pūrvavadvāntaṁ pāyayettu virecanam | 5, 2 41 1
tṛtīye 'gadapānaṁ tu hitaṁ nasyaṁ tathāñjanam || 5, 2 41 2
caturthe snehasaṁmiśraṁ pāyayetāgadaṁ bhiṣak | 5, 2 42 1
pañcame kṣaudramadhukakvāthayuktaṁ pradāpayet || 5, 2 42 2
ṣaṣṭhe 'tīsāravat siddhiravapīḍaśca saptame | 5, 2 43 1
mūrdhni kākapadaṁ kṛtvā sāsṛgvā piśitaṁ kṣipet || 5, 2 43 2
vegāntare tvanyatame kṛte karmaṇi śītalām | 5, 2 44 1
yavāgūṁ saghṛtakṣaudrāmimāṁ dadyādviṣāpahām || 5, 2 44 2
koṣātakyo 'gnikaḥ pāṭhāsūryavallyamṛtābhayāḥ | 5, 2 45 1
śirīṣaḥ kiṇihī śelurgiryāhvā rajanīdvayam || 5, 2 45 2
punarnave hareṇuśca trikaṭuḥ sārive balā | 5, 2 46 1
eṣāṁ yavāgūrniṣkvāthe kṛtā hanti viṣadvayam || 5, 2 46 2
madhukaṁ tagaraṁ kuṣṭhaṁ bhadradāru hareṇavaḥ | 5, 2 47 1
puṁnāgailailavālūni nāgapuṣpotpalaṁ sitā || 5, 2 47 2
viḍaṅgaṁ candanaṁ patraṁ priyaṅgurdhyāmakaṁ tathā | 5, 2 48 1
haridre dve bṛhatyau ca sārive ca sthirā sahā || 5, 2 48 2
kalkair eṣāṁ ghṛtaṁ siddhamajeyamiti viśrutam | 5, 2 49 1
viṣāṇi hanti sarvāṇi śīghramevājitaṁ kvacit || 5, 2 49 2
dūṣīviṣārtaṁ susvinnamūrdhvaṁ cādhaśca śodhitam | 5, 2 50 1
pāyayetāgadaṁ nityamimaṁ dūṣīviṣāpaham || 5, 2 50 2
pippalyo dhyāmakaṁ māṁsī śāvaraḥ paripelavam | 5, 2 51 1
suvarcikā sasūkṣmailā toyaṁ kanakagairikam || 5, 2 51 2
kṣaudrayukto 'gado hyeṣa dūṣīviṣamapohati | 5, 2 52 1
nāmnā dūṣīviṣāristu na cānyatrāpi vāryate || 5, 2 52 2
jvare dāhe ca hikkāyāmānāhe śukrasaṁkṣaye | 5, 2 53 1
śophe 'tisāre mūrcchāyāṁ hṛdroge jaṭhare 'pi ca || 5, 2 53 2
unmāde vepathau caiva ye cānye syurupadravāḥ | 5, 2 54 1
yathāsvaṁ teṣu kurvīta viṣaghnair auṣadhaiḥ kriyām || 5, 2 54 2
sādhyamātmavataḥ sadyo yāpyaṁ saṁvatsarotthitam | 5, 2 55 1
dūṣīviṣamasādhyaṁ tu kṣīṇasyāhitasevinaḥ || 5, 2 55 2
athāto jaṅgamaviṣavijñānīyaṁ kalpaṁ vyākhyāsyāmaḥ || 5, 3 1 1
yathovāca bhagavān dhanvantariḥ || 5, 3 2 1
jaṅgamasya viṣasyoktānyadhiṣṭhānāni ṣoḍaśa | 5, 3 3 1
samāsena mayā yāni vistarasteṣu vakṣyate || 5, 3 3 2
tatra dṛṣṭiniḥśvāsadaṁṣṭrānakhamūtrapurīṣaśukralālārtavamukhasaṁdaṁśaviśardhitatuṇḍāsthipittaśūkaśavānīti || 5, 3 4 1
tatra dṛṣṭiniḥśvāsaviṣā divyāḥ sarpāḥ bhaumāstu daṁṣṭrāviṣāḥ ,«mārjāraśvavānaramakaramaṇḍūkapākamatsyagodhāśambūkapracalākagṛhagodhikācatuṣpādakīṭās tathānye daṁṣṭrānakhaviṣāḥ »,«cipiṭapicciṭakakaṣāyavāsikasarṣapakatoṭakavarcaḥkīṭakauṇḍinyakāḥ śakṛnmūtraviṣāḥ mūṣikāḥ śukraviṣāḥ lūtā »,«lālāmūtrapurīṣamukhasaṁdaṁśanakhaśukrārtavaviṣāḥ vṛścikaviśvambharavaraṭīrājīvamatsyocciṭiṅgāḥ samudravṛścikāścālaviṣāḥ »,«citraśiraḥsarāvakurdiśatadārukārimedakasārikāmukhā mukhasaṁdaṁśaviśardhitamūtrapurīṣaviṣāḥ makṣikākaṇabhajalāyukā »,«mukhasaṁdaṁśaviṣāḥ viṣahatāsthi sarpakaṇṭakavaraṭīmatsyāsthi cetyasthiviṣāṇi śakulīmatsyaraktarājivaraṭīmatsyāśca pittaviṣāḥ »,«sūkṣmatuṇḍocciṭiṅgavaraṭīśatapadīśūkavalabhikāśṛṅgibhramarāḥ śūkatuṇḍaviṣāḥ kīṭasarpadehā gatāsavaḥ śavaviṣāḥ śeṣāstvanuktā »,«mukhasaṁdaṁśaviṣeṣveva gaṇayitavyāḥ ||» 5, 3 5 1
bhavanti cātra | 5, 3 6 1
rājño 'rideśe ripavastṛṇāmbumārgānnadhūmaśvasanān viṣeṇa | 5, 3 6 2
saṁdūṣayantyebhir atipraduṣṭān vijñāya liṅgair abhiśodhayettān || 5, 3 6 3
duṣṭaṁ jalaṁ picchilamugragandhi phenānvitaṁ rājibhir āvṛtaṁ ca | 5, 3 7 1
maṇḍūkamatsyaṁ mriyate vihaṅgā mattāśca sānūpacarā bhramanti || 5, 3 7 2
majjanti ye cātra narāśvanāgāste chardimohajvaradāhaśophān | 5, 3 8 1
ṛcchanti teṣāmapahṛtya doṣān duṣṭaṁ jalaṁ śodhayituṁ yateta || 5, 3 8 2
dhavāśvakarṇāsanapāribhadrān sapāṭalān siddhakamokṣakau ca | 5, 3 9 1
dagdhvā sarājadrumasomavalkāṁstadbhasma śītaṁ vitaret saraḥsu || 5, 3 9 2
bhasmāñjaliṁ cāpi ghaṭe nidhāya viśodhayedīpsitamevamambhaḥ | 5, 3 10 1
kṣitipradeśaṁ viṣadūṣitaṁ tu śilātalaṁ tīrthamatheriṇaṁ vā || 5, 3 10 2
spṛśanti gātreṇa tu yena yena govājināgoṣṭrakharā narā vā | 5, 3 11 1
tacchūnatāṁ yātyatha dahyate ca viśīryate romanakhaṁ tathaiva || 5, 3 11 2
tatrāpyanantāṁ saha sarvagandhaiḥ piṣṭvā surābhir viniyojya mārgam | 5, 3 12 1
siñcet payobhiḥ sumṛdanvitaistaṁ viḍaṅgapāṭhākaṭabhījalair vā || 5, 3 12 2
tṛṇeṣu bhakteṣu ca dūṣiteṣu sīdanti mūrchanti vamanti cānye | 5, 3 13 1
viḍbhedamṛcchantyathavā mriyante teṣāṁ cikitsāṁ praṇayedyathoktām || 5, 3 13 2
viṣāpahair vāpyagadair vilipya vādyāni citrāṇyapi vādayeta | 5, 3 14 1
tāraḥ sutāraḥ sasurendragopaḥ sarvaiśca tulyaḥ kuruvindabhāgaḥ || 5, 3 14 2
pittena yuktaḥ kapilānvayena vādyapralepo vihitaḥ praśastaḥ | 5, 3 15 1
vādyasya śabdena hi yānti nāśaṁ viṣāṇi ghorāṇyapi yāni santi || 5, 3 15 2
dhūme 'nile vā viṣasamprayukte khagāḥ śramārtāḥ prapatanti bhūmau | 5, 3 16 1
kāsapratiśyāyaśirorujaśca bhavanti tīvrā nayanāmayāśca || 5, 3 16 2
lākṣāharidrātiviṣābhayābdahareṇukailādalavakrakuṣṭham | 5, 3 17 1
priyaṅgukāṁ cāpyanale nidhāya dhūmānilau cāpi viśodhayeta || 5, 3 17 2
prajāmimāmātmayonerbrahmaṇaḥ sṛjataḥ kila | 5, 3 18 1
akarodasuro vighnaṁ kaiṭabho nāma darpitaḥ || 5, 3 18 2
tasya kruddhasya vai vaktrādbrahmaṇastejaso nidheḥ | 5, 3 19 1
krodho vigrahavān bhūtvā nipapātātidāruṇaḥ || 5, 3 19 2
sa taṁ dadāha garjantamantakābhaṁ mahābalam | 5, 3 20 1
tato 'suraṁ ghātayitvā tattejo 'vardhatādbhutam || 5, 3 20 2
tato viṣādo devānāmabhavattaṁ nirīkṣya vai | 5, 3 21 1
viṣādajananatvācca viṣamityabhidhīyate || 5, 3 21 2
tataḥ sṛṣṭvā prajāḥ śeṣaṁ tadā taṁ krodhamīśvaraḥ | 5, 3 22 1
vinyastavān sa bhūteṣu sthāvareṣu careṣu ca || 5, 3 22 2
yathāvyaktarasaṁ toyamantarīkṣānmahīgatam | 5, 3 23 1
teṣu teṣu pradeśeṣu rasaṁ taṁ taṁ niyacchati || 5, 3 23 2
evam eva viṣaṁ yadyaddravyaṁ vyāpyāvatiṣṭhate | 5, 3 24 1
svabhāvādeva taṁ tasya rasaṁ samanuvartate || 5, 3 24 2
viṣe yasmādguṇāḥ sarve tīkṣṇāḥ prāyeṇa santi hi | 5, 3 25 1
viṣaṁ sarvamato jñeyaṁ sarvadoṣaprakopaṇam || 5, 3 25 2
te tu vṛttiṁ prakupitā jahati svāṁ viṣārditāḥ | 5, 3 26 1
nopayāti viṣaṁ pākamataḥ prāṇān ruṇaddhi ca || 5, 3 26 2
śleṣmaṇāvṛtamārgatvāducchvāso 'sya nirudhyate | 5, 3 27 1
visaṁjñaḥ sati jīve 'pi tasmāt tiṣṭhati mānavaḥ || 5, 3 27 2
śukravat sarvasarpāṇāṁ viṣaṁ sarvaśarīragam | 5, 3 28 1
kruddhānāmeti cāṅgebhyaḥ śukraṁ nirmanthanādiva || 5, 3 28 2
teṣāṁ baḍiśavaddaṁṣṭrāstāsu sajati cāgatam | 5, 3 29 1
anudvṛttā viṣaṁ tasmānna muñcanti ca bhoginaḥ || 5, 3 29 2
yasmādatyarthamuṣṇaṁ ca tīkṣṇaṁ ca paṭhitaṁ viṣam | 5, 3 30 1
ataḥ sarvaviṣeṣūktaḥ pariṣekastu śītalaḥ || 5, 3 30 2
mandaṁ kīṭeṣu nātyuṣṇaṁ bahuvātakaphaṁ viṣam | 5, 3 31 1
ataḥ kīṭaviṣe cāpi svedo na pratiṣidhyate || 5, 3 31 2
kīṭair daṣṭānugraviṣaiḥ sarpavat samupācaret | 5, 3 32 1
svabhāvādeva tiṣṭhettu prahārādaṁśayor viṣam || 5, 3 32 2
vyāpya sāvayavaṁ dehaṁ digdhaviddhāhidaṣṭayoḥ | 5, 3 33 1
laulyādviṣānvitaṁ māṁsaṁ yaḥ khādenmṛtamātrayoḥ || 5, 3 33 2
yathāviṣaṁ sa rogeṇa kliśyate mriyate 'pi vā | 5, 3 34 1
ataścāpyanayor māṁsamabhakṣyaṁ mṛtamātrayoḥ || 5, 3 34 2
muhūrtāttadupādeyaṁ prahārād aṁśavarjitam | 5, 3 35 1
savātaṁ gṛhadhūmābhaṁ purīṣaṁ yo 'tisāryate || 5, 3 35 2
ādhmāto 'tyarthamuṣṇāsro vivarṇaḥ sādapīḍitaḥ | 5, 3 36 1
udvamatyatha phenaṁ ca viṣapītaṁ tamādiśet || 5, 3 36 2
na cāsya hṛdayaṁ vahnirviṣajuṣṭaṁ dahatyapi | 5, 3 37 1
taddhi sthānaṁ cetanāyāḥ svabhāvād vyāpya tiṣṭhati || 5, 3 37 2
aśvatthadevāyatanaśmaśānavalmīkasandhyāsu catuṣpatheṣu | 5, 3 38 1
yāmye sapitrye parivarjanīyā ṛkṣe narā marmasu ye ca daṣṭāḥ || 5, 3 38 2
darvīkarāṇāṁ viṣamāśughāti sarvāṇi coṣṇe dviguṇībhavanti | 5, 3 39 1
ajīrṇapittātapapīḍiteṣu bālapramehiṣvatha garbhiṇīṣu || 5, 3 39 2
vṛddhāturakṣīṇabubhukṣiteṣu rūkṣeṣu bhīruṣvatha durdineṣu | 5, 3 40 1
śastrakṣate yasya na raktameti rājyo latābhiśca na sambhavanti || 5, 3 40 2
śītābhir adbhiśca na romaharṣo viṣābhibhūtaṁ parivarjayettam | 5, 3 41 1
jihvā sitā yasya ca keśaśāto nāsāvabhaṅgaśca sakaṇṭhabhaṅgaḥ || 5, 3 41 2
kṛṣṇaḥ saraktaḥ śvayathuśca daṁśe hanvoḥ sthiratvaṁ ca sa varjanīyaḥ | 5, 3 42 1
vartirghanā yasya nireti vaktrādraktaṁ sravedūrdhvamadhaśca yasya || 5, 3 42 2
daṁṣṭrānipātāḥ sakalāśca yasya taṁ cāpi vaidyaḥ parivarjayettu | 5, 3 43 1
unmattamatyartham upadrutaṁ vā hīnasvaraṁ vāpyathavā vivarṇam || 5, 3 43 2
sāriṣṭam atyartham aveginaṁ ca jahyānnaraṁ tatra na karma kuryāt || 5, 3 44 1
athātaḥ sarpadaṣṭaviṣavijñānīyaṁ kalpaṁ vyākhyāsyāmaḥ || 5, 4 1 1
yathovāca bhagavān dhanvantariḥ || 5, 4 2 1
dhanvantariṁ mahāprājñaṁ sarvaśāstraviśāradam | 5, 4 3 1
pādayorupasaṁgṛhya suśrutaḥ paripṛcchati || 5, 4 3 2
sarpasaṁkhyāṁ vibhāgaṁ ca daṣṭalakṣaṇam eva ca | 5, 4 4 1
jñānaṁ ca viṣavegānāṁ bhagavan vaktumarhasi || 5, 4 4 2
tasya tadvacanaṁ śrutvā prābravīdbhiṣajāṁ varaḥ | 5, 4 5 1
asaṁkhyā vāsukiśreṣṭhā vikhyātāstakṣakādayaḥ || 5, 4 5 2
mahīdharāśca nāgendrā hutāgnisamatejasaḥ | 5, 4 6 1
ye cāpyajasraṁ garjanti varṣanti ca tapanti ca || 5, 4 6 2
sasāgaragiridvīpā yairiyaṁ dhāryate mahī | 5, 4 7 1
kruddhā niḥśvāsadṛṣṭibhyāṁ ye hanyurakhilaṁ jagat || 5, 4 7 2
namastebhyo 'sti no teṣāṁ kāryaṁ kiṁcic cikitsayā | 5, 4 8 1
ye tu daṁṣṭrāviṣā bhaumā ye daśanti ca mānuṣān || 5, 4 8 2
teṣāṁ saṁkhyāṁ pravakṣyāmi yathāvadanupūrvaśaḥ | 5, 4 9 1
aśītistveva sarpāṇāṁ bhidyate pañcadhā tu sā || 5, 4 9 2
darvīkarā maṇḍalino rājimantastathaiva ca | 5, 4 10 1
nirviṣā vaikarañjāśca trividhāste punaḥ smṛtāḥ || 5, 4 10 2
darvīkarā maṇḍalino rājimantaśca pannagāḥ | 5, 4 11 1
teṣu darvīkarā jñeyā viṁśatiḥ ṣaṭ ca pannagāḥ || 5, 4 11 2
dvāviṁśatirmaṇḍalino rājimantastathā daśa | 5, 4 12 1
nirviṣā dvādaśa jñeyā vaikarañjāstrayastathā || 5, 4 12 2
vaikarañjodbhavāḥ sapta citrā maṇḍalirājilāḥ | 5, 4 13 1
pādābhimṛṣṭā duṣṭā vā kruddhā grāsārthino 'pi vā || 5, 4 13 2
te daśanti mahākrodhāstrividhaṁ bhīmadarśanāḥ | 5, 4 14 1
sarpitaṁ raditaṁ cāpi tṛtīyamatha nirviṣam | 5, 4 14 2
sarpāṅgābhihataṁ kecidicchanti khalu tadvidaḥ || 5, 4 14 3
padāni yatra dantānāmekaṁ dve vā bahūni vā | 5, 4 15 1
nimagnānyalparaktāni yānyudvṛtya karoti hi || 5, 4 15 2
cañcumālakayuktāni vaikṛtyakaraṇāni ca | 5, 4 16 1
saṁkṣiptāni saśophāni vidyāttat sarpitaṁ bhiṣak || 5, 4 16 2
rājyaḥ salohitā yatra nīlāḥ pītāḥ sitāstathā | 5, 4 17 1
vijñeyaṁ raditaṁ tattu jñeyamalpaviṣaṁ ca tat || 5, 4 17 2
aśopham alpaduṣṭāsṛk prakṛtisthasya dehinaḥ | 5, 4 18 1
padaṁ padāni vā vidyādaviṣaṁ taccikitsakaḥ || 5, 4 18 2
sarpaspṛṣṭasya bhīror hi bhayena kupito 'nilaḥ | 5, 4 19 1
kasyacit kurute śophaṁ sarpāṅgābhihataṁ tu tat || 5, 4 19 2
vyādhitodvignadaṣṭāni jñeyānyalpaviṣāṇi tu | 5, 4 20 1
tathātivṛddhabālābhidaṣṭam alpaviṣaṁ smṛtam || 5, 4 20 2
suparṇadevabrahmarṣiyakṣasiddhaniṣevite | 5, 4 21 1
viṣaghnauṣadhiyukte ca deśe na kramate viṣam || 5, 4 21 2
rathāṅgalāṅgalacchatrasvastikāṅkuśadhāriṇaḥ | 5, 4 22 1
jñeyā darvīkarāḥ sarpāḥ phaṇinaḥ śīghragāminaḥ || 5, 4 22 2
maṇḍalair vividhaiścitrāḥ pṛthavo mandagāminaḥ | 5, 4 23 1
jñeyā maṇḍalinaḥ sarpā jvalanārkasamaprabhāḥ || 5, 4 23 2
snigdhā vividhavarṇābhistiryagūrdhvaṁ ca rājibhiḥ | 5, 4 24 1
citritā iva ye bhānti rājimantastu te smṛtāḥ || 5, 4 24 2
muktārūpyaprabhā ye ca kapilā ye ca pannagāḥ | 5, 4 25 1
sugandhayaḥ suvarṇābhāste jātyā brāhmaṇāḥ smṛtāḥ || 5, 4 25 2
kṣatriyāḥ snigdhavarṇāstu pannagā bhṛśakopanāḥ | 5, 4 26 1
sūryacandrākṛticchatralakṣma teṣāṁ tathāmbujam || 5, 4 26 2
kṛṣṇā vajranibhā ye ca lohitā varṇatastathā | 5, 4 27 1
dhūmrāḥ pārāvatābhāśca vaiśyāste pannagāḥ smṛtāḥ || 5, 4 27 2
mahiṣadvīpivarṇābhāstathaiva paruṣatvacaḥ | 5, 4 28 1
bhinnavarṇāśca ye kecicchūdrāste parikīrtitāḥ || 5, 4 28 2
kopayantyanilaṁ jantoḥ phaṇinaḥ sarva eva tu | 5, 4 29 1
pittaṁ maṇḍalinaścāpi kaphaṁ cānekarājayaḥ || 5, 4 29 2
apatyamasavarṇābhyāṁ dvidoṣakaralakṣaṇam | 5, 4 30 1
jñeyau doṣaiśca dampatyor viśeṣaścātra vakṣyate || 5, 4 30 2
rajanyāḥ paścime yāme sarpāścitrāścaranti hi | 5, 4 31 1
śeṣeṣūktā maṇḍalino divā darvīkarāḥ smṛtāḥ || 5, 4 31 2
darvīkarāstu taruṇā vṛddhā maṇḍalinastathā | 5, 4 32 1
rājimanto vayomadhyā jāyante mṛtyuhetavaḥ || 5, 4 32 2
nakulākulitā bālā vāriviprahatāḥ kṛśāḥ | 5, 4 33 1
vṛddhā muktatvaco bhītāḥ sarpāstvalpaviṣāḥ smṛtāḥ || 5, 4 33 2
tatra darvīkarāḥ kṛṣṇasarpo mahākṛṣṇaḥ kṛṣṇodaraḥ śvetakapoto mahākapoto balāhako mahāsarpaḥ śaṅkhakapālo lohitākṣo ,«gavedhukaḥ parisarpaḥ khaṇḍaphaṇaḥ kakudaḥ padmo mahāpadmo darbhapuṣpo dadhimukhaḥ puṇḍarīko bhrūkuṭīmukho viṣkiraḥ »,«puṣpābhikīrṇo girisarpa ṛjusarpaḥ śvetodaro mahāśirā alagarda āśīviṣa iti maṇḍalinastu ādarśamaṇḍalaḥ śvetamaṇḍalo raktamaṇḍalaś »,«citramaṇḍalaḥ pṛṣato rodhrapuṣpo milindako gonaso vṛddhagonasaḥ panaso mahāpanaso veṇupatrakaḥ śiśuko madanaḥ pālindiraḥ »,«piṅgalas tantukaḥ puṣpapāṇḍuḥ ṣaḍaṅgo 'gniko babhruḥ kaṣāyaḥ kaluṣaḥ pārāvato hastābharaṇaś citraka eṇīpada iti rājimantastu »,«puṇḍarīko rājicitro 'ṅgularājiḥ bindurājiḥ kardamakas tṛṇaśoṣakaḥ sarṣapakaḥ śvetahanuḥ darbhapuṣpaścakrako godhūmakaḥ kikkisāda »,«iti nirviṣāstu galagolī śūkapatro 'jagaro divyako varṣāhikaḥ puṣpaśakalī jyotīrathaḥ kṣīrikāpuṣpako 'hipatāko 'ndhāhiko gaurāhiko »,«vṛkṣeśaya iti vaikarañjāstu trayāṇāṁ darvīkarādīnāṁ vyatikarājjātāḥ tadyathā mākuliḥ poṭagalaḥ snigdharājiriti |» 5, 4 34 1
tatra kṛṣṇasarpeṇa gonasyāṁ vaiparītyena vā jāto mākuliḥ rājilena gonasyāṁ vaiparītyena vā jātaḥ poṭagalaḥ kṛṣṇasarpeṇa rājimatyāṁ ,«vaiparītyena vā jātaḥ snigdharājiriti |» 5, 4 34 2
teṣāmādyasya pitṛvadviṣotkarṣo dvayor mātṛvadityeke trayāṇāṁ vaikarañjānāṁ punar ,«divyelakarodhrapuṣpakarājicitrakapoṭagalapuṣpābhikīrṇadarbhapuṣpavellitakāḥ sapta teṣāmādyāstrayo rājilavat śeṣā maṇḍalivat »,«evameteṣāṁ sarpāṇāmaśītirvyākhyātā ||» 5, 4 34 3
tatra mahānetrajihvāsyaśirasaḥ pumāṁsaḥ sūkṣmanetrajihvāsyaśirasaḥ striya ubhayalakṣaṇā mandaviṣā akrodhā napuṁsakā iti || 5, 4 35 1
tatra sarveṣāṁ sarpāṇāṁ sāmānyata eva daṣṭalakṣaṇaṁ vakṣyāmaḥ | 5, 4 36 1
kiṁ kāraṇaṁ viṣaṁ hi niśitanistriṁśāśanihutavahadeśyam āśukāri muhūrtamapyupekṣitamāturamatipātayati na cāvakāśo 'sti ,«vāksamūham upasartuṁ pratyekam api daṣṭalakṣaṇe 'bhihite sarvatra traividhyaṁ bhavati tasmāt traividhyam eva vakṣyāma »,«etaddhyāturahitamasaṁmohakaraṁ ca api cātraiva sarvasarpavyañjanāvarodhaḥ ||» 5, 4 36 2
tatra darvīkaraviṣeṇa tvaṅnayananakhadaśanavadanamūtrapurīṣadaṁśakṛṣṇatvaṁ raukṣyaṁ śiraso gauravaṁ sandhivedanā ,«kaṭīpṛṣṭhagrīvādaurbalyaṁ jṛmbhaṇaṁ vepathuḥ svarāvasādo ghurghurako jaḍatā śuṣkodgāraḥ kāsaśvāsau hikkā vāyorūrdhvagamanaṁ »,"śūlodveṣṭanaṁ tṛṣṇā lālāsrāvaḥ phenāgamanaṁ sroto'varodhastāstāśca vātavedanā bhavanti maṇḍaliviṣeṇa tvagādīnāṁ pītatvaṁ ","śītābhilāṣaḥ paridhūpanaṁ dāhastṛṣṇā mado mūrcchā jvaraḥ śoṇitāgamanamūrdhvamadhaśca māṁsānāmavaśātanaṁ ","śvayathurdaṁśakothaḥ pītarūpadarśanamāśukopastāstāśca pittavedanā bhavanti rājimadviṣeṇa śuklatvaṁ tvagādīnāṁ śītajvaro ",«romaharṣaḥ stabdhatvaṁ gātrāṇāmādaṁśaśophaḥ sāndrakaphaprasekaś chardir abhīkṣṇam akṣṇoḥ kaṇḍūḥ kaṇṭhe »,"śvayathurghurghuraka ucchvāsanirodhas tamaḥpraveśas tāstāśca kaphavedanā bhavanti ||" 5, 4 37 1
puruṣābhidaṣṭa ūrdhvaṁ prekṣate adhastāt striyā sirāścottiṣṭhanti lalāṭe napuṁsakābhidaṣṭas tiryakprekṣī bhavati garbhiṇyā ,«pāṇḍumukho dhmātaśca sūtikayā kukṣiśūlārtaḥ sarudhiraṁ mehatyupajihvikā cāsya bhavati grāsārthinānnaṁ kāṅkṣati vṛddhena »,«cirānmandāśca vegāḥ bālenāśu mṛdavaśca nirviṣeṇāviṣaliṅgam andhāhikenāndhatvamityeke grasanāt ajagaraḥ śarīraprāṇaharo na viṣāt »,| 5, 4 38 1
tatra sadyaḥprāṇaharāhidaṣṭaḥ patati śāstrāśanihata iva bhūmau srastāṅgaḥ svapiti || 5, 4 38 2
tatra sarveṣāṁ sarpāṇāṁ viṣasya sapta vegā bhavanti | 5, 4 39 1
tatra darvīkarāṇāṁ prathame vege viṣaṁ śoṇitaṁ dūṣayati tat praduṣṭaṁ kṛṣṇatām upaiti tena kārṣṇyaṁ pipīlikāparisarpaṇam iva cāṅge ,«bhavati dvitīye māṁsaṁ dūṣayati tenātyarthaṁ kṛṣṇatā śopho granthayaścāṅge bhavanti tṛtīye medo dūṣayati tena daṁśakledaḥ »,"śirogauravaṁ svedaścakṣurgrahaṇaṁ ca caturthe koṣṭham anupraviśya kaphapradhānān doṣān dūṣayati tena ",«tandrāprasekasandhiviśleṣā bhavanti pañcame 'sthīnyanupraviśati prāṇamagniṁ ca dūṣayati tena parvabhedo hikkā dāhaśca bhavati »,"ṣaṣṭhe majjānamanupraviśati grahaṇīṁ cātyarthaṁ dūṣayati tena gātrāṇāṁ gauravamatīsāro hṛtpīḍā mūrcchā ca bhavati saptame ","śukramanupraviśati vyānaṁ cātyarthaṁ kopayati kaphaṁ ca sūkṣmasrotobhyaḥ pracyāvayati tena śleṣmavartiprādurbhāvaḥ ",«kaṭīpṛṣṭhabhaṅgaḥ sarvaceṣṭāvighāto lālāsvedayoratipravṛttirucchvāsanirodhaśca bhavati |» 5, 4 39 2
maṇḍalināṁ prathame vege viṣaṁ śoṇitaṁ dūṣayati tat praduṣṭaṁ pītatām upaiti tatra paridāhaḥ pītāvabhāsatā cāṅgānāṁ bhavati ,«dvitīye māṁsaṁ dūṣayati tenātyarthaṁ pītatā paridāho daṁśe śvayathuśca bhavati tṛtīye medo dūṣayati tena pūrvavaccakṣurgrahaṇaṁ »,«tṛṣṇā daṁśakledaḥ svedaśca caturthe koṣṭhamanupraviśya jvaramāpādayati pañcame paridāhaṁ sarvagātreṣu karoti ṣaṣṭhasaptamayoḥ »,«pūrvavat |» 5, 4 39 3
rājimatāṁ prathame vege viṣaṁ śoṇitaṁ dūṣayati tat praduṣṭaṁ pāṇḍutām upaiti tena romaharṣaḥ śuklāvabhāsaśca puruṣo bhavati ,«dvitīye māṁsaṁ dūṣayati tena pāṇḍutātyarthaṁ jāḍyaṁ śiraḥśophaśca bhavati tṛtīye medo dūṣayati tena cakṣurgrahaṇaṁ daṁśakledaḥ »,«svedo ghrāṇākṣisrāvaśca bhavati caturthe koṣṭhamanupraviśya manyāstambhaṁ śirogauravaṁ cāpādayati pañcame vāksaṅgaṁ »,"śītajvaraṁ ca karoti ṣaṣṭhasaptamayoḥ pūrvavaditi ||" 5, 4 39 4
bhavanti cātra | 5, 4 40 1
dhātvantareṣu yāḥ sapta kalāḥ samparikīrtitāḥ | 5, 4 40 2
tāsvekaikāmatikramya vegaṁ prakurute viṣam || 5, 4 40 3
yenāntareṇa tu kalāṁ kālakalpaṁ bhinatti hi | 5, 4 41 1
samīraṇenohyamānaṁ tattu vegāntaraṁ smṛtam || 5, 4 41 2
śūnāṅgaḥ prathame vege paśurdhyāyati duḥkhitaḥ | 5, 4 42 1
lālāsrāvo dvitīye tu kṛṣṇāṅgaḥ pīḍyate hṛdi || 5, 4 42 2
tṛtīye ca śiroduḥkhaṁ kaṇṭhagrīvaṁ ca bhajyate | 5, 4 43 1
caturthe vepate mūḍhaḥ khādan dantān jahātyasūn || 5, 4 43 2
kecidvegatrayaṁ prāhurantaṁ caiteṣu tadvidaḥ | 5, 4 44 1
dhyāyati prathame vege pakṣī muhyatyataḥ param || 5, 4 44 2
dvitīye vihvalaḥ proktastṛtīye mṛtyumṛcchati | 5, 4 45 1
kecidekaṁ vihaṅgeṣu viṣavegamuśanti hi | 5, 4 45 2
mārjāranakulādīnāṁ viṣaṁ nātipravartate || 5, 4 45 3
athātaḥ sarpadaṣṭaviṣacikitsitaṁ kalpaṁ vyākhyāsyāmaḥ || 5, 5 1 0
yathovāca bhagavān dhanvantariḥ || 5, 5 2 0
sarvair evāditaḥ sarpaiḥ śākhādaṣṭasya dehinaḥ | 5, 5 3 1
daṁśasyopari badhnīyādariṣṭāścaturaṅgule || 5, 5 3 2
plotacarmāntavalkānāṁ mṛdunānyatamena vai | 5, 5 4 1
na gacchati viṣaṁ dehamariṣṭābhir nivāritam || 5, 5 4 2
daheddaṁśamathotkṛtya yatra bandho na jāyate | 5, 5 5 1
ācūṣaṇacchedadāhāḥ sarvatraiva tu pūjitāḥ || 5, 5 5 2
pratipūrya mukhaṁ vastrair hitamācūṣaṇaṁ bhavet | 5, 5 6 1
sa daṣṭavyo 'thavā sarpo loṣṭo vāpi hi tatkṣaṇam || 5, 5 6 2
atha maṇḍalinā daṣṭaṁ na kathaṁcana dāhayet | 5, 5 7 1
sa pittabāhulyaviṣāddaṁśo dāhādvisarpate || 5, 5 7 2
ariṣṭām api mantraiśca badhnīyānmantrakovidaḥ | 5, 5 8 1
sā tu rajjvādibhir baddhā viṣapratikarī matā || 5, 5 8 2
devabrahmarṣibhiḥ proktā mantrāḥ satyatapomayāḥ | 5, 5 9 1
bhavanti nānyathā kṣipraṁ viṣaṁ hanyuḥ sudustaram || 5, 5 9 2
viṣaṁ tejomayair mantraiḥ satyabrahmatapomayaiḥ | 5, 5 10 1
yathā nivāryate kṣipraṁ prayuktair na tathauṣadhaiḥ || 5, 5 10 2
mantrāṇāṁ grahaṇaṁ kāryaṁ strīmāṁsamadhuvarjinā | 5, 5 11 1
mitāhāreṇa śucinā kuśāstaraṇaśāyinā || 5, 5 11 2
gandhamālyopahāraiśca balibhiścāpi devatāḥ | 5, 5 12 1
pūjayenmantrasiddhyarthaṁ japahomaiśca yatnataḥ || 5, 5 12 2
mantrāstvavidhinā proktā hīnā vā svaravarṇataḥ | 5, 5 13 1
yasmānna siddhimāyānti tasmād yojyo 'gadakramaḥ || 5, 5 13 2
samantataḥ sirā daṁśādvidhyettu kuśalo bhiṣak | 5, 5 14 1
śākhāgre vā lalāṭe vā vyadhyāstā visṛte viṣe || 5, 5 14 2
rakte nirhriyamāṇe tu kṛtsnaṁ nirhriyate viṣam | 5, 5 15 1
tasmād visrāvayedraktaṁ sā hyasya paramā kriyā || 5, 5 15 2
samantādagadair daṁśaṁ pracchayitvā pralepayet | 5, 5 16 1
candanośīrayuktena vāriṇā pariṣecayet || 5, 5 16 2
pāyayetāgadāṁstāṁstān kṣīrakṣaudraghṛtādibhiḥ | 5, 5 17 1
tadalābhe hitā vā syāt kṛṣṇā valmīkamṛttikā || 5, 5 17 2
kovidāraśirīṣārkakaṭabhīrvāpi bhakṣayet | 5, 5 18 1
na pibettailakaulatthamadyasauvīrakāṇi ca || 5, 5 18 2
dravamanyattu yatkiṁcit pītvā pītvā tadudvamet | 5, 5 19 1
prāyo hi vamanenaiva sukhaṁ nirhriyate viṣam || 5, 5 19 2
phaṇināṁ viṣavege tu prathame śoṇitaṁ haret | 5, 5 20 1
dvitīye madhusarpirbhyāṁ pāyayetāgadaṁ bhiṣak || 5, 5 20 2
nasyakarmāñjane yuñjyāttṛtīye viṣanāśane | 5, 5 21 1
vāntaṁ caturthe pūrvoktāṁ yavāgūmatha dāpayet || 5, 5 21 2
śītopacāraṁ kṛtvādau bhiṣak pañcamaṣaṣṭhayoḥ | 5, 5 22 1
pāyayecchodhanaṁ tīkṣṇaṁ yavāgūṁ cāpi kīrtitām || 5, 5 22 2
saptame tvavapīḍena śirastīkṣṇena śodhayet | 5, 5 23 1
tīkṣṇamevāñjanaṁ dadyāt tīkṣṇaśastreṇa mūrdhni ca || 5, 5 23 2
kṛtvā kākapadaṁ carma sāsṛgvā piśitaṁ kṣipet | 5, 5 24 1
pūrve maṇḍalināṁ vege darvīkaravadācaret || 5, 5 24 2
agadaṁ madhusarpirbhyāṁ dvitīye pāyayeta ca | 5, 5 25 1
vāmayitvā yavāgūṁ ca pūrvoktāmatha dāpayet || 5, 5 25 2
tṛtīye śodhitaṁ tīkṣṇair yavāgūṁ pāyayeddhitām | 5, 5 26 1
caturthe pañcame cāpi darvīkaravadācaret || 5, 5 26 2
kākolyādirhitaḥ ṣaṣṭhe peyaśca madhuro 'gadaḥ | 5, 5 27 1
hito 'vapīḍe tvagadaḥ saptame viṣanāśanaḥ || 5, 5 27 2
pūrve rājimatāṁ vege 'lābubhiḥ śoṇitaṁ haret | 5, 5 28 1
agadaṁ madhusarpirbhyāṁ saṁyuktaṁ pāyayeta ca || 5, 5 28 2
vāntaṁ dvitīye tvagadaṁ pāyayedviṣanāśanam | 5, 5 29 1
tṛtīyādiṣu triṣvevaṁ vidhirdārvīkaro hitaḥ || 5, 5 29 2
ṣaṣṭhe 'ñjanaṁ tīkṣṇatamam avapīḍaśca saptame | 5, 5 30 1
garbhiṇībālavṛddhānāṁ sirāvyadhanavarjitam || 5, 5 30 2
viṣārtānāṁ yathoddiṣṭaṁ vidhānaṁ śasyate mṛdu | 5, 5 31 1
raktāvasekāñjanāni naratulyānyajāvike || 5, 5 31 2
triguṇaṁ mahiṣe soṣṭre gavāśve dviguṇaṁ tu tat | 5, 5 32 1
caturguṇaṁ tu nāgānāṁ kevalaṁ sarvapakṣiṇām || 5, 5 32 2
pariṣekān pradehāṁśca suśītānavacārayet | 5, 5 33 1
māṣakaṁ tvañjanasyeṣṭaṁ dviguṇaṁ nasyato hitam | 5, 5 33 2
pāne caturguṇaṁ pathyaṁ vamane 'ṣṭaguṇaṁ punaḥ || 5, 5 33 3
deśaprakṛtisātmyartuviṣavegabalābalam | 5, 5 34 1
pradhārya nipuṇaṁ buddhyā tataḥ karma samācaret || 5, 5 34 2
vegānupūrvyā karmoktamidaṁ viṣavināśanam | 5, 5 35 1
karmāvasthāviśeṣeṇa viṣayor ubhayoḥ śṛṇu || 5, 5 35 2
vivarṇe kaṭhine śūne saruje 'ṅge viṣānvite | 5, 5 36 1
tūrṇaṁ visravaṇaṁ kāryamuktena vidhinā tataḥ || 5, 5 36 2
kṣudhārtamanilaprāyaṁ tadviṣārtaṁ samāhitaḥ | 5, 5 37 1
pāyayeta rasaṁ sarpiḥ śuktaṁ kṣaudraṁ tathā dadhi || 5, 5 37 2
tṛḍdāhadharmasaṁmohe paittaṁ paittaviṣāturam | 5, 5 38 1
śītaiḥ saṁvāhanasnānapradehaiḥ samupācaret || 5, 5 38 2
śīte śītaprasekārtaṁ ślaiṣmikaṁ kaphakṛdviṣam | 5, 5 39 1
vāmayedvamanaistīkṣṇaistathā mūrcchāmadānvitam || 5, 5 39 2
koṣṭhadāharujādhmānamūtrasaṅgaruganvitam | 5, 5 40 1
virecayecchakṛdvāyusaṅgapittāturaṁ naram || 5, 5 40 2
śūnākṣikūṭaṁ nidrārtaṁ vivarṇāvilalocanam | 5, 5 41 1
vivarṇaṁ cāpi paśyantamañjanaiḥ samupācaret || 5, 5 41 2
śiroruggauravālasyahanustambhagalagrahe | 5, 5 42 1
śiro virecayet kṣipraṁ manyāstambhe ca dāruṇe || 5, 5 42 2
naṣṭasaṁjñaṁ vivṛttākṣaṁ bhagnagrīvaṁ virecanaiḥ | 5, 5 43 1
cūrṇaiḥ pradhamanaistīkṣṇair viṣārtaṁ samupācaret || 5, 5 43 2
tāḍayecca sirāḥ kṣipraṁ tasya śākhālalāṭajāḥ | 5, 5 44 1
tāsvaprasicyamānāsu mūrdhni śastreṇa śastravit || 5, 5 44 2
kuryāt kākapadākāraṁ vraṇamevaṁ sravanti tāḥ | 5, 5 45 1
saraktaṁ carma māṁsaṁ vā nikṣipeccāsya mūrdhani || 5, 5 45 2
carmavṛkṣakaṣāyaṁ vā kalkaṁ vā kuśalo bhiṣak | 5, 5 46 1
vādayeccāgadair liptvā dundubhīṁstasya pārśvayoḥ || 5, 5 46 2
labdhasaṁjñaṁ punaścainam ūrdhvaṁ cādhaśca śodhayet | 5, 5 47 1
niḥśeṣaṁ nirhareccaivaṁ viṣaṁ paramadurjayam || 5, 5 47 2
alpamapyavaśiṣṭaṁ hi bhūyo vegāya kalpate | 5, 5 48 1
kuryādvā sādavaivarṇyajvarakāsaśirorujaḥ || 5, 5 48 2
śophaśoṣapratiśyāyatimirārucipīnasān | 5, 5 49 1
teṣu cāpi yathādoṣaṁ pratikarma prayojayet || 5, 5 49 2
viṣārtopadravāṁścāpi yathāsvaṁ samupācaret | 5, 5 50 1
athāriṣṭāṁ vimucyāśu pracchayitvāṅkitaṁ tayā || 5, 5 50 2
dahyāt tatra viṣaṁ skannaṁ bhūyo vegāya kalpate | 5, 5 51 1
evamauṣadhibhir mantraiḥ kriyāyogaiśca yatnataḥ || 5, 5 51 2
viṣe hṛtaguṇe dehādyadā doṣaḥ prakupyati | 5, 5 52 1
tadā pavanamudvṛttaṁ snehādyaiḥ samupācaret || 5, 5 52 2
tailamatsyakulatthāmlavarjyair viṣaharāyutaiḥ | 5, 5 53 1
pittajvaraharaiḥ pittaṁ kaṣāyasnehabastibhiḥ || 5, 5 53 2
kaphamāragvadhādyena sakṣaudreṇa gaṇena tu | 5, 5 54 1
śleṣmaghnair agadaiścaiva tiktai rūkṣaiśca bhojanaiḥ || 5, 5 54 2
vṛkṣaprapātaviṣamapatitaṁ mṛtamambhasi | 5, 5 55 1
udbaddhaṁ ca mṛtaṁ sadyaścikitsennaṣṭasaṁjñavat || 5, 5 55 2
gāḍhaṁ baddhe 'riṣṭayā pracchite vā tīkṣṇair lepaistadvidhair vāvaśiṣṭaiḥ | 5, 5 56 1
śūne gātre klinnamatyarthapūti jñeyaṁ māṁsaṁ tadviṣāt pūti kaṣṭam || 5, 5 56 2
sadyo viddhaṁ nisravet kṛṣṇaraktaṁ pākaṁ yāyāddahyate cāpyabhīkṣṇam | 5, 5 57 1
kṛṣṇībhūtaṁ klinnamatyarthapūti śīrṇaṁ māṁsaṁ yātyajasraṁ kṣatācca || 5, 5 57 2
tṛṣṇā mūrcchā bhrāntidāhau jvaraśca yasya syustaṁ digdhaviddhaṁ vyavasyet | 5, 5 58 1
pūrvoddiṣṭaṁ lakṣaṇaṁ sarvametajjuṣṭaṁ yasyālaṁ viṣeṇa vraṇāḥ syuḥ || 5, 5 58 2
lūtādaṣṭā digdhaviddhā viṣair vā juṣṭāḥ prāyaste vraṇāḥ pūtimāṁsāḥ | 5, 5 59 1
teṣāṁ yuktyā pūtimāṁsānyapohya vāryokobhiḥ śoṇitaṁ cāpahṛtya || 5, 5 59 2
hṛtvā doṣān kṣipramūrdhvaṁ tvadhaśca samyak siñcet kṣīriṇāṁ tvakkaṣāyaiḥ | 5, 5 60 1
antarvastraṁ dāpayecca pradehān śītair dravyair ājyayuktair viṣaghnaiḥ || 5, 5 60 2
bhinne tv asthnā duṣṭajātena kāryaḥ pūrvo mārgaḥ paittike yo viṣe ca | 5, 5 61 1
trivṛdviśalye madhukaṁ haridre raktā narendro lavaṇaśca vargaḥ || 5, 5 61 2
kaṭutrikaṁ caiva sucūrṇitāni śṛṅge nidadhyānmadhusaṁyutāni | 5, 5 62 1
eṣo 'gado hanti viṣaṁ prayuktaḥ pānāñjanābhyañjananasyayogaiḥ || 5, 5 62 2
avāryavīryo viṣavegahantā mahāgado nāma mahāprabhāvaḥ | 5, 5 63 1
viḍaṅgapāṭhātriphalājamodāhiṅgūni vakraṁ trikaṭūni caiva || 5, 5 63 2
sarvaśca vargo lavaṇaḥ susūkṣmaḥ sacitrakaḥ kṣaudrayuto nidheyaḥ | 5, 5 64 1
śṛṅge gavāṁ śṛṅgamayena caiva pracchāditaḥ pakṣamupekṣitaśca || 5, 5 64 2
eṣo 'gadaḥ sthāvarajaṅgamānāṁ jetā viṣāṇāmajito hi nāmnā | 5, 5 65 1
prapauṇḍarīkaṁ suradāru mustā kālānusāryā kaṭurohiṇī ca || 5, 5 65 2
sthauṇeyakadhyāmakaguggulūni puṁnāgatālīśasuvarcikāśca | 5, 5 66 1
kuṭannaṭailāsitasindhuvārāḥ śaileyakuṣṭhe tagaraṁ priyaṅguḥ || 5, 5 66 2
rodhraṁ jalaṁ kāñcanagairikaṁ ca samāgadhaṁ candanasaindhavaṁ ca | 5, 5 67 1
sūkṣmāṇi cūrṇāni samāni kṛtvā śṛṅge nidadhyānmadhusaṁyutāni || 5, 5 67 2
eṣo 'gadastārkṣya iti pradiṣṭo viṣaṁ nihanyād api takṣakasya | 5, 5 68 1
māṁsīhareṇutriphalāmuraṅgīraktālatāyaṣṭikapadmakāni || 5, 5 68 2
viḍaṅgatālīśasugandhikailātvakkuṣṭhapatrāṇi sacandanāni | 5, 5 69 1
bhārgī paṭolaṁ kiṇihī sapāṭhā mṛgādanī karkaṭikā puraśca || 5, 5 69 2
pālindyaśokau kramukaṁ surasyāḥ prasūnamāruṣkarajaṁ ca puṣpam | 5, 5 70 1
sūkṣmāni cūrṇāni samāni śṛṅge nyaset sapittāni samākṣikāṇi || 5, 5 70 2
varāhagodhāśikhiśallakīnāṁ mārjārajaṁ pārṣatanākule ca | 5, 5 71 1
yasyāgado 'yaṁ sukṛto gṛhe syān nāmnarṣabho nāma nararṣabhasya || 5, 5 71 2
na tatra sarpāḥ kuta eva kīṭāstyajanti vīryāṇi viṣāṇi caiva | 5, 5 72 1
etena bheryaḥ paṭahāśca digdhā nānadyamānā viṣamāśu hanyuḥ || 5, 5 72 2
digdhāḥ patākāśca nirīkṣya sadyo viṣābhibhūtā hyaviṣā bhavanti | 5, 5 73 1
lākṣā hareṇurnaladaṁ priyaṅguḥ śigrudvayaṁ yaṣṭikapṛthvikāśca || 5, 5 73 2
cūrṇīkṛto 'yaṁ rajanīvimiśraḥ sarpirmadhubhyāṁ sahito nidheyaḥ | 5, 5 74 1
śṛṅge gavāṁ pūrvavad āpidhānas tataḥ prayojyo 'ñjananasyapānaiḥ || 5, 5 74 2
saṁjīvano nāma gatāsukalpāneṣo 'gado jīvayatīha martyān | 5, 5 75 1
śleṣmātakīkaṭphalamātuluṅgyaḥ śvetā girihvā kiṇihī sitā ca || 5, 5 75 2
sataṇḍulīyo 'gada eṣa mukhyo viṣeṣu darvīkararājilānām | 5, 5 76 1
drākṣā sugandhā nagavṛttikā ca śvetā samaṅgā samabhāgayuktā || 5, 5 76 2
deyo dvibhāgaḥ surasāchadasya kapitthabilvād api dāḍimācca | 5, 5 77 1
tathārdhabhāgaḥ sitasindhuvārādaṅkoṭhamūlād api gairikācca || 5, 5 77 2
eṣo 'gadaḥ kṣaudrayuto nihanti viśeṣato maṇḍalināṁ viṣāṇi | 5, 5 78 1
vaṁśatvagārdrāmalakaṁ kapitthaṁ kaṭutrikaṁ haimavatī sakuṣṭhā || 5, 5 78 2
karañjabījaṁ tagaraṁ śirīṣapuṣpaṁ ca gopittayutaṁ nihanti | 5, 5 79 1
viṣāṇi lūtondurapannagānāṁ kaiṭaṁ ca lepāñjananasyapānaiḥ || 5, 5 79 2
purīṣamūtrānilagarbhasaṅgānnihanti vartyañjananābhilepaiḥ | 5, 5 80 1
kācārmakothān paṭalāṁśca ghorān puṣpaṁ ca hantyañjananasyayogaiḥ || 5, 5 80 2
samūlapuṣpāṅkuravalkabījāt kvāthaḥ śirīṣāt trikaṭupragāḍhaḥ | 5, 5 81 1
salāvaṇaḥ kṣaudrayuto 'tha pīto viśeṣataḥ kīṭaviṣaṁ nihanti || 5, 5 81 2
kuṣṭhaṁ trikaṭukaṁ dārvī madhukaṁ lavaṇadvayam | 5, 5 82 1
mālatī nāgapuṣpaṁ ca sarvāṇi madhurāṇi ca || 5, 5 82 2
kapittharasapiṣṭo 'yaṁ śarkarākṣaudrasaṁyutaḥ | 5, 5 83 1
viṣaṁ hantyagadaḥ sarvaṁ mūṣikāṇāṁ viśeṣataḥ || 5, 5 83 2
somarājīphalaṁ puṣpaṁ kaṭabhī sindhuvārakaḥ | 5, 5 84 1
corako varuṇaḥ kuṣṭhaṁ sarpagandhā sasaptalā || 5, 5 84 2
punarnavā śirīṣasya puṣpamāragvadhārkajam | 5, 5 85 1
śyāmāmbaṣṭhā viḍaṅgāni tathāmrāśmantakāni ca || 5, 5 85 2
bhūmī kurabakaścaiva gaṇa ekasaraḥ smṛtaḥ | 5, 5 86 1
ekaśo dvitriśo vāpi prayoktavyo viṣāpahaḥ || 5, 5 86 2
athāto dundubhisvanīyaṁ kalpaṁ vyākhyāsyāmaḥ || 5, 6 1 1
yathovāca bhagavān dhanvantariḥ || 5, 6 2 1
dhavāśvakarṇaśirīṣatiniśapalāśapicumardapāṭalipāribhadrakāmrodumbarakarahāṭakārjunakakubhasarjakapītanaśleṣmātakāṅkoṭhāmalak,apragrahakuṭajaśamīkapitthāśmantakārkacirabilvamahāvṛkṣāruṣkarāralumadhukamadhuśigruśākagojīmūrvābhūrjatilvakekṣurakagopagh,«oṇṭārimedānāṁ bhasmānyāhṛtya gavāṁ mūtreṇa kṣārakalpena parisrāvya vipacet dadyāccātra »,«pippalīmūlataṇḍulīyakavarāṅgacocamañjiṣṭhākarañjikāhastipippalīmaricaviḍaṅgagṛhadhūmānantāsomasaralābāhlīkaguhākośāmra »,śvetasarṣapavaruṇalavaṇaplakṣaniculakavañjulavakrālavardhamānaputraśreṇīsaptaparṇaṭuṇṭukailavālukanāgadantyativiṣābhayābhadrad,"ārukuṣṭhaharidrāvacācūrṇāni lohānāṁ ca samabhāgāni tataḥ kṣāravadāgatapākamavatārya lohakumbhe nidadhyāt ||" 5, 6 3 1
anena dundubhiṁ limpet patākāṁ toraṇāni ca | 5, 6 4 1
śravaṇāddarśanāt sparśāt viṣāt saṁpratimucyate || 5, 6 4 2
eṣa kṣārāgado nāma śarkarāsvaśmarīṣu ca | 5, 6 5 1
arśaḥsu vātagulmeṣu kāsaśūlodareṣu ca || 5, 6 5 2
ajīrṇe grahaṇīdoṣe bhaktadveṣe ca dāruṇe | 5, 6 6 1
śophe sarvasare cāpi deyaḥ śvāse ca dāruṇe || 5, 6 6 2
sadā sarvaviṣārtānāṁ sarvathaivopayujyate | 5, 6 7 1
eṣa takṣakamukhyānām api darpāṅkuśo 'gadaḥ || 5, 6 7 2
viḍaṅgatriphalādantībhadradāruhareṇavaḥ | 5, 6 8 1
tālīśapatramañjiṣṭhākeśarotpalapadmakam || 5, 6 8 2
dāḍimaṁ mālatīpuṣpaṁ rajanyau sārive sthire | 5, 6 9 1
priyaṅgustagaraṁ kuṣṭhaṁ bṛhatyau cailavālukam || 5, 6 9 2
sacandanagavākṣībhir etaiḥ siddhaṁ viṣāpaham | 5, 6 10 1
sarpiḥ kalyāṇakaṁ hyetadgrahāpasmāranāśanam || 5, 6 10 2
pāṇḍvāmayagaraśvāsamandāgnijvarakāsanut | 5, 6 11 1
śoṣiṇāmalpaśukrāṇāṁ vandhyānāṁ ca praśasyate || 5, 6 11 2
apāmārgasya bījāni śirīṣasya ca māṣakān | 5, 6 12 1
śvete dve kākamācīṁ ca gavāṁ mūtreṇa peṣayet || 5, 6 12 2
sarpiretaistu saṁsiddhaṁ viṣasaṁśamanaṁ param | 5, 6 13 1
amṛtaṁ nāma vikhyātam api saṁjīvayenmṛtam || 5, 6 13 2
candanāguruṇī kuṣṭhaṁ tagaraṁ tilaparṇikam | 5, 6 14 1
prapauṇḍarīkaṁ naladaṁ saralaṁ devadāru ca || 5, 6 14 2
bhadraśriyaṁ yavaphalāṁ bhārgīṁ nīlīṁ sugandhikām | 5, 6 15 1
kāleyakaṁ padmakaṁ ca madhukaṁ nāgaraṁ jaṭām || 5, 6 15 2
puṁnāgailailavālūni gairikaṁ dhyāmakaṁ balām | 5, 6 16 1
toyaṁ sarjarasaṁ māṁsīṁ śatapuṣpāṁ hareṇukām || 5, 6 16 2
tālīśapatraṁ kṣudrailāṁ priyaṅguṁ sakuṭannaṭam | 5, 6 17 1
śilāpuṣpaṁ saśaileyaṁ patraṁ kālānusārivām || 5, 6 17 2
kaṭutrikaṁ śītaśivaṁ kāśmaryaṁ kaṭurohiṇīm | 5, 6 18 1
somarājīmativiṣāṁ pṛthvikāmindravāruṇīm || 5, 6 18 2
uśīraṁ varuṇaṁ mustaṁ kustumburu nakhaṁ tathā | 5, 6 19 1
śvete haridre sthauṇeyaṁ lākṣāṁ ca lavaṇāni ca || 5, 6 19 2
kumudotpalapadmāni puṣpaṁ cāpi tathārkajam | 5, 6 20 1
campakāśokasumanastilvakaprasavāni ca || 5, 6 20 2
pāṭalīśālmalīśailuśirīṣāṇāṁ tathaiva ca | 5, 6 21 1
kusumaṁ tṛṇamūlyāśca surabhīsindhuvārajam || 5, 6 21 2
dhavāśvakarṇapārthānāṁ puṣpāṇi tiniśasya ca | 5, 6 22 1
gugguluṁ kuṅkumaṁ bimbīṁ sarpākṣīṁ gandhanākulīm || 5, 6 22 2
etat saṁbhṛtya saṁbhāraṁ sūkṣmacūrṇāni kārayet | 5, 6 23 1
gopittamadhusarpirbhir yuktaṁ śṛṅge nidhāpayet || 5, 6 23 2
bhagnaskandhaṁ vivṛtākṣaṁ mṛtyor daṁṣṭrāntaraṁ gatam | 5, 6 24 1
anenāgadamukhyena manuṣyaṁ punarāharet || 5, 6 24 2
eṣo 'gnikalpaṁ durvāraṁ kruddhasyāmitatejasaḥ | 5, 6 25 1
viṣaṁ nāgapaterhanyāt prasabhaṁ vāsuker api || 5, 6 25 2
mahāsugandhināmāyaṁ pañcāśītyaṅgasaṁyutaḥ | 5, 6 26 1
rājāgadānāṁ sarveṣāṁ rājño haste bhavet sadā || 5, 6 26 2
snātānuliptastu nṛpo bhavet sarvajanapriyaḥ | 5, 6 27 1
bhrājiṣṇutāṁ ca labhate śatrumadhyagato 'pi san || 5, 6 27 2
uṣṇavarjyo vidhiḥ kāryo viṣārtānāṁ vijānatā | 5, 6 28 1
muktvā kīṭaviṣaṁ taddhi śītenābhipravardhate || 5, 6 28 2
annapānavidhāvuktam upadhārya śubhāśubham | 5, 6 29 1
śubhaṁ deyaṁ viṣārtebhyo viruddhebhyaśca vārayet || 5, 6 29 2
phāṇitaṁ śigrusauvīram ajīrṇādhyaśanaṁ tathā | 5, 6 30 1
varjayecca samāsena navadhānyādikaṁ gaṇam || 5, 6 30 2
divāsvapnaṁ vyavāyaṁ ca vyāyāmaṁ krodhamātapam | 5, 6 31 1
surātilakulatthāṁśca varjayeddhi viṣāturaḥ || 5, 6 31 2
prasannadoṣaṁ prakṛtisthadhātum annābhikāṅkṣaṁ samasūtrajihvam | 5, 6 32 1
prasannavarṇendriyacittaceṣṭaṁ vaidyo 'vagacchedaviṣaṁ manuṣyam || 5, 6 32 2
athāto mūṣikakalpaṁ vyākhyāsyāmaḥ || 5, 7 1 0
yathovāca bhagavān dhanvantariḥ || 5, 7 2 0
pūrvaṁ śukraviṣā uktā mūṣikā ye samāsataḥ | 5, 7 3 1
nāmalakṣaṇabhaiṣajyair aṣṭādaśa nibodha me || 5, 7 3 2
lālanaḥ putrakaḥ kṛṣṇo haṁsiraścikvirastathā | 5, 7 4 1
chucchundaro 'lasaścaiva kaṣāyadaśano 'pi ca || 5, 7 4 2
kuliṅgaścājitaścaiva capalaḥ kapilastathā | 5, 7 5 1
kokilo 'ruṇasaṁjñaśca mahākṛṣṇastathonduraḥ || 5, 7 5 2
śvetena mahatā sārdhaṁ kapilenākhunā tathā | 5, 7 6 1
mūṣikaśca kapotābhastathaivāṣṭādaśa smṛtāḥ || 5, 7 6 2
śukraṁ patati yatraiṣāṁ śukraspṛṣṭaiḥ spṛśanti vā | 5, 7 7 1
nakhadantādibhistasmin gātre raktaṁ praduṣyati || 5, 7 7 2
jāyante granthayaḥ śophāḥ karṇikā maṇḍalāni ca | 5, 7 8 1
pīḍakopacayaścogro visarpāḥ kiṭibhāni ca || 5, 7 8 2
parvabhedo rujastīvrā mūrcchāṅgasadanaṁ jvaraḥ | 5, 7 9 1
daurbalyamaruciḥ śvāso vamathurlomaharṣaṇam || 5, 7 9 2
daṣṭarūpaṁ samāsoktametad vyāsamataḥ śṛṇu | 5, 7 10 1
lālāsrāvo lālanena hikkā chardiśca jāyate || 5, 7 10 2
taṇḍulīyakakalkaṁ tu lihyāttatra samākṣikam | 5, 7 11 1
putrakeṇāṅgasādaśca pāṇḍuvarṇaśca jāyate || 5, 7 11 2
cīyate granthibhiścāṅgamākhuśāvakasannibhaiḥ | 5, 7 12 1
śirīṣeṅgudakalkaṁ tu lihyāttatra samākṣikam || 5, 7 12 2
kṛṣṇena daṁśe śopho 'sṛkchardiḥ prāyaśca durdine | 5, 7 13 1
śirīṣaphalakuṣṭhaṁ tu pibet kiṁśukabhasmanā || 5, 7 13 2
haṁsireṇānnavidveṣo jṛmbhā romṇāṁ ca harṣaṇam | 5, 7 14 1
pibedāragvadhādiṁ tu suvāntastatra mānavaḥ || 5, 7 14 2
cikvireṇa śiroduḥkhaṁ śopho hikkā vamistathā | 5, 7 15 1
jālinīmadanāṅkoṭhakaṣāyair vāmayettu tam || 5, 7 15 2
yavanālarṣabhīkṣāraṁ bṛhatyoścātra dāpayet | 5, 7 16 1
chucchundareṇa tṛṭ chardirjvaro daurbalyam eva ca || 5, 7 16 2
grīvāstambhaḥ pṛṣṭhaśopho gandhājñānaṁ visūcikā | 5, 7 17 1
cavyaṁ harītakī śuṇṭhī viḍaṅgaṁ pippalī madhu || 5, 7 17 2
aṅkoṭhabījaṁ ca tathā pibedatra viṣāpaham | 5, 7 18 1
grīvāstambho 'lasenordhvavāyur daṁśe rujā jvaraḥ || 5, 7 18 2
mahāgadaṁ sasarpiṣkaṁ lihyāttatra samākṣikam | 5, 7 19 1
nidrā kaṣāyadantena hṛcchoṣaḥ kārśyam eva ca || 5, 7 19 2
kṣaudropetāḥ śirīṣasya lihyāt sāraphalatvacaḥ | 5, 7 20 1
kuliṅgena rujaḥ śopho rājyaśca daṁśamaṇḍale || 5, 7 20 2
sahe sasindhuvāre ca lihyāttatra samākṣike | 5, 7 21 1
ajitenāṅgakṛṣṇatvaṁ chardirmūrcchā ca hṛdgrahaḥ || 5, 7 21 2
snukkṣīrapiṣṭāṁ pālindīṁ mañjiṣṭhāṁ madhunā lihet | 5, 7 22 1
capalena bhavecchardirmūrcchā ca saha tṛṣṇayā || 5, 7 22 2
kṣaudreṇa triphalāṁ lihyādbhadrakāṣṭhajaṭānvitām | 5, 7 23 1
kapilena vraṇe kotho jvaro granthyudgamaḥ satṛṭ || 5, 7 23 2
lihyānmadhuyutāṁ śvetāṁ śvetāṁ cāpi punarnavām | 5, 7 24 1
granthayaḥ kokilenogrā jvaro dāhaśca dāruṇaḥ || 5, 7 24 2
varṣābhūnīlinīkvāthakalkasiddhaṁ ghṛtaṁ pibet | 5, 7 25 1
aruṇenānilaḥ kruddho vātajān kurute gadān || 5, 7 25 2
mahākṛṣṇena pittaṁ ca śvetena kapha eva ca | 5, 7 26 1
mahatā kapilenāsṛk kapotena catuṣṭayam || 5, 7 26 2
bhavanti caiṣāṁ daṁśeṣu granthimaṇḍalakarṇikāḥ | 5, 7 27 1
piḍakopacayaścograḥ śophaśca bhṛśadāruṇaḥ || 5, 7 27 2
dadhikṣīraghṛtaprasthāstrayaḥ pratyekaśo matāḥ | 5, 7 28 1
karañjāragvadhavyoṣabṛhatyaṁśumatīsthirāḥ || 5, 7 28 2
niṣkvāthya caiṣāṁ kvāthasya caturtho 'ṁśaḥ punarbhavet | 5, 7 29 1
trivṛdgojyamṛtāvakrasarpagandhāḥ samṛttikāḥ || 5, 7 29 2
kapitthadāḍimatvak ca ślakṣṇapiṣṭāḥ pradāpayet | 5, 7 30 1
tat sarvamekataḥ kṛtvā śanair mṛdvagninā pacet || 5, 7 30 2
pañcānāmaruṇādīnāṁ viṣametadvyapohati | 5, 7 31 1
kākādanīkākamācyoḥ svaraseṣvathavā kṛtam || 5, 7 31 2
sirāśca srāvayet prāptāḥ kuryāt saṁśodhanāni ca | 5, 7 32 1
sarveṣāṁ ca vidhiḥ kāryo mūṣikāṇāṁ viṣeṣvayam || 5, 7 32 2
dagdhvā visrāvayeddaṁśaṁ pracchitaṁ ca pralepayet | 5, 7 33 1
śirīṣarajanīkuṣṭhakuṅkumair amṛtāyutaiḥ || 5, 7 33 2
chardanaṁ jālinīkvāthaiḥ śukākhyāṅkoṭhayor api | 5, 7 34 1
śukākhyākoṣavatyośca mūlaṁ madana eva ca || 5, 7 34 2
devadālīphalaṁ caiva dadhnā pītvā viṣaṁ vamet | 5, 7 35 1
sarvamūṣikadaṣṭānāmeṣa yogaḥ sukhāvahaḥ || 5, 7 35 2
phalaṁ vacā devadālī kuṣṭhaṁ gomūtrapeṣitam | 5, 7 36 1
pūrvakalpena yojyāḥ syuḥ sarvonduruviṣacchidaḥ || 5, 7 36 2
virecane trivṛddantītriphalākalka iṣyate | 5, 7 37 1
śirovirecane sāraḥ śirīṣasya phalāni ca || 5, 7 37 2
hitastrikaṭukāḍhyaśca gomayasvaraso 'ñjane | 5, 7 38 1
kapitthagomayarasau lihyānmākṣikasaṁyutau || 5, 7 38 2
rasāñjanaharidrendrayavakaṭvīṣu vā kṛtam | 5, 7 39 1
prātaḥ sātiviṣaṁ kalkaṁ lihyānmākṣikasaṁyutam || 5, 7 39 2
taṇḍulīyakamūleṣu sarpiḥ siddhaṁ pibennaraḥ | 5, 7 40 1
āsphotamūlasiddhaṁ vā pañcakāpittham eva vā || 5, 7 40 2
mūṣikāṇāṁ viṣaṁ prāyaḥ kupyatyabhreṣvanirhṛtam | 5, 7 41 1
tatrāpyeṣa vidhiḥ kāryo yaśca dūṣīviṣāpahaḥ || 5, 7 41 2
sthirāṇāṁ rujatāṁ vāpi vraṇānāṁ karṇikāṁ bhiṣak | 5, 7 42 1
pāṭayitvā yathādoṣaṁ vraṇavac cāpi śodhayet || 5, 7 42 2
śvaśṛgālatarakṣvṛkṣavyāghrādīnāṁ yadānilaḥ | 5, 7 43 1
śleṣmapraduṣṭo muṣṇāti saṁjñāṁ saṁjñāvahāśritaḥ || 5, 7 43 2
tadā prasrastalāṅgūlahanuskandho 'tilālavān | 5, 7 44 1
atyarthabadhiro 'ndhaśca so 'nyonyamabhidhāvati || 5, 7 44 2
tenonmattena daṣṭasya daṁṣṭriṇā saviṣeṇa tu | 5, 7 45 1
suptatā jāyate daṁśe kṛṣṇaṁ cātisravatyasṛk || 5, 7 45 2
digdhaviddhasya liṅgena prāyaśaścopalakṣitaḥ | 5, 7 46 1
yena cāpi bhaveddaṣṭastasya ceṣṭāṁ rutaṁ naraḥ || 5, 7 46 2
bahuśaḥ pratikurvāṇaḥ kriyāhīno vinaśyati | 5, 7 47 1
daṁṣṭriṇā yena daṣṭaśca tadrūpaṁ yastu paśyati || 5, 7 47 2
apsu vā yadi vādarśo 'riṣṭaṁ tasya vinirdiśet | 5, 7 48 1
trasyatyakasmādyo 'bhīkṣṇaṁ dṛṣṭvā spṛṣṭvāpi vā jalam || 5, 7 48 2
jalatrāsaṁ tu vidyāttaṁ riṣṭaṁ tad api kīrtitam | 5, 7 49 1
adaṣṭo vā jalatrāsī na kathaṁcana sidhyati || 5, 7 49 2
prasupto 'thotthito vāpi svasthastrasto na sidhyati | 5, 7 50 1
daṁśaṁ visrāvya tair daṣṭe sarpiṣā paridāhitam || 5, 7 50 2
pradihyādagadaiḥ sarpiḥ purāṇaṁ pāyayeta ca | 5, 7 51 1
arkakṣīrayutaṁ hyasya dadyāccāpi viśodhanam || 5, 7 51 2
śvetāṁ punarnavāṁ cāsya dadyāddhattūrakāyutām | 5, 7 52 1
palalaṁ tilatailaṁ ca rūpikāyāḥ payo guḍaḥ || 5, 7 52 2
nihanti viṣamālarkaṁ meghavṛndamivānilaḥ | 5, 7 53 1
mūlasya śarapuṅkhāyāḥ karṣaṁ dhattūrakārdhikam || 5, 7 53 2
taṇḍulodakamādāya peṣayettaṇḍulaiḥ saha | 5, 7 54 1
unmattakasya patraistu saṁveṣṭyāpūpakaṁ pacet || 5, 7 54 2
khādedauṣadhakāle tamalarkaviṣadūṣitaḥ | 5, 7 55 1
karoti śvavikārāṁstu tasmiñjīryati cauṣadhe || 5, 7 55 2
vikārāḥ śiśire yāpyā gṛhe vārivivarjite | 5, 7 56 1
tataḥ śāntavikārastu snātvā caivāpare 'hani || 5, 7 56 2
śāliṣaṣṭikayor bhaktaṁ kṣīreṇoṣṇena bhojayet | 5, 7 57 1
dinatraye pañcame vā vidhireṣo 'rdhamātrayā || 5, 7 57 2
kartavyo bhiṣajāvaśyamalarkaviṣanāśanaḥ | 5, 7 58 1
kupyet svayaṁ viṣaṁ yasya na sa jīvati mānavaḥ || 5, 7 58 2
tasmāt prakopayedāśu svayaṁ yāvat prakupyati | 5, 7 59 1
bījaratnauṣadhīgarbhaiḥ kumbhaiḥ śītāmbupūritaiḥ || 5, 7 59 2
snāpayettaṁ nadītīre samantrair vā catuṣpathe | 5, 7 60 1
baliṁ nivedya tatrāpi piṇyākaṁ palalaṁ dadhi || 5, 7 60 2
mālyāni ca vicitrāṇi māṁsaṁ pakvāmakaṁ tathā | 5, 7 61 1
alakādhipate yakṣa sārameyagaṇādhipa || 5, 7 61 2
alarkajuṣṭametanme nirviṣaṁ kuru mācirāt | 5, 7 62 1
dadyāt saṁśodhanaṁ tīkṣṇamevaṁ snātasya dehinaḥ || 5, 7 62 2
aśuddhasya surūḍhe 'pi vraṇe kupyati tadviṣam | 5, 7 63 1
śvādayo 'bhihitā vyālā ye 'tra daṁṣṭrāviṣā mayā || 5, 7 63 2
ataḥ karoti daṣṭastu teṣāṁ ceṣṭāṁ rutaṁ naraḥ | 5, 7 64 1
bahuśaḥ pratikurvāṇo na cirānmriyate ca saḥ || 5, 7 64 2
nakhadantakṣataṁ vyālair yatkṛtaṁ tad vimardayet | 5, 7 65 1
siñcettailena koṣṇena te hi vātaprakopakāḥ || 5, 7 65 2
athātaḥ kīṭakalpaṁ vyākhyāsyāmaḥ || 5, 8 1 1
yathovāca bhagavān dhanvantariḥ || 5, 8 2 1
sarpāṇāṁ śukraviṇmūtraśavapūtyaṇḍasaṁbhavāḥ | 5, 8 3 1
vāyvagnyambuprakṛtayaḥ kīṭāstu vividhāḥ smṛtāḥ || 5, 8 3 2
sarvadoṣaprakṛtibhir yuktāste pariṇāmataḥ | 5, 8 4 1
kīṭatve 'pi sughorāḥ syuḥ sarva eva caturvidhāḥ || 5, 8 4 2
kumbhīnasastuṇḍikerī śṛṅgī śatakulīrakaḥ | 5, 8 5 1
ucciṭiṅgo 'gnināmā ca cicciṭiṅgo mayūrikā || 5, 8 5 2
āvartakastathorabhraḥ sārikāmukhavaidalau | 5, 8 6 1
śarāvakurdo 'bhīrājiḥ paruṣaścitraśīrṣakaḥ || 5, 8 6 2
śatabāhuśca yaścāpi raktarājiśca kīrtitaḥ | 5, 8 7 1
aṣṭādaśeti vāyavyāḥ kīṭāḥ pavanakopanāḥ || 5, 8 7 2
tair bhavantīha daṣṭānāṁ rogā vātanimittajāḥ | 5, 8 8 1
kauṇḍinyakaḥ kaṇabhako varaṭī pattravṛścikaḥ || 5, 8 8 2
vināsikā brāhmaṇikā bindulo bhramarastathā | 5, 8 9 1
bāhyakī picciṭaḥ kumbhī varcaḥkīṭo 'rimedakaḥ || 5, 8 9 2
padmakīṭo dundubhiko makaraḥ śatapādakaḥ | 5, 8 10 1
pañcālakaḥ pākamatsyaḥ kṛṣṇatuṇḍo 'tha gardabhī || 5, 8 10 2
klītaḥ kṛmisarārī ca yaścāpyutkleśakastathā | 5, 8 11 1
ete hyagniprakṛtayaścaturviṁśatireva ca || 5, 8 11 2
tair bhavantīha daṣṭānāṁ rogāḥ pittanimittajāḥ | 5, 8 12 1
viśvambharaḥ pañcaśuklaḥ pañcakṛṣṇo 'tha kokilaḥ || 5, 8 12 2
saireyakaḥ pracalako valabhaḥ kiṭibhastathā | 5, 8 13 1
sūcīmukhaḥ kṛṣṇagodhā yaśca kāṣāyavāsikaḥ || 5, 8 13 2
kīṭo gardabhakaścaiva tathā troṭaka eva ca | 5, 8 14 1
trayodaśaite saumyāḥ syuḥ kīṭāḥ śleṣmaprakopaṇāḥ || 5, 8 14 2
tair bhavantīha daṣṭānāṁ rogāḥ kaphanimittajāḥ | 5, 8 15 1
tuṅgīnāso vicilakastālako vāhakastathā || 5, 8 15 2
koṣṭhāgārī krimikaro yaśca maṇḍalapucchakaḥ | 5, 8 16 1
tuṇḍanābhaḥ sarṣapiko valguliḥ śambukastathā || 5, 8 16 2
agnikīṭaśca vijñeyā dvādaśa prāṇanāśanāḥ | 5, 8 17 1
tair bhavantīha daṣṭānāṁ vegajñānāni sarpavat || 5, 8 17 2
tāstāśca vedanāstīvrā rogā vai sānnipātikāḥ | 5, 8 18 1
kṣārāgnidagdhavaddaṁśo raktapītasitāruṇaḥ || 5, 8 18 2
jvarāṅgamardaromāñcavedanābhiḥ samanvitaḥ | 5, 8 19 1
chardyatīsāratṛṣṇāśca dāho mūrcchā vijṛmbhikā || 5, 8 19 2
vepathuśvāsahikkāśca dāhaḥ śītaṁ ca dāruṇam | 5, 8 20 1
piḍakopacayaḥ śopho granthayo maṇḍalāni ca || 5, 8 20 2
dadravaḥ karṇikāścaiva visarpāḥ kiṭibhāni ca | 5, 8 21 1
tair bhavantīha daṣṭānāṁ yathāsvaṁ cāpyupadravāḥ || 5, 8 21 2
ye 'nye teṣāṁ viśeṣāstu tūrṇaṁ teṣāṁ samādiśet | 5, 8 22 1
dūṣīviṣaprakopācca tathaiva viṣalepanāt || 5, 8 22 2
liṅgaṁ tīkṣṇaviṣeṣvetacchṛṇu mandaviṣeṣvataḥ | 5, 8 23 1
prasekārocakacchardiśirogauravaśītakāḥ || 5, 8 23 2
piḍakākoṭhakaṇḍūnāṁ janma doṣavibhāgataḥ | 5, 8 24 1
yogair nānāvidhair eṣāṁ cūrṇāni garamādiśet || 5, 8 24 2
dūṣīviṣaprakārāṇāṁ tathā cāpyanulepanāt | 5, 8 25 1
ekajātīnatastūrdhvaṁ kīṭān vakṣyāmi bhedataḥ || 5, 8 25 2
sāmānyato daṣṭaliṅgaiḥ sādhyāsādhyakrameṇa ca | 5, 8 26 1
trikaṇṭaḥ kariṇī cāpi hastikakṣo 'parājitaḥ | 5, 8 26 2
catvāra ete kaṇabhā vyākhyātāstīvravedanāḥ || 5, 8 26 3
tair daṣṭasya śvayathuraṅgamardo gurutā gātrāṇāṁ daṁśaḥ kṛṣṇaśca bhavati || 5, 8 27 1
pratisūryakaḥ piṅgābhāso bahuvarṇo nirūpamo godhereka iti pañca godherakāḥ tair daṣṭasya śopho dāharujau ca bhavato ,«godherakeṇaitadeva granthiprādurbhāvo jvaraśca ||» 5, 8 28 1
galagolikā śvetā kṛṣṇā raktarājī raktamaṇḍalā sarvaśvetā sarṣapiketyevaṁ ṣaṭ tābhir daṣṭe sarṣapikāvarjaṁ dāhaśophakledā bhavanti ,«sarṣapikayā hṛdayapīḍātisāraśca tāsu madhye sarṣapikā prāṇaharī ||» 5, 8 29 1
śatapadyastu paruṣā kṛṣṇā citrā kapilā pītikā raktā śvetā agniprabhā ityaṣṭau tābhir daṣṭe śopho vedanā dāhaśca hṛdaye ,"śvetāgniprabhābhyāmetadeva dāho mūrcchā cātimātraṁ śvetapiḍakotpattiśca ||" 5, 8 30 1
maṇḍūkāḥ kṛṣṇaḥ sāraḥ kuhako harito rakto yavavarṇābho bhṛkuṭī koṭikaścetyaṣṭau tair daṣṭasya daṁśe kaṇḍūrbhavati ,«pītaphenāgamaśca vaktrāt bhṛkuṭīkoṭikābhyāmetadeva dāhaśchardirmūrcchā cātimātram ||» 5, 8 31 1
viśvambharābhir daṣṭe daṁśaḥ sarṣapākārābhiḥ piḍakābhiḥ sarujābhiścīyate śītajvarārtaśca puruṣo bhavati || 5, 8 32 1
ahiṇḍukābhir daṣṭe todadāhakaṇḍuśvayathavo bhavanti mohaśca kaṇḍūmakābhir daṣṭe pītāṅgaśchardyatīsārajvarādibhir abhihanyate ,"śūkavṛntābhir daṣṭe kaṇḍūkoṭhāḥ pravardhante śūkaṁ cātra lakṣyate ||" 5, 8 33 1
pipīlikāḥ sthūlaśīrṣā saṁvāhikā brāhmaṇikā aṅgulikā kapilikā citravarṇeti ṣaṭ tābhir daṣṭe daṁśe śvayathuragnisparśavaddāhaśophau ,«bhavataḥ ||» 5, 8 34 1
makṣikāḥ kāntārikā kṛṣṇā piṅgalā madhūlikā kāṣāyī sthāliketyevaṁ ṣaṭ tābhir daṣṭasya kaṇḍuśophadāharujo bhavanti ,«sthālikākāṣāyībhyāmetadeva śyāvapiḍakotpattirupadravāśca jvarādayo bhavanti kāṣāyī sthālikā ca prāṇahare ||» 5, 8 35 1
maśakāḥ sāmudraḥ parimaṇḍalo hastimaśakaḥ kṛṣṇaḥ pārvatīya iti pañca tair daṣṭasya tīvrā kaṇḍūrdaṁśaśophaśca pārvatīyastu kīṭaiḥ ,«prāṇaharaistulyalakṣaṇaḥ ||» 5, 8 36 1
nakhāvakṛṣṭe 'tyarthaṁ piḍakādāhapākā bhavanti | 5, 8 37 1
jalaukasāṁ daṣṭalakṣaṇamuktaṁ cikitsitaṁ ca || 5, 8 37 2
bhavanti cātra | 5, 8 38 1
godherakaḥ sthālikā ca ye ca śvetāgnisaprabhe | 5, 8 38 2
bhṛkuṭī koṭikaścaiva na sidhyantyekajātiṣu || 5, 8 38 3
śavamūtrapurīṣaistu saviṣair avamarśanāt | 5, 8 39 1
syuḥ kaṇḍūdāhakoṭhāruḥpiḍakātodavedanāḥ || 5, 8 39 2
prakledavāṁstathā srāvo bhṛśaṁ saṁpācayettvacam | 5, 8 40 1
digdhaviddhakriyāstatra yathāvadavacārayet || 5, 8 40 2
nāvasannaṁ na cotsannamatisaṁrambhavedanam | 5, 8 41 1
daṁśādau viparītārti kīṭadaṣṭaṁ subādhakam || 5, 8 41 2
daṣṭānugraviṣaiḥ kīṭaiḥ sarpavat samupācaret | 5, 8 42 1
trividhānāṁ tu pūrveṣāṁ traividhyena kriyā hitāḥ || 5, 8 42 2
svedamālepanaṁ sekaṁ coṣṇamatrāvacārayet | 5, 8 43 1
anyatra mūrchitāddaṁśāt pākakothaprapīḍitāt || 5, 8 43 2
viṣaghnaṁ ca vidhiṁ sarvaṁ bahuśaḥ śodhanāni ca | 5, 8 44 1
śirīṣakaṭukākuṣṭhavacārajanisaindhavaiḥ || 5, 8 44 2
kṣīramajjavasāsarpiḥ śuṇṭhīpippalidāruṣu | 5, 8 45 1
utkārikā sthirādau vā sukṛtā svedane hitā || 5, 8 45 2
na svedayeta cādaṁśaṁ dhūmaṁ vakṣyāmi vṛścike | 5, 8 46 1
agadānekajātīṣu pravakṣyāmi pṛthak pṛthak || 5, 8 46 2
kuṣṭhaṁ vakraṁ vacā pāṭhā bilvamūlaṁ suvarcikā | 5, 8 47 1
gṛhadhūmaṁ haridre dve trikaṇṭakaviṣe hitāḥ || 5, 8 47 2
rajanyāgāradhūmaśca vakraṁ kuṣṭhaṁ palāśajam | 5, 8 48 1
galagolikadaṣṭānāmagado viṣanāśanaḥ || 5, 8 48 2
kuṅkumaṁ tagaraṁ śigru padmakaṁ rajanīdvayam | 5, 8 49 1
agado jalapiṣṭo 'yaṁ śatapadviṣanāśanaḥ || 5, 8 49 2
meṣaśṛṅgī vacā pāṭhā niculo rohiṇī jalam | 5, 8 50 1
sarvamaṇḍūkadaṣṭānāmagado 'yaṁ viṣāpahaḥ || 5, 8 50 2
dhavāśvagandhātibalābalāsātiguhāguhāḥ | 5, 8 51 1
viśvambharābhidaṣṭānāmagado 'yaṁ viṣāpahaḥ || 5, 8 51 2
śirīṣaṁ tagaraṁ kuṣṭhaṁ śāliparṇī sahā niśe | 5, 8 52 1
ahiṇḍukābhir daṣṭānāmagado viṣanāśanaḥ || 5, 8 52 2
kaṇḍūmakābhir daṣṭānāṁ rātrau śītāḥ kriyā hitāḥ | 5, 8 53 1
divā te naiva sidhyanti sūryaraśmibalārditāḥ || 5, 8 53 2
vakraṁ kuṣṭhamapāmārgaḥ śūkavṛntaviṣe 'gadaḥ | 5, 8 54 1
bhṛṅgasvarasapiṣṭā vā kṛṣṇavalmīkamṛttikā || 5, 8 54 2
pipīlikābhir daṣṭānāṁ makṣikāmaśakaistathā | 5, 8 55 1
gomūtreṇa yuto lepaḥ kṛṣṇavalmīkamṛttikā || 5, 8 55 2
nakhāvaghṛṣṭasaṁjāte śophe bhṛṅgaraso hitaḥ | 5, 8 56 1
pratisūryakadaṣṭānāṁ sarpadaṣṭavad ācaret | 5, 8 56 2
trividhā vṛścikāḥ proktā mandamadhyamahāviṣāḥ || 5, 8 56 3
gośakṛtkothajā mandā madhyāḥ kāṣṭheṣṭikodbhavāḥ | 5, 8 57 1
sarpakothodbhavāstīkṣṇā ye cānye viṣasaṁbhavāḥ || 5, 8 57 2
mandā dvādaśa madhyāstu trayaḥ pañcadaśottamāḥ | 5, 8 58 1
daśa viṁśatirityete saṁkhyayā parikīrtitāḥ || 5, 8 58 2
kṛṣṇaḥ śyāvaḥ karburaḥ pāṇḍuvarṇo gomūtrābhaḥ karkaśo mecakaśca | 5, 8 59 1
pīto dhūmro romaśaḥ śāḍvalābho raktaḥ śvetenodareṇeti mandāḥ || 5, 8 59 2
yuktāścaite vṛścikāḥ pucchadeśe syurbhūyobhiḥ parvabhiścetarebhyaḥ | 5, 8 60 1
ebhir daṣṭe vedanā vepathuśca gātrastambhaḥ kṛṣṇaraktāgamaśca || 5, 8 60 2
śākhādaṣṭe vedanā cordhvameti dāhasvedau daṁśaśopho jvaraśca | 5, 8 61 1
raktaḥ pītaḥ kāpilenodareṇa sarve dhūmrāḥ parvabhiśca tribhiḥ syuḥ || 5, 8 61 2
ete mūtroccārapūtyaṇḍajātā madhyā jñeyāstriprakāroragāṇām | 5, 8 62 1
yasyaiteṣāmanvayādyaḥ prasūto doṣotpattiṁ tatsvarūpāṁ sa kuryāt || 5, 8 62 2
jihvāśopho bhojanasyāvarodho mūrcchā cogrā madhyavīryābhidaṣṭe | 5, 8 63 1
śvetaścitraḥ śyāmalo lohitābho raktaḥ śveto raktanīlodarau ca || 5, 8 63 2
pīto 'rakto nīlapīto 'parastu rakto nīlo nīlaśuklastathā ca | 5, 8 64 1
rakto babhruḥ pūrvavaccaikaparvā yaścāparvā parvaṇī dve ca yasya || 5, 8 64 2
nānārūpā varṇataścāpi ghorā jñeyāścaite vṛścikāḥ prāṇacaurāḥ | 5, 8 65 1
janmaiteṣāṁ sarpakothāt pradiṣṭaṁ dehebhyo vā ghātitānāṁ viṣeṇa || 5, 8 65 2
ebhir daṣṭe sarpavegapravṛttiḥ sphoṭotpattirbhrāntidāhau jvaraśca | 5, 8 66 1
khebhyaḥ kṛṣṇaṁ śoṇitaṁ yāti tīvraṁ tasmāt prāṇaistyajyate śīghrameva || 5, 8 66 2
ugramadhyaviṣair daṣṭaṁ cikitset sarpadaṣṭavat | 5, 8 67 1
ādaṁśaṁ sveditaṁ cūrṇaiḥ pracchitaṁ pratisārayet || 5, 8 67 2
rajanīsaindhavavyoṣaśirīṣaphalapuṣpajaiḥ | 5, 8 68 1
mātuluṅgāmlagomūtrapiṣṭaṁ ca surasāgrajam || 5, 8 68 2
lepe svede sukhoṣṇaṁ ca gomayaṁ hitamiṣyate | 5, 8 69 1
pāne kṣaudrayutaṁ sarpiḥ kṣīraṁ vā bahuśarkaram || 5, 8 69 2
daṁśaṁ mandaviṣāṇāṁ tu cakratailena secayet | 5, 8 70 1
vidārīgaṇasiddhena sukhoṣṇenāthavā punaḥ || 5, 8 70 2
kuryāccotkārikāsvedaṁ viṣaghnair upanāhayet | 5, 8 71 1
guḍodakaṁ vā suhimaṁ cāturjātakasaṁyutam || 5, 8 71 2
pānamasmai pradātavyaṁ kṣīraṁ vā saguḍaṁ himam | 5, 8 72 1
śikhikukkuṭabarhāṇi saindhavaṁ tailasarpiṣī || 5, 8 72 2
dhūmo hanti prayuktastu śīghraṁ vṛścikajaṁ viṣam | 5, 8 73 1
kusumbhapuṣpaṁ rajanī niśā vā kodravaṁ tṛṇam || 5, 8 73 2
ebhir ghṛtāktair dhūpastu pāyudeśe prayojitaḥ | 5, 8 74 1
nāśayedāśu kīṭotthaṁ vṛścikasya ca yadviṣam || 5, 8 74 2
lūtāviṣaṁ ghoratamaṁ durvijñeyatamaṁ ca tat | 5, 8 75 1
duścikitsyatamaṁ cāpi bhiṣagbhir mandabuddhibhiḥ || 5, 8 75 2
saviṣaṁ nirviṣaṁ caitadityevaṁ pariśaṅkite | 5, 8 76 1
viṣaghnam eva kartavyamavirodhi yadauṣadham || 5, 8 76 2
agadānāṁ hi saṁyogo viṣajuṣṭasya yujyate | 5, 8 77 1
nirviṣe mānave yukto 'gadaḥ saṁpadyate 'sukham || 5, 8 77 2
tasmāt sarvaprayatnena jñātavyo viṣaniścayaḥ | 5, 8 78 1
ajñātvā viṣasadbhāvaṁ bhiṣagvyāpādayennaram || 5, 8 78 2
prodbhidyamānastu yathāṅkureṇa na vyaktajātiḥ pravibhāti vṛkṣaḥ | 5, 8 79 1
tadvad durālakṣyatamaṁ hi tāsāṁ viṣaṁ śarīre pravikīrṇamātram || 5, 8 79 2
īṣatsakaṇḍu pracalaṁ sakoṭhamavyaktavarṇaṁ prathame 'hani syāt | 5, 8 80 1
anteṣu śūnaṁ parinimnamadhyaṁ pravyaktarūpaṁ ca dine dvitīye || 5, 8 80 2
tryaheṇa taddarśayatīha rūpaṁ viṣaṁ caturthe 'hani kopameti | 5, 8 81 1
ato 'dhike 'hni prakaroti jantor viṣaprakopaprabhavān vikārān || 5, 8 81 2
ṣaṣṭhe dine viprasṛtaṁ tu sarvān marmapradeśān bhṛśamāvṛṇoti | 5, 8 82 1
tat saptame 'tyarthaparītagātraṁ vyāpādayenmartyamatipravṛddham || 5, 8 82 2
yāstīkṣṇacaṇḍograviṣā hi lūtāstāḥ saptarātreṇa naraṁ nihanyuḥ | 5, 8 83 1
ato 'dhikenāpi nihanyuranyā yāsāṁ viṣaṁ madhyamavīryamuktam || 5, 8 83 2
yāsāṁ kanīyo viṣavīryamuktaṁ tāḥ pakṣamātreṇa vināśayanti | 5, 8 84 1
tasmāt prayatnaṁ bhiṣagatra kuryādādaṁśapātād viṣaghātiyogaiḥ || 5, 8 84 2
viṣaṁ tu lālānakhamūtradaṁṣṭrārajaḥpurīṣair atha cendriyeṇa | 5, 8 85 1
saptaprakāraṁ visṛjanti lūtāstadugramadhyāvaravīryayuktam || 5, 8 85 2
sakaṇḍukoṭhaṁ sthiramalpamūlaṁ lālākṛtaṁ mandarujaṁ vadanti | 5, 8 86 1
śophaśca kaṇḍūśca pulālikā ca dhūmāyanaṁ caiva nakhāgradaṁśe || 5, 8 86 2
daṁśaṁ tu mūtreṇa sakṛṣṇamadhyaṁ saraktaparyantam avehi dīrṇam | 5, 8 87 1
daṁṣṭrābhir ugraṁ kaṭhinaṁ vivarṇaṁ jānīhi daṁśaṁ sthiramaṇḍalaṁ ca || 5, 8 87 2
rajaḥpurīṣendriyajaṁ hi viddhi sphoṭaṁ vipakvāmalapīlupāṇḍum | 5, 8 88 1
etāvadetat samudāhṛtaṁ tu vakṣyāmi lūtāprabhavaṁ purāṇam || 5, 8 88 2
sāmānyato daṣṭamasādhyasādhyaṁ cikitsitaṁ cāpi yathāviśeṣam || 5, 8 89 1
viśvāmitro nṛpavaraḥ kadācidṛṣisattamam | 5, 8 90 1
vasiṣṭhaṁ kopayāmāsa gatvāśramapadaṁ kila || 5, 8 90 2
kupitasya munestasya lalāṭāt svedabindavaḥ | 5, 8 91 1
apatan darśanādeva ravestatsamatejasaḥ || 5, 8 91 2
tṛṇe maharṣiṇā lūne dhenvarthaṁ saṁbhṛte 'pi ca | 5, 8 92 1
tato jātāstvimā ghorā nānārūpā mahāviṣāḥ | 5, 8 92 2
apakārāya vartante nṛpasādhanavāhane || 5, 8 92 3
yasmāllūnaṁ tṛṇaṁ prāptā muneḥ prasvedabindavaḥ | 5, 8 93 1
tasmāllūteti bhāṣyante saṁkhyayā tāśca ṣoḍaśa || 5, 8 93 2
kṛcchrasādhyāstathāsādhyā lūtāstu dvividhāḥ smṛtāḥ | 5, 8 94 1
tāsām aṣṭau kṛcchrasādhyā varjyāstāvatya eva tu || 5, 8 94 2
trimaṇḍalā tathā śvetā kapilā pītikā tathā | 5, 8 95 1
ālamūtraviṣā raktā kasanā cāṣṭamī smṛtā || 5, 8 95 2
tābhir daṣṭe śiroduḥkhaṁ kaṇḍūrdaṁśe ca vedanā | 5, 8 96 1
bhavanti ca viśeṣeṇa gadāḥ ślaiṣmikavātikāḥ || 5, 8 96 2
sauvarṇikā lājavarṇā jālinyeṇīpadī tathā | 5, 8 97 1
kṛṣṇāgnivarṇā kākāṇḍā mālāguṇāṣṭamī tathā || 5, 8 97 2
tābhir daṣṭe daṁśakothaḥ pravṛttiḥ kṣatajasya ca | 5, 8 98 1
jvaro dāho 'tisāraśca gadāḥ syuśca tridoṣajāḥ || 5, 8 98 2
piḍakā vividhākārā maṇḍalāni mahānti ca | 5, 8 99 1
mahānto mṛdavaḥ śophā raktāḥ śyāvāścalāstathā || 5, 8 99 2
sāmānyaṁ sarvalūtānāmetadādaṁśalakṣaṇam | 5, 8 100 1
viśeṣalakṣaṇaṁ tāsāṁ vakṣyāmi sacikitsitam || 5, 8 100 2
trimaṇḍalāyā daṁśe 'sṛkkṛṣṇaṁ sravati dīryate | 5, 8 101 1
bādhiryaṁ kaluṣā dṛṣṭistathā dāhaśca netrayoḥ || 5, 8 101 2
tatrārkamūlaṁ rajanī nākulī pṛśniparṇikā | 5, 8 102 1
pānakarmaṇi śasyante nasyālepāñjaneṣu ca || 5, 8 102 2
śvetāyāḥ piḍakā daṁśe śvetā kaṇḍūmatī bhavet | 5, 8 103 1
dāhamūrcchājvaravatī visarpakledarukkarī || 5, 8 103 2
tatra candanarāsnailāhareṇunalavañjulāḥ | 5, 8 104 1
kuṣṭhaṁ lāmajjakaṁ vakraṁ naladaṁ cāgado hitaḥ || 5, 8 104 2
ādaṁśe piḍakā tāmrā kapilāyāḥ sthirā bhavet | 5, 8 105 1
śiraso gauravaṁ dāhastimiraṁ bhrama eva ca || 5, 8 105 2
tatra padmakakuṣṭhailākarañjakakubhatvacaḥ | 5, 8 106 1
sthirārkaparṇyapāmārgadūrvābrāhmyo viṣāpahāḥ || 5, 8 106 2
ādaṁśe pītikāyāstu piḍakā pītikā sthirā | 5, 8 107 1
bhavecchardirjvaraḥ śūlaṁ mūrdhni rakte tathākṣiṇī || 5, 8 107 2
tatreṣṭāḥ kuṭajośīratuṅgapadmakavañjulāḥ | 5, 8 108 1
śirīṣakiṇihīśelukadambakakubhatvacaḥ || 5, 8 108 2
raktamaṇḍanibhe daṁśe piḍakāḥ sarṣapā iva | 5, 8 109 1
jāyante tāluśoṣaśca dāhaścālaviṣārdite || 5, 8 109 2
tatra priyaṅguhrīverakuṣṭhalāmajjavañjulāḥ | 5, 8 110 1
agadaḥ śatapuṣpā ca sapippalavaṭāṅkurāḥ || 5, 8 110 2
pūtirmūtraviṣādaṁśo visarpī kṛṣṇaśoṇitaḥ | 5, 8 111 1
kāsaśvāsavamīmūrcchājvaradāhasamanvitaḥ || 5, 8 111 2
manaḥśilālamadhukakuṣṭhacandanapadmakaiḥ | 5, 8 112 1
madhumiśraiḥ salāmajjair agadastatra kīrtitaḥ || 5, 8 112 2
āpāṇḍupiḍako daṁśo dāhakledasamanvitaḥ | 5, 8 113 1
raktāyā raktaparyanto vijñeyo raktasaṁyutaḥ || 5, 8 113 2
kāryastatrāgadastoyacandanośīrapadmakaiḥ | 5, 8 114 1
tathaivārjunaśelubhyāṁ tvagbhir āmrātakasya ca || 5, 8 114 2
picchilaṁ kasanādaṁśād rudhiraṁ śītalaṁ sravet | 5, 8 115 1
kāsaśvāsau ca tatroktaṁ raktalūtācikitsitam || 5, 8 115 2
purīṣagandhiralpāsṛk kṛṣṇāyā daṁśa eva tu | 5, 8 116 1
jvaramūrcchāvamīdāhakāsaśvāsasamanvitaḥ || 5, 8 116 2
tatrailāvakrasarpākṣīgandhanākulicandanaiḥ | 5, 8 117 1
mahāsugandhisahitaiḥ pratyākhyāyāgadaḥ smṛtaḥ || 5, 8 117 2
daṁśe dāho 'gnivaktrāyāḥ srāvo 'tyarthaṁ jvarastathā | 5, 8 118 1
coṣakaṇḍūromaharṣā dāhavisphoṭasaṁyutaḥ || 5, 8 118 2
kṛṣṇāpraśamanaṁ cātra pratyākhyāya prayojayet | 5, 8 119 1
sārivośīrayaṣṭyāhvacandanotpalapadmakam || 5, 8 119 2
sarvāsām eva yuñjīta viṣe śleṣmātakatvacam | 5, 8 120 1
bhiṣak sarvaprakāreṇa tathā cākṣībapippalam || 5, 8 120 2
kṛcchrasādhyaviṣā hyaṣṭau proktā dve ca yadṛcchayā | 5, 8 121 1
avāryaviṣavīryāṇāṁ lakṣaṇāni nibodha me || 5, 8 121 2
dhyāmaḥ sauvarṇikādaṁśaḥ sapheno matsyagandhakaḥ | 5, 8 122 1
śvāsaḥ kāso jvarastṛṣṇā mūrcchā cātra sudāruṇā || 5, 8 122 2
ādaṁśe lājavarṇāyā dhyāmaṁ pūti sravedasṛk | 5, 8 123 1
dāho mūrcchātisāraśca śiroduḥkhaṁ ca jāyate || 5, 8 123 2
ghoro daṁśastu jālinyā rājimānavakīryate | 5, 8 124 1
stambhaḥ śvāsastamovṛddhistāluśoṣaśca jāyate || 5, 8 124 2
eṇīpadyāstathā daṁśo bhavet kṛṣṇatilākṛtiḥ | 5, 8 125 1
tṛṣṇāmūrcchājvaracchardikāsaśvāsasamanvitaḥ || 5, 8 125 2
daṁśaḥ kākāṇḍikādaṣṭe pāṇḍurakto 'tivedanaḥ | 5, 8 126 1
tṛṇmūrcchāśvāsahṛdrogahikkākāsāḥ syurucchritāḥ || 5, 8 126 2
rakto mālāguṇādaṁśo dhūmagandho 'tivedanaḥ | 5, 8 127 1
bahudhā ca viśīryeta dāhamūrcchājvarānvitaḥ || 5, 8 127 2
asādhyāsvapyabhihitaṁ pratyākhyāyāśu yojayet | 5, 8 128 1
doṣocchrāyaviśeṣeṇa dāhacchedavivarjitam || 5, 8 128 2
sādhyābhir ābhir lūtābhir daṣṭamātrasya dehinaḥ | 5, 8 129 1
vṛddhipattreṇa matimān samyagādaṁśam uddharet || 5, 8 129 2
amarmaṇi vidhānajño varjitasya jvarādibhiḥ | 5, 8 130 1
daṁśasyotkartanaṁ kuryād alpaśvayathukasya ca || 5, 8 130 2
madhusaindhavasaṁyuktair agadair lepayettataḥ | 5, 8 131 1
priyaṅgurajanīkuṣṭhasamaṅgāmadhukaistathā || 5, 8 131 2
sārivāṁ madhukaṁ drākṣāṁ payasyāṁ kṣīramoraṭam | 5, 8 132 1
vidārīgokṣurakṣaudramadhukaṁ pāyayeta vā || 5, 8 132 2
kṣīriṇāṁ tvakkaṣāyeṇa suśītena ca secayet | 5, 8 133 1
upadravān yathādoṣaṁ viṣaghnair eva sādhayet || 5, 8 133 2
nasyāñjanābhyañjanapānadhūmaṁ tathāvapīḍaṁ kavalagrahaṁ ca | 5, 8 134 1
saṁśodhanaṁ cobhayataḥ pragāḍhaṁ kuryātsirāmokṣaṇam eva cātra || 5, 8 134 2
kīṭadaṣṭavraṇān sarvānahidaṣṭavraṇān api | 5, 8 135 1
ādāhapākāttān sarvāñ cikitsed duṣṭavad bhiṣak || 5, 8 135 2
vinivṛtte tataḥ śophe karṇikāpātanaṁ hitam | 5, 8 136 1
nimbapatraṁ trivṛddantī kusumbhaṁ kusumaṁ madhu || 5, 8 136 2
gugguluḥ saindhavaṁ kiṇvaṁ varcaḥ pārāvatasya ca | 5, 8 137 1
viṣavṛddhikaraṁ cānnaṁ hitvā sambhojanaṁ hitam || 5, 8 137 2
viṣebhyaḥ khalu sarvebhyaḥ karṇikāmarujāṁ sthirām | 5, 8 138 1
pracchayitvā madhūnmiśraiḥ śodhanīyair upācaret || 5, 8 138 2
saptaṣaṣṭhasya kīṭānāṁ śatasyaitadvibhāgaśaḥ | 5, 8 139 1
daṣṭalakṣaṇamākhyātaṁ cikitsā cāpyanantaram || 5, 8 139 2
saviṁśamadhyāyaśatametaduktaṁ vibhāgaśaḥ | 5, 8 140 1
ihoddiṣṭānanirdiṣṭānarthān vakṣyāmyathottare || 5, 8 140 2
sanātanatvādvedānāmakṣaratvāttathaiva ca | 5, 8 141 1
tathā dṛṣṭaphalatvācca hitatvād api dehinām || 5, 8 141 2
vāksamūhārthavistārāt pūjitatvācca dehibhiḥ | 5, 8 142 1
cikitsitāt puṇyatamaṁ na kiṁcid api śuśrumaḥ || 5, 8 142 2
ṛṣer indraprabhāvasyāmṛtayoner bhiṣagguroḥ | 5, 8 143 1
dhārayitvā tu vimalaṁ mataṁ paramasaṁmatam | 5, 8 143 2
uktāhārasamācāra iha pretya ca modate || 5, 8 143 3
athāta aupadravikamadhyāyaṁ vyākhyāsyāmaḥ || 6, 1 1 1
yathovāca bhagavān dhanvantariḥ || 6, 1 2 1
adhyāyānāṁ śate viṁśe yaduktamasakṛnmayā | 6, 1 3 1
vakṣyāmi bahudhā samyaguttare 'rthānimāniti || 6, 1 3 2
idānīṁ tat pravakṣyāmi tantramuttaramuttamam | 6, 1 4 1
nikhilenopadiśyante yatra rogāḥ pṛthagvidhāḥ || 6, 1 4 2
śālākyatantrābhihitā videhādhipakīrtitāḥ | 6, 1 5 1
ye ca vistarato dṛṣṭāḥ kumārābādhahetavaḥ || 6, 1 5 2
ṣaṭsu kāyacikitsāsu ye coktāḥ paramarṣibhiḥ | 6, 1 6 1
upasargādayo rogā ye cāpyāgantavaḥ smṛtāḥ || 6, 1 6 2
triṣaṣṭī rasasaṁsargāḥ svasthavṛttaṁ tathaiva ca | 6, 1 7 1
yuktārthā yuktayaścaiva doṣabhedāstathaiva ca || 6, 1 7 2
yatroktā vividhā arthā rogasādhanahetavaḥ | 6, 1 8 1
mahatastasya tantrasya durgādhasyāmbudheriva || 6, 1 8 2
ādāvevottamāṅgasthān rogānabhidadhāmyaham | 6, 1 9 1
saṁkhyayā lakṣaṇaiścāpi sādhyāsādhyakrameṇa ca || 6, 1 9 2
vidyād dvyaṅgulabāhulyaṁ svāṅguṣṭhodarasaṁmitam | 6, 1 10 1
dvyaṅgulaṁ sarvataḥ sārdhaṁ bhiṣaṅnayanabudbudam || 6, 1 10 2
suvṛttaṁ gostanākāraṁ sarvabhūtaguṇodbhavam | 6, 1 11 1
palaṁ bhuvo 'gnito raktaṁ vātāt kṛṣṇaṁ sitaṁ jalāt || 6, 1 11 2
ākāśādaśrumārgāśca jāyante netrabudbude | 6, 1 12 1
dṛṣṭiṁ cātra tathā vakṣye yathā brūyād viśāradaḥ || 6, 1 12 2
netrāyāmatribhāgaṁ tu kṛṣṇamaṇḍalam ucyate | 6, 1 13 1
kṛṣṇāt saptamam icchanti dṛṣṭiṁ dṛṣṭiviśāradāḥ || 6, 1 13 2
maṇḍalāni ca sandhīṁśca paṭalāni ca locane | 6, 1 14 1
yathākramaṁ vijānīyāt pañca ṣaṭ ca ṣaḍeva ca || 6, 1 14 2
pakṣmavartmaśvetakṛṣṇadṛṣṭīnāṁ maṇḍalāni tu | 6, 1 15 1
anupūrvaṁ tu te madhyāścatvāro 'ntyā yathottaram || 6, 1 15 2
pakṣmavartmagataḥ sandhir vartmaśuklagato 'paraḥ | 6, 1 16 1
śuklakṛṣṇagatastvanyaḥ kṛṣṇadṛṣṭigato 'paraḥ | 6, 1 16 2
tataḥ kanīnakagataḥ ṣaṣṭhaścāpāṅgagaḥ smṛtaḥ || 6, 1 16 3
dve vartmapaṭale vidyāccatvāryanyāni cākṣiṇi | 6, 1 17 1
jāyate timiraṁ yeṣu vyādhiḥ paramadāruṇaḥ || 6, 1 17 2
tejojalāśritaṁ bāhyaṁ teṣvanyat piśitāśritam | 6, 1 18 1
medastṛtīyaṁ paṭalamāśritaṁ tvasthi cāparam || 6, 1 18 2
pañcamāṁśasamaṁ dṛṣṭesteṣāṁ bāhulyamiṣyate | 6, 1 19 1
sirāṇāṁ kaṇḍarāṇāṁ ca medasaḥ kālakasya ca || 6, 1 19 2
guṇāḥ kālāt paraḥ śleṣmā bandhane 'kṣṇoḥ sirāyutaḥ | 6, 1 20 1
sirānusāribhir doṣair viguṇairūrdhvamāgataiḥ || 6, 1 20 2
jāyante netrabhāgeṣu rogāḥ paramadāruṇāḥ | 6, 1 21 1
tatrāvilaṁ sasaṁrambham aśrukaṇḍūpadehavat || 6, 1 21 2
gurūṣātodarāgādyair juṣṭaṁ cāvyaktalakṣaṇaiḥ | 6, 1 22 1
saśūlaṁ vartmakośeṣu śūkapūrṇābham eva ca || 6, 1 22 2
vihanyamānaṁ rūpe vā kriyāsvakṣi yathā purā | 6, 1 23 1
dṛṣṭvaiva dhīmān budhyeta doṣeṇādhiṣṭhitaṁ tu tat || 6, 1 23 2
tatra saṁbhavamāsādya yathādoṣaṁ bhiṣagjitam | 6, 1 24 1
vidadhyānnetrajā rogā balavantaḥ syuranyathā || 6, 1 24 2
saṁkṣepataḥ kriyāyogo nidānaparivarjanam | 6, 1 25 1
vātādīnāṁ pratīghātaḥ prokto vistarataḥ punaḥ || 6, 1 25 2
uṣṇābhitaptasya jalapraveśāddūrekṣaṇāt svapnaviparyayācca | 6, 1 26 1
prasaktasaṁrodanakopaśokakleśābhighātādatimaithunācca || 6, 1 26 2
śuktāranālāmlakulatthamāṣaniṣevaṇādvegavinigrahācca | 6, 1 27 1
svedādatho dhūmaniṣevaṇācca chardervighātādvamanātiyogāt || 6, 1 27 2
bāṣpagrahāt sūkṣmanirīkṣaṇācca netre vikārān janayanti doṣāḥ | 6, 1 28 1
vātāddaśa tathā pittāt kaphāccaiva trayodaśa || 6, 1 28 2
raktāt ṣoḍaśa vijñeyāḥ sarvajāḥ pañcaviṁśatiḥ | 6, 1 29 1
tathā bāhyau punardvau ca rogāḥ ṣaṭsaptatiḥ smṛtāḥ | 6, 1 29 2
hatādhimantho nimiṣo dṛṣṭirgambhīrikā ca yā || 6, 1 29 3
yacca vātahataṁ vartma na te sidhyanti vātajāḥ | 6, 1 30 1
yāpyo 'tha tanmayaḥ kācaḥ sādhyāḥ syuḥsānyamārutāḥ || 6, 1 30 2
śuṣkākṣipākādhīmanthasyandamārutaparyayāḥ | 6, 1 31 1
asādhyo hrasvajāḍyo yo jalasrāvaśca paittikaḥ || 6, 1 31 2
parimlāyī ca nīlaśca yāpyaḥ kāco 'tha tanmayaḥ | 6, 1 32 1
abhiṣyando 'dhimantho 'mlādhyuṣitaṁ śuktikā ca yā || 6, 1 32 2
dṛṣṭiḥ pittavidagdhā ca dhūmadarśī ca sidhyati | 6, 1 33 1
asādhyaḥ kaphajaḥ srāvo yāpyaḥ kācaśca tanmayaḥ || 6, 1 33 2
abhiṣyando 'dhimanthaśca balāsagrathitaṁ ca yat | 6, 1 34 1
dṛṣṭiḥ śleṣmavidagdhā ca pothakyo lagaṇaśca yaḥ || 6, 1 34 2
krimigranthipariklinnavartmaśuklārmapiṣṭakāḥ | 6, 1 35 1
śleṣmopanāhaḥ sādhyāstu kathitāḥ śleṣmajeṣu tu || 6, 1 35 2
raktasrāvo 'jakājātaṁ śoṇitārśovraṇānvitam | 6, 1 36 1
śukraṁ na sādhyaṁ kācaśca yāpyastajjaḥ prakīrtitaḥ || 6, 1 36 2
manthasyandau kliṣṭavartma harṣotpātau tathaiva ca | 6, 1 37 1
sirājātāñjanākhyā ca sirājālaṁ ca yat smṛtam || 6, 1 37 2
parvaṇyathāvraṇaṁ śukraṁ śoṇitārmārjunaśca yaḥ | 6, 1 38 1
ete sādhyā vikāreṣu raktajeṣu bhavanti hi || 6, 1 38 2
pūyāsrāvo nākulāndhyam akṣipākātyayo 'lajī | 6, 1 39 1
asādhyāḥ sarvajā yāpyaḥ kācaḥ kopaśca pakṣmaṇaḥ || 6, 1 39 2
vartmāvabandho yo vyādhiḥ sirāsu piḍakā ca yā | 6, 1 40 1
prastāryarmādhimāṁsārma snāyvarmotsaṅginī ca yā || 6, 1 40 2
pūyālasaścārbudaṁ ca śyāvakardamavartmanī | 6, 1 41 1
tathārśovartma śuṣkārśaḥ śarkarāvartma yacca vai || 6, 1 41 2
saśophaś cāpyaśophaśca pāko bahalavartma ca | 6, 1 42 1
aklinnavartma kumbhīkā bisavartma ca sidhyati || 6, 1 42 2
sanimitto 'nimittaśca dvāvasādhyau tu bāhyajau | 6, 1 43 1
ṣaṭsaptatirvikārāṇāmeṣā saṁgrahakīrtitā || 6, 1 43 2
nava sandhyāśrayāsteṣu vartmajāstvekaviṁśatiḥ | 6, 1 44 1
śuklabhāge daśaikaśca catvāraḥ kṛṣṇabhāgajāḥ || 6, 1 44 2
sarvāśrayāḥ saptadaśa dṛṣṭijā dvādaśaiva tu | 6, 1 45 1
bāhyajau dvau samākhyātau rogau paramadāruṇau | 6, 1 45 2
bhūya etān pravakṣyāmi saṁkhyārūpacikitsitaiḥ || 6, 1 45 3
athātaḥ saṁdhigatarogavijñānīyamadhyāyaṁ vyākhyāsyāmaḥ || 6, 2 1 0
yathovāca bhagavān dhanvantariḥ || 6, 2 2 0
pūyālasaḥ sopanāhaḥ srāvāḥ parvaṇikālajī | 6, 2 3 1
krimigranthiśca vijñeyā rogāḥ sandhigatā nava || 6, 2 3 2
pakvaḥ śophaḥ sandhijaḥ saṁsravedyaḥ sāndraṁ pūyaṁ pūti pūyālasaḥ saḥ | 6, 2 4 1
granthirnālpo dṛṣṭisandhāvapākaḥ kaṇḍūprāyo nīrujastūpanāhaḥ || 6, 2 4 2
gatvā sandhīnaśrumārgeṇa doṣāḥ kuryuḥ srāvān rugvihīnān kanīnāt | 6, 2 5 1
tān vai srāvān netranāḍīmathaike tasyā liṅgaṁ kīrtayiṣye caturdhā || 6, 2 5 2
pākaḥ sandhau saṁsravedyaśca pūyaṁ pūyāsrāvo naikarūpaḥ pradiṣṭaḥ | 6, 2 6 1
śvetaṁ sāndraṁ picchilaṁ saṁsravedyaḥ śleṣmāsrāvo nīrujaḥ sa pradiṣṭaḥ || 6, 2 6 2
raktāsrāvaḥ śoṇitotthaḥ saraktamuṣṇaṁ nālpaṁ saṁsravennātisāndram | 6, 2 7 1
pītābhāsaṁ nīlamuṣṇaṁ jalābhaṁ pittāsrāvaḥ saṁsravet sandhimadhyāt || 6, 2 7 2
tāmrā tanvī dāhaśūlopapannā raktājjñeyā parvaṇī vṛttaśophā | 6, 2 8 1
jātā sandhau kṛṣṇaśukle 'lajī syāttasminneva khyāpitā pūrvaliṅgaiḥ || 6, 2 8 2
krimigranthirvartmanaḥ pakṣmaṇaś ca kaṇḍūṁ kuryuḥ krimayaḥ sandhijātāḥ | 6, 2 9 1
nānārūpā vartmaśuklasya sandhau caranto 'ntarnayanaṁ dūṣayanti || 6, 2 9 2
athāto vartmagatarogavijñānīyamadhyāyaṁ vyākhyāsyāmaḥ || 6, 3 1 1
yathovāca bhagavān dhanvantariḥ || 6, 3 2 1
pṛthagdoṣāḥ samastā vā yadā vartmavyapāśrayāḥ | 6, 3 3 1
sirā vyāpyāvatiṣṭhante vartmasvadhikamūrchitāḥ || 6, 3 3 2
vivardhya māṁsaṁ raktaṁ ca tadā vartmavyapāśrayān | 6, 3 4 1
vikārāñjanayantyāśu nāmatastānnibodhata || 6, 3 4 2
utsaṅginyatha kumbhīkā pothakyo vartmaśarkarā | 6, 3 5 1
tathārśovartma śuṣkārśastathaivāñjananāmikā || 6, 3 5 2
bahalaṁ vartma yaccāpi vyādhirvartmāvabandhakaḥ | 6, 3 6 1
kliṣṭakardamavartmākhyau śyāvavartma tathaiva ca || 6, 3 6 2
praklinnamapariklinnaṁ vartma vātahataṁ tu yat | 6, 3 7 1
arbudaṁ nimiṣaścāpi śoṇitārśaśca yat smṛtam || 6, 3 7 2
lagaṇo biśanāmā ca pakṣmakopastathaiva ca | 6, 3 8 1
ekaviṁśatirityete vikārā vartmasaṁśrayāḥ || 6, 3 8 2
nāmabhiste samuddiṣṭā lakṣaṇaistān pracakṣmahe | 6, 3 9 1
abhyantaramukhī bāhyotsaṅge 'dho vartmanaśca yā || 6, 3 9 2
vijñeyotsaṅginī nāma tadrūpapiḍakācitā | 6, 3 10 1
kumbhīkabījapratimāḥ piḍakā yāstu vartmajāḥ || 6, 3 10 2
ādhmāpayanti bhinnā yāḥ kumbhīkapiḍakāstu tāḥ | 6, 3 11 1
srāviṇyaḥ kaṇḍurā gurvyo raktasarṣapasannibhāḥ | 6, 3 11 2
piḍakāśca rujāvatyaḥ pothakya iti saṁjñitāḥ || 6, 3 11 3
piḍakābhiḥ susūkṣmābhir ghanābhirabhisaṁvṛtā | 6, 3 12 1
piḍakā yā kharā sthūlā sā jñeyā vartmaśarkarā || 6, 3 12 2
ervārubījapratimāḥ piḍakā mandavedanāḥ | 6, 3 13 1
sūkṣmāḥ kharāśca vartmasthāstadarśovartma kīrtyate || 6, 3 13 2
dīrgho 'ṅkuraḥ kharaḥ stabdho dāruṇo vartmasaṁbhavaḥ | 6, 3 14 1
vyādhireṣa samākhyātaḥ śuṣkārśa iti saṁjñitaḥ || 6, 3 14 2
dāhatodavatī tāmrā piḍakā vartmasaṁbhavā | 6, 3 15 1
mṛdvī mandarujā sūkṣmā jñeyā sāñjananāmikā || 6, 3 15 2
vartmopacīyate yasya piḍakābhiḥ samantataḥ | 6, 3 16 1
savarṇābhiḥ samābhiśca vidyādbahalavartma tat || 6, 3 16 2
kaṇḍūmatālpatodena vartmaśophena yo naraḥ | 6, 3 17 1
na samaṁ chādayedakṣi bhavedbandhaḥ sa vartmanaḥ || 6, 3 17 2
mṛdvalpavedanaṁ tāmraṁ yadvartma samam eva ca | 6, 3 18 1
akasmācca bhavedraktaṁ kliṣṭavartma tadādiśet || 6, 3 18 2
kliṣṭaṁ punaḥ pittayutaṁ vidahecchoṇitaṁ yadā | 6, 3 19 1
tadā klinnatvamāpannam ucyate vartmakardamaḥ || 6, 3 19 2
yadvartma bāhyato 'ntaśca śyāvaṁ śūnaṁ savedanam | 6, 3 20 1
dāhakaṇḍūparikledi śyāvavartmeti tanmatam || 6, 3 20 2
arujaṁ bāhyataḥ śūnamantaḥ klinnaṁ sravatyapi | 6, 3 21 1
kaṇḍūnistodabhūyiṣṭhaṁ klinnavartma taducyate || 6, 3 21 2
yasya dhautāni dhautāni sambadhyante punaḥ punaḥ | 6, 3 22 1
vartmānyaparipakvāni vidyādaklinnavartma tat || 6, 3 22 2
vimuktasandhi niśceṣṭaṁ vartma yasya na mīlyate | 6, 3 23 1
etadvātahataṁ vidyāt sarujaṁ yadi vārujam || 6, 3 23 2
vartmāntarasthaṁ viṣamaṁ granthibhūtamavedanam | 6, 3 24 1
vijñeyamarbudaṁ puṁsāṁ saraktamavalambitam || 6, 3 24 2
nimeṣaṇīḥ sirā vāyuḥ praviṣṭo vartmasaṁśrayāḥ | 6, 3 25 1
cālayatyati vartmāni nimeṣaḥ sa gado mataḥ || 6, 3 25 2
chinnāśchinnā vivardhante vartmasthā mṛdavo 'ṅkurāḥ | 6, 3 26 1
dāhakaṇḍūrujopetāste 'rśaḥ śoṇitasaṁbhavāḥ || 6, 3 26 2
apākaḥ kaṭhinaḥ sthūlo granthirvartmabhavo 'rujaḥ | 6, 3 27 1
sakaṇḍūḥ picchilaḥ kolapramāṇo lagaṇastu saḥ || 6, 3 27 2
śūnaṁ yadvartma bahubhiḥ sūkṣmaiśchidraiḥ samanvitam | 6, 3 28 1
bisamantarjala iva bisavartmeti tanmatam || 6, 3 28 2
doṣāḥ pakṣmāśayagatāstīkṣṇāgrāṇi kharāṇi ca | 6, 3 29 1
nirvartayanti pakṣmāṇi tair ghuṣṭaṁ cākṣi dūyate || 6, 3 29 2
uddhṛtairuddhṛtaiḥ śāntiḥ pakṣmabhiścopajāyate | 6, 3 30 1
vātātapānaladveṣī pakṣmakopaḥ sa ucyate || 6, 3 30 2
athātaḥ śuklagatarogavijñānīyamadhyāyaṁ vyākhyāsyāmaḥ || 6, 4 1 1
yathovāca bhagavān dhanvantariḥ || 6, 4 2 1
prastāriśuklakṣatajādhimāṁsasrāyvarmasaṁjñāḥ khalu pañca rogāḥ | 6, 4 3 1
syuḥ śuktikā cārjunapiṣṭakau ca jālaṁ sirāṇāṁ piḍakāśca yāḥ syuḥ || 6, 4 3 2
rogā balāsagrathitena sārdhamekādaśākṣṇoḥ khalu śuklabhāge | 6, 4 4 1
prastāri prathitamihārma śuklabhāge vistīrṇaṁ tanu rudhiraprabhaṁ sanīlam || 6, 4 4 2
śuklākhyaṁ mṛdu kathayanti śuklabhāge saśvetaṁ samamiha vardhate cireṇa | 6, 4 5 1
yanmāṁsaṁ pracayam upaiti śuklabhāge padmābhaṁ tadupadiśanti lohitārma || 6, 4 5 2
vistīrṇaṁ mṛdu bahalaṁ yakṛtprakāśaṁ śyāvaṁ vā tad adhikamāṁsajārma vidyāt | 6, 4 6 1
śukle yat piśitam upaiti vṛddhimetat snāyvarmetyabhipaṭhitaṁ kharaṁ prapāṇḍu || 6, 4 6 2
śyāvāḥ syuḥ piśitanibhāśca bindavo ye śuktyābhāḥ sitanayane sa śuktisaṁjñaḥ | 6, 4 7 1
eko yaḥ śaśarudhiropamastu binduḥ śuklastho bhavati tamarjunaṁ vadanti || 6, 4 7 2
utsannaḥ salilanibho 'tha piṣṭaśuklo binduryo bhavati sa piṣṭakaḥ suvṛttaḥ | 6, 4 8 1
jālābhaḥ kaṭhinasiro mahān saraktaḥ saṁtānaḥ smṛta iha jālasaṁjñitastu || 6, 4 8 2
śuklasthāḥ sitapiḍakāḥ sirāvṛtā yāstā vidyādasitasamīpajāḥ sirājāḥ | 6, 4 9 1
kāṁsyābho bhavati site 'mbubindutulyaḥ sa jñeyo 'mṛdurarujo balāsakākhyaḥ || 6, 4 9 2
athātaḥ kṛṣṇagatarogavijñānīyamadhyāyaṁ vyākhyāsyāmaḥ || 6, 5 1 1
yathovāca bhagavān dhanvantariḥ || 6, 5 2 1
yat savraṇaṁ śuklamathāvraṇaṁ vā pākātyayaścāpyajakā tathaiva | 6, 5 3 1
catvāra ete 'bhihitā vikārāḥ kṛṣṇāśrayāḥ saṁgrahataḥ purastāt || 6, 5 3 2
nimagnarūpaṁ hi bhavettu kṛṣṇe sūcyeva viddhaṁ pratibhāti yadvai | 6, 5 4 1
srāvaṁ sraveduṣṇamatīva ruk ca tat savraṇaṁ śukramudāharanti || 6, 5 4 2
dṛṣṭeḥ samīpe na bhavettu yacca na cāvagāḍhaṁ na ca saṁsraveddhi | 6, 5 5 1
avedanāvanna ca yugmaśukraṁ tatsiddhimāpnoti kadācideva || 6, 5 5 2
vicchinnamadhyaṁ piśitāvṛtaṁ vā calaṁ sirāsaktamadṛṣṭikṛcca | 6, 5 6 1
dvitvaggataṁ lohitamantataśca cirotthitaṁ cāpi vivarjanīyam || 6, 5 6 2
uṣṇāśrupātaḥ piḍakā ca kṛṣṇe yasmin bhavenmudganibhaṁ ca śukram | 6, 5 7 1
tadapyasādhyaṁ pravadanti kecidanyacca yattittiripakṣatulyam || 6, 5 7 2
sitaṁ yadā bhātyasitapradeśe syandātmakaṁ nātirugaśruyuktam | 6, 5 8 1
vihāyasīvācchaghanānukāri tadavraṇaṁ sādhyatamaṁ vadanti || 6, 5 8 2
gambhīrajātaṁ bahalaṁ ca śukraṁ cirotthitaṁ cāpi vadanti kṛcchram | 6, 5 9 1
saṁchādyate śvetanibhena sarvaṁ doṣeṇa yasyāsitamaṇḍalaṁ tu || 6, 5 9 2
tam akṣipākātyayam akṣikopasamutthitaṁ tīvrarujaṁ vadanti | 6, 5 10 1
ajāpurīṣapratimo rujāvān salohito lohitapicchilāśruḥ | 6, 5 10 2
vidārya kṛṣṇaṁ pracayo 'bhyupaiti taṁ cājakājātamiti vyavasyet || 6, 5 10 3
athātaḥ sarvagatarogavijñānīyamadhyāyaṁ vyākhyāsyāmaḥ || 6, 6 1 0
yathovāca bhagavān dhanvantariḥ || 6, 6 2 0
syandāstu catvāra ihopadiṣṭāstāvanta eveha tathādhimanthāḥ | 6, 6 3 1
śophānvito 'śophayutaśca pākāvityevamete daśa sampradiṣṭāḥ || 6, 6 3 2
hatādhimantho 'nilaparyayaśca śuṣkākṣipāko 'nyata eva vātaḥ | 6, 6 4 1
dṛṣṭis tathāmlādhyuṣitā sirāṇāmutpātaharṣāvapi sarvabhāgāḥ || 6, 6 4 2
prāyeṇa sarve nayanāmayāstu bhavantyabhiṣyandanimittamūlāḥ | 6, 6 5 1
tasmād abhiṣyandam udīryamāṇam upācaredāśu hitāya dhīmān || 6, 6 5 2
nistodanaṁ stambhanaromaharṣasaṁgharṣapāruṣyaśirobhitāpāḥ | 6, 6 6 1
viśuṣkabhāvaḥ śiśirāśrutā ca vātābhipanne nayane bhavanti || 6, 6 6 2
dāhaprapākau śiśirābhinandā dhūmāyanaṁ bāṣpasamucchrayaśca | 6, 6 7 1
uṣṇāśrutā pītakanetratā ca pittābhipanne nayane bhavanti || 6, 6 7 2
uṣṇābhinandā gurutākṣiśophaḥ kaṇḍūpadehau sitatātiśaityam | 6, 6 8 1
srāvo muhuḥ picchila eva cāpi kaphābhipanne nayane bhavanti || 6, 6 8 2
tāmrāśrutā lohitanetratā ca rājyaḥ samantādatilohitāśca | 6, 6 9 1
pittasya liṅgāni ca yāni tāni raktābhipanne nayane bhavanti || 6, 6 9 2
vṛddhairetairabhiṣyandair narāṇāmakriyāvatām | 6, 6 10 1
tāvantastvadhimanthāḥ syurnayane tīvravedanāḥ || 6, 6 10 2
utpāṭyata ivātyarthaṁ netraṁ nirmathyate tathā | 6, 6 11 1
śiraso'rdhaṁ ca taṁ vidyādadhimanthaṁ svalakṣaṇaiḥ || 6, 6 11 2
netramutpāṭyata iva mathyate 'raṇivacca yat | 6, 6 12 1
saṁgharṣatodanirbhedamāṁsasaṁrabdham āvilam || 6, 6 12 2
kuñcanāsphoṭanādhmānavepathuvyathanair yutam | 6, 6 13 1
śiraso'rdhaṁ ca yena syādadhimanthaḥ sa mārutāt || 6, 6 13 2
raktarājicitaṁ srāvi vahninevāvadahyate | 6, 6 14 1
yakṛtpiṇḍopamaṁ dāhi kṣāreṇāktam iva kṣatam || 6, 6 14 2
prapakvocchūnavartmāntaṁ sasvedaṁ pītadarśanam | 6, 6 15 1
mūrcchāśirodāhayutaṁ pittenākṣyadhimanthitam || 6, 6 15 2
śophavan nātisaṁrabdhaṁ srāvakaṇḍūsamanvitam | 6, 6 16 1
śaityagauravapaicchilyadūṣikāharṣaṇānvitam || 6, 6 16 2
rūpaṁ paśyati duḥkhena pāṁśupūrṇamivāvilam | 6, 6 17 1
nāsādhmānaśiroduḥkhayutaṁ śleṣmādhimanthitam || 6, 6 17 2
bandhujīvapratīkāśaṁ tāmyati sparśanākṣamam | 6, 6 18 1
raktāsrāvaṁ sanistodaṁ paśyatyagninibhā diśaḥ || 6, 6 18 2
raktamagnāriṣṭavacca kṛṣṇabhāgaśca lakṣyate | 6, 6 19 1
yaddīptaṁ raktaparyantaṁ tadraktenādhimanthitam || 6, 6 19 2
hanyāddṛṣṭiṁ saptarātrāt kaphottho 'dhīmantho 'sṛksaṁbhavaḥ pañcarātrāt | 6, 6 20 1
ṣaḍrātrādvai mārutottho nihanyānmithyācārāt paittikaḥ sadya eva || 6, 6 20 2
kaṇḍūpadehāśruyutaḥ pakvodumbarasannibhaḥ | 6, 6 21 1
dāhasaṁharṣatāmratvaśophanistodagauravaiḥ || 6, 6 21 2
juṣṭo muhuḥ sraveccāsramuṣṇaśītāmbu picchilam | 6, 6 22 1
saṁrambhī pacyate yaśca netrapākaḥ saśophajaḥ || 6, 6 22 2
śophahīnāni liṅgāni netrapāke tvaśophaje | 6, 6 23 1
upekṣaṇādakṣi yadādhimantho vātātmakaḥ sādayati prasahya | 6, 6 23 2
rujābhirugrābhirasādhya eṣa hatādhimanthaḥ khalu nāma rogaḥ || 6, 6 23 3
antaḥsirāṇāṁ śvasanaḥ sthito dṛṣṭiṁ pratikṣipan | 6, 6 24 1
hatādhimanthaṁ janayettamasādhyaṁ vidurbudhāḥ || 6, 6 24 2
pakṣmadvayākṣibhruvam āśritastu yatrānilaḥ saṁcarati praduṣṭaḥ | 6, 6 25 1
paryāyaśaścāpi rujaḥ karoti taṁ vātaparyāyamudāharanti || 6, 6 25 2
yat kūṇitaṁ dāruṇarūkṣavartma vilokane cāviladarśanaṁ yat | 6, 6 26 1
sudāruṇaṁ yat pratibodhane ca śuṣkākṣipākopahataṁ tadakṣi || 6, 6 26 2
yasyāvaṭūkarṇaśirohanustho manyāgato vāpyanilo 'nyato vā | 6, 6 27 1
kuryādrujo 'ti bhruvi locane vā tamanyatovātamudāharanti || 6, 6 27 2
amlena bhuktena vidāhinā ca saṁchādyate sarvata eva netram | 6, 6 28 1
śophānvitaṁ lohitakaiḥ sanīlair etādṛg amlādhyuṣitaṁ vadanti || 6, 6 28 2
avedanā vāpi savedanā vā yasyākṣirājyo hi bhavanti tāmrāḥ | 6, 6 29 1
muhurvirajyanti ca tāḥ samantād vyādhiḥ sirotpāta iti pradiṣṭaḥ || 6, 6 29 2
mohāt sirotpāta upekṣitastu jāyeta rogastu sirāpraharṣaḥ | 6, 6 30 1
tāmrācchamasraṁ sravati pragāḍhaṁ tathā na śaknotyabhivīkṣituṁ ca || 6, 6 30 2
athāto dṛṣṭigatarogavijñānīyamadhyāyaṁ vyākhyāsyāmaḥ || 6, 7 1 1
yathovāca bhagavān dhanvantariḥ || 6, 7 2 1
masūradalamātrāṁ tu pañcabhūtaprasādajām | 6, 7 3 1
khadyotavisphuliṅgābhāmiddhāṁ tejobhiravyayaiḥ || 6, 7 3 2
āvṛtāṁ paṭalenākṣṇor bāhyena vivarākṛtim | 6, 7 4 1
śītasātmyāṁ nṛṇāṁ dṛṣṭimāhur nayanacintakāḥ || 6, 7 4 2
rogāṁstadāśrayān ghorān ṣaṭ ca ṣaṭ ca pracakṣmahe | 6, 7 5 1
paṭalānupraviṣṭasya timirasya ca lakṣaṇam || 6, 7 5 2
sirābhirabhisamprāpya viguṇo 'bhyantare bhṛśam | 6, 7 6 1
prathame paṭale doṣo yasya dṛṣṭau vyavasthitaḥ || 6, 7 6 2
avyaktāni sa rūpāṇi sarvāṇyeva prapaśyati | 6, 7 7 1
dṛṣṭirbhṛśaṁ vihvalati dvitīyaṁ paṭalaṁ gate || 6, 7 7 2
makṣikā maśakān keśāñjālakāni ca paśyati | 6, 7 8 1
maṇḍalāni patākāṁśca marīcīḥ kuṇḍalāni ca || 6, 7 8 2
pariplavāṁśca vividhān varṣamabhraṁ tamāṁsi ca | 6, 7 9 1
dūrasthānyapi rūpāṇi manyate ca samīpataḥ || 6, 7 9 2
samīpasthāni dūre ca dṛṣṭergocaravibhramāt | 6, 7 10 1
yatnavān api cātyarthaṁ sūcīpāśaṁ na paśyati || 6, 7 10 2
ūrdhvaṁ paśyati nādhastāttṛtīyaṁ paṭalaṁ gate | 6, 7 11 1
mahāntyapi ca rūpāṇi chāditānīva vāsasā || 6, 7 11 2
karṇanāsākṣiyuktāni viparītāni vīkṣate | 6, 7 12 1
yathādoṣaṁ ca rajyeta dṛṣṭirdoṣe balīyasi || 6, 7 12 2
adhaḥsthite samīpasthaṁ dūrasthaṁ coparisthite | 6, 7 13 1
pārśvasthite tathā doṣe pārśvasthāni na paśyati || 6, 7 13 2
samantataḥ sthite doṣe saṁkulānīva paśyati | 6, 7 14 1
dṛṣṭimadhyagate doṣe sa ekaṁ manyate dvidhā || 6, 7 14 2
dvidhāsthite tridhā paśyedbahudhā cānavasthite | 6, 7 15 1
timirākhyaḥ sa vai doṣaḥ caturthaṁ paṭalaṁ gataḥ || 6, 7 15 2
ruṇaddhi sarvato dṛṣṭiṁ liṅganāśaḥ sa ucyate | 6, 7 16 1
tasminn api tamobhūte nātirūḍhe mahāgade || 6, 7 16 2
candrādityau sanakṣatrāvantarīkṣe ca vidyutaḥ | 6, 7 17 1
nirmalāni ca tejāṁsi bhrājiṣṇūni ca paśyati || 6, 7 17 2
sa eva liṅganāśastu nīlikākācasaṁjñitaḥ | 6, 7 18 1
tatra vātena rūpāṇi bhramantīva sa paśyati || 6, 7 18 2
āvilānyaruṇābhāni vyāviddhāni ca mānavaḥ | 6, 7 19 1
pittenādityakhadyotaśakracāpataḍidguṇān || 6, 7 19 2
śikhibarhavicitrāṇi nīlakṛṣṇāni paśyati | 6, 7 20 1
kaphena paśyedrūpāṇi snigdhāni ca sitāni ca || 6, 7 20 2
gauracāmaragaurāṇi śvetābhrapratimāni ca | 6, 7 21 1
paśyedasūkṣmāṇyatyarthaṁ vyabhre caivābhrasaṁplavam || 6, 7 21 2
salilaplāvitānīva parijāḍyāni mānavaḥ | 6, 7 22 1
tathā raktena raktāni tamāṁsi vividhāni ca || 6, 7 22 2
haritaśyāvakṛṣṇāni dhūmadhūmrāṇi cekṣate | 6, 7 23 1
sannipātena citrāṇi viplutāni ca paśyati || 6, 7 23 2
bahudhā vā dvidhā vāpi sarvāṇyeva samantataḥ | 6, 7 24 1
hīnādhikāṅgānyathavā jyotīṁṣyapi ca paśyati || 6, 7 24 2
pittaṁ kuryāt parimlāyi mūrchitaṁ raktatejasā | 6, 7 25 1
pītā diśastathodyantamādityam iva paśyati || 6, 7 25 2
vikīryamāṇān khadyotair vṛkṣāṁstejobhireva ca | 6, 7 26 1
vakṣyāmi ṣaḍvidhaṁ rāgair liṅganāśamataḥ param || 6, 7 26 2
rāgo 'ruṇo mārutajaḥ pradiṣṭaḥ pittāt parimlāyyathavāpi nīlaḥ | 6, 7 27 1
kaphāt sitaḥ śoṇitajastu raktaḥ samastadoṣo 'tha vicitrarūpaḥ || 6, 7 27 2
raktajaṁ maṇḍalaṁ dṛṣṭau sthūlakācānalaprabham | 6, 7 28 1
parimlāyini roge syānmlāyyānīlaṁ ca maṇḍalam || 6, 7 28 2
doṣakṣayāt kadācit syātsvayaṁ tatra ca darśanam | 6, 7 29 1
aruṇaṁ maṇḍalaṁ vātāccañcalaṁ paruṣaṁ tathā || 6, 7 29 2
pittānmaṇḍalamānīlaṁ kāṁsyābhaṁ pītam eva vā | 6, 7 30 1
śleṣmaṇā bahalaṁ snigdhaṁ śaṅkhakundendupāṇḍuram || 6, 7 30 2
calatpadmapalāśasthaḥ śuklo bindurivāmbhasaḥ | 6, 7 31 1
saṁkucatyātape 'tyarthaṁ chāyāyāṁ vistṛto bhavet || 6, 7 31 2
mṛdyamāne ca nayane maṇḍalaṁ tadvisarpati | 6, 7 32 1
pravālapadmapatrābhaṁ maṇḍalaṁ śoṇitātmakam || 6, 7 32 2
dṛṣṭirāgo bhaveccitro liṅganāśe tridoṣaje | 6, 7 33 1
yathāsvaṁ doṣaliṅgāni sarveṣveva bhavanti hi || 6, 7 33 2
ṣaḍ liṅganāśāḥ ṣaḍime ca rogā dṛṣṭyāśrayāḥ ṣaṭ ca ṣaḍeva ca syuḥ | 6, 7 34 1
tathā naraḥ pittavidagdhadṛṣṭiḥ kaphena cānyastvatha dhūmadarśī || 6, 7 34 2
yo hrasvajāḍyo nakulāndhatā ca gambhīrasaṁjñā ca tathaiva dṛṣṭiḥ | 6, 7 35 1
pittena duṣṭena gatena dṛṣṭiṁ pītā bhavedyasya narasya dṛṣṭiḥ || 6, 7 35 2
pītāni rūpāṇi ca manyate yaḥ sa mānavaḥ pittavidagdhadṛṣṭiḥ | 6, 7 36 1
prāpte tṛtīyaṁ paṭalaṁ tu doṣe divā na paśyenniśi vīkṣate ca || 6, 7 36 2
rātrau sa śītānugṛhītadṛṣṭiḥ pittālpabhāvād api tāni paśyet | 6, 7 37 1
tathā naraḥ śleṣmavidagdhadṛṣṭistānyeva śuklāni hi manyate tu || 6, 7 37 2
triṣu sthito'lpaḥ paṭaleṣu doṣo naktāndhyamāpādayati prasahya | 6, 7 38 1
divā sa sūryānugṛhītacakṣurīkṣeta rūpāṇi kaphālpabhāvāt || 6, 7 38 2
śokajvarāyāsaśiro'bhitāpair abhyāhatā yasya narasya dṛṣṭiḥ | 6, 7 39 1
sadhūmakān paśyati sarvabhāvāṁstaṁ dhūmadarśīti vadanti rogam || 6, 7 39 2
sa hrasvajāḍyo divaseṣu kṛcchrāddhrasvāni rūpāṇi ca yena paśyet | 6, 7 40 1
vidyotate yena narasya dṛṣṭirdoṣābhipannā nakulasya yadvat || 6, 7 40 2
citrāṇi rūpāṇi divā sa paśyet sa vai vikāro nakulāndhyasaṁjñaḥ | 6, 7 41 1
dṛṣṭirvirūpā śvasanopasṛṣṭā saṁkucyate 'bhyantarataśca yāti || 6, 7 41 2
rujāvagāḍhā ca tamakṣirogaṁ gambhīriketi pravadanti tajjñāḥ | 6, 7 42 1
bāhyau punardvāviha sampradiṣṭau nimittataścāpyanimittataśca || 6, 7 42 2
nimittatastatra śiro'bhitāpājjñeyas tvabhiṣyandanidarśanaiśca | 6, 7 43 1
surarṣigandharvamahoragāṇāṁ saṁdarśanenāpi ca bhāsvarāṇām || 6, 7 43 2
hanyeta dṛṣṭirmanujasya yasya sa liṅganāśastvanimittasaṁjñaḥ | 6, 7 44 1
tatrākṣi vispaṣṭamivāvabhāti vaidūryavarṇā vimalā ca dṛṣṭiḥ || 6, 7 44 2
vidīryate sīdati hīyate vā nṝṇām abhīghātahatā tu dṛṣṭiḥ || 6, 7 45 1
ityete nayanagatā mayā vikārāḥ saṁkhyātāḥ pṛthagiha ṣaṭ ca saptatiśca | 6, 7 46 1
eteṣāṁ pṛthagiha vistareṇa sarvaṁ vakṣye 'haṁ tadanu cikitsitaṁ yathāvat || 6, 7 46 2
athātaścikitsitapravibhāgavijñānīyamadhyāyaṁ vyākhyāsyāmaḥ || 6, 8 1 1
yathovāca bhagavān dhanvantariḥ || 6, 8 2 1
ṣaṭsaptatirye 'bhihitā vyādhayo nāmalakṣaṇaiḥ | 6, 8 3 1
cikitsitamidaṁ teṣāṁ samāsavyāsataḥ śṛṇu || 6, 8 3 2
chedyāsteṣu daśaikaśca nava lekhyāḥ prakīrtitāḥ | 6, 8 4 1
bhedyāḥ pañca vikārāḥ syurvyadhyāḥ pañcadaśaiva tu || 6, 8 4 2
dvādaśāśastrakṛtyāśca yāpyāḥ sapta bhavanti hi | 6, 8 5 1
rogā varjayitavyāḥ syurdaśa pañca ca jānatā | 6, 8 5 2
asādhyau vā bhavetāṁ tu yāpyau cāgantusaṁjñitau || 6, 8 5 3
arśo'nvitaṁ bhavati vartma tu yattathārśaḥ śuṣkaṁ tathārbudamatho piḍakāḥ sirājāḥ | 6, 8 6 1
jālaṁ sirājam api pañcavidhaṁ tathārma chedyā bhavanti saha parvaṇikāmayena || 6, 8 6 2
utsaṅginī bahalakardamavartmanī ca śyāvaṁ ca yacca paṭhitaṁ tviha baddhavartma | 6, 8 7 1
kliṣṭaṁ ca pothakiyutaṁ khalu yacca vartma kumbhīkinī ca saha śarkarayā ca lekhyāḥ || 6, 8 7 2
śleṣmopanāhalagaṇau ca bisaṁ ca bhedyā granthiśca yaḥ kṛmikṛto 'ñjananāmikā ca | 6, 8 8 1
ādau sirā nigaditāstu yayoḥ prayoge pākau ca yau nayanayoḥ pavano 'nyataśca || 6, 8 8 2
pūyālasānilaviparyayamanthasaṁjñāḥ syandāstu yantyupaśamaṁ hi sirāvyadhena | 6, 8 9 1
śuṣkākṣipākakaphapittavidagdhadṛṣṭiṣvamlākhyaśukrasahitārjunapiṣṭakeṣu || 6, 8 9 2
aklinnavartmahutabhugdhvajadarśiśuktipraklinnavartmasu tathaiva balāsasaṁjñe | 6, 8 10 1
āgantunāmayayugena ca dūṣitāyāṁ dṛṣṭau na śastrapatanaṁ pravadanti tajjñāḥ || 6, 8 10 2
saṁpaśyataḥ ṣaḍ api ye 'bhihitāstu kācāste pakṣmakopasahitāstu bhavanti yāpyāḥ | 6, 8 11 1
catvāra eva pavanaprabhavāstvasādhyā dvau pittajau kaphanimittaja eka eva | 6, 8 11 2
aṣṭārdhakā rudhirajāśca gadāstridoṣāstāvanta eva gaditāvapi bāhyajau dvau || 6, 8 11 3
athāto vātābhiṣyandapratiṣedhaṁ vyākhyāsyāmaḥ || 6, 9 1 0
yathovāca bhagavān dhanvantariḥ || 6, 9 2 0
purāṇasarpiṣā snigdhau syandādhīmanthapīḍitau | 6, 9 3 1
svedayitvā yathānyāyaṁ sirāmokṣeṇa yojayet || 6, 9 3 2
sampādayedbastibhistu samyak snehavirecitau | 6, 9 4 1
tarpaṇaiḥ puṭapākaiśca dhūmairāścyotanaistathā || 6, 9 4 2
nasyasnehaparīṣekaiḥ śirobastibhireva ca | 6, 9 5 1
vātaghnānūpajalajamāṁsāmlakvāthasecanaiḥ || 6, 9 5 2
snehaiścaturbhiruṣṇaiśca tatpītāmbaradhāraṇaiḥ | 6, 9 6 1
payobhir vesavāraiśca sālvaṇaiḥ pāyasaistathā || 6, 9 6 2
bhiṣak sampādayedetāvupanāhaiśca pūjitaiḥ | 6, 9 7 1
grāmyānūpaudakarasaiḥ snigdhaiḥ phalarasānvitaiḥ || 6, 9 7 2
susaṁskṛtaiḥ payobhiśca tayorāhāra iṣyate | 6, 9 8 1
tathā copari bhaktasya sarpiḥ pānaṁ praśasyate || 6, 9 8 2
triphalākvāthasaṁsiddhaṁ kevalaṁ jīrṇam eva vā | 6, 9 9 1
siddhaṁ vātaharaiḥ kṣīraṁ prathamena gaṇena vā || 6, 9 9 2
snehāstailādvinā siddhā vātaghnaistarpaṇe hitāḥ | 6, 9 10 1
snaihikaḥ puṭapākaśca dhūmo nasyaṁ ca tadvidham || 6, 9 10 2
nasyādiṣu sthirākṣīramadhuraistailamiṣyate | 6, 9 11 1
eraṇḍapallave mūle tvaci vājaṁ payaḥ śṛtam || 6, 9 11 2
kaṇṭakāryāśca mūleṣu sukhoṣṇaṁ secane hitam | 6, 9 12 1
saindhavodīcyayaṣṭyāhvapippalībhiḥ śṛtaṁ payaḥ || 6, 9 12 2
hitamardhodakaṁ seke tathāścyotanam eva ca | 6, 9 13 1
hrīveravakramañjiṣṭhodumbaratvakṣu sādhitam || 6, 9 13 2
sāmbhaśchāgaṁ payo vāpi śūlāścyotanamuttamam | 6, 9 14 1
madhukaṁ rajanīṁ pathyāṁ devadāruṁ ca peṣayet || 6, 9 14 2
ājena payasā śreṣṭhamabhiṣyande tadañjanam | 6, 9 15 1
gairikaṁ saindhavaṁ kṛṣṇāṁ nāgaraṁ ca yathottaram || 6, 9 15 2
dviguṇaṁ piṣṭamadbhistu guṭikāñjanamiṣyate | 6, 9 16 1
snehāñjanaṁ hitaṁ cātra vakṣyate tadyathāvidhi || 6, 9 16 2
rogo yaścānyatovāto yaśca mārutaparyayaḥ | 6, 9 17 1
anenaiva vidhānena bhiṣak tāvapi sādhayet || 6, 9 17 2
pūrvabhaktaṁ hitaṁ sarpiḥ kṣīraṁ vāpyatha bhojane | 6, 9 18 1
vṛkṣādanyāṁ kapitthe ca pañcamūle mahatyapi || 6, 9 18 2
sakṣīraṁ karkaṭarase siddhaṁ cātra ghṛtaṁ pibet | 6, 9 19 1
siddhaṁ vā hitamatrāhuḥ pattūrārtagalāgnikaiḥ || 6, 9 19 2
sakṣīraṁ meṣaśṛṅgyā vā sarpirvīratareṇa vā | 6, 9 20 1
saindhavaṁ dāru śuṇṭhī ca mātuluṅgaraso ghṛtam || 6, 9 20 2
stanyodakābhyāṁ kartavyaṁ śuṣkapāke tadañjanam | 6, 9 21 1
pūjitaṁ sarpiṣaścātra pānamakṣṇośca tarpaṇam || 6, 9 21 2
ghṛtena jīvanīyena nasyaṁ tailena cāṇunā | 6, 9 22 1
pariṣeke hitaṁ cātra payaḥ śītaṁ sasaindhavam || 6, 9 22 2
rajanīdārusiddhaṁ vā saindhavena samāyutam | 6, 9 23 1
sarpiryutaṁ stanyaghṛṣṭamañjanaṁ vā mahauṣadham || 6, 9 23 2
vasā vānūpajalajā saindhavena samāyutā | 6, 9 24 1
nāgaronmiśritā kiṁcicchuṣkapāke tadañjanam || 6, 9 24 2
pavanaprabhavā rogā ye keciddṛṣṭināśanāḥ | 6, 9 25 1
bījenānena matimān teṣu karma prayojayet || 6, 9 25 2
athātaḥ pittābhiṣyandapratiṣedhaṁ vyākhyāsyāmaḥ || 6, 10 1 1
yathovāca bhagavān dhanvantariḥ || 6, 10 2 1
pittasyande paittike cādhimanthe raktāsrāvaḥ sraṁsanaṁ cāpi kāryam | 6, 10 3 1
akṣṇoḥ sekālepanasyāñjanāni paitte ca syādyadvisarpe vidhānam || 6, 10 3 2
gundrāṁ śāliṁ śaivalaṁ śailabhedaṁ dārvīmelāmutpalaṁ rodhramabhram | 6, 10 4 1
padmātpatraṁ śarkarā darbhamikṣuṁ tālaṁ rodhraṁ vetasaṁ padmakaṁ ca || 6, 10 4 2
drākṣāṁ kṣaudraṁ candanaṁ yaṣṭikāhvaṁ yoṣitkṣīraṁ rātryanante ca piṣṭvā | 6, 10 5 1
sarpiḥ siddhaṁ tarpaṇe sekanasye śastaṁ kṣīraṁ siddhameteṣu cājam || 6, 10 5 2
yojyo vargo vyasta eṣo 'nyathā vā samyaṅnasye 'ṣṭārdhasaṁkhye 'pi nityam | 6, 10 6 1
kriyāḥ sarvāḥ pittaharyaḥ praśastāstryahāccordhvaṁ kṣīrasarpiśca nasyam || 6, 10 6 2
pālāśaṁ syācchoṇitaṁ cāñjanārthe śallakyā vā śarkarākṣaudrayuktam | 6, 10 7 1
rasakriyāṁ śarkarākṣaudrayuktāṁ pālindyāṁ vā madhuke vāpi kuryāt || 6, 10 7 2
mustā phenaḥ sāgarasyotpalaṁ ca kṛmighnailādhātribījādrasaśca | 6, 10 8 1
tālīśailāgairikośīraśaṅkhairevaṁ yuñjyādañjanaṁ stanyapiṣṭaiḥ || 6, 10 8 2
cūrṇaṁ kuryādañjanārthe raso vā stanyopeto dhātakīsyandanābhyām | 6, 10 9 1
yoṣitstanyaṁ śātakumbhaṁ vighṛṣṭaṁ kṣaudropetaṁ kaiṁśukaṁ cāpi puṣpam || 6, 10 9 2
rodhraṁ drākṣāṁ śarkarāmutpalaṁ ca nāryāḥ kṣīre yaṣṭikāhvaṁ vacāṁ ca | 6, 10 10 1
piṣṭvā kṣīre varṇakasya tvacaṁ ca toyonmiśre candanodumbare ca || 6, 10 10 2
kāryaḥ phenaḥ sāgarasyāñjanārthe nārīstanye mākṣike cāpi ghṛṣṭaḥ | 6, 10 11 1
yoṣitstanye sthāpitaṁ yaṣṭikāhvaṁ rodhraṁ drākṣāṁ śarkarāmutpalaṁ ca || 6, 10 11 2
kṣaumābaddhaṁ pathyamāścyotane vā sarpirghṛṣṭaṁ yaṣṭikāhvaṁ sarodhram | 6, 10 12 1
toyonmiśrāḥ kāśmarīdhātripathyāstadvaccāhuḥ kaṭphalaṁ cāmbunaiva || 6, 10 12 2
eṣo 'mlākhye 'nukramaścāpi śuktau kāryaḥ sarvaḥ syātsirāmokṣavarjyaḥ || 6, 10 13 1
sarpiḥ peyaṁ traiphalaṁ tailvakaṁ vā peyaṁ vā syāt kevalaṁ yat purāṇam | 6, 10 14 1
doṣe 'dhastācchuktikāyāmapāste śītair dravyairañjanaṁ kāryamāśu || 6, 10 14 2
vaidūryaṁ yat sphāṭikaṁ vaidrumaṁ ca mauktaṁ śāṅkhaṁ rājataṁ śātakumbham | 6, 10 15 1
cūrṇaṁ sūkṣmaṁ śarkarākṣaudrayuktaṁ śuktiṁ hanyādañjanaṁ caitadāśu || 6, 10 15 2
yuñjyāt sarpirdhūmadarśī narastu śeṣaṁ kuryādraktapitte vidhānam | 6, 10 16 1
yaccaivānyat pittahṛccāpi sarvaṁ yadvīsarpe paittike vai vidhānam || 6, 10 16 2
athātaḥ śleṣmābhiṣyandapratiṣedhaṁ vyākhyāsyāmaḥ || 6, 11 1 0
yathovāca bhagavān dhanvantariḥ || 6, 11 2 0
syandādhimanthau kaphajau pravṛddhau jayet sirāṇāmatha mokṣaṇena | 6, 11 3 1
svedāvapīḍāñjanadhūmasekapralepayogaiḥ kavalagrahaiśca || 6, 11 3 2
rūkṣaistathāścyotanasaṁvidhānaistathaiva rūkṣaiḥ puṭapākayogaiḥ | 6, 11 4 1
tryahāt tryahāccāpyapatarpaṇānte prātastayostiktaghṛtaṁ praśastam || 6, 11 4 2
tadannapānaṁ ca samācareddhi yacchleṣmaṇo naiva karoti vṛddhim | 6, 11 5 1
kuṭannaṭāsphoṭaphaṇijjhabilvapattūrapilvarkakapitthabhaṅgaiḥ || 6, 11 5 2
svedaṁ vidadhyāt athavānulepaṁ barhiṣṭhaśuṇṭhīsurakāṣṭhakuṣṭhaiḥ | 6, 11 6 1
sindhūtthahiṅgutriphalāmadhūkaprapauṇḍarīkāñjanatutthatāmraiḥ || 6, 11 6 2
piṣṭair jalenāñjanavartayaḥ syuḥ pathyāharidrāmadhukāñjanair vā | 6, 11 7 1
trīṇyūṣaṇāni triphalā haridrā viḍaṅgasāraśca samāni ca syuḥ || 6, 11 7 2
barhiṣṭhakuṣṭhāmarakāṣṭhaśaṅkhapāṭhāmalavyoṣamanaḥśilāśca | 6, 11 8 1
piṣṭvāmbunā vā kusumāni jātikarañjaśobhāñjanajāni yuñjyāt || 6, 11 8 2
phalaṁ prakīryādathavāpi śigroḥ puṣpaṁ ca tulyaṁ bṛhatīdvayasya | 6, 11 9 1
rasāñjanaṁ saindhavacandanaṁ ca manaḥśilāle laśunaṁ ca tulyam || 6, 11 9 2
piṣṭvāñjanārthe kaphajeṣu dhīmān vartīrvidadhyānnayanāmayeṣu | 6, 11 10 1
roge balāsagrathite 'ñjanaṁ jñaiḥ kartavyametat suviśuddhakāye || 6, 11 10 2
nīlān yavān gavyapayo 'nupītān śalākinaḥ śuṣkatanūn vidahya | 6, 11 11 1
tathārjakāsphotakapitthabilvanirguṇḍijātīkusumāni caiva || 6, 11 11 2
tatkṣāravatsaindhavatuttharocanaṁ pakvaṁ vidadhyādatha lohanāḍyām | 6, 11 12 1
etadbalāsagrathite 'ñjanaṁ syādeṣo 'nukalpastu phaṇijjhakādau || 6, 11 12 2
mahauṣadhaṁ māgadhikāṁ ca mustāṁ sasaindhavaṁ yanmaricaṁ ca śuklam | 6, 11 13 1
tanmātuluṅgasvarasena piṣṭaṁ netrāñjanaṁ piṣṭakamāśu hanyāt || 6, 11 13 2
phale bṛhatyā magadhodbhavānāṁ nidhāya kalkaṁ phalapākakāle | 6, 11 14 1
srotojayuktaṁ ca taduddhṛtaṁ syāttadvattu piṣṭe vidhireṣa cāpi || 6, 11 14 2
vārtākaśigrvindrasurāpaṭolakirātatiktāmalakīphaleṣu | 6, 11 15 1
kāsīsasāmudrarasāñjanāni jātyāstathā kṣārakameva cāpi || 6, 11 15 2
praklinnavartmanyupadiśyate tu yogāñjanaṁ tanmadhunāvaghṛṣṭam | 6, 11 16 1
nādeyamagryaṁ maricaṁ ca śuklaṁ nepālajātā ca samapramāṇā || 6, 11 16 2
samātuluṅgadrava eṣa yogaḥ kaṇḍūṁ nihanyāt sakṛdañjanena | 6, 11 17 1
saśṛṅgaveraṁ suradāru mustaṁ sindhuprabhūtaṁ mukulāni jātyāḥ || 6, 11 17 2
surāprapiṣṭaṁ tvidamañjanaṁ hi kaṇḍvāṁ ca śophe ca hitaṁ vadanti | 6, 11 18 1
syandādhimanthakramamācarecca sarveṣu caiteṣu sadāpramattaḥ || 6, 11 18 2
athāto raktābhiṣyandapratiṣedhaṁ vyākhyāsyāmaḥ || 6, 12 1 0
yathovāca bhagavān dhanvantariḥ || 6, 12 2 0
manthaṁ syandaṁ sirotpātaṁ sirāharṣaṁ ca raktajam | 6, 12 3 1
ekenaiva vidhānena cikitseccaturo gadān || 6, 12 3 2
vyādhyārtāṁścaturo 'pyetān snigdhānkaumbhena sarpiṣā | 6, 12 4 1
rasairudārairathavā sirāmokṣeṇa yojayet || 6, 12 4 2
viriktānāṁ prakāmaṁ ca śirāṁsyeṣāṁ viśodhayet | 6, 12 5 1
vairecanikasiddhena sitāyuktena sarpiṣā || 6, 12 5 2
tataḥ pradehāḥ pariṣecanāni nasyāni dhūmāśca yathāsvameva | 6, 12 6 1
āścyotanābhyañjanatarpaṇāni snigdhāśca kāryāḥ puṭapākayogāḥ || 6, 12 6 2
nīlotpalośīrakaṭaṅkaṭerīkālīyayaṣṭīmadhumustarodhraiḥ | 6, 12 7 1
sapadmakair dhautaghṛtapradigdhair akṣṇoḥ pralepaṁ paritaḥ prakuryāt || 6, 12 7 2
rujāyāṁ cāpyatibhṛśaṁ svedāśca mṛdavo hitāḥ | 6, 12 8 1
akṣṇoḥ samantataḥ kāryaṁ pātanaṁ ca jalaukasām || 6, 12 8 2
ghṛtasya mahatī mātrā pītā cārtiṁ niyacchati | 6, 12 9 1
pittābhiṣyandaśamano vidhiścāpyupapāditaḥ || 6, 12 9 2
kaśerumadhukābhyāṁ vā cūrṇamambarasaṁvṛtam | 6, 12 10 1
nyastam apsv āntarikṣāsu hitamāścyotanaṁ bhavet || 6, 12 10 2
pāṭalyarjunaśrīparṇīdhātakīdhātribilvataḥ | 6, 12 11 1
puṣpāṇyatha bṛhatyośca bimbīloṭācca tulyaśaḥ || 6, 12 11 2
samañjiṣṭhāni madhunā piṣṭānīkṣurasena vā | 6, 12 12 1
raktābhiṣyandaśāntyarthametadañjanamiṣyate || 6, 12 12 2
candanaṁ kumudaṁ patraṁ śilājatu sakuṅkumam | 6, 12 13 1
ayastāmrarajastutthaṁ nimbaniryāsamañjanam || 6, 12 13 2
trapu kāṁsyamalaṁ cāpi piṣṭvā puṣparasena tu | 6, 12 14 1
vipulā yāḥ kṛtā vartyaḥ pūjitāścāñjane sadā || 6, 12 14 2
syādañjanaṁ ghṛtaṁ kṣaudraṁ sirotpātasya bheṣajam | 6, 12 15 1
tadvatsaindhavakāsīsaṁ stanyaghṛṣṭaṁ ca pūjitam || 6, 12 15 2
madhunā śaṅkhanaipālītutthadārvyaḥ sasaindhavāḥ | 6, 12 16 1
rasaḥ śirīṣapuṣpācca surāmaricamākṣikaiḥ || 6, 12 16 2
yuktaṁ tu madhunā vāpi gairikaṁ hitamañjane | 6, 12 17 1
sirāharṣe 'ñjanaṁ kuryāt phāṇitaṁ madhusaṁyutam || 6, 12 17 2
madhunā tārkṣyajaṁ vāpi kāsīsaṁ vā sasaindhavam | 6, 12 18 1
vetrāmlastanyasaṁyuktaṁ phāṇitaṁ ca sasaindhavam || 6, 12 18 2
paittaṁ vidhim aśeṣeṇa kuryādarjunaśāntaye | 6, 12 19 1
ikṣukṣaudrasitāstanyadārvīmadhukasaindhavaiḥ || 6, 12 19 2
sekāñjanaṁ cātra hitamamlairāścyotanaṁ tathā | 6, 12 20 1
sitāmadhukakaṭvaṅgamastukṣaudrāmlasaindhavaiḥ || 6, 12 20 2
bījapūrakakolāmladāḍimāmlaiśca yuktitaḥ | 6, 12 21 1
ekaśo vā dviśo vāpi yojitaṁ vā tribhistribhiḥ || 6, 12 21 2
sphaṭikaṁ vidrumaṁ śaṅkho madhukaṁ madhu caiva hi | 6, 12 22 1
śaṅkhakṣaudrasitāyuktaḥ sāmudraḥ phena eva vā || 6, 12 22 2
dvāvimau vihitau yogāvañjane 'rjunanāśanau | 6, 12 23 1
saindhavakṣaudrakatakāḥ sakṣaudraṁ vā rasāñjanam || 6, 12 23 2
kāsīsaṁ madhunā vāpi yojyamatrāñjane sadā | 6, 12 24 1
lohacūrṇāni sarvāṇi dhātavo lavaṇāni ca || 6, 12 24 2
ratnāni dantāḥ śṛṅgāṇi gaṇaścāpyavasādanaḥ | 6, 12 25 1
kukkuṭāṇḍakapālāni laśunaṁ kaṭukatrayam || 6, 12 25 2
karañjabījamelā ca lekhyāñjanamidaṁ smṛtam | 6, 12 26 1
puṭapākāvasānena raktavisrāvaṇādinā || 6, 12 26 2
sampāditasya vidhinā kṛtsnena syandaghātinā | 6, 12 27 1
anenāpaharecchukramavraṇaṁ kuśalo bhiṣak || 6, 12 27 2
uttānamavagāḍhaṁ vā karkaśaṁ vāpi savraṇam | 6, 12 28 1
śirīṣabījamaricapippalīsaindhavairapi || 6, 12 28 2
śukrasya gharṣaṇaṁ kāryamathavā saindhavena tu | 6, 12 29 1
kuryāt tāmrarajaḥśaṅkhaśilāmaricasaindhavaiḥ || 6, 12 29 2
antyāddviguṇitairebhirañjanaṁ śukranāśanam | 6, 12 30 1
kuryādañjanayogau vā samyak ślokārdhikāvimau || 6, 12 30 2
śaṅkhakolāsthikatakadrākṣāmadhukamākṣikaiḥ | 6, 12 31 1
kṣaudradantārṇavamalaśirīṣakusumairapi || 6, 12 31 2
kṣārāñjanaṁ vā vitaredbalāsagrathitāpaham | 6, 12 32 1
mudgān vā nistuṣān bhṛṣṭān śaṅkhakṣaudrasitāyutān || 6, 12 32 2
madhūkasāraṁ madhunā yojayeccāñjane sadā | 6, 12 33 1
bibhītakāsthimajjā vā sakṣaudraḥ śukranāśanaḥ || 6, 12 33 2
śaṅkhaśuktimadhudrākṣāmadhukaṁ katakāni ca | 6, 12 34 1
dvitvaggate saśūle vā vātaghnaṁ tarpaṇaṁ hitam || 6, 12 34 2
vaṁśajāruṣkarau tālaṁ nārikelaṁ ca dāhayet | 6, 12 35 1
visrāvya kṣāravaccūrṇaṁ bhāvayetkarabhāsthijam || 6, 12 35 2
bahuśo 'ñjanametatsyācchukravaivarṇyanāśanam | 6, 12 36 1
ajakāṁ pārśvato viddhvā sūcyā visrāvya codakam || 6, 12 36 2
vraṇaṁ gomāṁsacūrṇena pūrayet sarpiṣā saha | 6, 12 37 1
bahuśo 'valikheccāpi vartmāsyopagataṁ yadi || 6, 12 37 2
saśophaś cāpyaśophaś ca dvau pākau yau prakīrtitau | 6, 12 38 1
snehasvedopapannasya tatra viddhvā sirāṁ bhiṣak || 6, 12 38 2
sekāścyotananasyāni puṭapākāṁśca kārayet | 6, 12 39 1
sarvataścāpi śuddhasya kartavyamidamañjanam || 6, 12 39 2
tāmrapātrasthitaṁ māsaṁ sarpiḥ saindhavasaṁyutam | 6, 12 40 1
maireyaṁ vāpi dadhyevaṁ dadhyuttarakam eva vā || 6, 12 40 2
ghṛtaṁ kāṁsyamalopetaṁ stanyaṁ vāpi sasaindhavam | 6, 12 41 1
madhūkasāraṁ madhunā tulyāṁśaṁ gairikeṇa vā || 6, 12 41 2
sarpiḥ saindhavatāmrāṇi yoṣitstanyayutāni vā | 6, 12 42 1
dāḍimārevatāśmantakolāmlaiśca sasaindhavām | 6, 12 42 2
rasakriyāṁ vā vitaretsamyakpākajighāṁsayā || 6, 12 42 3
māsaṁ saindhavasaṁyuktaṁ sthitaṁ sarpiṣi nāgaram | 6, 12 43 1
āścyotanāñjanaṁ yojyamabalākṣīrasaṁyutam || 6, 12 43 2
jātyāḥ puṣpaṁ saindhavaṁ śṛṅgaveraṁ kṛṣṇābījaṁ kīṭaśatrośca sāram | 6, 12 44 1
etat piṣṭaṁ netrapāke 'ñjanārthaṁ kṣaudropetaṁ nirviśaṅkaṁ prayojyam || 6, 12 44 2
pūyālase śoṇitamokṣaṇaṁ ca hitaṁ tathaivāpyupanāhanaṁ ca | 6, 12 45 1
kṛtsno vidhiścekṣaṇapākaghātī yathāvidhānaṁ bhiṣajā prayojyaḥ || 6, 12 45 2
kāsīsasindhuprabhavārdrakaistu hitaṁ bhavedañjanam eva cātra | 6, 12 46 1
kṣaudrānvitairebhirathopayuñjyādanyattu tāmrāyasacūrṇayuktaiḥ || 6, 12 46 2
snehādibhiḥ samyagapāsya doṣāṁstṛptiṁ vidhāyātha yathāsvameva | 6, 12 47 1
praklinnavartmānam upakrameta sekāñjanāścyotananasyadhūmaiḥ || 6, 12 47 2
mustāharidrāmadhukapriyaṅgusiddhārtharodhrotpalasārivābhiḥ | 6, 12 48 1
kṣuṇṇābhirāścyotanam eva kāryamatrāñjanaṁ cāñjanamākṣikaṁ syāt || 6, 12 48 2
patraṁ phalaṁ cāmalakasya paktvā kriyāṁ vidadhyādathavāñjanārthe | 6, 12 49 1
vaṁśasya mūlena rasakriyāṁ vā vartīkṛtāṁ tāmrakapālapakvām || 6, 12 49 2
rasakriyāṁ vā triphalāvipakvāṁ palāśapuṣpaiḥ kharamañjarervā | 6, 12 50 1
piṣṭvā chagalyāḥ payasā malaṁ vā kāṁsyasya dagdhvā saha tāntavena || 6, 12 50 2
pratyañjanaṁ tanmaricairupetaṁ cūrṇena tāmrasya sahopayojyam | 6, 12 51 1
samudraphenaṁ lavaṇottamaṁ ca śaṅkho 'tha mudgo maricaṁ ca śuklam || 6, 12 51 2
cūrṇāñjanaṁ jāḍyamathāpi kaṇḍūmaklinnavartmānyupahanti śīghram | 6, 12 52 1
praklinnavartmanyapi caita eva yogāḥ prayojyāśca samīkṣya doṣam || 6, 12 52 2
sakajjalaṁ tāmraghaṭe ca ghṛṣṭaṁ sarpiryutaṁ tutthakam añjanaṁ ca || 6, 12 53 0
athāto lekhyarogapratiṣedhaṁ vyākhyāsyāmaḥ || 6, 13 1 0
yathovāca bhagavān dhanvantariḥ || 6, 13 2 0
nava ye 'bhihitā lekhyāḥ sāmānyasteṣvayaṁ vidhiḥ | 6, 13 3 1
snigdhavāntaviriktasya nivātātapasadmani || 6, 13 3 2
sukhodakaprataptena vāsasā susamāhitaḥ | 6, 13 4 1
svedayedvartma nirbhujya vāmāṅguṣṭhāṅgulisthitam || 6, 13 4 2
aṅgulyaṅguṣṭhakābhyāṁ tu nirbhugnaṁ vartma yatnataḥ | 6, 13 5 1
plotāntarābhyāṁ na yathā calati sraṁsate 'pi vā || 6, 13 5 2
tataḥ pramṛjya plotena vartma śastrapadāṅkitam | 6, 13 6 1
likhecchastreṇa patrair vā tato rakte sthite punaḥ || 6, 13 6 2
svinnaṁ manohvākāsīsavyoṣārdrāñjanasaindhavaiḥ | 6, 13 7 1
ślakṣṇapiṣṭaiḥ samākṣīkaiḥ pratisāryoṣṇavāriṇā || 6, 13 7 2
prakṣālya haviṣā siktaṁ vraṇavat samupācaret | 6, 13 8 1
svedāvapīḍaprabhṛtīṁstryahādūrdhvaṁ prayojayet || 6, 13 8 2
vyāsataste samuddiṣṭaṁ vidhānaṁ lekhyakarmaṇi | 6, 13 9 1
asṛgāsrāvarahitaṁ kaṇḍūśophavivarjitam || 6, 13 9 2
samaṁ nakhanibhaṁ vartma likhitaṁ samyagiṣyate | 6, 13 10 1
raktam akṣi sravet skannaṁ kṣatācchastrakṛtāddhruvam || 6, 13 10 2
rāgaśophaparisrāvāstimiraṁ vyādhyanirjayaḥ | 6, 13 11 1
vartma śyāvaṁ guru stabdhaṁ kaṇḍūharṣopadehavat || 6, 13 11 2
netrapākamudīrṇaṁ vā kurvītāpratikāriṇaḥ | 6, 13 12 1
etaddurlikhitaṁ jñeyaṁ snehayitvā punarlikhet || 6, 13 12 2
vyāvartate yadā vartma pakṣma cāpi vimuhyati | 6, 13 13 1
syāt saruk srāvabahulaṁ tadatisrāvitaṁ viduḥ || 6, 13 13 2
snehasvedādiriṣṭaḥ syāt kramastatrānilāpahaḥ | 6, 13 14 1
vartmāvabandhaṁ kliṣṭaṁ ca bahalaṁ yacca kīrtitam || 6, 13 14 2
pothakīścāpyavalikhet pracchayitvāgrataḥ śanaiḥ | 6, 13 15 1
samaṁ likhettu medhāvī śyāvakardamavartmanī || 6, 13 15 2
kumbhīkinīṁ śarkarāṁ ca tathaivotsaṅginīm api | 6, 13 16 1
kalpayitvā tu śastreṇa likhet paścādatandritaḥ || 6, 13 16 2
bhaveyurvartmasu ca yāḥ piḍakāḥ kaṭhinā bhṛśam | 6, 13 17 1
hrasvāstāmrāśca tāḥ pakvā bhindyādbhinnā likhed api || 6, 13 17 2
taruṇīścālpasaṁrambhā piḍakā bāhyavartmajāḥ | 6, 13 18 1
viditvaitāḥ praśamayet svedālepanaśodhanaiḥ || 6, 13 18 2
athāto bhedyarogapratiṣedhaṁ vyākhyāsyāmaḥ || 6, 14 1 0
yathovāca bhagavān dhanvantariḥ || 6, 14 2 0
svedayitvā bisagranthiṁ chidrāṇyasya nirāśayam | 6, 14 3 1
pakvaṁ bhittvā tu śastreṇa saindhavenāvacūrṇayet || 6, 14 3 2
kāsīsamāgadhīpuṣpanepālyelāyutena tu | 6, 14 4 1
tataḥ kṣaudraghṛtaṁ dattvā samyagbandhamathācaret || 6, 14 4 2
rocanākṣāratutthāni pippalyaḥ kṣaudram eva ca | 6, 14 5 1
pratisāraṇamekaikaṁ bhinne lagaṇa iṣyate || 6, 14 5 2
mahatyapi ca yuñjīta kṣārāgnī vidhikovidaḥ | 6, 14 6 1
svinnāṁ bhinnāṁ viniṣpīḍya bhiṣagañjananāmikām || 6, 14 6 2
śilailānatasindhūtthaiḥ sakṣaudraiḥ pratisārayet | 6, 14 7 1
rasāñjanamadhubhyāṁ tu bhittvā vā śastrakarmavit || 6, 14 7 2
pratisāryāñjanair yuñjyāduṣṇair dīpaśikhodbhavaiḥ | 6, 14 8 1
samyaksvinne kṛmigranthau bhinne syāt pratisāraṇam || 6, 14 8 2
triphalātutthakāsīsasaindhavaiśca rasakriyā | 6, 14 9 1
bhittvopanāhaṁ kaphajaṁ pippalīmadhusaindhavaiḥ || 6, 14 9 2
lekhayenmaṇḍalāgreṇa samantāt pracchayed api | 6, 14 10 1
saṁsnehya pattrabhaṅgaiśca svedayitvā yathāsukham || 6, 14 10 2
sarveṣveteṣu vihitaṁ vidhānaṁ snehapūrvakam | 6, 14 11 1
saṁpakve prayato bhūtvā kurvīta vraṇaropaṇam || 6, 14 11 2
athātaśchedyarogapratiṣedhaṁ vyākhyāsyāmaḥ || 6, 15 1 0
yathovāca bhagavān dhanvantariḥ || 6, 15 2 0
snigdhaṁ bhuktavato hyannam upaviṣṭasya yatnataḥ | 6, 15 3 1
saṁroṣayettu nayanaṁ bhiṣak cūrṇaistu lāvaṇaiḥ || 6, 15 3 2
tataḥ saṁroṣitaṁ tūrṇaṁ susvinnaṁ parighaṭṭitam | 6, 15 4 1
arma yatra valījātaṁ tatraitallagayedbhiṣak || 6, 15 4 2
apāṅgaṁ prekṣamāṇasya baḍiśena samāhitaḥ | 6, 15 5 1
mucuṇḍyādāya medhāvī sūcīsūtreṇa vā punaḥ || 6, 15 5 2
na cotthāpayatā kṣipraṁ kāryamabhyunnataṁ tu tat | 6, 15 6 1
śastrābādhabhayāccāsya vartmanī grāhayeddṛḍham || 6, 15 6 2
tataḥ praśithilībhūtaṁ tribhireva vilambitam | 6, 15 7 1
ullikhanmaṇḍalāgreṇa tīkṣṇena pariśodhayet || 6, 15 7 2
vimuktaṁ sarvataścāpi kṛṣṇācchuklācca maṇḍalāt | 6, 15 8 1
nītvā kanīnakopāntaṁ chindyānnātikanīnakam || 6, 15 8 2
caturbhāgasthite māṁse nākṣi vyāpattimṛcchati | 6, 15 9 1
kanīnakavadhādasraṁ nāḍī vāpyupajāyate || 6, 15 9 2
hīnacchedāt punarvṛddhiṁ śīghramevādhigacchati | 6, 15 10 1
arma yajjālavadvyāpi tadapyunmārjya lambitam || 6, 15 10 2
chindyādvakreṇa śastreṇa vartmaśuklāntam āśritam | 6, 15 11 1
pratisāraṇam akṣṇos tu tataḥ kāryamanantaram || 6, 15 11 2
yāvanālasya cūrṇena trikaṭor lavaṇasya ca | 6, 15 12 1
svedayitvā tataḥ paścādbadhnīyāt kuśalo bhiṣak || 6, 15 12 2
doṣartubalakālajñaḥ snehaṁ dattvā yathāhitam | 6, 15 13 1
vraṇavat saṁvidhānaṁ tu tasya kuryādataḥ param || 6, 15 13 2
tryahānmuktvā karasvedaṁ dattvā śodhanamācaret | 6, 15 14 1
karañjabījāmalakamadhukaiḥ sādhitaṁ payaḥ || 6, 15 14 2
hitamāścyotanaṁ śūle dvirahnaḥ kṣaudrasaṁyutam | 6, 15 15 1
madhukotpalakiñjalkadūrvākalkaiśca mūrdhani || 6, 15 15 2
pralepaḥ saghṛtaḥ śītaḥ kṣīrapiṣṭaḥ praśasyate | 6, 15 16 1
lekhyāñjanairapaharedarmaśeṣaṁ bhavedyadi || 6, 15 16 2
arma cālpaṁ dadhinibhaṁ nīlaṁ raktamathāpi vā | 6, 15 17 1
dhūsaraṁ tanu yaccāpi śukravattadupācaret || 6, 15 17 2
carmābhaṁ bahulaṁ yattu snāyumāṁsaghanāvṛtam | 6, 15 18 1
chedyam eva tadarma syāt kṛṣṇamaṇḍalagaṁ ca yat || 6, 15 18 2
viśuddhavarṇamakliṣṭaṁ kriyāsvakṣi gataklamam | 6, 15 19 1
chinne 'rmaṇi bhavet samyag yathāsvam anupadravam || 6, 15 19 2
sirājāle sirā yāstu kaṭhināstāśca buddhimān | 6, 15 20 1
ullikhenmaṇḍalāgreṇa baḍiśenāvalambitāḥ || 6, 15 20 2
sirāsu piḍakā jātā yā na sidhyanti bheṣajaiḥ | 6, 15 21 1
armavanmaṇḍalāgreṇa tāsāṁ chedanamiṣyate || 6, 15 21 2
rogayoścaitayoḥ kāryamarmoktaṁ pratisāraṇam | 6, 15 22 1
vidhiścāpi yathādoṣaṁ lekhanadravyasaṁbhṛtaḥ || 6, 15 22 2
sandhau saṁsvedya śastreṇa parvaṇīkāṁ vicakṣaṇaḥ | 6, 15 23 1
uttare ca tribhāge ca baḍiśenāvalambitām || 6, 15 23 2
chindyāttato 'rdhamagre syādaśrunāḍī hyato 'nyathā | 6, 15 24 1
pratisāraṇamatrāpi saindhavakṣaudramiṣyate || 6, 15 24 2
lekhanīyāni cūrṇāni vyādhiśeṣasya bheṣajam | 6, 15 25 1
śaṅkhaṁ samudraphenaṁ ca maṇḍūkīṁ ca samudrajām || 6, 15 25 2
sphaṭikaṁ kuruvindaṁ ca pravālāśmantakaṁ tathā | 6, 15 26 1
vaidūryaṁ pulakaṁ muktām ayas tāmrarajāṁsi ca || 6, 15 26 2
samabhāgāni sampiṣya sārdhaṁ srotoñjanena tu | 6, 15 27 1
cūrṇāñjanaṁ kārayitvā bhājane meṣaśṛṅgaje || 6, 15 27 2
saṁsthāpyobhayataḥ kālamañjayet satataṁ budhaḥ | 6, 15 28 1
armāṇi piḍakāṁ hanyāt sirājālāni tena vai || 6, 15 28 2
arśastathā yacca nāmnā śuṣkārśo 'rbudam eva ca | 6, 15 29 1
abhyantaraṁ vartmaśayā vidhānaṁ teṣu vakṣyate || 6, 15 29 2
vartmopasvedya nirbhujya sūcyotkṣipya prayatnataḥ | 6, 15 30 1
maṇḍalāgreṇa tīkṣṇena mūle bhindyādbhiṣagvaraḥ || 6, 15 30 2
tataḥ saindhavakāsīsakṛṣṇābhiḥ pratisārayet | 6, 15 31 1
sthite ca rudhire vartma dahet samyak śalākayā || 6, 15 31 2
kṣāreṇāvalikheccāpi vyādhiśeṣo bhavedyadi | 6, 15 32 1
tīkṣṇairubhayatobhāgaistato doṣamadhikṣipet || 6, 15 32 2
vitarecca yathādoṣamabhiṣyandakriyāvidhim | 6, 15 33 1
śastrakarmaṇyuparate māsaṁ ca syāt suyantritaḥ || 6, 15 33 2
athātaḥ pakṣmakopapratiṣedhaṁ vyākhyāsyāmaḥ || 6, 16 1 0
yathovāca bhagavān dhanvantariḥ || 6, 16 2 0
yāpyastu yo vartmabhavo vikāraḥ pakṣmaprakopo 'bhihitaḥ purastāt | 6, 16 3 1
tatropaviṣṭasya narasya carma vartmopariṣṭādanutiryageva || 6, 16 3 2
bhruvoradhastāt parimucya bhāgau pakṣmāśritaṁ caikamato 'vakṛntet | 6, 16 4 1
kanīnakāpāṅgasamaṁ samantādyavākṛti snigdhatanor narasya || 6, 16 4 2
utkṛtya śastreṇa yavapramāṇaṁ vālena sīvyed bhiṣag apramattaḥ | 6, 16 5 1
dattvā ca sarpirmadhunāvaśeṣaṁ kuryādvidhānaṁ vihitaṁ vraṇe yat || 6, 16 5 2
lalāṭadeśe ca nibaddhapaṭṭaṁ prāksyūtamatrāpyaparaṁ ca baddhvā | 6, 16 6 1
sthairyaṁ gate cāpyatha śastramārge vālān vimuñcet kuśalo 'bhivīkṣya || 6, 16 6 2
evaṁ na cecchāmyati tasya vartma nirbhujya doṣopahatāṁ valiṁ ca | 6, 16 7 1
tato 'gninā vā pratisārayettāṁ kṣāreṇa vā samyagavekṣya dhīraḥ || 6, 16 7 2
chittvā samaṁ vāpyupapakṣmamālāṁ samyaggṛhītvā baḍiśaistribhistu | 6, 16 8 1
pathyāphalena pratisārayettu ghṛṣṭena vā tauvarakeṇa samyak || 6, 16 8 2
catvāra ete vidhayo vihantuṁ pakṣmoparodhaṁ pṛthageva śastāḥ | 6, 16 9 1
virecanāścyotanadhūmanasyalepāñjanasneharasakriyāśca || 6, 16 9 2
athāto dṛṣṭigatarogapratiṣedhaṁ vyākhyāsyāmaḥ || 6, 17 1 0
yathovāca bhagavān dhanvantariḥ || 6, 17 2 0
trayaḥ sādhyāstrayo 'sādhyā yāpyāḥ ṣaṭ ca bhavanti hi | 6, 17 3 1
tatraikasya pratīkāraḥ kīrtito dhūmadarśinaḥ || 6, 17 3 2
dṛṣṭau pittavidagdhāyāṁ vidagdhāyāṁ kaphena ca | 6, 17 4 1
pittaśleṣmaharaṁ kuryādvidhiṁ śastrakṣatādṛte || 6, 17 4 2
nasyasekāñjanālepapuṭapākaiḥ satarpaṇaiḥ | 6, 17 5 1
ādye tu traiphalaṁ peyaṁ sarpistraivṛtamuttare || 6, 17 5 2
tailvakaṁ cobhayoḥ pathyaṁ kevalaṁ jīrṇam eva vā | 6, 17 6 1
gairikaṁ saindhavaṁ kṛṣṇā godantasya maṣī tathā || 6, 17 6 2
gomāṁsaṁ maricaṁ bījaṁ śirīṣasya manaḥśilā | 6, 17 7 1
vṛntaṁ kapitthānmadhunā svayaṁguptāphalāni ca || 6, 17 7 2
catvāra ete yogāḥ syurubhayorañjane hitāḥ | 6, 17 8 1
kubjakāśokaśālāmrapriyaṅgunalinotpalaiḥ || 6, 17 8 2
puṣpair hareṇukṛṣṇāhvāpathyāmalakasaṁyutaiḥ | 6, 17 9 1
sarpirmadhuyutaiścūrṇair veṇunāḍyāmavasthitaiḥ || 6, 17 9 2
añjayed dvāvapi bhiṣak pittaśleṣmavibhāvitau | 6, 17 10 1
āmrajambūdbhavaṁ puṣpaṁ tadrasena hareṇukām || 6, 17 10 2
piṣṭvā kṣaudrājyasaṁyuktaṁ prayojyamathavāñjanam | 6, 17 11 1
nalinotpalakiñjalkagairikair gośakṛdrasaiḥ || 6, 17 11 2
guḍikāñjanametadvā dinarātryandhayor hitam | 6, 17 12 1
rasāñjanarasakṣaudratālīśasvarṇagairikam || 6, 17 12 2
gośakṛdrasasaṁyuktaṁ pittopahatadṛṣṭaye | 6, 17 13 1
śītaṁ sauvīrakaṁ vāpi piṣṭvātha rasabhāvitam || 6, 17 13 2
kūrmapittena matimān bhāvayedrauhitena vā | 6, 17 14 1
cūrṇāñjanamidaṁ nityaṁ prayojyaṁ pittaśāntaye || 6, 17 14 2
kāśmarīpuṣpamadhukadārvīrodhrarasāñjanaiḥ | 6, 17 15 1
sakṣaudramañjanaṁ tadvaddhitamatrāmaye sadā || 6, 17 15 2
srotojaṁ saindhavaṁ reṇukāṁ cāpi peṣayet | 6, 17 16 1
ajāmūtreṇa tā vartyaḥ kṣaṇadāndhyāñjane hitāḥ || 6, 17 16 2
kālānusārivāṁ kṛṣṇāṁ nāgaraṁ madhukaṁ tathā | 6, 17 17 1
tālīśapatraṁ kṣaṇade gāṅgeyaṁ ca yakṛdrase || 6, 17 17 2
kṛtāstā vartayaḥ piṣṭāśchāyāśuṣkāḥ sukhāvahāḥ | 6, 17 18 1
manaḥśilābhayāvyoṣabalākālānusārivāḥ || 6, 17 18 2
saphenā vartayaḥ piṣṭāśchāgakṣīrasamanvitāḥ | 6, 17 19 1
gomūtrapittamadirāyakṛddhātrīrase pacet || 6, 17 19 2
kṣudrāñjanaṁ rasenānyad yakṛtastraiphale 'pi vā | 6, 17 20 1
gomūtrājyārṇavamalapippalīkṣaudrakaṭphalaiḥ || 6, 17 20 2
saindhavopahitaṁ yuñjyānnihitaṁ veṇugahvare | 6, 17 21 1
medo yakṛdghṛtaṁ cājaṁ pippalyaḥ saindhavaṁ madhu || 6, 17 21 2
rasamāmalakāccāpi pakvaṁ samyaṅnidhāpayet | 6, 17 22 1
kośe khadiranirmāṇe tadvat kṣudrāñjanaṁ hitam || 6, 17 22 2
hareṇumagadhājāsthimajjailāyakṛdanvitam | 6, 17 23 1
yakṛdrasenāñjanaṁ vā śleṣmopahatadṛṣṭaye || 6, 17 23 2
vipācya godhāyakṛdardhapāṭitaṁ supūritaṁ māgadhikābhiragninā | 6, 17 24 1
niṣevitaṁ tadyakṛdañjanena nihanti naktāndhyamasaṁśayaṁ khalu || 6, 17 24 2
tathā yakṛcchāgabhavaṁ hutāśane vipācya samyaṅmagadhāsamanvitam | 6, 17 25 1
prayojitaṁ pūrvavadāśvasaṁśayaṁ jayet kṣapāndhyaṁ sakṛd añjanānnṝṇām || 6, 17 25 2
plīhā yakṛccāpyupabhakṣite ubhe prakalpya śūlye ghṛtatailasaṁyute | 6, 17 26 1
te sārṣapasnehasamāyute 'ñjanaṁ naktāndhyamāśveva hataḥ prayojite || 6, 17 26 2
nadījaśimbītrikaṭūnyathāñjanaṁ manaḥśilā dve ca niśe yakṛdgavām | 6, 17 27 1
sacandaneyaṁ guṭikāthavāñjanaṁ praśasyate vai divaseṣvapaśyatām || 6, 17 27 2
bhavanti yāpyāḥ khalu ye ṣaḍāmayā haredasṛkteṣu sirāvimokṣaṇaiḥ | 6, 17 28 1
virecayeccāpi purāṇasarpiṣā virecanāṅgopahitena sarvadā || 6, 17 28 2
payovimiśraṁ pavanodbhave hitaṁ vadanti pañcāṅgulatailam eva tu | 6, 17 29 1
bhavedghṛtaṁ traiphalam eva śodhanaṁ viśeṣataḥ śoṇitapittarogayoḥ || 6, 17 29 2
trivṛdvirekaḥ kaphaje praśasyate tridoṣaje tailamuśanti tatkṛtam | 6, 17 30 1
purāṇasarpistimireṣu sarvaśo hitaṁ bhavedāyasabhājanasthitam || 6, 17 30 2
hitaṁ ca vidyāt triphalāghṛtaṁ sadā kṛtaṁ ca yanmeṣaviṣāṇanāmabhiḥ | 6, 17 31 1
sadāvalihyāttriphalāṁ sucūrṇitāṁ ghṛtapragāḍhāṁ timire 'tha pittaje || 6, 17 31 2
samīraje tailayutāṁ kaphātmake madhupragāḍhāṁ vidadhīta yuktitaḥ | 6, 17 32 1
gavāṁ śakṛtkvāthavipakvamuttamaṁ hitaṁ tu tailaṁ timireṣu nāvanam || 6, 17 32 2
hitaṁ ghṛtaṁ kevala eva paittike hyajāvikaṁ yanmadhurair vipācitam | 6, 17 33 1
tailaṁ sthirādau madhure ca yadgaṇe tathāṇutailaṁ pavanāsṛgutthayoḥ || 6, 17 33 2
sahāśvagandhātibalāvarīśṛtaṁ hitaṁ ca nasye trivṛtaṁ yadīritam | 6, 17 34 1
jalodbhavānūpajamāṁsasaṁskṛtād ghṛtaṁ vidheyaṁ payaso yadutthitam || 6, 17 34 2
sasaindhavaḥ kravyabhugeṇamāṁsayor hitaḥ sasarpiḥ samadhuḥ puṭāhvayaḥ | 6, 17 35 1
vasātha gṛdhroragatāmracūḍajā sadā praśastā madhukānvitāñjane || 6, 17 35 2
pratyañjanaṁ srotasi yatsamutthitaṁ kramādrasakṣīraghṛteṣu bhāvitam | 6, 17 36 1
sthitaṁ daśāhatrayametadañjanaṁ kṛṣṇoragāsye kuśasampraveṣṭite || 6, 17 36 2
tanmālatīkorakasaindhavāyutaṁ sadāñjanaṁ syāttimire 'tha rāgiṇi | 6, 17 37 1
subhāvitaṁ vā payasā dinatrayaṁ kācāpahaṁ śāstravidaḥ pracakṣate || 6, 17 37 2
havirhitaṁ kṣīrabhavaṁ tu paittike vadanti nasye madhurauṣadhaiḥ kṛtam | 6, 17 38 1
tattarpaṇe caiva hitaṁ prayojitaṁ sajāṅgalasteṣu ca yaḥ puṭāhvayaḥ || 6, 17 38 2
rasāñjanakṣaudrasitāmanaḥśilāḥ kṣudrāñjanaṁ tanmadhukena saṁyutam | 6, 17 39 1
samāñjanaṁ vā kanakākarodbhavaṁ sucūrṇitaṁ śreṣṭhamuśanti tadvidaḥ || 6, 17 39 2
bhilloṭagandhodakasekasecitaṁ pratyañjane cātra hitaṁ tu tutthakam | 6, 17 40 1
sameṣaśṛṅgāñjanabhāgasaṁmitaṁ jalodbhavaṁ kācamalaṁ vyapohati || 6, 17 40 2
palāśarohītamadhūkajā rasāḥ kṣaudreṇa yuktā madirāgramiśritāḥ | 6, 17 41 1
uśīralodhratriphalāpriyaṅgubhiḥ pacettu nasyaṁ kapharogaśāntaye || 6, 17 41 2
viḍaṅgapāṭhākiṇihīṅgudītvacaḥ prayojayeddhūmam uśīrasaṁyutāḥ | 6, 17 42 1
vanaspatikvāthavipācitaṁ ghṛtaṁ hitaṁ haridrānalade ca tarpaṇam || 6, 17 42 2
samāgadho mākṣikasaindhavāḍhyaḥ sajāṅgalaḥ syāt puṭapāka eva ca | 6, 17 43 1
manaḥśilātryūṣaṇaśaṅkhamākṣikaiḥ sasindhukāsīsarasāñjanaiḥ kriyāḥ || 6, 17 43 2
hite ca kāsīsarasāñjane tathā vadanti pathye guḍanāgarair yute | 6, 17 44 1
yadañjanaṁ vā bahuśo niṣecitaṁ samūtravarge triphalodake śṛte || 6, 17 44 2
niśācarāsthisthitametadañjanaṁ kṣipecca māsaṁ salile 'sthire punaḥ | 6, 17 45 1
meṣasya puṣpair madhukena saṁyutaṁ tadañjanaṁ sarvakṛte prayojayet || 6, 17 45 2
kriyāśca sarvāḥ kṣatajodbhave hitaḥ kramaḥ parimlāyini cāpi pittahṛt | 6, 17 46 1
kramo hitaḥ syandaharaḥ prayojitaḥ samīkṣya doṣeṣu yathāsvam eva ca || 6, 17 46 2
doṣodaye naiva ca viplutiṁgate dravyāṇi nasyādiṣu yojayedbudhaḥ | 6, 17 47 1
punaśca kalpe 'ñjanavistaraḥ śubhaḥ pravakṣyate 'nyastamapīha yojayet || 6, 17 47 2
ghṛtaṁ purāṇaṁ triphalāṁ śatāvarīṁ paṭolamudgāmalakaṁ yavān api | 6, 17 48 1
niṣevamāṇasya narasya yatnato bhayaṁ sughorāttimirānna vidyate || 6, 17 48 2
śatāvarīpāyasa eva kevalastathā kṛto vāmalakeṣu pāyasaḥ | 6, 17 49 1
prabhūtasarpistriphalodakottaro yavaudano vā timiraṁ vyapohati || 6, 17 49 2
jīvantiśākaṁ suniṣaṇṇakaṁ ca sataṇḍulīyaṁ varavāstukaṁ ca | 6, 17 50 1
cillī tathā mūlakapotikā ca dṛṣṭerhitaṁ śākunajāṅgalaṁ ca || 6, 17 50 2
paṭolakarkoṭakakāravellavārtākutarkārikarīrajāni | 6, 17 51 1
śākāni śigrvārtagalāni caiva hitāni dṛṣṭerghṛtasādhitāni || 6, 17 51 2
vivarjayetsirāmokṣaṁ timire rāgamāgate | 6, 17 52 1
yantreṇotpīḍito doṣo nihanyādāśu darśanam || 6, 17 52 2
arāgi timiraṁ sādhyamādyaṁ paṭalamāśritam | 6, 17 53 1
kṛcchraṁ dvitīye rāgi syāttṛtīye yāpyam ucyate || 6, 17 53 2
rāgaprāpteṣvapi hitāstimireṣu tathā kriyāḥ | 6, 17 54 1
yāpanārthaṁ yathoddiṣṭāḥ sevyāścāpi jalaukasaḥ || 6, 17 54 2
ślaiṣmike liṅganāśe tu karma vakṣyāmi siddhaye | 6, 17 55 1
na cedardhendugharmāmbubindumuktākṛtiḥ sthiraḥ || 6, 17 55 2
viṣamo vā tanurmadhye rājimān vā bahuprabhaḥ | 6, 17 56 1
dṛṣṭistho lakṣyate doṣaḥ sarujo vā salohitaḥ || 6, 17 56 2
snigdhasvinnasya tasyātha kāle nātyuṣṇaśītale | 6, 17 57 1
yantritasyopaviṣṭasya svāṁ nāsāṁ paśyataḥ samam || 6, 17 57 2
matimān śuklabhāgau dvau kṛṣṇānmuktvā hyapāṅgataḥ | 6, 17 58 1
unmīlya nayane samyak sirājālavivarjite || 6, 17 58 2
nādho nordhvaṁ na pārśvābhyāṁ chidre daivakṛte tataḥ | 6, 17 59 1
śalākayā prayatnena viśvastaṁ yavavakrayā || 6, 17 59 2
madhyapradeśinyaṅguṣṭhasthirahastagṛhītayā | 6, 17 60 1
dakṣiṇena bhiṣak savyaṁ vidhyet savyena cetarat || 6, 17 60 2
vāribindvāgamaḥ samyag bhavecchabdastathā vyadhe | 6, 17 61 1
saṁsicya viddhamātraṁ tu yoṣitstanyena kovidaḥ || 6, 17 61 2
sthire doṣe cale vāpi svedayedakṣi bāhyataḥ | 6, 17 62 1
samyak śalākāṁ saṁsthāpya bhaṅgairanilanāśanaiḥ || 6, 17 62 2
śalākāgreṇa tu tato nirlikheddṛṣṭimaṇḍalam | 6, 17 63 1
vidhyato yo 'nyapārśve 'kṣṇastaṁ ruddhvā nāsikāpuṭam || 6, 17 63 2
ucchiṅghanena hartavyo dṛṣṭimaṇḍalagaḥ kaphaḥ | 6, 17 64 1
nirabhra iva gharmāṁśuryadā dṛṣṭiḥ prakāśate || 6, 17 64 2
tadāsau likhitā samyag jñeyā yā cāpi nirvyathā | 6, 17 65 1
evaṁ tvaśakye nirhartuṁ doṣe pratyāgate 'pi vā || 6, 17 65 2
snehādyairupapannasya vyadho bhūyo vidhīyate | 6, 17 66 1
tato dṛṣṭeṣu rūpeṣu śalākāmāharecchanaiḥ || 6, 17 66 2
ghṛtenābhyajya nayanaṁ vastrapaṭṭena veṣṭayet | 6, 17 67 1
tato gṛhe nirābādhe śayītottāna eva ca || 6, 17 67 2
udgārakāsakṣavathuṣṭhīvanotkampanāni ca | 6, 17 68 1
tatkālaṁ nācaredūrdhvaṁ yantraṇā snehapītavat || 6, 17 68 2
tryahāt tryahācca dhāveta kaṣāyairanilāpahaiḥ | 6, 17 69 1
vāyor bhayāt tryahādūrdhvaṁ svedayedakṣi pūrvavat || 6, 17 69 2
daśāhamevaṁ saṁyamya hitaṁ dṛṣṭiprasādanam | 6, 17 70 1
paścātkarma ca seveta laghvannaṁ cāpi mātrayā || 6, 17 70 2
sirāvyadhavidhau pūrvaṁ narā ye ca vivarjitāḥ | 6, 17 71 1
na teṣāṁ nīlikāṁ vidhyedanyatrābhihitādbhiṣak || 6, 17 71 2
pūryate śoṇitenākṣi sirāvedhādvisarpatā | 6, 17 72 1
tatra strīstanyayaṣṭyāhvapakvaṁ seke hitaṁ ghṛtam || 6, 17 72 2
apāṅgāsannaviddhe tu śophaśūlāśruraktatāḥ | 6, 17 73 1
tatropanāhaṁ bhrūmadhye kuryāccoṣṇājyasecanam || 6, 17 73 2
vyadhenāsannakṛṣṇena rāgaḥ kṛṣṇaṁ ca pīḍyate | 6, 17 74 1
tatrādhaḥśodhanaṁ sekaḥ sarpiṣā raktamokṣaṇam || 6, 17 74 2
athāpyupari viddhe tu kaṣṭā ruk sampravartate | 6, 17 75 1
tatra koṣṇena haviṣā pariṣekaḥ praśasyate || 6, 17 75 2
śūlāśrurāgās tvatyartham adhovedhena picchilaḥ | 6, 17 76 1
śalākāmanu cāsrāvastatra pūrvacikitsitam || 6, 17 76 2
rāgāśruvedanāstambhaharṣāścātivighaṭṭite | 6, 17 77 1
snehasvedau hitau tatra hitaṁ cāpyanuvāsanam || 6, 17 77 2
doṣastvadho 'pakṛṣṭo 'pi taruṇaḥ punarūrdhvagaḥ | 6, 17 78 1
kuryācchuklāruṇaṁ netraṁ tīvraruṅnaṣṭadarśanam || 6, 17 78 2
madhuraistatra siddhena ghṛtenākṣṇaḥ prasecanam | 6, 17 79 1
śirobastiṁ ca tenaiva dadyānmāṁsaiśca bhojanam || 6, 17 79 2
doṣastu saṁjātabalo ghanaḥ sampūrṇamaṇḍalaḥ | 6, 17 80 1
prāpya naśyecchalākāgraṁ tanvabhram iva mārutam || 6, 17 80 2
mūrdhābhighātavyāyāmavyavāyavamimūrcchanaiḥ | 6, 17 81 1
doṣaḥ pratyeti kopācca viddho 'titaruṇaśca yaḥ || 6, 17 81 2
śalākā karkaśā śūlaṁ kharā doṣapariplutim | 6, 17 82 1
vraṇaṁ viśālaṁ sthūlāgrā tīkṣṇā hiṁsyādanekadhā || 6, 17 82 2
jalāsrāvaṁ tu viṣamā kriyāsaṅgamathāsthirā | 6, 17 83 1
karoti varjitā doṣaistasmād ebhir hitā bhavet || 6, 17 83 2
aṣṭāṅgulāyatā madhye sūtreṇa pariveṣṭitā | 6, 17 84 1
aṅguṣṭhaparvasaṁmitā vaktrayor mukulākṛtiḥ || 6, 17 84 2
tāmrāyasī śātakumbhī śalākā syādaninditā | 6, 17 85 1
rāgaḥ śopho 'rbudaṁ coṣo budbudaṁ śūkarākṣitā || 6, 17 85 2
adhimanthādayaścānye rogāḥ syurvyadhadoṣajāḥ | 6, 17 86 1
ahitācārato vāpi yathāsvaṁ tānupācaret || 6, 17 86 2
rujāyāmakṣirāge vā yogān bhūyo nibodha me | 6, 17 87 1
gairikaṁ sārivā dūrvā yavapiṣṭaṁ ghṛtaṁ payaḥ || 6, 17 87 2
sukhālepaḥ prayojyo 'yaṁ vedanārāgaśāntaye | 6, 17 88 1
mṛdubhṛṣṭaistilair vāpi siddhārthakasamāyutaiḥ || 6, 17 88 2
mātuluṅgarasopetaiḥ sukhālepas tadarthakṛt | 6, 17 89 1
payasyāsārivāpatramañjiṣṭhāmadhukairapi || 6, 17 89 2
ajākṣīrānvitair lepaḥ sukhoṣṇaḥ pathya ucyate | 6, 17 90 1
dārupadmakaśuṇṭhībhirevam eva kṛto 'pi vā || 6, 17 90 2
drākṣāmadhukakuṣṭhair vā tadvat saindhavasaṁyutaiḥ | 6, 17 91 1
rodhrasaindhavamṛdvīkāmadhukair vāpyajāpayaḥ || 6, 17 91 2
śṛtaṁ seke prayoktavyaṁ rujārāganivāraṇam | 6, 17 92 1
madhukotpalakuṣṭhair vā drākṣālākṣāsitāyutaiḥ | 6, 17 92 2
sasaindhavaiḥ śṛtaṁ kṣīraṁ rujārāganibarhaṇam || 6, 17 92 3
śatāvarīpṛthakparṇīmustāmalakapadmakaiḥ | 6, 17 93 1
sājakṣīraiḥ śṛtaṁ sarpirdāhaśūlanibarhaṇam || 6, 17 93 2
vātaghnasiddhe payasi siddhaṁ sarpiścaturguṇe | 6, 17 94 1
kākolyādipratīvāpaṁ tadyuñjyāt sarvakarmasu || 6, 17 94 2
śāmyatyevaṁ na cecchūlaṁ snigdhasvinnasya mokṣayet | 6, 17 95 1
tataḥ sirāṁ dahedvāpi matimān kīrtitaṁ yathā || 6, 17 95 2
dṛṣṭerataḥ prasādārthamañjane śṛṇu me śubhe | 6, 17 96 1
meṣaśṛṅgasya puṣpāṇi śirīṣadhavayorapi || 6, 17 96 2
sumanāyāśca puṣpāṇi muktā vaidūryam eva ca | 6, 17 97 1
ajākṣīreṇa sampiṣya tāmre saptāhamāvapet || 6, 17 97 2
pravidhāya ca tadvartīryojayeccāñjane bhiṣak | 6, 17 98 1
srotojaṁ vidrumaṁ phenaṁ sāgarasya manaḥśilām || 6, 17 98 2
maricāni ca tadvartīḥ kārayeccāpi pūrvavat | 6, 17 99 1
dṛṣṭisthairyārtham etattu vidadhyādañjane hitam || 6, 17 99 2
bhūyo vakṣyāmi mukhyāni vistareṇāñjanāni ca | 6, 17 100 1
kalpe nānāprakārāṇi tānyapīha prayojayet || 6, 17 100 2
athātaḥ kriyākalpaṁ vyākhyāsyāmaḥ || 6, 18 1 0
yathovāca bhagavān dhanvantariḥ || 6, 18 2 0
sarvaśāstrārthatattvajñastapodṛṣṭirudāradhīḥ | 6, 18 3 1
vaiśvāmitraṁ śaśāsātha śiṣyaṁ kāśipatirmuniḥ || 6, 18 3 2
tarpaṇaṁ puṭapākaśca seka āścyotanāñjane | 6, 18 4 1
tatra tatropadiṣṭāni teṣāṁ vyāsaṁ nibodha me || 6, 18 4 2
saṁśuddhadehaśiraso jīrṇānnasya śubhe dine | 6, 18 5 1
pūrvāhṇe vāparāhṇe vā kāryam akṣṇos tu tarpaṇam || 6, 18 5 2
vātātaparajohīne veśmanyuttānaśāyinaḥ | 6, 18 6 1
ādhārau māṣacūrṇena klinnena parimaṇḍalau || 6, 18 6 2
samau dṛḍhāvasaṁbādhau kartavyau netrakośayoḥ | 6, 18 7 1
pūrayedghṛtamaṇḍasya vilīnasya sukhodake || 6, 18 7 2
ā pakṣmāgrāttataḥ sthāpyaṁ pañca tadvākśatāni tu | 6, 18 8 1
svasthe kaphe ṣaṭ pitte 'ṣṭau daśa vāte taduttamam || 6, 18 8 2
rogasthānaviśeṣeṇa kecit kālaṁ pracakṣate | 6, 18 9 1
yathākramopadiṣṭeṣu trīṇyekaṁ pañca sapta ca || 6, 18 9 2
daśa dṛṣṭyāmathāṣṭau ca vākśatāni vibhāvayet | 6, 18 10 1
tataścāpāṅgataḥ snehaṁ srāvayitvākṣi śodhayet || 6, 18 10 2
svinnena yavapiṣṭena snehavīryeritaṁ tataḥ | 6, 18 11 1
yathāsvaṁ dhūmapānena kaphamasya viśodhayet || 6, 18 11 2
ekāhaṁ vā tryahaṁ vāpi pañcāhaṁ ceṣyate param | 6, 18 12 1
tarpaṇe tṛptiliṅgāni netrasyemāni lakṣayet || 6, 18 12 2
sukhasvapnāvabodhatvaṁ vaiśadyaṁ varṇapāṭavam | 6, 18 13 1
nirvṛtirvyādhividhvaṁsaḥ kriyālāghavam eva ca || 6, 18 13 2
gurvāvilam atisnigdham aśrukaṇḍūpadehavat | 6, 18 14 1
jñeyaṁ doṣasamutkliṣṭaṁ netramatyarthatarpitam || 6, 18 14 2
rūkṣamāvilamasrāḍhyamasahaṁ rūpadarśane | 6, 18 15 1
vyādhivṛddhiśca tajjñeyaṁ hīnatarpitamakṣi ca || 6, 18 15 2
anayor doṣabāhulyāt prayateta cikitsite | 6, 18 16 1
dhūmanasyāñjanaiḥ sekai rūkṣaiḥ snigdhaiśca yogavit || 6, 18 16 2
tāmyatyativiśuṣkaṁ yadrūkṣaṁ yaccātidāruṇam | 6, 18 17 1
śīrṇapakṣmāvilaṁ jihmaṁ rogakliṣṭaṁ ca yadbhṛśam || 6, 18 17 2
tadakṣi tarpaṇādeva labhetorjāmasaṁśayam | 6, 18 18 1
durdinātyuṣṇaśīteṣu cintāyāsabhrameṣu ca || 6, 18 18 2
aśāntopadrave cākṣṇi tarpaṇaṁ na praśasyate | 6, 18 19 1
puṭapākastathaiteṣu nasyaṁ yeṣu ca garhitam || 6, 18 19 2
tarpaṇārhā na ye proktāḥ snehapānākṣamāśca ye | 6, 18 20 1
tataḥ praśāntadoṣeṣu puṭapākakṣameṣu ca || 6, 18 20 2
puṭapākaḥ prayoktavyo netreṣu bhiṣajā bhavet | 6, 18 21 1
snehano lekhanīyaśca ropaṇīyaśca sa tridhā || 6, 18 21 2
hitaḥ snigdho 'tirūkṣasya snigdhasyāpi ca lekhanaḥ | 6, 18 22 1
dṛṣṭerbalārthamaparaḥ pittāsṛgvraṇavātanut || 6, 18 22 2
snehamāṁsavasāmajjamedaḥsvādvauṣadhaiḥ kṛtaḥ | 6, 18 23 1
snehataḥ puṭapākastu dhāryo dve vākśate tu saḥ || 6, 18 23 2
jāṅgalānāṁ yakṛnmāṁsair lekhanadravyasaṁbhṛtaiḥ | 6, 18 24 1
kṛṣṇaloharajastāmraśaṅkhavidrumasindhujaiḥ || 6, 18 24 2
samudraphenakāsīsasrotojadadhimastubhiḥ | 6, 18 25 1
lekhano vākśataṁ tasya paraṁ dhāraṇam ucyate || 6, 18 25 2
stanyajāṅgalamadhvājyatiktadravyavipācitaḥ | 6, 18 26 1
lekhanāttriguṇaṁ dhāryaḥ puṭapākastu ropaṇaḥ || 6, 18 26 2
vitarettarpaṇoktaṁ tu dhūmaṁ hitvā tu ropaṇam | 6, 18 27 1
snehasvedau dvayoḥ kāryau kāryo naiva ca ropaṇe || 6, 18 27 2
ekāhaṁ vā dvyahaṁ vāpi tryahaṁ vāpyavacāraṇam | 6, 18 28 1
yantraṇā tu kriyākālāddviguṇaṁ kālamiṣyate || 6, 18 28 2
tejāṁsyanilamākāśamādarśaṁ bhāsvarāṇi ca | 6, 18 29 1
nekṣeta tarpite netre puṭapākakṛte tathā || 6, 18 29 2
mithyopacārādanayor yo vyādhirupajāyate | 6, 18 30 1
añjanāścyotanasvedair yathāsvaṁ tamupācaret || 6, 18 30 2
prasannavarṇaṁ viśadaṁ vātātapasahaṁ laghu | 6, 18 31 1
sukhasvapnāvabodhyakṣi puṭapākaguṇānvitam || 6, 18 31 2
atiyogādrujaḥ śophaḥ piḍakāstimirodgamaḥ | 6, 18 32 1
pāko 'śru harṣaṇaṁ cāpi hīne doṣodgamastathā || 6, 18 32 2
ata ūrdhvaṁ pravakṣyāmi puṭapākaprasādhanam | 6, 18 33 1
dvau bilvamātrau ślakṣṇasya piṇḍau māṁsasya peṣitau || 6, 18 33 2
dravyāṇāṁ bilvamātraṁ tu dravāṇāṁ kuḍavo mataḥ | 6, 18 34 1
tadaikadhyaṁ samāloḍya patraiḥ supariveṣṭitam || 6, 18 34 2
kāśmarīkumudairaṇḍapadminīkadalībhavaiḥ | 6, 18 35 1
mṛdāvaliptamaṅgāraiḥ khādirair avakūlayet || 6, 18 35 2
katakāśmantakairaṇḍapāṭalāvṛṣabādaraiḥ | 6, 18 36 1
sakṣīradrumakāṣṭhair vā gomayair vāpi yuktitaḥ || 6, 18 36 2
svinnamuddhṛtya niṣpīḍya rasamādāya taṁ nṛṇām | 6, 18 37 1
tarpaṇoktena vidhinā yathāvadavacārayet || 6, 18 37 2
kanīnake niṣecyaḥ syānnityam uttānaśāyinaḥ | 6, 18 38 1
rakte pitte ca tau śītau koṣṇau vātakaphāpahau || 6, 18 38 2
atyuṣṇatīkṣṇau satataṁ dāhapākakarau smṛtau | 6, 18 39 1
aplutau śītalau cāśrustambharuggharṣakārakau || 6, 18 39 2
atimātrau kaṣāyatvasaṁkocasphuraṇāvahau | 6, 18 40 1
hīnapramāṇau doṣāṇāmutkleśajananau bhṛśam || 6, 18 40 2
yuktau kṛtau dāhaśopharuggharṣasrāvanāśanau | 6, 18 41 1
kaṇḍūpadehadūṣīkāraktarājivināśanaḥ || 6, 18 41 2
tasmāt pariharan doṣān vidadhyāttau sukhāvahau | 6, 18 42 1
vyāpadaśca yathādoṣaṁ nasyadhūmāñjanair jayet || 6, 18 42 2
ādyantayoścāpyanayoḥ sveda uṣṇāmbucailikaḥ | 6, 18 43 1
tathā hito 'vasāne ca dhūmaḥ śleṣmasamucchritaḥ || 6, 18 43 2
yathādoṣopayuktaṁ tu nātiprabalamojasā | 6, 18 44 1
rogamāścyotanaṁ hanti sekastu balavattaram || 6, 18 44 2
tau tridhaivopayujyete rogeṣu puṭapākavat | 6, 18 45 1
lekhane sapta cāṣṭau vā bindavaḥ snaihike daśa || 6, 18 45 2
āścyotane prayoktavyā dvādaśaiva tu ropaṇe | 6, 18 46 1
sekasya dviguṇaḥ kālaḥ puṭapākāt paro mataḥ || 6, 18 46 2
athavā kāryanirvṛtterupayogo yathākramam | 6, 18 47 1
pūrvāparāhṇe madhyāhne rujākāleṣu cobhayoḥ || 6, 18 47 2
yogāyogāt snehaseke tarpaṇoktān pracakṣate | 6, 18 48 1
rogāñchirasi sambhūtān hatvātiprabalān guṇān || 6, 18 48 2
karoti śiraso bastiruktā ye mūrdhatailikāḥ | 6, 18 49 1
śuddhadehasya sāyāhne yathāvyādhyaśitasya tu || 6, 18 49 2
ṛjvāsīnasya badhnīyādbastikośaṁ tato dṛḍham | 6, 18 50 1
yathāvyādhiśṛtasnehapūrṇaṁ saṁyamya dhārayet || 6, 18 50 2
tarpaṇoktaṁ daśaguṇaṁ yathādoṣaṁ vidhānavit | 6, 18 51 1
vyaktarūpeṣu doṣeṣu śuddhakāyasya kevale || 6, 18 51 2
netra eva sthite doṣe prāptamañjanamācaret | 6, 18 52 1
lekhanaṁ ropaṇaṁ cāpi prasādanamathāpi vā || 6, 18 52 2
tatra pañca rasān vyastānādyaikarasavarjitān | 6, 18 53 1
pañcadhā lekhanaṁ yuñjyādyathādoṣamatandritaḥ || 6, 18 53 2
netravartmasirākośasrotaḥśṛṅgāṭakāśritam | 6, 18 54 1
mukhanāsākṣibhir doṣamojasā srāvayettu tat || 6, 18 54 2
kaṣāyaṁ tiktakaṁ vāpi sasnehaṁ ropaṇaṁ matam | 6, 18 55 1
tatsnehaśaityādvarṇyaṁ syāddṛṣṭeśca balavardhanam || 6, 18 55 2
madhuraṁ snehasampannam añjanaṁ tu prasādanam | 6, 18 56 1
dṛṣṭidoṣaprasādārthaṁ snehanārthaṁ ca taddhitam || 6, 18 56 2
yathādoṣaṁ prayojyāni tāni rogaviśāradaiḥ | 6, 18 57 1
añjanāni yathoktāni prāhṇasāyāhnarātriṣu || 6, 18 57 2
guṭikārasacūrṇāni trividhānyañjanāni tu | 6, 18 58 1
yathāpūrvaṁ balaṁ teṣāṁ śreṣṭhamāhurmanīṣiṇaḥ || 6, 18 58 2
hareṇumātrā vartiḥ syāllekhanasya pramāṇataḥ | 6, 18 59 1
prasādanasya cādhyardhā dviguṇā ropaṇasya ca || 6, 18 59 2
rasāñjanasya mātrā tu yathāvartimitā matā | 6, 18 60 1
dvitricatuḥśalākāśca cūrṇasyāpyanupūrvaśaḥ || 6, 18 60 2
teṣāṁ tulyaguṇānyeva vidadhyādbhājanānyapi | 6, 18 61 1
sauvarṇaṁ rājataṁ śārṅgaṁ tāmraṁ vaidūryakāṁsyajam || 6, 18 61 2
āyasāni ca yojyāni śalākāśca yathākramam | 6, 18 62 1
vaktrayor mukulākārā kalāyaparimaṇḍalā || 6, 18 62 2
aṣṭāṅgulā tanurmadhye sukṛtā sādhunigrahā | 6, 18 63 1
audumbaryaśmajā vāpi śārīrī vā hitā bhavet || 6, 18 63 2
vāmenākṣi vinirbhujya hastena susamāhitaḥ | 6, 18 64 1
śalākayā dakṣiṇena kṣipet kānīnamañjanam || 6, 18 64 2
āpāṅgyaṁ vā yathāyogaṁ kuryāccāpi gatāgatam | 6, 18 65 1
vartmopalepi vā yattadaṅgulyaiva prayojayet || 6, 18 65 2
akṣi nātyantayor añjyād bādhamāno 'pi vā bhiṣak | 6, 18 66 1
na cānirvāntadoṣe 'kṣṇi dhāvanaṁ saṁprayojayet || 6, 18 66 2
doṣaḥ pratinivṛttaḥ san hanyād dṛṣṭerbalaṁ tathā | 6, 18 67 1
gatadoṣamapetāśru paśyedyat samyagambhasā || 6, 18 67 2
prakṣālyākṣi yathādoṣaṁ kāryaṁ pratyañjanaṁ tataḥ | 6, 18 68 1
śramodāvartaruditamadyakrodhabhayajvaraiḥ || 6, 18 68 2
vegāghātaśirodoṣaiścārtānāṁ neṣyate 'ñjanam | 6, 18 69 1
rāgaruktimirāsrāvaśūlasaṁrambhasaṁbhavāt || 6, 18 69 2
nidrākṣaye kriyāśaktiṁ pravāte dṛgbalakṣayam | 6, 18 70 1
rajodhūmahate rāgasrāvādhīmanthasaṁbhavam || 6, 18 70 2
saṁrambhaśūlau nasyānte śiroruji śirorujam | 6, 18 71 1
śiraḥsnāte 'tiśīte ca ravāvanudite 'pi ca || 6, 18 71 2
doṣasthairyādapārthaṁ syāddoṣotkleśaṁ karoti ca | 6, 18 72 1
ajīrṇe 'pyevam eva syāt srotomārgāvarodhanāt || 6, 18 72 2
doṣavegodaye dattaṁ kuryāttāṁstānupadravān | 6, 18 73 1
tasmāt pariharan doṣānañjanaṁ sādhu yojayet || 6, 18 73 2
lekhanasya viśeṣeṇa kāla eṣa prakīrtitaḥ | 6, 18 74 1
vyāpadaśca jayedetāḥ sekāścyotanalepanaiḥ || 6, 18 74 2
yathāsvaṁ dhūmakavalair nasyaiścāpi samutthitāḥ | 6, 18 75 1
viśadaṁ laghvanāsrāvi kriyāpaṭu sunirmalam || 6, 18 75 2
saṁśāntopadravaṁ netraṁ viriktaṁ samyagādiśet | 6, 18 76 1
jihmaṁ dāruṇadurvarṇaṁ srastaṁ rūkṣamatīva ca || 6, 18 76 2
netraṁ virekātiyoge syandate cātimātraśaḥ | 6, 18 77 1
tatra saṁtarpaṇaṁ kāryaṁ vidhānaṁ cānilāpaham || 6, 18 77 2
akṣi mandaviriktaṁ syādudagrataradoṣavat | 6, 18 78 1
dhūmanasyāñjanaistatra hitaṁ doṣāvasecanam || 6, 18 78 2
snehavarṇabalopetaṁ prasannaṁ doṣavarjitam | 6, 18 79 1
jñeyaṁ prasādane samyagupayukte 'kṣi nirvṛtam || 6, 18 79 2
kiṁciddhīnavikāraṁ syāttarpaṇāddhi kṛtādati | 6, 18 80 1
tatra doṣaharaṁ rūkṣaṁ bheṣajaṁ śasyate mṛdu || 6, 18 80 2
sādhāraṇam api jñeyamevaṁ ropaṇalakṣaṇam | 6, 18 81 1
prasādanavadācaṣṭe tasmin yukte 'tibheṣajam || 6, 18 81 2
snehanaṁ ropaṇaṁ vāpi hīnayuktamapārthakam | 6, 18 82 1
kartavyaṁ mātrayā tasmād añjanaṁ siddhimicchatā || 6, 18 82 2
puṭapākakriyādyāsu kriyāsveṣaiva kalpanā | 6, 18 83 1
sahasraśaścāñjaneṣu bījenoktena pūjitāḥ || 6, 18 83 2
dṛṣṭerbalavivṛddhyarthaṁ yāpyarogakṣayāya ca | 6, 18 84 1
rājārhānyañjanāgryāṇi nibodhemānyataḥ param || 6, 18 84 2
aṣṭau bhāgānañjanasya nīlotpalasamatviṣaḥ | 6, 18 85 1
audumbaraṁ śātakumbhaṁ rājataṁ ca samāsataḥ || 6, 18 85 2
ekādaśaitān bhāgāṁstu yojayet kuśalo bhiṣak | 6, 18 86 1
mūṣākṣiptaṁ tadādhmātamāvṛtaṁ jātavedasi || 6, 18 86 2
khadirāśmantakāṅgārair gośakṛdbhirathāpi vā | 6, 18 87 1
gavāṁ śakṛdrase mūtre dadhni sarpiṣi mākṣike || 6, 18 87 2
tailamadyavasāmajjasarvagandhodakeṣu ca | 6, 18 88 1
drākṣārasekṣutriphalāraseṣu suhimeṣu ca || 6, 18 88 2
sārivādikaṣāye ca kaṣāye cotpalādike | 6, 18 89 1
niṣecayet pṛthak cainaṁ dhmātaṁ dhmātaṁ punaḥ punaḥ || 6, 18 89 2
tato 'ntarīkṣe saptāhaṁ plotabaddhaṁ sthitaṁ jale | 6, 18 90 1
viśoṣya cūrṇayenmuktāṁ sphaṭikaṁ vidrumaṁ tathā || 6, 18 90 2
kālānusārivāṁ cāpi śucirāvāpya yogataḥ | 6, 18 91 1
etaccūrṇāñjanaṁ śreṣṭhaṁ nihitaṁ bhājane śubhe || 6, 18 91 2
dantasphaṭikavaidūryaśaṅkhaśailāsanodbhave | 6, 18 92 1
śātakumbhe 'tha śārṅge vā rājate vā susaṁskṛte | 6, 18 92 2
sahasrapākavat pūjāṁ kṛtvā rājñaḥ prayojayet || 6, 18 92 3
tenāñjitākṣo nṛpatirbhavet sarvajanapriyaḥ | 6, 18 93 1
adhṛṣyaḥ sarvabhūtānāṁ dṛṣṭirogavivarjitaḥ || 6, 18 93 2
kuṣṭhaṁ candanamelāśca patraṁ madhukamañjanam | 6, 18 94 1
meṣaśṛṅgasya puṣpāṇi vakraṁ ratnāni sapta ca || 6, 18 94 2
utpalasya bṛhatyośca padmasyāpi ca keśaram | 6, 18 95 1
nāgapuṣpamuśīrāṇi pippalī tutthamuttamam || 6, 18 95 2
kukkuṭāṇḍakapālāni dārvīṁ pathyāṁ sarocanām | 6, 18 96 1
maricānyakṣamajjānaṁ tulyāṁ ca gṛhagopikām || 6, 18 96 2
kṛtvā sūkṣmaṁ tataścūrṇaṁ nyasedabhyarcya pūrvavat | 6, 18 97 1
etadbhadrodayaṁ nāma sadaivārhati bhūmipaḥ || 6, 18 97 2
vakraṁ samaricaṁ caiva māṁsīṁ śaileyam eva ca | 6, 18 98 1
tulyāṁśāni samānaistaiḥ samagraiśca manaḥśilā || 6, 18 98 2
patrasya bhāgāścatvāro dviguṇaṁ sarvato 'ñjanam | 6, 18 99 1
tāvacca yaṣṭīmadhukaṁ pūrvavaccaitadañjanam || 6, 18 99 2
manaḥśilāṁ devakāṣṭhaṁ rajanyau triphaloṣaṇam | 6, 18 100 1
lākṣālaśunamañjiṣṭhāsaindhavailāḥ samākṣikāḥ || 6, 18 100 2
rodhraṁ sāvarakaṁ cūrṇamāyasaṁ tāmram eva ca | 6, 18 101 1
kālānusārivāṁ caiva kukkuṭāṇḍadalāni ca || 6, 18 101 2
tulyāni payasā piṣṭvā guṭikāṁ kārayedbudhaḥ | 6, 18 102 1
kaṇḍūtimiraśuklārmaraktarājyupaśāntaye || 6, 18 102 2
kāṁsyāpamārjanamasī madhukaṁ saindhavaṁ tathā | 6, 18 103 1
eraṇḍamūlaṁ ca samaṁ bṛhatyaṁśadvayānvitam || 6, 18 103 2
ājena payasā piṣṭvā tāmrapātraṁ pralepayet | 6, 18 104 1
saptakṛtvastu tā vartyaśchāyāśuṣkā rujāpahāḥ || 6, 18 104 2
pathyātutthakayaṣṭyāhvaistulyair maricaṣoḍaśā | 6, 18 105 1
pathyā sarvavikāreṣu vartiḥ śītāmbupeṣitā || 6, 18 105 2
rasakriyāvidhānena yathoktavidhikovidaḥ | 6, 18 106 1
piṇḍāñjanāni kurvīta yathāyogamatandritaḥ || 6, 18 106 2
athāto nayanābhighātapratiṣedhaṁ vyākhyāsyāmaḥ || 6, 19 1 1
yathovāca bhagavān dhanvantariḥ || 6, 19 2 1
abhyāhate tu nayane bahudhā narāṇāṁ saṁrambharāgatumulāsu rujāsu dhīmān | 6, 19 3 1
nasyāsyalepapariṣecanatarpaṇādyamuktaṁ punaḥ kṣatajapittajaśūlapathyam || 6, 19 3 2
dṛṣṭiprasādajananaṁ vidhimāśu kuryāt snigdhair himaiśca madhuraiśca tathā prayogaiḥ | 6, 19 4 1
svedāgnidhūmabhayaśokarujābhighātairabhyāhatām api tathaiva bhiṣak cikitset || 6, 19 4 2
sadyohate nayana eṣa vidhistadūrdhvaṁ syanderito bhavati doṣamavekṣya kāryaḥ | 6, 19 5 1
abhyāhataṁ nayanamīṣadathāsyabāṣpasaṁsveditaṁ bhavati tannirujaṁ kṣaṇena || 6, 19 5 2
sādhyaṁ kṣataṁ paṭalamekamubhe tu kṛcchre trīṇi kṣatāni paṭalāni vivarjayettu | 6, 19 6 1
syāt piccitaṁ ca nayanaṁ hyati cāvasannaṁ srastaṁ cyutaṁ ca hatadṛk ca bhavettu yāpyam || 6, 19 6 2
vistīrṇadṛṣṭitanurāgam asatpradarśi sādhyaṁ yathāsthitamanāviladarśanaṁ ca | 6, 19 7 1
prāṇoparodhavamanakṣutakaṇṭharodhair unnamyamāśu nayanaṁ yadatipraviṣṭam || 6, 19 7 2
netre vilambini vidhirvihitaḥ purastāducchiṅghanaṁ śirasi vāryavasecanaṁ ca | 6, 19 8 1
ṣaṭsaptatirnayanajā ya ime pradiṣṭā rogā bhavantyamahatāṁ mahatāṁ ca tebhyaḥ || 6, 19 8 2
stanyaprakopakaphamārutapittaraktair balākṣivartmabhava eva kukūṇako 'nyaḥ | 6, 19 9 1
mṛdnāti netramatikaṇḍumathākṣikūṭaṁ nāsālalāṭam api tena śiśuḥ sa nityam || 6, 19 9 2
sūryaprabhāṁ na sahate sravati prabaddhaṁ tasyāharedrudhiramāśu vinirlikhecca | 6, 19 10 1
kṣaudrāyutaiśca kaṭubhiḥ pratisārayettu mātuḥ śiśorabhihitaṁ ca vidhiṁ vidadhyāt || 6, 19 10 2
taṁ vāmayettu madhusaindhavasamprayuktaiḥ pītaṁ payaḥ khalu phalaiḥ kharamañjarīṇām || 6, 19 11 1
syātpippalīlavaṇamākṣikasaṁyutair vā nainaṁ vamantam api vāmayituṁ yateta | 6, 19 12 1
dattvā vacāmaśanadugdhabhuje prayojyam ūrdhvaṁ tataḥ phalayutaṁ vamanaṁ vidhijñaiḥ || 6, 19 12 2
jambvāmradhātryaṇudalaiḥ paridhāvanārthaṁ kāryaṁ kaṣāyamavasecanam eva cāpi | 6, 19 13 1
āścyotane ca hitamatra ghṛtaṁ guḍūcīsiddhaṁ tathāhurapi ca triphalāvipakvam || 6, 19 13 2
nepālajāmaricaśaṅkharasāñjanāni sindhuprasūtaguḍamākṣikasaṁyutāni | 6, 19 14 1
syādañjanaṁ madhurasāmadhukāmrakair vā kṛṣṇāyasaṁ ghṛtapayo madhu vāpi dagdham || 6, 19 14 2
vyoṣaṁ palāṇḍu madhukaṁ lavaṇottamaṁ ca lākṣāṁ ca gairikayutāṁ guṭikāñjanaṁ vā | 6, 19 15 1
nimbacchadaṁ madhukadārvi satāmralodhramicchanti cātra bhiṣajo 'ñjanamaṁśatulyam || 6, 19 15 2
srotojaśaṅkhadadhisaindhavamardhapakṣaṁ śukraṁ śiśor nudati bhāvitamañjanena | 6, 19 16 1
syande kaphādabhihitaṁ kramamācarecca bālasya rogakuśalo 'kṣigadaṁ jighāṁsuḥ || 6, 19 16 2
samudra iva gambhīraṁ naiva śakyaṁ cikitsitam | 6, 19 17 1
vaktuṁ niravaśeṣeṇa ślokānāmayutairapi || 6, 19 17 2
sahasrairapi vā proktamarthamalpamatirnaraḥ | 6, 19 18 1
tarkagranthārtharahito naiva gṛhṇātyapaṇḍitaḥ || 6, 19 18 2
tadidaṁ bahugūḍhārthaṁ cikitsābījamīritam | 6, 19 19 1
kuśalenābhipannaṁ tadbahudhābhiprarohati || 6, 19 19 2
tasmānmatimatā nityaṁ nānāśāstrārthadarśinā | 6, 19 20 1
sarvamūhyamagādhārthaṁ śāstramāgamabuddhinā || 6, 19 20 2
athātaḥ karṇagatarogavijñānīyamadhyāyaṁ vyākhyāsyāmaḥ || 6, 20 1 1
yathovāca bhagavān dhanvantariḥ || 6, 20 2 1
karṇaśūlaṁ praṇādaśca bādhiryaṁ kṣveḍa eva ca | 6, 20 3 1
karṇasrāvaḥ karṇakaṇḍūḥ karṇavarcastathaiva ca || 6, 20 3 2
kṛmikarṇapratināhau vidradhirdvividhastathā | 6, 20 4 1
karṇapākaḥ pūtikarṇastathaivārśaścaturvidham || 6, 20 4 2
karṇārbudaṁ saptavidhaṁ śophaścāpi caturvidhaḥ | 6, 20 5 1
ete karṇagatā rogā aṣṭāviṁśatirīritāḥ || 6, 20 5 2
samīraṇaḥ śrotragato 'nyathācaraḥ samantataḥ śūlamatīva karṇayoḥ | 6, 20 6 1
karoti doṣaiśca yathāsvamāvṛtaḥ sa karṇaśūlaḥ kathito durācaraḥ || 6, 20 6 2
yadā tu nāḍīṣu vimārgamāgataḥ sa eva śabdābhivahāsu tiṣṭhati | 6, 20 7 1
śṛṇoti śabdān vividhāṁstadā naraḥ praṇādamenaṁ kathayanti cāmayam || 6, 20 7 2
sa eva śabdānuvahā yadā sirāḥ kaphānuyāto vyanusṛtya tiṣṭhati | 6, 20 8 1
tadā narasyāpratikārasevino bhavettu bādhiryamasaṁśayaṁ khalu || 6, 20 8 2
śramāt kṣayādrūkṣakaṣāyabhojanāt samīraṇaḥ śabdapathe pratiṣṭhitaḥ | 6, 20 9 1
viriktaśīrṣasya ca śītasevinaḥ karoti hi kṣveḍamatīva karṇayoḥ || 6, 20 9 2
śiro'bhighātādathavā nimajjato jale prapākād athavāpi vidradheḥ | 6, 20 10 1
sravettu pūyaṁ śravaṇo 'nilāvṛtaḥ sa karṇasaṁsrāva iti prakīrtitaḥ || 6, 20 10 2
kaphena kaṇḍūḥ pracitena karṇayor bhṛśaṁ bhavet srotasi karṇasaṁjñite | 6, 20 11 1
viśoṣite śleṣmaṇi pittatejasā nṛṇāṁ bhavet srotasi karṇagūthakaḥ || 6, 20 11 2
sa karṇaviṭko dravatāṁ yadā gato vilāyito ghrāṇamukhaṁ prapadyate | 6, 20 12 1
tadā sa karṇapratināhasaṁjñito bhavedvikāraḥ śiraso 'bhitāpanaḥ || 6, 20 12 2
yadā tu mūrchantyathavāpi jantavaḥ sṛjantyapatyānyathavāpi makṣikāḥ | 6, 20 13 1
tadañjanatvācchravaṇo nirucyate bhiṣagbhirādyaiḥ kṛmikarṇako gadaḥ || 6, 20 13 2
kṣatābhighātaprabhavastu vidradhirbhavettathā doṣakṛto 'paraḥ punaḥ | 6, 20 14 1
saraktapītāruṇam asram āsravet pratodadhūmāyanadāhacoṣavān || 6, 20 14 2
bhavet prapākaḥ khalu pittakopato vikothavikledakaraśca karṇayoḥ | 6, 20 15 1
sthite kaphe srotasi pittatejasaḥ vilāyyamāne bhṛśasaṁpratāpavān || 6, 20 15 2
avedano vāpyathavā savedano ghanaṁ sravet pūti ca pūtikarṇakaḥ | 6, 20 16 1
pradiṣṭaliṅgānyarśāṁsi tattvatastathaiva śophārbudaliṅgamīritam | 6, 20 16 2
mayā purastāt prasamīkṣya yojayediha iva tāvat prayato bhiṣagvaraḥ || 6, 20 16 3
athātaḥ karṇagatarogapratiṣedhaṁ vyākhyāsyāmaḥ || 6, 21 1 0
yathovāca bhagavān dhanvantariḥ || 6, 21 2 0
sāmānyaṁ karṇarodheṣu ghṛtapānaṁ rasāyanam | 6, 21 3 1
avyāyāmo 'śiraḥsnānaṁ brahmacaryamakatthanam || 6, 21 3 2
karṇaśūle praṇāde ca bādhiryakṣveḍayorapi | 6, 21 4 1
caturṇām api rogāṇāṁ sāmānyaṁ bheṣajaṁ viduḥ || 6, 21 4 2
snigdhaṁ vātaharaiḥ svedair naraṁ snehavirecitam | 6, 21 5 1
nāḍīsvedairupacaretpiṇḍasvedaistathaiva ca || 6, 21 5 2
bilvairaṇḍārkavarṣābhūdadhitthonmattaśigrubhiḥ | 6, 21 6 1
bastagandhāśvagandhābhyāṁ tarkārīyavaveṇubhiḥ || 6, 21 6 2
āranālaśṛtairebhir nāḍīsvedaḥ prayojitaḥ | 6, 21 7 1
kaphavātasamutthānaṁ karṇaśūlaṁ nirasyati || 6, 21 7 2
mīnakukkuṭalāvānāṁ māṁsajaiḥ payasāpi vā | 6, 21 8 1
piṇḍaiḥ svedaṁ ca kurvīta karṇaśūlanivāraṇam || 6, 21 8 2
aśvatthapatrakhallaṁ vā vidhāya bahupatrakam | 6, 21 9 1
tadaṅgāraiḥ susampūrṇaṁ nidadhyācchravaṇopari || 6, 21 9 2
yattailaṁ cyavate tasmāt khallādaṅgāratāpitāt | 6, 21 10 1
tat prāptaṁ śravaṇasrotaḥ sadyo gṛhṇāti vedanām || 6, 21 10 2
kṣaumaguggulvagurubhiḥ saghṛtair dhūpayecca tam | 6, 21 11 1
bhaktopari hitaṁ sarpirbastikarma ca pūjitam || 6, 21 11 2
niranno niśi tatsarpiḥ pītvopari pibet payaḥ | 6, 21 12 1
mūrdhabastiṣu nasye ca mastiṣke pariṣecane || 6, 21 12 2
śatapākaṁ balātailaṁ praśastaṁ cāpi bhojane | 6, 21 13 1
kaṇṭakārīmajākṣīre paktvā kṣīreṇa tena ca || 6, 21 13 2
vipacet kukkuṭavasāṁ karṇayostatprapūraṇam | 6, 21 14 1
taṇḍulīyakamūlāni phalamaṅkolajaṁ tathā || 6, 21 14 2
ahiṁsrākendukānmūlaṁ saralaṁ devadāru ca | 6, 21 15 1
laśunaṁ śṛṅgaveraṁ ca tathā vaṁśāvalekhanam || 6, 21 15 2
kalkaireṣāṁ tathāmlaiśca pacet snehaṁ caturvidham | 6, 21 16 1
vedanāyāḥ praśāntyarthaṁ hitaṁ tatkarṇapūraṇam || 6, 21 16 2
laśunārdrakaśigrūṇāṁ muraṅgyā mūlakasya ca | 6, 21 17 1
kadalyāḥ svarasaḥ śreṣṭhaḥ kaduṣṇaḥ karṇapūraṇe || 6, 21 17 2
śṛṅgaverarasaḥ kṣaudraṁ saindhavaṁ tailam eva ca | 6, 21 18 1
kaduṣṇaṁ karṇayor deyametadvā vedanāpaham || 6, 21 18 2
vaṁśāvalekhanāyukte mūtre cājāvike bhiṣak | 6, 21 19 1
sarpiḥ pacettena karṇaṁ pūrayet karṇaśūlinaḥ || 6, 21 19 2
mahataḥ pañcamūlasya kāṇḍamaṣṭādaśāṅgulam | 6, 21 20 1
kṣaumeṇāveṣṭya saṁsicya tailenādīpayettataḥ || 6, 21 20 2
yattailaṁ cyavate tebhyo dhṛtebhyo bhājanopari | 6, 21 21 1
jñeyaṁ taddīpikātailaṁ sadyo gṛhṇāti vedanām || 6, 21 21 2
kuryādevaṁ bhadrakāṣṭhe kuṣṭhe kāṣṭhe ca sārale | 6, 21 22 1
matimān dīpikātailaṁ karṇaśūlanibarhaṇam || 6, 21 22 2
arkāṅkurānamlapiṣṭāṁstailāktān lavaṇānvitān | 6, 21 23 1
saṁnidadhyāt snuhīkāṇḍe korite tacchadāvṛte || 6, 21 23 2
puṭapākakramasvinnān pīḍayed ā rasāgamāt | 6, 21 24 1
sukhoṣṇaṁ tadrasaṁ karṇe dāpayecchūlaśāntaye || 6, 21 24 2
kapitthamātuluṅgāmlaśṛṅgaverarasaiḥ śubhaiḥ | 6, 21 25 1
sukhoṣṇaiḥ pūrayet karṇaṁ tacchūlavinivṛttaye || 6, 21 25 2
karṇaṁ koṣṇena cukreṇa pūrayet karṇaśūlinaḥ | 6, 21 26 1
samudraphenacūrṇena yuktyā cāpyavacūrṇayet || 6, 21 26 2
aṣṭānāmiha mūtrāṇāṁ mūtreṇānyatamena tu | 6, 21 27 1
koṣṇena pūrayet karṇaṁ karṇaśūlopaśāntaye || 6, 21 27 2
mūtreṣvamleṣu vātaghne gaṇe ca kvathite bhiṣak | 6, 21 28 1
paceccaturvidhaṁ snehaṁ pūraṇaṁ tacca karṇayoḥ || 6, 21 28 2
etā eva kriyāḥ kuryāt pittaghnaiḥ pittasaṁyute | 6, 21 29 1
kākolyādau daśakṣīraṁ tiktaṁ cātra hitaṁ haviḥ || 6, 21 29 2
kṣīravṛkṣapravāleṣu madhuke candane tathā | 6, 21 30 1
kalkakvāthe paraṁ pakvaṁ śarkarāmadhukaiḥ saraiḥ || 6, 21 30 2
iṅgudīsarṣapasnehau sakaphe pūraṇe hitau | 6, 21 31 1
tiktauṣadhānāṁ yūṣāśca svedāśca kaphanāśanāḥ || 6, 21 31 2
surasādau kṛtaṁ tailaṁ pañcamūle mahatyapi | 6, 21 32 1
mātuluṅgarasaḥ śuktaṁ laśunārdrakayo rasaḥ || 6, 21 32 2
ekaikaḥ pūraṇe pathyastailaṁ teṣvapi vā kṛtam | 6, 21 33 1
tīkṣṇā mūrdhavirekāśca kavalāścātra pūjitāḥ || 6, 21 33 2
karṇaśūlavidhiḥ kṛtsnaḥ pittaghnaḥ śoṇitāvṛte | 6, 21 34 1
śūlapraṇādabādhiryakṣveḍānāṁ tu prakīrtitam || 6, 21 34 2
sāmānyato viśeṣeṇa bādhirye pūraṇaṁ śṛṇu | 6, 21 35 1
gavāṁ mūtreṇa bilvāni piṣṭvā tailaṁ vipācayet || 6, 21 35 2
sajalaṁ ca sadugdhaṁ ca bādhirye karṇapūraṇam | 6, 21 36 1
sitāmadhukabimbībhiḥ siddhaṁ vāje payasyapi || 6, 21 36 2
bimbīkvāthe vimathyoṣṇaṁ śītībhūtaṁ taduddhṛtam | 6, 21 37 1
punaḥ paceddaśakṣīraṁ sitāmadhukacandanaiḥ || 6, 21 37 2
bilvāmbugāḍhaṁ tattailaṁ bādhirye karṇapūraṇam | 6, 21 38 1
vakṣyate yaḥ pratiśyāye vidhiḥ so 'pyatra pūjitaḥ || 6, 21 38 2
vātavyādhiṣu yaścokto vidhiḥ sa ca hito bhavet | 6, 21 39 1
karṇasrāve pūtikarṇe tathaiva kṛmikarṇake || 6, 21 39 2
samānaṁ karma kurvīta yogān vaiśeṣikān api | 6, 21 40 1
śirovirecanaṁ caiva dhūpanaṁ pūraṇaṁ tathā || 6, 21 40 2
pramārjanaṁ dhāvanaṁ ca vīkṣya vīkṣyāvacārayet | 6, 21 41 1
rājavṛkṣāditoyena surasādigaṇena vā || 6, 21 41 2
karṇaprakṣālanaṁ kāryaṁ cūrṇaireṣāṁ ca pūraṇam | 6, 21 42 1
kvāthaṁ pañcakaṣāyaṁ tu kapittharasayojitam || 6, 21 42 2
karṇasrāve praśaṁsanti pūraṇaṁ madhunā saha | 6, 21 43 1
sarjatvakcūrṇasaṁyuktaḥ kārpāsīphalajo rasaḥ || 6, 21 43 2
yojito madhunā vāpi karṇasrāve praśasyate | 6, 21 44 1
lākṣā rasāñjanaṁ sarjaścūrṇitaṁ karṇapūraṇam || 6, 21 44 2
saśaivalaṁ mahāvṛkṣajambvāmraprasavāyutam | 6, 21 45 1
kulīrakṣaudramaṇḍūkīsiddhaṁ tailaṁ ca pūjitam || 6, 21 45 2
tindukānyabhayā rodhraṁ samaṅgāmalakaṁ madhu | 6, 21 46 1
pūraṇaṁ cātra pathyaṁ syātkapittharasayojitam || 6, 21 46 2
rasamāmrakapitthānāṁ madhūkadhavaśālajam | 6, 21 47 1
pūraṇārthaṁ praśaṁsanti tailaṁ vā tair vipācitam || 6, 21 47 2
priyaṅgumadhukāmbaṣṭhādhātakīśilaparṇibhiḥ | 6, 21 48 1
mañjiṣṭhālodhralākṣābhiḥ kapitthasya rasena vā || 6, 21 48 2
pacettailaṁ tadāsrāvamavagṛhṇāti pūraṇāt | 6, 21 49 1
ghṛtaṁ rasāñjanaṁ nāryāḥ kṣīreṇa madhusaṁyutam || 6, 21 49 2
tatpraśastaṁ cirotthe 'pi sāsrāve pūtikarṇake | 6, 21 50 1
nirguṇḍīsvarasastailaṁ sindhurdhūmarajo guḍaḥ || 6, 21 50 2
pūraṇaḥ pūtikarṇasya śamano madhusaṁyutaḥ | 6, 21 51 1
kṛmikarṇakanāśārthaṁ kṛmighnaṁ yojayedvidhim || 6, 21 51 2
vārtākudhūmaśca hitaḥ sārṣapasneha eva ca | 6, 21 52 1
kṛmighnaṁ haritālena gavāṁ mūtrayutena ca || 6, 21 52 2
gugguloḥ karṇadaurgandhye dhūpanaṁ śreṣṭham ucyate | 6, 21 53 1
chardanaṁ dhūmapānaṁ ca kavalasya ca dhāraṇam || 6, 21 53 2
karṇakṣveḍe hitaṁ tailaṁ sārṣapaṁ caiva pūraṇam | 6, 21 54 1
vidradhau cāpi kurvīta vidradhyuktaṁ cikitsitam || 6, 21 54 2
prakledya dhīmāṁstailena svedena pravilāyya ca | 6, 21 55 1
śodhayetkarṇaviṭkaṁ tu bhiṣak samyak śalākayā || 6, 21 55 2
nāḍīsvedo 'tha vamanaṁ dhūmo mūrdhavirecanam | 6, 21 56 1
vidhiśca kaphahṛtsarvaḥ karṇakaṇḍūmapohati || 6, 21 56 2
atha karṇapratīnāhe snehasvedau prayojayet | 6, 21 57 1
tato viriktaśirasaḥ kriyāṁ prāptāṁ samācaret || 6, 21 57 2
karṇapākasya bhaiṣajyaṁ kuryātpittavisarpavat | 6, 21 58 1
karṇacchidre vartamānaṁ kīṭaṁ kledamalādi vā || 6, 21 58 2
śṛṅgeṇāpahareddhīmānathavāpi śalākayā | 6, 21 59 1
śeṣāṇāṁ tu vikārāṇāṁ prāk cikitsitamīritam || 6, 21 59 2
athāto nāsāgatarogavijñānīyamadhyāyaṁ vyākhyāsyāmaḥ || 6, 22 1 1
yathovāca bhagavān dhanvantariḥ || 6, 22 2 1
apīnasaḥ pūtinasyaṁ nāsāpākastathaiva ca | 6, 22 3 1
tathā śoṇitapittaṁ ca pūyaśoṇitam eva ca || 6, 22 3 2
kṣavathur bhraṁśathur dīpto nāsānāhaḥ parisravaḥ | 6, 22 4 1
nāsāśoṣeṇa sahitā daśaikāśceritā gadāḥ || 6, 22 4 2
catvāryarśāṁsi catvāraḥ śophāḥ saptārbudāni ca | 6, 22 5 1
pratiśyāyāśca ye pañca vakṣyante sacikitsitāḥ | 6, 22 5 2
ekatriṁśanmitāste tu nāsārogāḥ prakīrtitāḥ || 6, 22 5 3
ānahyate yasya vidhūpyate ca praklidyate śuṣyati cāpi nāsā | 6, 22 6 1
na vetti yo gandharasāṁśca janturjuṣṭaṁ vyavasyettamapīnasena || 6, 22 6 2
taṁ cānilaśleṣmabhavaṁ vikāraṁ brūyāt pratiśyāyasamānaliṅgam | 6, 22 7 1
doṣair vidagdhair galatālumūle saṁvāsito yasya samīraṇastu || 6, 22 7 2
nireti pūtirmukhanāsikābhyāṁ taṁ pūtināsaṁ pravadanti rogam | 6, 22 8 1
ghrāṇāśritaṁ pittamarūṁṣi kuryādyasmin vikāre balavāṁśca pākaḥ || 6, 22 8 2
taṁ nāsikāpākamiti vyavasyedvikledakothāvapi yatra dṛṣṭau | 6, 22 9 1
caturvidhaṁ dviprabhavaṁ vakṣyāmi bhūyaḥ khalu raktapittam || 6, 22 9 2
doṣair vidagdhairathavāpi jantor lalāṭadeśe 'bhihatasya taistu | 6, 22 10 1
nāsā sravet pūyamasṛgvimiśraṁ taṁ pūyaraktaṁ pravadanti rogam || 6, 22 10 2
ghrāṇāśrite marmaṇi sampraduṣṭe yasyānilo nāsikayā nireti || 6, 22 11 1
kaphānuyāto bahuśaḥ saśabdastaṁ rogamāhuḥ kṣavathuṁ vidhijñāḥ | 6, 22 12 1
tīkṣṇopayogādatijighrato vā bhāvān kaṭūnarkanirīkṣaṇādvā || 6, 22 12 2
sūtrādibhir vā taruṇāsthimarmaṇyudghāṭite 'nyaḥ kṣavathurnireti | 6, 22 13 1
prabhraśyate nāsikayaiva yaśca sāndro vidagdho lavaṇaḥ kaphastu || 6, 22 13 2
prāk saṁcito mūrdhani pittataptastaṁ bhraṁśathuṁ vyādhimudāharanti | 6, 22 14 1
ghrāṇe bhṛśaṁ dāhasamanvite tu viniḥsareddhūma iveha vāyuḥ || 6, 22 14 2
nāsā pradīpteva ca yasya jantor vyādhiṁ tu taṁ dīptamudāharanti | 6, 22 15 1
kaphāvṛto vāyurudānasaṁjño yadā svamārge viguṇaḥ sthitaḥ syāt || 6, 22 15 2
ghrāṇaṁ vṛṇotīva tadā sa rogo nāsāpratīnāha iti pradiṣṭaḥ | 6, 22 16 1
ajasramacchaṁ salilaprakāśaṁ yasyāvivarṇaṁ sravatīha nāsā || 6, 22 16 2
rātrau viśeṣeṇa hi taṁ vikāraṁ nāsāparisrāvamiti vyavasyet | 6, 22 17 1
ghrāṇāśrite śleṣmaṇi mārutena pittena gāḍhaṁ pariśoṣite ca || 6, 22 17 2
samucchvasityūrdhvamadhaśca kṛcchrādyastasya nāsāpariśoṣa uktaḥ | 6, 22 18 1
doṣaistribhistaiḥ pṛthagekaśaśca brūyāttathārśāṁsi tathaiva śophān || 6, 22 18 2
śālākyasiddhāntamavekṣya cāpi sarvātmakaṁ saptamamarbudaṁ tu | 6, 22 19 1
rogaḥ pratiśyāya ihopadiṣṭaḥ sa vakṣyate pañcavidhaḥ purastāt || 6, 22 19 2
nāsāsrotogatā rogāstriṁśadekaśca kīrtitāḥ | 6, 22 20 1
srotaḥpathe yadvipulaṁ kośavaccārbudaṁ bhavet || 6, 22 20 2
śophāstu śophavijñānā nāsāsrotovyavasthitāḥ | 6, 22 21 1
nidāne 'rśāṁsi nirdiṣṭānyevaṁ tāni vibhāvayet || 6, 22 21 2
athāto nāsāgatarogapratiṣedhaṁ vyākhyāsyāmaḥ || 6, 23 1 0
yathovāca bhagavān dhanvantariḥ || 6, 23 2 0
pūrvoddiṣṭe pūtinasye ca jantoḥ snehasvedau chardanaṁ sraṁsanaṁ ca | 6, 23 3 1
yuktaṁ bhaktaṁ tīkṣṇamalpaṁ laghu syāduṣṇaṁ toyaṁ dhūmapānaṁ ca kāle || 6, 23 3 2
hiṅgu vyoṣaṁ vatsakākhyaṁ śivāṭī lākṣā bījaṁ saurabhaṁ kaṭphalaṁ ca | 6, 23 4 1
ugrā kuṣṭhaṁ tīkṣṇagandhā viḍaṅgaṁ śreṣṭhaṁ nityaṁ cāvapīḍe karañjam || 6, 23 4 2
etair dravyaiḥ sārṣapaṁ mūtrayuktaṁ tailaṁ dhīmān nasyahetoḥ paceta | 6, 23 5 1
nāsāpāke pittahṛtsaṁvidhānaṁ kāryaṁ sarvaṁ bāhyamābhyantaraṁ ca || 6, 23 5 2
hṛtvā raktaṁ kṣīravṛkṣatvacaśca sājyāḥ sekā yojanīyāśca lepāḥ | 6, 23 6 1
vakṣyāmyūrdhvaṁ raktapittopaśāntiṁ nāḍīvatsyāt pūyarakte cikitsā || 6, 23 6 2
vānte samyak cāvapīḍaṁ vadanti tīkṣṇaṁ dhūmaṁ śodhanaṁ cātra nasyam | 6, 23 7 1
kṣepyaṁ nasyaṁ mūrdhavairecanīyair nāḍyā cūrṇaṁ kṣavathau bhraṁśathau ca || 6, 23 7 2
kuryāt svedān mūrdhni vātāmayaghnān snigdhān dhūmān yadyad anyaddhitaṁ ca | 6, 23 8 1
dīpte roge paittikaṁ saṁvidhānaṁ kuryāt sarvaṁ svādu yacchītalaṁ ca || 6, 23 8 2
nāsānāhe snehapānaṁ pradhānaṁ snigdhā dhūmā mūrdhabastiśca nityam | 6, 23 9 1
balātailaṁ sarvathaivopayojyaṁ vātavyādhāvanyaduktaṁ ca yadyat || 6, 23 9 2
nāsāsrāve ghrāṇataścūrṇamuktaṁ nāḍyā deyaṁ yo 'vapīḍaśca tīkṣṇaḥ | 6, 23 10 1
tīkṣṇaṁ dhūmaṁ devadārvagnikābhyāṁ māṁsaṁ vājaṁ yuktamatrādiśanti || 6, 23 10 2
nāsāśoṣe kṣīrasarpiḥ pradhānaṁ siddhaṁ tailaṁ cāṇukalpena nasyam | 6, 23 11 1
sarpiḥ pānaṁ bhojanaṁ jāṅgalaiśca snehaḥ svedaḥ snaihikaścāpi dhūmaḥ || 6, 23 11 2
śeṣān rogān ghrāṇajān saṁniyaccheduktaṁ teṣāṁ yadyathā saṁvidhānam || 6, 23 12 1
athātaḥ pratiśyāyapratiṣedhaṁ vyākhyāsyāmaḥ || 6, 24 1 0
yathovāca bhagavān dhanvantariḥ || 6, 24 2 0
nārīprasaṅgaḥ śiraso 'bhitāpo dhūmo rajaḥ śītamatipratāpaḥ | 6, 24 3 1
saṁdhāraṇaṁ mūtrapurīṣayośca sadyaḥ pratiśyāyanidānamuktam || 6, 24 3 2
cayaṁ gatā mūrdhani mārutādayaḥ pṛthak samastāśca tathaiva śoṇitam | 6, 24 4 1
prakopyamāṇā vividhaiḥ prakopaṇair nṛṇāṁ pratiśyāyakarā bhavanti hi || 6, 24 4 2
śirogurutvaṁ kṣavathoḥ pravartanaṁ tathāṅgamardaḥ parihṛṣṭaromatā | 6, 24 5 1
upadravāścāpyapare pṛthagvidhā nṛṇāṁ pratiśyāyapuraḥsarāḥ smṛtāḥ || 6, 24 5 2
ānaddhā pihitā nāsā tanusrāvapravartinī | 6, 24 6 1
galatālvoṣṭhaśoṣaśca nistodaḥ śaṅkhayostathā || 6, 24 6 2
svaropaghātaśca bhavet pratiśyāye 'nilātmake | 6, 24 7 1
uṣṇaḥ sapītakaḥ srāvo ghrāṇāt sravati paittike || 6, 24 7 2
kṛśo 'tipāṇḍuḥ saṁtapto bhavettṛṣṇānipīḍitaḥ | 6, 24 8 1
sadhūmaṁ sahasā vahniṁ vamatīva ca mānavaḥ || 6, 24 8 2
kaphaḥ kaphakṛte ghrāṇācchuklaḥ śītaḥ sravenmuhuḥ | 6, 24 9 1
śuklāvabhāsaḥ śūnākṣo bhavedguruśiromukhaḥ || 6, 24 9 2
śirogalauṣṭhatālūnāṁ kaṇḍūyanamatīva ca | 6, 24 10 1
bhūtvā bhūtvā pratiśyāyo yo 'kasmādvinivartate || 6, 24 10 2
saṁpakvo vāpyapakvo vā sa sarvaprabhavaḥ smṛtaḥ | 6, 24 11 1
liṅgāni caiva sarveṣāṁ pīnasānāṁ ca sarvaje || 6, 24 11 2
raktaje tu pratiśyāye raktāsrāvaḥ pravartate | 6, 24 12 1
tāmrākṣaśca bhavejjantururoghātaprapīḍitaḥ || 6, 24 12 2
durgandhocchvāsavadanastathā gandhānna vetti ca | 6, 24 13 1
mūrchanti cātra kṛmayaḥ śvetāḥ snigdhāstathāṇavaḥ || 6, 24 13 2
kṛmimūrdhavikāreṇa samānaṁ cāsya lakṣaṇam | 6, 24 14 1
praklidyati punarnāsā punaśca pariśuṣyati || 6, 24 14 2
muhurānahyate cāpi muhurvivriyate tathā | 6, 24 15 1
niḥśvāsocchvāsadaurgandhyaṁ tathā gandhānna vetti ca || 6, 24 15 2
evaṁ duṣṭapratiśyāyaṁ jānīyāt kṛcchrasādhanam | 6, 24 16 1
sarva eva pratiśyāyā narasyāpratikāriṇaḥ || 6, 24 16 2
kālena rogajananā jāyante duṣṭapīnasāḥ | 6, 24 17 1
bādhiryamāndhyamaghrāṇaṁ ghorāṁśca nayanāmayān | 6, 24 17 2
kāsāgnisādaśophāṁśca vṛddhāḥ kurvanti pīnasāḥ || 6, 24 17 3
navaṁ pratiśyāyamapāsya sarvamupācaret sarpiṣa eva pānaiḥ | 6, 24 18 1
svedair vicitrair vamanaiśca yuktaiḥ kālopapannairavapīḍanaiśca || 6, 24 18 2
apacyamānasya hi pācanārthaṁ svedo hito 'mlairahimaṁ ca bhojyam | 6, 24 19 1
niṣevyamāṇaṁ payasārdrakaṁ vā saṁpācayedikṣuvikārayogaiḥ || 6, 24 19 2
pakvaṁ ghanaṁ cāpyavalambamānaṁ śirovirekairapakarṣayettam | 6, 24 20 1
virecanāsthāpanadhūmapānairavekṣya doṣān kavalagrahaiśca || 6, 24 20 2
nivātaśayyāsanaceṣṭanāni mūrdhno gurūṣṇaṁ ca tathaiva vāsaḥ | 6, 24 21 1
tīkṣṇā virekāḥ śirasaḥ sadhūmā rūkṣaṁ yavānnaṁ vijayā ca sevyā || 6, 24 21 2
śītāmbuyoṣicchiśirāvagāhacintātirūkṣāśanavegarodhān | 6, 24 22 1
śokaṁ ca madyāni navāni caiva vivarjayet pīnasarogajuṣṭaḥ || 6, 24 22 2
chardyaṅgasādajvaragauravārtam arocakāratyatisārayuktam | 6, 24 23 1
vilaṅghanaiḥ pācanadīpanīyairupācaret pīnasinaṁ yathāvat || 6, 24 23 2
bahudravair vātakaphopasṛṣṭaṁ pracchardayet pīnasinaṁ vayaḥstham | 6, 24 24 1
upadravāṁścāpi yathopadeśaṁ svair bheṣajair bhojanasaṁvidhānaiḥ | 6, 24 24 2
jayedviditvā mṛdutāṁ gateṣu prāglakṣaṇeṣūktamathādiśecca || 6, 24 24 3
vātike tu pratiśyāye pibet sarpiryathākramam | 6, 24 25 1
pañcabhir lavaṇaiḥ siddhaṁ prathamena gaṇena ca || 6, 24 25 2
nasyādiṣu vidhiṁ kṛtsnamavekṣetārditeritam | 6, 24 26 1
pittaraktotthayoḥ peyaṁ sarpirmadhurakaiḥ śṛtam || 6, 24 26 2
pariṣekān pradehāṁśca kuryād api ca śītalān | 6, 24 27 1
śrīsarjarasapattaṅgapriyaṅgumadhuśarkarāḥ || 6, 24 27 2
drākṣāmadhūlikāgojīśrīparṇīmadhukais tathā | 6, 24 28 1
yujyante kavalāścātra vireko madhurairapi || 6, 24 28 2
dhavatvaktriphalāśyāmātilvakair madhukena ca | 6, 24 29 1
śrīparṇīrajanīmiśraiḥ kṣīre daśaguṇe pacet || 6, 24 29 2
tailaṁ kālopapannaṁ tannasyaṁ syādanayor hitam | 6, 24 30 1
kaphaje sarpiṣā snigdhaṁ tilamāṣavipakvayā || 6, 24 30 2
yavāgvā vāmayedvāntaḥ kaphaghnaṁ kramamācaret | 6, 24 31 1
ubhe bale bṛhatyau ca viḍaṅgaṁ satrikaṇṭakam || 6, 24 31 2
śvetāmūlaṁ sadābhadrāṁ varṣābhūṁ cātra saṁharet | 6, 24 32 1
tailamebhir vipakvaṁ tu nasyamasyopakalpayet || 6, 24 32 2
saralākiṇihīdārunikumbheṅgudibhiḥ kṛtāḥ | 6, 24 33 1
vartayaścopayojyāḥ syurdhūmapāne yathāvidhi || 6, 24 33 2
sarpīṁṣi kaṭutiktāni tīkṣṇadhūmāḥ kaṭūni ca | 6, 24 34 1
bheṣajānyupayuktāni hanyuḥ sarvaprakopajam || 6, 24 34 2
rasāñjane sātiviṣe mustāyāṁ bhadradāruṇi | 6, 24 35 1
tailaṁ vipakvaṁ nasyārthe vidadhyāccātra buddhimān || 6, 24 35 2
mustā tejovatī pāṭhā kaṭphalaṁ kaṭukā vacā | 6, 24 36 1
sarṣapāḥ pippalīmūlaṁ pippalyaḥ saindhavāgnikaḥ || 6, 24 36 2
tutthaṁ karañjabījaṁ ca lavaṇaṁ bhadradāru ca | 6, 24 37 1
etaiḥ kṛtaṁ kaṣāyaṁ tu kavale saṁprayojayet || 6, 24 37 2
hitaṁ mūrdhavireke ca tailamebhir vipācitam | 6, 24 38 1
kṣīramardhajale kvāthyaṁ jāṅgalair mṛgapakṣibhiḥ || 6, 24 38 2
puṣpair vimiśraṁ jalajair vātaghnairauṣadhairapi | 6, 24 39 1
hime kṣīrāvaśiṣṭe 'smin ghṛtamutpādya yatnataḥ || 6, 24 39 2
sarvagandhasitānantāmadhukaṁ candanaṁ tathā | 6, 24 40 1
āvāpya vipacedbhūyo daśakṣīraṁ tu tadghṛtam || 6, 24 40 2
nasye prayuktamudriktān pratiśyāyān vyapohati | 6, 24 41 1
yathāsvaṁ doṣaśamanaistailaṁ kuryācca yatnataḥ || 6, 24 41 2
samūtrapittāścoddiṣṭāḥ kriyāḥ kṛmiṣu yojayet | 6, 24 42 1
yāpanārthaṁ kṛmighnāni bheṣajāni ca buddhimān || 6, 24 42 2
athātaḥ śirorogavijñānīyamadhyāyaṁ vyākhyāsyāmaḥ || 6, 25 1 0
yathovāca bhagavān dhanvantariḥ || 6, 25 2 0
śiro rujati martyānāṁ vātapittakaphaistribhiḥ | 6, 25 3 1
sannipātena raktena kṣayeṇa krimibhistathā || 6, 25 3 2
sūryāvartānantavātārdhāvabhedakaśaṅkhakaiḥ | 6, 25 4 1
ekādaśaprakārasya lakṣaṇaṁ sampravakṣyate || 6, 25 4 2
yasyānimittaṁ śiraso rujaśca bhavanti tīvrā niśi cātimātram | 6, 25 5 1
bandhopatāpaiśca bhavedviśeṣaḥ śiro'bhitāpaḥ sa samīraṇena || 6, 25 5 2
yasyoṣṇamaṅgāracitaṁ yathaiva dahyeta dhūpyeta śiro'kṣināsam | 6, 25 6 1
śītena rātrau ca bhavedviśeṣaḥ śiro'bhitāpaḥ sa tu pittakopāt || 6, 25 6 2
śirogalaṁ yasya kaphopadigdhaṁ guru pratiṣṭabdhamatho himaṁ ca | 6, 25 7 1
śūnākṣikūṭaṁ vadanaṁ ca yasya śiro'bhitāpaḥ sa kaphaprakopāt || 6, 25 7 2
śiro'bhitāpe tritayapravṛtte sarvāṇi liṅgāni samudbhavanti | 6, 25 8 1
raktātmakaḥ pittasamānaliṅgaḥ sparśāsahatvaṁ śiraso bhavecca || 6, 25 8 2
vasābalāsakṣatasaṁbhavānāṁ śirogatānāmiha saṁkṣayeṇa | 6, 25 9 1
kṣayapravṛttaḥ śiraso 'bhitāpaḥ kaṣṭo bhavedugrarujo 'timātram || 6, 25 9 2
saṁsvedanachardanadhūmanasyair asṛgvimokṣaiśca vivṛddhimeti | 6, 25 10 1
nistudyate yasya śiro 'timātraṁ saṁbhakṣyamāṇaṁ sphuṭatīva cāntaḥ || 6, 25 10 2
ghrāṇācca gacchetsalilaṁ saraktaṁ śiro'bhitāpaḥ kṛmibhiḥ sa ghoraḥ | 6, 25 11 1
sūryodayaṁ yā prati mandamandam akṣibhruvaṁ ruk samupaiti gāḍham || 6, 25 11 2
vivardhate cāṁśumatā sahaiva sūryāpavṛttau vinivartate ca | 6, 25 12 1
śītena śāntiṁ labhate kadāciduṣṇena jantuḥ sukhamāpnuyācca || 6, 25 12 2
taṁ bhāskarāvartam udāharanti sarvātmakaṁ kaṣṭatamaṁ vikāram | 6, 25 13 1
doṣāstu duṣṭāstraya eva manyāṁ saṁpīḍya ghāṭāsu rujāṁ sutīvrām || 6, 25 13 2
kurvanti sākṣibhruvi śaṅkhadeśe sthitiṁ karotyāśu viśeṣatastu | 6, 25 14 1
gaṇḍasya pārśve tu karoti kampaṁ hanugrahaṁ locanajāṁśca rogān || 6, 25 14 2
anantavātaṁ tamudāharanti doṣatrayotthaṁ śiraso vikāram | 6, 25 15 1
yasyottamāṅgārdhamatīva jantoḥ sambhedatodabhramaśūlajuṣṭam || 6, 25 15 2
pakṣād daśāhād athavāpyakasmāt tasyārdhabhedaṁ tritayādvyavasyet | 6, 25 16 1
śaṅkhāśrito vāyurudīrṇavegaḥ kṛtānuyātraḥ kaphapittaraktaiḥ || 6, 25 16 2
rujaḥ sutīvrāḥ pratanoti mūrdhni viśeṣataścāpi hi śaṅkhayostu | 6, 25 17 1
sukaṣṭam enaṁ khalu śaṅkhakākhyaṁ maharṣayo vedavidaḥ purāṇāḥ || 6, 25 17 2
vyādhiṁ vadantyudgatamṛtyukalpaṁ bhiṣaksahasrairapi durnivāram || 6, 25 18 1
athātaḥ śirorogapratiṣedhaṁ vyākhyāsyāmaḥ || 6, 26 1 1
yathovāca bhagavān dhanvantariḥ || 6, 26 2 1
vātavyādhividhiḥ kāryaḥ śiroroge 'nilātmake | 6, 26 3 1
payo'nupānaṁ seveta ghṛtaṁ tailamathāpi vā || 6, 26 3 2
mudgān kulatthānmāṣāṁśca khādecca niśi kevalān | 6, 26 4 1
kaṭūṣṇāṁśca sasarpiṣkānuṣṇaṁ cānu payaḥ pibet || 6, 26 4 2
pibedvā payasā tailaṁ tatkalkaṁ vāpi mānavaḥ | 6, 26 5 1
vātaghnasiddhaiḥ kṣīraiśca sukhoṣṇaiḥ sekamācaret || 6, 26 5 2
tatsiddhaiḥ pāyasair vāpi sukhoṣṇair lepayecchiraḥ | 6, 26 6 1
svinnair vā matsyapiśitaiḥ kṛsarair vā sasaindhavaiḥ || 6, 26 6 2
candanotpalakuṣṭhair vā suślakṣṇair magadhāyutaiḥ | 6, 26 7 1
snigdhasya tailaṁ nasyaṁ syāt kulīrarasasādhitam || 6, 26 7 2
varuṇādau gaṇe kṣuṇṇe kṣīramardhodakaṁ pacet | 6, 26 8 1
kṣīraśeṣaṁ ca tanmathyaṁ śītaṁ sāramupāharet || 6, 26 8 2
tato madhurakaiḥ siddhaṁ nasye tat pūjitaṁ haviḥ | 6, 26 9 1
tasmin vipakve kṣīre tu peyaṁ sarpiḥ saśarkaram || 6, 26 9 2
dhūmaṁ cāsya yathākālaṁ snaihikaṁ yojayedbhiṣak | 6, 26 10 1
pānābhyañjananasyeṣu bastikarmaṇi secane || 6, 26 10 2
vidadhyāttraivṛtaṁ dhīmān balātailamathāpi vā | 6, 26 11 1
bhojayecca rasaiḥ snigdhaiḥ payobhir vā susaṁskṛtaiḥ || 6, 26 11 2
pittaraktasamutthānau śirorogau nivārayet | 6, 26 12 1
śirolepaiḥ sasarpiṣkaiḥ pariṣekaiśca śītalaiḥ || 6, 26 12 2
kṣīrekṣurasadhānyāmlamastukṣaudrasitājalaiḥ | 6, 26 13 1
nalavañjulakahlāracandanotpalapadmakaiḥ || 6, 26 13 2
vaṁśaśaivalayaṣṭyāhvamustāmbhoruhasaṁyutaiḥ | 6, 26 14 1
śiraḥpralepaiḥ saghṛtair vaisarpaiśca tathāvidhaiḥ || 6, 26 14 2
madhuraiśca mukhālepair nasyakarmabhireva ca | 6, 26 15 1
āsthāpanair virekaiśca pathyaiśca snehabastibhiḥ || 6, 26 15 2
kṣīrasarpirhitaṁ nasyaṁ vasā vā jāṅgalā śubhā | 6, 26 16 1
utpalādivipakvena kṣīreṇāsthāpanaṁ hitam || 6, 26 16 2
bhojanaṁ jāṅgalarasaiḥ sarpiṣā cānuvāsanam | 6, 26 17 1
madhuraiḥ kṣīrasarpistu snehane ca saśarkaram || 6, 26 17 2
pittaraktaghnamuddiṣṭaṁ yaccānyad api taddhitam | 6, 26 18 1
kaphotthitaṁ śirorogaṁ jayet kaphanivāraṇaiḥ || 6, 26 18 2
śirovirekair vamanaistīkṣṇair gaṇḍūṣadhāraṇaiḥ | 6, 26 19 1
acchaṁ ca pāyayetsarpiḥ svedayeccāpyabhīkṣṇaśaḥ || 6, 26 19 2
śiro madhūkasāreṇa snigdhaṁ cāpi virecayet | 6, 26 20 1
iṅgudasya tvacā vāpi meṣaśṛṅgasya vā bhiṣak || 6, 26 20 2
ābhyām eva kṛtāṁ vartiṁ dhūmapāne prayojayet | 6, 26 21 1
ghreyaṁ kaṭphalacūrṇaṁ ca kavalāśca kaphāpahāḥ || 6, 26 21 2
saralākuṣṭhaśārṅgeṣṭādevakāṣṭhaiḥ sarohiṣaiḥ | 6, 26 22 1
kṣārapiṣṭaiḥ salavaṇaiḥ sukhoṣṇair lepayecchiraḥ || 6, 26 22 2
yavaṣaṣṭikayoścānnaṁ vyoṣakṣārasamāyutam | 6, 26 23 1
paṭolamudgakaulatthair mātrāvadbhojayedrasaiḥ || 6, 26 23 2
śiroroge tridoṣotthe tridoṣaghno vidhirhitaḥ | 6, 26 24 1
sarpiḥ pānaṁ viśeṣeṇa purāṇaṁ vā diśanti hi || 6, 26 24 2
kṣayaje kṣayamāsādya kartavyo bṛṁhaṇo vidhiḥ | 6, 26 25 1
pāne nasye ca sarpiḥ syādvātaghnamadhuraiḥ śṛtam || 6, 26 25 2
kṣayakāsāpahaṁ cātra sarpiḥ pathyatamaṁ viduḥ | 6, 26 26 1
kṛmibhir bhakṣyamāṇasya vakṣyate śirasaḥ kriyā || 6, 26 26 2
nasye hi śoṇitaṁ dadyāttena mūrchanti jantavaḥ | 6, 26 27 1
mattāḥ śoṇitagandhena samāyānti yatastataḥ || 6, 26 27 2
teṣāṁ nirharaṇaṁ kāryaṁ tato mūrdhavirecanaiḥ | 6, 26 28 1
hrasvaśigrukabījair vā kāṁsyanīlīsamāyutaiḥ || 6, 26 28 2
kṛmighnairavapīḍaiśca mūtrapiṣṭairupācaret | 6, 26 29 1
pūtimatsyayutān dhūmān kṛmighnāṁśca prayojayet || 6, 26 29 2
bhojanāni kṛmighnāni pānāni vividhāni ca | 6, 26 30 1
sūryāvarte vidhātavyaṁ nasyakarmādibheṣajam || 6, 26 30 2
bhojanaṁ jāṅgalaprāyaṁ kṣīrānnavikṛtirghṛtam | 6, 26 31 1
tathārdhabhedake vyādhau prāptamanyacca yadbhavet || 6, 26 31 2
śirīṣamūlakaphalairavapīḍo 'nayor hitaḥ | 6, 26 32 1
vaṁśamūlakaphalairavapīḍo 'nayor hitaḥ || 6, 26 32 2
avapīḍo hitaścātra vacāmāgadhikāyutaḥ | 6, 26 33 1
madhukenāvapīḍo vā madhunā saha saṁyutaḥ || 6, 26 33 2
manaḥśilāvapīḍo vā madhunā candanena vā | 6, 26 34 1
teṣāmante hitaṁ nasyaṁ sarpirmadhurasānvitam || 6, 26 34 2
sārivotpalakuṣṭhāni madhukaṁ cāmlapeṣitam | 6, 26 35 1
sarpistailayuto lepo dvayorapi sukhāvahaḥ || 6, 26 35 2
eṣa eva prayoktavyaḥ śiroroge kaphātmake | 6, 26 36 1
anantavāte kartavyaḥ sūryāvartaharo vidhiḥ || 6, 26 36 2
sirāvyadhaśca kartavyo 'nantavātapraśāntaye | 6, 26 37 1
āhāraśca vidhātavyo vātapittavināśanaḥ || 6, 26 37 2
madhumastakasaṁyāvaghṛtapūraiśca bhojanam | 6, 26 38 1
kṣīrasarpiḥ praśaṁsanti nasye pāne ca śaṅkhake || 6, 26 38 2
jāṅgalānāṁ rasaiḥ snigdhairāhāraścātra śasyate | 6, 26 39 1
śatāvarīṁ tilān kṛṣṇān madhukaṁ nīlamutpalam || 6, 26 39 2
dūrvāṁ punarnavāṁ caiva lepe sādhvavacārayet | 6, 26 40 1
mahāsugandhāmathavā pālindīṁ cāmlapeṣitām || 6, 26 40 2
śītāṁścātra parīṣekān pradehāṁśca prayojayet | 6, 26 41 1
avapīḍaśca deyo 'tra sūryāvartanivāraṇaḥ || 6, 26 41 2
kṛmikṣayakṛtau hitvā śirorogeṣu buddhimān | 6, 26 42 1
madhutailasamāyuktaiḥ śirāṁsyativirecayet || 6, 26 42 2
paścātsarṣapatailena tato nasyaṁ prayojayet | 6, 26 43 1
na cecchāntiṁ vrajantyevaṁ snigdhasvinnāṁstato bhiṣak || 6, 26 43 2
paścādupācaretsamyak sirāṇāmatha mokṣaṇaiḥ | 6, 26 44 1
ṣaṭsaptatirnetrarogā daśāṣṭādaśa karṇajāḥ || 6, 26 44 2
ekatriṁśad ghrāṇagatāḥ śirasyekādaśaiva tu | 6, 26 45 1
iti vistarato dṛṣṭāḥ salakṣaṇacikitsitāḥ || 6, 26 45 2
etāvanto yathāsthūlamuttamāṅgagatā gadāḥ | 6, 26 46 1
asmiñchāstre nigaditāḥ saṁkhyārūpacikitsitaiḥ || 6, 26 46 2
athāto navagrahākṛtivijñānīyamadhyāyaṁ vyākhyāsyāmaḥ || 6, 27 1 0
yathovāca bhagavān dhanvantariḥ || 6, 27 2 0
bālagrahāṇāṁ vijñānaṁ sādhanaṁ cāpyanantaram | 6, 27 3 1
utpattiṁ kāraṇaṁ caiva suśrutaikamanāḥ śṛṇu || 6, 27 3 2
skandagrahastu prathamaḥ skandāpasmāra eva ca | 6, 27 4 1
śakunī revatī caiva pūtanā cāndhapūtanā || 6, 27 4 2
pūtanā śītanāmā ca tathaiva mukhamaṇḍikā | 6, 27 5 1
navamo naigameṣaśca yaḥ pitṛgrahasaṁjñitaḥ || 6, 27 5 2
dhātrīmātroḥ prākpradiṣṭāpacārāc chaucabhraṣṭānmaṅgalācārahīnān | 6, 27 6 1
trastān hṛṣṭāṁtarjitān tāḍitān vā pūjāhetor hiṁsyurete kumārān || 6, 27 6 2
aiśvaryasthāste na śakyā viśanto dehaṁ draṣṭuṁ mānuṣair viśvarūpāḥ | 6, 27 7 1
āptaṁ vākyaṁ tatsamīkṣyābhidhāsye liṅgānyeṣāṁ yāni dehe bhavanti || 6, 27 7 2
śūnākṣau kṣatajasagandhikaḥ stanadviḍ vakrāsyo hatacalitaikapakṣmanetraḥ | 6, 27 8 1
udvignaḥ sululitacakṣur alparodī skandārto bhavati ca gāḍhamuṣṭivarcāḥ || 6, 27 8 2
niḥsaṁjño bhavati punarbhavetsasaṁjñaḥ saṁrabdhaḥ karacaraṇaiśca nṛtyatīva | 6, 27 9 1
viṇmūtre sṛjati vinadya jṛmbhamāṇaḥ phenaṁ ca prasṛjati tatsakhābhipannaḥ || 6, 27 9 2
srastāṅgo bhayacakito vihaṅgagandhiḥ saṁsrāvivraṇaparipīḍitaḥ samantāt | 6, 27 10 1
sphoṭaiśca pracitatanuḥ sadāhapākair vijñeyo bhavati śiśuḥ kṣataḥ śakunyā || 6, 27 10 2
raktāsyo haritamalo 'tipāṇḍudehaḥ śyāvo vā jvaramukhapākavedanātaḥ | 6, 27 11 1
revatyā vyathitatanuśca karṇanāsaṁ mṛdnāti dhruvamabhipīḍitaḥ kumāraḥ || 6, 27 11 2
srastāṅgaḥ svapiti sukhaṁ divā na rātrau viḍ bhinnaṁ sṛjati ca kākatulyagandhiḥ | 6, 27 12 1
chardyārto hṛṣitatanūruhaḥ kumāras tṛṣṇālur bhavati ca pūtanāgṛhītaḥ || 6, 27 12 2
yo dveṣṭi stanam atisārakāsahikkāchardībhir jvarasahitābhirardyamānaḥ | 6, 27 13 1
durvarṇaḥ satatam adhaḥśayo 'mlagandhistaṁ brūyurbhiṣaja ihāndhapūtanārtam || 6, 27 13 2
udvigno bhṛśam ativepate prarudyāt saṁlīnaḥ svapiti ca yasya cāntrakūjaḥ | 6, 27 14 1
visrāṅgo bhṛśamatisāryate ca yastaṁ jānīyādbhiṣagiha śītapūtanārtam || 6, 27 14 2
mlānāṅgaḥ surucirapāṇipādavaktro bahvāśī kaluṣasirāvṛtodaro yaḥ | 6, 27 15 1
sodvego bhavati ca mūtratulyagandhiḥ sa jñeyaḥ śiśuriha vaktramaṇḍikārtaḥ || 6, 27 15 2
yaḥ phenaṁ vamati vinamyate ca madhye sodvegaṁ vilapati cordhvam īkṣamāṇaḥ | 6, 27 16 1
jvaryeta pratatamatho vasāsagandhir niḥsaṁjño bhavati hi naigameṣajuṣṭaḥ || 6, 27 16 2
prastabdho yaḥ stanadveṣī muhyate cāviśanmuhuḥ | 6, 27 17 1
taṁ bālamacirāddhanti grahaḥ sampūrṇalakṣaṇaḥ || 6, 27 17 2
viparītamataḥ sādhyaṁ cikitsedacirārditam | 6, 27 18 1
gṛhe purāṇahaviṣābhyajya bālaṁ śucau śuciḥ || 6, 27 18 2
sarṣapān prakiretteṣāṁ tailair dīpaṁ ca kārayet | 6, 27 19 1
sadā saṁnihitaṁ cāpi juhuyāddhavyavāhanam || 6, 27 19 2
sarvagandhauṣadhībījair gandhamālyair alaṁkṛtam | 6, 27 20 1
agnaye kṛttikābhyaśca svāhā svāheti saṁtatam || 6, 27 20 2
namaḥ skandāya devāya grahādhipataye namaḥ | 6, 27 21 1
śirasā tvābhivande 'haṁ pratigṛhṇīṣva me balim | 6, 27 21 2
nīrujo nirvikāraśca śiśurme jāyatāṁ drutam || 6, 27 21 3
athātaḥ skandhagrahapratiṣedhaṁ vyākhyāsyāmaḥ || 6, 28 1 0
yathovāca bhagavān dhanvantariḥ || 6, 28 2 0
skandagrahopasṛṣṭānāṁ kumārāṇāṁ praśasyate | 6, 28 3 1
vātaghnadrumapatrāṇāṁ niṣkvāthaḥ pariṣecane || 6, 28 3 2
teṣāṁ mūleṣu siddhaṁ ca tailamabhyañjane hitam | 6, 28 4 1
sarvagandhasurāmaṇḍakaiḍaryāvāpam iṣyate || 6, 28 4 2
devadāruṇi rāsnāyāṁ madhureṣu drumeṣu ca | 6, 28 5 1
siddhaṁ sarpiśca sakṣīraṁ pānamasmai prayojayet || 6, 28 5 2
sarṣapāḥ sarpanirmoko vacā kākādanī ghṛtam | 6, 28 6 1
uṣṭrājāvigavāṁ caiva romāṇyuddhūpanaṁ śiśoḥ || 6, 28 6 2
somavallīmindravallīṁ śamīṁ bilvasya kaṇṭakān | 6, 28 7 1
mṛgādanyāśca mūlāni grathitānyeva dhārayet || 6, 28 7 2
raktāni mālyāni tathā patākā raktāśca gandhā vividhāśca bhakṣyāḥ | 6, 28 8 1
ghaṇṭā ca devāya balirnivedyaḥ sukukkuṭaḥ skandagrahe hitāya || 6, 28 8 2
snānaṁ trirātraṁ niśi catvareṣu kuryāt puraṁ śāliyavair navaistu | 6, 28 9 1
adbhiśca gāyatryabhimantritābhiḥ prajvālanaṁ vyāhṛtibhiśca vahneḥ || 6, 28 9 2
rakṣāmataḥ pravakṣyāmi bālānāṁ pāpanāśinīm | 6, 28 10 1
ahanyahani kartavyā yā bhiṣagbhiratandritaiḥ || 6, 28 10 2
tapasāṁ tejasāṁ caiva yaśasāṁ vapuṣāṁ tathā | 6, 28 11 1
nidhānaṁ yo 'vyayo devaḥ sa te skandaḥ prasīdatu || 6, 28 11 2
grahasenāpatirdevo devasenāpatirvibhuḥ | 6, 28 12 1
devasenāripuharaḥ pātu tvāṁ bhagavān guhaḥ || 6, 28 12 2
devadevasya mahataḥ pāvakasya ca yaḥ sutaḥ | 6, 28 13 1
gaṅgomākṛttikānāṁ ca sa te śarma prayacchatu || 6, 28 13 2
raktamālyāmbaraḥ śrīmān raktacandanabhūṣitaḥ | 6, 28 14 1
raktadivyavapurdevaḥ pātu tvāṁ krauñcasūdanaḥ || 6, 28 14 2
athātaḥ skandāpasmārapratiṣedhaṁ vyākhyāsyāmaḥ || 6, 29 1 0
yathovāca bhagavān dhanvantariḥ || 6, 29 2 0
bilvaḥ śirīṣo golomī surasādiśca yo gaṇaḥ | 6, 29 3 1
pariṣeke prayoktavyaḥ skandāpasmāraśāntaye || 6, 29 3 2
sarvagandhavipakvaṁ tu tailamabhyañjane hitam | 6, 29 4 1
kṣīravṛkṣakaṣāye ca kākolyādau gaṇe tathā || 6, 29 4 2
vipaktavyaṁ ghṛtaṁ cāpi pānīyaṁ payasā saha | 6, 29 5 1
utsādanaṁ vacāhiṅguyuktaṁ skandagrahe hitam || 6, 29 5 2
gṛdhrolūkapurīṣāṇi keśā hastinakhā ghṛtam | 6, 29 6 1
vṛṣabhasya ca romāṇi yojyānyuddhūpane 'pi ca || 6, 29 6 2
anantāṁ kukkuṭīṁ bimbīṁ markaṭīṁ cāpi dhārayet | 6, 29 7 1
pakvāpakvāni māṁsāni prasannā rudhiraṁ payaḥ || 6, 29 7 2
bhūtaudano nivedyaśca skandāpasmāriṇe 'vaṭe | 6, 29 8 1
catuṣpathe ca kartavyaṁ snānamasya yatātmanā || 6, 29 8 2
skandāpasmārasaṁjño yaḥ skandasya dayitaḥ sakhā | 6, 29 9 1
viśākhasaṁjñaśca śiśoḥ śivo 'stu vikṛtānanaḥ || 6, 29 9 2
athātaḥ śakunīpratīṣedhaṁ vyākhyāsyāmaḥ || 6, 30 1 0
yathovāca bhagavān dhanvantariḥ || 6, 30 2 0
śakunyabhiparītasya kāryo vaidyena jānatā | 6, 30 3 1
vetasāmrakapitthānāṁ niṣkvāthaḥ pariṣecane || 6, 30 3 2
kaṣāyamadhuraistailaṁ kāryamabhyañjane śiśoḥ | 6, 30 4 1
madhukośīrahrīberasārivotpalapadmakaiḥ || 6, 30 4 2
rodhrapriyaṅgumañjiṣṭhāgairikaiḥ pradihecchiśum | 6, 30 5 1
vraṇeṣūktāni cūrṇāni pathyāni vividhāni ca || 6, 30 5 2
skandagrahe dhūpanāni tānīhāpi prayojayet | 6, 30 6 1
śatāvarīmṛgairvārunāgadantīnidigdhikāḥ || 6, 30 6 2
lakṣmaṇāṁ sahadevāṁ ca bṛhatīṁ cāpi dhārayet | 6, 30 7 1
tilataṇḍulakaṁ mālyaṁ haritālaṁ manaḥśilā || 6, 30 7 2
balireṣa karañjeṣu nivedyo niyatātmanā | 6, 30 8 1
niṣkuṭe ca prayoktavyaṁ snānamasya yathāvidhi || 6, 30 8 2
skandāpasmāraśamanaṁ ghṛtaṁ cāpīha pūjitam | 6, 30 9 1
kuryācca vividhāṁ pūjāṁ śakunyāḥ kusumaiḥ śubhaiḥ || 6, 30 9 2
antarīkṣacarā devī sarvālaṁkārabhūṣitā | 6, 30 10 1
ayomukhī tīkṣṇatuṇḍā śakunī te prasīdatu || 6, 30 10 2
durdarśanā mahākāyā piṅgākṣī bhairavasvarā | 6, 30 11 1
lambodarī śaṅkukarṇī śakunī te prasīdatu || 6, 30 11 2
athāto revatīpratiṣedhaṁ vyākhyāsyāmaḥ || 6, 31 1 0
yathovāca bhagavān dhanvantariḥ || 6, 31 2 0
aśvagandhā ca śṛṅgī ca sārivā sapunarnavā | 6, 31 3 1
sahe tathā vidārī ca kaṣāyāḥ secane hitāḥ || 6, 31 3 2
tailamabhyañjane kāryaṁ kuṣṭhe sarjarase 'pi ca | 6, 31 4 1
palaṅkaṣāyāṁ nalade tathā girikadambake || 6, 31 4 2
dhavāśvakarṇakakubhadhātakītindukīṣu ca | 6, 31 5 1
kākolyādigaṇe caiva pānīyaṁ sarpiriṣyate || 6, 31 5 2
kulatthāḥ śaṅkhacūrṇaṁ ca pradehaḥ sārvagandhikaḥ | 6, 31 6 1
gṛdhrolūkapurīṣāṇi yavā yavaphalo ghṛtam || 6, 31 6 2
sandhyayorubhayoḥ kāryametaduddhūpanaṁ śiśoḥ | 6, 31 7 1
varuṇāriṣṭakamayaṁ rucakaṁ saindukaṁ tathā || 6, 31 7 2
satataṁ dhārayeccāpi kṛtaṁ vā pautrajīvikam | 6, 31 8 1
śuklāḥ sumanaso lājāḥ payaḥ śālyodanaṁ tathā || 6, 31 8 2
balirnivedyo gotīrthe revatyai prayatātmanā | 6, 31 9 1
saṅgame ca bhiṣak snānaṁ kuryāddhātrīkumārayoḥ || 6, 31 9 2
nānāvastradharā devī citramālyānulepanā | 6, 31 10 1
calatkuṇḍalinī śyāmā revatī te prasīdatu || 6, 31 10 2
upāsate yāṁ satataṁ devyo vividhabhūṣaṇāḥ | 6, 31 11 1
lambā karālā vinatā tathaiva bahuputrikā | 6, 31 11 2
revatī śuṣkanāmā yā sā te devī prasīdatu || 6, 31 11 3
athātaḥ pūtanāpratiṣedhaṁ vyākhyāsyāmaḥ || 6, 32 1 0
yathovāca bhagavān dhanvantariḥ || 6, 32 2 0
kapotavaṅkāraluko varuṇaḥ pāribhadrakaḥ | 6, 32 3 1
āsphotā caiva yojyāḥ syurbālānāṁ pariṣecane || 6, 32 3 2
vacā vayaḥsthā golomī haritālaṁ manaḥśilā | 6, 32 4 1
kuṣṭhaṁ sarjarasaścaiva tailārthe varga iṣyate || 6, 32 4 2
hitaṁ ghṛtaṁ tugākṣīryāṁ siddhaṁ madhurakeṣu ca | 6, 32 5 1
kuṣṭhatālīśakhadiracandanasyandane tathā || 6, 32 5 2
devadāruvacāhiṅgukuṣṭhaṁ girikadambakaḥ | 6, 32 6 1
elā hareṇavaścāpi yojyā uddhūpane sadā || 6, 32 6 2
gandhanākulikumbhīke majjāno badarasya ca | 6, 32 7 1
karkaṭāsthi ghṛtaṁ cāpi dhūpanaṁ sarṣapaiḥ saha || 6, 32 7 2
kākādanīṁ citraphalāṁ bimbīṁ guñjāṁ ca dhārayet | 6, 32 8 1
matsyaudanaṁ ca kurvīta kṛśarāṁ palalaṁ tathā | 6, 32 8 2
śarāvasaṁpuṭe kṛtvā baliṁ śūnyagṛhe haret || 6, 32 8 3
ucchiṣṭenābhiṣekeṇa śiśoḥ snapanamiṣyate | 6, 32 9 1
pūjyā ca pūtanā devī balibhiḥ sopahārakaiḥ || 6, 32 9 2
malināmbarasaṁvītā malinā rūkṣamūrdhajā | 6, 32 10 1
śūnyāgārāśritā devī dārakaṁ pātu pūtanā || 6, 32 10 2
durdarśanā sudurgandhā karālā meghakālikā | 6, 32 11 1
bhinnagārāśrayā devī dārakaṁ pātu pūtanā || 6, 32 11 2
athāto 'ndhapūtanāprasiṣedhaṁ vyākhyāsyāmaḥ || 6, 33 1 0
yathovāca bhagavān dhanvantariḥ || 6, 33 2 0
tiktakadrumapatrāṇāṁ kāryaḥ kvātho 'vasecane | 6, 33 3 1
surā sauvīrakaṁ kuṣṭhaṁ haritālaṁ manaḥśilā || 6, 33 3 2
tathā sarjarasaścaiva tailārtham upadiśyate | 6, 33 4 1
pippalyaḥ pippalīmūlaṁ vargo madhurako madhu || 6, 33 4 2
śālaparṇī bṛhatyau ca ghṛtārtham upadiśyate | 6, 33 5 1
sarvagandhaiḥ pradehaśca gātreṣv akṣṇośca śītalaiḥ || 6, 33 5 2
purīṣaṁ kaukkuṭaṁ keśāṁścarma sarpatvacaṁ tathā | 6, 33 6 1
jīrṇāṁ ca bhikṣusaṁghāṭīṁ dhūmanāyopakalpayet || 6, 33 6 2
kukkuṭīṁ markaṭīṁ śimbīmanantāṁ cāpi dhārayet | 6, 33 7 1
māṁsamāmaṁ tathā pakvaṁ śoṇitaṁ ca catuṣpathe || 6, 33 7 2
nivedyamantaśca gṛhe śiśo rakṣānimittataḥ | 6, 33 8 1
śiśośca snapanaṁ kuryāt sarvagandhodakaiḥ śubhaiḥ || 6, 33 8 2
karālā piṅgalā muṇḍā kaṣāyāmbaravāsinī | 6, 33 9 1
devī bālamimaṁ prītā saṁrakṣatvandhapūtanā || 6, 33 9 2
athātaḥ śītapūtanāpratiṣedhaṁ vyākhyāsyāmaḥ || 6, 34 1 0
yathovāca bhagavān dhanvantariḥ || 6, 34 2 0
kapitthaṁ suvahāṁ bimbīṁ tathā bilvaṁ pracībalam | 6, 34 3 1
nandīṁ bhallātakaṁ cāpi pariṣeke prayojayet || 6, 34 3 2
bastamūtraṁ gavāṁ mūtraṁ mustaṁ ca suradāru ca | 6, 34 4 1
kuṣṭhaṁ ca sarvagandhāṁśca tailārthamavacārayet || 6, 34 4 2
rohiṇīsarjakhadirapalāśakakubhatvacaḥ | 6, 34 5 1
niṣkvāthya tasminniṣkvāthe sakṣīraṁ vipacedghṛtam || 6, 34 5 2
gṛdhrolūkapurīṣāṇi bastagandhāmahestvacaḥ | 6, 34 6 1
nimbapatrāṇi madhukaṁ dhūpanārthaṁ prayojayet || 6, 34 6 2
dhārayed api lambāṁ ca guñjāṁ kākādanīṁ tathā | 6, 34 7 1
nadyāṁ mudgakṛtaiścānnaistarpayecchītapūtanām || 6, 34 7 2
devyai deyaścopahāro vāruṇī rudhiraṁ tathā | 6, 34 8 1
jalāśayānte bālasya snapanaṁ copadiśyate || 6, 34 8 2
mudgaudanāśanā devī surāśoṇitapāyinī | 6, 34 9 1
jalāśayālayā devī pātu tvāṁ śītapūtanā || 6, 34 9 2
athāto mukhamaṇḍikāpratiṣedhaṁ vyākhyāsyāmaḥ || 6, 35 1 0
yathovāca bhagavān dhanvantariḥ || 6, 35 2 0
kapitthabilvatarkārīvāṁśīgandharvahastakāḥ | 6, 35 3 1
kuberākṣī ca yojyāḥ syurbālānāṁ pariṣecane || 6, 35 3 2
svarasair bhṛṅgavṛkṣāṇāṁ tathājaharigandhayoḥ | 6, 35 4 1
tailaṁ vasāṁ ca saṁyojya pacedabhyañjane śiśoḥ || 6, 35 4 2
madhūlikāyāṁ payasi tugākṣīryāṁ gaṇe tathā | 6, 35 5 1
madhure pañcamūle ca kanīyasi ghṛtaṁ pacet || 6, 35 5 2
vacā sarjarasaḥ kuṣṭhaṁ sarpiścoddhūpanaṁ hitam | 6, 35 6 1
dhārayed api jihvāśca cāṣacīrallisarpajāḥ || 6, 35 6 2
varṇakaṁ cūrṇakaṁ mālyamañjanaṁ pāradaṁ tathā | 6, 35 7 1
manaḥśilāṁ copaharedgoṣṭhamadhye baliṁ tathā || 6, 35 7 2
pāyasaṁ sapuroḍāśaṁ balyartham upasaṁharet | 6, 35 8 1
mantrapūtābhir adbhiśca tatraiva snapanaṁ hitam || 6, 35 8 2
alaṁkṛtā rūpavatī subhagā kāmarūpiṇī | 6, 35 9 1
goṣṭhamadhyālayaratā pātu tvāṁ mukhamaṇḍikā || 6, 35 9 2
athāto naigameṣapratiṣedhaṁ vyākhyāsyāmaḥ || 6, 36 1 0
yathovāca bhagavān dhanvantariḥ || 6, 36 2 0
bilvāgnimanthapūtīkāḥ kāryāḥ syuḥ pariṣecane | 6, 36 3 1
surā sabījaṁ dhānyāmlaṁ pariṣeke ca śasyate || 6, 36 3 2
priyaṅgusaralānantāśatapuṣpākuṭannaṭaiḥ | 6, 36 4 1
pacettailaṁ sagomūtrair dadhimastvamlakāñjikaiḥ || 6, 36 4 2
pañcamūladvayakvāthe kṣīre madhurakeṣu ca | 6, 36 5 1
pacedghṛtaṁ ca medhāvī kharjūrīmastake 'pi vā || 6, 36 5 2
vacāṁ vayaḥsthāṁ golomīṁ jaṭilāṁ cāpi dhārayet | 6, 36 6 1
utsādanaṁ hitaṁ cātra skandāpasmāranāśanam || 6, 36 6 2
siddhārthakavacāhiṅgukuṣṭhaṁ caivākṣataiḥ saha | 6, 36 7 1
bhallātakājamodāśca hitamuddhūpanaṁ śiśoḥ || 6, 36 7 2
markaṭolūkagṛdhrāṇāṁ purīṣāṇi navagrahe | 6, 36 8 1
dhūpaḥ supte jane kāryo bālasya hitamicchatā || 6, 36 8 2
tilataṇḍulakaṁ mālyaṁ bhakṣyāṁśca vividhān api | 6, 36 9 1
kumārapitṛmeṣāya vṛkṣamūle nivedayet || 6, 36 9 2
adhastādvaṭavṛkṣasya snapanaṁ copadiśyate | 6, 36 10 1
baliṁ nyagrodhavṛkṣeṣu tithau ṣaṣṭhyāṁ nivedayet || 6, 36 10 2
ajānanaścalākṣibhrūḥ kāmarūpī mahāyaśāḥ | 6, 36 11 1
bālaṁ bālapitā devo naigameṣo 'bhirakṣatu || 6, 36 11 2
athāto grahotpattimadhyāyaṁ vyākhyāsyāmaḥ || 6, 37 1 0
yathovāca bhagavān dhanvantariḥ || 6, 37 2 0
nava skandādayaḥ proktā bālānāṁ ya ime grahāḥ | 6, 37 3 1
śrīmanto divyavapuṣo nārīpuruṣavigrahāḥ || 6, 37 3 2
ete guhasya rakṣārthaṁ kṛttikomāgniśūlibhiḥ | 6, 37 4 1
sṛṣṭāḥ śaravaṇasthasya rakṣitasyātmatejasā || 6, 37 4 2
strīvigrahā grahā ye tu nānārūpā mayeritāḥ | 6, 37 5 1
gaṅgomākṛttikānāṁ te bhāgā rājasatāmasāḥ || 6, 37 5 2
naigameṣastu pārvatyā sṛṣṭo meṣānano grahaḥ | 6, 37 6 1
kumāradhārī devasya guhasyātmasamaḥ sakhā || 6, 37 6 2
skandāpasmārasaṁjño yaḥ so 'gnināgnisamadyutiḥ | 6, 37 7 1
sa ca skandasakhā nāma viśākha iti cocyate || 6, 37 7 2
skandaḥ sṛṣṭo bhagavatā devena tripurāriṇā | 6, 37 8 1
bibharti cāparāṁ saṁjñāṁ kumāra iti sa grahaḥ || 6, 37 8 2
bālalīlādharo yo 'yaṁ devo rudrāgnisaṁbhavaḥ | 6, 37 9 1
mithyācāreṣu bhagavān svayaṁ naiṣa pravartate || 6, 37 9 2
kumāraḥ skandasāmānyādatra kecidapaṇḍitāḥ | 6, 37 10 1
gṛhṇātītyalpavijñānā bruvate dehacintakāḥ || 6, 37 10 2
tato bhagavati skande surasenāpatau kṛte | 6, 37 11 1
upatasthurgrahāḥ sarve dīptaśaktidharaṁ guham || 6, 37 11 2
ūcuḥ prāñjalayaścainaṁ vṛttiṁ naḥ saṁvidhatsva vai | 6, 37 12 1
teṣāmarthe tataḥ skandaḥ śivaṁ devamacodayat || 6, 37 12 2
tato grahāṁstānuvāca bhagavān bhaganetrahṛt | 6, 37 13 1
tiryagyoniṁ mānuṣaṁ ca tritayaṁ jagat || 6, 37 13 2
parasparopakāreṇa vartate dhāryate 'pi ca | 6, 37 14 1
devā manuṣyān prīṇanti tairyagyonīṁstathaiva ca || 6, 37 14 2
vartamānair yathākālaṁ śītavarṣoṣṇamārutaiḥ | 6, 37 15 1
ijyāñjalinamaskārajapahomavratādibhiḥ || 6, 37 15 2
narāḥ samyak prayuktaiśca prīṇanti tridiveśvarān | 6, 37 16 1
bhāgadheyaṁ vibhaktaṁ ca śeṣaṁ kiṁcin na vidyate || 6, 37 16 2
tadyuṣmākaṁ śubhā vṛttirbāleṣveva bhaviṣyati | 6, 37 17 1
kuleṣu yeṣu nejyante devāḥ pitara eva ca || 6, 37 17 2
brāhmaṇāḥ sādhavaścaiva guravo 'tithayastathā | 6, 37 18 1
nivṛttācāraśauceṣu parapākopajīviṣu || 6, 37 18 2
utsannabalibhikṣeṣu bhinnakāṁsyopabhojiṣu | 6, 37 19 1
gṛheṣu teṣu ye bālāstān gṛhṇīdhvamaśaṅkitāḥ || 6, 37 19 2
tatra vo vipulā vṛttiḥ pūjā caiva bhaviṣyati | 6, 37 20 1
evaṁ grahāḥ samutpannā bālān gṛhṇanti cāpyataḥ || 6, 37 20 2
grahopasṛṣṭā bālāstu duścikitsyatamā matāḥ | 6, 37 21 1
vaikalyaṁ maraṇaṁ cāpi dhruvaṁ skandagrahe matam || 6, 37 21 2
skandagraho 'tyugratamaḥ sarveṣveva yataḥ smṛtaḥ | 6, 37 22 1
anyo vā sarvarūpastu na sādhyo graha ucyate || 6, 37 22 2
athāto yonivyāpatpratiṣedhaṁ vyākhyāsyāmaḥ || 6, 38 1 0
yathovāca bhagavān dhanvantariḥ || 6, 38 2 0
pravṛddhaliṅgaṁ puruṣaṁ yātyartham upasevate | 6, 38 3 1
rūkṣadurbalabālā yā tasyā vāyuḥ prakupyati || 6, 38 3 2
sa duṣṭo yonimāsādya yonirogāya kalpate | 6, 38 4 1
trayāṇām api doṣāṇāṁ yathāsvaṁ lakṣaṇena tu || 6, 38 4 2
viṁśatirvyāpado yonernirdiṣṭā rogasaṁgrahe | 6, 38 5 1
mithyācāreṇa yāḥ strīṇāṁ praduṣṭenārtavena ca || 6, 38 5 2
jāyante bījadoṣācca daivācca śṛṇu tāḥ pṛthak | 6, 38 6 1
udāvartā tathā vandhyā viplutā ca pariplutā || 6, 38 6 2
vātalā ceti vātotthāḥ pittotthā rudhirakṣarā | 6, 38 7 1
vāminī sraṁsinī cāpi putraghnī pittalā ca yā || 6, 38 7 2
atyānandā ca yā yoniḥ karṇinī caraṇādvayam | 6, 38 8 1
śleṣmalā ca kaphājjñeyā ṣaṇḍākhyā phalinī tathā || 6, 38 8 2
mahatī sūcivaktrā ca sarvajeti tridoṣajā | 6, 38 9 1
saphenilamudāvartā rajaḥ kṛcchreṇa muñcati || 6, 38 9 2
vandhyāṁ naṣṭārtavāṁ vidyādviplutāṁ nityavedanām | 6, 38 10 1
pariplutāyāṁ bhavati grāmyadharme rujā bhṛśam || 6, 38 10 2
vātalā karkaśā stabdhā śūlanistodapīḍitā | 6, 38 11 1
catasṛṣvapi cādyāsu bhavantyanilavedanāḥ || 6, 38 11 2
sadāhaṁ prakṣaratyasraṁ yasyāṁ sā lohitakṣarā | 6, 38 12 1
savātamudgiredbījaṁ vāminī rajasā yutam || 6, 38 12 2
prasraṁsinī syandate tu kṣobhitā duḥprasūśca yā | 6, 38 13 1
sthitaṁ sthitaṁ hanti garbhaṁ putraghnī raktasaṁsravāt || 6, 38 13 2
atyarthaṁ pittalā yonirdāhapākajvarānvitā | 6, 38 14 1
catasṛṣvapi cādyāsu pittaliṅgocchrayo bhavet || 6, 38 14 2
atyānandā na saṁtoṣaṁ grāmyadharmeṇa gacchati | 6, 38 15 1
karṇinyāṁ karṇikā yonau śleṣmāsṛgbhyāṁ prajāyate || 6, 38 15 2
maithune 'caraṇā pūrvaṁ puruṣādatiricyate | 6, 38 16 1
bahuśaścāticaraṇādanyā bījaṁ na vindati || 6, 38 16 2
śleṣmalā picchilā yoniḥ kaṇḍūyuktātiśītalā | 6, 38 17 1
catasṛṣvapi cādyāsu śleṣmaliṅgocchritirbhavet || 6, 38 17 2
anārtavastanā ṣaṇḍī kharasparśā ca maithune | 6, 38 18 1
atikāyagṛhītāyāstaruṇyāḥ phalinī bhavet || 6, 38 18 2
vivṛtātimahāyoniḥ sūcīvaktrātisaṁvṛtā | 6, 38 19 1
sarvaliṅgasamutthānā sarvadoṣaprakopajā || 6, 38 19 2
catasṛṣvapi cādyāsu sarvaliṅgocchritirbhavet | 6, 38 20 1
pañcāsādhyā bhavantīmā yonayaḥ sarvadoṣajāḥ || 6, 38 20 2
pratidoṣaṁ tu sādhyāsu snehādikrama iṣyate | 6, 38 21 1
dadyāduttarabastīṁśca viśeṣeṇa yathoditān || 6, 38 21 2
karkaśāṁ śītalāṁ stabdhāmalpasparśāṁ ca maithune | 6, 38 22 1
kumbhīsvedairupacaret sānūpaudakasaṁyutaiḥ || 6, 38 22 2
madhurauṣadhasaṁyuktān vesavārāṁśca yoniṣu | 6, 38 23 1
nikṣipeddhārayeccāpi picutailamatandritaḥ || 6, 38 23 2
dhāvanāni ca pathyāni kurvītāpūraṇāni ca | 6, 38 24 1
oṣacoṣānvitāsūktaṁ kuryācchītaṁ vidhiṁ bhiṣak || 6, 38 24 2
durgandhāṁ picchilāṁ cāpi cūrṇaiḥ pañcakaṣāyajaiḥ | 6, 38 25 1
pūrayedrājavṛkṣādikaṣāyaiścāpi dhāvanam || 6, 38 25 2
yonyāṁ tu pūyasrāviṇyāṁ śodhanadravyasaṁbhṛtaiḥ | 6, 38 26 1
sagomūtraiḥ salavaṇaiḥ śodhanaṁ hitamiṣyate || 6, 38 26 2
bṛhatīphalakalkasya dviharidrāyutasya ca | 6, 38 27 1
kaṇḍūmatīmalpasparśāṁ pūrayeddhūpayettathā || 6, 38 27 2
vartiṁ pradadyāt karṇinyāṁ śodhanadravyasaṁbhṛtām | 6, 38 28 1
prasraṁsinīṁ ghṛtābhyaktāṁ kṣīrasvinnāṁ praveśayet || 6, 38 28 2
pidhāya vesavāreṇa tato bandhaṁ samācaret | 6, 38 29 1
pratidoṣaṁ vidadhyācca surāriṣṭāsavān bhiṣak || 6, 38 29 2
prātaḥ prātarniṣeveta rasonāduddhṛtaṁ rasam | 6, 38 30 1
kṣīramāṁsarasaprāyam āhāraṁ vidadhīta ca || 6, 38 30 2
śukrārtavādayo doṣāḥ stanarogāśca kīrtitāḥ | 6, 38 31 1
klaibyasthānāni mūḍhasya garbhasya vidhireva ca || 6, 38 31 2
garbhiṇīpratirogeṣu cikitsā cāpyudāhṛtā | 6, 38 32 1
sarvathā tāṁ prayuñjīta yonivyāpatsu buddhimān | 6, 38 32 2
apaprajātārogāṁśca cikitseduttarādbhiṣak || 6, 38 32 3
athāto jvarapratiṣedhaṁ vyākhyāsyāmaḥ || 6, 39 1 1
yathovāca bhagavān dhanvantariḥ || 6, 39 2 1
yenāmṛtam apāṁ madhyāduddhṛtaṁ pūrvajanmani | 6, 39 3 1
yato 'maratvaṁ samprāptās tridaśāstridiveśvarāt || 6, 39 3 2
śiṣyāstaṁ devamāsīnaṁ papracchuḥ suśrutādayaḥ | 6, 39 4 1
vraṇasyopadravāḥ proktā vraṇināmapyataḥ param || 6, 39 4 2
samāsād vyāsataścaiva brūhi no bhiṣajāṁvara | 6, 39 5 1
upadraveṇa juṣṭasya vraṇaḥ kṛcchreṇa sidhyati || 6, 39 5 2
upadravāstu vraṇinaḥ kṛcchrasādhyāḥ prakīrtitāḥ | 6, 39 6 1
prakṣīṇabalamāṁsasya śeṣadhātuparikṣayāt || 6, 39 6 2
tasmād upadravān kṛtsnān brūhi naḥ sacikitsitān | 6, 39 7 1
sarvakāyacikitsāsu ye dṛṣṭāḥ paramarṣiṇā || 6, 39 7 2
teṣāṁ tadvacanaṁ śrutvā prābravīdbhiṣajāṁvaraḥ | 6, 39 8 1
jvaramādau pravakṣyāmi sa rogānīkarāṭ smṛtaḥ || 6, 39 8 2
rudrakopāgnisambhūtaḥ sarvabhūtapratāpanaḥ | 6, 39 9 1
taistair nāmabhiranyeṣāṁ sattvānāṁ parikīrtyate || 6, 39 9 2
janmādau nidhane caiva prāyo viśati dehinam | 6, 39 10 1
ataḥ sarvavikārāṇāmayaṁ rājā prakīrtitaḥ || 6, 39 10 2
ṛte devamanuṣyebhyo nānyo viṣahate tu tam | 6, 39 11 1
karmaṇā labhate yasmāddevatvaṁ mānuṣādapi || 6, 39 11 2
punaścaiva cyutaḥ svargānmānuṣyamanuvartate | 6, 39 12 1
tasmāt te devabhāvena sahante mānuṣā jvaram || 6, 39 12 2
śeṣāḥ sarve vipadyante tairyagyonā jvarārditāḥ | 6, 39 13 1
svedāvarodhaḥ saṁtāpaḥ sarvāṅgagrahaṇaṁ tathā || 6, 39 13 2
vikārā yugapadyasmin jvaraḥ sa parikīrtitaḥ | 6, 39 14 1
doṣaiḥ pṛthak samastaiśca dvandvairāgantureva ca || 6, 39 14 2
anekakāraṇotpannaḥ smṛtastvaṣṭavidho jvaraḥ | 6, 39 15 1
doṣāḥ prakupitāḥ sveṣu kāleṣu svaiḥ prakopaṇaiḥ || 6, 39 15 2
vyāpya dehamaśeṣeṇa jvaramāpādayanti hi | 6, 39 16 1
duṣṭāḥ svahetubhir doṣāḥ prāpyāmāśayamūṣmaṇā || 6, 39 16 2
sahitā rasamāgatya rasasvedapravāhiṇām | 6, 39 17 1
srotasāṁ mārgamāvṛtya mandīkṛtya hutāśanam || 6, 39 17 2
nirasya bahirūṣmāṇaṁ paktisthānācca kevalam | 6, 39 18 1
śarīraṁ samabhivyāpya svakāleṣu jvarāgamam || 6, 39 18 2
janayatyatha vṛddhiṁ vā svavarṇaṁ ca tvagādiṣu | 6, 39 19 1
mithyātiyuktairapi ca snehādyaiḥ karmabhir nṛṇām || 6, 39 19 2
vividhādabhighātācca rogotthānāt prapākataḥ | 6, 39 20 1
śramāt kṣayādajīrṇācca viṣātsātmyartuparyayāt || 6, 39 20 2
oṣadhīpuṣpagandhācca śokānnakṣatrapīḍayā | 6, 39 21 1
abhicārābhiśāpābhyāṁ manobhūtābhiśaṅkayā || 6, 39 21 2
strīṇāmapaprajātānāṁ prajātānāṁ tathāhitaiḥ | 6, 39 22 1
stanyāvataraṇe caiva jvaro doṣaiḥ pravartate || 6, 39 22 2
tair vegavadbhir bahudhā samudbhrāntair vimārgagaiḥ | 6, 39 23 1
vikṣipyamāṇo 'ntaragnirbhavatyāśu bahiścaraḥ || 6, 39 23 2
ruṇaddhi cāpyapāṁdhātuṁ yasmāttasmājjvarāturaḥ | 6, 39 24 1
bhavatyatyuṣṇagātraśca jvaritastena cocyate || 6, 39 24 2
śramo 'ratirvivarṇatvaṁ vairasyaṁ nayanaplavaḥ | 6, 39 25 1
icchādveṣau muhuścāpi śītavātātapādiṣu || 6, 39 25 2
jṛmbhāṅgamardo gurutā romaharṣo 'rucistamaḥ | 6, 39 26 1
apraharṣaśca śītaṁ ca bhavatyutpatsyati jvare || 6, 39 26 2
sāmānyato viśeṣāttu jṛmbhātyarthaṁ samīraṇāt | 6, 39 27 1
pittānnayanayor dāhaḥ kaphān nānnābhinandanam || 6, 39 27 2
sarvaliṅgasamavāyaḥ sarvadoṣaprakopaje | 6, 39 28 1
dvayor dvayostu rūpeṇa saṁsṛṣṭaṁ dvandvajaṁ viduḥ || 6, 39 28 2
vepathurviṣamo vegaḥ kaṇṭhauṣṭhapariśoṣaṇam | 6, 39 29 1
nidrānāśaḥ kṣutaḥ stambho gātrāṇāṁ raukṣyam eva ca || 6, 39 29 2
śirohṛdgātrarugvaktravairasyaṁ baddhaviṭkatā | 6, 39 30 1
jṛmbhādhmānaṁ tathā śūlaṁ bhavatyanilaje jvare || 6, 39 30 2
vegastīkṣṇo 'tisāraśca nidrālpatvaṁ tathā vamiḥ | 6, 39 31 1
kaṇṭhauṣṭhamukhanāsānāṁ pākaḥ svedaśca jāyate || 6, 39 31 2
pralāpaḥ kaṭutā vaktre mūrcchā dāho madastṛṣā | 6, 39 32 1
pītaviṇmūtranetratvaṁ paittike bhrama eva ca || 6, 39 32 2
gauravaṁ śītamutkleśo romaharṣo 'tinidratā | 6, 39 33 1
srotorodho rugalpatvaṁ praseko madhurāsyatā || 6, 39 33 2
nātyuṣṇagātratā chardiraṅgasādo 'vipākatā | 6, 39 34 1
pratiśyāyo 'ruciḥ kāsaḥ kaphaje 'kṣṇośca śuklatā || 6, 39 34 2
nidrānāśo bhramaḥ śvāsastandrā suptāṅgatāruciḥ | 6, 39 35 1
tṛṣṇā moho madaḥ stambho dāhaḥ śītaṁ hṛdi vyathā || 6, 39 35 2
paktiścireṇa doṣāṇāmunmādaḥ śyāvadantatā | 6, 39 36 1
rasanā paruṣā kṛṣṇā sandhimūrdhāsthijā rujaḥ || 6, 39 36 2
nirbhugne kaluṣe netre karṇau śabdaruganvitau | 6, 39 37 1
pralāpaḥ srotasāṁ pākaḥ kūjanaṁ cetanācyutiḥ || 6, 39 37 2
svedamūtrapurīṣāṇāmalpaśaḥ sucirāt srutiḥ | 6, 39 38 1
sarvaje sarvaliṅgāni viśeṣaṁ cātra me śṛṇu || 6, 39 38 2
nātyuṣṇaśīto 'lpasaṁjño bhrāntaprekṣī hatasvaraḥ | 6, 39 39 1
kharajihvaḥ śuṣkakaṇṭhaḥ svedaviṇmūtravarjitaḥ || 6, 39 39 2
sāsro nirbhugnahṛdayo bhaktadveṣī hataprabhaḥ | 6, 39 40 1
śvasannipatitaḥ śete pralāpopadravāyutaḥ || 6, 39 40 2
tamabhinyāsamityāhur hataujasamathāpare | 6, 39 41 1
sannipātajvaraṁ kṛcchramasādhyamapare viduḥ || 6, 39 41 2
nidropetamabhinyāsaṁ kṣīṇamenaṁ hataujasam | 6, 39 42 1
saṁnyastagātraṁ saṁnyāsaṁ vidyātsarvātmake jvare || 6, 39 42 2
ojo visraṁsate yasya pittānilasamucchrayāt | 6, 39 43 1
sa gātrastambhaśītābhyāṁ śayanepsuracetanaḥ || 6, 39 43 2
api jāgrat svapan jantustandrāluśca pralāpavān | 6, 39 44 1
saṁhṛṣṭaromā srastāṅgo mandasantāpavedanaḥ || 6, 39 44 2
ojonirodhajaṁ tasya jānīyāt kuśalo bhiṣak | 6, 39 45 1
saptame divase prāpte daśame dvādaśe 'pi vā || 6, 39 45 2
punar ghorataro bhūtvā praśamaṁ yāti hanti vā | 6, 39 46 1
dvidoṣocchrāyaliṅgāstu dvandvajāstrividhāḥ smṛtāḥ || 6, 39 46 2
tṛṣṇā mūrcchā bhramo dāhaḥ svapnanāśaḥ śirorujā | 6, 39 47 1
kaṇṭhāsyaśoṣo vamathū romaharṣo 'rucistathā || 6, 39 47 2
parvabhedaśca jṛmbhā ca vātapittajvarākṛtiḥ | 6, 39 48 1
staimityaṁ parvaṇāṁ bhedo nidrā gauravam eva ca || 6, 39 48 2
śirograhaḥ pratiśyāyaḥ kāsaḥ svedapravartanam | 6, 39 49 1
santāpo madhyavegaśca vātaśleṣmajvarākṛtiḥ || 6, 39 49 2
liptatiktāsyatā tandrā mohaḥ kāso 'rucistṛṣā | 6, 39 50 1
muhurdāho muhuḥ śītaṁ śleṣmapittajvarākṛtiḥ || 6, 39 50 2
kṛśānāṁ jvaramuktānāṁ mithyāhāravihāriṇām | 6, 39 51 1
doṣaḥ svalpo 'pi saṁvṛddho dehināmanileritaḥ || 6, 39 51 2
satatānyedyuṣkatryākhyacāturthān sapralepakān | 6, 39 52 1
kaphasthānavibhāgena yathāsaṁkhyaṁ karoti hi || 6, 39 52 2
ahorātrād ahorātrāt sthānāt sthānaṁ prapadyate | 6, 39 53 1
tataścāmāśayaṁ prāpya doṣaḥ kuryājjvaraṁ nṛṇām || 6, 39 53 2
tathā pralepako jñeyaḥ śoṣiṇāṁ prāṇanāśanaḥ | 6, 39 54 1
duścikitsyatamo mandaḥ sukaṣṭo dhātuśoṣakṛt || 6, 39 54 2
kaphasthāneṣu vā doṣastiṣṭhan dvitricaturṣu vā | 6, 39 55 1
viparyayākhyān kurute viṣamān kṛcchrasādhanān || 6, 39 55 2
paro hetuḥ svabhāvo vā viṣame kaiścidīritaḥ | 6, 39 56 1
āgantuścānubandho hi prāyaśo viṣamajvare || 6, 39 56 2
vātādhikatvāt pravadanti tajjñāstṛtīyakaṁ cāpi caturthakaṁ ca | 6, 39 57 1
aupatyake madyasamudbhave ca hetuṁ jvare pittakṛtaṁ vadanti || 6, 39 57 2
pralepakaṁ vātabalāsakaṁ ca kaphādhikatvena vadanti tajjñāḥ | 6, 39 58 1
mūrcchānubandhā viṣamajvarā ye prāyeṇa te dvandvasamutthitāstu || 6, 39 58 2
tvaksthau śleṣmānilau śītamādau janayato jvare | 6, 39 59 1
tayoḥ praśāntayoḥ pittamante dāhaṁ karoti ca || 6, 39 59 2
karotyādau tathā pittaṁ tvaksthaṁ dāhamatīva ca | 6, 39 60 1
praśānte kurutas tasmin śītam ante ca tāvapi || 6, 39 60 2
dvāvetau dāhaśītādī jvarau saṁsargajau smṛtau | 6, 39 61 1
dāhapūrvastayoḥ kaṣṭaḥ kṛcchrasādhyaśca sa smṛtaḥ || 6, 39 61 2
prasaktaścābhighātotthaścetanāprabhavastu yaḥ | 6, 39 62 1
rātryahnoḥ ṣaṭsu kāleṣu kīrtiteṣu tathā purā || 6, 39 62 2
prasahya viṣamo 'bhyeti mānavaṁ bahudhā jvaraḥ | 6, 39 63 1
sa cāpi viṣamo dehaṁ na kadācidvimuñcati || 6, 39 63 2
glānigauravakārśyebhyaḥ sa yasmānna pramucyate | 6, 39 64 1
vege tu samatikrānte gato 'yamiti lakṣyate || 6, 39 64 2
dhātvantarastho līnatvānna saukṣmyādupalabhyate | 6, 39 65 1
alpadoṣendhanaḥ kṣīṇaḥ kṣīṇendhana ivānalaḥ || 6, 39 65 2
doṣo 'lpo 'hitasambhūto jvarotsṛṣṭasya vā punaḥ | 6, 39 66 1
dhātumanyatamaṁ prāpya karoti viṣamajvaram || 6, 39 66 2
satataṁ rasaraktasthaḥ so 'nyedyuḥ piśitāśritaḥ | 6, 39 67 1
medogatastṛtīye 'hni tvasthimajjagataḥ punaḥ || 6, 39 67 2
kuryāccāturthakaṁ ghoramantakaṁ rogasaṁkaram | 6, 39 68 1
kecidbhūtābhiṣaṅgotthaṁ bruvate viṣamajvaram || 6, 39 68 2
saptāhaṁ vā daśāhaṁ vā dvādaśāham athāpi vā | 6, 39 69 1
santatyā yo 'visargī syātsaṁtataḥ sa nigadyate || 6, 39 69 2
ahorātre satatako dvau kālāvanuvartate | 6, 39 70 1
anyedyuṣkastvahorātrād ekakālaṁ pravartate || 6, 39 70 2
tṛtīyakastṛtīye 'hni caturthe 'hni caturthakaḥ | 6, 39 71 1
vātenodīryamāṇāśca hrīyamāṇāśca sarvataḥ | 6, 39 71 2
ekadvidoṣā martyānāṁ tasminnevodite 'hani || 6, 39 71 3
velāṁ tām eva kurvanti jvaravege muhurmuhuḥ | 6, 39 72 1
vātenoddhūyamānastu yathā pūryeta sāgaraḥ || 6, 39 72 2
vātenodīritāstadvaddoṣāḥ kurvanti vai jvarān | 6, 39 73 1
yathā vegāgame velāṁ chādayitvā mahodadheḥ || 6, 39 73 2
vegahānau tadevāmbhastatraivāntarnilīyate | 6, 39 74 1
doṣavegodaye tadvad udīryeta jvaro 'sya vai || 6, 39 74 2
vegahānau praśāmyeta yathāmbhaḥ sāgare tathā | 6, 39 75 1
vividhenābhighātena jvaro yaḥ sampravartate || 6, 39 75 2
yathādoṣaprakopaṁ tu tathā manyeta taṁ jvaram | 6, 39 76 1
śyāvāsyatā viṣakṛte dāhātīsārahṛdgrahāḥ || 6, 39 76 2
abhaktaruk pipāsā ca todo mūrcchā balakṣayaḥ | 6, 39 77 1
oṣadhīgandhaje mūrcchā śiroruk vamathuḥ kṣavaḥ || 6, 39 77 2
kāmaje cittavibhraṁśastandrālasyamarocakaḥ | 6, 39 78 1
hṛdaye vedanā cāsya gātraṁ ca pariśuṣyati || 6, 39 78 2
bhayāt pralāpaḥ śokācca bhavet kopācca vepathuḥ | 6, 39 79 1
abhicārābhiśāpābhyāṁ mohastṛṣṇā ca jāyate || 6, 39 79 2
bhūtābhiṣaṅgādudvegahāsyakampanarodanam | 6, 39 80 1
śramakṣayābhighātebhyo dehināṁ kupito 'nilaḥ || 6, 39 80 2
pūrayitvākhilaṁ dehaṁ jvaramāpādayedbhṛśam | 6, 39 81 1
rogāṇāṁ tu samutthānād vidāhāgantutas tathā || 6, 39 81 2
jvaro 'paraḥ sambhavati taistairanyaiśca hetubhiḥ | 6, 39 82 1
doṣāṇāṁ sa tu liṅgāni kadācin nātivartate || 6, 39 82 2
gurutā hṛdayotkleśaḥ sadanaṁ chardyarocakau | 6, 39 83 1
rasasthe tu jvare liṅgaṁ dainyaṁ cāsyopajāyate || 6, 39 83 2
raktaniṣṭhīvanaṁ dāhaḥ svedaśchardanavibhramau | 6, 39 84 1
pralāpaḥ piṭikā tṛṣṇā raktaprāpte jvare nṛṇām || 6, 39 84 2
piṇḍikodveṣṭanaṁ tṛṣṇā sṛṣṭamūtrapurīṣatā | 6, 39 85 1
ūṣmāntardāhavikṣepau glāniḥ syānmāṁsage jvare || 6, 39 85 2
bhṛśaṁ svedastṛṣā mūrcchā pralāpaśchardireva ca | 6, 39 86 1
daurgandhyārocakau glānirmedaḥsthe cāsahiṣṇutā || 6, 39 86 2
bhedo 'sthnāṁ kuñcanaṁ śvāso virekaśchardireva ca | 6, 39 87 1
vikṣepaṇaṁ ca gātrāṇāmetadasthigate jvare || 6, 39 87 2
tamaḥpraveśanaṁ hikkā kāsaḥ śaityaṁ vamistathā | 6, 39 88 1
antardāho mahāśvāso marmacchedaśca majjage | 6, 39 88 2
maraṇaṁ prāpnuyāttatra śukrasthānagate jvare || 6, 39 88 3
śephasaḥ stabdhatā mokṣaḥ śukrasya tu viśeṣataḥ | 6, 39 89 1
dagdhvendhanaṁ yathā vahnirdhātūn hatvā yathā viṣam || 6, 39 89 2
kṛtakṛtyo vrajecchāntiṁ dehaṁ hatvā tathā jvaraḥ | 6, 39 90 1
vātapittakaphotthānāṁ jvarāṇāṁ lakṣaṇaṁ yathā || 6, 39 90 2
tathā teṣāṁ bhiṣagbrūyādrasādiṣvapi buddhimān | 6, 39 91 1
samastaiḥ sannipātena dhātustham api nirdiśet || 6, 39 91 2
dvandvajaṁ dvandvajaireva doṣaiścāpi vadet kṛtam | 6, 39 92 1
gambhīrastu jvaro jñeyo hyantardāhena tṛṣṇayā || 6, 39 92 2
ānaddhatvena cātyarthaṁ śvāsakāsodgamena ca | 6, 39 93 1
hataprabhendriyaṁ kṣīṇamarocakanipīḍitam || 6, 39 93 2
gambhīratīkṣṇavegārtaṁ jvaritaṁ parivarjayet | 6, 39 94 1
hīnamadhyādhikair doṣais trisaptadvādaśāhikaḥ || 6, 39 94 2
jvaravego bhavettīvro yathāpūrvaṁ sukhakriyaḥ | 6, 39 95 1
kālo hyeṣa yamaścaiva niyatirmṛtyureva ca || 6, 39 95 2
tasmin vyapagate dehājjanmeha punarucyate | 6, 39 96 1
iti jvarāḥ samākhyātāḥ karmedānīṁ pravakṣyate || 6, 39 96 2
jvarasya pūrvarūpeṣu vartamāneṣu buddhimān | 6, 39 97 1
pāyayeta ghṛtaṁ svacchaṁ tataḥ sa labhate sukham || 6, 39 97 2
vidhirmārutajeṣveṣa paittikeṣu virecanam | 6, 39 98 1
mṛdu pracchardanaṁ tadvatkaphajeṣu vidhīyate || 6, 39 98 2
sarvadvidoṣajeṣūktaṁ yathādoṣaṁ vikalpayet | 6, 39 99 1
asnehanīyo 'śodhyaśca saṁyojyo laṅghanādinā || 6, 39 99 2
rūpaprāgrūpayor vidyānnānātvaṁ vahnidhūmavat | 6, 39 100 1
pravyaktarūpeṣu hitamekāntenāpatarpaṇam || 6, 39 100 2
āmāśayasthe doṣe tu sotkleśe vamanaṁ param | 6, 39 101 1
ānaddhaḥ stimitair doṣair yāvantaṁ kālamāturaḥ || 6, 39 101 2
kuryādanaśanaṁ tāvattataḥ saṁsargamācaret | 6, 39 102 1
na laṅghayenmārutaje kṣayaje mānase tathā || 6, 39 102 2
alaṅghyāścāpi ye pūrvaṁ dvivraṇīye prakīrtitāḥ | 6, 39 103 1
anavasthitadoṣāgnerlaṅghanaṁ doṣapācanam || 6, 39 103 2
jvaraghnaṁ dīpanaṁ kāṅkṣārucilāghavakārakam | 6, 39 104 1
sṛṣṭamārutaviṇmūtraṁ kṣutpipāsāsahaṁ laghum || 6, 39 104 2
prasannātmendriyaṁ kṣāmaṁ naraṁ vidyāt sulaṅghitam | 6, 39 105 1
balakṣayastṛṣā śoṣastandrānidrābhramaklamāḥ || 6, 39 105 2
upadravāśca śvāsādyāḥ sambhavantyatilaṅghanāt | 6, 39 106 1
dīpanaṁ kaphavicchedi pittavātānulomanam || 6, 39 106 2
kaphavātajvarārtebhyo hitamuṣṇāmbu tṛṭchidam | 6, 39 107 1
taddhi mārdavakṛddoṣasrotasāṁ śītamanyathā || 6, 39 107 2
sevyamānena toyena jvaraḥ śītena vardhate | 6, 39 108 1
pittamadyaviṣottheṣu śītalaṁ tiktakaiḥ śṛtam || 6, 39 108 2
gāṅgeyanāgarośīraparpaṭodīcyacandanaiḥ | 6, 39 109 1
dīpanī pācanī laghvī jvarārtānāṁ jvarāpahā || 6, 39 109 2
annakāle hitā peyā yathāsvaṁ pācanaiḥ kṛtā | 6, 39 110 1
bahudoṣasya mandāgneḥ saptarātrāt paraṁ jvare || 6, 39 110 2
laṅghanāmbuyavāgūbhir yadā doṣo na pacyate | 6, 39 111 1
tadā taṁ mukhavairasyatṛṣṇārocakanāśanaiḥ || 6, 39 111 2
kaṣāyaiḥ pācanair hṛdyair jvaraghnaiḥ samupācaret | 6, 39 112 1
pañcamūlīkaṣāyaṁ tu pācanaṁ pavanajvare || 6, 39 112 2
sakṣaudraṁ paittike mustakaṭukendrayavaiḥ kṛtam | 6, 39 113 1
pippalyādikaṣāyaṁ tu kaphaje paripācanam || 6, 39 113 2
dvandvajeṣu tu saṁsṛṣṭaṁ dadyādatha vivarjayet | 6, 39 114 1
pītāmburlaṅghito bhukto 'jīrṇī kṣīṇaḥ pipāsitaḥ || 6, 39 114 2
mṛdau jvare laghau dehe pracaleṣu maleṣu ca | 6, 39 115 1
pakvaṁ doṣaṁ vijānīyājjvare deyaṁ tadauṣadham || 6, 39 115 2
doṣaprakṛtivaikṛtyādekeṣāṁ pakvalakṣaṇam | 6, 39 116 1
hṛdayodveṣṭanaṁ tandrā lālāsrutirarocakaḥ || 6, 39 116 2
doṣāpravṛttirālasyaṁ vibandho bahumūtratā | 6, 39 117 1
gurūdaratvam asvedo na paktiḥ śakṛto 'ratiḥ || 6, 39 117 2
svāpaḥ stambho gurutvaṁ ca gātrāṇāṁ vahnimārdavam | 6, 39 118 1
mukhasyāśuddhiraglāniḥ prasaṅgī balavāñjvaraḥ || 6, 39 118 2
liṅgairebhir vijānīyājjvaramāmaṁ vicakṣaṇaḥ | 6, 39 119 1
saptarātrātparaṁ kecinmanyante deyamauṣadham || 6, 39 119 2
daśarātrātparaṁ keciddātavyamiti niścitāḥ | 6, 39 120 1
paittike vā jvare deyamalpakālasamutthite || 6, 39 120 2
acirajvaritasyāpi deyaṁ syāddoṣapākataḥ | 6, 39 121 1
bheṣajaṁ hyāmadoṣasya bhūyo jvalayati jvaram || 6, 39 121 2
śodhanaṁ śamanīyaṁ tu karoti viṣamajvaram | 6, 39 122 1
cyavamānaṁ jvarotkliṣṭamupekṣeta malaṁ sadā || 6, 39 122 2
atipravartamānaṁ ca sādhayedatisāravat | 6, 39 123 1
yadā koṣṭhānugāḥ pakvā vibaddhāḥ srotasāṁ malāḥ || 6, 39 123 2
acirajvaritasyāpi tadā dadyādvirecanam | 6, 39 124 1
pakvo hyanirhṛto doṣo dehe tiṣṭhan mahātyayam || 6, 39 124 2
viṣamaṁ vā jvaraṁ kuryādbalavyāpadam eva ca | 6, 39 125 1
tasmānnirharaṇaṁ kāryaṁ doṣāṇāṁ vamanādibhiḥ || 6, 39 125 2
prākkarma vamanaṁ cāsya kāryamāsthāpanaṁ tathā | 6, 39 126 1
virecanaṁ tathā kuryācchirasaśca virecanam || 6, 39 126 2
kramaśaḥ baline deyaṁ vamanaṁ ślaiṣmike jvare | 6, 39 127 1
pittaprāye virekastu kāryaḥ praśithilāśaye || 6, 39 127 2
saruje 'nilaje kāryaṁ sodāvarte nirūhaṇam | 6, 39 128 1
kaṭīpṛṣṭhagrahārtasya dīptāgneranuvāsanam || 6, 39 128 2
śirogauravaśūlaghnam indriyapratibodhanam | 6, 39 129 1
kaphābhipanne śirasi kāryaṁ mūrdhavirecanam || 6, 39 129 2
durbalasya samādhmātamudaraṁ sarujaṁ dihet | 6, 39 130 1
dāruhaimavatīkuṣṭhaśatāhvāhiṅgusaindhavaiḥ || 6, 39 130 2
amlapiṣṭaiḥ sukhoṣṇaiśca pavane tūrdhvamāgate | 6, 39 131 1
ruddhamūtrapurīṣāya gude vartiṁ nidhāpayet || 6, 39 131 2
pippalīpippalīmūlayavānīcavyasādhitām | 6, 39 132 1
pāyayeta yavāgūṁ vā mārutādyanulominīm || 6, 39 132 2
śuddhasyobhayato yasya jvaraḥ śāntiṁ na gacchati | 6, 39 133 1
saśeṣadoṣarūkṣasya tasya taṁ sarpiṣā jayet || 6, 39 133 2
kṛśaṁ caivālpadoṣaṁ ca śamanīyairupācaret | 6, 39 134 1
upavāsair balasthaṁ tu jvare saṁtarpaṇotthite || 6, 39 134 2
klinnāṁ yavāgūṁ mandāgniṁ tṛṣārtaṁ pāyayennaram | 6, 39 135 1
tṛṭchardidāhagharmārtaṁ madyapaṁ lājatarpaṇam || 6, 39 135 2
sakṣaudramambhasā paścājjīrṇe yūṣarasaudanam | 6, 39 136 1
upavāsaśramakṛte kṣīṇaṁ vātādhike jvare || 6, 39 136 2
dīptāgniṁ bhojayet prājño naraṁ māṁsarasaudanam | 6, 39 137 1
mudgayūṣaudanaścāpi hitaḥ kaphasamutthite || 6, 39 137 2
sa eva sitayā yuktaḥ śītaḥ pittajvare hitaḥ | 6, 39 138 1
dāḍimāmalamudgānāṁ yūṣaścānilapaittike || 6, 39 138 2
hrasvamūlakayūṣastu vātaśleṣmādhike hitaḥ | 6, 39 139 1
paṭolanimbayūṣastu pathyaḥ pittakaphātmake || 6, 39 139 2
dāhacchardiyutaṁ kṣāmaṁ nirannaṁ tṛṣṇayārditam | 6, 39 140 1
sitākṣaudrayutaṁ lājatarpaṇaṁ pāyayeta ca || 6, 39 140 2
kaphapittaparītasya grīṣme 'sṛkpittinastathā | 6, 39 141 1
madyanityasya na hitā yavāgūstamupācaret || 6, 39 141 2
yūṣairamlairanamlair vā jāṅgalaiśca rasair hitaiḥ | 6, 39 142 1
madyaṁ purāṇaṁ mandāgner yavānnopahitaṁ hitam || 6, 39 142 2
savyoṣaṁ vitarettakraṁ kaphārocakapīḍite | 6, 39 143 1
kṛśo 'lpadoṣo dīnaśca naro jīrṇajvarārditaḥ || 6, 39 143 2
vibaddhaḥ sṛṣṭadoṣaśca rūkṣaḥ pittānilajvarī | 6, 39 144 1
pipāsārtaḥ sadāho vā payasā sa sukhī bhavet || 6, 39 144 2
tadeva taruṇe pītaṁ viṣavaddhanti mānavam | 6, 39 145 1
sarvajvareṣu sulaghu mātrāvadbhojanaṁ hitam || 6, 39 145 2
vegāpāye 'nyathā taddhi jvaravegābhivardhanam | 6, 39 146 1
jvarito hitamaśnīyādyadyapyasyārucirbhavet || 6, 39 146 2
annakāle hyabhuñjānaḥ kṣīyate mriyate 'thavā | 6, 39 147 1
sa kṣīṇaḥ kṛcchratāṁ yāti yātyasādhyatvam eva ca || 6, 39 147 2
tasmād rakṣedbalaṁ puṁsāṁ bale sati hi jīvitam | 6, 39 148 1
gurvabhiṣyandyakāle ca jvarī nādyāt kathaṁcana || 6, 39 148 2
na tu tasyāhitaṁ bhuktamāyuṣe vā sukhāya vā | 6, 39 149 1
saṁtataṁ viṣamaṁ vāpi kṣīṇasya sucirotthitam || 6, 39 149 2
jvaraṁ saṁbhojanaiḥ pathyair laghubhiḥ samupācaret | 6, 39 150 1
mudgānmasūrāṁścaṇakān kulatthān samakuṣṭhakān || 6, 39 150 2
āhārakāle yūṣārthaṁ jvaritāya pradāpayet | 6, 39 151 1
paṭolapatraṁ vārtākaṁ kaṭhillaṁ pāpacailikam || 6, 39 151 2
karkoṭakaṁ parpaṭakaṁ gojihvāṁ bālamūlakam | 6, 39 152 1
patraṁ guḍūcyāḥ śākārthe jvaritānāṁ pradāpayet || 6, 39 152 2
lāvān kapiñjalāneṇān pṛṣatāñcharabhāñchaśān | 6, 39 153 1
kālapucchān kuraṅgāṁśca tathaiva mṛgamātṛkān || 6, 39 153 2
māṁsārthe māṁsasātmyānāṁ jvaritānāṁ pradāpayet | 6, 39 154 1
sārasakrauñcaśikhinaḥ kukkuṭāṁstittirāṁstathā || 6, 39 154 2
gurūṣṇatvānna śaṁsanti jvare kecic cikitsakāḥ | 6, 39 155 1
jvaritānāṁ prakopaṁ tu yadā yāti samīraṇaḥ || 6, 39 155 2
tadaite 'pi hi śasyante mātrākālopapāditāḥ | 6, 39 156 1
pariṣekān pradehāṁśca snehān saṁśodhanāni ca || 6, 39 156 2
snānābhyaṅgadivāsvapnaśītavyāyāmayoṣitaḥ | 6, 39 157 1
kaṣāyagururūkṣāṇi krodhādīni tathaiva ca || 6, 39 157 2
sāravanti ca bhojyāni varjayettaruṇajvarī | 6, 39 158 1
tathaiva navadhānyādiṁ varjayecca samāsataḥ || 6, 39 158 2
anavasthitadoṣāgnerebhiḥ saṁdhukṣito jvaraḥ | 6, 39 159 1
gambhīratīkṣṇavegatvaṁ yātyasādhyatvam eva ca || 6, 39 159 2
śītatoyadivāsvapnakrodhavyāyāmayoṣitaḥ | 6, 39 160 1
na seveta jvarotsṛṣṭo yāvanna balavān bhavet || 6, 39 160 2
muktasyāpi jvareṇāśu durbalasyāhitair jvaraḥ | 6, 39 161 1
pratyāpanno daheddehaṁ śuṣkaṁ vṛkṣamivānalaḥ || 6, 39 161 2
tasmāt kāryaḥ parīhāro jvaramuktair viriktavat | 6, 39 162 1
yāvanna prakṛtisthaḥ syāddoṣataḥ prāṇatastathā || 6, 39 162 2
jvare pramoho bhavati svalpair apyavaceṣṭitaiḥ | 6, 39 163 1
niṣaṇṇaṁ bhojayettasmānmūtroccārau ca kārayet || 6, 39 163 2
arocake gātrasāde vaivarṇye 'ṅgamalādiṣu | 6, 39 164 1
śāntajvaro 'pi śodhyaḥ syādanubandhabhayānnaraḥ || 6, 39 164 2
na jātu snāpayet prājñaḥ sahasā jvarakarśitam | 6, 39 165 1
tena saṁdūṣito hyasya punareva bhavejjvaraḥ || 6, 39 165 2
cikitsecca jvarān sarvānnimittānāṁ viparyayaiḥ | 6, 39 166 1
śramakṣayābhighātotthe mūlavyādhimupācaret || 6, 39 166 2
strīṇāmapaprajātānāṁ stanyāvataraṇe ca yaḥ | 6, 39 167 1
tatra saṁśamanaṁ kuryādyathādoṣaṁ vidhānavit || 6, 39 167 2
ataḥ saṁśamanīyāni kaṣāyāṇi nibodha me | 6, 39 168 1
sarvajvareṣu deyāni yāni vaidyena jānatā || 6, 39 168 2
pippalīsārivādrākṣāśatapuṣpāhareṇubhiḥ | 6, 39 169 1
kṛtaḥ kaṣāyaḥ saguḍo hanyācchvasanajaṁ jvaram || 6, 39 169 2
śṛtaṁ śītakaṣāyaṁ vā guḍūcyāḥ peyam eva tu | 6, 39 170 1
balādarbhaśvadaṁṣṭrāṇāṁ kaṣāyaṁ pādaśeṣitam || 6, 39 170 2
śarkarāghṛtasaṁyuktaṁ pibedvātajvarāpaham | 6, 39 171 1
śatapuṣpāvacākuṣṭhadevadāruhareṇukāḥ || 6, 39 171 2
kustumburūṇi naladaṁ mustaṁ caivāpsu sādhayet | 6, 39 172 1
kṣaudreṇa sitayā cāpi yuktaḥ kvātho 'nilādhike || 6, 39 172 2
drākṣāguḍūcīkāśmaryatrāyamāṇāḥ sasārivāḥ | 6, 39 173 1
niṣkvāthya saguḍaṁ kvāthaṁ pibedvātakṛte jvare || 6, 39 173 2
guḍūcyāḥ svaraso grāhyaḥ śatāvaryāśca tatsamaḥ | 6, 39 174 1
nihanyātsaguḍaḥ pītaḥ sadyo 'nilakṛtaṁ jvaram || 6, 39 174 2
ghṛtābhyaṅgasvedalepānavasthāsu ca yojayet | 6, 39 175 1
śrīparṇīcandanośīraparūṣakamadhūkajaḥ || 6, 39 175 2
śarkarāmadhuro hanti kaṣāyaḥ paittikaṁ jvaram | 6, 39 176 1
pītaṁ pittajvaraṁ hanyāt sārivādyaṁ saśarkaram || 6, 39 176 2
sayaṣṭīmadhukaṁ hanyāttathaivotpalapūrvakam | 6, 39 177 1
śṛtaṁ śītakaṣāyaṁ vā sotpalaṁ śarkarāyutam || 6, 39 177 2
guḍūcīpadmarodhrāṇāṁ sārivotpalayostathā | 6, 39 178 1
śarkarāmadhuraḥ kvāthaḥ śītaḥ pittajvarāpahaḥ || 6, 39 178 2
drākṣāragvadhayoścāpi kāśmaryasyāthavā punaḥ | 6, 39 179 1
svādutiktakaṣāyāṇāṁ kaṣāyaiḥ śarkarāyutaiḥ || 6, 39 179 2
suśītaiḥ śamayettṛṣṇāṁ pravṛddhāṁ dāham eva ca | 6, 39 180 1
śītaṁ madhuyutaṁ toyam ā kaṇṭhād vā pipāsitam || 6, 39 180 2
vāmayetpāyayitvā tu tena tṛṣṇā praśāmyati | 6, 39 181 1
kṣīraiḥ kṣīrikaṣāyaiśca suśītaiścandanāyutaiḥ || 6, 39 181 2
antardāhe vidhātavyamebhiścānyaiśca śītalaiḥ | 6, 39 182 1
padmakaṁ madhukaṁ drākṣāṁ puṇḍarīkamathotpalam || 6, 39 182 2
yavān bhṛṣṭānuśīrāṇi samaṅgāṁ kāśmarīphalam | 6, 39 183 1
nidadhyād apsu cāloḍya niśāparyuṣitaṁ tataḥ || 6, 39 183 2
kṣaudreṇa yuktaṁ pibato jvaradāhau praśāmyataḥ | 6, 39 184 1
jihvātālugalaklomaśoṣe mūrdhni ca dāpayet || 6, 39 184 2
keśaraṁ mātuluṅgasya madhusaindhavasaṁyutam | 6, 39 185 1
śarkarādāḍimābhyāṁ vā drākṣākharjūrayostathā || 6, 39 185 2
vairasye dhārayetkalkaṁ gaṇḍūṣaṁ ca tathā hitam | 6, 39 186 1
saptacchadaṁ guḍūcīṁ ca nimbaṁ sphūrjakam eva ca || 6, 39 186 2
kvāthayitvā pibet kvāthaṁ sakṣaudraṁ kaphaje jvare | 6, 39 187 1
kaṭutrikaṁ nāgapuṣpaṁ haridrā kaṭurohiṇī || 6, 39 187 2
kauṭajaṁ ca phalaṁ hanyāt sevyamānaṁ kaphajvaram | 6, 39 188 1
haridrāṁ citrakaṁ nimbamuśīrātiviṣe vacām || 6, 39 188 2
kuṣṭhamindrayavān mūrvāṁ paṭolaṁ cāpi sādhitam | 6, 39 189 1
pibenmaricasaṁyuktaṁ sakṣaudraṁ kaphaje jvare || 6, 39 189 2
sārivātiviṣākuṣṭhapurākhyaiḥ sadurālabhaiḥ | 6, 39 190 1
mustena ca kṛtaḥ kvāthaḥ pīto hanyāt kaphajvaram || 6, 39 190 2
mustaṁ vṛkṣakabījāni triphalā kaṭurohiṇī | 6, 39 191 1
parūṣakāṇi ca kvāthaḥ kaphajvaravināśanaḥ || 6, 39 191 2
rājavṛkṣādivargasya kaṣāyo madhusaṁyutaḥ | 6, 39 192 1
kaphavātajvaraṁ hanyācchīghraṁ kāle 'vacāritaḥ || 6, 39 192 2
nāgaraṁ dhānyakaṁ bhārgīmabhayāṁ suradāru ca | 6, 39 193 1
vacāṁ parpaṭakaṁ mustaṁ bhūtīkamatha kaṭphalam || 6, 39 193 2
niṣkvāthya kaphavātotthe kṣaudrahiṅgusamanvitam | 6, 39 194 1
dātavyaṁ śvāsakāsaghnaṁ śleṣmotseke galagrahe || 6, 39 194 2
hikkāsu kaṇṭhaśvayathau śūle hṛdayapārśvaje | 6, 39 195 1
balāpaṭolatriphalāyaṣṭyāhvānāṁ vṛṣasya ca || 6, 39 195 2
kvātho madhuyutaḥ pīto hanti pittakaphajvaram | 6, 39 196 1
kaṭukāvijayādrākṣāmustaparpaṭakaiḥ kṛtaḥ || 6, 39 196 2
kaṣāyo nāśayet pītaḥ śleṣmapittabhavaṁ jvaram | 6, 39 197 1
bhārgīvacāparpaṭakadhānyahiṅgvabhayāghanaiḥ || 6, 39 197 2
kāśmaryanāgaraiḥ kvāthaḥ sakṣaudraḥ śleṣmapittaje | 6, 39 198 1
saśarkarām akṣamātrāṁ kaṭukāmuṣṇavāriṇā || 6, 39 198 2
pītvā jvaraṁ jayejjantuḥ kaphapittasamudbhavam | 6, 39 199 1
kirātatiktamamṛtāṁ drākṣāmāmalakaṁ śaṭīm || 6, 39 199 2
niṣkvāthya vātapittotthe taṁ kvāthaṁ saguḍaṁ pibet | 6, 39 200 1
rāsnā vṛṣo 'tha triphalā rājavṛkṣaphalaiḥ saha || 6, 39 200 2
kaṣāyaḥ sādhitaḥ pīto vātapittajvaraṁ jayet | 6, 39 201 1
sarvadoṣasamutthe tu saṁsṛṣṭānavacārayet || 6, 39 201 2
yathādoṣocchrayaṁ cāpi jvarān sarvānupācaret | 6, 39 202 1
vṛścīvabilvavarṣābhvaḥ payaścodakam eva ca || 6, 39 202 2
pacet kṣīrāvaśiṣṭaṁ tu taddhi sarvajvarāpaham | 6, 39 203 1
udakāṁśāstrayaḥ kṣīraṁ śiṁśapāsārasaṁyutam || 6, 39 203 2
tat kṣīraśeṣaṁ kvathitaṁ peyaṁ sarvajvarāpaham | 6, 39 204 1
nalavetasayor mūle mūrvāyāṁ devadāruṇi || 6, 39 204 2
kaṣāyaṁ vidhivat kṛtvā peyametajjvarāpaham | 6, 39 205 1
haridrā bhadramustaṁ ca triphalā kaṭurohiṇī || 6, 39 205 2
picumandaḥ paṭolī ca devadāru nidigdhikā | 6, 39 206 1
eṣāṁ kaṣāyaḥ pītastu sannipātajvaraṁ jayet || 6, 39 206 2
avipaktiṁ prasekaṁ ca śophaṁ kāsamarocakam | 6, 39 207 1
traiphalo vā sasarpiṣkaḥ kvāthaḥ peyastridoṣaje || 6, 39 207 2
anantāṁ bālakaṁ mustāṁ nāgaraṁ kaṭurohiṇīm | 6, 39 208 1
sukhāmbunā prāgudayātpāyayetākṣasaṁmitam || 6, 39 208 2
eṣa sarvajvarān hanti dīpayatyāśu cānalam | 6, 39 209 1
dravyāṇi dīpanīyāni tathā vairecanāni ca || 6, 39 209 2
ekaśo vā dviśo vāpi jvaraghnāni prayojayet | 6, 39 210 1
sarpirmadhvabhayātailaleho 'yaṁ sarvajaṁ jvaram || 6, 39 210 2
śāntiṁ nayettrivṛccāpi sakṣaudrā prabalaṁ jvaram | 6, 39 211 1
jvare tu viṣame kāryamūrdhvaṁ cādhaśca śodhanam || 6, 39 211 2
ghṛtaṁ plīhodaroktaṁ vā nihanyādviṣamajvaram | 6, 39 212 1
guḍapragāḍhāṁ triphalāṁ pibedvā viṣamārditaḥ || 6, 39 212 2
guḍūcīnimbadhātrīṇāṁ kaṣāyaṁ vā samākṣikam | 6, 39 213 1
prātaḥ prātaḥ sasarpiṣkaṁ rasonam upayojayet || 6, 39 213 2
tricaturbhiḥ pibet kvāthaṁ pañcabhir vā samanvitaiḥ | 6, 39 214 1
madhukasya paṭolasya rohiṇyā mustakasya ca || 6, 39 214 2
harītakyāśca sarvo 'yaṁ trividho yoga iṣyate | 6, 39 215 1
sarpiḥ kṣīrasitākṣaudramāgadhīrvā yathābalam || 6, 39 215 2
daśamūlīkaṣāyeṇa māgadhīrvā prayojayet | 6, 39 216 1
pippalīvardhamānaṁ vā pibet kṣīrarasāśanaḥ || 6, 39 216 2
tāmracūḍasya māṁsena pibedvā madyamuttamam | 6, 39 217 1
kolāgnimanthatriphalākvāthe dadhnā ghṛtaṁ pacet || 6, 39 217 2
tilvakāvāpametaddhi viṣamajvaranāśanam | 6, 39 218 1
pippalyativiṣādrākṣāsārivābilvacandanaiḥ || 6, 39 218 2
kaṭukendrayavośīrasiṁhītāmalakīghanaiḥ | 6, 39 219 1
trāyamāṇāsthirādhātrīviśvabheṣajacitrakaiḥ || 6, 39 219 2
pakvametair ghṛtaṁ pītaṁ vijitya viṣamāgnitām | 6, 39 220 1
jīrṇajvaraśiraḥśūlagulmodarahalīmakān || 6, 39 220 2
kṣayakāsaṁ sasaṁtāpaṁ pārśvaśūlānapāsyati | 6, 39 221 1
guḍūcītriphalāvāsātrāyamāṇāyavāsakaiḥ || 6, 39 221 2
kvathitair vidhivatpakvametaiḥ kalkīkṛtaiḥ samaiḥ | 6, 39 222 1
drākṣāmāgadhikāmbhodanāgarotpalacandanaiḥ || 6, 39 222 2
pītaṁ sarpiḥ kṣayaśvāsakāsajīrṇajvarān jayet | 6, 39 223 1
kalaśībṛhatīdrākṣātrāyantīnimbagokṣuraiḥ || 6, 39 223 2
balāparpaṭakāmbhodaśālaparṇīyavāsakaiḥ | 6, 39 224 1
pakvamutkvathitaiḥ sarpiḥ kalkairebhiḥ samanvitam || 6, 39 224 2
śaṭītāmalakībhārgīmedāmalakapauṣkaraiḥ | 6, 39 225 1
kṣīradviguṇasaṁyuktaṁ jīrṇajvaramapohati || 6, 39 225 2
śiraḥpārśvarujākāsakṣayapraśamanaṁ param | 6, 39 226 1
paṭolīparpaṭāriṣṭaguḍūcītriphalāvṛṣaiḥ || 6, 39 226 2
kaṭukāmbudabhūnimbayāsayaṣṭyāhvacandanaiḥ | 6, 39 227 1
dārvīśakrayavośīratrāyamāṇākaṇotpalaiḥ || 6, 39 227 2
dhātrībhṛṅgarajo'bhīrukākamācīrasair ghṛtam | 6, 39 228 1
siddham āśvapacīkuṣṭhajvaraśukrārjunavraṇān || 6, 39 228 2
hanyānnayanavadanaśravaṇaghrāṇajān gadān | 6, 39 229 1
viḍaṅgatriphalāmustamañjiṣṭhādāḍimotpalaiḥ || 6, 39 229 2
priyaṅgvelailavālūkacandanāmaradārubhiḥ | 6, 39 230 1
barhiṣṭhakuṣṭharajanīparṇinīsārivādvayaiḥ || 6, 39 230 2
hareṇukātrivṛddantīvacātālīśakesaraiḥ | 6, 39 231 1
dvikṣīraṁ vipacetsarpirmālatīkusumaiḥ saha || 6, 39 231 2
jīrṇajvaraśvāsakāsagulmonmādagarāpaham | 6, 39 232 1
etatkalyāṇakaṁ nāma sarpirmāṅgalyamuttamam || 6, 39 232 2
alakṣmīgraharakṣo'gnimāndyāpasmārapāpanut | 6, 39 233 1
śasyate naṣṭaśukrāṇāṁ vandhyānāṁ garbhadaṁ param || 6, 39 233 2
madhyaṁ cakṣuṣyamāyuṣyaṁ retomārgaviśodhanam | 6, 39 234 1
etaireva tathā dravyaiḥ sarvagandhaiśca sādhitam || 6, 39 234 2
kapilāyā ghṛtaprasthaṁ suvarṇamaṇisaṁyutam | 6, 39 235 1
tatkṣīreṇa sahaikadhyaṁ prasādhya kusumairimaiḥ || 6, 39 235 2
sumanaścampakāśokaśirīṣakusumair vṛtam | 6, 39 236 1
tathā naladapadmānāṁ keśarair dāḍimasya ca || 6, 39 236 2
tithau praśaste nakṣatre sādhakasyāturasya ca | 6, 39 237 1
kṛtaṁ manuṣyadevāya brāhmaṇairabhimantritam || 6, 39 237 2
dattaṁ sarvajvarān hanti mahākalyāṇakaṁ tvidam || 6, 39 238 1
darśanasparśanābhyāṁ ca sarvarogaharaṁ śivam | 6, 39 239 1
adhṛṣyaḥ sarvabhūtānāṁ valīpalitavarjitaḥ || 6, 39 239 2
asyābhyāsādghṛtasyeha jīvedvarṣaśatatrayam | 6, 39 240 1
gavyaṁ dadhi ca mūtraṁ ca kṣīraṁ sarpiḥ śakṛdrasaḥ || 6, 39 240 2
samabhāgāni pācyāni kalkāṁścaitān samāvapet | 6, 39 241 1
triphalāṁ citrakaṁ mustaṁ haridrātiviṣe vacām || 6, 39 241 2
viḍaṅgaṁ tryūṣaṇaṁ cavyaṁ suradāru tathaiva ca | 6, 39 242 1
pañcagavyamidaṁ pānādviṣamajvaranāśanam || 6, 39 242 2
pañcagavyamṛte garbhātpācyamanyad vṛṣeṇa ca | 6, 39 243 1
balayātha paraṁ pācyaṁ guḍūcyā tadvadeva tu || 6, 39 243 2
jīrṇajvare ca śophe ca pāṇḍuroge ca pūjitam | 6, 39 244 1
etenaiva tu kalpena ghṛtaṁ pañcāvikaṁ pacet | 6, 39 244 2
pañcājaṁ pañcamahiṣaṁ caturuṣṭramathāpi ca || 6, 39 244 3
triphalośīraśampākakaṭukātiviṣāghanaiḥ | 6, 39 245 1
śatāvarīsaptaparṇaguḍūcīrajanīdvayaiḥ || 6, 39 245 2
citrakatrivṛtāmūrvāpaṭolāriṣṭabālakaiḥ | 6, 39 246 1
kirātatiktakavacāviśālāpadmakotpalaiḥ || 6, 39 246 2
sārivādvayayaṣṭyāhvacavikāraktacandanaiḥ | 6, 39 247 1
durālabhāparpaṭakatrāyamāṇāṭarūṣakaiḥ || 6, 39 247 2
rāsnākuṅkumamañjiṣṭhāmāgadhīnāgarais tathā | 6, 39 248 1
dhātrīphalarasaiḥ samyagdviguṇaiḥ sādhitaṁ haviḥ || 6, 39 248 2
parisarpajvaraśvāsagulmakuṣṭhanivāraṇam | 6, 39 249 1
pāṇḍuplīhāgnisādibhya etadeva paraṁ hitam || 6, 39 249 2
paṭolakaṭukādārvīnimbavāsāphalatrikam | 6, 39 250 1
durālabhāparpaṭakatrāyamāṇāḥ palonmitāḥ || 6, 39 250 2
prasthamāmalakānāṁ ca kvāthayetsalilārmaṇe | 6, 39 251 1
tena pādāvaśeṣeṇa ghṛtaprasthaṁ vipācayet || 6, 39 251 2
kalkaiḥ kuṭajabhūnimbaghanayaṣṭyāhvacandanaiḥ | 6, 39 252 1
sapippalīkaistatsiddhaṁ cakṣuṣyaṁ śuklayor hitam || 6, 39 252 2
ghrāṇakarṇākṣivadanavartmarogavraṇāpaham | 6, 39 253 1
raktapittakaphasvedakledapūyopaśoṣaṇam || 6, 39 253 2
kāmalājvaravīsarpagaṇḍamālāharaṁ param | 6, 39 254 1
śṛtaṁ payaḥ śarkarā ca pippalyo madhusarpiṣī || 6, 39 254 2
pañcasāramidaṁ peyaṁ mathitaṁ viṣamajvare | 6, 39 255 1
kṣatakṣīṇe kṣaye śvāse hṛdroge caitadiṣyate || 6, 39 255 2
lākṣāviśvaniśāmūrvāmañjiṣṭhāsvarjikāmayaiḥ | 6, 39 256 1
ṣaḍguṇena ca takreṇa siddhaṁ tailaṁ jvarāntakṛt || 6, 39 256 2
kṣīrivṛkṣāsanāriṣṭajambūsaptacchadārjunaiḥ | 6, 39 257 1
śirīṣakhadirāsphoṭāmṛtavallyāṭarūṣakaiḥ || 6, 39 257 2
kaṭukāparpaṭośīravacātejovatīghanaiḥ | 6, 39 258 1
sādhitaṁ tailamabhyaṅgādāśu jīrṇajvarāpaham || 6, 39 258 2
nirviṣair bhujagair nāgair vinītaiḥ kṛtataskaraiḥ | 6, 39 259 1
trāsayedāgame cainaṁ tadaharbhojayenna ca || 6, 39 259 2
atyabhiṣyandigurubhir vāmayedvā punaḥ punaḥ | 6, 39 260 1
madyaṁ tīkṣṇaṁ pāyayeta ghṛtaṁ vā jvaranāśanam || 6, 39 260 2
purāṇaṁ vā ghṛtaṁ kāmamudāraṁ vā virecanam | 6, 39 261 1
nirūhayedvā matimān susvinnaṁ tadaharnaram || 6, 39 261 2
ajāvyoścarmaromāṇi vacā kuṣṭhaṁ palaṅkaṣā | 6, 39 262 1
nimbapatraṁ madhuyutaṁ dhūpanaṁ tasya dāpayet || 6, 39 262 2
baiḍālaṁ vā śakṛdyojyaṁ vepamānasya dhūpanam | 6, 39 263 1
pippalī saindhavaṁ tailaṁ nepālī cekṣaṇāñjanam || 6, 39 263 2
udaroktāni sarpīṁṣi yānyuktāni purā mayā | 6, 39 264 1
kalpoktaṁ cājitaṁ sarpiḥ sevyamānaṁ jvaraṁ jayet || 6, 39 264 2
bhūtavidyāsamuddiṣṭair bandhāveśanapūjanaiḥ | 6, 39 265 1
jayedbhūtābhiṣaṅgotthaṁ vijñānādyaiśca mānasam || 6, 39 265 2
śramakṣayotthe bhuñjīta ghṛtābhyakto rasaudanam | 6, 39 266 1
abhiśāpābhicārotthau jvarau homādinā jayet || 6, 39 266 2
dānasvastyayanātithyair utpātagrahapīḍitam | 6, 39 267 1
abhighātajvare kuryāt kriyāmuṣṇavivarjitām || 6, 39 267 2
kaṣāyamadhurāṁ snigdhāṁ yathādoṣamathāpi vā | 6, 39 268 1
auṣadhīgandhaviṣajau viṣapittaprasādhanaiḥ || 6, 39 268 2
jayet kaṣāyaṁ ca hitaṁ sarvagandhakṛtaṁ tathā | 6, 39 269 1
nimbadārukaṣāyaṁ vā hitaṁ saumanasaṁ yathā || 6, 39 269 2
yavānnavikṛtiḥ sarpirmadyaṁ ca viṣame hitam | 6, 39 270 1
sampūjayeddvijān gāśca devamīśānamambikām || 6, 39 270 2
kaphavātotthayoścāpi jvarayoḥ śītapīḍitam | 6, 39 271 1
dihyāduṣṇena vargeṇa paraścoṣṇo vidhirhitaḥ || 6, 39 271 2
siñcet koṣṇairāranālaśuktagomūtramastubhiḥ | 6, 39 272 1
dihyāt palāśaiḥ piṣṭair vā surasārjakaśigrujaiḥ || 6, 39 272 2
kṣāratailena vābhyaṅgaḥ saśuktena vidhīyate | 6, 39 273 1
pānamāragvadhādeśca kvathitasya viśeṣataḥ || 6, 39 273 2
avagāhaḥ sukhoṣṇaśca vātaghnakvāthayojitaḥ | 6, 39 274 1
jitvā śītaṁ kramairebhiḥ sukhoṣṇajalasecitam || 6, 39 274 2
praveśyaurṇikakārpāsakauśeyāmbarasaṁvṛtam | 6, 39 275 1
śāyayet kṣāmadehaṁ ca kālāguruvibhūṣitam || 6, 39 275 2
stanāḍhyā rūpasampannāḥ kuśalā navayauvanāḥ | 6, 39 276 1
bhajeyuḥ pramadā gātraiḥ śītadainyāpahāḥ śubhāḥ || 6, 39 276 2
śaracchaśāṅkavadanā nīlotpalavilocanāḥ | 6, 39 277 1
sphuritabhrūlatābhaṅgalalāṭataṭakampanāḥ || 6, 39 277 2
pralambabimbapracaladbimbīphalanibhādharāḥ | 6, 39 278 1
kṛśodaryo 'tivistīrṇajaghanodvahanālasāḥ || 6, 39 278 2
kuṅkumāgurudigdhāṅgyo ghanatuṅgapayodharāḥ | 6, 39 279 1
sugandhidhūpitaślakṣṇasrastāṁśukavibhūṣaṇāḥ || 6, 39 279 2
gāḍhamāliṅgayeyustaṁ taruṁ vanalatā iva | 6, 39 280 1
prahlādaṁ cāsya vijñāya tāḥ strīrapanayet punaḥ || 6, 39 280 2
tāsām aṅgapariṣvaṅganivāritahimajvaram | 6, 39 281 1
bhojayeddhitamannaṁ ca yathā sukham avāpnuyāt || 6, 39 281 2
dāhābhibhūte tu vidhiṁ kuryāddāhavināśanam | 6, 39 282 1
madhuphāṇitayuktena nimbapatrāmbhasāpi vā || 6, 39 282 2
dāhajvarārtaṁ matimān vāmayet kṣipram eva ca | 6, 39 283 1
śatadhautaghṛtābhyaktaṁ dihyādvā yavaśaktubhiḥ || 6, 39 283 2
kolāmalakasaṁyuktaiḥ śuktadhānyāmlasaṁyutaiḥ | 6, 39 284 1
amlapiṣṭaiḥ suśītaiśca phenilāpallavaistathā || 6, 39 284 2
amlapiṣṭaiḥ suśītair vā palāśatarujair dihet | 6, 39 285 1
badarīpallavotthena phenenāriṣṭakasya ca || 6, 39 285 2
lipte 'ṅge dāhatṛṇmūrcchāḥ praśāmyanti ca sarvaśaḥ | 6, 39 286 1
yavārdhakuḍavaṁ piṣṭvā mañjiṣṭhārdhapalaṁ tathā || 6, 39 286 2
amlaprasthaśatonmiśraṁ tailaprasthaṁ vipācayet | 6, 39 287 1
etat prahlādanaṁ tailaṁ jvaradāhavināśanam || 6, 39 287 2
nyagrodhādirgaṇo yastu kākolyādiśca yo gaṇaḥ | 6, 39 288 1
utpalādirgaṇo yastu piṣṭairvā taiḥ pralepayet || 6, 39 288 2
tatkaṣāyāmlasaṁsiddhāḥ snehāścābhyañjane hitāḥ | 6, 39 289 1
teṣāṁ śītakaṣāye vā dāhārtamavagāhayet || 6, 39 289 2
dāhavege tvatikrānte tasmād uddhṛtya mānavam | 6, 39 290 1
pariṣicyāmbudhiḥ śītaiḥ pralimpeccandanādibhiḥ || 6, 39 290 2
glānaṁ vā dīnamanasam āśliṣeyur varāṅganāḥ | 6, 39 291 1
pelavakṣaumasaṁvītāś candanārdrapayodharāḥ || 6, 39 291 2
bibhratyo 'bjasrajaścitrā maṇiratnavibhūṣitāḥ | 6, 39 292 1
bhajeyustāḥ stanaiḥ śītaiḥ spṛśantyo 'mburuhaiḥ sukhaiḥ || 6, 39 292 2
prahlādaṁ cāsya vijñāya tāḥ strīrapanayet punaḥ | 6, 39 293 1
hitaṁ ca bhojayedannaṁ tathāpnoti sukhaṁ mahat || 6, 39 293 2
pittajvaroktaṁ śamanaṁ vireko 'nyaddhitaṁ ca yat | 6, 39 294 1
nirharetpittamevādau doṣeṣu samavāyiṣu || 6, 39 294 2
durnivārataraṁ taddhi jvarārtānāṁ viśeṣataḥ | 6, 39 295 1
chardimūrcchāpipāsādīn avirodhājjvarasya ca || 6, 39 295 2
upadravāñjayeccāpi pratyanīkena hetunā | 6, 39 296 1
viśeṣamaparaṁ cātra śṛṇūpadravanāśanam || 6, 39 296 2
madhukaṁ rajanī mustaṁ dāḍimaṁ sāmlavetasam | 6, 39 297 1
añjanaṁ tintiḍīkaṁ ca naladaṁ patramutpalam || 6, 39 297 2
tvacaṁ vyāghranakhaṁ caiva mātuluṅgaraso madhu | 6, 39 298 1
dihyādebhir jvarārtasya madhuśuktayutaiḥ śiraḥ || 6, 39 298 2
śiro'bhitāpasaṁmohavamihikkāpravepathūn | 6, 39 299 1
pradeho nāśayatyeṣa jvaritānām upadravān || 6, 39 299 2
madhūkamatha hrīberamutpalāni madhūlikām || 6, 39 300 0
līḍhvā cūrṇāni madhunā sarpiṣā ca jayed vamim | 6, 39 301 1
kaphaprasekāsṛkpittahikkāśvāsāṁśca dāruṇān || 6, 39 301 2
lihan jvarārtastriphalāṁ pippalīṁ ca samākṣikām | 6, 39 302 1
kāse śvāse ca madhunā sarpiṣā ca sukhī bhavet || 6, 39 302 2
vidārī dāḍimaṁ lodhraṁ dadhitthaṁ bījapūrakam | 6, 39 303 1
ebhiḥ pradihyānmūrdhānaṁ tṛḍdāhārtasya dehinaḥ || 6, 39 303 2
dāḍimasya sitāyāśca drākṣāmalakayostathā | 6, 39 304 1
vairasye dhārayet kalkaṁ gaṇḍūṣaṁ ca yathāhitam || 6, 39 304 2
kṣīrekṣurasamākṣīkasarpistailoṣṇavāribhiḥ | 6, 39 305 1
śūnye mūrdhni hitaṁ nasyaṁ jīvanīyaśṛtaṁ ghṛtam || 6, 39 305 2
cūrṇitaistriphalāśyāmātrivṛtpippalisaṁyutaiḥ | 6, 39 306 1
sakṣaudraḥ śarkarāyukto virekastu praśasyate || 6, 39 306 2
pakve pittajvare rakte cordhvage vepathau tathā | 6, 39 307 1
kaphavātotthayorevaṁ snehābhyaṅgair viśodhayet || 6, 39 307 2
hṛtadoṣo bhramārtastu lihyāt kṣaudrasitābhayāḥ | 6, 39 308 1
vātaghnamadhurair yojyā nirūhā vātaje jvare || 6, 39 308 2
avekṣya doṣaṁ prāṇaṁ ca yathāsvaṁ cānuvāsanāḥ | 6, 39 309 1
utpalādikaṣāyādyāścandanośīrasaṁyutāḥ || 6, 39 309 2
śarkarāmadhurāḥ śītāḥ pittajvaraharā matāḥ | 6, 39 310 1
āmrādīnāṁ tvacaṁ śaṅkhaṁ candanaṁ madhukotpale || 6, 39 310 2
gairikāñjanamañjiṣṭhāmṛṇālānyatha padmakam | 6, 39 311 1
ślakṣṇapiṣṭaṁ tu payasā śarkarāmadhusaṁyutam || 6, 39 311 2
supūtaṁ śītalaṁ bastiṁ dahyamānāya dāpayet | 6, 39 312 1
jvaradāhāpahaṁ teṣu siddhaṁ caivānuvāsanam || 6, 39 312 2
āragvadhagaṇakvāthāḥ pippalyādisamāyutāḥ | 6, 39 313 1
sakṣaudramūtrā deyāḥ syuḥ kaphajvaravināśanāḥ || 6, 39 313 2
kaphaghnaireva saṁsiddhā dravyaiścāpyanuvāsanāḥ | 6, 39 314 1
saṁsarge sannipāte ca saṁsṛṣṭā bastayo hitāḥ || 6, 39 314 2
saṁsṛṣṭaireva saṁsṛṣṭā dravyaiścāpyanuvāsanāḥ | 6, 39 315 1
vātarogāpahāḥ sarve snehā ye samyagīritāḥ || 6, 39 315 2
vinā tailaṁ ta eva syuryojyā mārutaje jvare | 6, 39 316 1
nikhilenopayojyāśca ta evābhyañjanādiṣu || 6, 39 316 2
paittike madhuraistiktaiḥ siddhaṁ sarpiśca pūjyate | 6, 39 317 1
ślaiṣmike kaṭutiktaiśca saṁsṛṣṭānītareṣu ca || 6, 39 317 2
hṛtāvaśeṣaṁ pittaṁ tu tvaksthaṁ janayati jvaram | 6, 39 318 1
pibedikṣurasaṁ tatra śītaṁ vā śarkarodakam || 6, 39 318 2
śāliṣaṣṭikayorannamaśnīyāt kṣīrasaṁplutam | 6, 39 319 1
kaphavātotthayoreva svedābhyaṅgau prayojayet || 6, 39 319 2
ghṛtaṁ dvādaśarātrāttu deyaṁ sarvajvareṣu ca | 6, 39 320 1
tenāntareṇāśayaṁ svaṁ gatā doṣā bhavanti hi || 6, 39 320 2
dhātūn prakṣobhayan doṣo mokṣakāle balīyate | 6, 39 321 1
tena vyākulacittastu mriyamāṇa ivehate || 6, 39 321 2
laghutvaṁ śirasaḥ svedo mukhamāpāṇḍu pāki ca | 6, 39 322 1
kṣavathuścānnakāṅkṣā ca jvaramuktasya lakṣaṇam || 6, 39 322 2
śambhukrodhodbhavo ghoro balavarṇāgnisādakaḥ | 6, 39 323 1
rogarāṭ roghasaṁghāto jvara ityupadiśyate || 6, 39 323 2
vyāpitvāt sarvasaṁsparśāt kṛcchratvādantasaṁbhavāt | 6, 39 324 1
antako hyeṣa bhūtānāṁ jvara ityupadiśyate || 6, 39 324 2
athāto 'tīsārapratiṣedhaṁ vyākhyāsyāmaḥ || 6, 40 1 1
yathovāca bhagavān dhanvantariḥ || 6, 40 2 1
gurvatisnigdharūkṣoṣṇadravasthūlātiśītalaiḥ | 6, 40 3 1
viruddhādhyaśanājīrṇair asātmyaiścāpi bhojanaiḥ || 6, 40 3 2
snehādyairatiyuktaiśca mithyāyuktair viṣādbhayāt | 6, 40 4 1
śokādduṣṭāmbumadyātipānāt sātmyartuparyayāt || 6, 40 4 2
jalātiramaṇair vegavighātaiḥ kṛmidoṣataḥ | 6, 40 5 1
nṛṇāṁ bhavatyatīsāro lakṣaṇaṁ tasya vakṣyate || 6, 40 5 2
saṁśamyāpāṁdhāturantaḥ kṛśānuṁ varcomiśro mārutena praṇunnaḥ | 6, 40 6 1
vṛddho 'tīvādhaḥ saratyeṣa yasmādvyādhiṁ ghoraṁ taṁ tvatīsāramāhuḥ || 6, 40 6 2
ekaikaśaḥ sarvaśaścāpi doṣaiḥ śokenānyaḥ ṣaṣṭha āmena coktaḥ | 6, 40 7 1
kecit prāhurnaikarūpaprakāraṁ naivetyevaṁ kāśirājastvavocat || 6, 40 7 2
doṣāvasthāstasya naikaprakārāḥ kāle kāle vyādhitasyodbhavanti | 6, 40 8 1
hṛnnābhipāyūdarakukṣitodagātrāvasādānilasaṁnirodhāḥ || 6, 40 8 2
viṭsaṅga ādhmānamathāvipāko bhaviṣyatastasya puraḥsarāṇi | 6, 40 9 1
śūlāviṣṭaḥ saktamūtro 'ntrakūjī srastāpānaḥ sannakaṭyūrujaṅghaḥ || 6, 40 9 2
varco muñcatyalpamalpaṁ saphenaṁ rūkṣaṁ śyāvaṁ sānilaṁ mārutena | 6, 40 10 1
durgandhyuṣṇaṁ vegavanmāṁsatoyaprakhyaṁ bhinnaṁ svinnadeho 'titīkṣṇam || 6, 40 10 2
pittāt pītaṁ nīlamālohitaṁ vā tṛṣṇāmūrcchādāhapākajvarārtaḥ | 6, 40 11 1
tandrānidrāgauravotkleśasādī vegāśaṅkī sṛṣṭaviṭko 'pi bhūyaḥ || 6, 40 11 2
śuklaṁ sāndraṁ śleṣmaṇā śleṣmayuktaṁ bhaktadveṣī niḥsvanaṁ hṛṣṭaromā | 6, 40 12 1
tandrāyukto mohasādāsyaśoṣī varcaḥ kuryānnaikavarṇaṁ tṛṣārtaḥ || 6, 40 12 2
sarvodbhūte sarvaliṅgopapattiḥ kṛcchraścāyaṁ bālavṛddheṣvasādhyaḥ | 6, 40 13 1
taistair bhāvaiḥ śocato 'lpāśanasya paktim āvidhya jantoḥ || 6, 40 13 2
koṣṭhaṁ gatvā kṣobhayatyasya raktaṁ taccādhastāt kākaṇantīprakāśam | 6, 40 14 1
varcomiśraṁ niḥpurīṣaṁ sagandhaṁ nirgandhaṁ vā sāryate tena kṛcchrāt || 6, 40 14 2
śokotpanno duścikitsyo 'timātraṁ rogo vaidyaiḥ kaṣṭa eṣa pradiṣṭaḥ | 6, 40 15 1
āmājīrṇopadrutāḥ kṣobhayantaḥ koṣṭhaṁ doṣāḥ sampraduṣṭāḥ sabhaktam || 6, 40 15 2
nānāvarṇaṁ naikaśaḥ sārayanti kṛcchrājjantoḥ ṣaṣṭhamenaṁ vadanti || 6, 40 16 1
saṁsṛṣṭamebhir doṣaistu nyastam apsvavasīdati | 6, 40 17 1
purīṣaṁ bhṛśadurgandhi vicchinnaṁ cāmasaṁjñakam || 6, 40 17 2
etānyeva tu liṅgāni viparītāni yasya tu | 6, 40 18 1
lāghavaṁ ca manuṣyasya tasya pakvaṁ vinirdiśet || 6, 40 18 2
sarpirmedovesavārāmbutailamajjākṣīrakṣaudrarūpaṁ sravedyat | 6, 40 19 1
mañjiṣṭhābhaṁ mastuluṅgopamaṁ vā visraṁ śītaṁ pretagandhyañjanābham || 6, 40 19 2
rājīmadvā candrakaiḥ saṁtataṁ vā pūyaprakhyaṁ kardamābhaṁ tathoṣṇam | 6, 40 20 1
hanyādetadyat pratīpaṁ bhavecca kṣīṇaṁ hanyuścopasargāḥ prabhūtāḥ || 6, 40 20 2
asaṁvṛtagudaṁ kṣīṇaṁ durādhmātam upadrutam | 6, 40 21 1
gude pakve gatoṣmāṇamatīsārakiṇaṁ tyajet || 6, 40 21 2
śarīriṇāmatīsāraḥ sambhūto yena kenacit | 6, 40 22 1
doṣāṇām eva liṅgāni kadācin nātivartate || 6, 40 22 2
snehājīrṇanimittastu bahuśūlapravāhikaḥ | 6, 40 23 1
visūcikānimittastu cānyo 'jīrṇanimittajaḥ | 6, 40 23 2
viṣārśaḥkṛmisambhūto yathāsvaṁ doṣalakṣaṇaḥ || 6, 40 23 3
āmapakvakramaṁ hitvā nātisāre kriyā yataḥ | 6, 40 24 1
ataḥ sarve 'tisārāstu jñeyāḥ pakvāmalakṣaṇaiḥ || 6, 40 24 2
tatrādau laṅghanaṁ kāryamatisāreṣu dehinām | 6, 40 25 1
tataḥ pācanasaṁyukto yavāgvādikramo hitaḥ || 6, 40 25 2
athavā vāmayitvāme śūlādhmānanipīḍitam | 6, 40 26 1
pippalīsaindhavāmbhobhir laṅghanādyairupācaret || 6, 40 26 2
kāryaṁ ca vamanasyānte pradravaṁ laghubhojanam | 6, 40 27 1
khaḍayūṣayavāgūṣu pippalyādyaṁ ca yojayet || 6, 40 27 2
anena vidhinā cāmaṁ yasya vai nopaśāmyati | 6, 40 28 1
haridrādiṁ vacādiṁ vā pibet prātaḥ sa mānavaḥ || 6, 40 28 2
āmātīsāriṇāṁ kāryaṁ nādau saṁgrahaṇaṁ nṛṇām | 6, 40 29 1
teṣāṁ doṣā vibaddhāḥ prāgjanayantyāmayānimān || 6, 40 29 2
plīhapāṇḍvāmayānāhamehakuṣṭhodarajvarān | 6, 40 30 1
śophagulmagrahaṇyarśaḥśūlālasakahṛdgrahān || 6, 40 30 2
saśūlaṁ bahuśaḥ kṛcchrādvibaddhaṁ yo 'tisāryate | 6, 40 31 1
doṣān saṁnicitān tasya pathyābhiḥ sampravartayet || 6, 40 31 2
yo 'tidravaṁ prabhūtaṁ ca purīṣamatisāryate | 6, 40 32 1
tasyādau vamanaṁ kuryāt paścāllaṅghanapācanam || 6, 40 32 2
stokaṁ stokaṁ vibaddhaṁ vā saśūlaṁ yo 'tisāryate | 6, 40 33 1
abhayāpippalīkalkaiḥ sukhoṣṇaistaṁ virecayet || 6, 40 33 2
āme ca laṅghanaṁ śastamādau pācanam eva vā | 6, 40 34 1
yogāścātra pravakṣyante tvāmātīsāranāśanāḥ || 6, 40 34 2
kaliṅgātiviṣāhiṅgusauvarcalavacābhayāḥ | 6, 40 35 1
devadāruvacāmustānāgarātiviṣābhayāḥ || 6, 40 35 2
abhayā dhānyakaṁ mustaṁ pippalī nāgaraṁ vacā | 6, 40 36 1
nāgaraṁ dhānyakaṁ mustaṁ bālakaṁ bilvam eva ca || 6, 40 36 2
mustaṁ parpaṭakaṁ śuṇṭhī vacā prativiṣābhayā | 6, 40 37 1
abhayātiviṣā hiṅgu vacā sauvarcalaṁ tathā || 6, 40 37 2
citrakaḥ pippalīmūlaṁ vacā kaṭukarohiṇī | 6, 40 38 1
pāṭhā vatsakabījāni harītakyo mahauṣadham || 6, 40 38 2
mūrvā nirdahanī pāṭhā tryūṣaṇaṁ gajapippalī | 6, 40 39 1
siddhārthakā bhadradāru śatāhvā kaṭurohiṇī || 6, 40 39 2
elā sāvarakaṁ kuṣṭhaṁ haridre kauṭajā yavāḥ | 6, 40 40 1
meṣaśṛṅgī tvagele ca kṛmighnaṁ vṛkṣakāṇi ca || 6, 40 40 2
vṛkṣādanī vīratarurbṛhatyau dve sahe tathā | 6, 40 41 1
aralutvak taindukī ca dāḍimī kauṭajī śamī || 6, 40 41 2
pāṭhā tejovatī mustaṁ pippalī kauṭajaṁ phalam | 6, 40 42 1
paṭolaṁ dīpyako bilvaṁ haridre devadāru ca || 6, 40 42 2
viḍaṅgamabhayā pāṭhā śṛṅgaveraṁ ghanaṁ vacā | 6, 40 43 1
vacā vatsakabījāni saindhavaṁ kaṭurohiṇī || 6, 40 43 2
hiṅgurvatsakabījāni vacā bilvaśalāṭu ca | 6, 40 44 1
nāgarātiviṣe mustaṁ pippalyo vātsakaṁ phalam || 6, 40 44 2
mahauṣadhaṁ prativiṣā mustaṁ cetyāmapācanāḥ | 6, 40 45 1
prayojyā viṁśatiryogāḥ ślokārdhavihitāstvime || 6, 40 45 2
dhānyāmloṣṇāmbumadyānāṁ pibedanyatamena vā | 6, 40 46 1
niṣkvāthān vā pibedeṣāṁ sukhoṣṇān sādhu sādhitān || 6, 40 46 2
payasyutkvāthya mustānāṁ viṁśatiṁ triguṇāmbhasi | 6, 40 47 1
kṣīrāvaśiṣṭaṁ tatpītaṁ hantyāmaṁ śūlam eva ca || 6, 40 47 2
nikhilenopadiṣṭo 'yaṁ vidhirāmopaśāntaye | 6, 40 48 1
harītakīmativiṣāṁ hiṅgu sauvarcalaṁ vacām || 6, 40 48 2
pibet sukhāmbunā janturāmātisārapīḍitaḥ | 6, 40 49 1
paṭolaṁ dīpyakaṁ bilvaṁ vacāpippalināgaram || 6, 40 49 2
mustaṁ kuṣṭhaṁ viḍaṅgaṁ ca pibedvāpi sukhāmbunā | 6, 40 50 1
śṛṅgaveraṁ guḍūcīṁ ca pibeduṣṇena vāriṇā || 6, 40 50 2
lavaṇānyatha pippalyo viḍaṅgāni harītakī | 6, 40 51 1
citrakaṁ śiṁśapā pāṭhā śārṅgeṣṭā lavaṇāni ca || 6, 40 51 2
hiṅgurvṛkṣakabījāni lavaṇāni ca bhāgaśaḥ | 6, 40 52 1
hastidantyatha pippalyaḥ kalkāvakṣasamau smṛtau || 6, 40 52 2
vacā guḍūcīkāṇḍāni yogo 'yaṁ paramo mataḥ | 6, 40 53 1
ete sukhāmbunā yogā deyāḥ pañca satāṁ matāḥ || 6, 40 53 2
nivṛtteṣvāmaśūleṣu yasya na praguṇo 'nilaḥ | 6, 40 54 1
stokaṁ stokaṁ rujāmacca saśūlaṁ yo 'tisāryate || 6, 40 54 2
sakṣāralavaṇair yuktaṁ mandāgniḥ sa pibedghṛtam | 6, 40 55 1
kṣīranāgaracāṅgerīkoladadhyamlasādhitam || 6, 40 55 2
sarpiracchaṁ pibedvāpi śūlātīsāraśāntaye | 6, 40 56 1
dadhnā tailaghṛtaṁ pakvaṁ savyoṣājāticitrakaiḥ || 6, 40 56 2
sabilvapippalīmūladāḍimair vā ruganvitaiḥ | 6, 40 57 1
nikhilo vidhirukto 'yaṁ vātaśleṣmopaśāntaye || 6, 40 57 2
tīkṣṇoṣṇavarjyamenaṁ tu vidadhyātpittaje bhiṣak | 6, 40 58 1
yathoktam upavāsānte yavāgūśca praśasyate || 6, 40 58 2
balayoraṁśumatyāṁ ca śvadaṁṣṭrabṛhatīṣu ca | 6, 40 59 1
śatāvaryāṁ ca saṁsiddhāḥ suśītā madhusaṁyutāḥ || 6, 40 59 2
mudgādiṣu ca yūṣāḥ syurdravyairetaiḥ susaṁskṛtāḥ | 6, 40 60 1
mṛdubhir dīpanaistiktair dravyaiḥ syādāmapācanam || 6, 40 60 2
haridrātiviṣāpāṭhāvatsabījarasāñjanam | 6, 40 61 1
rasāñjanaṁ haridre dve bījāni kuṭajasya ca || 6, 40 61 2
pāṭhā guḍūcī bhūnimbastathaiva kaṭurohiṇī | 6, 40 62 1
etaiḥ ślokārdhanirdiṣṭaiḥ kvāthāḥ syuḥ pittapācanāḥ || 6, 40 62 2
mustaṁ kuṭajabījāni bhūnimbaṁ sarasāñjanam | 6, 40 63 1
dārvī durālabhā bilvaṁ bālakaṁ raktacandanam || 6, 40 63 2
candanaṁ bālakaṁ mustaṁ bhūnimbaṁ sadurālabham | 6, 40 64 1
mṛṇālaṁ candanaṁ rodhraṁ nāgaraṁ nīlamutpalam || 6, 40 64 2
pāṭhā mustaṁ haridre dve pippalī kauṭajaṁ phalam | 6, 40 65 1
phalatvacaṁ vatsakasya śṛṅgaveraṁ ghanaṁ vacā || 6, 40 65 2
ṣaḍete 'bhihitā yogāḥ pittātīsāranāśanāḥ | 6, 40 66 1
bilvaśakrayavāmbhodabālakātiviṣākṛtaḥ | 6, 40 66 2
kaṣāyo hantyatīsāraṁ sāmaṁ pittasamudbhavam || 6, 40 66 3
madhukotpalabilvābdahrīberośīranāgaraiḥ | 6, 40 67 1
kṛtaḥ kvātho madhuyutaḥ pittātīsāranāśanaḥ || 6, 40 67 2
yadā pakvo 'pyatīsāraḥ saratyeva muhurmuhuḥ | 6, 40 68 1
grahaṇyā mārdavājjantostatra saṁstambhanaṁ hitam || 6, 40 68 2
samaṅgā dhātakīpuṣpaṁ mañjiṣṭhā lodhramustakam | 6, 40 69 1
śālmalīveṣṭako rodhraṁ vṛkṣadāḍimayostvacaḥ || 6, 40 69 2
āmrāsthimadhyaṁ lodhraṁ ca bilvamadhyaṁ priyaṅgavaḥ | 6, 40 70 1
madhukaṁ śṛṅgaveraṁ ca dīrghavṛntatvageva ca || 6, 40 70 2
catvāra ete yogāḥ syuḥ pakvātīsāranāśanāḥ | 6, 40 71 1
uktā ya upayojyāste sakṣaudrās taṇḍulāmbunā || 6, 40 71 2
maustaṁ kaṣāyamekaṁ vā peyaṁ madhusamāyutam | 6, 40 72 1
lodhrāmbaṣṭhāpriyaṅgvādīn gaṇānevaṁ prayojayet || 6, 40 72 2
padmāṁ samaṅgāṁ madhukaṁ bilvajambūśalāṭu ca | 6, 40 73 1
pibettaṇḍulatoyena sakṣaudram agadaṁkaram || 6, 40 73 2
kacchurāmūlakalkaṁ vāpyudumbaraphalopamam | 6, 40 74 1
payasyā candanaṁ padmā sitāmustābjakeśaram || 6, 40 74 2
pakvātisāraṁ yogo 'yaṁ jayetpītaḥ saśoṇitam | 6, 40 75 1
nirāmarūpaṁ śūlārtaṁ laṅghanādyaiśca karṣitam || 6, 40 75 2
naraṁ rūkṣamavekṣyāgniṁ sakṣāraṁ pāyayedghṛtam | 6, 40 76 1
balābṛhatyaṁśumatīkacchurāmūlasādhitam || 6, 40 76 2
madhūkṣitaṁ samadhukaṁ pibecchūlairabhidrutaḥ | 6, 40 77 1
dārvībilvakaṇādrākṣākaṭukendrayavair ghṛtam || 6, 40 77 2
sādhitaṁ hantyatīsāraṁ vātapittakaphātmakam | 6, 40 78 1
dadhnā cāmlena saṁpakvaṁ savyoṣājājicitrakam || 6, 40 78 2
sacavyapippalīmūlaṁ dāḍimair vā rugarditaḥ | 6, 40 79 1
payo ghṛtaṁ ca madhu ca pibecchūlairabhidrutaḥ || 6, 40 79 2
sitājamodakaṭvaṅgamadhukairavacūrṇitam | 6, 40 80 1
avedanaṁ susaṁpakvaṁ dīptāgneḥ sucirotthitam || 6, 40 80 2
nānāvarṇamatīsāraṁ puṭapākairupācaret | 6, 40 81 1
tvakpiṇḍaṁ dīrghavṛntasya padmakesarasaṁyutam || 6, 40 81 2
kāśmarīpadmapatraiścāveṣṭya sūtreṇa saṁdṛḍham | 6, 40 82 1
mṛdāvaliptaṁ sukṛtamaṅgāreṣvavakūlayet || 6, 40 82 2
svinnamuddhṛtya niṣpīḍya rasamādāya taṁ tataḥ | 6, 40 83 1
śītaṁ madhuyutaṁ kṛtvā pāyayetodarāmaye || 6, 40 83 2
jīvantīmeṣaśṛṅgyādiṣvevaṁ dravyeṣu sādhayet | 6, 40 84 1
tittiriṁ luñcitaṁ samyak niṣkṛṣṭāntraṁ tu pūrayet || 6, 40 84 2
nyagrodhāditvacāṁ kalkaiḥ pūrvavaccāvakūlayet | 6, 40 85 1
rasamādāya tasyātha susvinnasya samākṣikam || 6, 40 85 2
śarkaropahitaṁ śītaṁ pāyayetodarāmaye | 6, 40 86 1
lodhracandanayaṣṭyāhvadārvīpāṭhāsitotpalān || 6, 40 86 2
taṇḍulodakasampiṣṭān dīrghavṛntatvaganvitān | 6, 40 87 1
pūrvavat kūlitāt tasmād rasamādāya śītalam || 6, 40 87 2
madhvāktaṁ pāyayeccaitat kaphapittodarāmaye | 6, 40 88 1
evaṁ prarohaiḥ kurvīta vaṭādīnāṁ vidhānavat || 6, 40 88 2
puṭapākān yathāyogaṁ jāṅgalopahitān śubhān | 6, 40 89 1
bahuśleṣma saraktaṁ ca mandavātaṁ cirotthitam || 6, 40 89 2
kauṭajaṁ phāṇitaṁ vāpi hantyatīsāramojasā | 6, 40 90 1
ambaṣṭhādimadhuyutaṁ pippalyādisamanvitam || 6, 40 90 2
pṛśniparṇībalābilvabālakotpaladhānyakaiḥ | 6, 40 91 1
sanāgaraiḥ pibet peyāṁ sādhitāmudarāmayī || 6, 40 91 2
aralutvak priyaṅguṁ ca madhukaṁ dāḍimāṅkurān | 6, 40 92 1
āvāpya piṣṭvā dadhni yavāgūṁ sādhayeddravām || 6, 40 92 2
eṣā sarvānatīsārān hanti pakvānasaṁśayam | 6, 40 93 1
rasāñjanaṁ sātiviṣaṁ tvagbījaṁ kauṭajaṁ tathā || 6, 40 93 2
dhātakī nāgaraṁ caiva pāyayettaṇḍulāmbunā | 6, 40 94 1
saśūlaṁ raktajaṁ ghnanti ete madhusamāyutāḥ || 6, 40 94 2
madhukaṁ bilvapeśī ca śarkarāmadhusaṁyutā | 6, 40 95 1
atīsāraṁ nihanyuśca śāliṣaṣṭikayoḥ kaṇāḥ || 6, 40 95 2
tadvallīḍhaṁ madhuyutaṁ badarīmūlam eva tu | 6, 40 96 1
badaryarjunajambvāmraśallakīvetasatvacaḥ || 6, 40 96 2
śarkarākṣaudrasaṁyuktāḥ pītā ghnantyudarāmayam | 6, 40 97 1
etaireva yavāgūṁśca ṣaḍān yūṣāṁśca kārayet || 6, 40 97 2
pānīyāni ca tṛṣṇāsu dravyeṣveteṣu buddhimān | 6, 40 98 1
kṛtaṁ śālmalivṛnteṣu kaṣāyaṁ himasaṁjñitam || 6, 40 98 2
niśāparyuṣitaṁ peyaṁ sakṣaudraṁ madhukānvitam | 6, 40 99 1
vibaddhavātaviṭśūlaparītaḥ sapravāhikaḥ || 6, 40 99 2
saraktapittaśca payaḥ pibettṛṣṇāsamanvitaḥ | 6, 40 100 1
yathāmṛtaṁ yathā kṣīramatīsāreṣu pūjitam || 6, 40 100 2
cirotthiteṣu tat peyam apāṁ bhāgaistribhiḥ śṛtam | 6, 40 101 1
doṣaśeṣaṁ harettaddhi tasmāt pathyatamaṁ smṛtam || 6, 40 101 2
hitaḥ snehavireko vā bastayaḥ picchilāśca ye | 6, 40 102 1
picchilasvarase siddhaṁ hitaṁ ca ghṛtam ucyate || 6, 40 102 2
śakṛtā yastu saṁsṛṣṭamatisāryeta śoṇitam | 6, 40 103 1
prāk paścādvā purīṣasya saruk saparikartikaḥ || 6, 40 103 2
kṣīriśuṅgāśṛtaṁ sarpiḥ pibet sakṣaudraśarkaram | 6, 40 104 1
dārvītvakpippalīśuṇṭhīlākṣāśakrayavair ghṛtam || 6, 40 104 2
saṁyuktaṁ bhadrarohiṇyā pakvaṁ peyādimiśritam | 6, 40 105 1
tridoṣamapyatīsāraṁ pītaṁ hanti sudāruṇam || 6, 40 105 2
gaurave vamanaṁ pathyaṁ yasya syāt prabalaḥ kaphaḥ | 6, 40 106 1
jvare dāhe saviḍbandhe mārutādraktapittavat || 6, 40 106 2
saṁpakve bahudoṣe ca vibandhe mūtraśodhanaiḥ | 6, 40 107 1
kāryamāsthāpanaṁ kṣipraṁ tathā caivānuvāsanam || 6, 40 107 2
pravāhaṇe gudabhraṁśe mūtrāghāte kaṭigrahe | 6, 40 108 1
madhurāmlaiḥ śṛtaṁ tailaṁ sarpirvāpyanuvāsanam || 6, 40 108 2
gudapākastu pittena yasya syādahitāśinaḥ | 6, 40 109 1
tasya pittaharāḥ sekāstatsiddhāścānuvāsanāḥ || 6, 40 109 2
dadhimaṇḍasurābilvasiddhaṁ tailaṁ samārute | 6, 40 110 1
bhojane ca hitaṁ kṣīraṁ kacchurāmūlasādhitam || 6, 40 110 2
alpālpaṁ bahuśo raktaṁ sarugya upaveśyate | 6, 40 111 1
yadā vāyurvibaddhaśca picchābastistadā hitaḥ || 6, 40 111 2
prāyeṇa gudadaurbalyaṁ dīrghakālātisāriṇām | 6, 40 112 1
bhavettasmāddhitaṁ teṣāṁ gude tailāvacāraṇam || 6, 40 112 2
kapitthaśālmalīphañjīvaṭakārpāsadāḍimāḥ | 6, 40 113 1
yūthikā kacchurā śeluḥ śaṇaścuccūśca dādhikāḥ || 6, 40 113 2
śālaparṇī pṛśniparṇī bṛhatī kaṇṭakārikā | 6, 40 114 1
balāśvadaṁṣṭrābilvāni pāṭhānāgaradhānyakam || 6, 40 114 2
eṣa āhārasaṁyoge hitaḥ sarvātisāriṇām | 6, 40 115 1
tilakalko hitaścātra maudgo mudgarasastathā || 6, 40 115 2
pittātisārī yo martyaḥ pittalānyatiṣevate | 6, 40 116 1
pittaṁ praduṣṭaṁ tasyāśu raktātīsāram āvahet || 6, 40 116 2
jvaraṁ śūlaṁ tṛṣāṁ dāhaṁ gudapākaṁ ca dāruṇam | 6, 40 117 1
yo raktaṁ śakṛtaḥ pūrvaṁ paścādvā pratisāryate || 6, 40 117 2
sa pallavair vaṭādīnāṁ sasarpiḥ sādhitaṁ payaḥ | 6, 40 118 1
pibet saśarkarākṣaudram athavāpyabhimathya tat || 6, 40 118 2
navanītamatho lihyāttakraṁ cānupibettataḥ | 6, 40 119 1
priyālaśālmalīplakṣaśallakītiniśatvacaḥ || 6, 40 119 2
kṣīre vimṛditāḥ pītāḥ sakṣaudrā raktanāśanāḥ | 6, 40 120 1
madhukaṁ śarkarāṁ lodhraṁ payasyāmatha sārivām || 6, 40 120 2
pibecchāgena payasā sakṣaudraṁ raktanāśanam | 6, 40 121 1
mañjiṣṭhāṁ sārivāṁ lodhraṁ padmakaṁ kumudotpalam || 6, 40 121 2
pibet padmāṁ ca dugdhena chāgenāsṛkpraśāntaye | 6, 40 122 1
śarkarotpalalodhrāṇi samaṅgā madhukaṁ tilāḥ || 6, 40 122 2
tilāḥ kṛṣṇāḥ sayaṣṭyāhvāḥ samaṅgā cotpalāni ca | 6, 40 123 1
tilā mocaraso lodhraṁ tathaiva madhukotpalam || 6, 40 123 2
kacchurā tilakalkaśca yogāścatvāra eva ca | 6, 40 124 1
ājena payasā peyāḥ sarakte madhusaṁyutāḥ || 6, 40 124 2
drave sarakte sravati bālabilvaṁ saphāṇitam | 6, 40 125 1
sakṣaudratailaṁ prāgeva lihyādāśu hitaṁ hi tat || 6, 40 125 2
kośakāraṁ ghṛte bhṛṣṭaṁ lājacūrṇaṁ sitā madhu | 6, 40 126 1
saśūlaṁ raktapittotthaṁ līḍhaṁ hantyudarāmayam || 6, 40 126 2
bilvamadhyaṁ samadhukaṁ śarkarākṣaudrasaṁyutam | 6, 40 127 1
taṇḍulāmbuyuto yogaḥ pittaraktotthitaṁ jayet || 6, 40 127 2
yogān sāṁgrāhikāṁścānyān pibetsakṣaudraśarkarān | 6, 40 128 1
nyagrodhādiṣu kuryācca puṭapākān yatheritān || 6, 40 128 2
gudapāke ca ye uktāste 'trāpi vidhayaḥ smṛtāḥ | 6, 40 129 1
rujāyāṁ cāpraśāmyantyāṁ picchāvastirhito bhavet || 6, 40 129 2
saktaviḍ doṣabahulaṁ dīptāgniryo 'tisāryate | 6, 40 130 1
viḍaṅgatriphalākṛṣṇākaṣāyaistaṁ virecayet || 6, 40 130 2
athavairaṇḍasiddhena payasā kevalena vā | 6, 40 131 1
yavāgūrvitareccāsya vātaghnair dīpanaiḥ kṛtāḥ || 6, 40 131 2
dīptāgnirniṣpurīṣo yaḥ sāryate phenilaṁ śakṛt | 6, 40 132 1
sa pibet phāṇitaṁ śuṇṭhīdadhitailapayoghṛtam || 6, 40 132 2
svinnāni guḍatailābhyāṁ bhakṣayedbadarāṇi ca | 6, 40 133 1
svinnāni piṣṭavadvāpi samaṁ bilvaśalāṭubhiḥ || 6, 40 133 2
dadhnopayujya kulmāṣān śvetāmanupibet surām | 6, 40 134 1
śaśamāṁsaṁ sarudhiraṁ samaṅgāṁ saghṛtaṁ dadhi || 6, 40 134 2
khādedvipācya seveta mṛdvannaṁ śakṛtaḥ kṣaye | 6, 40 135 1
saṁskṛto yamake māṣayavakolarasaḥ śubhaḥ || 6, 40 135 2
bhojanārthaṁ pradātavyo dadhidāḍimasādhitaḥ | 6, 40 136 1
viḍaṁ bilvaśalāṭūni nāgaraṁ cāmlapeṣitam || 6, 40 136 2
dadhnaḥ saraśca yamake bhṛṣṭo varcaḥkṣaye hitaḥ | 6, 40 137 1
saśūlaṁ kṣīṇavarcā yo dīptāgniratisāryate | 6, 40 137 2
sa pibeddīpanair yuktaṁ sarpiḥ saṁgrāhakaiḥ saha || 6, 40 137 3
vāyuḥ pravṛddho nicitaṁ balāsaṁ nudatyadhastādahitāśanasya | 6, 40 138 1
pravāhamāṇasya muhurmalāktaṁ pravāhikāṁ tāṁ pravadanti tajjñāḥ || 6, 40 138 2
pravāhikā vātakṛtā saśūlā pittāt sadāhā sakaphā kaphācca | 6, 40 139 1
saśoṇitā śoṇitasaṁbhavā tu tāḥ sneharūkṣaprabhavā matāstu || 6, 40 139 2
tāsāmatīsāravadādiśecca liṅgaṁ kramaṁ cāmavipakvatāṁ ca | 6, 40 140 1
na śāntimāyāti vilaṅghanair yā yogairudīrṇā yadi pācanair vā || 6, 40 140 2
tāṁ kṣīramevāśu śṛtaṁ nihanti tailaṁ tilāḥ picchilabastayaśca | 6, 40 141 1
ārdraiḥ kuśaiḥ saṁpariveṣṭitāni vṛntānyathārdrāṇi hi śālmalīnām || 6, 40 141 2
pakvāni samyak puṭapākayogenāpothya tebhyo rasamādadīta | 6, 40 142 1
kṣīraṁ śṛtaṁ tailahavirvimiśraṁ kalkena yaṣṭīmadhukasya vāpi || 6, 40 142 2
bastiṁ vidadhyādbhiṣagapramattaḥ pravāhikāmūtrapurīṣasaṅge | 6, 40 143 1
dvipañcamūlīkvathitena śūle pravāhamāṇasya samākṣikeṇa || 6, 40 143 2
kṣīreṇa cāsthāpanamagryamuktaṁ tailena yuñjyādanuvāsanaṁ ca | 6, 40 144 1
vātaghnavarge lavaṇeṣu caiva tailaṁ ca siddhaṁ hitamannapāne || 6, 40 144 2
lodhraṁ viḍaṁ bilvaśalāṭu caiva lihyācca tailena kaṭutrikāḍhyam | 6, 40 145 1
dadhnā sasāreṇa samākṣikeṇa bhuñjīta niścārakapīḍitastu || 6, 40 145 2
sutaptakupyakvathitena vāpi kṣīreṇa śītena madhuplutena | 6, 40 146 1
śūlārdito vyoṣavidārigandhāsiddhena dugdhena hitāya bhojyaḥ || 6, 40 146 2
vātaghnasaṁgrāhikadīpanīyaiḥ kṛtān ṣaḍāṁścāpyupabhojayecca | 6, 40 147 1
khādecca matsyān rasamāpnuyācca vātaghnasiddhaṁ saghṛtaṁ satailam || 6, 40 147 2
eṇāvyajānāṁ tu vaṭapravālaiḥ siddhāni sārdhaṁ piśitāni khādet | 6, 40 148 1
medhyasya siddhaṁ tvatha vāpi raktaṁ bastasya dadhnā ghṛtatailayuktam || 6, 40 148 2
khādet pradehaiḥ śikhilāvajair vā bhuñjīta yūṣair dadhibhiśca mukhyaiḥ | 6, 40 149 1
māṣān susiddhān ghṛtamaṇḍayuktān khādecca dadhnā maricopadaṁśān || 6, 40 149 2
mahāruje mūtrakṛcchre bhiṣag bastiṁ pradāpayet | 6, 40 150 1
payomadhughṛtonmiśraṁ madhukotpalasādhitam || 6, 40 150 2
sa bastiḥ śamayettasya raktaṁ dāhamatho jvaram | 6, 40 151 1
madhurauṣadhasiddhaṁ ca hitaṁ tasyānuvāsanam || 6, 40 151 2
rātrāvahani vā nityaṁ rujārto yo bhavennaraḥ | 6, 40 152 1
yathā yathā satailaḥ syādvātaśāntistathā tathā || 6, 40 152 2
praśānte mārute cāpi śāntiṁ yāti pravāhikā | 6, 40 153 1
tasmāt pravāhikāroge mārutaṁ śamayedbhiṣak || 6, 40 153 2
pāṭhājamodākuṭajotpalaṁ ca śuṇṭhī samā māgadhikāśca piṣṭāḥ | 6, 40 154 1
sukhāmbupītāḥ śamayanti rogaṁ medhyāṇḍasiddhaṁ saghṛtaṁ payo vā || 6, 40 154 2
śuṇṭhīṁ ghṛtaṁ sakṣavakaṁ satailaṁ vipācya līḍhvāmayamāśu hanyāt | 6, 40 155 1
gajāśanākumbhikadāḍimānāṁ rasaiḥ kṛtā tailaghṛte sadadhni || 6, 40 155 2
bilvānvitā pathyatamā yavāgūrdhāroṣṇadugdhasya tathā ca pānam | 6, 40 156 1
laghūni pathyānyatha dīpanāni snigdhāni bhojyānyudarāmayeṣu || 6, 40 156 2
hitāya nityaṁ vitaredvibhajya yogāṁśca tāṁstān bhiṣagapramattaḥ || 6, 40 157 1
tṛṣṇāpanayanī laghvī dīpanī bastiśodhanī | 6, 40 158 1
jvare caivātisāre ca yavāgūḥ sarvadā hitā || 6, 40 158 2
rūkṣājjāte kriyā snigdhā rūkṣā snehanimittaje | 6, 40 159 1
bhayaje sāntvanāpūrvā śokaje śokanāśinī || 6, 40 159 2
viṣārśaḥkṛmisambhūte hitā cobhayaśarmadā | 6, 40 160 1
chardimūrcchātṛḍādyāṁśca sādhayedavirodhataḥ || 6, 40 160 2
samavāye tu doṣāṇāṁ pūrvaṁ pittamupācaret | 6, 40 161 1
jvare caivātisāre ca sarvatrānyatra mārutam || 6, 40 161 2
yasyoccāraṁ vinā mūtraṁ samyagvāyuśca gacchati | 6, 40 162 1
dīptāgner laghukoṣṭhasya sthitastasyodarāmayaḥ || 6, 40 162 2
karmajā vyādhayaḥ keciddoṣajāḥ santi cāpare | 6, 40 163 1
karmadoṣodbhavāścānye karmajāsteṣvahetukāḥ || 6, 40 163 2
naśyanti tvakriyābhiste kriyābhiḥ karmasaṁkṣaye | 6, 40 164 1
śāmyanti doṣasambhūtā doṣasaṁkṣayahetubhiḥ || 6, 40 164 2
teṣāmalpanidānā ye pratikaṣṭā bhavanti ca | 6, 40 165 1
mṛdavo bahudoṣā vā karmadoṣodbhavāstu te || 6, 40 165 2
karmadoṣakṣayakṛtā teṣāṁ siddhirvidhīyate | 6, 40 166 1
duṣyati grahaṇī jantoragnisādanahetubhiḥ || 6, 40 166 2
atisāre nivṛtte 'pi mandāgnerahitāśinaḥ | 6, 40 167 1
bhūyaḥ saṁdūṣito vahnirgrahaṇīmabhidūṣayet || 6, 40 167 2
tasmāt kāryaḥ parīhārastvatīsāre viriktavat | 6, 40 168 1
yāvanna prakṛtisthaḥ syāddoṣataḥ prāṇatastathā || 6, 40 168 2
ṣaṣṭhī pittadharā nāma yā kalā parikīrtitā | 6, 40 169 1
pakvāmāśayamadhyasthā grahaṇī sā prakīrtitā || 6, 40 169 2
grahaṇyā balamagnirhi sa cāpi grahaṇīṁ śritaḥ | 6, 40 170 1
tasmāt saṁdūṣite vahnau grahaṇī sampraduṣyati || 6, 40 170 2
ekaśaḥ sarvaśaścaiva doṣairatyarthamucchritaiḥ | 6, 40 171 1
sā duṣṭā bahuśo bhuktamāmam eva vimuñcati || 6, 40 171 2
pakvaṁ vā sarujaṁ pūti muhurbaddhaṁ muhurdravam | 6, 40 172 1
grahaṇīrogamāhustamāyurvedavido janāḥ || 6, 40 172 2
tasyotpattau vidāho 'nne sadanālasyatṛṭklamāḥ | 6, 40 173 1
balakṣayo 'ruciḥ kāsaḥ karṇakṣveḍo 'ntrakūjanam || 6, 40 173 2
atha jāte bhavejjantuḥ śūnapādakaraḥ kṛśaḥ | 6, 40 174 1
parvaruglaulyatṛṭchardijvarārocakadāhavān || 6, 40 174 2
udgirecchuktatiktāmlalohadhūmāmagandhikam | 6, 40 175 1
prasekamukhavairasyatamakārucipīḍitaḥ || 6, 40 175 2
vātācchūlādhikaiḥ pāyuhṛtpārśvodaramastakaiḥ | 6, 40 176 1
pittāt sadāhair gurubhiḥ kaphāttribhyastrilakṣaṇaiḥ || 6, 40 176 2
doṣavarṇair nakhaistadvadviṇmūtranayanānanaiḥ | 6, 40 177 1
hṛtpāṇḍūdaragulmārśaḥplīhāśaṅkhī ca mānavaḥ || 6, 40 177 2
yathādoṣocchrayaṁ tasya viśuddhasya yathākramam | 6, 40 178 1
peyādiṁ vitaret samyagdīpanīyopasaṁbhṛtam || 6, 40 178 2
tataḥ pācanasaṁgrāhidīpanīyagaṇatrayam | 6, 40 179 1
pibet prātaḥ surāriṣṭasnehamūtrasukhāmbubhiḥ || 6, 40 179 2
takreṇa vātha takraṁ vā kevalaṁ hitam ucyate | 6, 40 180 1
kṛmigulmodarārśoghnīḥ kriyāścātrāvacārayet || 6, 40 180 2
cūrṇaṁ hiṅgvādikaṁ cātra ghṛtaṁ vā plīhanāśanam | 6, 40 181 1
kalkena magadhādeśca cāṅgerīsvarasena ca || 6, 40 181 2
caturguṇena dadhnā ca ghṛtaṁ siddhaṁ hitaṁ bhavet | 6, 40 182 1
jvarādīnavirodhācca sādhayet svaiścikitsitaiḥ || 6, 40 182 2
athātaḥ śoṣapratiṣedhaṁ vyākhyāsyāmaḥ || 6, 41 1 1
yathovāca bhagavān dhanvantariḥ || 6, 41 2 1
anekarogānugato bahurogapurogamaḥ | 6, 41 3 1
durvijñeyo durnivāraḥ śoṣo vyādhirmahābalaḥ || 6, 41 3 2
saṁśoṣaṇādrasādīnāṁ śoṣa ityabhidhīyate | 6, 41 4 1
kriyākṣayakaratvācca kṣaya ityucyate punaḥ || 6, 41 4 2
rājñaścandramaso yasmādabhūdeṣa kilāmayaḥ | 6, 41 5 1
tasmāt taṁ rājayakṣmeti kecidāhuḥ punarjanāḥ || 6, 41 5 2
sa vyastair jāyate doṣairiti kecidvadanti hi | 6, 41 6 1
ekādaśānāmekasmin sāṁnidhyāt tantrayuktitaḥ || 6, 41 6 2
kriyāṇāmavibhāgena prāgekotpādanena ca | 6, 41 7 1
eka eva mataḥ śoṣaḥ sannipātātmako hyataḥ || 6, 41 7 2
udrekāttatra liṅgāni doṣāṇāṁ nipatanti hi | 6, 41 8 1
kṣayād vegapratīghātādāghātādviṣamāśanāt || 6, 41 8 2
jāyate kupitair doṣair vyāptadehasya dehinaḥ | 6, 41 9 1
kaphapradhānair doṣair hi ruddheṣu rasavartmasu || 6, 41 9 2
ativyavāyino vāpi kṣīṇe retasyanantaram | 6, 41 10 1
kṣīyante dhātavaḥ sarve tataḥ śuṣyanti mānavaḥ || 6, 41 10 2
bhaktadveṣo jvaraḥ śvāsaḥ kāsaḥ śoṇitadarśanam | 6, 41 11 1
svarabhedaśca jāyeta ṣaḍrūpe rājayakṣmaṇi || 6, 41 11 2
svarabhedo 'nilāñchūlaṁ saṁlocaścāṁsapārśvayoḥ | 6, 41 12 1
jvaro dāho 'tisāraśca pittādraktasya cāgamaḥ || 6, 41 12 2
śirasaḥ paripūrṇatvamabhaktacchanda eva ca | 6, 41 13 1
kāsaḥ kaṇṭhasya coddhvaṁso vijñeyaḥ kaphakopataḥ || 6, 41 13 2
ekādaśabhirebhir vā ṣaḍbhir vāpi samanvitam | 6, 41 14 1
kāsātīsārapārśvārtisvarabhedārucijvaraiḥ || 6, 41 14 2
tribhir vā pīḍitaṁ liṅgair jvarakāsāsṛgāmayaiḥ | 6, 41 15 1
jahyācchoṣārditaṁ jantumicchan suvipulaṁ yaśaḥ || 6, 41 15 2
vyavāyaśokasthāviryavyāyāmādhvopavāsataḥ | 6, 41 16 1
vraṇoraḥkṣatapīḍābhyāṁ śoṣānanye vadanti hi || 6, 41 16 2
vyavāyaśoṣī śukrasya kṣayaliṅgairupadrutaḥ | 6, 41 17 1
pāṇḍudeho yathāpūrvaṁ kṣīyante cāsya dhātavaḥ || 6, 41 17 2
pradhyānaśīlaḥ srastāṅgaḥ śokaśoṣyapi tādṛśaḥ | 6, 41 18 1
vinā śukrakṣayakṛtair vikārairabhilakṣitaḥ || 6, 41 18 2
jarāśoṣī kṛśo mandavīryabuddhibalendriyaḥ | 6, 41 19 1
kampano 'rucimān bhinnakāṁsyapātrahatasvaraḥ || 6, 41 19 2
ṣṭhīvati śleṣmaṇā hīnaṁ gauravārucipīḍitaḥ | 6, 41 20 1
samprasrutāsyanāsākṣaḥ suptarūkṣamalacchaviḥ || 6, 41 20 2
adhvapraśoṣī srastāṅgaḥ saṁbhṛṣṭaparuṣacchaviḥ | 6, 41 21 1
prasuptagātrāvayavaḥ śuṣkaklomagalānanaḥ || 6, 41 21 2
vyāyāmaśoṣī bhūyiṣṭhamebhireva samanvitaḥ | 6, 41 22 1
uraḥkṣatakṛtair liṅgaiḥ saṁyuktaśca kṣatādvinā || 6, 41 22 2
raktakṣayādvedanābhistathaivāhārayantraṇāt | 6, 41 23 1
vraṇitasya bhavecchoṣaḥ sa cāsādhyatamaḥ smṛtaḥ || 6, 41 23 2
vyāyāmabhārādhyayanair abhighātātimaithunaiḥ | 6, 41 24 1
karmaṇā cāpyurasyena vakṣo yasya vidāritam | 6, 41 24 2
tasyorasi kṣate raktaṁ pūyaḥ śleṣmā ca gacchati || 6, 41 24 3
kāsamānaśchardayecca pītaraktāsitāruṇam | 6, 41 25 1
saṁtaptavakṣāḥ so 'tyarthaṁ dūyanāt paritāmyati || 6, 41 25 2
durgandhavadanocchvāso bhinnavarṇasvaro naraḥ | 6, 41 26 1
keṣāṁcidevaṁ śoṣo hi kāraṇair bhedamāgataḥ || 6, 41 26 2
na tatra doṣaliṅgānāṁ samastānāṁ nipātanam | 6, 41 27 1
kṣayā eva hi te jñeyāḥ pratyekaṁ dhātusaṁjñitāḥ || 6, 41 27 2
cikitsitaṁ tu teṣāṁ hi prāguktaṁ dhātusaṁkṣaye || 6, 41 28 1
śvāsāṅgasādakaphasaṁsravatāluśoṣachardyagnisādamadapīnasapāṇḍunidrāḥ | 6, 41 29 1
śoṣe bhaviṣyati bhavanti sa cāpi jantuḥ śuklekṣaṇo bhavati māṁsaparo ririṁsuḥ || 6, 41 29 2
svapneṣu kākaśukaśallakinīlakaṇṭhagṛdhrās tathaiva kapayaḥ kṛkalāsakāśca | 6, 41 30 1
taṁ vāhayanti sa nadīrvijalāśca paśyecchuṣkāṁstarūn pavanadhūmadavārditāṁśca || 6, 41 30 2
mahāśanaṁ kṣīyamāṇamatīsāranipīḍitam | 6, 41 31 1
śūnamuṣkodaraṁ caiva yakṣmiṇaṁ parivarjayet || 6, 41 31 2
upācaredātmavantaṁ dīptāgnimakṛśaṁ navam | 6, 41 32 1
sthirādivargasiddhena ghṛtenājāvikena ca || 6, 41 32 2
snigdhasya mṛdu kartavyamūrdhvaṁ cādhaśca śodhanam | 6, 41 33 1
āsthāpanaṁ tathā kāryaṁ śirasaśca virecanam || 6, 41 33 2
yavagodhūmaśālīṁśca rasair bhuñjīta śodhitaḥ | 6, 41 34 1
dṛḍhe 'gnau bṛṁhayeccāpi nivṛttopadravaṁ naram || 6, 41 34 2
vyavāyaśoṣiṇaṁ prāyo bhajante vātajā gadāḥ | 6, 41 35 1
bṛṁhaṇīyo vidhistasmai hitaḥ snigdho 'nilāpahaḥ || 6, 41 35 2
kākānulūkānnakulān biḍālān gaṇḍūpadān vyālabileśayākhūn | 6, 41 36 1
gṛdhrāṁśca dadyādvividhaiḥ pravādaiḥ sasaindhavān sarṣapatailabhṛṣṭān || 6, 41 36 2
deyāni māṁsāni ca jāṅgalāni mudgāḍhakīsūparasāśca hṛdyāḥ | 6, 41 37 1
kharoṣṭranāgāśvatarāśvajāni deyāni māṁsāni sukalpitāni || 6, 41 37 2
māṁsopadaṁśāṁśca pibedariṣṭān mārdvīkayuktān madirāśca sevyāḥ | 6, 41 38 1
arkāmṛtākṣārajaloṣitebhyaḥ kṛtvā yavebhyo vividhāṁśca bhakṣyān || 6, 41 38 2
khādet pibet sarpirajāvikaṁ vā kṛśo yavāgvā saha bhaktakāle | 6, 41 39 1
sarpirmadhubhyāṁ trikaṭu pralihyāc cavyāviḍaṅgopahitaṁ kṣayārtaḥ || 6, 41 39 2
māṁsādamāṁseṣu ghṛtaṁ ca siddhaṁ śoṣāpahaṁ kṣaudrakaṇāsametam | 6, 41 40 1
drākṣāsitāmāgadhikāvalehaḥ sakṣaudratailaḥ kṣayarogaghātī || 6, 41 40 2
ghṛtena cājena samākṣikeṇa turaṅgagandhātilamāṣacūrṇam | 6, 41 41 1
sitāśvagandhāmagadhodbhavānāṁ cūrṇaṁ ghṛtakṣaudrayutaṁ pralihyāt || 6, 41 41 2
kṣīraṁ pibedvāpyatha vājigandhāvipakvamevaṁ labhate 'ṅgapuṣṭim | 6, 41 42 1
tadutthitaṁ kṣīraghṛtaṁ sitāḍhyaṁ prātaḥ pibedvāpi payo'nupānam || 6, 41 42 2
utsādane cāpi turaṅgagandhā yojyā yavāścaiva punarnave ca | 6, 41 43 1
kṛtsne vṛṣe tatkusumaiśca siddhaṁ sarpiḥ pibetkṣaudrayutaṁ hitāśī || 6, 41 43 2
yakṣmāṇametat prabalaṁ ca kāsaṁ śvāsaṁ ca hanyād api pāṇḍutāṁ ca | 6, 41 44 1
śakṛdrasā go'śvagajāvyajānāṁ kvāthā mitāścāpi tathaiva bhāgaiḥ || 6, 41 44 2
mūrvāharidrākhadiradrumāṇāṁ kṣīrasya bhāgastvaparo ghṛtasya | 6, 41 45 1
bhāgān daśaitān vipacedvidhijño dattvā trivargaṁ madhuraṁ ca kṛtsnam || 6, 41 45 2
kaṭutrikaṁ caiva sabhadradāru ghṛtottamaṁ yakṣmanivāraṇāya | 6, 41 46 1
dve pañcamūlyau varuṇaṁ karañjaṁ bhallātakaṁ bilvapunarnave ca || 6, 41 46 2
yavān kulatthān badarāṇi bhārgīṁ pāṭhāṁ hutāśaṁ samahīkadambam | 6, 41 47 1
kṛtvā kaṣāyaṁ vipaceddhi tasya ṣaḍbhir hi pātrair ghṛtapātramekam || 6, 41 47 2
vyoṣaṁ mahāvṛkṣapayo 'bhayāṁ ca cavyaṁ surākhyaṁ lavaṇottamaṁ ca | 6, 41 48 1
etaddhi śoṣaṁ jaṭharāṇi caiva hanyāt pramehāṁśca sahānilena || 6, 41 48 2
go'śvāvyajebhaiṇakharoṣṭrajātaiḥ śakṛdrasakṣīrarasakṣatotthaiḥ | 6, 41 49 1
drākṣāśvagandhāmagadhāsitābhiḥ siddhaṁ ghṛtaṁ yakṣmavikārahāri || 6, 41 49 2
elājamodāmalakābhayākṣagāyatryariṣṭāsanaśālasārān | 6, 41 50 1
viḍaṅgabhallātakacitrakogrākaṭutrikāmbhodasurāṣṭrajāṁśca || 6, 41 50 2
paktvā jale tena paceddhi sarpistasmin susiddhe tvavatārite ca | 6, 41 51 1
triṁśatpalānyatra sitopalāyā dattvā tugākṣīripalāni ṣaṭ ca || 6, 41 51 2
prasthe ghṛtasya dviguṇaṁ ca dadyāt kṣaudraṁ tato manthahataṁ vidadhyāt | 6, 41 52 1
palaṁ palaṁ prātarataḥ pralihya paścāt pibet kṣīramatandritaśca || 6, 41 52 2
etaddhi medhyaṁ paramaṁ pavitraṁ cakṣuṣyamāyuṣyamatho yaśasyam | 6, 41 53 1
yakṣmāṇamāśu vyapahanti caitat pāṇḍvāmayaṁ caiva bhagandaraṁ ca || 6, 41 53 2
śvāsaṁ ca hanti svarabhedakāsahṛtplīhagulmagrahaṇīgadāṁśca | 6, 41 54 1
na cātra kiṁcit parivarjanīyaṁ rasāyanaṁ caitad upāsyamānam || 6, 41 54 2
plīhodaroktaṁ vihitaṁ ca sarpistrīṇyeva cānyāni hitāni cātra | 6, 41 55 1
upadravāṁśca svaravaikṛtādīn jayedyathāsvaṁ prasamīkṣya śāstram || 6, 41 55 2
ajāśakṛnmūtrapayoghṛtāsṛṅmāṁsālayāni pratisevamānaḥ | 6, 41 56 1
snānādinānāvidhinā jahāti māsādaśeṣaṁ niyamena śoṣam || 6, 41 56 2
rasonayogaṁ vidhivat kṣayārtaḥ kṣīreṇa vā nāgabalāprayogam | 6, 41 57 1
seveta vā māgadhikāvidhānaṁ tathopayogaṁ jatuno 'śmajasya || 6, 41 57 2
śokaṁ striyaṁ krodhamasūyanaṁ ca tyajedudārān viṣayān bhajeta | 6, 41 58 1
vaidyān dvijātīṁstridaśān gurūṁśca vācaśca puṇyāḥ śṛṇuyād dvijebhyaḥ || 6, 41 58 2
athāto gulmapratiṣedhaṁ vyākhyāsyāmaḥ || 6, 42 1 1
yathovāca bhagavān dhanvantariḥ || 6, 42 2 1
yathoktaiḥ kopanair doṣāḥ kupitāḥ koṣṭhamāgatāḥ | 6, 42 3 1
janayanti nṛṇāṁ gulmaṁ sa pañcavidha ucyate || 6, 42 3 2
hṛdbastyorantare granthiḥ saṁcārī yadi vācalaḥ | 6, 42 4 1
cayāpacayavān vṛttaḥ sa gulma iti kīrtitaḥ || 6, 42 4 2
pañca gulmāśrayā nṝṇāṁ pārśve hṛnnābhibastayaḥ | 6, 42 5 1
gupitānilamūlatvādgūḍhamūlodayād api || 6, 42 5 2
gulmavadvā viśālatvādgulma ityabhidhīyate | 6, 42 6 1
sa yasmādātmani cayaṁ gacchaty apsviva budbudaḥ || 6, 42 6 2
antaḥ sarati yasmācca na pākam upayātyataḥ | 6, 42 7 1
sa vyastair jāyate doṣaiḥ samastairapi cocchritaiḥ || 6, 42 7 2
puruṣāṇāṁ tathā strīṇāṁ jñeyo raktena cāparaḥ | 6, 42 8 1
sadanaṁ madantā vahnerāṭopo 'ntravikūjanam || 6, 42 8 2
viṇmūtrānilasaṅgaśca sauhityāsahatā tathā | 6, 42 9 1
dveṣo 'nne vāyurūrdhvaṁ ca pūrvarūpeṣu gulminām || 6, 42 9 2
hṛtkukṣiśūlaṁ mukhakaṇṭhaśoṣo vāyor nirodho viṣamāgnitā ca | 6, 42 10 1
te te vikārāḥ pavanātmakāśca bhavanti gulme 'nilasaṁbhave tu || 6, 42 10 2
svedajvarāhāravidāhadāhās tṛṣṇāṅgarāgaḥ kaṭuvaktratā ca | 6, 42 11 1
pittasya liṅgānyakhilāni yāni pittātmake tāni bhavanti gulme || 6, 42 11 2
staimityamanne 'ruciraṅgasādaśchardiḥ praseko madhurāsyatā ca | 6, 42 12 1
kaphasya liṅgāni ca yāni tāni bhavanti gulme kaphasaṁbhave tu || 6, 42 12 2
sarvātmakaḥ sarvavikārayuktaḥ so 'sādhya uktaḥ kṣatajaṁ pravakṣye | 6, 42 13 1
navaprasūtāhitabhojanā yā yā cāmagarbhaṁ visṛjedṛtau vā || 6, 42 13 2
vāyurhi tasyāḥ parigṛhya raktaṁ karoti gulmaṁ sarujaṁ sadāham | 6, 42 14 1
paittasya liṅgena samānaliṅgaṁ viśeṣaṇaṁ cāpyaparaṁ nibodha || 6, 42 14 2
na spandate nodarameti vṛddhiṁ bhavanti liṅgāni ca garbhiṇīnām | 6, 42 15 1
taṁ garbhakālātigame cikitsyam asṛgbhavaṁ gulmamuśanti tajjñāḥ || 6, 42 15 2
vātagulmārditaṁ snigdhaṁ yuktaṁ snehavirecanaiḥ | 6, 42 16 1
upācaredyathākālaṁ nirūhaiḥ sānuvāsanaiḥ || 6, 42 16 2
pittagulmārditaṁ snigdhaṁ kākolyādighṛtena tu | 6, 42 17 1
viriktaṁ madhurair yogair nirūhaiḥ samupācaret || 6, 42 17 2
śleṣmagulmārditaṁ snigdhaṁ pippalyādighṛtena tu | 6, 42 18 1
tīkṣṇair viriktaṁ tadrūpair nirūhaiḥ samupācaret || 6, 42 18 2
sannipātotthite gulme tridoṣaghno vidhirhitaḥ | 6, 42 19 1
pittavadraktagulminyā nāryāḥ kāryaḥ kriyāvidhiḥ || 6, 42 19 2
viśeṣamaparaṁ cāsyāḥ śṛṇu raktavibhedanam | 6, 42 20 1
palāśakṣāratoyena siddhaṁ sarpiḥ prayojayet || 6, 42 20 2
dadyāduttarabastiṁ ca pippalyādighṛtena tu | 6, 42 21 1
uṣṇair vā bhedayedbhinne vidhirāsṛgdaro hitaḥ || 6, 42 21 2
ānūpaudakamajjāno vasā tailaṁ ghṛtaṁ dadhi | 6, 42 22 1
vipakvamekataḥ śastaṁ vātagulme 'nuvāsanam || 6, 42 22 2
jāṅgalaikaśaphānāṁ tu vasā sarpiśca paittike | 6, 42 23 1
tailaṁ jāṅgalamajjāna evaṁ gulme kaphotthite || 6, 42 23 2
dhātrīphalānāṁ svarase ṣaḍaṅgaṁ vipacedghṛtam | 6, 42 24 1
śarkarāsaindhavopetaṁ taddhitaṁ vātagulmine || 6, 42 24 2
citrakavyoṣasindhūtthapṛthvīkācavyadāḍimaiḥ | 6, 42 25 1
dīpyakagranthikājājīhapuṣādhānyakaiḥ samaiḥ || 6, 42 25 2
dadhyāranālabadaramūlakasvarasair ghṛtam | 6, 42 26 1
tatpibedvātagulmāgnidaurbalyāṭopaśūlanut || 6, 42 26 2
hiṅgusauvarcalājājīviḍadāḍimadīpyakaiḥ | 6, 42 27 1
puṣkaravyoṣadhānyāmlavetasakṣāracitrakaiḥ || 6, 42 27 2
śaṭīvacājagandhailāsurasaiśca vipācitam | 6, 42 28 1
śūlānāhaharaṁ sarpirdadhnā cānilagulminām || 6, 42 28 2
viḍadāḍimasindhūtthahutabhugvyoṣajīrakaiḥ | 6, 42 29 1
hiṅgusauvarcalakṣārarugvṛkṣāmlāmlavetasaiḥ || 6, 42 29 2
bījapūrarasopetaṁ sarpirdadhicaturguṇam | 6, 42 30 1
sādhitaṁ dādhikaṁ nāma gulmahṛt plīhaśūlajit || 6, 42 30 2
rasonasvarase sarpiḥ pañcamūlarasānvitam | 6, 42 31 1
surāranāladadhyamlamūlakasvarasaiḥ saha || 6, 42 31 2
vyoṣadāḍimavṛkṣāmlayavānīcavyasaindhavaiḥ | 6, 42 32 1
hiṅgvamlavetasājājīdīpyakaiśca samāṁśikaiḥ || 6, 42 32 2
siddhaṁ gulmagrahaṇyarśaḥśvāsonmādakṣayajvarān | 6, 42 33 1
kāsāpasmāramandāgniplīhaśūlānilāñjayet || 6, 42 33 2
dadhi sauvīrakaṁ sarpiḥ kvāthau mudgakulatthajau | 6, 42 34 1
pañcāḍhakāni vipacedāvāpya dvipalānyatha || 6, 42 34 2
sauvarcalaṁ sarjikāṁ ca devadārvatha saindhavam | 6, 42 35 1
vātagulmāpahaṁ sarpiretaddīpanam eva ca || 6, 42 35 2
tṛṇamūlakaṣāye tu jīvanīyaiḥ pacedghṛtam | 6, 42 36 1
nyagrodhādigaṇe vāpi gaṇe vāpyutpalādike || 6, 42 36 2
raktapittotthitaṁ ghnanti ghṛtānyetānyasaṁśayam | 6, 42 37 1
āragvadhādau vipaceddīpanīyayutaṁ ghṛtam || 6, 42 37 2
kṣāravarge paceccānyat pacenmūtragaṇe 'param | 6, 42 38 1
ghnanti gulmaṁ kaphodbhūtaṁ ghṛtānyetānyasaṁśayam || 6, 42 38 2
yathādoṣocchrayaṁ cāpi cikitsetsānnipātikam | 6, 42 39 1
cūrṇaṁ hiṅgvādikaṁ vāpi ghṛtaṁ vā plīhanāśanam || 6, 42 39 2
pibedgulmāpahaṁ kāle sarpistailvakam eva vā | 6, 42 40 1
tilekṣurakapālāśasārṣapaṁ yāvanālajam || 6, 42 40 2
bhasma mūlakajaṁ cāpi go'jāvikharahastinām | 6, 42 41 1
mūtreṇa mahiṣīṇāṁ ca pālikaiścāvacūrṇitaiḥ || 6, 42 41 2
kuṣṭhasaindhavayaṣṭyāhvanāgarakṛmighātibhiḥ | 6, 42 42 1
sājamodaiśca daśabhiḥ sāmudrācca palair yutam || 6, 42 42 2
ayaḥpātre 'gninālpena paktvā lehyamathoddharet | 6, 42 43 1
tasya mātrāṁ pibeddadhnā surayā sarpiṣāpi vā || 6, 42 43 2
dhānyāmlenoṣṇatoyena kaulatthena rasena vā | 6, 42 44 1
gulmān vātavikārāṁśca kṣāro 'yaṁ hantyasaṁśayam || 6, 42 44 2
svarjikākuṣṭhasahitaḥ kṣāraḥ ketakijo 'pi vā | 6, 42 45 1
tailena śamayet pīto gulmaṁ pavanasaṁbhavam || 6, 42 45 2
pītaṁ sukhāmbunā vāpi svarjikākuṣṭhasaindhavam | 6, 42 46 1
vṛścīvamurubūkaṁ ca varṣābhūrbṛhatīdvayam || 6, 42 46 2
citrakaṁ ca jaladroṇe paktvā pādāvaśeṣitam | 6, 42 47 1
māgadhīcitrakakṣaudralipte kumbhe nidhāpayet || 6, 42 47 2
madhunaḥ prasthamāvāpya pathyācūrṇārdhasaṁyutam | 6, 42 48 1
busoṣitaṁ daśāhaṁ tu jīrṇabhaktaḥ pibennaraḥ || 6, 42 48 2
ariṣṭo 'yaṁ jayedgulmamavipākamarocakam | 6, 42 49 1
pāṭhānikumbharajanītrikaṭutriphalāgnikam || 6, 42 49 2
lavaṇaṁ vṛkṣabījaṁ ca tulyaṁ syādanavo guḍaḥ | 6, 42 50 1
pathyābhir vā yutaṁ cūrṇaṁ gavāṁ mūtrayutaṁ pacet || 6, 42 50 2
guṭikās tad ghanībhūtaṁ kṛtvā khādedabhuktavān | 6, 42 51 1
gulmaplīhāgnisādāṁstā nāśayeyuraśeṣataḥ || 6, 42 51 2
hṛdrogaṁ grahaṇīdoṣaṁ pāṇḍurogaṁ ca dāruṇam | 6, 42 52 1
saśūle sonnate 'spande dāhapākaruganvite || 6, 42 52 2
gulme raktaṁ jalaukobhiḥ sirāmokṣeṇa vā haret | 6, 42 53 1
sukhoṣṇā jāṅgalarasāḥ susnigdhā vyaktasaindhavāḥ || 6, 42 53 2
kaṭutrikasamāyuktā hitāḥ pāne tu gulminām | 6, 42 54 1
peyā vātaharaiḥ siddhāḥ kaulatthāḥ saṁskṛtā rasāḥ || 6, 42 54 2
khalāḥ sapañcamūlāśca gulmināṁ bhojane hitāḥ | 6, 42 55 1
baddhavarco'nilānāṁ tu sārdrakaṁ kṣīramiṣyate || 6, 42 55 2
kumbhīpiṇḍeṣṭakāsvedān kārayet kuśalo bhiṣak | 6, 42 56 1
gulminaḥ sarva evoktā durvirecyatamā bhṛśam || 6, 42 56 2
ataścaitāṁstu susvinnān sraṁsanenopapādayet | 6, 42 57 1
vimlāpanābhyañjanāni tathaiva dahanāni ca || 6, 42 57 2
upanāhāśca kartavyāḥ sukhoṣṇāḥ sālvaṇādayaḥ | 6, 42 58 1
udaroktāni sarpīṁṣi mūtravartikriyāstathā || 6, 42 58 2
lavaṇāni ca yojyāni yānyuktānyanilāmaye | 6, 42 59 1
vātavarconirodhe tu sāmudrārdrakasarṣapaiḥ || 6, 42 59 2
kṛtvā pāyau vidhātavyā vartayo maricottarāḥ | 6, 42 60 1
dantīcitrakamūleṣu tathā vātahareṣu ca || 6, 42 60 2
kuryādariṣṭān sarvāṁśca ślokasthāne yatheritān | 6, 42 61 1
khādedvāpyaṅkurān bhṛṣṭān pūtīkanṛpavṛkṣayoḥ || 6, 42 61 2
ūrdhvavātaṁ manuṣyaṁ ca gulminaṁ na nirūhayet | 6, 42 62 1
pibettrivṛnnāgaraṁ vā saguḍāṁ vā harītakīm || 6, 42 62 2
gugguluṁ trivṛtāṁ dantīṁ dravantīṁ saindhavaṁ vacām | 6, 42 63 1
mūtramadyapayodrākṣārasair vīkṣya balābalam || 6, 42 63 2
evaṁ pīlūni bhṛṣṭāni pibet salavaṇāni tu | 6, 42 64 1
pippalīpippalīmūlacavyacitrakasaindhavaiḥ || 6, 42 64 2
yuktā hanti surā gulmaṁ śīghraṁ kāle prayojitā | 6, 42 65 1
baddhaviṇmāruto gulmī bhuñjīta payasā yavān || 6, 42 65 2
kulmāṣān vā bahusnehān bhakṣayellavaṇottarān | 6, 42 66 1
athāsyopadravaḥ śūlaḥ kathaṁcidupajāyate || 6, 42 66 2
śūlaṁ nikhānitamivāsukhaṁ yena tu vettyasau | 6, 42 67 1
tatra viṇmūtrasaṁrodhaḥ kṛcchrocchvāsaḥ sthirāṅgatā || 6, 42 67 2
tṛṣṇā dāho bhramo 'nnasya vidagdhaparivṛddhitā | 6, 42 68 1
romaharṣo 'ruciś chardir bhuktavṛddhir jaḍāṅgatā || 6, 42 68 2
vāyvādibhir yathāsaṅkhyāṁ miśrair vā vīkṣya yojayet | 6, 42 69 1
pathyātrilavaṇaṁ kṣāraṁ hiṅgutumburupauṣkaram || 6, 42 69 2
yavānīṁ ca haridrāṁ ca viḍaṅgānyamlavetasam | 6, 42 70 1
vidārītriphalābhīruśṛṅgāṭīguḍaśarkarāḥ || 6, 42 70 2
kāśmarīphalayaṣṭyāhvaparūṣakahimāni ca | 6, 42 71 1
ṣaḍgranthātiviṣādārupathyāmaricavṛkṣajān || 6, 42 71 2
kṛṣṇāmūlakacavyaṁ ca nāgarakṣāracitrakān | 6, 42 72 1
uṣṇāmlakāñjikakṣīratoyaiḥ ślokasamāpanān || 6, 42 72 2
yathākramaṁ vimiśrāṁśca dvandve sarvāṁśca sarvaje | 6, 42 73 1
tathaiva sekāvagāhapradehābhyaṅgabhojanam || 6, 42 73 2
śiśirodakapūrṇānāṁ bhājanānāṁ ca dhāraṇam | 6, 42 74 1
vamanonmardanasvedalaṅghanakṣapaṇakriyāḥ || 6, 42 74 2
snehādiśca kramaḥ sarvo viśeṣeṇopadiśyate | 6, 42 75 1
vallūraṁ mūlakaṁ matsyān śuṣkaśākāni vaidalam || 6, 42 75 2
na khādedālukaṁ gulmī madhurāṇi phalāni ca | 6, 42 76 1
vinā gulmena yacchūlaṁ gulmasthāneṣu jāyate || 6, 42 76 2
nidānaṁ tasya vakṣyāmi rūpaṁ ca sacikitsitam | 6, 42 77 1
vātamūtrapurīṣāṇāṁ nigrahādatibhojanāt || 6, 42 77 2
ajīrṇādhyaśanāyāsaviruddhānnopasevanāt | 6, 42 78 1
pānīyapānāt kṣutkāle virūḍhānāṁ ca sevanāt || 6, 42 78 2
piṣṭānnaśuṣkamāṁsānām upayogāttathaiva ca | 6, 42 79 1
evaṁvidhānāṁ dravyāṇāmanyeṣāṁ copasevanāt || 6, 42 79 2
vāyuḥ prakupitaḥ koṣṭhe śūlaṁ saṁjanayedbhṛśam | 6, 42 80 1
nirucchvāsī bhavettena vedanāpīḍito naraḥ || 6, 42 80 2
śaṅkusphoṭanavattasya yasmāttīvrāśca vedanāḥ | 6, 42 81 1
śūlāsaktasya lakṣyante tasmācchūlamihocyate || 6, 42 81 2
nirāhārasya yasyaiva tīvraṁ śūlamudīryate | 6, 42 82 1
prastabdhagātro bhavati kṛcchreṇocchvasitīva ca || 6, 42 82 2
vātamūtrapurīṣāṇi kṛcchreṇa kurute naraḥ | 6, 42 83 1
etair liṅgair vijānīyācchūlaṁ vātasamudbhavam || 6, 42 83 2
tṛṣṇā dāho mado mūrcchā tīvraṁ śūlaṁ tathaiva ca | 6, 42 84 1
śītābhikāmo bhavati śītenaiva praśāmyati || 6, 42 84 2
etair liṅgair vijānīyācchūlaṁ pittasamudbhavam | 6, 42 85 1
śūlenotpīḍyamānasya hṛllāsa upajāyate || 6, 42 85 2
atīva pūrṇakoṣṭhatvaṁ tathaiva gurugātratā | 6, 42 86 1
etacchleṣmasamutthasya śūlasyoktaṁ nidarśanam || 6, 42 86 2
sarvāṇi dṛṣṭvā rūpāṇi nirdiśetsānnipātikam | 6, 42 87 1
sannipātasamutthānamasādhyaṁ taṁ vinirdiśet || 6, 42 87 2
śūlānāṁ lakṣaṇaṁ proktaṁ cikitsāṁ tu nibodha me | 6, 42 88 1
āśukārī hi pavanastasmāt taṁ tvarayā jayet || 6, 42 88 2
tasya śūlābhipannasya sveda eva sukhāvahaḥ | 6, 42 89 1
pāyasaiḥ kṛśarāpiṇḍaiḥ snigdhair vā piśitair hitaḥ || 6, 42 89 2
trivṛcchākena vā snigdhamuṣṇaṁ bhuñjīta bhojanam | 6, 42 90 1
cirabilvāṅkurān vāpi tailabhṛṣṭāṁstu bhakṣayet || 6, 42 90 2
vaihaṅgāṁśca rasān snigdhān jāṅgalān śūlapīḍitaḥ | 6, 42 91 1
yathālābhaṁ niṣeveta māṁsāni bilaśāyinām || 6, 42 91 2
surā sauvīrakaṁ cukraṁ mastūdaśvittathā dadhi | 6, 42 92 1
sakālalavaṇaṁ peyaṁ śūle vātasamudbhave || 6, 42 92 2
kulatthayūṣo yuktāmlo lāvakīyūṣasaṁskṛtaḥ | 6, 42 93 1
sasaindhavaḥ samarico vātaśūlavināśanaḥ || 6, 42 93 2
viḍaṅgaśigrukampillapathyāśyāmāmlavetasān | 6, 42 94 1
surasām aśvamūtrīṁ ca sauvarcalayutān pibet || 6, 42 94 2
madyena vātajaṁ śūlaṁ kṣipram eva praśāmyati | 6, 42 95 1
pṛthvīkājājicavikāyavānīvyoṣacitrakāḥ || 6, 42 95 2
pippalyaḥ pippalīmūlaṁ saindhavaṁ ceti cūrṇayet | 6, 42 96 1
tāni cūrṇāni payasā pibet kāmbalikena vā || 6, 42 96 2
madhvāsavena cukreṇa surāsauvīrakeṇa vā | 6, 42 97 1
athavaitāni cūrṇāni mātuluṅgarasena vā || 6, 42 97 2
tathā badarayūṣeṇa bhāvitāni punaḥ punaḥ | 6, 42 98 1
tāni hiṅgupragāḍhāni saha śarkarayā pibet || 6, 42 98 2
saha dāḍimasāreṇa vartiḥ kāryā bhiṣagjitā | 6, 42 99 1
sā vartirvātikaṁ śūlaṁ kṣipram eva vyapohati || 6, 42 99 2
guḍatailena vā līḍhā pītā madyena vā punaḥ | 6, 42 100 1
bubhukṣāprabhave śūle laghu saṁtarpaṇaṁ hitam || 6, 42 100 2
uṣṇaiḥ kṣīrair yavāgūbhiḥ snigdhair māṁsarasaistathā | 6, 42 101 1
vātaśūle samutpanne rūkṣaṁ snigdhena bhojayet || 6, 42 101 2
susaṁskṛtāḥ pradeyāḥ syurghṛtapūrā viśeṣataḥ | 6, 42 102 1
vāruṇīṁ ca pibejjantustathā sampadyate sukhī || 6, 42 102 2
etadvātasamutthasya śūlasyoktaṁ cikitsitam | 6, 42 103 1
atha pittasamutthasya kriyāṁ vakṣyāmyataḥ param || 6, 42 103 2
sa sukhaṁ chardayitvā tu pītvā śītodakaṁ naraḥ | 6, 42 104 1
śītalāni ca seveta sarvāṇyuṣṇāni varjayet || 6, 42 104 2
maṇirājatatāmrāṇi bhājanāni ca sarvaśaḥ | 6, 42 105 1
vāripūrṇāni tānyasya śūlasyopari nikṣipet || 6, 42 105 2
guḍaḥ śāliryavāḥ kṣīraṁ sarpiḥ pānaṁ virecanam | 6, 42 106 1
jāṅgalāni ca māṁsāni bheṣajaṁ pittaśūlinām || 6, 42 106 2
rasān seveta pittaghnān pittalāni vivarjayet | 6, 42 107 1
pālāśaṁ dhānvanaṁ vāpi pibedyūṣaṁ saśarkaram || 6, 42 107 2
parūṣakāṇi mṛdvīkākharjūrodakajānyapi | 6, 42 108 1
tat pibeccharkarāyuktaṁ pittaśūlanivāraṇam || 6, 42 108 2
aśane bhuktamātre tu prakopaḥ ślaiṣmikasya ca | 6, 42 109 1
vamanaṁ kārayettatra pippalīvāriṇā bhiṣak || 6, 42 109 2
rūkṣaḥ svedaḥ prayojyaḥ syādanyāścoṣṇāḥ kriyā hitāḥ | 6, 42 110 1
pippalī śṛṅgaveraṁ ca śleṣmaśūle bhiṣagjitam || 6, 42 110 2
pāṭhāṁ vacāṁ trikaṭukaṁ tathā kaṭukarohiṇīm | 6, 42 111 1
citrakasya ca niryūhe pibedyūṣaṁ sahārjakam || 6, 42 111 2
eraṇḍaphalamūlāni mūlaṁ gokṣurakasya ca | 6, 42 112 1
śālaparṇīṁ pṛśniparṇīṁ bṛhatīṁ kaṇṭakārikām || 6, 42 112 2
dadyācchṛgālavinnāṁ ca sahadevāṁ tathaiva ca | 6, 42 113 1
mahāsahāṁ kṣudrasahāṁ mūlamikṣurakasya ca || 6, 42 113 2
etat saṁbhṛtya saṁbhāraṁ jaladroṇe vipācayet | 6, 42 114 1
caturbhāgāvaśeṣaṁ tu yavakṣārayutaṁ pibet || 6, 42 114 2
vātikaṁ paittikaṁ vāpi ślaiṣmikaṁ sānnipātikam | 6, 42 115 1
prasahya nāśayecchūlaṁ chinnābhram iva mārutaḥ || 6, 42 115 2
pippalī svarjikākṣāro yavāścitraka eva ca | 6, 42 116 1
sevyaṁ caitat samānīya bhasma kuryādvicakṣaṇaḥ || 6, 42 116 2
taduṣṇavāriṇā pītaṁ śleṣmaśūle bhiṣagjitam | 6, 42 117 1
ruṇaddhi mārutaṁ śleṣmā kukṣipārśvavyavasthitaḥ || 6, 42 117 2
sa saṁruddhaḥ karotyāśu sādhmānaṁ guḍguḍāyanam | 6, 42 118 1
sūcībhiriva nistodaṁ kṛcchrocchvāsī tadā naraḥ || 6, 42 118 2
nānnaṁ vāñchati no nidrām upaityartinipīḍitaḥ | 6, 42 119 1
pārśvaśūlaḥ sa vijñeyaḥ kaphānilasamudbhavaḥ || 6, 42 119 2
tatra puṣkaramūlāni hiṅgu sauvarcalaṁ viḍam | 6, 42 120 1
saindhavaṁ tumburuṁ pathyāṁ cūrṇaṁ kṛtvā tu pāyayet || 6, 42 120 2
pārśvahṛdbastiśūleṣu yavakvāthena saṁyutam | 6, 42 121 1
sarpiḥ plīhodaroktaṁ vā ghṛtaṁ vā hiṅgusaṁyutam || 6, 42 121 2
bījapūrakasāraṁ vā payasā saha sādhitam | 6, 42 122 1
eraṇḍatailamathavā madyamastupayorasaiḥ || 6, 42 122 2
bhojayeccāpi payasā jāṅgalena rasena vā | 6, 42 123 1
prakupyati yadā kukṣau vahnimākramya mārutaḥ || 6, 42 123 2
tadāsya bhojanaṁ bhuktaṁ sopastambhaṁ na pacyate | 6, 42 124 1
ucchvasityāmaśakṛtā śūlenāhanyate muhuḥ || 6, 42 124 2
naivāsane na śayane tiṣṭhan vā labhate sukham | 6, 42 125 1
kukṣiśūla iti khyāto vātādāmasamudbhavaḥ || 6, 42 125 2
vamanaṁ kārayettatra laṅghayedvā yathābalam | 6, 42 126 1
saṁsargapācanaṁ kuryādamlair dīpanasaṁyutaiḥ || 6, 42 126 2
nāgaraṁ dīpyakaṁ cavyaṁ hiṅgu sauvarcalaṁ viḍam | 6, 42 127 1
mātuluṅgasya bījāni tathā śyāmorubūkayoḥ || 6, 42 127 2
bṛhatyāḥ kaṇṭakāryāśca kvāthaṁ śūlaharaṁ pibet | 6, 42 128 1
vacā sauvarcalaṁ hiṅgu kuṣṭhaṁ sātiviṣābhayā || 6, 42 128 2
kuṭajasya ca bījāni sadyaḥśūlaharāṇi tu | 6, 42 129 1
virecane prayuñjīta jñātvā doṣabalābalam || 6, 42 129 2
snehabastīnnirūhāṁśca kuryāddoṣanibarhaṇān | 6, 42 130 1
upanāhāḥ snehasekā dhānyāmlapariṣecanam || 6, 42 130 2
avagāhāśca śasyante yaccānyad api taddhitam | 6, 42 131 1
kaphapittāvaruddhastu māruto rasamūrchitaḥ || 6, 42 131 2
hṛdisthaḥ kurute śūlamucchvāsārodhakaṁ param | 6, 42 132 1
sa hṛcchūla iti khyāto rasamārutasaṁbhavaḥ || 6, 42 132 2
tatrāpi karmābhihitaṁ yaduktaṁ hṛdvikāriṇām | 6, 42 133 1
saṁrodhāt kupito vāyurbastimāvṛtya tiṣṭhati || 6, 42 133 2
bastivaṅkṣaṇanābhīṣu tataḥ śūlo 'sya jāyate | 6, 42 134 1
viṇmūtravātasaṁrodhī bastiśūlaḥ sa mārutāt || 6, 42 134 2
nābhyāṁ vaṅkṣaṇapārśveṣu kukṣau meḍhrāntramardakaḥ | 6, 42 135 1
mūtramāvṛtya gṛhṇāti mūtraśūlaḥ sa mārutāt || 6, 42 135 2
vāyuḥ prakupito yasya rūkṣāhārasya dehinaḥ | 6, 42 136 1
malaṁ ruṇaddhi koṣṭhasthaṁ mandīkṛtya tu pāvakam || 6, 42 136 2
śūlaṁ saṁjanayaṁstīvraṁ srotāṁsyāvṛtya tasya hi | 6, 42 137 1
dakṣiṇaṁ yadi vā vāmaṁ kukṣimādāya jāyate || 6, 42 137 2
sarvatra vardhate kṣipraṁ bhramannatha saghoṣavān | 6, 42 138 1
pipāsā vardhate tīvrā bhramo mūrcchā ca jāyate || 6, 42 138 2
uccārito mūtritaśca na śāntimadhigacchati | 6, 42 139 1
viṭśūlametajjānīyādbhiṣak paramadāruṇam || 6, 42 139 2
kṣipraṁ doṣaharaṁ kāryaṁ bhiṣajā sādhu jānatā | 6, 42 140 1
svedanaṁ śamanaṁ caiva nirūhāḥ snehabastayaḥ || 6, 42 140 2
pūrvoddiṣṭān pāyayeta yogān koṣṭhaviśodhanān | 6, 42 141 1
udāvartaharāścāsya kriyāḥ sarvāḥ sukhāvahāḥ || 6, 42 141 2
atimātraṁ yadā bhuktaṁ pāvake mṛdutāṁ gate | 6, 42 142 1
sthirībhūtaṁ tu tatkoṣṭhe vāyurāvṛtya tiṣṭhati || 6, 42 142 2
avipākagataṁ hyannaṁ śūlaṁ tīvraṁ karotyati | 6, 42 143 1
mūrcchādhmānaṁ vidāhaśca hṛdutkleśo vilambikā || 6, 42 143 2
viricyate chardayati kampate 'tha vimuhyati | 6, 42 144 1
avipākād bhavecchūlas tvannadoṣasamudbhavaḥ || 6, 42 144 2
vamanaṁ laṅghanaṁ svedaḥ pācanaṁ phalavartayaḥ | 6, 42 145 1
kṣārāścūrṇāni guṭikāḥ śasyante śūlanāśanāḥ || 6, 42 145 2
gulmāvasthāḥ kriyāḥ kāryā yathāvat sarvaśūlinām || 6, 42 146 0
athāto hṛdrogapratiṣedhaṁ vyākhyāsyāmaḥ || 6, 43 1 0
yathovāca bhagavān dhanvantariḥ || 6, 43 2 0
vegāghātoṣṇarūkṣānnair atimātropasevitaiḥ | 6, 43 3 1
viruddhādhyaśanājīrṇair asātmyaiścāpi bhojanaiḥ || 6, 43 3 2
dūṣayitvā rasaṁ doṣā viguṇā hṛdayaṁ gatāḥ | 6, 43 4 1
kurvanti hṛdaye bādhāṁ hṛdrogaṁ taṁ pracakṣate || 6, 43 4 2
caturvidhaḥ sa doṣaiḥ syāt kṛmibhiśca pṛthak pṛthak | 6, 43 5 1
lakṣaṇaṁ tasya vakṣyāmi cikitsitamanantaram || 6, 43 5 2
āyamyate mārutaje hṛdayaṁ tudyate tathā | 6, 43 6 1
nirmathyate dīryate ca sphoṭyate pāṭyate 'pi ca || 6, 43 6 2
tṛṣṇoṣādāhacoṣāḥ syuḥ paittike hṛdayaklamaḥ | 6, 43 7 1
dhūmāyanaṁ ca mūrcchā ca svedaḥ śoṣo mukhasya ca || 6, 43 7 2
gauravaṁ kaphasaṁsrāvo 'ruciḥ stambho 'gnimārdavam | 6, 43 8 1
mādhuryam api cāsyasya balāsāvatate hṛdi || 6, 43 8 2
utkleśaḥ ṣṭhīvanaṁ todaḥ śūlo hṛllāsakas tamaḥ | 6, 43 9 1
aruciḥ śyāvanetratvaṁ śoṣaśca kṛmije bhavet || 6, 43 9 2
bhramaklamau sādaśoṣau jñeyāsteṣām upadravāḥ | 6, 43 10 1
kṛmije kṛmijātīnāṁ ślaiṣmikāṇāṁ ca ye matāḥ || 6, 43 10 2
vātopasṛṣṭe hṛdaye vāmayet snigdhamāturam | 6, 43 11 1
dvipañcamūlakvāthena sasnehalavaṇena tu || 6, 43 11 2
pippalyelāvacāhiṅguyavabhasmāni saindhavam | 6, 43 12 1
sauvarcalamatho śuṇṭhīmajamodāṁ ca cūrṇitam || 6, 43 12 2
phaladhānyāmlakaulatthadadhimadyāsavādibhiḥ | 6, 43 13 1
pāyayeta viśuddhaṁ ca snehenānyatamena vā || 6, 43 13 2
bhojayejjīrṇaśālyannaṁ jāṅgalaiḥ saghṛtai rasaiḥ | 6, 43 14 1
vātaghnasiddhaṁ tailaṁ ca dadyādbastiṁ pramāṇataḥ || 6, 43 14 2
śrīparṇīmadhukakṣaudrasitotpalajalair vamet | 6, 43 15 1
pittopasṛṣṭe hṛdaye seveta madhuraiḥ śṛtam || 6, 43 15 2
ghṛtaṁ kaṣāyāṁścoddiṣṭān pittajvaravināśanān | 6, 43 16 1
tṛptasya ca rasair mukhyair madhuraiḥ saghṛtair bhiṣak || 6, 43 16 2
sakṣaudraṁ vitaredbastau tailaṁ madhukasādhitam | 6, 43 17 1
vacānimbakaṣāyābhyāṁ vāntaṁ hṛdi kaphātmake || 6, 43 17 2
cūrṇaṁ tu pāyayetoktaṁ vātaje bhojayecca tam | 6, 43 18 1
phalādimatha mustādiṁ triphalāṁ vā pibennaraḥ || 6, 43 18 2
śyāmātrivṛtkalkayutaṁ ghṛtaṁ vāpi virecanam | 6, 43 19 1
balātailair vidadhyācca bastiṁ bastiviśāradaḥ || 6, 43 19 2
kṛmihṛdrogiṇaṁ snigdhaṁ bhojayet piśitaudanam | 6, 43 20 1
dadhnā ca palalopetaṁ tryahaṁ paścādvirecayet || 6, 43 20 2
sugandhibhiḥ salavaṇair yogaiḥ sājājiśarkaraiḥ | 6, 43 21 1
viḍaṅgagāḍhaṁ dhānyāmlaṁ pāyayetāpyanantaram || 6, 43 21 2
hṛdayasthāḥ patantyevamadhastāt krimayo nṛṇām | 6, 43 22 1
yavānnaṁ vitareccāsya saviḍaṅgamataḥ param || 6, 43 22 2
athātaḥ pāṇḍurogapratiṣedhaṁ vyākhyāsyāmaḥ || 6, 44 1 0
yathovāca bhagavān dhanvantariḥ || 6, 44 2 0
vyavāyamamlaṁ lavaṇāni madyaṁ mṛdaṁ divāsvapnamatīva tīkṣṇam | 6, 44 3 1
niṣevamāṇasya vidūṣya raktaṁ kurvanti doṣāstvaci pāṇḍubhāvam || 6, 44 3 2
pāṇḍvāmayo 'ṣṭārdhavidhaḥ pradiṣṭaḥ pṛthaksamastair yugapac ca doṣaiḥ | 6, 44 4 1
sarveṣu caiteṣviha pāṇḍubhāvo yato 'dhiko 'taḥ khalu pāṇḍurogaḥ || 6, 44 4 2
tvaksphoṭanaṁ ṣṭhīvanagātrasādau mṛdbhakṣaṇaṁ prekṣaṇakūṭaśothaḥ | 6, 44 5 1
viṇmūtrapītatvamathāvipāko bhaviṣyatastasya puraḥsarāṇi || 6, 44 5 2
sa kāmalāpānakipāṇḍurogaḥ kumbhāhvayo lāgharako 'lasākhyaḥ | 6, 44 6 1
vibhāṣyate lakṣaṇamasya kṛtsnaṁ nibodha vakṣyāmyanupūrvaśastat || 6, 44 6 2
kṛṣṇekṣaṇaṁ kṛṣṇasirāvanaddhaṁ tadvarṇaviṇmūtranakhānanaṁ ca | 6, 44 7 1
vātena pāṇḍuṁ manujaṁ vyavasyedyuktaṁ tathānyaistadupadravaiśca || 6, 44 7 2
pītekṣaṇaṁ pītasirāvanaddhaṁ tadvarṇaviṇmūtranakhānanaṁ ca | 6, 44 8 1
pittena pāṇḍuṁ manujaṁ vyavasyedyuktaṁ tathānyaistadupadravaiśca || 6, 44 8 2
śuklekṣaṇaṁ śuklasirāvanaddhaṁ tadvarṇaviṇmūtranakhānanaṁ ca | 6, 44 9 1
kaphena pāṇḍuṁ manujaṁ vyavasyedyuktaṁ tathānyaistadupadravaiśca || 6, 44 9 2
sarvātmake sarvamidaṁ vyavasyed vakṣyāmi liṅgānyatha kāmalāyāḥ | 6, 44 10 1
yo hyāmayānte sahasānnam amlam adyād apathyāni ca tasya pittam || 6, 44 10 2
karoti pāṇḍuṁ vadanaṁ viśeṣāt pūrveritau tandribalakṣayau ca | 6, 44 11 1
bhedastu tasyāḥ khalu kumbhasāhvaḥ śopho mahāṁstatra ca parvabhedaḥ || 6, 44 11 2
jvarāṅgamardabhramasādatandrākṣayānvito lāgharako 'lasākhyaḥ | 6, 44 12 1
taṁ vātapittāddharipītanīlaṁ halīmakaṁ nāma vadanti tajjñāḥ || 6, 44 12 2
upadravāsteṣvaruciḥ pipāsā chardirjvaro mūrdharujāgnisādaḥ | 6, 44 13 1
śophastathā kaṇṭhagato 'balatvaṁ mūrcchā klamo hṛdyavapīḍanaṁ ca || 6, 44 13 2
sādhyaṁ tu pāṇḍvāmayinaṁ samīkṣya snigdhaṁ ghṛtenordhvamadhaśca śuddham | 6, 44 14 1
sampādayet kṣaudraghṛtapragāḍhair harītakīcūrṇayutaiḥ prayogaiḥ || 6, 44 14 2
pibedghṛtaṁ vā rajanīvipakvaṁ yat traiphalaṁ tailvakam eva vāpi | 6, 44 15 1
virecanadravyakṛtaṁ pibedvā yogāṁśca vairecanikān ghṛtena || 6, 44 15 2
mūtre nikumbhārdhapalaṁ vipācya pibedabhīkṣṇaṁ kuḍavārdhamātram | 6, 44 16 1
khādedguḍaṁ vāpyabhayāvipakvamāragvadhādikvathitaṁ pibedvā || 6, 44 16 2
ayorajovyoṣaviḍaṅgacūrṇaṁ lihyāddharidrāṁ triphalānvitāṁ vā | 6, 44 17 1
sarpirmadhubhyāṁ vidadhīta vāpi śāstrapradeśābhihitāṁśca yogān || 6, 44 17 2
harecca doṣān bahuśo 'lpamātrān śvayeddhi doṣeṣvatinirhṛteṣu | 6, 44 18 1
dhātrīphalānāṁ rasamikṣujaṁ ca manthaṁ pibet kṣaudrayutaṁ hitāśī || 6, 44 18 2
ubhe bṛhatyau rajanīṁ śukākhyāṁ kākādanīṁ cāpi sakākamācīm | 6, 44 19 1
ādāribimbīṁ sakadambapuṣpīṁ vipācya sarpirvipacet kaṣāye || 6, 44 19 2
tat pāṇḍutāṁ hantyupayujyamānaṁ kṣīreṇa vā māgadhikā yathāgni | 6, 44 20 1
hitaṁ ca yaṣṭīmadhujaṁ kaṣāyaṁ cūrṇaṁ samaṁ vā madhunāvalihyāt || 6, 44 20 2
gomūtrayuktaṁ triphalādalānāṁ dattvāyasaṁ cūrṇamanalpakālam | 6, 44 21 1
pravālamuktāñjanaśaṅkhacūrṇaṁ lihyāttathā kāñcanagairikottham || 6, 44 21 2
ājaṁ śakṛtsyāt kuḍavapramāṇaṁ viḍaṁ haridrā lavaṇottamaṁ ca | 6, 44 22 1
pṛthak palāṁśāni samagrametaccūrṇaṁ hitāśī madhunāvalihyāt || 6, 44 22 2
maṇḍūralohāgniviḍaṅgapathyāvyoṣāṁśakaḥ sarvasamānatāpyaḥ | 6, 44 23 1
mūtrāsuto 'yaṁ madhunāvalehaḥ pāṇḍvāmayaṁ hantyacireṇa ghoram || 6, 44 23 2
bibhītakāyomalanāgarāṇāṁ cūrṇaṁ tilānāṁ ca guḍaśca mukhyaḥ | 6, 44 24 1
takrānupāno vaṭakaḥ prayuktaḥ kṣiṇoti ghorān api pāṇḍurogān || 6, 44 24 2
sauvarcalaṁ hiṅgu kirātatiktaṁ kalāyamātrāṇi sukhāmbunā vā | 6, 44 25 1
mūrvāharidrāmalakaṁ ca lihyāt sthitaṁ gavāṁ saptadināni mūtre || 6, 44 25 2
mūlaṁ balācitrakayoḥ pibedvā pāṇḍvāmayārto 'kṣasamaṁ hitāśī | 6, 44 26 1
sukhāmbunā vā lavaṇena tulyaṁ śigroḥ phalaṁ kṣīrabhujopayojyam || 6, 44 26 2
nyagrodhavargasya pibet kaṣāyaṁ śītaṁ sitākṣaudrayutaṁ hitāśī | 6, 44 27 1
śālādikaṁ cāpyatha sāracūrṇaṁ dhātrīphalaṁ vā madhunāvalihyāt || 6, 44 27 2
viḍaṅgamustatriphalājamodaparūṣakavyoṣavinirdahanyaḥ | 6, 44 28 1
cūrṇāni kṛtvā guḍaśarkare ca tathaiva sarpirmadhunī śubhe ca || 6, 44 28 2
saṁbhārametadvipacennidhāya sārodake sāravato gaṇasya | 6, 44 29 1
jātaṁ ca lehyaṁ matimān viditvā nidhāpayenmokṣakaje samudge || 6, 44 29 2
hantyeṣa lehaḥ khalu pāṇḍurogaṁ saśothamugrām api kāmalāṁ ca | 6, 44 30 1
saśarkarā kāmalināṁ tribhaṇḍī hitā gavākṣī saguḍā ca śuṇṭhī || 6, 44 30 2
kāleyake cāpi ghṛtaṁ vipakvaṁ hitaṁ ca tat syādrajanīvimiśram | 6, 44 31 1
dhātuṁ nadījaṁ jatu śailajaṁ vā kumbhāhvaye mūtrayutaṁ pibedvā || 6, 44 31 2
mūtre sthitaṁ saindhavasamprayuktaṁ māsaṁ pibedvāpi hi lohakiṭṭam | 6, 44 32 1
dagdhvākṣakāṣṭhair malamāyasaṁ vā gomūtranirvāpitamaṣṭavārān || 6, 44 32 2
vicūrṇya līḍhaṁ madhunācireṇa kumbhāhvayaṁ pāṇḍugadaṁ nihanyāt | 6, 44 33 1
sindhūdbhavaṁ vāgnisamaṁ ca kṛtvā kṣiptvā ca mūtre sakṛdeva taptam || 6, 44 33 2
lauhaṁ ca kiṭṭaṁ bahuśaśca taptvā nirvāpya mūtre bahuśastathaiva | 6, 44 34 1
ekīkṛtaṁ gojalapiṣṭametadaikadhyamāvāpya pacedukhāyām || 6, 44 34 2
yathā na dahyeta tathā viśuṣkaṁ cūrṇīkṛtaṁ peyamudaśvitā tat | 6, 44 35 1
takraudanāśī vijayeta rogaṁ pāṇḍuṁ tathā dīpayate 'nalaṁ ca || 6, 44 35 2
drākṣāguḍūcyāmalakīrasaiśca siddhaṁ ghṛtaṁ lāgharake hitaṁ ca | 6, 44 36 1
gauḍānariṣṭān madhuśarkarāśca mūtrāsavān kṣārakṛtāṁstathaiva || 6, 44 36 2
snigdhān rasānāmalakairupetān kolānvitān vāpi hi jāṅgalānām | 6, 44 37 1
seveta śophābhihitāṁśca yogān pāṇḍvāmayī śāliyavāṁśca nityam || 6, 44 37 2
śvāsātisārārucikāsamūrcchātṛṭchardiśūlajvaraśophadāhān | 6, 44 38 1
tathāvipākasvarabhedasādān jayedyathāsvaṁ prasamīkṣya śāstram || 6, 44 38 2
anteṣu śūnaṁ parihīnamadhyaṁ mlānaṁ tathānteṣu ca madhyaśūnam | 6, 44 39 1
gude ca śephasyatha muṣkaśūnaṁ pratāmyamānaṁ ca visaṁjñakalpam || 6, 44 39 2
vivarjayet pāṇḍukinaṁ yaśo'rthī tathātisārajvarapīḍitaṁ ca || 6, 44 40 1
athāto raktapittapratiṣedhaṁ vyākhyāsyāmaḥ || 6, 45 1 1
yathovāca bhagavān dhanvantariḥ || 6, 45 2 1
krodhaśokabhayāyāsaviruddhānnātapānalān | 6, 45 3 1
kaṭvamlalavaṇakṣāratīkṣṇoṣṇātividāhinaḥ || 6, 45 3 2
nityamabhyasato duṣṭo rasaḥ pittaṁ prakopayet | 6, 45 4 1
vidagdhaṁ svaguṇaiḥ pittaṁ vidahatyāśu śoṇitam || 6, 45 4 2
tataḥ pravartate raktamūrdhvaṁ cādho dvidhāpi vā | 6, 45 5 1
āmāśayādvrajedūrdhvamadhaḥ pakvāśayādvrajet || 6, 45 5 2
vidagdhayor dvayoścāpi dvidhābhāgaṁ pravartate | 6, 45 6 1
kecit sayakṛtaḥ plīhnaḥ pravadantyasṛjo gatim || 6, 45 6 2
ūrdhvaṁ sādhyam adho yāpyam asādhyaṁ yugapadgatam | 6, 45 7 1
sadanaṁ śītakāmitvaṁ kaṇṭhadhūmāyanaṁ vamiḥ || 6, 45 7 2
lohagandhiśca niḥśvāso bhavatyasmin bhaviṣyati | 6, 45 8 1
bāhyāsṛglakṣaṇaistasya saṁkhyādoṣocchritīr viduḥ || 6, 45 8 2
daurbalyaśvāsakāsajvaravamathumadās tandritādāhamūrcchā bhukte cānne vidāhastvadhṛtirapi sadā hṛdyatulyā ca pīḍā | 6, 45 9 1
tṛṣṇā kaṇṭhasya bhedaḥ śirasi ca davanaṁ pūtiniṣṭhīvanaṁ ca dveṣo bhakte 'vipāko viratirapi rate raktapittopasargāḥ || 6, 45 9 2
māṁsaprakṣālanābhaṁ kvathitam iva ca yat kardamāmbhonibhaṁ vā medaḥpūyāsrakalpaṁ yakṛd iva yadi vā pakvajambūphalābham | 6, 45 10 1
yat kṛṣṇaṁ yacca nīlaṁ bhṛśamatikuṇapaṁ yatra coktā vikārāstadvarjyaṁ raktapittaṁ surapatidhanuṣā yacca tulyaṁ vibhāti || 6, 45 10 2
nādau saṁgrāhyamudriktaṁ yadasṛgbalino 'śnataḥ | 6, 45 11 1
tat pāṇḍugrahaṇīkuṣṭhaplīhagulmajvarāvaham || 6, 45 11 2
adhaḥpravṛttaṁ vamanairūrdhvagaṁ ca virecanaiḥ | 6, 45 12 1
jayedanyataradvāpi kṣīṇasya śamanairasṛk || 6, 45 12 2
atipravṛddhadoṣasya pūrvaṁ lohitapittinaḥ | 6, 45 13 1
akṣīṇabalamāṁsāgneḥ kartavyamapatarpaṇam || 6, 45 13 2
laṅghitasya tataḥ peyāṁ vidadhyāt svalpataṇḍulām | 6, 45 14 1
rasayūṣau pradātavyau surabhisnehasaṁskṛtau | 6, 45 14 2
tarpaṇaṁ pācanaṁ lehān sarpīṁṣi vividhāni ca || 6, 45 14 3
drākṣāmadhukakāśmaryasitāyuktaṁ virecanam | 6, 45 15 1
yaṣṭīmadhukayuktaṁ ca sakṣaudraṁ vamanaṁ hitam || 6, 45 15 2
payāṁsi śītāni rasāśca jāṅgalāḥ satīnayūṣāśca saśāliṣaṣṭikāḥ | 6, 45 16 1
paṭolaśelūsuniṣaṇṇayūthikāvaṭātimuktāṅkurasinduvārajam || 6, 45 16 2
hitaṁ ca śākaṁ ghṛtasaṁskṛtaṁ sadā tathaiva dhātrīphaladāḍimānvitam | 6, 45 17 1
rasāśca pārāvataśaṅkhakūrmajāstathā yavāgvo vihitā ghṛtottarāḥ || 6, 45 17 2
saṁtānikāścotpalavargasādhite kṣīre praśastā madhuśarkarottarāḥ | 6, 45 18 1
himāḥ pradehā madhurā gaṇāśca ye ghṛtāni pathyāni ca raktapittinām || 6, 45 18 2
madhūkaśobhāñjanakovidārajaiḥ priyaṅgukāyāḥ kusumaiśca cūrṇitaiḥ | 6, 45 19 1
bhiṣagvidadhyāccaturaḥ samākṣikān hitāya lehānasṛjaḥ praśāntaye || 6, 45 19 2
lihyācca dūrvāvaṭajāṁśca pallavān madhudvitīyān sitakarṇikasya ca | 6, 45 20 1
hitaṁ ca kharjūraphalaṁ samākṣikaṁ phalāni cānyānyapi tadguṇānyatha || 6, 45 20 2
raktātisāraproktāṁśca yogānatrāpi yojayet | 6, 45 21 1
śuddhekṣukāṇḍamāpothya nave kumbhe himāmbhasā || 6, 45 21 2
yojayitvā kṣipedrātrāvākāśe sotpalaṁ tu tat | 6, 45 22 1
prātaḥ srutaṁ kṣaudrayutaṁ pibecchoṇitapittavān || 6, 45 22 2
pibecchītakaṣāyaṁ vā jambvāmrārjunasaṁbhavam | 6, 45 23 1
udumbaraphalaṁ piṣṭvā pibettadrasam eva vā || 6, 45 23 2
trapuṣīmūlakalkaṁ vā sakṣaudraṁ taṇḍulāmbunā | 6, 45 24 1
pibedakṣasamaṁ kalkaṁ yaṣṭīmadhukam eva vā || 6, 45 24 2
candanaṁ madhukaṁ rodhram evam eva samaṁ pibet | 6, 45 25 1
karañjabījamevaṁ vā sitākṣaudrayutaṁ pibet || 6, 45 25 2
majjānamiṅgudasyaivaṁ pibenmadhukasaṁyutam | 6, 45 26 1
sukhoṣṇaṁ lavaṇaṁ bījaṁ kārañjaṁ dadhimastunā || 6, 45 26 2
pibedvāpi tryahaṁ martyo raktapittābhipīḍitaḥ | 6, 45 27 1
raktapittaharāḥ śastāḥ ṣaḍete yogasattamāḥ || 6, 45 27 2
pathyāścaivāvapīḍeṣu ghrāṇataḥ prasrute 'sṛji | 6, 45 28 1
atinisrutarakto vā kṣaudrayuktaṁ pibedasṛk | 6, 45 28 2
yakṛdvā bhakṣayedājamāmaṁ pittasamāyutam || 6, 45 28 3
palāśavṛkṣasvarase vipakvaṁ sarpiḥ pibet kṣaudrayutaṁ suśītam | 6, 45 29 1
vanaspatīnāṁ svarasaiḥ kṛtaṁ vā saśarkaraṁ kṣīraghṛtaṁ pibedvā || 6, 45 29 2
drākṣāmuśīrāṇyatha padmakaṁ sitā pṛthakpalāṁśānyudake samāvapet | 6, 45 30 1
sthitaṁ niśāṁ tadrudhirāmayaṁ jayet pītaṁ payo vāmbusamaṁ hitāśinaḥ || 6, 45 30 2
turaṅgavarcaḥsvarasaṁ samākṣikaṁ pibet sitākṣaudrayutaṁ vṛṣasya vā | 6, 45 31 1
lihettathā vāstukabījacūrṇaṁ kṣaudrānvitaṁ taṇḍulasāhvayaṁ vā || 6, 45 31 2
lihyācca lājāñjanacūrṇamekamevaṁ sitākṣaudrayutāṁ tugākhyām | 6, 45 32 1
drākṣāṁ sitāṁ tiktakarohiṇīṁ ca himāmbunā vā madhukena yuktām || 6, 45 32 2
pathyāmahiṁsrāṁ rajanīṁ ghṛtaṁ ca lihyāttathā śoṇitapittarogī | 6, 45 33 1
vāsākaṣāyotpalamṛtpriyaṅgurodhrāñjanāmbhoruhakesarāṇi || 6, 45 33 2
pītvā sitākṣaudrayutāni jahyāt pittāsṛjo vegamudīrṇamāśu | 6, 45 34 1
gāyatrijambvarjunakovidāraśirīṣarodhrāśanaśālmalīnām || 6, 45 34 2
puṣpāṇi śigrośca vicūrṇya leho madhvanvitaḥ śoṇitapittaroge | 6, 45 35 1
sakṣaudramindīvarabhasmavāri karañjabījaṁ madhusarpiṣī ca || 6, 45 35 2
jambvarjunāmrakvathitaṁ ca toyaṁ ghnanti trayaḥ pittamasṛk ca yogāḥ | 6, 45 36 1
mūlāni puṣpāṇi ca mātuluṅgyāḥ piṣṭvā pibettaṇḍuladhāvanena || 6, 45 36 2
ghrāṇapravṛtte jalamāśu deyaṁ saśarkaraṁ nāsikayā payo vā | 6, 45 37 1
drākṣārasaṁ kṣīraghṛtaṁ pibedvā saśarkaraṁ cekṣurasaṁ himaṁ vā || 6, 45 37 2
śītopacāraṁ madhuraṁ ca kuryādviśeṣataḥ śoṇitapittaroge | 6, 45 38 1
drākṣāghṛtakṣaudrasitāyutena vidārigandhādivipācitena || 6, 45 38 2
kṣīreṇa cāsthāpanamagryamuktaṁ hitaṁ ghṛtaṁ cāpyanuvāsanārtham | 6, 45 39 1
priyaṅgurodhrāñjanagairikotpalaiḥ suvarṇakālīyakaraktacandanaiḥ || 6, 45 39 2
sitāśvagandhāmbudayaṣṭikāhvayair mṛṇālasaugandhikatulyapeṣitaiḥ | 6, 45 40 1
nirūhya cainaṁ payasā samākṣikair ghṛtaplutaiḥ śītajalāvasecitam || 6, 45 40 2
kṣīraudanaṁ bhuktamathānuvāsayedghṛtena yaṣṭīmadhusādhitena ca | 6, 45 41 1
adhovahaṁ śoṇitameṣa nāśayettathātisāraṁ rudhirasya dustaram || 6, 45 41 2
virekayoge tvati caiva śasyate vāmyaśca rakte vijite balānvitaḥ || 6, 45 42 1
evaṁvidhā uttarabastayaśca mūtrāśayasthe rudhire vidheyāḥ | 6, 45 43 1
pravṛttarakteṣu ca pāyujeṣu kuryādvidhānaṁ khalu raktapaittam || 6, 45 43 2
vidhiścāsṛgdare 'pyeṣa strīṇāṁ kāryo vijānatā | 6, 45 44 1
śastrakarmaṇi raktaṁ ca yasyātīva pravartate || 6, 45 44 2
trayāṇām api doṣāṇāṁ śoṇite 'pi ca sarvaśaḥ | 6, 45 45 1
liṅgānyālokya kartavyaṁ cikitsitamanantaram || 6, 45 45 2
athāto mūrcchāpratiṣedhaṁ vyākhyāsyāmaḥ || 6, 46 1 0
yathovāca bhagavān dhanvantariḥ || 6, 46 2 0
kṣīṇasya bahudoṣasya viruddhāhārasevinaḥ | 6, 46 3 1
vegāghātādabhīghātāddhīnasattvasya vā punaḥ || 6, 46 3 2
karaṇāyataneṣūgrā bāhyeṣvābhyantareṣu ca | 6, 46 4 1
niviśante yadā doṣāstadā mūrchanti mānavāḥ || 6, 46 4 2
hṛtpīḍā jṛmbhaṇaṁ glāniḥ saṁjñānāśo balasya ca | 6, 46 5 1
sarvāsāṁ pūrvarūpāṇi yathāsvaṁ tā vibhāvayet || 6, 46 5 2
saṁjñāvahāsu nāḍīṣu pihitāsvanilādibhiḥ | 6, 46 6 1
tamo 'bhyupaiti sahasā sukhaduḥkhavyapohakṛt || 6, 46 6 2
sukhaduḥkhavyapohācca naraḥ patati kāṣṭhavat | 6, 46 7 1
moho mūrccheti tāṁ prāhuḥ ṣaḍvidhā sā prakīrtitā || 6, 46 7 2
vātādibhiḥ śoṇitena madyena ca viṣeṇa ca | 6, 46 8 1
ṣaṭsvapyetāsu pittaṁ hi prabhutvenāvatiṣṭhate || 6, 46 8 2
apasmāroktaliṅgāni tāsāmuktāni tattvataḥ | 6, 46 9 1
pṛthivyambhastamorūpaṁ raktagandhaśca tanmayaḥ || 6, 46 9 2
tasmād raktasya gandhena mūrchanti bhuvi mānavāḥ | 6, 46 10 1
dravyasvabhāva ityeke dṛṣṭvā yad abhimuhyati || 6, 46 10 2
guṇāstīvrataratvena sthitāstu viṣamadyayoḥ | 6, 46 11 1
ta eva tasmājjāyeta mohastābhyāṁ yatheritaḥ || 6, 46 11 2
madyena vilapan śete naṣṭavibhrāntamānasaḥ | 6, 46 12 1
gātrāṇi vikṣipan bhūmau jarāṁ yāvanna yāti tat || 6, 46 12 2
vepathusvapnatṛṣṇāḥ syuḥ stambhaśca viṣamūrchite | 6, 46 13 1
veditavyaṁ tīvrataraṁ yathāsvaṁ viṣalakṣaṇaiḥ || 6, 46 13 2
sekāvagāhau maṇayaḥ sahārāḥ śītāḥ pradehā vyajanānilāśca | 6, 46 14 1
śītāni pānāni ca gandhavanti sarvāsu mūrcchāsvanivāritāni || 6, 46 14 2
sitāpriyālekṣurasaplutāni drākṣāmadhūkasvarasānvitāni | 6, 46 15 1
kharjūrakāśmaryarasaiḥ śṛtāni pānāni sarpīṁṣi ca jīvanāni || 6, 46 15 2
siddhāni varge madhure payāṁsi sadāḍimā jāṅgalajā rasāśca | 6, 46 16 1
tathā yavā lohitaśālayaśca mūrcchāsu pathyāśca sadā satīnāḥ || 6, 46 16 2
bhujaṅgapuṣpaṁ maricānyuśīraṁ kolasya madhyaṁ ca pibet samāni | 6, 46 17 1
śītena toyena bisaṁ mṛṇālaṁ kṣaudreṇa kṛṣṇāṁ sitayā ca pathyām || 6, 46 17 2
kuryācca nāsāvadanāvarodhaṁ kṣīraṁ pibedvāpyatha mānuṣīṇām | 6, 46 18 1
mūrcchāṁ prasaktāṁ tu śirovirekair jayedabhīkṣṇaṁ vamanaiśca tīkṣṇaiḥ || 6, 46 18 2
harītakīkvāthaśṛtaṁ ghṛtaṁ vā dhātrīphalānāṁ svarasaiḥ kṛtaṁ vā | 6, 46 19 1
drākṣāsitādāḍimalājavanti śītāni nīlotpalapadmavanti || 6, 46 19 2
pibet kaṣāyāṇi ca gandhavanti pittajvaraṁ yāni śamaṁ nayanti | 6, 46 20 1
prabhūtadoṣastamaso 'tirekāt saṁmūrchito naiva vibudhyate yaḥ || 6, 46 20 2
saṁnyastasaṁjño bhṛśaduścikitsyo jñeyastadā buddhimatā manuṣyaḥ | 6, 46 21 1
yathāmaloṣṭaṁ salile niṣiktaṁ samuddhared āśvavilīnam eva || 6, 46 21 2
tadvaccikitsettvarayā bhiṣaktamasvedanaṁ mṛtyuvaśaṁ prayātam | 6, 46 22 1
tīkṣṇāñjanābhyañjanadhūmayogaistathā nakhābhyantaratotrapātaiḥ || 6, 46 22 2
vāditragītānunayairapūrvair vighaṭṭanair guptaphalāvagharṣaiḥ | 6, 46 23 1
ābhiḥ kriyābhiśca na labdhasaṁjñaḥ sānāhalālāśvasanaśca varjyaḥ || 6, 46 23 2
prabuddhasaṁjñaṁ vamanānulomyaistīkṣṇair viśuddhaṁ laghupathyabhuktam | 6, 46 24 1
phalatrikaiś citrakanāgarāḍhyais tathāśmajātājjatunaḥ prayogaiḥ | 6, 46 24 2
saśarkarair māsam upakrameta viśeṣato jīrṇaghṛtaṁ sa pāyyaḥ || 6, 46 24 3
yathāsvaṁ ca jvaraghnāni kaṣāyāṇyupayojayet | 6, 46 25 1
sarvamūrcchāparītānāṁ viṣajāyāṁ viṣāpaham || 6, 46 25 2
athātaḥ pānātyayapratiṣedhaṁ vyākhyāsyāmaḥ || 6, 47 1 1
yathovāca bhagavān dhanvantariḥ || 6, 47 2 1
madyamuṣṇaṁ tathā tīkṣṇaṁ sūkṣmaṁ viśadam eva ca | 6, 47 3 1
rūkṣamāśukaraṁ caiva vyavāyi ca vikāśi ca || 6, 47 3 2
auṣṇyācchītopacāraṁ tattaikṣṇyāddhanti manogatim | 6, 47 4 1
viśatyavayavān saukṣmyādvaiśadyātkaphaśukranut || 6, 47 4 2
mārutaṁ kopayedraukṣyād āśutvāccāśukarmakṛt | 6, 47 5 1
harṣadaṁ ca vyavāyitvādvikāśitvādvisarpati || 6, 47 5 2
tadamlaṁ rasataḥ proktaṁ laghu rocanadīpanam | 6, 47 6 1
kecil lavaṇavarjyāṁstu rasānatrādiśanti hi || 6, 47 6 2
snigdhaistadannair māṁsaiśca bhakṣyaiśca saha sevitam | 6, 47 7 1
bhavedāyuḥprakarṣāya balāyopacayāya ca || 6, 47 7 2
kāmyatā manasastuṣṭirdhairyaṁ tejo 'tivikramaḥ | 6, 47 8 1
vidhivat sevyamāne tu madye saṁnihitā guṇāḥ || 6, 47 8 2
tadevānannam ajñena sevyamānamamātrayā | 6, 47 9 1
kāyāgninā hyagnisamaṁ sametya kurute madam || 6, 47 9 2
madena karaṇānāṁ tu bhāvānyatve kṛte sati | 6, 47 10 1
nigūḍham api bhāvaṁ svaṁ prakāśīkurute 'vaśaḥ || 6, 47 10 2
tryavasthaśca mado jñeyaḥ pūrvo madhyo 'tha paścimaḥ | 6, 47 11 1
pūrve vīryaratiprītiharṣabhāṣyādivardhanam || 6, 47 11 2
pralāpo madhyame moho yuktāyuktakriyāstathā | 6, 47 12 1
visaṁjñaḥ paścime śete naṣṭakarmakriyāguṇaḥ || 6, 47 12 2
ślaiṣmikānalpapittāṁśca snigdhānmātropasevinaḥ | 6, 47 13 1
pānaṁ na bādhate 'tyarthaṁ viparītāṁstu bādhate || 6, 47 13 2
nirbhaktamekāntata eva madyaṁ niṣevyamāṇaṁ manujena nityam | 6, 47 14 1
utpādayet kaṣṭatamān vikārānāpādayeccāpi śarīrabhedam || 6, 47 14 2
kruddhena bhītena pipāsitena śokābhitaptena bubhukṣitena | 6, 47 15 1
vyāyāmabhārādhvaparikṣatena vegāvarodhābhihatena cāpi || 6, 47 15 2
atyamlabhakṣyāvatatodareṇa sājīrṇabhuktena tathābalena | 6, 47 16 1
uṣṇābhitaptena ca sevyamānaṁ karoti madyaṁ vividhān vikārān || 6, 47 16 2
pānātyayaṁ paramadaṁ pānājīrṇamathāpi vā | 6, 47 17 1
pānavibhramamugraṁ ca teṣāṁ vakṣyāmi lakṣaṇam || 6, 47 17 2
stambhāṅgamardahṛdayagrahatodakampāḥ pānātyaye 'nilakṛte śiraso rujaśca | 6, 47 18 1
svedapralāpamukhaśoṣaṇadāhamūrcchāḥ pittātmake vadanalocanapītatā ca || 6, 47 18 2
śleṣmātmake vamathuśītakaphaprasekāḥ sarvātmake bhavati sarvavikārasaṁpat | 6, 47 19 1
ūṣmāṇamaṅgagurutāṁ virasānanatvaṁ śleṣmādhikatvamaruciṁ malamūtrasaṅgam || 6, 47 19 2
liṅgaṁ parasya tu madasya vadanti tajjñāstṛṣṇāṁ rujāṁ śirasi sandhiṣu cāpi bhedam | 6, 47 20 1
ādhmānamudgiraṇamamlaraso vidāho 'jīrṇasya pānajanitasya vadanti liṅgam || 6, 47 20 2
jñeyāni tatra bhiṣajā suviniścitāni pittaprakopajanitāni ca kāraṇāni | 6, 47 21 1
hṛdgātratodavamathujvarakaṇṭhadhūmamūrcchākaphasravaṇamūrdharujo vidāhaḥ || 6, 47 21 2
dveṣaḥ surānnavikṛteṣu ca teṣu teṣu taṁ pānavibhramamuśantyakhilena dhīrāḥ | 6, 47 22 1
hīnottarauṣṭham atiśītam amandadāhaṁ tailaprabhāsyamatipānahataṁ vijahyāt || 6, 47 22 2
jihvauṣṭhadantamasitaṁ tvathavāpi nīlaṁ pīte ca yasya nayane rudhiraprabhe ca | 6, 47 23 1
hikkājvarau vamathuvepathupārśvaśūlāḥ kāsabhramāvapi ca pānahataṁ bhajante || 6, 47 23 2
teṣāṁ nivāraṇamidaṁ hi mayocyamānaṁ vyaktābhidhānamakhilena vidhiṁ nibodha | 6, 47 24 1
madyaṁ tu cukramaricārdrakadīpyakuṣṭhasauvarcalāyutam alaṁ pavanasya śāntyai || 6, 47 24 2
pṛthvīkadīpyakamahauṣadhahiṅgubhir vā sauvarcalena ca yutaṁ vitaret sukhāya | 6, 47 25 1
āmrātakāmraphaladāḍimamātuluṅgaiḥ kuryācchubhānyapi ca ṣāḍavapānakāni || 6, 47 25 2
seveta vā phalarasopahitān rasādīnānūpavargapiśitānyapi gandhavanti | 6, 47 26 1
pittātmake madhuravargakaṣāyamiśraṁ madyaṁ hitaṁ samadhuśarkaram iṣṭagandham || 6, 47 26 2
pītvā ca madyam api cekṣurasapragāḍhaṁ niḥśeṣataḥ kṣaṇamavasthitamullikhecca | 6, 47 27 1
lāvaiṇatittirirasāṁśca pibedanamlān maudgān sukhāya saghṛtān sasitāṁśca yūṣān || 6, 47 27 2
pānātyaye kaphakṛte kaphamullikhecca madyena bimbividulodakasaṁyutena | 6, 47 28 1
seveta tiktakaṭukāṁśca rasānudārān yūṣāṁśca tiktakaṭukopahitān hitāya || 6, 47 28 2
pathyaṁ yavānnavikṛtāni ca jāṅgalāni śleṣmaghnamanyad api yacca niratyayaṁ syāt | 6, 47 29 1
kuryācca sarvamatha sarvabhave vidhānaṁ dvandvodbhave dvayamavekṣya yathāpradhānam || 6, 47 29 2
sāmānyamanyad api yacca samagramagryaṁ vakṣyāmi yacca manaso madakṛt sukhaṁ ca | 6, 47 30 1
tvaṅnāgapuṣpamagadhailamadhūkadhānyaiḥ ślakṣṇairajājimaricaiśca kṛtaṁ samāṁśaiḥ || 6, 47 30 2
pānaṁ kapittharasavāriparūṣakāḍhyaṁ pānātyayeṣu vidhivatsrutamambarānte | 6, 47 31 1
hrīverapadmaparipelavasamprayuktaiḥ puṣpair vilipya karavīrajalodbhavaiśca || 6, 47 31 2
piṣṭaiḥ sapadmakayutairapi sārivādyaiḥ sekaṁ jalaiśca vitaredamalaiḥ suśītaiḥ | 6, 47 32 1
tvakpatracocamaricailabhujaṅgapuṣpaśleṣmātakaprasavavalkaguḍair upetam || 6, 47 32 2
drākṣāyutaṁ hṛtamalaṁ madirāmayārtaistatpānakaṁ śuci sugandhi narair niṣevyam | 6, 47 33 1
piṣṭvā pibecca madhukaṁ kaṭurohiṇīṁ ca drākṣāṁ ca mūlamasakṛt trapuṣībhavaṁ yat || 6, 47 33 2
kārpāsinīm atha ca nāgabalāṁ ca tulyāṁ pītvā sukhī bhavati sādhu suvarcalāṁ ca | 6, 47 34 1
kāśmaryadāruviḍadāḍimapippalīṣu drākṣānvitāsu kṛtamambuni pānakaṁ yat || 6, 47 34 2
tadbījapūrakarasāyutamāśu pītaṁ śāntiṁ parāṁ paramade tvacirāt karoti | 6, 47 35 1
drākṣāsitāmadhukajīrakadhānyakṛṣṇāsvevaṁ kṛtaṁ trivṛtayā ca pibettathaiva || 6, 47 35 2
sauvarcalāyutamudārarasaṁ phalāmlaṁ bhārgīśṛtena ca jalena hito 'vasekaḥ || 6, 47 36 1
ikṣvākudhāmārgavavṛkṣakāṇi kākāhvayodumbarikāśca dugdhe | 6, 47 37 1
vipācya tasyāñjalinā vameddhi madyaṁ pibeccāhni gate tvajīrṇe || 6, 47 37 2
tvakpippalībhujagapuṣpaviḍairupetaṁ seveta hiṅgumaricailayutaṁ phalāmlam | 6, 47 38 1
uṣṇāmbusaindhavayutāstvathavā viḍatvakcavyailahiṅgumagadhāphalamūlaśuṇṭhīḥ || 6, 47 38 2
hṛdyaiḥ khaḍairapi ca bhojanamatra śastaṁ drākṣākapitthaphaladāḍimapānakaṁ yat | 6, 47 39 1
tat pānavibhramaharaṁ madhuśarkarāḍhyamāmrātakolarasapānakam eva cāpi || 6, 47 39 2
kharjūravetrakakarīraparūṣakeṣu drākṣātrivṛtsu ca kṛtaṁ sasitaṁ himaṁ vā | 6, 47 40 1
śrīparṇiyuktamathavā tu pibedimāni yaṣṭyāhvayotpalahimāmbuvimiśritāni || 6, 47 40 2
kṣīripravālabisajīrakanāgapuṣpapattrailavālusitasārivapadmakāni | 6, 47 41 1
āmrātabhavyakaramardakapitthakolavṛkṣāmlavetraphalajīrakadāḍimāni || 6, 47 41 2
seveta vā maricajīrakanāgapuṣpatvakpatraviśvacavikailayutān rasāṁśca | 6, 47 42 1
sūkṣmāmbarasrutahimāṁśca sugandhigandhān pānodbhavānnudati saptagadānaśeṣān || 6, 47 42 2
pañcendriyārthaviṣayā mṛdupānayogā hṛdyāḥ sukhāśca manasaḥ satataṁ niṣevyāḥ | 6, 47 43 1
pānātyayeṣu vikaṭorunitambavatyaḥ pīnonnatastanabharānatamadhyadeśāḥ || 6, 47 43 2
prauḍhāḥ striyo 'bhinavayauvanapīnagātryaḥ sevyāśca pañcaviṣayātiśayasvabhāvāḥ || 6, 47 44 1
pibedrasaṁ puṣpaphalodbhavaṁ vā sitāmadhūkatrisugandhiyuktam | 6, 47 45 1
saṁcūrṇya saṁyojya ca nāgapuṣpairajājikṛṣṇāmaricaiśca tulyaiḥ || 6, 47 45 2
varṣābhūyaṣṭyāhvamadhūkalākṣātvakkarbudārāṅkurajīrakāṇi | 6, 47 46 1
drākṣāṁ ca kṛṣṇāmatha keśaraṁ ca kṣīre samāloḍya pibet sukhepsuḥ || 6, 47 46 2
bhavecca madyena tu yena pātitaḥ prakāmapītena surāsavādinā | 6, 47 47 1
tadeva tasmai vidhivat pradāpayedviparyaye bhraṁśamavaśyamṛcchati || 6, 47 47 2
yathā narendropahatasya kasyacidbhavet prasādastata eva nānyataḥ | 6, 47 48 1
dhruvaṁ tathā madyahatasya dehino bhavet prasādastata eva nānyataḥ || 6, 47 48 2
vicchinnamadyaḥ sahasā yo 'timadyaṁ niṣevate | 6, 47 49 1
tasya pānātyayoddiṣṭā vikārāḥ sambhavanti hi || 6, 47 49 2
madyasyāgneyavāyavyau guṇāvambuvahāni tu | 6, 47 50 1
srotāṁsi śoṣayeyātāṁ tena tṛṣṇopajāyate || 6, 47 50 2
pāṭalotpalakandeṣu mudgaparṇyāṁ ca sādhitam | 6, 47 51 1
pibenmāgadhikonmiśraṁ tatrāmbho himaśītalam || 6, 47 51 2
sarpistailavasāmajjadadhibhṛṅgarasair yutam | 6, 47 52 1
kvāthena bilvayavayoḥ sarvagandhaiśca peṣitaiḥ || 6, 47 52 2
pakvamabhyañjane śreṣṭhaṁ seke kvāthaśca śītalaḥ | 6, 47 53 1
rasavanti ca bhojyāni yathāsvamavacārayet || 6, 47 53 2
pānakāni suśītāni hṛdyāni surabhīṇi ca | 6, 47 54 1
tvacaṁ prāptastu pānoṣmā pittaraktābhimūrchitaḥ | 6, 47 54 2
dāhaṁ prakurute ghoraṁ pittavattatra bheṣajam || 6, 47 54 3
śītaṁ vidhānamata ūrdhvamahaṁ pravakṣye dāhapraśāntikaramṛddhimatāṁ narāṇām | 6, 47 55 1
tatrādito malayajena hitaḥ pradehaścandrāṁśuhāratuhinodakaśītalena || 6, 47 55 2
śītāmbuśītalataraiśca śayānamenaṁ hārair mṛṇālavalayairabalāḥ spṛśeyuḥ | 6, 47 56 1
bhinnotpalojjvalahime śayane śayīta patreṣu vā sajalabinduṣu padminīnām || 6, 47 56 2
āsādayan pavanamāhṛtamaṅganābhiḥ kahlārapadmadalaśaivalasaṁcayeṣu | 6, 47 57 1
kāntair vanāntapavanaiḥ parimṛśyamānaḥ śaktaścared bhavanakānanadīrghikāsu || 6, 47 57 2
dāhābhibhūtamathavā pariṣecayettu lāmajjakāmburuhacandanatoyatoyaiḥ | 6, 47 58 1
visrāvitāṁ hṛtamalāṁ navavāripūrṇāṁ padmotpalākulajalāmadhivāsitāmbum || 6, 47 58 2
vāpīṁ bhajeta haricandanabhūṣitāṅgaḥ kāntākaraspṛśan akarkaśaromakūpaḥ | 6, 47 59 1
tatrainamamburuhapatrasamaiḥ spṛśantyaḥ śītaiḥ karoruvadanaiḥ kaṭhinaiḥ stanaiśca || 6, 47 59 2
toyāvagāhakuśalā madhurasvabhāvāḥ saṁharṣayeyurabalāḥ sukalaiḥ pralāpaiḥ | 6, 47 60 1
dhārāgṛhe pragalitodakadurdinābhe klāntaḥ śayīta salilānilaśītakukṣau || 6, 47 60 2
gandhodakaiḥ sakusumair upasiktabhūmau patrāmbucandanarasairupaliptakuḍye | 6, 47 61 1
jātyutpalapriyakakeśarapuṇḍarīkapunnāganāgakaravīrakṛtopacāre || 6, 47 61 2
tasmin gṛhe kamalareṇvaruṇe śayīta yatnāhṛtānilavikampitapuṣpadāmni | 6, 47 62 1
hemantavindhyahimavanmalayācalānāṁ śītāmbhasāṁ sakadalīharitadrumāṇām || 6, 47 62 2
udbhinnanīlanalināmburuhākarāṇāṁ candrodayasya ca kathāḥ śṛṇuyānmanojñāḥ | 6, 47 63 1
mlānaṁ pratāntamanasaṁ manaso 'nukūlāḥ pīnastanorujaghanā haricandanāṅgyaḥ || 6, 47 63 2
tā enamārdravasanāḥ saha saṁviśeyuḥ śliṣṭvābalāḥ śithilamekhalahārayaṣṭyaḥ || 6, 47 64 1
harṣayeyurnaraṁ nāryaḥ svaguṇai rahasi sthitāḥ | 6, 47 65 1
tāḥ śaityācchamayeyuśca pittapānātyayāntaram || 6, 47 65 2
tṛḍdāharaktapitteṣu kāryo 'yaṁ bheṣajakramaḥ | 6, 47 66 1
sāmānyato viśeṣaṁ tu śṛṇu dāheṣvaśeṣataḥ || 6, 47 66 2
kṛtsnadehānugaṁ raktamudriktaṁ dahati hyati | 6, 47 67 1
saṁcūṣyate dahyate ca tāmrābhastāmralocanaḥ || 6, 47 67 2
lohagandhāṅgavadano vahninevāvakīryate | 6, 47 68 1
taṁ vilaṅghya vidhānena saṁsṛṣṭāhāramācaret || 6, 47 68 2
apraśāmyati dāhe ca rasaistṛptasya jāṅgalaiḥ | 6, 47 69 1
śākhāśrayā yathānyāyaṁ rohiṇīrvyadhayet sirāḥ || 6, 47 69 2
pittajvarasamaḥ pittāt sa cāpyasya vidhirhitaḥ | 6, 47 70 1
tṛṣṇānirodhādabdhātau kṣīṇe tejaḥ samuddhatam || 6, 47 70 2
sabāhyābhyantaraṁ dehaṁ dahedvai mandacetasaḥ | 6, 47 71 1
saṁśuṣkagalatālvoṣṭho jihvāṁ niṣkṛṣya ceṣṭate || 6, 47 71 2
tatropaśamayettejastvabdhātuṁ ca vivardhayet | 6, 47 72 1
pāyayet kāmamambhaśca śarkarāḍhyaṁ payo 'pi vā || 6, 47 72 2
śītamikṣurasaṁ manthaṁ vitarecceritaṁ vidhim | 6, 47 73 1
asṛjā pūrṇakoṣṭhasya dāho bhavati duḥsahaḥ || 6, 47 73 2
vidhiḥ sadyovraṇīyoktastasya lakṣaṇam eva ca | 6, 47 74 1
dhātukṣayokto yo dāhastena mūrcchātṛṣānvitaḥ || 6, 47 74 2
kṣāmasvaraḥ kriyāhīno bhṛśaṁ sīdati pīḍitaḥ | 6, 47 75 1
raktapittavidhistasya hitaḥ snigdho 'nilāpahaḥ || 6, 47 75 2
kṣatajenāśnataścānyaḥ śocato vāpyanekadhā | 6, 47 76 1
tenāntardahyate 'tyarthaṁ tṛṣṇāmūrcchāpralāpavān || 6, 47 76 2
tamiṣṭaviṣayopetaṁ suhṛdbhirabhisaṁvṛtam | 6, 47 77 1
kṣīramāṁsarasāhāraṁ vidhinoktena sādhayet || 6, 47 77 2
marmābhighātajo 'pyasti sa cāsādhyatamaḥ smṛtaḥ | 6, 47 78 1
sarva eva ca varjyāḥ syuḥ śītagātreṣu dehiṣu || 6, 47 78 2
evaṁvidho bhavedyastu madirāmayapīḍitaḥ | 6, 47 79 1
praśāntopadrave cāpi śodhanaṁ prāptamācaret || 6, 47 79 2
sajīrakāṇyārdrakaśṛṅgaverasauvarcalānyardhajalaplutāni | 6, 47 80 1
madyāni hṛdyānyatha gandhavanti pītāni sadyaḥ śamayanti tṛṣṇām || 6, 47 80 2
jalaplutaścandanabhūṣitāṅgaḥ sragvī sabhaktāṁ piśitopadaṁśām | 6, 47 81 1
pibet surāṁ naiva labheta rogān mano'nuvighnaṁ ca madaṁ na yāti || 6, 47 81 2
athātastṛṣṇāpratiṣedhamadhyāyaṁ vyākhyāsyāmaḥ || 6, 48 1 1
yathovāca bhagavān dhanvantariḥ || 6, 48 2 1
satataṁ yaḥ pibedvāri na tṛptimadhigacchati | 6, 48 3 1
punaḥ kāṅkṣati toyaṁ ca taṁ tṛṣṇārditamādiśet || 6, 48 3 2
sakṣobhaśokaśramamadyapānād rūkṣāmlaśuṣkoṣṇakaṭūpayogāt | 6, 48 4 1
dhātukṣayāllaṅghanasūryatāpāt pittaṁ ca vātaśca bhṛśaṁ pravṛddhaḥ || 6, 48 4 2
srotāṁsi saṁdūṣayataḥ sametau yānyambuvāhīni śarīriṇāṁ hi | 6, 48 5 1
srotaḥsv apāṁvāhiṣu dūṣiteṣu jāyeta tṛṣṇātibalā tatastu || 6, 48 5 2
tisraḥ smṛtāstāḥ kṣatajā caturthī kṣayāttathānyāmasamudbhavā ca | 6, 48 6 1
syāt saptamī bhaktanimittajā tu nibodha liṅgānyanupūrvaśastu || 6, 48 6 2
tālvoṣṭhakaṇṭhāsyaviśoṣadāhāḥ saṁtāpamohabhramavipralāpāḥ | 6, 48 7 1
pūrvāṇi rūpāṇi bhavanti tāsāmutpattikāleṣu viśeṣatastu || 6, 48 7 2
śuṣkāsyatā mārutasaṁbhavāyāṁ todastathā śaṅkhaśiraḥsu cāpi | 6, 48 8 1
srotonirodho virasaṁ ca vaktraṁ śītābhir adbhiśca vivṛddhimeti || 6, 48 8 2
mūrcchāpralāpārucivaktraśoṣāḥ pītekṣaṇatvaṁ pratataśca dāhaḥ | 6, 48 9 1
śītābhikāṅkṣā mukhatiktatā ca pittātmikāyāṁ paridhūpanaṁ ca || 6, 48 9 2
kaphāvṛtābhyāmanilānalābhyāṁ kapho 'pi śuṣkaḥ prakaroti tṛṣṇām | 6, 48 10 1
nidrā gurutvaṁ madhurāsyatā ca tayārditaḥ śuṣyati cātimātram || 6, 48 10 2
kaṇṭhopalepo mukhapicchilatvaṁ śītajvaraśchardirarocakaśca | 6, 48 11 1
kaphātmikāyāṁ gurugātratā ca śākhāsu śophastvavipāka eva | 6, 48 11 2
etāni rūpāṇi bhavanti tasyāṁ tayārditaḥ kāṅkṣati nāti cāmbhaḥ || 6, 48 11 3
kṣatasya rukśoṇitanirgamābhyāṁ tṛṣṇā caturthī kṣatajā matā tu | 6, 48 12 1
tayābhibhūtasya niśādināni gacchanti duḥkhaṁ pibato 'pi toyam || 6, 48 12 2
rasakṣayādyā kṣayajā matā sā tayārditaḥ śuṣyati dahyate ca | 6, 48 13 1
atyarthamākāṅkṣati cāpi toyaṁ tāṁ sannipātāditi kecidāhuḥ || 6, 48 13 2
rasakṣayoktāni ca lakṣaṇāni tasyāmaśeṣeṇa bhiṣagvyavasyet | 6, 48 14 1
tridoṣaliṅgāmasamudbhavā ca hṛcchūlaniṣṭhīvanasādayuktā || 6, 48 14 2
snigdhaṁ tathāmlaṁ lavaṇaṁ ca bhuktaṁ gurvannam evātitṛṣāṁ karoti | 6, 48 15 1
kṣīṇaṁ vicittaṁ badhiraṁ tṛṣārtaṁ vivarjayennirgatajihvamāśu || 6, 48 15 2
tṛṣṇābhivṛddhāvudare ca pūrṇe taṁ vāmayenmāgadhikodakena | 6, 48 16 1
vilobhanaṁ cātra hitaṁ vidheyaṁ syāddāḍimāmrātakamātuluṅgaiḥ || 6, 48 16 2
tisraḥ prayogairiha saṁnivāryāḥ śītaiśca samyagrasavīryajātaiḥ | 6, 48 17 1
gaṇḍūṣamamlair virase ca vaktre kuryācchubhairāmalakasya cūrṇaiḥ || 6, 48 17 2
suvarṇarūpyādibhiragnitaptair loṣṭaiḥ kṛtaṁ vā sikatādibhir vā | 6, 48 18 1
jalaṁ sukhoṣṇaṁ śamayettu tṛṣṇāṁ saśarkaraṁ kṣaudrayutaṁ himaṁ vā || 6, 48 18 2
pañcāṅgikāḥ pañcagaṇā ya uktāsteṣvambu siddhaṁ prathame gaṇe vā | 6, 48 19 1
pibet sukhoṣṇaṁ manujo 'cireṇa tṛṣo vimucyeta hi vātajāyāḥ || 6, 48 19 2
pittaghnavargaistu kṛtaḥ kaṣāyaḥ saśarkaraḥ kṣaudrayutaḥ suśītaḥ | 6, 48 20 1
pītastṛṣāṁ pittakṛtāṁ nihanti kṣīraṁ śṛtaṁ vāpyatha jīvanīyaiḥ || 6, 48 20 2
bilvāḍhakīkanyakapañcamūlīdarbheṣu siddhaṁ kaphajāṁ nihanti | 6, 48 21 1
hitaṁ bhavecchardanam eva cātra taptena nimbaprasavodakena || 6, 48 21 2
sarvāsu tṛṣṇāsvathavāpi paittaṁ kuryādvidhiṁ tena hi tā na santi | 6, 48 22 1
paryāgatodumbarajo rasastu saśarkaras tatkvathitodakaṁ vā || 6, 48 22 2
vargasya siddhasya ca sārivādeḥ pātavyamambhaḥ śiśiraṁ tṛṣārtaiḥ | 6, 48 23 1
kaśeruśṛṅgāṭakapadmamocabisekṣusiddhaṁ kṣatajāṁ nihanti || 6, 48 23 2
lājotpalośīrakucandanāni dattvā pravāte niśi vāsayettu | 6, 48 24 1
taduttamaṁ toyamudāragandhi sitāyutaṁ kṣaudrayutaṁ vadanti || 6, 48 24 2
drākṣāpragāḍhaṁ ca hitāya vaidyastṛṣṇārditebhyo vitarennarebhyaḥ | 6, 48 25 1
sasārivādau tṛṇapañcamūle tathotpalādau prathame gaṇe ca || 6, 48 25 2
kuryāt kaṣāyaṁ ca yatheritena madhūkapuṣpādiṣu cāpareṣu | 6, 48 26 1
rājādanakṣīrikapītaneṣu ṣaṭ pānakānyatra hitāni ca syuḥ || 6, 48 26 2
satuṇḍikerāṇyathavā pibettu piṣṭāni kārpāsasamudbhavāni | 6, 48 27 1
kṣatodbhavāṁ rugvinivāraṇena jayedrasānāmasṛjaśca pānaiḥ || 6, 48 27 2
kṣayotthitāṁ kṣīraghṛtaṁ nihanyānmāṁsodakaṁ vā madhukodakaṁ vā | 6, 48 28 1
āmodbhavāṁ bilvavacāyutaistu jayet kaṣāyairatha dīpanīyaiḥ || 6, 48 28 2
āmrātabhallātabalāyutāni pibet kaṣāyāṇyatha dīpanāni | 6, 48 29 1
gurvannajātāṁ vamanair jayecca kṣayādṛte sarvakṛtāṁ ca tṛṣṇām || 6, 48 29 2
śramodbhavāṁ māṁsaraso nihanti guḍodakaṁ vāpyathavāpi manthaḥ | 6, 48 30 1
bhaktoparodhāttṛṣito yavāgūmuṣṇāṁ pibenmanthamatho himaṁ ca || 6, 48 30 2
yā snehapītasya bhavecca tṛṣṇā tatroṣṇamambhaḥ prapibenmanuṣyaḥ | 6, 48 31 1
madyodbhavāmardhajalaṁ nihanti madyaṁ tṛṣāṁ yāpi ca madyapasya || 6, 48 31 2
tṛṣṇodbhavāṁ hanti jalaṁ suśītaṁ saśarkaraṁ sekṣurasaṁ tathāmbhaḥ | 6, 48 32 1
svaiḥ svaiḥ kaṣāyair vamanāni tāsāṁ tathā jvaroktāni ca pācanāni || 6, 48 32 2
lepāvagāhau pariṣecanāni kuryāttathā śītagṛhāṇi cāpi | 6, 48 33 1
saṁśodhanaṁ kṣīrarasau ghṛtāni sarvāsu lehānmadhurān himāṁśca || 6, 48 33 2
athātaśchardipratiṣedhamadhyāyaṁ vyākhyāsyāmaḥ || 6, 49 1 1
yathovāca bhagavān dhanvantariḥ || 6, 49 2 1
atidravair atisnigdhair ahṛdyair lavaṇairati | 6, 49 3 1
akāle cātimātraiśca tathāsātmyaiśca bhojanaiḥ || 6, 49 3 2
śramāt kṣayāttathodvegādajīrṇāt kṛmidoṣataḥ | 6, 49 4 1
nāryāścāpannasattvāyās tathātidrutam aśnataḥ || 6, 49 4 2
atyantāmaparītasya chardervai saṁbhavo dhruvam | 6, 49 5 1
bībhatsair hetubhiścānyair drutamutkleśito balāt || 6, 49 5 2
chādayannānanaṁ vegairardayannaṅgabhañjanaiḥ | 6, 49 6 1
nirucyate chardiriti doṣo vaktrādviniścaran || 6, 49 6 2
doṣānudīrayan vṛddhānudāno vyānasaṅgataḥ | 6, 49 7 1
ūrdhvamāgacchati bhṛśaṁ viruddhāhārasevanāt || 6, 49 7 2
praseko hṛdayotkleśo bhaktasyānabhinandanam | 6, 49 8 1
pūrvarūpaṁ mataṁ chardyā yathāsvaṁ ca vibhāvayet || 6, 49 8 2
pracchardayet phenilamalpamalpaṁ śūlārdito 'bhyarditapārśvapṛṣṭhaḥ | 6, 49 9 1
śrāntaḥ saghoṣaṁ bahuśaḥ kaṣāyaṁ jīrṇe 'dhikaṁ sānilajā vamistu || 6, 49 9 2
yo 'mlaṁ bhṛśaṁ vā kaṭutiktavaktraḥ pītaṁ saraktaṁ haritaṁ vamedvā | 6, 49 10 1
sadāhacoṣajvaravaktraśoṣo mūrcchānvitaḥ pittanimittajā sā || 6, 49 10 2
yo hṛṣṭaromā madhuraṁ prabhūtaṁ śuklaṁ himaṁ sāndrakaphānuviddham | 6, 49 11 1
abhaktaruggauravasādayukto vamedvamī sā kaphakopajā syāt || 6, 49 11 2
sarvāṇi rūpāṇi bhavanti yasyāṁ sā sarvadoṣaprabhavā matā tu | 6, 49 12 1
bībhatsajā dauhṛdajāmajā ca sātmyaprakopāt kṛmijā ca yā hi | 6, 49 12 2
sā pañcamī tāṁ ca vibhāvayettu doṣocchrayeṇaiva yathoktamādau || 6, 49 12 3
śūlahṛllāsabahulā kṛmijā ca viśeṣataḥ | 6, 49 13 1
kṛmihṛdrogatulyena lakṣaṇena ca lakṣitā || 6, 49 13 2
kṣīṇasyopadravair yuktāṁ sāsṛkpūyāṁ sacandrikām | 6, 49 14 1
chardiṁ prasaktāṁ kuśalo nārabheta cikitsitum || 6, 49 14 2
āmāśayotkleśabhavā hi sarvāstasmāddhitaṁ laṅghanam eva tāsu || 6, 49 15 1
vamīṣu bahudoṣāsu chardanaṁ hitam ucyate | 6, 49 16 1
virecanaṁ vā kurvīta yathādoṣocchrayaṁ bhiṣak || 6, 49 16 2
saṁsargaścānupūrveṇa yathāsvaṁ bheṣajāyutaḥ | 6, 49 17 1
laghūni pariśuṣkāṇi sātmyānyannāni cācaret || 6, 49 17 2
yathāsvaṁ ca kaṣāyāṇi jvaraghnāni prayojayet | 6, 49 18 1
hanyāt kṣīraghṛtaṁ pītaṁ chardiṁ pavanasaṁbhavām || 6, 49 18 2
sasaindhavaṁ pibet sarpirvātacchardinivāraṇam | 6, 49 19 1
mudgāmalakayūṣo vā sasarpiṣkaḥ sasaindhavaḥ | 6, 49 19 2
yavāgūṁ madhumiśrāṁ vā pañcamūlīkṛtāṁ pibet || 6, 49 19 3
pibedvā vyaktasindhūtthaṁ phalāmlaṁ vaiṣkiraṁ rasam | 6, 49 20 1
sukhoṣṇalavaṇaṁ cātra hitaṁ snehavirecanam || 6, 49 20 2
pittopaśamanīyāni pākyāni śiśirāṇi ca | 6, 49 21 1
kaṣāyāṇyupayuktāni ghnanti pittakṛtāṁ vamīm || 6, 49 21 2
śodhanaṁ madhuraiścātra drākṣārasasamāyutaiḥ | 6, 49 22 1
balavatyāṁ praśaṁsanti sarpistailvakam eva ca || 6, 49 22 2
āragvadhādiniryūhaṁ daśāṅgayogam eva vā | 6, 49 23 1
pāyayetātha sakṣaudraṁ kaphajāyāṁ cikitsakaḥ || 6, 49 23 2
kṛtaṁ guḍūcyā vidhivat kaṣāyaṁ himasaṁjñitam | 6, 49 24 1
tisṛṣvapi bhavet pathyaṁ mākṣikeṇa samanvitam || 6, 49 24 2
bībhatsajāṁ hṛdyatamair dauhṛdīṁ kāṅkṣitaiḥ phalaiḥ | 6, 49 25 1
laṅghanair vamanaiścāmāṁ sātmyaiḥ sātmyaprakopajām || 6, 49 25 2
kṛmihṛdrogavaccāpi kṛmijāṁ sādhayedvamīm | 6, 49 26 1
vitarecca yathādoṣaṁ śastaṁ vidhimanantaram || 6, 49 26 2
dadhittharasasaṁsaktāṁ pippalīṁ mākṣikānvitām | 6, 49 27 1
muhurmuhurnaro līḍhvā chardibhyaḥ pravimucyate || 6, 49 27 2
samākṣikā madhurasā pītā vā taṇḍulāmbunā | 6, 49 28 1
tarpaṇaṁ vā madhuyutaṁ tisṛṇām api bheṣajam || 6, 49 28 2
svayaṁguptāṁ sayaṣṭyāhvāṁ taṇḍulāmbumadhudravām | 6, 49 29 1
pibedyavāgūmathavā siddhāṁ patraiḥ karañjajaiḥ || 6, 49 29 2
yuktāmlalavaṇāḥ piṣṭāḥ kustumburyo 'thavā hitāḥ | 6, 49 30 1
taṇḍulāmbuyutaṁ khādet kapitthaṁ tryūṣaṇena vā || 6, 49 30 2
sitācandanamadhvāktaṁ lihyādvā makṣikāśakṛt | 6, 49 31 1
pibet payo 'gnitaptaṁ ca nirvāpya gṛhagodhikām || 6, 49 31 2
sarpiḥ kṣaudrayutān vāpi lājaśaktūn pibettathā | 6, 49 32 1
sarpiḥ kṣaudrasitopetāṁ māgadhīṁ vā lihettathā || 6, 49 32 2
dhātrīrase candanaṁ vā ghṛṣṭaṁ mudgadalāmbunā | 6, 49 33 1
kolāmalakamajjānaṁ lihyādvā trisugandhikam || 6, 49 33 2
sakṣaudrāṁ śālilājānāṁ yavāgūṁ vā pibennaraḥ | 6, 49 34 1
ghreyāṇyupahareccāpi manoghrāṇasukhāni ca || 6, 49 34 2
jāṅgalāni ca māṁsāni śubhāni pānakāni ca | 6, 49 35 1
bhojanāni vicitrāṇi kuryātsarvāsvatandritaḥ || 6, 49 35 2
athāto hikkāpratiṣedhaṁ vyākhyāsyāmaḥ || 6, 50 1 1
yathovāca bhagavān dhanvantariḥ || 6, 50 2 1
vidāhiguruviṣṭambhirūkṣābhiṣyandibhojanaiḥ | 6, 50 3 1
śītapānāsanasthānarajodhūmānilānalaiḥ || 6, 50 3 2
vyāyāmakarmabhārādhvavegāghātāpatarpaṇaiḥ | 6, 50 4 1
āmadoṣābhighātastrīkṣayadoṣaprapīḍanaiḥ || 6, 50 4 2
viṣamāśanādhyanaśanaistathā samaśanairapi | 6, 50 5 1
hikkā śvāsaśca kāsaśca nṛṇāṁ samupajāyate || 6, 50 5 2
muhurmuhurvāyurudeti sasvano yakṛtplihāntrāṇi mukhādivākṣipan | 6, 50 6 1
sa ghoṣavānāśu hinastyasūn yatastatastu hikketi bhiṣagbhirucyate || 6, 50 6 2
annajāṁ yamalāṁ kṣudrāṁ gambhīrāṁ mahatīṁ tathā | 6, 50 7 1
vāyuḥ kaphenānugataḥ pañca hikkāḥ karoti hi || 6, 50 7 2
mukhaṁ kaṣāyamaratirgauravaṁ kaṇṭhavakṣasoḥ | 6, 50 8 1
pūrvarūpāṇi hikkānāmāṭopo jaṭharasya ca || 6, 50 8 2
tvaramāṇasya cāhāraṁ bhuñjānasyāthavā ghanam | 6, 50 9 1
vāyurannairavastīrṇaḥ kaṭukairardito bhṛśam || 6, 50 9 2
hikkayatyūrdhvago bhūtvā tāṁ vidyādannajāṁ bhiṣak | 6, 50 10 1
cireṇa yamalair vegair yā hikkā sampravartate || 6, 50 10 2
kampayantī śirogrīvaṁ yamalāṁ tāṁ vinirdiśet | 6, 50 11 1
vikṛṣṭakālair yā vegair mandaiḥ samabhivartate || 6, 50 11 2
kṣudrikā nāma sā hikkā jatrumūlāt pradhāvitā | 6, 50 12 1
nābhipravṛttā yā hikkā ghorā gambhīranādinī || 6, 50 12 2
śuṣkauṣṭhakaṇṭhajihvāsyaśvāsapārśvarujākarī | 6, 50 13 1
anekopadravayutā gambhīrā nāma sā smṛtā || 6, 50 13 2
marmāṇyāpīḍayantīva satataṁ yā pravartate | 6, 50 14 1
dehamāyamya vegena ghoṣayatyatitṛṣyataḥ | 6, 50 14 2
mahāhikketi sā jñeyā sarvagātraprakampinī || 6, 50 14 3
āyamyate hikkato 'ṅgāni yasya dṛṣṭiścordhvaṁ tāmyate yasya gāḍham | 6, 50 15 1
kṣīṇo 'nnadviṭ kāsate yaśca hikkī tau dvāvantyau varjayeddhikkamānau || 6, 50 15 2
prāṇāyāmodvejanatrāsanāni sūcītodaiḥ saṁbhramaścātra śastaḥ | 6, 50 16 1
yaṣṭyāhvaṁ vā mākṣikeṇāvapīḍe pippalyo vā śarkarācūrṇayuktāḥ || 6, 50 16 2
sarpiḥ koṣṇaṁ kṣīramikṣo raso vā nātikṣīṇe chardanaṁ śāntihetoḥ | 6, 50 17 1
nārīpayaḥpiṣṭamaśuklacandanaṁ ghṛtaṁ sukhoṣṇaṁ ca sasaindhavaṁ tathā || 6, 50 17 2
cūrṇīkṛtaṁ saindhavamambhasāthavā nihanti hikkāṁ ca hitaṁ ca nasyataḥ | 6, 50 18 1
yuñjyāddhūmaṁ śālaniryāsajātaṁ naipālaṁ vā goviṣāṇodbhavaṁ vā || 6, 50 18 2
sarpiḥ snigdhaiścarmavālaiḥ kṛtaṁ vā hikkāsthāne svedanaṁ cāpi kāryam | 6, 50 19 1
kṣaudropetaṁ gairikaṁ kāñcanāhvaṁ lihyādbhasma grāmyasattvāsthijaṁ vā || 6, 50 19 2
tadvacchvāvinmeṣagośalyakānāṁ romāṇyantardhūmadagdhāni cātra | 6, 50 20 1
madhvājyāktaṁ barhipatraprasūtamevaṁ bhasmaudumbaraṁ tailvakaṁ vā || 6, 50 20 2
svarjikṣāraṁ bījapūrādrasena kṣaudropetaṁ hanti līḍhvāśu hikkām | 6, 50 21 1
sarpiḥsnigdhā ghnanti hikkāṁ yavāgvaḥ koṣṇagrāsāḥ pāyaso vā sukhoṣṇaḥ || 6, 50 21 2
śuṇṭhītoye sādhitaṁ kṣīramājaṁ tadvat pītaṁ śarkarāsaṁyutaṁ vā | 6, 50 22 1
ā tṛpter vā sevyamānaṁ nihanyād ghrātaṁ hikkāmāśu mūtraṁ tvajāvyoḥ || 6, 50 22 2
sapūtikīṭaṁ laśunogragandhāhiṅgvabjam ācūrṇya subhāvitaṁ tat | 6, 50 23 1
kṣaudraṁ sitāṁ vāraṇakeśaraṁ ca pibedrasenekṣumadhūkajena || 6, 50 23 2
pibet palaṁ vā lavaṇottamasya dvābhyāṁ palābhyāṁ haviṣaḥ samagram | 6, 50 24 1
harītakīṁ koṣṇajalānupānāṁ pibedghṛtaṁ kṣāramadhūpapannam || 6, 50 24 2
rasaṁ kapitthānmadhupippalībhyāṁ śuktipramāṇaṁ prapibet sukhāya || 6, 50 25 1
kṛṣṇāṁ sitāṁ cāmalakaṁ ca līḍhaṁ saśṛṅgaveraṁ madhunāthavāpi | 6, 50 26 1
kolāsthimajjāñjanalājacūrṇaṁ hikkā nihanyānmadhunāvalīḍham || 6, 50 26 2
pāṭalāyāḥ phalaṁ puṣpaṁ gairikaṁ kaṭurohiṇī | 6, 50 27 1
kharjūramadhyaṁ māgadhyaḥ kāśīśaṁ dadhināma ca || 6, 50 27 2
catvāra ete yogāḥ syuḥ pratipādapradarśitāḥ | 6, 50 28 1
madhudvitīyāḥ kartavyāste hikkāsu vijānatā || 6, 50 28 2
kapotapārāvatalāvaśakaśvadaṁṣṭragodhāvṛṣadaṁśajān rasān | 6, 50 29 1
pibet phalāmlānahimān sasaindhavān snigdhāṁstathaivarṣyamṛgadvijodbhavān || 6, 50 29 2
virecanaṁ pathyatamaṁ sasaindhavaṁ ghṛtaṁ sukhoṣṇaṁ ca sitopalāyutam | 6, 50 30 1
sadāgatāvūrdhvagate 'nuvāsanaṁ vadanti kecicca hitāya hikkinām || 6, 50 30 2
athātaḥ śvāsapratiṣedhaṁ vyākhyāsyāmaḥ || 6, 51 1 0
yathovāca bhagavān dhanvantariḥ || 6, 51 2 0
yaireva kāraṇair hikkā bahubhiḥ sampravartate | 6, 51 3 1
taireva kāraṇaiḥ śvāso ghoro bhavati dehinām || 6, 51 3 2
vihāya prakṛtiṁ vāyuḥ prāṇo 'tha kaphasaṁyutaḥ | 6, 51 4 1
śvāsayatyūrdhvago bhūtvā taṁ śvāsaṁ paricakṣate || 6, 51 4 2
kṣudrakastamakaśchinno mahānūrdhvaśca pañcadhā | 6, 51 5 1
bhidyate sa mahāvyādhiḥ śvāsa eko viśeṣataḥ || 6, 51 5 2
prāgrūpaṁ tasya hṛtpīḍā bhaktadveṣo 'ratiḥ parā | 6, 51 6 1
ānāhaḥ pārśvayoḥ śūlaṁ vairasyaṁ vadanasya ca || 6, 51 6 2
kiṁcidārabhamāṇasya yasya śvāsaḥ pravartate | 6, 51 7 1
niṣaṇṇasyaiti śāntiṁ ca sa kṣudra iti saṁjñitaḥ || 6, 51 7 2
tṛṭsvedavamathuprāyaḥ kaṇṭhaghurghurikānvitaḥ | 6, 51 8 1
viśeṣāddurdine tāmyecchvāsaḥ sa tamako mataḥ || 6, 51 8 2
ghoṣeṇa mahatāviṣṭaḥ sakāsaḥ sakapho naraḥ | 6, 51 9 1
yaḥ śvasityabalo 'nnadviṭ suptastamakapīḍitaḥ || 6, 51 9 2
sa śāmyati kaphe hīne svapataśca vivardhate | 6, 51 10 1
mūrcchājvarābhibhūtasya jñeyaḥ pratamakastu saḥ || 6, 51 10 2
ādhmāto dahyamānena bastinā sarujaṁ naraḥ | 6, 51 11 1
sarvaprāṇena vicchinnaṁ śvasyācchinnaṁ tamādiśet || 6, 51 11 2
niḥsaṁjñaḥ pārśvaśūlārtaḥ śuṣkakaṇṭho 'tighoṣavān | 6, 51 12 1
saṁrabdhanetrastvāyamya yaḥ śvasyāt sa mahān smṛtaḥ || 6, 51 12 2
marmasvāyamyamāneṣu śvasanmūḍho muhuśca yaḥ | 6, 51 13 1
ūrdhvaprekṣī hataravastamūrdhvaśvāsamādiśet || 6, 51 13 2
kṣudraḥ sādhyatamasteṣāṁ tamakaḥ kṛcchra ucyate | 6, 51 14 1
trayaḥ śvāsā na sidhyanti tamako durbalasya ca || 6, 51 14 2
snehavastiṁ vinā kecidūrdhvaṁ cādhaśca śodhanam | 6, 51 15 1
mṛdu prāṇavatāṁ śreṣṭhaṁ śvāsināmādiśanti hi || 6, 51 15 2
śvāse kāse ca hikkāyāṁ hṛdroge cāpi pūjitam | 6, 51 16 1
ghṛtaṁ purāṇaṁ saṁsiddhamabhayāviḍarāmaṭhaiḥ || 6, 51 16 2
sauvarcalābhayābilvaiḥ saṁskṛtaṁ vānavaṁ ghṛtam | 6, 51 17 1
pippalyādipratīvāpaṁ siddhaṁ vā prathame gaṇe || 6, 51 17 2
sapañcalavaṇaṁ sarpiḥ śvāsakāsau vyapohati | 6, 51 18 1
hiṁsrāviḍaṅgapūtīkatriphalāvyoṣacitrakaiḥ || 6, 51 18 2
dvikṣīraṁ sādhitaṁ sarpiścaturguṇajalāplutam | 6, 51 19 1
kolamātraiḥ pibettaddhi śvāsakāsau vyapohati || 6, 51 19 2
arśāṁsyarocakaṁ gulmaṁ śakṛdbhedaṁ kṣayaṁ tathā | 6, 51 20 1
kṛtsne vṛṣakaṣāye vā pacet sarpiścaturguṇe || 6, 51 20 2
tanmūlakusumāvāpaṁ śītaṁ kṣaudreṇa yojayet | 6, 51 21 1
śṛṅgīmadhūlikābhārgīśuṇṭhītārkṣyasitāmbudaiḥ || 6, 51 21 2
saharidraiḥ sayaṣṭyāhvaiḥ samairāvāpya yogataḥ | 6, 51 22 1
ghṛtaprasthaṁ paceddhīmān śītatoye caturguṇe || 6, 51 22 2
śvāsaṁ kāsaṁ tathā hikkāṁ sarpiretanniyacchati | 6, 51 23 1
suvahā kālikā bhārgī śukākhyā naiculaṁ phalam || 6, 51 23 2
kākādanī śṛṅgaveraṁ varṣābhūr bṛhatīdvayam | 6, 51 24 1
kolamātrair ghṛtaprasthaṁ pacedebhir jaladvikam || 6, 51 24 2
kaṭūṣṇaṁ pītametaddhi śvāsāmayavināśanam | 6, 51 25 1
sauvarcalayavakṣārakaṭukāvyoṣacitrakaiḥ || 6, 51 25 2
vacābhayāviḍaṅgaiśca sādhitaṁ śvāsaśāntaye | 6, 51 26 1
gopavallyudake siddhaṁ syādanyaddviguṇe ghṛtam || 6, 51 26 2
pañcaitāni havīṁṣyāhurbhiṣajaḥ śvāsakāsayoḥ | 6, 51 27 1
tālīśatāmalakyugrājīvantīkuṣṭhasaindhavaiḥ || 6, 51 27 2
bilvapuṣkarabhūtīkasauvarcalakaṇāgnibhiḥ | 6, 51 28 1
pathyātejovatīyuktaiḥ sarpirjalacaturguṇam || 6, 51 28 2
hiṅgupādayutaṁ siddhaṁ sarvaśvāsaharaṁ param | 6, 51 29 1
vāsāghṛtaṁ ṣaṭpalaṁ vā ghṛtaṁ cātra hitaṁ bhavet || 6, 51 29 2
tailaṁ daśaguṇe siddhaṁ bhṛṅgarājarase śubhe | 6, 51 30 1
sevyamānaṁ yathānyāyaṁ śvāsakāsau vyapohati || 6, 51 30 2
phalāmlā viṣkirarasāḥ snigdhāḥ pravyaktasaindhavāḥ | 6, 51 31 1
eṇādīnāṁ śirobhir vā kaulatthā vā susaṁskṛtāḥ || 6, 51 31 2
hanyuḥ śvāsaṁ ca kāsaṁ ca saṁskṛtāni payāṁsi ca | 6, 51 32 1
timirasya ca bījāni karkaṭākhyā ca cūrṇitā || 6, 51 32 2
durālabhātha pippalyaḥ kaṭukākhyā harītakī | 6, 51 33 1
śvāvinmayūraromāṇi kolā māgadhikākaṇāḥ || 6, 51 33 2
bhārgītvak śṛṅgaveraṁ ca śarkarā śallakāṅgajam | 6, 51 34 1
nṛttakauṇḍakabījāni cūrṇitāni tu kevalam || 6, 51 34 2
pañca ślokārdhikāstvete lehā ye samyagīritāḥ | 6, 51 35 1
sarpirmadhubhyāṁ te lehyāḥ kāsaśvāsārditair naraiḥ || 6, 51 35 2
saptacchadasya puṣpāṇi pippalīścāpi mastunā | 6, 51 36 1
pibet saṁcūrṇya madhunā dhānāścāpyatha bhakṣayet || 6, 51 36 2
arkāṅkurair bhāvitānāṁ yavānāṁ sādhvanekaśaḥ | 6, 51 37 1
tarpaṇaṁ vā pibedeṣāṁ sakṣaudraṁ śvāsapīḍitaḥ || 6, 51 37 2
śirīṣakadalīkundapuṣpaṁ māgadhikāyutam | 6, 51 38 1
taṇḍulāmbuyutaṁ pītvā jayecchvāsān aśeṣataḥ || 6, 51 38 2
kolamajjāṁ tālamūlamṛṣyacarmamasīm api | 6, 51 39 1
lihyāt kṣaudreṇa bhārgīṁ vā sarpirmadhusamāyutām || 6, 51 39 2
nīcaiḥ kadambabījaṁ vā sakṣaudraṁ taṇḍulāmbunā | 6, 51 40 1
drākṣāṁ harītakīṁ kṛṣṇāṁ karkaṭākhyāṁ durālabhām || 6, 51 40 2
sarpirmadhubhyāṁ vilihan hanti śvāsān sudāruṇān | 6, 51 41 1
haridrāṁ maricaṁ drākṣāṁ guḍaṁ rāsnāṁ kaṇāṁ śaṭīm || 6, 51 41 2
lihyāttailena tulyāni śvāsārto hitabhojanaḥ | 6, 51 42 1
gavāṁ purīṣasvarasaṁ madhusarpiḥ kaṇāyutam || 6, 51 42 2
lihyācchvāseṣu kāseṣu vājināṁ vā śakṛdrasam | 6, 51 43 1
pāṇḍurogeṣu śotheṣu ye yogāḥ saṁprakīrtitāḥ || 6, 51 43 2
śvāsakāsāpahāste 'pi kāsaghnā ye ca kīrtitāḥ | 6, 51 44 1
bhārgītvak tryūṣaṇaṁ tailaṁ haridrāṁ kaṭurohiṇīm || 6, 51 44 2
pippalīṁ maricaṁ caṇḍāṁ gośakṛdrasam eva ca | 6, 51 45 1
talakoṭasya bījeṣu pacedutkārikāṁ śubhām || 6, 51 45 2
sevyamānā nihantyeṣā śvāsānāśu sudustarān | 6, 51 46 1
purāṇasarpiḥ pippalyaḥ kaulatthā jāṅgalā rasāḥ || 6, 51 46 2
surā sauvīrakaṁ hiṅgu mātuluṅgaraso madhu | 6, 51 47 1
drākṣāmalakabilvāni śastāni śvāsihikkinām || 6, 51 47 2
śvāsahikkāparigataṁ snigdhaiḥ svedairupācaret | 6, 51 48 1
āktaṁ lavaṇatailābhyāṁ tairasya grathitaḥ kaphaḥ || 6, 51 48 2
khastho vilayanaṁ yāti mārutaśca praśāmyati | 6, 51 49 1
svinnaṁ jñātvā tataścaiva bhojayitvā rasaudanam || 6, 51 49 2
vātaśleṣmavibandhe vā bhiṣag dhūmaṁ prayojayet | 6, 51 50 1
manaḥśilādevadāruharidrāchadanāmiṣaiḥ || 6, 51 50 2
lākṣorubūkamūlaiśca kṛtvā vartīrvidhānataḥ | 6, 51 51 1
sarpiryavamadhūcchiṣṭaśālaniryāsajaṁ tathā || 6, 51 51 2
śṛṅgavālakhurasnāyutvak samastaṁ gavām api | 6, 51 52 1
turuṣkaśallakīnāṁ ca gugguloḥ padmakasya ca || 6, 51 52 2
ete sarve sasarpiṣkā dhūmāḥ kāryā vijānatā | 6, 51 53 1
balīyasi kaphagraste vamanaṁ savirecanam || 6, 51 53 2
durbale caiva rūkṣe ca tarpaṇaṁ hitam ucyate | 6, 51 54 1
jāṅgalorabhrajair māṁsairānūpair vā susaṁskṛtaiḥ || 6, 51 54 2
nidigdhikāṁ cāmalakapramāṇāṁ hiṅgvardhayuktāṁ madhunā suyuktām | 6, 51 55 1
lihannaraḥ śvāsanipīḍito hi śvāsaṁ jayatyeva balāttryaheṇa || 6, 51 55 2
yathāgniriddhaḥ pavanānuviddho vajraṁ yathā vā surarājamuktam | 6, 51 56 1
rogāstathaite khalu durnivārāḥ śvāsaśca kāsaśca vilambikā ca || 6, 51 56 2
athātaḥ kāsapratiṣedhamadhyāyaṁ vyākhyāsyāmaḥ || 6, 52 1 0
yathovāca bhagavān dhanvantariḥ || 6, 52 2 0
uktā ye hetavo nṝṇāṁ rogayoḥ śvāsahikkayoḥ | 6, 52 3 1
kāsasyāpi ca vijñeyāsta evotpattihetavaḥ || 6, 52 3 2
dhūmopaghātādrajasastathaiva vyāyāmarūkṣānnaniṣevaṇācca | 6, 52 4 1
vimārgagatvād api bhojanasya vegāvarodhāt kṣavathostathaiva || 6, 52 4 2
prāṇo hyudānānugataḥ praduṣṭaḥ saṁbhinnakāṁsyasvanatulyaghoṣaḥ | 6, 52 5 1
nireti vaktrāt sahasā sadoṣaḥ kāsaḥ sa vidvadbhirudāhṛtastu || 6, 52 5 2
sa vātapittaprabhavaḥ kaphācca kṣatāttathānyaḥ kṣayajo 'paraśca | 6, 52 6 1
pañcaprakāraḥ kathito bhiṣagbhir vivardhito yakṣmavikārakṛt syāt || 6, 52 6 2
bhaviṣyatastasya tu kaṇṭhakaṇḍūrbhojyoparodho galatālulepaḥ | 6, 52 7 1
svaśabdavaiṣamyamarocako 'gnisādaśca liṅgāni bhavantyamūni || 6, 52 7 2
hṛcchaṅkhamūrdhodarapārśvaśūlī kṣāmānanaḥ kṣīṇabalasvaraujāḥ | 6, 52 8 1
prasaktam antaḥkapham īraṇena kāsettu śuṣkaṁ svarabhedayuktaḥ || 6, 52 8 2
urovidāhajvaravaktraśoṣairabhyarditastiktamukhastṛṣārtaḥ | 6, 52 9 1
pittena pītāni vamet kaṭūni kāset sa pāṇḍuḥ paridahyamānaḥ || 6, 52 9 2
pralipyamānena mukhena sīdan śirorujārtaḥ kaphapūrṇadehaḥ | 6, 52 10 1
abhaktaruggauravasādayuktaḥ kāseta nā sāndrakaphaṁ kaphena || 6, 52 10 2
vakṣo 'timātraṁ vihataṁ tu yasya vyāyāmabhārādhyayanābhighātaiḥ | 6, 52 11 1
viśliṣṭavakṣāḥ sa naraḥ saraktaṁ ṣṭhīvatyabhīkṣṇaṁ kṣatajaṁ tamāhuḥ || 6, 52 11 2
sa gātraśūlajvaradāhamohān prāṇakṣayaṁ copalabheta kāsī | 6, 52 12 1
śuṣyan viniṣṭhīvati durbalastu prakṣīṇamāṁso rudhiraṁ sapūyam || 6, 52 12 2
sasarvaliṅgaṁ bhṛśaduścikitsyaṁ cikitsitajñāḥ kṣayajaṁ vadanti | 6, 52 13 1
vṛddhatvamāsādya bhavettu yo vai yāpyaṁ tamāhurbhiṣajastu kāsam || 6, 52 13 2
śṛṅgīvacākaṭphalakattṛṇābdadhānyābhayābhārgyamarāhvaviśvam | 6, 52 14 1
uṣṇāmbunā hiṅguyutaṁ tu pītvā baddhāsyamapyāśu jahāti kāsam || 6, 52 14 2
phalatrikavyoṣaviḍaṅgaśṛṅgīrāsnāvacāpadmakadevakāṣṭhaiḥ | 6, 52 15 1
lehaḥ samaiḥ kṣaudrasitāghṛtāktaḥ kāsaṁ nihanyādacirādudīrṇam || 6, 52 15 2
pathyāṁ sitāmāmalakāni lājāṁ samāgadhīṁ cāpi vicūrṇya śuṇṭhīm | 6, 52 16 1
sarpirmadhubhyāṁ vilihīta kāsī sasaindhavāṁ voṣṇajalena kṛṣṇām || 6, 52 16 2
khādedguḍaṁ nāgarapippalībhyāṁ drākṣāṁ ca sarpirmadhunāvalihyāt | 6, 52 17 1
drākṣāṁ sitāṁ māgadhikāṁ ca tulyāṁ saśṛṅgaveraṁ madhukaṁ tugāṁ ca || 6, 52 17 2
lihyādghṛtakṣaudrayutāṁ samāṁśāṁ sitopalāṁ vā maricāṁśayuktām | 6, 52 18 1
dhātrīkaṇāviśvasitopalāśca saṁcūrṇya maṇḍena pibecca dadhnaḥ || 6, 52 18 2
hareṇukāṁ māgadhikāṁ ca tulyāṁ dadhnā pibet kāsagadābhibhūtaḥ | 6, 52 19 1
ubhe haridre suradāruśuṇṭhīṁ gāyatrisāraṁ ca pibet samāṁśam || 6, 52 19 2
bastasya mūtreṇa sukhāmbunā vā dantīṁ dravantīṁ ca satilvakākhyām | 6, 52 20 1
bhṛṣṭāni sarpīṁṣyatha bādarāṇi khādet palāśāni sasaindhavāni || 6, 52 20 2
kolapramāṇaṁ prapibeddhi hiṅgu sauvīrakeṇāmlarasena vāpi | 6, 52 21 1
kṣaudreṇa lihyānmaricāni vāpi bhārgīvacāhiṅgukṛtā ca vartiḥ || 6, 52 21 2
dhūme praśastā ghṛtasamprayuktā veṇutvagelālavaṇaiḥ kṛtā vā | 6, 52 22 1
musteṅgudītvaṅmadhukāhvamāṁsīmanaḥśilālaiś chagalāmbupiṣṭaiḥ || 6, 52 22 2
vidhāya vartīśca payo 'nupānaṁ dhūmaṁ pibedvātabalāsakāsī | 6, 52 23 1
pibecca sīdhuṁ maricānvitaṁ vā tenāśu kāsaṁ jayati prasahya || 6, 52 23 2
drākṣāmbumañjiṣṭhapurāhvayābhiḥ kṣīraṁ śṛtaṁ mākṣikasamprayuktam | 6, 52 24 1
nidigdhikānāgarapippalībhiḥ khādecca mudgānmadhunā susiddhān || 6, 52 24 2
utkārikāṁ sarpiṣi nāgarāḍhyāṁ paktvā samūlaistruṭikolapatraiḥ | 6, 52 25 1
ebhir niṣeveta kṛtāṁ ca peyāṁ tanvīṁ suśītāṁ madhunā vimiśrām || 6, 52 25 2
yat plīhni sarpirvihitaṁ ṣaḍaṅgaṁ tadvātakāsaṁ jayati prasahya | 6, 52 26 1
vidārigandhādikṛtaṁ ghṛtaṁ vā rasena vā vāsakajena pakvam || 6, 52 26 2
virecanaṁ snaihikamatra coktamāsthāpanaṁ cāpyanuvāsanaṁ ca | 6, 52 27 1
dhūmaṁ pibet snaihikamapramattaḥ pibet sukhoṣṇaṁ ghṛtam eva cātra || 6, 52 27 2
hitā yavāgvaśca raseṣu siddhāḥ payāṁsi lehāḥ saghṛtāstathaiva | 6, 52 28 1
pracchardanaṁ kāyaśirovirekāstathaiva dhūmāḥ kavalagrahāśca || 6, 52 28 2
uṣṇāśca lehāḥ kaṭukā nihanyuḥ kaphaṁ viśeṣeṇa viśoṣaṇaṁ ca | 6, 52 29 1
kaṭutrikaṁ cāpi vadanti pathyaṁ ghṛtaṁ kṛmighnasvarase vipakvam || 6, 52 29 2
nirguṇḍipatrasvarase ca pakvaṁ sarpiḥ kaphotthaṁ vinihanti kāsam | 6, 52 30 1
pāṭhāviḍavyoṣaviḍaṅgasindhutrikaṇṭarāsnāhutabhugbalābhiḥ || 6, 52 30 2
śṛṅgīvacāmbhodharadevadārudurālabhābhārgyabhayāśaṭībhiḥ | 6, 52 31 1
samyagvipakvaṁ dviguṇena sarpirnidigdhikāyāḥ svarasena caitat || 6, 52 31 2
śvāsāgnisādasvarabhedabhinnānnihantyudīrṇānapi pañca kāsān | 6, 52 32 1
vidārigandhotpalasārivādīn niṣkvāthya vargaṁ madhuraṁ ca kṛtsnam || 6, 52 32 2
ghṛtaṁ pacedikṣurasāmbudugdhaiḥ kākolivarge ca saśarkaraṁ tat | 6, 52 33 1
prātaḥ pibet pittakṛte ca kāse ratiprasūte kṣataje ca kāse || 6, 52 33 2
kharjūrabhārgīmagadhāpriyālamadhūlikailāmalakaiḥ samāṁśaiḥ | 6, 52 34 1
cūrṇaṁ sitākṣaudraghṛtapragāḍhaṁ trīn hanti kāsānupayujyamānam || 6, 52 34 2
raktāharidrāñjanavahnipāṭhāmūrvopakulyā vilihet samāṁśāḥ | 6, 52 35 1
kṣaudreṇa kāse kṣataje kṣayotthe pibedghṛtaṁ cekṣurase vipakvam || 6, 52 35 2
cūrṇaṁ pibedāmalakasya vāpi kṣīreṇa pakvaṁ saghṛtaṁ hitāśī | 6, 52 36 1
cūrṇāni godhūmayavodbhavāni kākolivargaśca kṛtaḥ susūkṣmaḥ || 6, 52 36 2
kāseṣu peyastriṣu kāsavadbhiḥ kṣīreṇa sakṣaudraghṛtena vāpi | 6, 52 37 1
guḍodakaṁ vā kvathitaṁ pibeddhi kṣaudreṇa śītaṁ maricopadaṁśam || 6, 52 37 2
prasthatrayeṇāmalakīrasasya śuddhasya dattvārdhatulāṁ guḍasya | 6, 52 38 1
cūrṇīkṛtair granthikacavyajīravyoṣebhakṛṣṇāhapuṣājamodaiḥ || 6, 52 38 2
viḍaṅgasindhutriphalāyavānīpāṭhāgnidhānyaiśca picupramāṇaiḥ | 6, 52 39 1
dattvā trivṛccūrṇapalāni cāṣṭāvaṣṭau ca tailasya pacedyathāvat || 6, 52 39 2
taṁ bhakṣayedakṣaphalapramāṇaṁ yatheṣṭaceṣṭastrisugandhiyuktam | 6, 52 40 1
anena sarve grahaṇīvikārāḥ saśvāsakāsasvarabhedaśothāḥ || 6, 52 40 2
śāmyanti cāyaṁ ciramantaragnerhatasya puṁstvasya ca vṛddhihetuḥ | 6, 52 41 1
strīṇāṁ ca vandhyāmayanāśanaḥ syāt kalyāṇako nāma guḍaḥ pratītaḥ || 6, 52 41 2
dvipañcamūlebhakaṇātmaguptābhārgīśaṭīpuṣkaramūlaviśvān | 6, 52 42 1
pāṭhāmṛtāgranthikaśaṅkhapuṣpīrāsnāgnyapāmārgabalāyavāsān || 6, 52 42 2
dvipālikān nyasya yavāḍhakaṁ ca harītakīnāṁ ca śataṁ gurūṇām | 6, 52 43 1
droṇe jalasyāḍhakasaṁyute ca kvāthe kṛte pūtacaturthabhāge || 6, 52 43 2
pacettulāṁ śuddhaguḍasya dattvā pṛthak ca tailāt kuḍavaṁ ghṛtācca | 6, 52 44 1
cūrṇaṁ ca tāvanmagadhodbhavāyā deyaṁ ca tasminmadhu siddhaśīte || 6, 52 44 2
rasāyanāt karṣamato vilihyāddve cābhaye nityamathāśu hanyāt | 6, 52 45 1
tadrājayakṣmagrahaṇīpradoṣaśophāgnimāndyasvarabhedakāsān || 6, 52 45 2
pāṇḍvāmayaśvāsaśirovikārān hṛdrogahikkāviṣamajvarāṁśca | 6, 52 46 1
medhābalotsāhamatipradaṁ ca cakāra caitadbhagavānagastyaḥ || 6, 52 46 2
kulīraśuktīcaṭakaiṇalāvānniṣkvāthya vargaṁ madhuraṁ ca kṛtsnam | 6, 52 47 1
pacedghṛtaṁ tattu niṣevyamāṇaṁ hanyāt kṣatotthaṁ kṣayajaṁ ca kāsam | 6, 52 47 2
śatāvarīnāgabalāvipakvaṁ ghṛtaṁ vidheyaṁ ca hitāya kāsinām || 6, 52 47 3
athātaḥ svarabhedapratiṣedham adhyāyaṁ vyākhyāsyāmaḥ || 6, 53 1 0
yathovāca bhagavān dhanvantariḥ || 6, 53 2 0
atyuccabhāṣaṇaviṣādhyayanātigītaśītādibhiḥ prakupitāḥ pavanādayastu | 6, 53 3 1
srotaḥsu te svaravaheṣu gatāḥ pratiṣṭhāṁ hanyuḥ svaraṁ bhavati cāpi hi ṣaḍvidhaḥ saḥ || 6, 53 3 2
vātena kṛṣṇanayanānanamūtravarcā bhinnaṁ śanair vadati gadgadavat svaraṁ ca | 6, 53 4 1
pittena pītavadanākṣipurīṣamūtro brūyādgalena paridāhasamanvitena || 6, 53 4 2
kṛcchrāt kaphena satataṁ kapharuddhakaṇṭho mandaṁ śanair vadati cāpi divā viśeṣaḥ | 6, 53 5 1
sarvātmake bhavati sarvavikārasaṁpadavyaktatā ca vacasastamasādhyamāhuḥ || 6, 53 5 2
dhūpyeta vāk kṣayakṛte kṣayamāpnuyācca vāgeṣa cāpi hatavāk parivarjanīyaḥ | 6, 53 6 1
antargalaṁ svaramalakṣyapadaṁ cireṇa medaścayādvadati digdhagalauṣṭhatāluḥ || 6, 53 6 2
kṣīṇasya vṛddhasya kṛśasya cāpi cirotthito yaśca sahopajātaḥ | 6, 53 7 1
medasvinaḥ sarvasamudbhavaśca svarāmayo yo na sa siddhimeti || 6, 53 7 2
snigdhān svarāturanarānapakṛṣṭadoṣān nyāyena tān vamanarecanabastibhiśca | 6, 53 8 1
nasyāvapīḍamukhadhāvanadhūmalehaiḥ sampādayecca vividhaiḥ kavalagrahaiśca || 6, 53 8 2
yaḥ śvāsakāsavidhirādita eva coktastaṁ cāpyaśeṣamavatārayituṁ yateta | 6, 53 9 1
vaiśeṣikaṁ ca vidhimūrdhvamato vadāmi taṁ vai svarāturahitaṁ nikhilaṁ nibodha || 6, 53 9 2
svaropaghāte 'nilaje bhuktopari ghṛtaṁ pibet | 6, 53 10 1
kāsamardakavārtākamārkavasvarase śṛtam || 6, 53 10 2
pītaṁ ghṛtaṁ hantyanilaṁ siddhamārtagale rase | 6, 53 11 1
yavakṣārājamodābhyāṁ citrakāmalakeṣu vā || 6, 53 11 2
devadārvagnikābhyāṁ vā siddham ājaṁ samākṣikam | 6, 53 12 1
sukhodakānupāno vā sasarpiṣko guḍaudanaḥ || 6, 53 12 2
kṣīrānupānaṁ pitte tu pibet sarpiratandritaḥ | 6, 53 13 1
aśnīyācca sasarpiṣkaṁ yaṣṭīmadhukapāyasam || 6, 53 13 2
lihyānmadhurakāṇāṁ vā cūrṇaṁ madhughṛtāplutam | 6, 53 14 1
śatāvarīcūrṇayogaṁ balācūrṇamathāpi vā || 6, 53 14 2
pibet kaṭūni mūtreṇa kaphaje svarasaṁkṣaye | 6, 53 15 1
lihyādvā madhutailābhyāṁ bhuktvā khādet kaṭūni vā || 6, 53 15 2
svaropaghāte medoje kaphavadvidhiriṣyate | 6, 53 16 1
sarvaje kṣayaje cāpi pratyākhyāyācaret kriyām || 6, 53 16 2
śarkarāmadhumiśrāṇi śṛtāni madhuraiḥ saha | 6, 53 17 1
pibet payāṁsi yasyoccair vadato 'bhihataḥ svaraḥ || 6, 53 17 2
athātaḥ kṛmirogapratiṣedhamadhyāyaṁ vyākhyāsyāmaḥ || 6, 54 1 1
yathovāca bhagavān dhanvantariḥ || 6, 54 2 1
ajīrṇādhyaśanāsātmyaviruddhamalināśanaiḥ | 6, 54 3 1
avyāyāmadivāsvapnagurvatisnigdhaśītalaiḥ || 6, 54 3 2
māṣapiṣṭānnavidalabisaśālūkaśerukaiḥ | 6, 54 4 1
parṇaśākasurāśuktadadhikṣīraguḍekṣubhiḥ || 6, 54 4 2
palalānūpapiśitapiṇyākapṛthukādibhiḥ | 6, 54 5 1
svādvamladravapānaiśca śleṣmā pittaṁ ca kupyati || 6, 54 5 2
kṛmīn bahuvidhākārān karoti vividhāśrayān | 6, 54 6 1
āmapakvāśaye teṣāṁ kaphaviḍjanmanāṁ punaḥ | 6, 54 6 2
dhamanyāṁ raktajānāṁ ca prasavaḥ prāyaśaḥ smṛtaḥ || 6, 54 6 3
viṁśateḥ kṛmijātīnāṁ trividhaḥ saṁbhavaḥ smṛtaḥ | 6, 54 7 1
purīṣakapharaktāni tāsāṁ vakṣyāmi vistaram || 6, 54 7 2
ajavā vijavāḥ kipyāścipyā gaṇḍūpadāstathā | 6, 54 8 1
cūravo dvimukhāścaiva jñeyāḥ sapta purīṣajāḥ || 6, 54 8 2
śvetāḥ sūkṣmāstudantyete gudaṁ pratisaranti ca | 6, 54 9 1
teṣāmevāpare pucchaiḥ pṛthavaśca bhavanti hi || 6, 54 9 2
śūlāgnimāndyapāṇḍutvaviṣṭambhabalasaṁkṣayāḥ | 6, 54 10 1
prasekārucihṛdrogaviḍbhedāstu purīṣajaiḥ || 6, 54 10 2
raktā gaṇḍūpadā dīrghā gudakaṇḍūnipātinaḥ | 6, 54 11 1
śūlāṭopaśakṛdbhedapaktināśakarāśca te || 6, 54 11 2
darbhapuṣpā mahāpuṣpāḥ pralūnāścipiṭāstathā | 6, 54 12 1
pipīlikā dāruṇāśca kaphakopasamudbhavāḥ || 6, 54 12 2
romaśā romamūrdhānaḥ sapucchāḥ śyāvamaṇḍalāḥ | 6, 54 13 1
rūḍhadhānyāṅkurākārāḥ śuklāste tanavastathā || 6, 54 13 2
majjādā netraleḍhāras tāluśrotrabhujastathā | 6, 54 14 1
śirohṛdrogavamathupratiśyāyakarāśca te || 6, 54 14 2
keśaromanakhādāśca dantādāḥ kikkiśāstathā | 6, 54 15 1
kuṣṭhajāḥ saparīsarpā jñeyāḥ śoṇitasaṁbhavāḥ || 6, 54 15 2
te saraktāśca kṛṣṇāśca snigdhāśca pṛthavastathā | 6, 54 16 1
raktādhiṣṭhānajān prāyo vikārān janayanti te || 6, 54 16 2
māṣapiṣṭānnavidalaparṇaśākaiḥ purīṣajāḥ | 6, 54 17 1
māṁsamāṣaguḍakṣīradadhitailaiḥ kaphodbhavāḥ || 6, 54 17 2
viruddhājīrṇaśākādyaiḥ śoṇitotthā bhavanti hi | 6, 54 18 1
jvaro vivarṇatā śūlaṁ hṛdrogaḥ sadanaṁ bhramaḥ || 6, 54 18 2
bhaktadveṣo 'tisāraśca saṁjātakṛmilakṣaṇam | 6, 54 19 1
dṛśyāstrayodaśādyāstu kṛmīṇāṁ parikīrtitāḥ || 6, 54 19 2
keśādādyās tvadṛśyāste dvāvādyau parivarjayet | 6, 54 20 1
eṣāmanyatamaṁ jñātvā jighāṁsuḥ snigdhamāturam || 6, 54 20 2
surasādivipakvena sarpiṣā vāntamāditaḥ | 6, 54 21 1
virecayettīkṣṇatarair yogairāsthāpayecca tam || 6, 54 21 2
yavakolakulatthānāṁ surasādergaṇasya ca | 6, 54 22 1
viḍaṅgasnehayuktena kvāthena lavaṇena ca || 6, 54 22 2
pratyāgate nirūhe tu naraṁ snātaṁ sukhāmbunā | 6, 54 23 1
yuñjyāt kṛmighnairaśanaistataḥ śīghraṁ bhiṣagvaraḥ || 6, 54 23 2
snehenoktena cainaṁ tu yojayet snehabastinā | 6, 54 24 1
tataḥ śirīṣakiṇihīrasaṁ kṣaudrayutaṁ pibet || 6, 54 24 2
kevūkasvarasaṁ vāpi pūrvavattīkṣṇabhojanaḥ | 6, 54 25 1
palāśabījasvarasaṁ kalkaṁ vā taṇḍulāmbunā || 6, 54 25 2
pāribhadrakapatrāṇāṁ kṣaudreṇa svarasaṁ pibet | 6, 54 26 1
pattūrasvarasaṁ vāpi pibedvā surasādijam || 6, 54 26 2
lihyādaśvaśakṛccūrṇaṁ vaiḍaṅgaṁ vā samākṣikam | 6, 54 27 1
patrair mūṣikaparṇyā vā supiṣṭaiḥ piṣṭamiśritaiḥ || 6, 54 27 2
khādet pūpalikāḥ pakvā dhānyāmlaṁ ca pibedanu | 6, 54 28 1
surasādigaṇe pakvaṁ tailaṁ vā pānamiṣyate || 6, 54 28 2
viḍaṅgacūrṇayuktair vā piṣṭair bhakṣyāṁstu kārayet | 6, 54 29 1
tatkaṣāyaprapītānāṁ tilānāṁ sneham eva vā || 6, 54 29 2
śvāvidhaḥ śakṛtaścūrṇaṁ saptakṛtvaḥ subhāvitam | 6, 54 30 1
viḍaṅgānāṁ kaṣāyeṇa traiphalena tathaiva ca || 6, 54 30 2
kṣaudreṇa līḍhvānupibedrasamāmalakodbhavam | 6, 54 31 1
akṣābhayārasaṁ vāpi vidhireṣo 'yasām api || 6, 54 31 2
pūtīkasvarasaṁ vāpi pibedvā madhunā saha | 6, 54 32 1
pibedvā pippalīmūlamajāmūtreṇa saṁyutam || 6, 54 32 2
saptarātraṁ pibedghṛṣṭaṁ trapu vā dadhimastunā | 6, 54 33 1
purīṣajān kaphotthāṁśca hanyādevaṁ kṛmīn bhiṣak || 6, 54 33 2
śirohṛdghrāṇakarṇākṣisaṁśritāṁśca pṛthagvidhān | 6, 54 34 1
viśeṣeṇāñjanair nasyairavapīḍaiśca sādhayet || 6, 54 34 2
śakṛdrasaṁ turaṅgasya suśuṣkaṁ bhāvayedati | 6, 54 35 1
niṣkvāthena viḍaṅgānāṁ cūrṇaṁ pradhamanaṁ tu tat || 6, 54 35 2
ayaścūrṇānyanenaiva vidhinā yojayedbhiṣak | 6, 54 36 1
sakāṁsyanīlaṁ tailaṁ ca nasyaṁ syātsurasādike || 6, 54 36 2
indraluptavidhiścāpi vidheyo romabhojiṣu | 6, 54 37 1
dantādānāṁ samuddiṣṭaṁ vidhānaṁ mukharogikam || 6, 54 37 2
raktajānāṁ pratīkāraṁ kuryāt kuṣṭhacikitsite | 6, 54 38 1
surasādiṁ tu sarveṣu sarvathaivopayojayet || 6, 54 38 2
pravyaktatiktakaṭukaṁ bhojanaṁ ca hitaṁ bhavet | 6, 54 39 1
kulatthakṣārasaṁsṛṣṭaṁ kṣārapānaṁ ca pūjitam || 6, 54 39 2
kṣīrāṇi māṁsāni ghṛtāni caiva dadhīni śākāni ca parṇavanti | 6, 54 40 1
samāsato 'mlānmadhurān himāṁśca kṛmīn jighāṁsuḥ parivarjayettu || 6, 54 40 2
athāta udāvartapratiṣedhamadhyāyaṁ vyākhyāsyāmaḥ || 6, 55 1 0
yathovāca bhagavān dhanvantariḥ || 6, 55 2 0
adhaścordhvaṁ ca bhāvānāṁ pravṛttānāṁ svabhāvataḥ | 6, 55 3 1
na vegān dhārayet prājño vātādīnāṁ jijīviṣuḥ || 6, 55 3 2
vātaviṇmūtrajṛmbhāśrukṣavodgāravamīndriyaiḥ | 6, 55 4 1
vyāhanyamānair uditair udāvarto nirucyate || 6, 55 4 2
kṣuttṛṣṇāśvāsanidrāṇām udāvarto vidhāraṇāt | 6, 55 5 1
tasyābhidhāsye vyāsena lakṣaṇaṁ ca cikitsitam || 6, 55 5 2
trayodaśavidhaścāsau bhinna etaistu kāraṇaiḥ | 6, 55 6 1
apathyabhojanāccāpi vakṣyate ca tathāparaḥ || 6, 55 6 2
ādhmānaśūlau hṛdayoparodhaṁ śirorujaṁ śvāsamatīva hikkām | 6, 55 7 1
kāsapratiśyāyagalagrahāṁśca balāsapittaprasaraṁ ca ghoram || 6, 55 7 2
kuryādapāno 'bhihataḥ svamārge hanyāt purīṣaṁ mukhataḥ kṣipedvā | 6, 55 8 1
āṭopaśūlau parikartanaṁ ca saṅgaḥ purīṣasya tathordhvavātaḥ || 6, 55 8 2
purīṣamāsyād api vā nireti purīṣavege 'bhihate narasya | 6, 55 9 1
mūtrasya vege 'bhihate narastu kṛcchreṇa mūtraṁ kurute 'lpamalpam || 6, 55 9 2
meḍhre gude vaṅkṣaṇabastimuṣkanābhipradeśeṣvathavāpi mūrdhni | 6, 55 10 1
ānaddhabastiśca bhavanti tīvrāḥ śūlāśca śūlairiva bhinnamūrteḥ || 6, 55 10 2
manyāgalastambhaśirovikārā jṛmbhopaghātāt pavanātmakāḥ syuḥ | 6, 55 11 1
śrotrānanaghrāṇavilocanotthā bhavanti tīvrāśca tathā vikārāḥ || 6, 55 11 2
ānandajaṁ śokasamudbhavaṁ vā netrodakaṁ prāptamamuñcato hi | 6, 55 12 1
śirogurutvaṁ nayanāmayāśca bhavanti tīvrāḥ saha pīnasena || 6, 55 12 2
bhavanti gāḍhaṁ kṣavathor vighātācchiro'kṣināsāśravaṇeṣu rogāḥ | 6, 55 13 1
kaṇṭhāsyapūrṇatvamatīva todaḥ kūjaśca vāyoruta vāpravṛttiḥ || 6, 55 13 2
udgāravege 'bhihate bhavanti ghorā vikārāḥ pavanaprasūtāḥ | 6, 55 14 1
chardervighātena bhavecca kuṣṭhaṁ yenaiva doṣeṇa vidagdham annam || 6, 55 14 2
mūtrāśaye pāyuni muṣkayośca śopho rujo mūtravinigrahaśca | 6, 55 15 1
śukrāśmarī tatsravaṇaṁ bhavedvā te te vikārā vihate tu śukre || 6, 55 15 2
tandrāṅgamardārucivibhramāḥ syuḥ kṣudho 'bhighātāt kṛśatā ca dṛṣṭeḥ | 6, 55 16 1
kaṇṭhāsyaśoṣaḥ śravaṇāvarodhastṛṣṇābhighātāddhṛdaye vyathā ca || 6, 55 16 2
śrāntasya niḥśvāsavinigraheṇa hṛdrogamohāvathavāpi gulmaḥ | 6, 55 17 1
jṛmbhāṅgamardo 'ṅgaśiro'kṣijāḍyaṁ nidrābhighātādathavāpi tandrā || 6, 55 17 2
tṛṣṇārditaṁ parikliṣṭaṁ kṣīṇaṁ śūlairabhidrutam | 6, 55 18 1
śakṛdvamantaṁ matimānudāvartinamutsṛjet || 6, 55 18 2
sarveṣveteṣu vidhivadudāvarteṣu kṛtsnaśaḥ | 6, 55 19 1
vāyoḥ kriyā vidhātavyāḥ svamārgapratipattaye || 6, 55 19 2
sāmānyataḥ pṛthaktvena kriyāṁ bhūyo nibodha me | 6, 55 20 1
āsthāpanaṁ mārutaje snigdhasvinne viśiṣyate || 6, 55 20 2
purīṣaje tu kartavyo vidhirānāhiko bhavet | 6, 55 21 1
sauvarcalāḍhyāṁ madirāṁ mūtre tvabhihate pibet || 6, 55 21 2
elāṁ vāpyatha madyena kṣīraṁ vāpi pibennaraḥ | 6, 55 22 1
dhātrīphalānāṁ svarasaṁ sajalaṁ vā pibettryaham || 6, 55 22 2
rasamaśvapurīṣasya gardabhasyāthavā pibet | 6, 55 23 1
māṁsopadaṁśaṁ madhu vā pibedvā sīdhu gauḍikam || 6, 55 23 2
bhadradāru ghanaṁ mūrvā haridrā madhukaṁ tathā | 6, 55 24 1
kolapramāṇāni pibedāntarikṣeṇa vāriṇā || 6, 55 24 2
duḥsparśāsvarasaṁ vāpi kaṣāyaṁ kuṅkumasya ca | 6, 55 25 1
ervārubījaṁ toyena pibed vālavaṇīkṛtam || 6, 55 25 2
pañcamūlīśṛtaṁ kṣīraṁ drākṣārasam athāpi vā | 6, 55 26 1
yogāṁśca vitaredatra pūrvoktānaśmarībhidaḥ || 6, 55 26 2
mūtrakṛcchrakramaṁ cāpi kuryānniravaśeṣataḥ | 6, 55 27 1
bhūyo vakṣyāmi yogān yān mūtrāghātopaśāntaye || 6, 55 27 2
snehaiḥ svedairudāvartaṁ jṛmbhājaṁ samupācaret | 6, 55 28 1
aśrumokṣo 'śruje kāryaḥ snigdhasvinnasya dehinaḥ || 6, 55 28 2
tīkṣṇāñjanāvapīḍābhyāṁ tīkṣṇagandhopaśiṅghanaiḥ | 6, 55 29 1
vartiprayogairathavā kṣavasaktiṁ pravartayet || 6, 55 29 2
tīkṣṇauṣadhapradhamanair athavādityaraśmibhiḥ | 6, 55 30 1
udgāraje kramopetaṁ snaihikaṁ dhūmamācaret || 6, 55 30 2
surāṁ sauvarcalavatīṁ bījapūrarasānvitām | 6, 55 31 1
chardyāghātaṁ yathādoṣaṁ samyak snehādibhir jayet || 6, 55 31 2
sakṣāralavaṇopetamabhyaṅgaṁ cātra dāpayet | 6, 55 32 1
bastiśuddhikarāvāpaṁ caturguṇajalaṁ payaḥ || 6, 55 32 2
ā vārināśāt kvathitaṁ pītavantaṁ prakāmataḥ | 6, 55 33 1
ramayeyuḥ priyā nāryaḥ śukrodāvartinaṁ naram || 6, 55 33 2
kṣudvighāte hitaṁ snigdhamuṣṇamalpaṁ ca bhojanam | 6, 55 34 1
tṛṣṇāghāte pibenmanthaṁ yavāgūṁ vāpi śītalām || 6, 55 34 2
bhojyo rasena viśrāntaḥ śramaśvāsāturo naraḥ | 6, 55 35 1
nidrāghāte pibet kṣīraṁ svapyācceṣṭakathā naraḥ || 6, 55 35 2
ādhmānādyeṣu rogeṣu yathāsvaṁ prayateta hi | 6, 55 36 1
yacca yatra bhavetprāptaṁ tacca tasmin prayojayet || 6, 55 36 2
vāyuḥ koṣṭhānugo rūkṣaiḥ kaṣāyakaṭutiktakaiḥ | 6, 55 37 1
bhojanaiḥ kupitaḥ sadya udāvartaṁ karoti hi || 6, 55 37 2
vātamūtrapurīṣāsṛkkaphamedovahāni vai | 6, 55 38 1
srotāṁsyudāvartayati purīṣaṁ cātivartayet || 6, 55 38 2
tato hṛdbastiśūlārto gauravārucipīḍitaḥ | 6, 55 39 1
vātamūtrapurīṣāṇi kṛcchreṇa kurute naraḥ || 6, 55 39 2
śvāsakāsapratiśyāyadāhamohavamijvarān | 6, 55 40 1
tṛṣṇāhikkāśirorogamanaḥśravaṇavibhramān || 6, 55 40 2
labhate ca bahūnanyān vikārān vātakopajān | 6, 55 41 1
taṁ tailalavaṇābhyaktaṁ snigdhaṁ svinnaṁ nirūhayet || 6, 55 41 2
doṣato bhinnavarcaskaṁ bhuktaṁ cāpyanuvāsayet | 6, 55 42 1
na cecchāntiṁ vrajatyevamudāvartaḥ sudāruṇaḥ || 6, 55 42 2
athainaṁ bahuśaḥ svinnaṁ yuñjyāt snehavirecanaiḥ | 6, 55 43 1
pāyayeta trivṛtpīluyavānīramlapācanaiḥ || 6, 55 43 2
hiṅgukuṣṭhavacāsvarjiviḍaṅgaṁ vā dviruttaram | 6, 55 44 1
yogāvetāvudāvartaṁ śūlaṁ cānilajaṁ hataḥ || 6, 55 44 2
devadārvagnikau kuṣṭhaṁ śuṇṭhīṁ pathyāṁ palaṅkaṣām | 6, 55 45 1
pauṣkarāṇi ca mūlāni toyasyārdhāḍhake pacet || 6, 55 45 2
pādāvaśiṣṭaṁ tat pītamudāvartamapohati | 6, 55 46 1
mūlakaṁ śuṣkamārdraṁ ca varṣābhūḥ pañcamūlakam || 6, 55 46 2
ārevataphalaṁ cāpsu paktvā tena ghṛtaṁ pacet | 6, 55 47 1
tat pīyamānaṁ śāstyugramudāvartam aśeṣataḥ || 6, 55 47 2
vacāmativiṣāṁ kuṣṭhaṁ yavakṣāraṁ harītakīm | 6, 55 48 1
kṛṣṇāṁ nirdahanīṁ cāpi pibeduṣṇena vāriṇā || 6, 55 48 2
ikṣvākumūlaṁ madanaṁ viśalyātiviṣe vacām | 6, 55 49 1
kuṣṭhaṁ kiṇvāgnikau caiva pibettulyāni pūrvavat || 6, 55 49 2
mūtreṇa devadārvagnitriphalābṛhatīḥ pibet | 6, 55 50 1
yavaprasthaṁ phalaiḥ sārdhaṁ kaṇṭakāryā jalāḍhake || 6, 55 50 2
paktvārdhaprasthaśeṣaṁ tu pibeddhiṅgusamanvitam | 6, 55 51 1
madanālābubījāni pippalīṁ sanidigdhikām || 6, 55 51 2
saṁcūrṇya pradhamennāḍyā viśatyetadyathā gudam | 6, 55 52 1
cūrṇaṁ nikumbhakampillaśyāmekṣvākvagnikodbhavam || 6, 55 52 2
kṛtavedhanamāgadhyor lavaṇānāṁ ca sādhayet | 6, 55 53 1
gavāṁ mūtreṇa tā vartīḥ kārayettu gudānugāḥ | 6, 55 53 2
sadyaḥ śarmakarāvetau yogāvamṛtasaṁmatau || 6, 55 53 3
athāto visūcikāpratiṣedhamadhyāyaṁ vyākhyāsyāmaḥ || 6, 56 1 0
yathovāca bhagavān dhanvantariḥ || 6, 56 2 0
ajīrṇamāmaṁ viṣṭabdhaṁ vidagdhaṁ ca yadīritam | 6, 56 3 1
visūcyalasakau tasmād bhaveccāpi vilambikā || 6, 56 3 2
sūcībhiriva gātrāṇi tudan saṁtiṣṭhate 'nilaḥ | 6, 56 4 1
yasyājīrṇena sā vaidyairucyate ti visūcikā || 6, 56 4 2
na tāṁ parimitāhārā labhante viditāgamāḥ | 6, 56 5 1
mūḍhāstāmajitātmāno labhante kaluṣāśayāḥ || 6, 56 5 2
mūrcchātisārau vamathuḥ pipāsā śūlaṁ bhramodveṣṭanajṛmbhadāhāḥ | 6, 56 6 1
vaivarṇyakampau hṛdaye rujaśca bhavanti tasyāṁ śirasaśca bhedaḥ || 6, 56 6 2
kukṣirānahyate 'tyarthaṁ pratāmyati vikūjati | 6, 56 7 1
niruddho mārutaścāpi kukṣau viparidhāvati || 6, 56 7 2
vātavarconirodhaśca kukṣau yasya bhṛśaṁ bhavet | 6, 56 8 1
tasyālasakamācaṣṭe tṛṣṇodgārāvarodhakau || 6, 56 8 2
duṣṭaṁ tu bhuktaṁ kaphamārutābhyāṁ pravartate nordhvamadhaśca yasya | 6, 56 9 1
vilambikāṁ tāṁ bhṛśaduścikitsyāmācakṣate śāstravidaḥ purāṇāḥ || 6, 56 9 2
yatrasthamāmaṁ virujet tam eva deśaṁ viśeṣeṇa vikārajātaiḥ | 6, 56 10 1
doṣeṇa yenāvatataṁ svaliṅgaistaṁ lakṣayedāmasamudbhavaiśca || 6, 56 10 2
yaḥ śyāvadantauṣṭhanakho 'lpasaṁjñaśchardyardito 'bhyantarayātanetraḥ | 6, 56 11 1
kṣāmasvaraḥ sarvavimuktasandhiryāyānnaraḥ so 'punarāgamāya || 6, 56 11 2
sādhyāsu pārṣṇyor dahanaṁ praśastam agnipratāpo vamanaṁ ca tīkṣṇam | 6, 56 12 1
pakve tato 'nne tu vilaṅghanaṁ syāt saṁpācanaṁ cāpi virecanaṁ ca || 6, 56 12 2
viśuddhadehasya hi sadya eva mūrcchātisārādirupaiti śāntim | 6, 56 13 1
āsthāpanaṁ cāpi vadanti pathyaṁ sarvāsu yogānaparānnibodha || 6, 56 13 2
pathyāvacāhiṅgukaliṅgagṛñjasauvarcalaiḥ sātiviṣaiśca cūrṇam | 6, 56 14 1
sukhāmbupītaṁ vinihantyajīrṇaṁ śūlaṁ visūcīmaruciṁ ca sadyaḥ || 6, 56 14 2
kṣārāgadaṁ vā lavaṇaṁ viṣaṁ vā guḍapragāḍhānatha sarṣapān vā | 6, 56 15 1
amlena vā saindhavahiṅguyuktau sabījapūrṇau saghṛtau trivargau || 6, 56 15 2
kaṭutrikaṁ vā lavaṇairupetaṁ pibet snuhīkṣīravimiśritaṁ tu | 6, 56 16 1
kalyāṇakaṁ vā lavaṇaṁ pibettu yaduktam ādāvanilāmayeṣu || 6, 56 16 2
kṛṣṇājamodakṣavakāṇi vāpi tulyau pibedvā magadhānikumbhau | 6, 56 17 1
dantīyutaṁ vā magadhodbhavānāṁ kalkaṁ pibet koṣavatīrasena || 6, 56 17 2
uṣṇābhir adbhir magadhodbhavānāṁ kalkaṁ pibennāgarakalkayuktam | 6, 56 18 1
vyoṣaṁ karañjasya phalaṁ haridre mūlaṁ samaṁ cāpyatha mātuluṅgyāḥ || 6, 56 18 2
chāyāviśuṣkā guṭikāḥ kṛtāstā hanyurvisūcīṁ nayanāñjanena | 6, 56 19 1
suvāmitaṁ sādhuvirecitaṁ vā sulaṅghitaṁ vā manujaṁ viditvā || 6, 56 19 2
peyādibhir dīpanapācanīyaiḥ samyakkṣudhārtaṁ samupakrameta | 6, 56 20 1
āmaṁ śakṛdvā nicitaṁ krameṇa bhūyo vibaddhaṁ viguṇānilena || 6, 56 20 2
pravartamānaṁ na yathāsvamenaṁ vikāramānāhamudāharanti | 6, 56 21 1
tasmin bhavantyāmasamudbhave tu tṛṣṇāpratiśyāyaśirovidāhāḥ || 6, 56 21 2
āmāśaye śūlamatho gurutvaṁ hṛllāsa udgāravighātanaṁ ca | 6, 56 22 1
stambhaḥ kaṭīpṛṣṭhapurīṣamūtre śūlo 'tha mūrcchā sa śakṛdvamecca || 6, 56 22 2
śvāsaśca pakvāśayaje bhavanti liṅgāni cātrālasakodbhavāni | 6, 56 23 1
āmodbhave vāntam upakrameta saṁsargabhaktakramadīpanīyaiḥ || 6, 56 23 2
athetaraṁ yo na śakṛdvamettamāmaṁ jayet svedanapācanaiśca | 6, 56 24 1
visūcikāyāṁ parikīrtitāni dravyāṇi vairecanikāni yāni || 6, 56 24 2
tānyeva vartīr viraced vicūrṇya mahiṣyajāvībhagavāṁ tu mūtraiḥ | 6, 56 25 1
svinnasya pāyau viniveśya tāśca cūrṇāni caiṣāṁ pradhamettu nāḍyā || 6, 56 25 2
mūtreṣu saṁsādhya yathāvidhānaṁ dravyāṇi yānyūrdhvamadhaśca yānti | 6, 56 26 1
kvāthena tenāśu nirūhayecca mūtrārdhayuktena samākṣikeṇa || 6, 56 26 2
tribhaṇḍiyuktaṁ lavaṇaprakuñcaṁ dattvā viriktakramamācarecca | 6, 56 27 1
eṣveva tailena ca sādhitena prāptaṁ yadi syādanuvāsayecca || 6, 56 27 2
athāto 'rocakapratiṣedhamadhyāyaṁ vyākhyāsyāmaḥ || 6, 57 1 0
yathovāca bhagavān dhanvantariḥ || 6, 57 2 0
doṣaiḥ pṛthak saha ca cittaviparyayācca bhaktāyaneṣu hṛdi cāvatate pragāḍham | 6, 57 3 1
nānne rucirbhavati taṁ bhiṣajo vikāraṁ bhaktopaghātamiha pañcavidhaṁ vadanti || 6, 57 3 2
hṛcchūlapīḍanayutaṁ virasānanatvaṁ vātātmake bhavati liṅgamarocake tu | 6, 57 4 1
hṛddāhacoṣabahutā mukhatiktatā ca mūrcchā satṛḍ bhavati pittakṛte tathaiva || 6, 57 4 2
kaṇḍūgurutvakaphasaṁsravasādatandrāḥ śleṣmātmake madhuramāsyamarocake tu | 6, 57 5 1
sarvātmake pavanapittakaphā bahūni rūpāṇyathāsya hṛdaye samudīrayanti || 6, 57 5 2
saṁrāgaśokabhayaviplutacetasastu cintākṛto bhavati so 'śucidarśanācca | 6, 57 6 1
vāte vacāmbuvamanaṁ kṛtavān pibecca snehaiḥ surābhirathavoṣṇajalena cūrṇam || 6, 57 6 2
kṛṣṇāviḍaṅgayavabhasmahareṇubhārgīrāsnailahiṅgulavaṇottamanāgarāṇām | 6, 57 7 1
pitte guḍāmbumadhurair vamanaṁ praśastaṁ snehaḥ sasaindhavasitāmadhusarpiriṣṭaḥ || 6, 57 7 2
nimbāmbuvāmitavataḥ kaphaje 'nupānaṁ rājadrumāmbu madhunā tu sadīpyakaṁ syāt | 6, 57 8 1
cūrṇaṁ yaduktamathavānilaje tadeva sarvaiśca sarvakṛtamevam upakrameta || 6, 57 8 2
drākṣāpaṭolaviḍavetrakarīranimbamūrvābhayākṣabadarāmalakendravṛkṣaiḥ | 6, 57 9 1
bījaiḥ karañjanṛpavṛkṣabhavaiśca piṣṭair lehaṁ pacet surabhimūtrayutaṁ yathāvat || 6, 57 9 2
mustāṁ vacāṁ trikaṭukaṁ rajanīdvayaṁ ca bhārgīṁ ca kuṣṭhamatha nirdahanīṁ ca piṣṭvā | 6, 57 10 1
mūtre 'vije dviradamūtrayute pacedvā pāṭhāṁ tugāmativiṣāṁ rajanīṁ ca mukhyām || 6, 57 10 2
maṇḍūkimarkamamṛtāṁ ca salāṅgalākhyāṁ mūtre pacettu mahiṣasya vidhānavidvā | 6, 57 11 1
etānna santi caturo lihatastu lehān gulmāruciśvasanakaṇṭhahṛdāmayāśca || 6, 57 11 2
sātmyān svadeśaracitān vividhāṁśca bhakṣyān pānāni mūlaphalaṣāḍavarāgayogān | 6, 57 12 1
adyādrasāṁśca vividhān vividhaiḥ prakārair bhuñjīta cāpi laghurūkṣamanaḥsukhāni || 6, 57 12 2
āsthāpanaṁ vidhivadatra virecanaṁ ca kuryānmṛdūni śirasaśca virecanāni | 6, 57 13 1
trīṇyūṣaṇāni rajanītriphalāyutāni cūrṇīkṛtāni yavaśūkavimiśritāni || 6, 57 13 2
kṣaudrāyutāni vitarenmukhabodhanārthamanyāni tiktakaṭukāni ca bheṣajāni | 6, 57 14 1
mustādirājataruvargadaśāṅgasiddhaiḥ kvāthair jayenmadhuyutair vividhaiśca lehaiḥ || 6, 57 14 2
mūtrāsavair guḍakṛtaiśca tathā tvariṣṭaiḥ kṣārāsavaiśca madhumādhavatulyagandhaiḥ | 6, 57 15 1
syādeṣa eva kaphavātahate vidhiśca śāntiṁ gate hutabhuji praśamāya tasya || 6, 57 15 2
icchābhighātabhayaśokahate 'ntaragnau bhāvān bhavāya vitaret khalu śakyarūpān | 6, 57 16 1
artheṣu cāpyapaciteṣu punarbhavāya paurāṇikaiḥ śrutiśatairanumānayettam || 6, 57 16 2
dainyaṁ gate manasi bodhanamatra śastaṁ yadyat priyaṁ tadupasevyamarocake tu || 6, 57 17 1
athāto mūtrāghātapratiṣedhamadhyāyaṁ vyākhyāsyāmaḥ || 6, 58 1 0
yathovāca bhagavān dhanvantariḥ || 6, 58 2 0
vātakuṇḍalikāṣṭhīlā vātavastistathaiva ca | 6, 58 3 1
mūtrātītaḥ sajaṭharo mūtrotsaṅgaḥ kṣayastathā || 6, 58 3 2
mūtragranthirmūtraśukramuṣṇavātastathaiva ca | 6, 58 4 1
mūtraukasādau dvau cāpi rogā dvādaśa kīrtitāḥ || 6, 58 4 2
raukṣyādvegavighātādvā vāyur antaram āśritaḥ | 6, 58 5 1
mūtraṁ carati saṁgṛhya viguṇaḥ kuṇḍalīkṛtaḥ || 6, 58 5 2
sṛjedalpālpamathavā sarujaskaṁ śanaiḥ śanaiḥ | 6, 58 6 1
vātakuṇḍalikāṁ taṁ tu vyādhiṁ vidyāt sudāruṇam || 6, 58 6 2
śakṛnmārgasya basteśca vāyur antaramāśritaḥ | 6, 58 7 1
aṣṭhīlāvadghanaṁ granthiṁ karotyacalamunnatam || 6, 58 7 2
viṇmūtrānilasaṅgaśca tatrādhmānaṁ ca jāyate | 6, 58 8 1
vedanā ca parā bastau vātāṣṭhīleti tāṁ viduḥ || 6, 58 8 2
vegaṁ vidhārayedyastu mūtrasyākuśalo naraḥ | 6, 58 9 1
niruṇaddhi mukhaṁ tasya basterbastigato 'nilaḥ || 6, 58 9 2
mūtrasaṅgo bhavettena bastikukṣinipīḍitaḥ | 6, 58 10 1
vātavastiḥ sa vijñeyo vyādhiḥ kṛcchraprasādhanaḥ || 6, 58 10 2
vegaṁ saṁdhārya mūtrasya yo bhūyaḥ sraṣṭumicchati | 6, 58 11 1
tasya nābhyeti yadi vā kathaṁcit sampravartate || 6, 58 11 2
pravāhato mandarujamalpamalpaṁ punaḥ punaḥ | 6, 58 12 1
mūtrātītaṁ tu taṁ vidyānmūtravegavighātajam || 6, 58 12 2
mūtrasya vihate vege tadudāvartahetunā | 6, 58 13 1
apānaḥ kupito vāyurudaraṁ pūrayedbhṛśam || 6, 58 13 2
nābheradhastādādhmānaṁ janayettīvravedanam | 6, 58 14 1
taṁ mūtrajaṭharaṁ vidyād adhaḥsrotonirodhanam || 6, 58 14 2
bastau vāpyathavā nāle maṇau vā yasya dehinaḥ | 6, 58 15 1
mūtraṁ pravṛttaṁ sajjeta saraktaṁ vā pravāhataḥ || 6, 58 15 2
sravecchanairalpamalpaṁ sarujaṁ vātha nīrujam | 6, 58 16 1
viguṇānilajo vyādhiḥ sa mūtrotsaṅgasaṁjñitaḥ || 6, 58 16 2
rūkṣasya klāntadehasya bastisthau pittamārutau | 6, 58 17 1
sadāhavedanaṁ kṛcchraṁ kuryātāṁ mūtrasaṁkṣayam || 6, 58 17 2
abhyantare bastimukhe vṛtto 'lpaḥ sthira eva ca | 6, 58 18 1
vedanāvānati sadā mūtramārganirodhanaḥ || 6, 58 18 2
jāyate sahasā yasya granthiraśmarilakṣaṇaḥ | 6, 58 19 1
sa mūtragranthirityevam ucyate vedanādibhiḥ || 6, 58 19 2
pratyupasthitamūtrastu maithunaṁ yo 'bhinandati | 6, 58 20 1
tasya mūtrayutaṁ retaḥ sahasā sampravartate || 6, 58 20 2
purastādvāpi mūtrasya paścādvāpi kadācana | 6, 58 21 1
bhasmodakapratīkāśaṁ mūtraśukraṁ taducyate || 6, 58 21 2
vyāyāmādhvātapaiḥ pittaṁ bastiṁ prāpyānilāvṛtam | 6, 58 22 1
bastiṁ meḍhraṁ gudaṁ caiva pradahan srāvayedadhaḥ || 6, 58 22 2
mūtraṁ hāridramathavā saraktaṁ raktam eva vā | 6, 58 23 1
kṛcchrāt pravartate jantoruṣṇavātaṁ vadanti tam || 6, 58 23 2
viśadaṁ pītakaṁ mūtraṁ sadāhaṁ bahalaṁ tathā | 6, 58 24 1
śuṣkaṁ bhavati yaccāpi rocanācūrṇasannibham || 6, 58 24 2
mūtraukasādaṁ taṁ vidyādrogaṁ pittakṛtaṁ budhaḥ | 6, 58 25 1
picchilaṁ saṁhataṁ śvetaṁ tathā kṛcchrapravartanam || 6, 58 25 2
śuṣkaṁ bhavati yaccāpi śaṅkhacūrṇaprapāṇḍuram | 6, 58 26 1
mūtraukasādaṁ taṁ vidyādāmayaṁ dvādaśaṁ kaphāt || 6, 58 26 2
kaṣāyakalkasarpīṁṣi bhakṣyān lehān payāṁsi ca | 6, 58 27 1
kṣāramadyāsavasvedān bastīṁścottarasaṁjñitān || 6, 58 27 2
vidadhyānmatimāṁstatra vidhiṁ cāśmarināśanam | 6, 58 28 1
mūtrodāvartayogāṁśca kārtsnyenātra prayojayet || 6, 58 28 2
kalkamervārubījānāmakṣamātraṁ sasaindhavam | 6, 58 29 1
dhānyāmlayuktaṁ pītvaiva mūtrakṛcchrāt pramucyate || 6, 58 29 2
surāṁ sauvarcalavatīṁ mūtrakṛcchrī pibennaraḥ | 6, 58 30 1
madhu māṁsopadaṁśaṁ vā pibedvāpyatha gauḍikam || 6, 58 30 2
pibet kuṅkumakarṣaṁ vā madhūdakasamāyutam | 6, 58 31 1
rātriparyuṣitaṁ prātastathā sukhamavāpnuyāt || 6, 58 31 2
dāḍimāmlāṁ yutāṁ mukhyāmelājīrakanāgaraiḥ | 6, 58 32 1
pītvā surāṁ salavaṇāṁ mūtrakṛcchrāt pramucyate || 6, 58 32 2
pṛthakparṇyādivargasya mūlaṁ gokṣurakasya ca | 6, 58 33 1
ardhaprasthena toyasya pacet kṣīracaturguṇam || 6, 58 33 2
kṣīrāvaśiṣṭaṁ tacchītaṁ sitākṣaudrayutaṁ pibet | 6, 58 34 1
naro mārutapittotthamūtrāghātanivāraṇam || 6, 58 34 2
niṣpīḍya vāsasā samyagvarco rāsabhavājinoḥ | 6, 58 35 1
rasasya kuḍavaṁ tasya pibenmūtrarujāpaham || 6, 58 35 2
mustābhayādevadārumūrvāṇāṁ madhukasya ca | 6, 58 36 1
pibedakṣasamaṁ kalkaṁ mūtradoṣanivāraṇam || 6, 58 36 2
abhayāmalakākṣāṇāṁ kalkaṁ badarasaṁmitam | 6, 58 37 1
ambhasālavaṇopetaṁ pibenmūtrarujāpaham || 6, 58 37 2
udumbarasamaṁ kalkaṁ drākṣāyā jalasaṁyutam | 6, 58 38 1
pibet paryuṣitaṁ rātrau śītaṁ mūtrarujāpaham || 6, 58 38 2
nidigdhikāyāḥ svarasaṁ pibet kuḍavasaṁmitam | 6, 58 39 1
mūtradoṣaharaṁ kalyamathavā kṣaudrasaṁyutam || 6, 58 39 2
prapīḍyāmalakānāṁ tu rasaṁ kuḍavasaṁmitam | 6, 58 40 1
pītvāgadī bhavejjanturmūtradoṣarujāturaḥ || 6, 58 40 2
dhātrīphalarasenaivaṁ sūkṣmailāṁ vā pibennaraḥ | 6, 58 41 1
piṣṭvāthavā suśītena śālitaṇḍulavāriṇā || 6, 58 41 2
tālasya taruṇaṁ mūlaṁ trapusasya rasaṁ tathā | 6, 58 42 1
śvetaṁ karkaṭakaṁ caiva prātastu payasā pibet || 6, 58 42 2
śṛtaṁ vā madhuraiḥ kṣīraṁ sarpirmiśraṁ pibennaraḥ | 6, 58 43 1
mūtradoṣaviśuddhyarthaṁ tathaivāśmarināśanam || 6, 58 43 2
balāśvadaṁṣṭrākrauñcāsthikokilākṣakataṇḍulān | 6, 58 44 1
śataparvakamūlaṁ ca devadāru sacitrakam || 6, 58 44 2
akṣabījaṁ ca surayā kalkīkṛtya pibennaraḥ | 6, 58 45 1
mūtradoṣaviśuddhyarthaṁ tathaivāśmarināśanam || 6, 58 45 2
pāṭalākṣāramāhṛtya saptakṛtvaḥ parisrutam | 6, 58 46 1
pibenmūtravikāraghnaṁ saṁsṛṣṭaṁ tailamātrayā || 6, 58 46 2
nalāśmabhedadarbhekṣutrapusairvārubījakān | 6, 58 47 1
kṣīre pariśṛtān tatra pibet sarpiḥsamāyutān || 6, 58 47 2
pāṭalyā yāvaśūkācca pāribhadrāttilād api | 6, 58 48 1
kṣārodakena matimān tvageloṣaṇacūrṇakam || 6, 58 48 2
pibedguḍena miśraṁ vā lihyāllehān pṛthak pṛthak | 6, 58 49 1
ata ūrdhvaṁ pravakṣyāmi mūtradoṣe kramaṁ hitam || 6, 58 49 2
snehasvedopapannānāṁ hitaṁ teṣu virecanam | 6, 58 50 1
tataḥ saṁśuddhadehānāṁ hitāścottarabastayaḥ || 6, 58 50 2
strīṇāmatiprasaṅgena śoṇitaṁ yasya dṛśyate | 6, 58 51 1
maithunoparamastasya bṛṁhaṇaśca vidhiḥ smṛtaḥ || 6, 58 51 2
tāmracūḍavasā tailaṁ hitaṁ cottarabastiṣu | 6, 58 52 1
vidhānaṁ tasya pūrvaṁ hi vyāsataḥ parikīrtitam || 6, 58 52 2
kṣaudrārdhapātraṁ dattvā ca pātraṁ tu kṣīrasarpiṣaḥ | 6, 58 53 1
śarkarāyāśca cūrṇaṁ ca drākṣācūrṇaṁ ca tatsamam || 6, 58 53 2
svayaṁguptāphalaṁ caiva tathaivekṣurakasya ca | 6, 58 54 1
pippalīcūrṇasaṁyuktamardhabhāgaṁ prakalpayet || 6, 58 54 2
tadaikadhyaṁ samānīya khajenābhipramanthayet | 6, 58 55 1
tataḥ pāṇitalaṁ cūrṇaṁ līḍhvā kṣīraṁ tataḥ pibet || 6, 58 55 2
etat sarpiḥ prayuñjānaḥ śuddhadeho naraḥ sadā | 6, 58 56 1
mūtradoṣāñjayet sarvānanyayogaiḥ sudurjayān || 6, 58 56 2
jayecchoṇitadoṣāṁśca vandhyā garbhaṁ labheta ca | 6, 58 57 1
nārī caitat prayuñjānā yonidoṣāt pramucyate || 6, 58 57 2
balā kolāsthi madhukaṁ śvadaṁṣṭrātha śatāvarī | 6, 58 58 1
mṛṇālaṁ ca kaseruśca bījānīkṣurakasya ca || 6, 58 58 2
sahasravīryāṁśumatī payasyā saha kālayā | 6, 58 59 1
śṛgālavinnātibalā bṛṁhaṇīyo gaṇastathā || 6, 58 59 2
etāni samabhāgāni matimān saha sādhayet | 6, 58 60 1
caturguṇena payasā guḍasya tulayā saha || 6, 58 60 2
droṇāvaśiṣṭaṁ tat pūtaṁ pacettena ghṛtāḍhakam | 6, 58 61 1
tat siddhaṁ kalaśe sthāpyaṁ kṣaudraprasthena saṁyutam || 6, 58 61 2
sarpiretat prayuñjāno mūtradoṣāt pramucyate | 6, 58 62 1
tugākṣīryāśca cūrṇāni śarkarāyāstathaiva ca || 6, 58 62 2
kṣaudreṇa tulyānyāloḍya praśaste 'hani lehayet | 6, 58 63 1
tasya khādedyathāśakti mātrāṁ kṣīraṁ tataḥ pibet || 6, 58 63 2
śukradoṣāñjayenmartyaḥ prāśya samyak suyantritaḥ | 6, 58 64 1
vyavāyakṣīṇaretāstu sadyaḥ saṁlabhate sukham || 6, 58 64 2
ojasvī balavānmartyaḥ pibanneva ca hṛṣyati | 6, 58 65 1
citrakaḥ sārivā caiva balā kālānusārivā || 6, 58 65 2
drākṣā viśālā pippalyastathā citraphalā bhavet | 6, 58 66 1
tathaiva madhukaṁ pathyāṁ dadyādāmalakāni ca || 6, 58 66 2
ghṛtāḍhakaṁ pacedebhiḥ kalkaiḥ karṣasamanvitaiḥ | 6, 58 67 1
kṣīradroṇe jaladroṇe tatsiddhamavatārayet || 6, 58 67 2
śītaṁ parisrutaṁ caiva śarkarāprasthasaṁyutam | 6, 58 68 1
tugākṣīryāśca tat sarvaṁ matimān parimiśrayet || 6, 58 68 2
tato mitaṁ pibetkāle yathādoṣaṁ yathābalam | 6, 58 69 1
vātaretāḥ śleṣmaretāḥ pittaretāstu yo bhavet || 6, 58 69 2
raktaretā granthiretāḥ pibedicchannarogatām | 6, 58 70 1
jīvanīyaṁ ca vṛṣyaṁ ca sarpiretadbalāvaham || 6, 58 70 2
prajñāhitaṁ ca dhanyaṁ ca sarvarogāpahaṁ śivam | 6, 58 71 1
sarpiretat prayuñjānā strī garbhaṁ labhate 'cirāt || 6, 58 71 2
asṛgdoṣāñjayeccāpi yonidoṣāṁśca saṁhatān | 6, 58 72 1
mūtradoṣeṣu sarveṣu kuryādetaccikitsitam || 6, 58 72 2
athāto mūtrakṛcchrapratiṣedhamadhyāyaṁ vyākhyāsyāmaḥ || 6, 59 1 0
yathovāca bhagavān dhanvantariḥ || 6, 59 2 0
vātena pittena kaphena sarvaistathābhighātaiḥ śakṛdaśmarībhyām | 6, 59 3 1
tathāparaḥ śarkarayā sukaṣṭo mūtropaghātaḥ kathito 'ṣṭamastu || 6, 59 3 2
alpamalpaṁ samutpīḍya muṣkamehanabastibhiḥ | 6, 59 4 1
phaladbhiriva kṛcchreṇa vātāghātena mehati || 6, 59 4 2
hāridramuṣṇaṁ raktaṁ vā muṣkamehanabastibhiḥ | 6, 59 5 1
agninā dahyamānābhaiḥ pittāghātena mehati || 6, 59 5 2
snigdhaṁ śuklamanuṣṇaṁ ca muṣkamehanabastibhiḥ | 6, 59 6 1
saṁhṛṣṭaromā gurubhiḥ śleṣmāghātena mehati || 6, 59 6 2
dāhaśītarujāviṣṭo nānāvarṇaṁ muhurmuhuḥ | 6, 59 7 1
tāmyamānastu kṛcchreṇa sannipātena mehati || 6, 59 7 2
mūtravāhiṣu śalyena kṣateṣvabhihateṣu ca | 6, 59 8 1
srotaḥsu mūtrāghātastu jāyate bhṛśavedanaḥ || 6, 59 8 2
vātabastestu tulyāni tasya liṅgāni lakṣayet | 6, 59 9 1
śakṛtastu pratīghātādvāyurviguṇatāṁ gataḥ || 6, 59 9 2
ādhmānaṁ ca saśūlaṁ ca mūtrasaṅgaṁ karoti hi | 6, 59 10 1
aśmarīhetukaḥ pūrvaṁ mūtrāghāta udāhṛtaḥ || 6, 59 10 2
aśmarī śarkarā caiva tulye saṁbhavalakṣaṇaiḥ | 6, 59 11 1
śarkarāyā viśeṣaṁ tu śṛṇu kīrtayato mama || 6, 59 11 2
pacyamānasya pittena bhidyamānasya vāyunā | 6, 59 12 1
śleṣmaṇo 'vayavā bhinnāḥ śarkarā iti saṁjñitāḥ || 6, 59 12 2
hṛtpīḍā vepathuḥ śūlaṁ kukṣau vahniḥ sudurbalaḥ | 6, 59 13 1
tābhir bhavati mūrcchā ca mūtrāghātaśca dāruṇaḥ || 6, 59 13 2
mūtraveganirastāsu tāsu śāmyati vedanā | 6, 59 14 1
yāvadanyā punarnaiti guḍikā srotaso mukham || 6, 59 14 2
śarkarāsaṁbhavasyaitanmūtrāghātasya lakṣaṇam | 6, 59 15 1
cikitsitamathaiteṣāmaṣṭānām api vakṣyate || 6, 59 15 2
aśmarīṁ ca samāśritya yaduktaṁ prasamīkṣya tat | 6, 59 16 1
yathādoṣaṁ prayuñjīta snehādim api ca kramam || 6, 59 16 2
śvadaṁṣṭrāśmabhidau kumbhīṁ hapuṣāṁ kaṇṭakārikām | 6, 59 17 1
balāṁ śatāvarīṁ rāsnāṁ varuṇaṁ girikarṇikām || 6, 59 17 2
tathā vidārigandhādiṁ saṁhṛtya traivṛtaṁ pacet | 6, 59 18 1
tailaṁ ghṛtaṁ vā tat peyaṁ tena vāpyanuvāsanam || 6, 59 18 2
dadyāduttarabastiṁ ca vātakṛcchropaśāntaye | 6, 59 19 1
śvadaṁṣṭrāsvarase tailaṁ saguḍakṣīranāgaram || 6, 59 19 2
paktvā tat pūrvavadyojyaṁ tatrānilarujāpaham | 6, 59 20 1
tṛṇotpalādikākolīnyagrodhādigaṇaiḥ kṛtam || 6, 59 20 2
pītaṁ ghṛtaṁ pittakṛcchraṁ nāśayet kṣīram eva vā | 6, 59 21 1
dadyāduttarabastiṁ ca pittakṛcchropaśāntaye || 6, 59 21 2
ebhireva kṛtaḥ snehastrividheṣvapi bastiṣu | 6, 59 22 1
hitaṁ virecanaṁ cekṣukṣīradrākṣārasair yutam || 6, 59 22 2
surasoṣakamustādau varuṇādau ca yat kṛtam | 6, 59 23 1
tailaṁ tathā yavāgvādi kaphāghāte praśasyate || 6, 59 23 2
yathādoṣocchrayaṁ kuryādetāneva ca sarvaje | 6, 59 24 1
phalguvṛścīradarbhāśmasāracūrṇaṁ ca vāriṇā || 6, 59 24 2
surekṣurasadarbhāmbupītaṁ kṛcchrarujāpaham | 6, 59 25 1
tathābhighātaje kuryāt sadyovraṇacikitsitam || 6, 59 25 2
mūtrakṛcchre śakṛjjāte kāryā vātaharī kriyā | 6, 59 26 1
svedāvagāhāvabhyaṅgabasticūrṇakriyāstathā || 6, 59 26 2
ye tvanye tu tathā kṛcchre tayoḥ proktaḥ kriyāvidhiḥ || 6, 59 27 1
athāto 'mānuṣopasargapratiṣedham adhyāyaṁ vyākhyāsyāmaḥ || 6, 60 1 1
yathovāca bhagavān dhanvantariḥ || 6, 60 2 1
niśācarebhyo rakṣyastu nityam eva kṣatāturaḥ | 6, 60 3 1
iti yat prāgabhihitaṁ vistarastasya vakṣyate || 6, 60 3 2
guhyānāgatavijñānam anavasthāsahiṣṇutā | 6, 60 4 1
kriyā vāmānuṣī yasmin sagrahaḥ parikīrtyate || 6, 60 4 2
aśuciṁ bhinnamaryādaṁ kṣataṁ vā yadi vākṣatam | 6, 60 5 1
hiṁsyurhiṁsāvihārārthaṁ satkārārthamathāpi vā || 6, 60 5 2
asaṁkhyeyā grahagaṇā grahādhipatayastu ye | 6, 60 6 1
vyajyante vividhākārā bhidyante te tathāṣṭadhā || 6, 60 6 2
devāstathā śatrugaṇāśca teṣāṁ gandharvayakṣāḥ pitaro bhujaṅgāḥ | 6, 60 7 1
rakṣāṁsi yā cāpi piśācajātireṣo 'ṣṭako devagaṇo grahākhyaḥ || 6, 60 7 2
saṁtuṣṭaḥ śucirapi ceṣṭagandhamālyo nistandrī hyavitathasaṁskṛtaprabhāṣī | 6, 60 8 1
tejasvī sthiranayano varapradātā brahmaṇyo bhavati naraḥ sa devajuṣṭaḥ || 6, 60 8 2
saṁsvedī dvijagurudevadoṣavaktā jihmākṣo vigatabhayo vimārgadṛṣṭiḥ | 6, 60 9 1
saṁtuṣṭo bhavati na cānnapānajātair duṣṭātmā bhavati ca devaśatrujuṣṭaḥ || 6, 60 9 2
hṛṣṭātmā pulinavanāntaropasevī svācāraḥ priyaparigītagandhamālyaḥ | 6, 60 10 1
nṛtyan vai prahasati cāru cālpaśabdaṁ gandharvagrahaparipīḍito manuṣyaḥ || 6, 60 10 2
tāmrākṣaḥ priyatanuraktavastradhārī gambhīro drutamatiralpavāk sahiṣṇuḥ | 6, 60 11 1
tejasvī vadati ca kiṁ dadāmi kasmai yo yakṣagrahaparipīḍito manuṣyaḥ || 6, 60 11 2
pretebhyo visṛjati saṁstareṣu piṇḍān śāntātmā jalam api cāpasavyavastraḥ | 6, 60 12 1
māṁsepsus tilaguḍapāyasābhikāmas tadbhukto bhavati pitṛgrahābhibhūtaḥ || 6, 60 12 2
bhūmau yaḥ prasarati sarpavat kadācit sṛkkiṇyau vilikhati jihvayā tathaiva | 6, 60 13 1
nidrālurguḍamadhudugdhapāyasepsurvijñeyo bhavati bhujaṅgamena juṣṭaḥ || 6, 60 13 2
māṁsāsṛgvividhasurāvikāralipsur nirlajjo bhṛśamatiniṣṭhuro 'tiśūraḥ | 6, 60 14 1
krodhālurvipulabalo niśāvihārī śaucadviḍ bhavati ca rakṣasā gṛhītaḥ || 6, 60 14 2
uddhastaḥ kṛśaparuṣaścirapralāpī durgandho bhṛśamaśucistathātilolaḥ | 6, 60 15 1
bahvāśī vijanahimāmburātrisevī vyāvigno bhramati rudan piśācajuṣṭaḥ || 6, 60 15 2
sthūlākṣastvaritagatiḥ svaphenalehī nidrāluḥ patati ca kampate ca yo 'ti | 6, 60 16 1
yaścādridviradanagādivicyutaḥ san saṁsṛṣṭo na bhavati vārddhakena juṣṭaḥ || 6, 60 16 2
devagrahāḥ paurṇamāsyāmasurāḥ sandhyayorapi | 6, 60 17 1
gandharvāḥ prāyaśo 'ṣṭamyāṁ yakṣāśca pratipadyatha || 6, 60 17 2
kṛṣṇakṣaye ca pitaraḥ pañcamyām api coragāḥ | 6, 60 18 1
rakṣāṁsi niśi paiśācāścaturdaśyāṁ viśanti ca || 6, 60 18 2
darpaṇādīn yathā chāyā śītoṣṇaṁ prāṇino yathā | 6, 60 19 1
svamaṇiṁ bhāskarasyosrā yathā dehaṁ ca dehadhṛk | 6, 60 19 2
viśanti ca na dṛśyante grahāstadvaccharīriṇam || 6, 60 19 3
tapāṁsi tīvrāṇi tathaiva dānaṁ vratāni dharmo niyamāśca satyam | 6, 60 20 1
guṇāstathāṣṭāvapi teṣu nityā vyastāḥ samastāśca yathāprabhāvam || 6, 60 20 2
na te manuṣyaiḥ saha saṁviśanti na vā manuṣyān kvacidāviśanti | 6, 60 21 1
ye tvāviśantīti vadanti mohātte bhūtavidyāviṣayādapohyāḥ || 6, 60 21 2
teṣāṁ grahāṇāṁ paricārakā ye koṭīsahasrāyutapadmasaṁkhyāḥ | 6, 60 22 1
asṛgvasāmāṁsabhujaḥ subhīmā niśāvihārāśca tamāviśanti || 6, 60 22 2
niśācarāṇāṁ teṣāṁ hi ye devagaṇamāśritāḥ | 6, 60 23 1
te tu tatsattvasaṁsargādvijñeyāstu tadañjanāḥ || 6, 60 23 2
devagrahā iti punaḥ procyante 'śucayaśca ye | 6, 60 24 1
devavacca namasyante pratyarthyante ca devavat || 6, 60 24 2
svāmiśīlakriyācārāḥ krama eṣa surādiṣu | 6, 60 25 1
nirṛteryā duhitarastāsāṁ sa prasavaḥ smṛtaḥ || 6, 60 25 2
satyatvādapavṛtteṣu vṛttisteṣāṁ gaṇaiḥ kṛtā | 6, 60 26 1
hiṁsāvihārā ye kecid devabhāvam upāśritāḥ || 6, 60 26 2
bhūtānīti kṛtā saṁjñā teṣāṁ saṁjñāpravaktṛbhiḥ | 6, 60 27 1
grahasaṁjñāni bhūtāni yasmādvettyanayā bhiṣak || 6, 60 27 2
vidyayā bhūtavidyātvamata eva nirucyate | 6, 60 28 1
teṣāṁ śāntyarthamanvicchan vaidyastu susamāhitaḥ || 6, 60 28 2
japaiḥ saniyamair homairārabheta cikitsitum | 6, 60 29 1
raktāni gandhamālyāni bījāni madhusarpiṣī || 6, 60 29 2
bhakṣyāśca sarve sarveṣāṁ sāmānyo vidhirucyate | 6, 60 30 1
vastrāṇi gandhamālyāni māṁsāni rudhirāṇi ca || 6, 60 30 2
yāni yeṣāṁ yatheṣṭāni tāni tebhyaḥ pradāpayet | 6, 60 31 1
hiṁsanti manujān yeṣu prāyaśo divaseṣu tu || 6, 60 31 2
dineṣu teṣu deyāni tadbhūtavinivṛttaye | 6, 60 32 1
devagrahe devagṛhe hutvāgniṁ prāpayed balim || 6, 60 32 2
kuśasvastikapūpājyacchatrapāyasasaṁbhṛtam | 6, 60 33 1
asurāya yathākālaṁ vidadhyāccatvarādiṣu || 6, 60 33 2
gandharvasya gavāṁ madhye madyamāṁsāmbujāṅgalam | 6, 60 34 1
hṛdye veśmani yakṣasya kulmāṣāsṛksurādibhiḥ || 6, 60 34 2
atimuktakakundābjaiḥ puṣpaiśca vitaredbalim | 6, 60 35 1
nadyāṁ pitṛgrahāyeṣṭaṁ kuśāstaraṇabhūṣitam || 6, 60 35 2
tatraivopahareccāpi nāgāya vividhaṁ balim | 6, 60 36 1
catuṣpathe rākṣasasya bhīmeṣu gahaneṣu vā || 6, 60 36 2
śūnyāgāre piśācasya tīvraṁ balimupāharet | 6, 60 37 1
pūrvamācaritair mantrair bhūtavidyānidarśitaiḥ || 6, 60 37 2
na śakyā balibhir jetuṁ yogaistān samupācaret | 6, 60 38 1
ajarkṣacarmaromāṇi śalyakolūkayostathā || 6, 60 38 2
hiṅguṁ mūtraṁ ca bastasya dhūmamasya prayojayet | 6, 60 39 1
etena śāmyati kṣipraṁ balavān api yo grahaḥ || 6, 60 39 2
gajāhvapippalīmūlavyoṣāmalakasarṣapān | 6, 60 40 1
godhānakulamārjārarṣyapittaprapeṣitān || 6, 60 40 2
nasyābhyañjanasekeṣu vidadhyādyogatattvavit | 6, 60 41 1
kharāśvāśvatarolūkakarabhaśvaśṛgālajam || 6, 60 41 2
purīṣaṁ gṛdhrakākānāṁ varāhasya ca peṣayet | 6, 60 42 1
bastamūtreṇa tatsiddhaṁ tailaṁ syāt pūrvavaddhitam || 6, 60 42 2
śirīṣabījaṁ laśunaṁ śuṇṭhīṁ siddhārthakaṁ vacām | 6, 60 43 1
mañjiṣṭhāṁ rajanīṁ kṛṣṇāṁ bastamūtreṇa peṣayet || 6, 60 43 2
vartyaśchāyāviśuṣkāstāḥ sapittā nayanāñjanam | 6, 60 44 1
naktamālaphalaṁ vyoṣaṁ mūlaṁ śyonākabilvayoḥ || 6, 60 44 2
haridre ca kṛtā vartyaḥ pūrvavannayanāñjanam | 6, 60 45 1
saindhavaṁ kaṭukāṁ hiṅguṁ vayaḥsthāṁ ca vacām api | 6, 60 45 2
bastamūtreṇa sampiṣṭaṁ matsyapittena pūrvavat || 6, 60 45 3
ye ye grahā na sidhyanti sarveṣāṁ nayanāñjanam | 6, 60 46 1
purāṇasarpirlaśunaṁ hiṅgu siddhārthakaṁ vacā || 6, 60 46 2
golomī cājalomī ca bhūtakeśī jaṭā tathā | 6, 60 47 1
kukkuṭā sarpagandhā ca tathā kāṇavikāṇike || 6, 60 47 2
vajraproktā vayaḥsthā ca śṛṅgī mohanavallikā | 6, 60 48 1
arkamūlaṁ trikaṭukaṁ latā srotojamañjanam || 6, 60 48 2
naipālī haritālaṁ ca rakṣoghnā ye ca kīrtitāḥ | 6, 60 49 1
siṁhavyāghrarkṣamārjāradvīpivājigavāṁ tathā || 6, 60 49 2
śvāvicchalyakagodhānāmuṣṭrasya nakulasya ca | 6, 60 50 1
viṭtvagromavasāmūtraraktapittanakhādayaḥ || 6, 60 50 2
asmin varge bhiṣak kuryāttailāni ca ghṛtāni ca | 6, 60 51 1
pānābhyañjananasyeṣu tāni yojyāni jānatā || 6, 60 51 2
avapīḍe 'ñjane caiva vidadhyād guṭikīkṛtam | 6, 60 52 1
vidadhīta parīṣeke kvathitaṁ cūrṇitaṁ tathā || 6, 60 52 2
uddhūlane ślakṣṇapiṣṭaṁ pradehe cāvacārayet | 6, 60 53 1
eṣa sarvavikārāṁstu mānasānaparājitaḥ || 6, 60 53 2
hanyādalpena kālena snehādirapi ca kramaḥ | 6, 60 54 1
na cācaukṣaṁ prayuñjīta prayogaṁ devatāgrahe || 6, 60 54 2
ṛte piśācādanyatra pratikūlaṁ na cācaret | 6, 60 55 1
vaidyāturau nihanyuste dhruvaṁ kruddhā mahaujasaḥ || 6, 60 55 2
hitāhitīye yaccoktaṁ nityam eva samācaret | 6, 60 56 1
tataḥ prāpsyati siddhiṁ ca yaśaśca vipulaṁ bhiṣak || 6, 60 56 2
athāto 'pasmārapratiṣedhamadhyāyaṁ vyākhyāsyāmaḥ || 6, 61 1 0
yathovāca bhagavān dhanvantariḥ || 6, 61 2 0
smṛtirbhūtārthavijñānam apaś ca parivarjane | 6, 61 3 1
apasmāra iti proktastato 'yaṁ vyādhirantakṛt || 6, 61 3 2
mithyātiyogendriyārthakarmaṇāmabhisevanāt | 6, 61 4 1
viruddhamalināhāravihārakupitair malaiḥ || 6, 61 4 2
veganigrahaśīlānām ahitāśucibhojinām | 6, 61 5 1
rajastamo'bhibhūtānāṁ gacchatāṁ ca rajasvalām || 6, 61 5 2
tathā kāmabhayodvegakrodhaśokādibhir bhṛśam | 6, 61 6 1
cetasyabhihate puṁsāmapasmāro 'bhijāyate || 6, 61 6 2
hṛtkampaḥ śūnyatā svedo dhyānaṁ mūrcchā pramūḍhatā | 6, 61 7 1
nidrānāśaśca tasmiṁstu bhaviṣyati bhavantyatha || 6, 61 7 2
saṁjñāvaheṣu srotaḥsu doṣavyāpteṣu mānavaḥ | 6, 61 8 1
rajastamaḥparīteṣu mūḍho bhrāntena cetasā || 6, 61 8 2
vikṣipan hastapādaṁ ca vijihmabhrūrvilocanaḥ | 6, 61 9 1
dantān khādan vaman phenaṁ vivṛtākṣaḥ patet kṣitau || 6, 61 9 2
alpakālāntaraṁ cāpi punaḥ saṁjñāṁ labheta saḥ | 6, 61 10 1
so 'pasmāra iti proktaḥ sa ca dṛṣṭaścaturvidhaḥ || 6, 61 10 2
vātapittakaphair nṝṇāṁ caturthaḥ sannipātataḥ | 6, 61 11 1
vepamāno daśan dantān śvasan phenaṁ vamann api || 6, 61 11 2
yo brūyādvikṛtaṁ sattvaṁ kṛṣṇaṁ māmanudhāvati | 6, 61 12 1
tato me cittanāśaḥ syāt so 'pasmāro 'nilātmakaḥ || 6, 61 12 2
tṛṭtāpasvedamūrcchārto dhunvannaṅgāni vihvalaḥ | 6, 61 13 1
yo brūyādvikṛtaṁ sattvaṁ pītaṁ māmanudhāvati || 6, 61 13 2
tato me cittanāśaḥ syāt sa pittabhava ucyate | 6, 61 14 1
śītahṛllāsanidrārtaḥ patan bhūmau vaman kapham || 6, 61 14 2
yo brūyādvikṛtaṁ sattvaṁ śuklaṁ māmanudhāvati | 6, 61 15 1
tato me cittanāśaḥ syāt so 'pasmāraḥ kaphātmakaḥ || 6, 61 15 2
hṛdi todastṛḍutkledastriṣvapyeteṣu saṁkhyayā | 6, 61 16 1
pralāpaḥ kūjanaṁ kleśaḥ pratyekaṁ tu bhavediha || 6, 61 16 2
sarvaliṅgasamavāyaḥ sarvadoṣaprakopaje | 6, 61 17 1
animittāgamādvyādher gamanād akṛte 'pi ca || 6, 61 17 2
āgamāccāpyapasmāraṁ vadantyanye na doṣajam | 6, 61 18 1
kramopayogāddoṣāṇāṁ kṣaṇikatvāttathaiva ca || 6, 61 18 2
āgamādvaiśvarūpyācca sa tu nirvarṇyate budhaiḥ | 6, 61 19 1
deve varṣatyapi yathā bhūmau bījāni kānicit || 6, 61 19 2
śaradi pratirohanti tathā vyādhisamudbhavaḥ | 6, 61 20 1
sthāyinaḥ kecidalpena kālenābhipravardhitāḥ || 6, 61 20 2
darśayanti vikārāṁstu viśvarūpānnisargataḥ | 6, 61 21 1
apasmāro mahāvyādhistasmād doṣaja eva tu || 6, 61 21 2
tasya kāryo vidhiḥ sarvo ya unmādeṣu vakṣyate | 6, 61 22 1
purāṇasarpiṣaḥ pānamabhyaṅgaścaiva pūjitaḥ || 6, 61 22 2
upayogo grahoktānāṁ yogānāṁ tu viśeṣataḥ | 6, 61 23 1
tataḥ sidhyanti te sarve yogairanyaiśca sādhayet | 6, 61 23 2
śigrukaṭvaṅgakiṇvāhinimbatvagrasasādhitam || 6, 61 23 3
caturguṇe gavāṁ mūtre tailābhyañjane hitam | 6, 61 24 1
godhānakulanāgānāṁ pṛṣatarkṣagavām api || 6, 61 24 2
pitteṣu siddhaṁ tailaṁ ca pānābhyaṅgeṣu pūjitam | 6, 61 25 1
tīkṣṇairubhayatobhāgaiḥ śiraścāpi viśodhayet || 6, 61 25 2
pūjāṁ rudrasya kurvīta tadgaṇānāṁ ca nityaśaḥ | 6, 61 26 1
vātikaṁ bastibhiścāpi paittikaṁ tu virecanaiḥ || 6, 61 26 2
kaphajaṁ vamanair dhīmānapasmāramupācaret | 6, 61 27 1
kulatthayavakolāni śaṇabījaṁ palaṅkaṣām || 6, 61 27 2
jaṭilāṁ pañcamūlyau dve pathyāṁ cotkvāthya yatnataḥ | 6, 61 28 1
bastamūtrayutaṁ sarpiḥ pacettadvātike hitam || 6, 61 28 2
kākolyādipratīvāpaṁ siddhaṁ ca prathame gaṇe | 6, 61 29 1
payomadhusitāyuktaṁ ghṛtaṁ tat paittike hitam || 6, 61 29 2
kākolyādipratīvāpaṁ siddhaṁ ca prathame gaṇe | 6, 61 30 1
payomadhusitāyuktaṁ ghṛtaṁ tat paittike hitam || 6, 61 30 2
suradrumavacākuṣṭhasiddhārthavyoṣahiṅgubhiḥ | 6, 61 31 1
mañjiṣṭhārajanīyugmasamaṅgātriphalāmbudaiḥ || 6, 61 31 2
karañjabījaśairīṣagirikarṇīhutāśanaiḥ | 6, 61 32 1
siddhaṁ siddhārthakaṁ nāma sarpirmūtracaturguṇam || 6, 61 32 2
kṛmikuṣṭhagaraśvāsabalāsaviṣamajvarān | 6, 61 33 1
sarvabhūtagrahonmādānapasmārāṁśca nāśayet || 6, 61 33 2
daśamūlendravṛkṣatvaṅmūrvābhārgīphalatrikaiḥ | 6, 61 34 1
śampākaśreyasīsaptaparṇāpāmārgaphalgubhiḥ || 6, 61 34 2
śṛtaiḥ kalkaiśca bhūnimbapūtīkavyoṣacitrakaiḥ | 6, 61 35 1
trivṛtpāṭhāniśāyugmasārivādvayapauṣkaraiḥ || 6, 61 35 2
kaṭukāyāsadantyugrānīlinīkrimiśatrubhiḥ | 6, 61 36 1
sarpirebhiśca gokṣīradadhimūtraśakṛdrasaiḥ || 6, 61 36 2
sādhitaṁ pañcagavyākhyaṁ sarvāpasmārabhūtanut | 6, 61 37 1
cāturthakakṣayaśvāsānunmādāṁśca niyacchati || 6, 61 37 2
bhārgīśṛte pacet kṣīre śālitaṇḍulapāyasam | 6, 61 38 1
tryahaṁ śuddhāya taṁ bhoktuṁ varāhāyopakalpayet || 6, 61 38 2
jñātvā ca madhurībhūtaṁ taṁ viśasyānnamuddharet | 6, 61 39 1
trīn bhāgāṁstasya cūrṇasya kiṇvabhāgena saṁsṛjet || 6, 61 39 2
maṇḍodakārthe deyaśca bhārgīkvāthaḥ suśītalaḥ | 6, 61 40 1
śuddhe kumbhe nidadhyācca saṁbhāraṁ taṁ surāṁ tataḥ || 6, 61 40 2
jātagandhāṁ jātarasāṁ pāyayedāturaṁ bhiṣak | 6, 61 41 1
sirāṁ vidhyedatha prāptāṁ maṅgalyāni ca dhārayet || 6, 61 41 2
athāta unmādapratiṣedhamadhyāyaṁ vyākhyāsyāmaḥ || 6, 62 1 1
yathovāca bhagavān dhanvantariḥ || 6, 62 2 1
madayantyuddhatā doṣā yasmādunmārgamāśritāḥ | 6, 62 3 1
mānaso 'yamato vyādhirunmāda iti kīrtitaḥ || 6, 62 3 2
ekaikaśaḥ samastaiśca doṣair atyarthamūrchitaiḥ | 6, 62 4 1
mānasena ca duḥkhena sa pañcavidha ucyate || 6, 62 4 2
viṣādbhavati ṣaṣṭhaśca yathāsvaṁ tatra bheṣajam | 6, 62 5 1
sa cāpravṛddhastaruṇo madasaṁjñāṁ bibharti ca || 6, 62 5 2
mohodvegau svanaḥ śrotre gātrāṇāmapakarṣaṇam | 6, 62 6 1
atyutsāho 'ruciścānne svapne kaluṣabhojanam || 6, 62 6 2
vāyunonmathanaṁ cāpi bhramaścakragatasya vā | 6, 62 7 1
yasya syādacireṇaiva unmādaṁ so 'dhigacchati || 6, 62 7 2
rūkṣacchaviḥ paruṣavāgdhamanītato vā śītāturaḥ kṛśatanuḥ sphuritāṅgasandhiḥ | 6, 62 8 1
āsphoṭayatyaṭati gāyati nṛtyaśīlo vikrośati bhramati cāpyanilaprakopāt || 6, 62 8 2
tṛṭsvedadāhabahulo bahubhug vinidraś chāyāhimānilajalāntavihārasevī | 6, 62 9 1
tīkṣṇo himāmbuni caye 'pi sa vahniśaṅkī pittāddivā nabhasi paśyati tārakāśca || 6, 62 9 2
chardyagnisādasadanārucikāsayukto yoṣidviviktaratiralpamatipracāraḥ | 6, 62 10 1
nidrāparo 'lpakathano 'lpabhuguṣṇasevī rātrau bhṛśaṁ bhavati cāpi kaphaprakopāt || 6, 62 10 2
sarvātmake pavanapittakaphā yathāsvaṁ saṁharṣitā iva ca liṅgamudīrayanti || 6, 62 11 1
caurair narendrapuruṣairaribhistathānyair vitrāsitasya dhanabāndhavasaṁkṣayādvā | 6, 62 12 1
gāḍhaṁ kṣate manasi ca priyayā riraṁsor jāyeta cotkaṭataro manaso vikāraḥ || 6, 62 12 2
citraṁ sa jalpati mano'nugataṁ visaṁjño gāyatyatho hasati roditi mūḍhasaṁjñaḥ | 6, 62 13 1
raktekṣaṇo hatabalendriyabhāḥ sudīnaḥ śyāvānano viṣakṛto 'tha bhavet parāsuḥ || 6, 62 13 2
snigdhaṁ svinnaṁ tu manujamunmādārtaṁ viśodhayet | 6, 62 14 1
tīkṣṇairubhayatobhāgaiḥ śirasaśca virecanaiḥ || 6, 62 14 2
vividhairavapīḍaiśca sarṣapasnehasaṁyutaiḥ | 6, 62 15 1
yojayitvā tu taccūrṇaṁ ghrāṇe tasya prayojayet || 6, 62 15 2
satataṁ dhūpayeccainaṁ śvagomāṁsaiḥ supūtibhiḥ | 6, 62 16 1
sarṣapānāṁ ca tailena nasyābhyaṅgau hitau sadā || 6, 62 16 2
darśayedadbhutānyasya vadennāśaṁ priyasya vā | 6, 62 17 1
bhīmākārair narair nāgair dāntair vyālaiśca nirviṣaiḥ || 6, 62 17 2
bhīṣayet saṁyataṁ pāśaiḥ kaśābhir vātha tāḍayet | 6, 62 18 1
yantrayitvā suguptaṁ vā trāsayettaṁ tṛṇāgninā || 6, 62 18 2
jalena tarjayedvāpi rajjughātair vibhāvayet | 6, 62 19 1
balavāṁścāpi saṁrakṣet jale 'ntaḥ parivāsayet | 6, 62 19 2
pratudedārayā cainaṁ marmāghātaṁ vivarjayet | 6, 62 19 3
veśmano 'ntaḥ praviśyainaṁ rakṣaṁstadveśma dīpayet || 6, 62 19 4
sāpidhāne jaratkūpe satataṁ vā nivāsayet | 6, 62 20 1
tryahāt tryahād yavāgūśca tarpaṇān vā pradāpayet || 6, 62 20 2
kevalānambuyuktān vā kulmāṣān vā bahuśrutaḥ | 6, 62 21 1
hṛdyaṁ yaddīpanīyaṁ ca tatpathyaṁ tasya bhojayet || 6, 62 21 2
viḍaṅgatriphalāmustamañjiṣṭhādāḍimotpalaiḥ | 6, 62 22 1
śyāmailavālukailābhiś candanāmaradārubhiḥ || 6, 62 22 2
barhiṣṭharajanīkuṣṭhaparṇinīsārivādvayaiḥ | 6, 62 23 1
hareṇukātrivṛddantīvacātālīsakeśaraiḥ || 6, 62 23 2
dvikṣīraṁ sādhitaṁ sarpirmālatīkusumaiḥ saha | 6, 62 24 1
gulmakāsajvaraśvāsakṣayonmādanivāraṇam || 6, 62 24 2
etadeva hi saṁpakvaṁ jīvanīyopasaṁbhṛtam | 6, 62 25 1
caturguṇena dugdhena mahākalyāṇam ucyate || 6, 62 25 2
apasmāraṁ grahaṁ śoṣaṁ klaibyaṁ kārśyamabījatām | 6, 62 26 1
ghṛtametannihantyāśu ye cādau gaditā gadāḥ || 6, 62 26 2
barhiṣṭhakuṣṭhamañjiṣṭhākaṭukailāniśāhvayaiḥ | 6, 62 27 1
tagaratriphalāhiṅguvājigandhāmaradrumaiḥ || 6, 62 27 2
vacājamodākākolīmedāmadhukapadmakaiḥ | 6, 62 28 1
saśarkaraṁ hitaṁ sarpiḥ pakvaṁ kṣīracaturguṇam || 6, 62 28 2
bālānāṁ grahajuṣṭānāṁ puṁsāṁ duṣṭālparetasām | 6, 62 29 1
khyātaṁ phalaghṛtaṁ strīṇāṁ vandhyānāṁ cāśu garbhadam || 6, 62 29 2
brahmīmaindrīṁ viḍaṅgāni vyoṣaṁ hiṅgu surāṁ jaṭām | 6, 62 30 1
viṣaghnīṁ laśunaṁ rāsnāṁ viśalyāṁ surasāṁ vacām || 6, 62 30 2
jyotiṣmatīṁ nāgaraṁ ca anantāmabhayāṁ tathā | 6, 62 31 1
saurāṣṭrīṁ ca samāṁśāni gajamūtreṇa peṣayet || 6, 62 31 2
chāyāviśuṣkās tadvartīr yojayed vidhikovidaḥ | 6, 62 32 1
avapīḍe 'ñjane 'bhyaṅge nasye dhūme pralepane || 6, 62 32 2
uro'pāṅgalalāṭeṣu sirāścāsya vimokṣayet | 6, 62 33 1
apasmārakriyāṁ cāpi grahoddiṣṭāṁ ca kārayet || 6, 62 33 2
śāntadoṣaṁ viśuddhaṁ ca snehabastibhirācaret | 6, 62 34 1
unmādeṣu ca sarveṣu kuryāccittaprasādanam | 6, 62 34 2
mṛdupūrvāṁ made 'pyevaṁ kriyāṁ mṛdvīṁ prayojayet || 6, 62 34 3
śokaśalyaṁ vyapanayedunmāde pañcame bhiṣak | 6, 62 35 1
viṣaje mṛdupūrvāṁ ca viṣaghnīṁ kārayet kriyām || 6, 62 35 2
athāto rasabhedavikalpamadhyāyaṁ vyākhyāsyāmaḥ || 6, 63 1 1
yathovāca bhagavān dhanvantariḥ || 6, 63 2 1
doṣāṇāṁ pañcadaśadhā prasaro 'bhihitastu yaḥ | 6, 63 3 1
triṣaṣṭyā rasabhedānāṁ tatprayojanam ucyate || 6, 63 3 2
avidagdhā vidagdhāśca bhidyante te triṣaṣṭidhā | 6, 63 4 1
rasabhedatriṣaṣṭiṁ tu vīkṣya vīkṣyāvacārayet || 6, 63 4 2
ekaikenānugamanaṁ bhāgaśo yadudīritam | 6, 63 5 1
doṣāṇāṁ tatra matimān triṣaṣṭiṁ tu prayojayet || 6, 63 5 2
yathākramapravṛttānāṁ dvikeṣu madhuro rasaḥ | 6, 63 6 1
pañcānukramate yogānamlaścatura eva tu || 6, 63 6 2
trīṁścānugacchati raso lavaṇaḥ kaṭuko dvayam | 6, 63 7 1
tiktaḥ kaṣāyamanveti te dvikā daśa pañca ca || 6, 63 7 2
tadyathā madhurāmlaḥ madhuralavaṇaḥ madhurakaṭukaḥ madhuratiktaḥ madhurakaṣāyaḥ ete pañcānukrāntā madhureṇa amlalavaṇaḥ ,«amlakaṭukaḥ amlatiktaḥ amlakaṣāyaḥ ete catvāro 'nukrāntā amlena lavaṇakaṭukaḥ lavaṇatiktaḥ lavaṇakaṣāyaḥ ete trayo 'nukrāntā »,«lavaṇena kaṭutiktaḥ kaṭukaṣāyaḥ dvāvetāvanukrāntau kaṭukena tiktakaṣāyaḥ eka evānukrāntastiktena evamete pañcadaśa dvikasaṁyogā »,«vyākhyātāḥ ||» 6, 63 8 1
trikān vakṣyāmaḥ | 6, 63 9 1
ādau prayujyamānastu madhuro daśa gacchati | 6, 63 9 2
ṣaḍ amlo lavaṇastasmād ardhamekaṁ tathā kaṭuḥ || 6, 63 9 3
tadyathā madhurāmlalavaṇaḥ madhurāmlakaṭukaḥ madhurāmlatiktaḥ madhurāmlakaṣāyaḥ madhuralavaṇakaṭukaḥ madhuralavaṇatiktaḥ ,«madhuralavaṇakaṣāyaḥ madhurakaṭukatiktaḥ madhurakaṭukaṣāyaḥ madhuratiktakaṣāyaḥ evameṣāṁ daśānāṁ trikasaṁyogānāmādau »,«madhuraḥ prayujyate amlalavaṇakaṭukaḥ amlalavaṇatiktaḥ amlalavaṇakaṣāyaḥ amlakaṭutiktaḥ amlakaṭukaṣāyaḥ amlatiktakaṣāyaḥ »,«evameṣāṁ ṣaṇṇām ādāvamlaḥ prayujyate lavaṇakaṭutiktaḥ lavaṇakaṭukaṣāyaḥ lavaṇatiktakaṣāyaḥ evameṣāṁ trayāṇāmādau lavaṇaḥ »,«prayujyate kaṭutiktakaṣāyaḥ evamekasyādau kaṭukaḥ prayujyate evamete trikasaṁyogā viṁśatirvyākhyātāḥ ||» 6, 63 10 1
catuṣkān vakṣyāmaḥ | 6, 63 11 1
catuṣkarasasaṁyogānmadhuro daśa gacchati | 6, 63 11 2
caturo 'mlo 'nugacchecca lavaṇastvekam eva tu || 6, 63 11 3
madhurāmlalavaṇakaṭukaḥ madhurāmlalavaṇatiktaḥ madhurāmlalavaṇakaṣāyaḥ madhurāmlakaṭukatiktaḥ madhurāmlakaṭukaṣāyaḥ ,«madhurāmlatiktakaṣāyaḥ madhuralavaṇakaṭukatiktaḥ madhuralavaṇakaṭukaṣāyaḥ madhuralavaṇatiktakaṣāyaḥ madhurakaṭutiktakaṣāyaḥ »,«evameṣāṁ daśānāmādau madhuraḥ prayujyate amlalavaṇakaṭutiktaḥ amlalavaṇakaṭukaṣāyaḥ amlalavaṇatiktakaṣāyaḥ »,«amlakaṭutiktakaṣāyaḥ evameṣāṁ caturṇāmādāvamlo lavaṇakaṭutiktakaṣāyaḥ evamekasyādau lavaṇa evamete catuṣkarasasaṁyogāḥ »,«pañcadaśa kīrtitāḥ ||» 6, 63 12 1
pañcakān vakṣyāmaḥ | 6, 63 13 1
pañcakān pañca madhura ekamamlastu gacchati || 6, 63 13 2
madhurāmlalavaṇakaṭutiktaḥ madhurāmlalavaṇakaṭukaṣāyaḥ madhurāmlalavaṇatiktakaṣāyaḥ madhurāmlakaṭutiktakaṣāyaḥ ,«madhuralavaṇakaṭutiktakaṣāyaḥ evameṣāṁ pañcānāmādau madhuraḥ prayujyate amlalavaṇakaṭutiktakaṣāyaḥ evamekasyādāvamla »,«evamete ṣaṭ pañcakasaṁyogā vyākhyātāḥ ||» 6, 63 14 1
ṣaṭkamekaṁ vakṣyāma ekastu ṣaṭkasaṁyogaḥ madhurāmlalavaṇakaṭutiktakaṣāyaḥ eṣa eka eva ṣaṭsaṁyogaḥ || 6, 63 15 1
ekaikaś ca ṣaḍ rasā bhavanti madhuraḥ amlaḥ lavaṇaḥ kaṭukaḥ tiktaḥ kaṣāyaḥ iti || 6, 63 16 1
bhavati cātra | 6, 63 17 1
eṣā triṣaṣṭirvyākhyātā rasānāṁ rasacintakaiḥ | 6, 63 17 2
doṣabhedatriṣaṣṭyāṁ tu prayoktavyā vicakṣaṇaiḥ || 6, 63 17 3
athātaḥ svasthavṛttamadhyāyaṁ vyākhyāsyāmaḥ || 6, 64 1 1
yathovāca bhagavān dhanvantariḥ || 6, 64 2 1
sūtrasthāne samuddiṣṭaḥ svastho bhavati yādṛśaḥ | 6, 64 3 1
tasya yadrakṣaṇaṁ taddhi cikitsāyāḥ prayojanam || 6, 64 3 2
tasya yadvṛttamuktaṁ hi rakṣaṇaṁ ca mayāditaḥ | 6, 64 4 1
tasminnarthaḥ samāsokto vistareṇeha vakṣyate || 6, 64 4 2
yasmin yasminnṛtau ye ye doṣāḥ kupyanti dehinām | 6, 64 5 1
teṣu teṣu pradātavyāḥ rasāste te vijānatā || 6, 64 5 2
praklinnatvāccharīrāṇāṁ varṣāsu bhiṣajā khalu | 6, 64 6 1
mande 'gnau kopamāyānti sarveṣāṁ mārutādayaḥ || 6, 64 6 2
tasmāt kledaviśuddhyarthaṁ doṣasaṁharaṇāya ca | 6, 64 7 1
kaṣāyatiktakaṭukai rasair yuktam apadravam || 6, 64 7 2
nātisnigdhaṁ nātirūkṣamuṣṇaṁ dīpanam eva ca | 6, 64 8 1
deyamannaṁ nṛpataye yajjalaṁ coktamāditaḥ || 6, 64 8 2
taptāvaratam ambho vā pibenmadhusamāyutam | 6, 64 9 1
ahni meghānilāviṣṭe 'tyarthaśītāmbusaṅkule || 6, 64 9 2
taruṇatvādvidāhaṁ ca gacchantyoṣadhayastadā | 6, 64 10 1
matimāṁstannimittaṁ ca nātivyāyāmamācaret || 6, 64 10 2
atyambupānāvaśyāyagrāmyadharmātapāṁstyajet | 6, 64 11 1
bhūbāṣpaparihārārthaṁ śayīta ca vihāyasi || 6, 64 11 2
śīte sāgnau nivāte ca guruprāvaraṇe gṛhe | 6, 64 12 1
yāyānnāgavadhūbhiśca praśastāgurubhūṣitaḥ || 6, 64 12 2
divāsvapnamajīrṇaṁ ca varjayettatra yatnataḥ | 6, 64 13 1
sevyāḥ śaradi yatnena kaṣāyasvādutiktakāḥ || 6, 64 13 2
kṣīrekṣuvikṛtikṣaudraśālimudgādijāṅgalāḥ | 6, 64 14 1
śvetasrajaścandrapādāḥ pradoṣe laghu cāmbaram || 6, 64 14 2
salilaṁ ca prasannatvāt sarvam eva tadā hitam | 6, 64 15 1
saraḥsvāplavanaṁ caiva kamalotpalaśāliṣu || 6, 64 15 2
pradoṣe śaśinaḥ pādāścandanaṁ cānulepanam | 6, 64 16 1
tiktasya sarpiṣaḥ pānairasṛksrāvaiśca yuktitaḥ || 6, 64 16 2
varṣāsūpacitaṁ pittaṁ hareccāpi virecanaiḥ | 6, 64 17 1
nopeyāttīkṣṇamamloṣṇaṁ kṣāraṁ svapnaṁ divātapam || 6, 64 17 2
rātrau jāgaraṇaṁ caiva maithunaṁ cāpi varjayet | 6, 64 18 1
svāduśītajalaṁ medhyaṁ śucisphaṭikanirmalam || 6, 64 18 2
śaraccandrāṁśunirdhautam agastyodayanirviṣam | 6, 64 19 1
prasannatvācca salilaṁ sarvam eva tadā hitam || 6, 64 19 2
sacandanaṁ sakarpūraṁ vāsaścāmalinaṁ laghu | 6, 64 20 1
bhajecca śāradaṁ mālyaṁ sīdhoḥ pānaṁ ca yuktitaḥ || 6, 64 20 2
pittapraśamanaṁ yacca tacca sarvaṁ samācaret | 6, 64 21 1
hemantaḥ śītalo rūkṣo mandasūryo 'nilākulaḥ || 6, 64 21 2
tatastu śītamāsādya vāyustatra prakupyati | 6, 64 22 1
koṣṭhasthaḥ śītasaṁsparśād antaḥpiṇḍīkṛto 'nalaḥ || 6, 64 22 2
rasamucchoṣayatyāśu tasmāt snigdhaṁ tadā hitam | 6, 64 23 1
hemante lavaṇakṣāratiktāmlakaṭukotkaṭam || 6, 64 23 2
sasarpistailamahimaśanaṁ hitam ucyate | 6, 64 24 1
tīkṣṇānyapi ca pānāni pibedagurubhūṣitaḥ || 6, 64 24 2
tailāktasya sukhoṣṇe ca vārikoṣṭhe 'vagāhanam | 6, 64 25 1
sāṅgārayāne mahati kauśeyāstaraṇāstṛte || 6, 64 25 2
śayīta śayane taistair vṛto garbhagṛhodare | 6, 64 26 1
strīḥ śliṣṭvāgurudhūpāḍhyāḥ pīnorujaghanastanīḥ || 6, 64 26 2
prakāmaṁ ca niṣeveta maithunaṁ tarpito nṛpaḥ | 6, 64 27 1
madhuraṁ tiktakaṭukamamlaṁ lavaṇam eva ca || 6, 64 27 2
annapānaṁ tilān māṣāñchākāni ca dadhīni ca | 6, 64 28 1
tathekṣuvikṛtīḥ śālīn sugandhāṁśca navān api || 6, 64 28 2
prasahānūpamāṁsāni kravyādabilaśāyinām | 6, 64 29 1
audakānāṁ plavānāṁ ca pādināṁ copasevayet || 6, 64 29 2
madyāni ca prasannāni yacca kiṁcit balapradam | 6, 64 30 1
kāmatastanniṣeveta puṣṭimicchan himāgame || 6, 64 30 2
divāsvapnamajīrṇaṁ ca varjayettatra yatnataḥ | 6, 64 31 1
eṣa eva vidhiḥ kāryaḥ śiśire samudāhṛtaḥ || 6, 64 31 2
hemante nicitaḥ śleṣmā śaityācchītaśarīriṇām | 6, 64 32 1
auṣṇyādvasante kupitaḥ kurute ca gadān bahūn || 6, 64 32 2
tato 'mlamadhurasnigdhalavaṇāni gurūṇi ca | 6, 64 33 1
varjayedvamanādīni karmāṇyapi ca kārayet || 6, 64 33 2
ṣaṣṭikānnaṁ yavāñchītān mudgān nīvārakodravān | 6, 64 34 1
lāvādiviṣkirarasair dadyādyūṣaiśca yuktitaḥ || 6, 64 34 2
paṭolanimbavārtākatiktakaiśca himātyaye | 6, 64 35 1
sevenmadhvāsavāriṣṭān sīdhumādhvīkamādhavān || 6, 64 35 2
vyāyāmamañjanaṁ dhūmaṁ tīkṣṇaṁ ca kavalagraham | 6, 64 36 1
sukhāmbunā ca sarvārthān seveta kusumāgame || 6, 64 36 2
tīkṣṇarūkṣakaṭukṣārakaṣāyaṁ koṣṇamadravam | 6, 64 37 1
yavamudgamadhuprāyaṁ vasante bhojanaṁ hitam || 6, 64 37 2
vyāyāmo 'tra niyuddhādhvaśilānirghātajo hitaḥ | 6, 64 38 1
utsādanaṁ tathā snānaṁ vanitāḥ kānanāni ca || 6, 64 38 2
seveta nirhareccāpi hemantopacitaṁ kapham | 6, 64 39 1
śirovirekavamananirūhakavalādibhiḥ || 6, 64 39 2
varjayenmadhurasnigdhadivāsvapnagurudravān | 6, 64 40 1
vyāyāmamuṣṇamāyāsaṁ maithunaṁ pariśoṣi ca || 6, 64 40 2
rasāṁścāgniguṇodriktān nidāghe parivarjayet | 6, 64 41 1
sarāṁsi sarito vāpīrvanāni rucirāṇi ca || 6, 64 41 2
candanāni parārdhyāni srajaḥ sakamalotpalāḥ | 6, 64 42 1
tālavṛntānilāhārāṁstathā śītagṛhāṇi ca || 6, 64 42 2
gharmakāle niṣeveta vāsāṁsi sulaghūni ca | 6, 64 43 1
śarkarākhaṇḍadigdhāni sugandhīni himāni ca || 6, 64 43 2
pānakāni ca seveta manthāṁścāpi saśarkarān | 6, 64 44 1
bhojanaṁ ca hitaṁ śītaṁ saghṛtaṁ madhuradravam || 6, 64 44 2
śṛtena payasā rātrau śarkarāmadhureṇa ca | 6, 64 45 1
pratyagrakusumākīrṇe śayane harmyasaṁsthite || 6, 64 45 2
śayīta candanārdrāṅgaḥ spṛśyamāno 'nilaiḥ sukhaiḥ | 6, 64 46 1
tāpātyaye hitā nityaṁ rasā ye guravastrayaḥ || 6, 64 46 2
payo māṁsarasāḥ koṣṇāstailāni ca ghṛtāni ca | 6, 64 47 1
bṛṁhaṇaṁ cāpi yat kiṁcid abhiṣyandi tathaiva ca || 6, 64 47 2
nidāghopacitaṁ caiva prakupyantaṁ samīraṇam | 6, 64 48 1
nihanyādanilaghnena vidhinā vidhikovidaḥ || 6, 64 48 2
nadījalaṁ rūkṣamuṣṇamudamanthaṁ tathātapam | 6, 64 49 1
vyāyāmaṁ ca divāsvapnaṁ vyavāyaṁ cātra varjayet || 6, 64 49 2
navānnarūkṣaśītāmbusaktūṁścāpi vivarjayet | 6, 64 50 1
yavaṣaṣṭikagodhūmān śālīṁścāpyanavāṁstathā || 6, 64 50 2
harmyamadhye nivāte ca bhajecchayyāṁ mṛdūttarām | 6, 64 51 1
saviṣaprāṇiviṇmūtralālādiṣṭhīvanādibhiḥ || 6, 64 51 2
samāplutaṁ tadā toyamāntarīkṣaṁ viṣopamam | 6, 64 52 1
vāyunā viṣaduṣṭena prāvṛṣeṇyena dūṣitam || 6, 64 52 2
taddhi sarvopayogeṣu tasmin kāle vivarjayet | 6, 64 53 1
ariṣṭāsavamaireyān sopadaṁśāṁstu yuktitaḥ || 6, 64 53 2
pibet prāvṛṣi jīrṇāṁstu rātrau tān api varjayet | 6, 64 54 1
nirūhair bastibhiścānyaistathānyair mārutāpahaiḥ || 6, 64 54 2
kupitaṁ śamayedvāyuṁ vārṣikaṁ cācaredvidhim | 6, 64 55 1
ṛtāvṛtau ya etena vidhinā vartate naraḥ || 6, 64 55 2
ghorānṛtukṛtān rogānnāpnoti sa kadācana | 6, 64 56 1
ata ūrdhvaṁ dvādaśāśanapravicārān vakṣyāmaḥ | 6, 64 56 2
tatra śītoṣṇasnigdharūkṣadravaśuṣkaikakālikadvikālikauṣadhayuktamātrāhīnadoṣapraśamanavṛttyarthāḥ || 6, 64 56 3
tṛṣṇoṣṇamadadāhārtān raktapittaviṣāturān | 6, 64 57 1
mūrcchārtān strīṣu ca kṣīṇān śītair annair upācaret || 6, 64 57 2
kaphavātāmayāviṣṭān viriktān snehapāyinaḥ | 6, 64 58 1
aklinnakāyāṁśca narānuṣṇairannairupācaret || 6, 64 58 2
vātikān rūkṣadehāṁśca vyavāyopahatāṁstathā | 6, 64 59 1
vyāyāminaścāpi narān snigdhairannairupācaret || 6, 64 59 2
medasābhiparītāṁstu snigdhānmehāturān api | 6, 64 60 1
kaphābhipannadehāṁśca rūkṣairannairupācaret || 6, 64 60 2
śuṣkadehān pipāsārtān durbalān api ca dravaiḥ | 6, 64 61 1
praklinnakāyān vraṇinaḥ śuṣkair mehina eva ca || 6, 64 61 2
ekakālaṁ bhaveddeyo durbalāgnivivṛddhaye | 6, 64 62 1
samāgnaye tathāhāro dvikālamapi pūjitaḥ || 6, 64 62 2
auṣadhadveṣiṇe deyastathauṣadhasamāyutaḥ | 6, 64 63 1
mandāgnaye rogiṇe ca mātrāhīnaḥ praśasyate || 6, 64 63 2
yathartudattastvāhāro doṣapraśamanaḥ smṛtaḥ | 6, 64 64 1
ataḥ paraṁ tu svasthānāṁ vṛttyarthaṁ sarva eva ca | 6, 64 64 2
pravicārānimānevaṁ dvādaśātra prayojayet || 6, 64 64 3
ata ūrdhvaṁ daśauṣadhakālān vakṣyāmaḥ | 6, 64 65 1
tatrābhaktaṁ prāgbhaktamadhobhaktaṁ madhyebhaktam antarābhaktaṁ sabhaktaṁ sāmudgaṁ muhurmuhurgrāsaṁ grāsāntaraṁ ceti ,«daśauṣadhakālāḥ ||» 6, 64 65 2
tatrābhaktaṁ tu yat kevalam evauṣadham upayujyate || 6, 64 66 1
vīryādhikaṁ bhavati bheṣajamannahīnaṁ hanyāttathāmayamasaṁśayamāśu caiva | 6, 64 67 1
tadbālavṛddhavanitāmṛdavastu pītvā glāniṁ parāṁ samupayānti balakṣayaṁ ca || 6, 64 67 2
prāgbhaktaṁ nāma yat prāgbhaktasyopayujyate || 6, 64 68 1
śīghraṁ vipākam upayāti balaṁ na hiṁsyādannāvṛtaṁ na ca muhur vadanānnireti | 6, 64 69 1
prāgbhaktasevitam athauṣadham etadeva dadyācca vṛddhaśiśubhīrukṛśāṅganābhyaḥ || 6, 64 69 2
adhobhaktaṁ nāma yadadho bhaktasyeti || 6, 64 70 1
madhyebhaktaṁ nāma yanmadhye bhaktasya pīyate || 6, 64 71 1
pītaṁ yadannam upayujya tadūrdhvakāye hanyādgadān bahuvidhāṁśca balaṁ dadāti | 6, 64 72 1
madhye tu pītam apahantyavisāribhāvād ye madhyadehamabhibhūya bhavanti rogāḥ || 6, 64 72 2
antarābhaktaṁ nāma yadantarā pīyate pūrvāparayor bhaktayoḥ || 6, 64 73 1
sabhaktaṁ nāma yat saha bhaktena || 6, 64 74 1
pathyaṁ sabhaktam abalābalayor hi nityaṁ taddveṣiṇām api tathā śiśuvṛddhayośca | 6, 64 75 1
hṛdyaṁ manobalakaraṁ tvatha dīpanaṁ ca pathyaṁ sadā bhavati cāntarabhaktakaṁ yat || 6, 64 75 2
sāmudgaṁ nāma yadbhaktasyādāvante ca pīyate || 6, 64 76 1
doṣe dvidhā pravisṛte tu samudgasaṁjñamādyantayor yadaśanasya niṣevyate tu || 6, 64 77 1
muhurmuhurnāma sabhaktamabhaktaṁ vā yadauṣadhaṁ muhurmuhurupayujyate || 6, 64 78 1
śvāse muhurmuhuratiprasṛte ca kāse hikkāvamīṣu sa vadantyupayojyametat || 6, 64 79 1
grāsaṁ tu yatpiṇḍavyāmiśram || 6, 64 80 1
grāsāntaraṁ tu yadgrāsāntareṣu || 6, 64 81 1
grāseṣu cūrṇamabalāgniṣu dīpanīyaṁ vājīkarāṇyapi tu yojayituṁ yateta | 6, 64 82 1
grāsāntareṣu vitaredvamanīyadhūmān śvāsādiṣu prathitadṛṣṭaguṇāṁśca lehān || 6, 64 82 2
evamete daśauṣadhakālāḥ || 6, 64 83 1
visṛṣṭe viṇmūtre viśadakaraṇe dehe ca sulaghau | 6, 64 84 1
viśuddhe codgāre hṛdi suvimale vāte ca sarati | 6, 64 84 2
tathānnaśraddhāyāṁ klamaparigame kukṣau ca śithile | 6, 64 84 3
pradeyastvāhāro bhavati bhiṣajāṁ kālaḥ sa tu mataḥ || 6, 64 84 4
athātastantrayuktimadhyāyaṁ vyākhyāsyāmaḥ || 6, 65 1 1
yathovāca bhagavān dhanvantariḥ || 6, 65 2 1
dvātriṁśattantrayuktayo bhavanti śāstre | 6, 65 3 1
tadyathā adhikaraṇaṁ yogaḥ padārthaḥ hetvarthaḥ uddeśaḥ nirdeśaḥ upadeśaḥ apadeśaḥ pradeśaḥ atideśaḥ apavarjaḥ vākyaśeṣaḥ ,«arthāpattiḥ viparyayaḥ prasaṅgaḥ ekāntaḥ anekāntaḥ pūrvapakṣaḥ nirṇayaḥ anumataṁ vidhānam anāgatāvekṣaṇam atikrāntāvekṣaṇaṁ »,«saṁśayaḥ vyākhyānaṁ svasaṁjñā nirvacanaṁ nidarśanaṁ niyogaḥ vikalpaḥ samuccayaḥ ūhyam iti ||» 6, 65 3 2
atrāsāṁ tantrayuktīnāṁ kiṁ prayojanam ucyate vākyayojanamarthayojanaṁ ca || 6, 65 4 1
bhavanti cātra ślokāḥ | 6, 65 5 1
asadvādiprayuktānāṁ vākyānāṁ pratiṣedhanam | 6, 65 5 2
svavākyasiddhirapi ca kriyate tantrayuktitaḥ || 6, 65 5 3
vyaktā noktāstu ye hyarthā līnā ye cāpyanirmalāḥ | 6, 65 6 1
leśoktā ye ca kecitsyusteṣāṁ cāpi prasādhanam || 6, 65 6 2
yathāmbujavanasyārkaḥ pradīpo veśmano yathā | 6, 65 7 1
prabodhasya prakāśārthaṁ tathā tantrasya yuktayaḥ || 6, 65 7 2
tatra yamarthamadhikṛtyocyate tadadhikaraṇaṁ yathā rasaṁ doṣaṁ vā || 6, 65 8 1
yena vākyaṁ yujyate sa yogaḥ | 6, 65 9 1
yathā tailaṁ pibeccāmṛtavallinimbahiṁsrābhayāvṛkṣakapippalībhiḥ | 6, 65 9 2
siddhaṁ balābhyāṁ ca sadevadāru hitāya nityaṁ galagaṇḍaroge | 6, 65 9 3
ityatra tailaṁ siddhaṁ pibediti prathamaṁ vaktavye tṛtīyapāde siddhamiti prayuktam evaṁ dūrasthānām api padānāmekīkaraṇaṁ yogaḥ ,|| 6, 65 9 4
yo 'rtho 'bhihitaḥ sūtre pade vā sa padārthaḥ padasya padayoḥ padānāṁ vārthaḥ padārtho 'parimitāśca padārthāḥ | 6, 65 10 1
yathā snehasvedāñjaneṣu nirdiṣṭeṣu dvayostrayāṇāṁ vārthānām upapattirdṛśyate tatra yo 'rthaḥ pūrvāparayogasiddho bhavati sa ,«grahītavyo yathā devotpattimadhyāyaṁ vyākhyāsyāma ityukte saṁdihyate buddhiḥ katamasya vedasyotpattiṁ vakṣyatīti yataḥ »,"ṛgvedādayastu vedāḥ vida vicāraṇe vidḍ lābhe ityetayośca dhātvoranekārthayoḥ prayogāttatra pūrvāparayogam upalabhya ",«pratipattirbhavati āyurvedotpattimayaṁ vivakṣuriti eṣa padārthaḥ ||» 6, 65 10 2
yadanyaduktamanyārthasādhakaṁ bhavati sa hetvarthaḥ | 6, 65 11 1
yathā mṛtpiṇḍo 'dbhiḥ praklidyate tathā māṣadugdhaprabhṛtibhir vraṇaḥ praklidyata iti || 6, 65 11 2
samāsavacanam uddeśaḥ | 6, 65 12 1
yathā śalyam iti || 6, 65 12 2
vistaravacanaṁ nirdeśaḥ | 6, 65 13 1
yathā śārīramāgantukaṁ ceti || 6, 65 13 2
evamityupadeśaḥ | 6, 65 14 1
yathā tathā na jāgṛyādrātrau divāsvapnaṁ ca varjayet iti || 6, 65 14 2
anena kāraṇenetyapadeśo yathāpadiśyate madhuraḥ śleṣmāṇamabhivardhayatīti || 6, 65 15 1
prakṛtasyātikrāntena sādhanaṁ pradeśaḥ | 6, 65 16 1
yathā devadattasyānena śalyamuddhṛtaṁ tathā yajñadattasyāpyayamuddhariṣyatīti || 6, 65 16 2
prakṛtasyānāgatasya sādhanamatideśaḥ | 6, 65 17 1
yathā yato 'sya vāyurūrdhvamuttiṣṭhate tenodāvartī syāditi || 6, 65 17 2
abhivyāpyāpakarṣaṇam apavargaḥ | 6, 65 18 1
yathā asvedyā viṣopasṛṣṭāḥ anyatra kīṭaviṣāditi || 6, 65 18 2
yena padenānuktena vākyaṁ samāpyeta sa vākyaśeṣaḥ | 6, 65 19 1
yathā śiraḥpāṇipādapārśvapṛṣṭhodarorasām ityukte puruṣagrahaṇaṁ vināpi gamyate puruṣasyeti || 6, 65 19 2
yadakīrtitamarthādāpadyate sārthāpattiḥ | 6, 65 20 1
yathā odanaṁ bhokṣye ityukte 'rthādāpannaṁ bhavati nāyaṁ pipāsuryavāgūm iti || 6, 65 20 2
yadyatrābhihitaṁ tasya prātilomyaṁ viparyayaḥ | 6, 65 21 1
yathā kṛśālpaprāṇabhīravo duścikitsyā ityukte viparītaṁ gṛhyate dṛḍhādayaḥ sucikitsyā iti || 6, 65 21 2
prakaraṇāntareṇa samāpanaṁ prasaṅgo yadvā prakaraṇāntarito yo 'rtho 'sakṛduktaḥ samāpyate sa prasaṅgaḥ | 6, 65 22 1
yathā pañcamahābhūtaśarīrisamavāyaḥ puruṣastasmin kriyā so 'dhiṣṭhānamiti vedotpattāvabhidhāya bhūtacintāyāṁ punaruktaṁ yato ,"'bhihitaṁ pañcamahābhūtaśarīrisamavāyaḥ puruṣa iti sa khalveṣa karmapuruṣaścikitsādhikṛta iti ||" 6, 65 22 2
yadavadhāraṇenocyate sa ekāntaḥ | 6, 65 23 1
yathā trivṛdvirecayati madanaphalaṁ vāmayati || 6, 65 23 2
kvacittathā kvacidanyatheti yaḥ so 'nekāntaḥ | 6, 65 24 1
yathā kecidācāryā bruvate dravyaṁ pradhānaṁ kecidrasaṁ kecidvīryaṁ kecidvipākam iti || 6, 65 24 2
ākṣepapūrvakaḥ praśnaḥ pūrvapakṣaḥ | 6, 65 25 1
yathā kathaṁ vātanimittāścatvāraḥ pramehā asādhyā bhavantīti || 6, 65 25 2
tasyottaraṁ nirṇayaḥ | 6, 65 26 1
yathā śarīraṁ prapīḍya paścādadho gatvā vasāmedomajjānuviddhaṁ mūtraṁ visṛjati vāta evamasādhyā vātajā iti || 6, 65 26 2
tathā coktam | 6, 65 27 1
kṛtsnaṁ śarīraṁ niṣpīḍya medomajjāvasāyutaḥ | 6, 65 27 2
adhaḥ prakupyate vāyustenāsādhyāstu vātajāḥ || 6, 65 27 3
paramatam apratiṣiddham anumatam | 6, 65 28 1
yathā anyo brūyāt sapta rasā iti taccāpratiṣedhād anumanyate kathaṁcid iti || 6, 65 28 2
prakaraṇānupūrvyābhihitaṁ vidhānam | 6, 65 29 1
yathā sakthimarmāṇyekādaśa prakaraṇānupūrvyābhihitāni || 6, 65 29 2
evaṁ vakṣyatītyanāgatāvekṣaṇam | 6, 65 30 1
yathā ślokasthāne brūyāt cikitsiteṣu vakṣyāmīti || 6, 65 30 2
yatpūrvamuktaṁ tadatikrāntāvekṣaṇam | 6, 65 31 1
yathā cikitsiteṣu brūyāt ślokasthāne yadīritam iti || 6, 65 31 2
ubhayahetudarśanaṁ saṁśayaḥ | 6, 65 32 1
yathā talahṛdayābhighātaḥ prāṇaharaḥ pāṇipādacchedanamaprāṇaharam iti || 6, 65 32 2
tantre 'tiśayopavarṇanaṁ vyākhyānam | 6, 65 33 1
yathā iha pañcaviṁśatikaḥ puruṣo vyākhyāyate anyeṣvāyurvedatantreṣu bhūtādiprabhṛtyārabhya cintā || 6, 65 33 2
anyaśāstrāsāmānyā svasaṁjñā | 6, 65 34 1
yathā mithunamiti madhusarpiṣor grahaṇaṁ lokaprasiddham udāharaṇaṁ vā || 6, 65 34 2
niścitaṁ vacanaṁ nirvacanam | 6, 65 35 1
yathā āyurvidyate 'sminnanena vā āyurvindatītyāyurvedaḥ || 6, 65 35 2
dṛṣṭāntavyaktirnidarśanam | 6, 65 36 1
yathā agnirvāyunā sahitaḥ kakṣe vṛddhiṁ gacchati tathā vātapittakaphaduṣṭo vraṇa iti || 6, 65 36 2
idam eva kartavyamiti niyogaḥ | 6, 65 37 1
yathā pathyam eva bhoktavyam iti || 6, 65 37 2
idaṁ cedaṁ ceti samuccayaḥ | 6, 65 38 1
yathā māṁsavarge eṇahariṇādayo lāvatittirisāraṅgāśca pradhānānīti || 6, 65 38 2
idaṁ vedaṁ ceti vikalpaḥ | 6, 65 39 1
yathā rasaudanaḥ saghṛtā yavāgūrvā bhavatviti || 6, 65 39 2
yadanirdiṣṭaṁ buddhyāvagamyate tadūhyam | 6, 65 40 1
yathā abhihitam annapānavidhau caturvidhaṁ cānnam upadiśyate bhakṣyaṁ bhojyaṁ lehyaṁ peyam iti evaṁ caturvidhe vaktavye ,«dvividham abhihitam idam atrohyam annapāne viśiṣṭayor dvayor grahaṇe kṛte caturṇām api grahaṇaṁ bhavatīti caturvidhaścāhāraḥ »,«praviralaḥ prāyeṇa dvividha eva ato dvitvaṁ prasiddham iti |» 6, 65 40 2
kiṁcānyat annena bhakṣyam avaruddhaṁ ghanasādharmyāt peyena lehyaṁ dravasādharmyāt || 6, 65 40 3
bhavanti cātra | 6, 65 41 1
sāmānyadarśanenāsāṁ vyavasthā saṁpradarśitā | 6, 65 41 2
viśeṣastu yathāyogam upadhāryo vipaścitā || 6, 65 41 3
dvātriṁśadyuktayo hyetāstantrasāragaveṣaṇe | 6, 65 42 1
mayā samyagvinihitāḥ śabdārthanyāyasaṁyutāḥ || 6, 65 42 2
yo hyetā vidhivadvetti dīpībhūtāstu buddhimān | 6, 65 43 1
sa pūjārho bhiṣakśreṣṭha iti dhanvantarer matam || 6, 65 43 2
athāto doṣabhedavikalpamadhyāyaṁ vyākhyāsyāmaḥ || 6, 66 1 0
yathovāca bhagavān dhanvantariḥ || 6, 66 2 0
aṣṭāṅgavedavidvāṁsaṁ divodāsaṁ mahaujasam | 6, 66 3 1
chinnaśāstrārthasaṁdehaṁ sūkṣmāgādhāgamodadhim || 6, 66 3 2
viśvāmitrasutaḥ śrīmān suśrutaḥ paripṛcchati | 6, 66 4 1
dviṣaṣṭir doṣabhedā ye purastāt parikīrtitāḥ || 6, 66 4 2
kati tatraikaśo jñeyā dviśo vāpyathavā triśaḥ | 6, 66 5 1
tasya tadvacanaṁ śrutvā saṁśayacchinmahātapāḥ || 6, 66 5 2
prītātmā nṛpaśārdūlaḥ suśrutāyāha tattvataḥ | 6, 66 6 1
trayo doṣā dhātavaśca purīṣaṁ mūtram eva ca || 6, 66 6 2
dehaṁ saṁdhārayantyete hyavyāpannā rasair hitaiḥ | 6, 66 7 1
puruṣaḥ ṣoḍaśakalaḥ prāṇāścaikādaśaiva ye || 6, 66 7 2
rogāṇāṁ tu sahasraṁ yacchataṁ viṁśatireva ca | 6, 66 8 1
śataṁ ca pañca dravyāṇāṁ trisaptatyadhikottaram || 6, 66 8 2
vyāsataḥ kīrtitaṁ taddhi bhinnā doṣāstrayo guṇāḥ | 6, 66 9 1
dviṣaṣṭidhā bhavantyete bhūyiṣṭham iti niścayaḥ || 6, 66 9 2
traya eva pṛthak doṣā dviśo nava samādhikaiḥ | 6, 66 10 1
trayodaśādhikaikadvisamamadhyolbaṇais triśaḥ || 6, 66 10 2
pañcāśad evaṁ tu saha bhavanti kṣayam āgataiḥ | 6, 66 11 1
kṣīṇamadhyādhikakṣīṇakṣīṇavṛddhais tathāparaiḥ || 6, 66 11 2
dvādaśaivaṁ samākhyātāstrayo doṣā dviṣaṣṭidhā | 6, 66 12 1
miśrā dhātumalair doṣā yāntyasaṁkhyeyatāṁ punaḥ || 6, 66 12 2
tasmāt prasaṅgaṁ saṁyamya doṣabhedavikalpanaiḥ | 6, 66 13 1
rogaṁ viditvopacared rasabhedair yatheritaiḥ || 6, 66 13 2
bhiṣak kartātha karaṇaṁ rasā doṣāstu kāraṇam | 6, 66 14 1
kāryamārogyam evaikam anārogyam ato 'nyathā || 6, 66 14 2
adhyāyānāṁ tu ṣaṭṣaṣṭyā grathitārthapadakramam | 6, 66 15 1
evam etad aśeṣeṇa tantram uttaram ṛddhimat || 6, 66 15 2
spaṣṭagūḍhārthavijñānam agāḍhamandacetasām | 6, 66 16 1
yathāvidhi yathāpraśnaṁ bhavatāṁ parikīrtitam || 6, 66 16 2
sahottaraṁ tvetad adhītya sarvaṁ brāhmaṁ vidhānena yathoditena | 6, 66 17 1
na hīyate 'rthān manaso 'bhyupetād etadvaco brāhmam atīva satyam || 6, 66 17 2

Аштанга Хридая Самхита

rāgādirogān satatānuṣaktān aśeṣakāyaprasṛtān aśeṣān | 1, 1 1 1
autsukyamohāratidāñ jaghāna yo 'pūrvavaidyāya namo 'stu tasmai || 1, 1 1 2
āyuḥ kāmayamānena dharmārthasukhasādhanam | 1, 1 2 1
āyurvedopadeśeṣu vidheyaḥ param ādaraḥ || 1, 1 2 2
brahmā smṛtvāyuṣo vedaṁ prajāpatim ajigrahat | 1, 1 3 1
so 'śvinau tau sahasrākṣaṁ so 'triputrādikān munīn || 1, 1 3 2
te 'gniveśādikāṁs te tu pṛthak tantrāṇi tenire | 1, 1 4 1
tebhyo 'tiviprakīrṇebhyaḥ prāyaḥ sārataroccayaḥ || 1, 1 4 2
kriyate 'ṣṭāṅgahṛdayaṁ nātisaṁkṣepavistaram | 1, 1 5 1
kāyabālagrahordhvāṅgaśalyadaṁṣṭrājarāvṛṣān || 1, 1 5 2
aṣṭāv aṅgāni tasyāhuś cikitsā yeṣu saṁśritā | 1, 1 6 1
vāyuḥ pittaṁ kaphaś ceti trayo doṣāḥ samāsataḥ || 1, 1 6 2
vikṛtāvikṛtā dehaṁ ghnanti te vartayanti ca | 1, 1 7 1
te vyāpino 'pi hṛnnābhyor adhomadhyordhvasaṁśrayāḥ || 1, 1 7 2
vayo'horātribhuktānāṁ te 'ntamadhyādigāḥ kramāt | 1, 1 8 1
tair bhaved viṣamas tīkṣṇo mandaś cāgniḥ samaiḥ samaḥ || 1, 1 8 2
koṣṭhaḥ krūro mṛdur madhyo madhyaḥ syāt taiḥ samair api | 1, 1 9 1
śukrārtavasthair janmādau viṣeṇeva viṣakrimeḥ || 1, 1 9 2
taiś ca tisraḥ prakṛtayo hīnamadhyottamāḥ pṛthak | 1, 1 10 1
samadhātuḥ samastāsu śreṣṭhā nindyā dvidoṣajāḥ || 1, 1 10 2
tatra rūkṣo laghuḥ śītaḥ kharaḥ sūkṣmaś calo 'nilaḥ | 1, 1 11 1
pittaṁ sasnehatīkṣṇoṣṇaṁ laghu visraṁ saraṁ dravam || 1, 1 11 2
snigdhaḥ śīto gurur mandaḥ ślakṣṇo mṛtsnaḥ sthiraḥ kaphaḥ | 1, 1 12 1
saṁsargaḥ saṁnipātaś ca taddvitrikṣayakopataḥ || 1, 1 12 2
rasāsṛṅmāṁsamedo'sthimajjaśukrāṇi dhātavaḥ | 1, 1 13 1
sapta dūṣyā malā mūtraśakṛtsvedādayo 'pi ca || 1, 1 13 2
vṛddhiḥ samānaiḥ sarveṣāṁ viparītair viparyayaḥ | 1, 1 14 1
rasāḥ svādvamlalavaṇatiktoṣaṇakaṣāyakāḥ || 1, 1 14 2
ṣaḍ dravyam āśritās te ca yathāpūrvaṁ balāvahāḥ | 1, 1 15 1
tatrādyā mārutaṁ ghnanti trayas tiktādayaḥ kapham || 1, 1 15 2
kaṣāyatiktamadhurāḥ pittam anye tu kurvate | 1, 1 16 1
śamanaṁ kopanaṁ svasthahitaṁ dravyam iti tridhā || 1, 1 16 2
uṣṇaśītaguṇotkarṣāt tatra vīryaṁ dvidhā smṛtam | 1, 1 17 1
tridhā vipāko dravyasya svādvamlakaṭukātmakaḥ || 1, 1 17 2
gurumandahimasnigdhaślakṣṇasāndramṛdusthirāḥ | 1, 1 18 1
guṇāḥ sasūkṣmaviśadā viṁśatiḥ saviparyayāḥ || 1, 1 18 2
kālārthakarmaṇāṁ yogo hīnamithyātimātrakaḥ | 1, 1 19 1
samyagyogaś ca vijñeyo rogārogyaikakāraṇam || 1, 1 19 2
rogas tu doṣavaiṣamyaṁ doṣasāmyam arogatā | 1, 1 20 1
nijāgantuvibhāgena tatra rogā dvidhā smṛtāḥ || 1, 1 20 2
teṣāṁ kāyamanobhedād adhiṣṭhānam api dvidhā | 1, 1 21 1
rajas tamaś ca manaso dvau ca doṣāv udāhṛtau || 1, 1 21 2
darśanasparśanapraśnaiḥ parīkṣeta ca rogiṇam | 1, 1 22 1
rogaṁ nidānaprāgrūpalakṣaṇopaśayāptibhiḥ || 1, 1 22 2
bhūmidehaprabhedena deśam āhur iha dvidhā | 1, 1 23 1
jāṅgalaṁ vātabhūyiṣṭham anūpaṁ tu kapholbaṇam || 1, 1 23 2
sādhāraṇaṁ samamalaṁ tridhā bhūdeśam ādiśet | 1, 1 24 1
kṣaṇādir vyādhyavasthā ca kālo bheṣajayogakṛt || 1, 1 24 2
śodhanaṁ śamanaṁ ceti samāsād auṣadhaṁ dvidhā | 1, 1 25 1
śarīrajānāṁ doṣāṇāṁ krameṇa paramauṣadham || 1, 1 25 2
vastir vireko vamanaṁ tathā tailaṁ ghṛtaṁ madhu | 1, 1 26 1
dhīdhairyātmādivijñānaṁ manodoṣauṣadhaṁ param || 1, 1 26 2
bhiṣag dravyāṇy upasthātā rogī pādacatuṣṭayam | 1, 1 27 1
cikitsitasya nirdiṣṭaṁ pratyekaṁ taccaturguṇam || 1, 1 27 2
dakṣas tīrthāttaśāstrārtho dṛṣṭakarmā śucir bhiṣak | 1, 1 28 1
bahukalpaṁ bahuguṇaṁ sampannaṁ yogyam auṣadham || 1, 1 28 2
anuraktaḥ śucir dakṣo buddhimān paricārakaḥ | 1, 1 29 1
āḍhyo rogī bhiṣagvaśyo jñāpakaḥ sattvavān api || 1, 1 29 2
sarvauṣadhakṣame dehe yūnaḥ puṁso jitātmanaḥ | 1, 1 30 1
amarmago 'lpahetvagrarūparūpo 'nupadravaḥ || 1, 1 30 2
atulyadūṣyadeśartuprakṛtiḥ pādasaṁpadi | 1, 1 31 1
graheṣvanuguṇeṣvekadoṣamārgo navaḥ sukhaḥ || 1, 1 31 2
śastrādisādhanaḥ kṛcchraḥ saṁkare ca tato gadaḥ | 1, 1 32 1
śeṣatvād āyuṣo yāpyaḥ pathyābhyāsād viparyaye || 1, 1 32 2
anupakrama eva syāt sthito 'tyantaviparyaye | 1, 1 33 1
autsukyamohāratikṛd dṛṣṭariṣṭo 'kṣanāśanaḥ || 1, 1 33 2
tyajed ārtaṁ bhiṣagbhūpair dviṣṭaṁ teṣāṁ dviṣaṁ dviṣam | 1, 1 34 1
hīnopakaraṇaṁ vyagram avidheyaṁ gatāyuṣam || 1, 1 34 2
caṇḍaṁ śokāturaṁ bhīruṁ kṛtaghnaṁ vaidyamāninam | 1, 1 35 1
tantrasyāsya paraṁ cāto vakṣyate 'dhyāyasaṁgrahaḥ || 1, 1 35 2
āyuṣkāmadinartvīhārogānutpādanadravāḥ | 1, 1 36 1
annajñānānnasaṁrakṣāmātrādravyarasāśrayāḥ || 1, 1 36 2
doṣādijñānatadbhedataccikitsād vyupakramāḥ | 1, 1 37 1
śuddhyādisnehanasvedarekāsthāpananāvanam || 1, 1 37 2
dhūmagaṇḍūṣadṛksekatṛptiyantrakaśastrakam | 1, 1 38 1
sirāvidhiḥ śalyavidhiḥ śastrakṣārāgnikarmikau || 1, 1 38 2
sūtrasthānam ime 'dhyāyās triṁśacchārīram ucyate | 1, 1 39 1
garbhāvakrāntitadvyāpadaṅgamarmavibhāgikam || 1, 1 39 2
vikṛtir dūtajaṁ ṣaṣṭhaṁ nidānaṁ sārvarogikam | 1, 1 40 1
jvarāsṛkśvāsayakṣmādimadādyarśo'tisāriṇām || 1, 1 40 2
mūtrāghātapramehāṇāṁ vidradhyādyudarasya ca | 1, 1 41 1
pāṇḍukuṣṭhānilārtānāṁ vātāsrasya ca ṣoḍaśa || 1, 1 41 2
cikitsitaṁ jvare rakte kāse śvāse ca yakṣmaṇi | 1, 1 42 1
vamau madātyaye 'rśaḥsu viṣi dvau dvau ca mūtrite || 1, 1 42 2
vidradhau gulmajaṭharapāṇḍuśophavisarpiṣu | 1, 1 43 1
kuṣṭhaśvitrānilavyādhivātāsreṣu cikitsitam || 1, 1 43 2
dvāviṁśatir ime 'dhyāyāḥ kalpasiddhir ataḥ param | 1, 1 44 1
kalpo vamer virekasya tatsiddhir vastikalpanā || 1, 1 44 2
siddhir vastyāpadāṁ ṣaṣṭho dravyakalpo 'ta uttaram | 1, 1 45 1
bālopacāre tadvyādhau tadgrahe dvau ca bhūtage || 1, 1 45 2
unmāde 'tha smṛtibhraṁśe dvau dvau vartmasu saṁdhiṣu | 1, 1 46 1
dṛktamoliṅganāśeṣu trayo dvau dvau ca sarvage || 1, 1 46 2
karṇanāsāmukhaśirovraṇe bhaṅge bhagandare | 1, 1 47 1
granthyādau kṣudrarogeṣu guhyaroge pṛthag dvayam || 1, 1 47 2
viṣe bhujaṅge kīṭeṣu mūṣakeṣu rasāyane | 1, 1 48 1
catvāriṁśo 'napatyānām adhyāyo bījapoṣaṇaḥ || 1, 1 48 2
athāto dinacaryādhyāyaṁ vyākhyāsyāmaḥ | 1, 2 1 1
iti ha smāhurātreyādayo maharṣayaḥ | 1, 2 1 2
brāhme muhūrta uttiṣṭhet svastho rakṣārtham āyuṣaḥ | 1, 2 1 3
śarīracintāṁ nirvartya kṛtaśaucavidhis tataḥ || 1, 2 1 4
arkanyagrodhakhadirakarañjakakubhādijam | 1, 2 2 1
prātar bhuktvā ca mṛdvagraṁ kaṣāyakaṭutiktakam || 1, 2 2 2
kanīnyagrasamasthaulyaṁ praguṇaṁ dvādaśāṅgulam | 1, 2 3 1
bhakṣayed dantapavanaṁ dantamāṁsāny abādhayan || 1, 2 3 2
nādyād ajīrṇavamathuśvāsakāsajvarārditī | 1, 2 4 1
tṛṣṇāsyapākahṛnnetraśiraḥkarṇāmayī ca tat || 1, 2 4 2
sauvīram añjanaṁ nityaṁ hitam akṣṇos tato bhajet | 1, 2 5 1
cakṣus tejomayaṁ tasya viśeṣācchleṣmato bhayam || 1, 2 5 2
yojayet saptarātre 'smāt srāvaṇārthaṁ rasāñjanam | 1, 2 6 1
tato nāvanagaṇḍūṣadhūmatāmbūlabhāg bhavet || 1, 2 6 2
tāmbūlaṁ kṣatapittāsrarūkṣotkupitacakṣuṣām | 1, 2 7 1
viṣamūrchāmadārtānām apathyaṁ śoṣiṇām api || 1, 2 7 2
abhyaṅgam ācaren nityaṁ sa jarāśramavātahā | 1, 2 8 1
dṛṣṭiprasādapuṣṭyāyuḥsvapnasutvaktvadārḍhyakṛt || 1, 2 8 2
śiraḥśravaṇapādeṣu taṁ viśeṣeṇa śīlayet | 1, 2 9 1
varjyo 'bhyaṅgaḥ kaphagrastakṛtasaṁśuddhyajīrṇibhiḥ || 1, 2 9 2
lāghavaṁ karmasāmarthyaṁ dīpto 'gnir medasaḥ kṣayaḥ | 1, 2 10 1
vibhaktaghanagātratvaṁ vyāyāmād upajāyate || 1, 2 10 2
vātapittāmayī bālo vṛddho 'jīrṇaś ca taṁ tyajet | 1, 2 11 1
ardhaśaktyā niṣevyas tu balibhiḥ snigdhabhojibhiḥ || 1, 2 11 2
śītakāle vasante ca mandam eva tato 'nyadā | 1, 2 12 1
taṁ kṛtvānusukhaṁ dehaṁ mardayecca samantataḥ || 1, 2 12 2
tṛṣṇā kṣayaḥ pratamako raktapittaṁ śramaḥ klamaḥ | 1, 2 13 1
ativyāyāmataḥ kāso jvaraś chardiś ca jāyate || 1, 2 13 2
vyāyāmajāgarādhvastrīhāsyabhāṣyādisāhasam | 1, 2 14 1
gajaṁ siṁha ivākarṣan bhajann ati vinaśyati || 1, 2 14 2
udvartanaṁ kaphaharaṁ medasaḥ pravilāyanam | 1, 2 15 1
sthirīkaraṇam aṅgānāṁ tvakprasādakaraṁ param || 1, 2 15 2
dīpanaṁ vṛṣyam āyuṣyaṁ snānam ūrjābalapradam | 1, 2 16 1
kaṇḍūmalaśramasvedatandrātṛḍdāhapāpmajit || 1, 2 16 2
uṣṇāmbunādhaḥkāyasya pariṣeko balāvahaḥ | 1, 2 17 1
tenaiva tūttamāṅgasya balahṛt keśacakṣuṣām || 1, 2 17 2
snānam arditanetrāsyakarṇarogātisāriṣu | 1, 2 18 1
ādhmānapīnasājīrṇabhuktavatsu ca garhitam || 1, 2 18 2
jīrṇe hitaṁ mitaṁ cādyān na vegān īrayed balāt | 1, 2 19 1
na vegito 'nyakāryaḥ syān nājitvā sādhyam āmayam || 1, 2 19 2
sukhārthāḥ sarvabhūtānāṁ matāḥ sarvāḥ pravṛttayaḥ | 1, 2 20 1
sukhaṁ ca na vinā dharmāt tasmād dharmaparo bhavet || 1, 2 20 2
bhaktyā kalyāṇamitrāṇi sevetetaradūragaḥ | 1, 2 21 1
hiṁsāsteyān yathākāmaṁ paiśunyaṁ paruṣānṛte || 1, 2 21 2
saṁbhinnālāpaṁ vyāpādam abhidhyāṁ dṛgviparyayam | 1, 2 22 1
pāpaṁ karmeti daśadhā kāyavāṅmānasais tyajet || 1, 2 22 2
avṛttivyādhiśokārtān anuvarteta śaktitaḥ | 1, 2 23 1
ātmavat satataṁ paśyed api kīṭapipīlikam || 1, 2 23 2
arcayed devagovipravṛddhavaidyanṛpātithīn | 1, 2 24 1
vimukhān nārthinaḥ kuryān nāvamanyeta nākṣipet || 1, 2 24 2
upakārapradhānaḥ syād apakārapare 'py arau | 1, 2 25 1
saṁpadvipatsv ekamanā hetāvīrṣyet phale na tu || 1, 2 25 2
kāle hitaṁ mitaṁ brūyād avisaṁvādi peśalam | 1, 2 26 1
pūrvābhibhāṣī sumukhaḥ suśīlaḥ karuṇāmṛduḥ || 1, 2 26 2
naikaḥ sukhī na sarvatra viśrabdho na ca śaṅkitaḥ | 1, 2 27 1
na kaṁcid ātmanaḥ śatruṁ nātmānaṁ kasyacid ripum || 1, 2 27 2
prakāśayen nāpamānaṁ na ca niḥsnehatāṁ prabhoḥ | 1, 2 28 1
janasyāśayam ālakṣya yo yathā parituṣyati || 1, 2 28 2
taṁ tathaivānuvarteta parārādhanapaṇḍitaḥ | 1, 2 29 1
na pīḍayed indriyāṇi na caitāny atilālayet || 1, 2 29 2
trivargaśūnyaṁ nārambhaṁ bhajet taṁ cāvirodhayan | 1, 2 30 1
anuyāyāt pratipadaṁ sarvadharmeṣu madhyamām || 1, 2 30 2
nīcaromanakhaśmaśrur nirmalāṅghrimalāyanaḥ | 1, 2 31 1
snānaśīlaḥ susurabhiḥ suveṣo 'nulbaṇojjvalaḥ || 1, 2 31 2
dhārayet satataṁ ratnasiddhamantramahauṣadhīḥ | 1, 2 32 1
sātapatrapadatrāṇo vicared yugamātradṛk || 1, 2 32 2
niśi cātyayike kārye daṇḍī maulī sahāyavān | 1, 2 33 1
caityapūjyadhvajāśastacchāyābhasmatuṣāśucīn || 1, 2 33 2
nākrāmeccharkarāloṣṭabalisnānabhuvo na ca | 1, 2 34 1
nadīṁ taren na bāhubhyāṁ nāgniskandham abhivrajet || 1, 2 34 2
saṁdigdhanāvaṁ vṛkṣaṁ ca nārohed duṣṭayānavat | 1, 2 35 1
nāsaṁvṛtamukhaḥ kuryāt kṣutihāsyavijṛmbhaṇam || 1, 2 35 2
nāsikāṁ na vikuṣṇīyān nākasmād vilikhed bhuvam | 1, 2 36 1
nāṅgaiś ceṣṭeta viguṇaṁ nāsītotkaṭakaś ciram || 1, 2 36 2
dehavākcetasāṁ ceṣṭāḥ prāk śramād vinivartayet | 1, 2 37 1
nordhvajānuś ciraṁ tiṣṭhen naktaṁ seveta na drumam || 1, 2 37 2
tathā catvaracaityāntaścatuṣpathasurālayān | 1, 2 38 1
sūnāṭavīśūnyagṛhaśmaśānāni divāpi na || 1, 2 38 2
sarvathekṣeta nādityaṁ na bhāraṁ śirasā vahet | 1, 2 39 1
nekṣeta pratataṁ sūkṣmaṁ dīptāmedhyāpriyāṇi ca || 1, 2 39 2
madyavikrayasaṁdhānadānādānāni nācaret | 1, 2 40 1
purovātātaparajastuṣāraparuṣānilān || 1, 2 40 2
anṛjuḥ kṣavathūdgārakāsasvapnānnamaithunam | 1, 2 41 1
kūlacchāyāṁ nṛpadviṣṭaṁ vyāladaṁṣṭriviṣāṇinaḥ || 1, 2 41 2
hīnānāryātinipuṇasevāṁ vigraham uttamaiḥ | 1, 2 42 1
saṁdhyāsv abhyavahārastrīsvapnādhyayanacintanam || 1, 2 42 2
śatrusattragaṇākīrṇagaṇikāpaṇikāśanam | 1, 2 43 1
gātravaktranakhair vādyaṁ hastakeśāvadhūnanam || 1, 2 43 2
toyāgnipūjyamadhyena yānaṁ dhūmaṁ śavāśrayam | 1, 2 44 1
madyātisaktiṁ viśrambhasvātantrye strīṣu ca tyajet || 1, 2 44 2
ācāryaḥ sarvaceṣṭāsu loka eva hi dhīmataḥ | 1, 2 45 1
anukuryāt tam evāto laukike 'rthe parīkṣakaḥ || 1, 2 45 2
ārdrasaṁtānatā tyāgaḥ kāyavākcetasāṁ damaḥ | 1, 2 46 1
svārthabuddhiḥ parārtheṣu paryāptam iti sadvratam || 1, 2 46 2
naktaṁdināni me yānti kathaṁbhūtasya saṁprati | 1, 2 47 1
duḥkhabhāṅ na bhavatyevaṁ nityaṁ saṁnihitasmṛtiḥ || 1, 2 47 2
evaṁ kṛtsnadinaṁ nītvā rātrau yāme gṛhe gate | 1, 2 48 1
devān ṛṣīn gurūn smṛtvā tataḥ śayanam ācaret || 1, 2 48 2
ityācāraḥ samāsena yaṁ prāpnoti samācaran | 1, 2 49 1
āyur ārogyam aiśvaryaṁ yaśo lokāṁś ca śāśvatān || 1, 2 49 2
athāta ṛtucaryādhyāyaṁ vyākhyāsyāmaḥ | 1, 3 1 1
iti ha smāhurātreyādayo maharṣayaḥ | 1, 3 1 2
māsair dvisaṁkhyair māghādyaiḥ kramāt ṣaḍ ṛtavaḥ smṛtāḥ | 1, 3 1 3
śiśiro 'tha vasantaś ca grīṣmo varṣāśaraddhimāḥ || 1, 3 1 4
śiśirādyās tribhis tais tu vidyād ayanam uttaram | 1, 3 2 1
ādānaṁ ca tad ādatte nṛṇāṁ pratidinaṁ balam || 1, 3 2 2
tasmin hy atyarthatīkṣṇoṣṇarūkṣā mārgasvabhāvataḥ | 1, 3 3 1
ādityapavanāḥ saumyān kṣapayanti guṇān bhuvaḥ || 1, 3 3 2
tiktaḥ kaṣāyaḥ kaṭuko balino 'tra rasāḥ kramāt | 1, 3 4 1
tasmād ādānam āgneyam ṛtavo dakṣiṇāyanam || 1, 3 4 2
varṣādayo visargaś ca yad balaṁ visṛjaty ayam | 1, 3 5 1
saumyatvād atra somo hi balavān hīyate raviḥ || 1, 3 5 2
meghavṛṣṭyanilaiḥ śītaiḥ śāntatāpe mahītale | 1, 3 6 1
snigdhāś cehāmlalavaṇamadhurā balino rasāḥ || 1, 3 6 2
śīte 'gryaṁ vṛṣṭigharme 'lpaṁ balaṁ madhyaṁ tu śeṣayoḥ | 1, 3 7 1
balinaḥ śītasaṁrodhāddhemante prabalo 'nalaḥ || 1, 3 7 2
bhavaty alpendhano dhātūn sa paced vāyuneritaḥ | 1, 3 8 1
ato hime 'smin seveta svādvamlalavaṇān rasān || 1, 3 8 2
dairghyān niśānām etarhi prātar eva bubhukṣitaḥ | 1, 3 9 1
avaśyakāryaṁ saṁbhāvya yathoktaṁ śīlayed anu || 1, 3 9 2
vātaghnatailair abhyaṅgaṁ mūrdhni tailaṁ vimardanam | 1, 3 10 1
niyuddhaṁ kuśalaiḥ sārdhaṁ pādāghātaṁ ca yuktitaḥ || 1, 3 10 2
kaṣāyāpahṛtasnehas tataḥ snāto yathāvidhi | 1, 3 11 1
kuṅkumena sadarpeṇa pradigdho 'gurudhūpitaḥ || 1, 3 11 2
rasān snigdhān palaṁ puṣṭaṁ gauḍam acchasurāṁ surām | 1, 3 12 1
godhūmapiṣṭamāṣekṣukṣīrotthavikṛtīḥ śubhāḥ || 1, 3 12 2
navam annaṁ vasāṁ tailaṁ śaucakārye sukhodakam | 1, 3 13 1
prāvārājinakauśeyapraveṇīkaucavāstṛtam || 1, 3 13 2
uṣṇasvabhāvair laghubhiḥ prāvṛtaḥ śayanaṁ bhajet | 1, 3 14 1
yuktyārkakiraṇān svedaṁ pādatrāṇaṁ ca sarvadā || 1, 3 14 2
pīvarorustanaśroṇyaḥ samadāḥ pramadāḥ priyāḥ | 1, 3 15 1
haranti śītam uṣṇāṅgyo dhūpakuṅkumayauvanaiḥ || 1, 3 15 2
aṅgāratāpasaṁtaptagarbhabhūveśmacāriṇaḥ | 1, 3 16 1
śītapāruṣyajanito na doṣo jātu jāyate || 1, 3 16 2
ayam eva vidhiḥ kāryaḥ śiśire 'pi viśeṣataḥ | 1, 3 17 1
tadā hi śītam adhikaṁ raukṣyaṁ cādānakālajam || 1, 3 17 2
kaphaś cito hi śiśire vasante 'rkāṁśutāpitaḥ | 1, 3 18 1
hatvāgniṁ kurute rogān atas taṁ tvarayā tyajet || 1, 3 18 2
tīkṣṇair vamananasyādyair laghurūkṣaiś ca bhojanaiḥ | 1, 3 19 1
vyāyāmodvartanāghātair jitvā śleṣmāṇam ulbaṇam || 1, 3 19 2
snāto 'nuliptaḥ karpūracandanāgurukuṅkumaiḥ | 1, 3 20 1
purāṇayavagodhūmakṣaudrajāṅgalaśūlyabhuk || 1, 3 20 2
sahakārarasonmiśrān āsvādya priyayārpitān | 1, 3 21 1
priyāsyasaṅgasurabhīn priyānetrotpalāṅkitān || 1, 3 21 2
saumanasyakṛto hṛdyān vayasyaiḥ sahitaḥ pibet | 1, 3 22 1
nirgadān āsavāriṣṭasīdhumārdvīkamādhavān || 1, 3 22 2
śṛṅgaverāmbu sārāmbu madhvambu jaladāmbu ca | 1, 3 23 1
dakṣiṇānilaśīteṣu parito jalavāhiṣu || 1, 3 23 2
adṛṣṭanaṣṭasūryeṣu maṇikuṭṭimakāntiṣu | 1, 3 24 1
parapuṣṭavighuṣṭeṣu kāmakarmāntabhūmiṣu || 1, 3 24 2
vicitrapuṣpavṛkṣeṣu kānaneṣu sugandhiṣu | 1, 3 25 1
goṣṭhīkathābhiś citrābhir madhyāhnaṁ gamayet sukhī || 1, 3 25 2
guruśītadivāsvapnasnigdhāmlamadhurāṁs tyajet | 1, 3 26 1
tīkṣṇāṁśur atitīkṣṇāṁśur grīṣme saṁkṣipatīva yat || 1, 3 26 2
pratyahaṁ kṣīyate śleṣmā tena vāyuś ca vardhate | 1, 3 27 1
ato 'smin paṭukaṭvamlavyāyāmārkakarāṁs tyajet || 1, 3 27 2
bhajen madhuram evānnaṁ laghu snigdhaṁ himaṁ dravam | 1, 3 28 1
suśītatoyasiktāṅgo lihyāt saktūn saśarkarān || 1, 3 28 2
madyaṁ na peyaṁ peyaṁ vā svalpaṁ subahuvāri vā | 1, 3 29 1
anyathā śoṣaśaithilyadāhamohān karoti tat || 1, 3 29 2
kundendudhavalaṁ śālim aśnīyāj jāṅgalaiḥ palaiḥ | 1, 3 30 1
pibed rasaṁ nātighanaṁ rasālāṁ rāgakhāṇḍavau || 1, 3 30 2
pānakaṁ pañcasāraṁ vā navamṛdbhājane sthitam | 1, 3 31 1
mocacocadalair yuktaṁ sāmlaṁ mṛnmayaśuktibhiḥ || 1, 3 31 2
pāṭalāvāsitaṁ cāmbhaḥ sakarpūraṁ suśītalam | 1, 3 32 1
śaśāṅkakiraṇān bhakṣyān rajanyāṁ bhakṣayan pibet || 1, 3 32 2
sasitaṁ māhiṣaṁ kṣīraṁ candranakṣatraśītalam | 1, 3 33 1
abhraṅkaṣamahāśālatālaruddhoṣṇaraśmiṣu || 1, 3 33 2
vaneṣu mādhavīśliṣṭadrākṣāstabakaśāliṣu | 1, 3 34 1
sugandhihimapānīyasicyamānapaṭālike || 1, 3 34 2
kāyamāne cite cūtapravālaphalalumbibhiḥ | 1, 3 35 1
kadalīdalakalhāramṛṇālakamalotpalaiḥ || 1, 3 35 2
komalaiḥ kalpite talpe hasatkusumapallave | 1, 3 36 1
madhyandine 'rkatāpārtaḥ svapyād dhārāgṛhe 'thavā || 1, 3 36 2
pustastrīstanahastāsyapravṛttośīravāriṇi | 1, 3 37 1
niśākarakarākīrṇe saudhapṛṣṭhe niśāsu ca || 1, 3 37 2
āsanā svasthacittasya candanārdrasya mālinaḥ | 1, 3 38 1
nivṛttakāmatantrasya susūkṣmatanuvāsasaḥ || 1, 3 38 2
jalārdrās tālavṛntāni vistṛtāḥ padminīpuṭāḥ | 1, 3 39 1
utkṣepāś ca mṛdūtkṣepā jalavarṣihimānilāḥ || 1, 3 39 2
karpūramallikāmālā hārāḥ saharicandanāḥ | 1, 3 40 1
manoharakalālāpāḥ śiśavaḥ sārikāḥ śukāḥ || 1, 3 40 2
mṛṇālavalayāḥ kāntāḥ protphullakamalojjvalāḥ | 1, 3 41 1
jaṅgamā iva padminyo haranti dayitāḥ klamam || 1, 3 41 2
ādānaglānavapuṣām agniḥ sanno 'pi sīdati | 1, 3 42 1
varṣāsu doṣair duṣyanti te 'mbulambāmbude 'mbare || 1, 3 42 2
satuṣāreṇa marutā sahasā śītalena ca | 1, 3 43 1
bhūbāṣpeṇāmlapākena malinena ca vāriṇā || 1, 3 43 2
vahninaiva ca mandena teṣv ity anyonyadūṣiṣu | 1, 3 44 1
bhajet sādhāraṇaṁ sarvam ūṣmaṇas tejanaṁ ca yat || 1, 3 44 2
āsthāpanaṁ śuddhatanur jīrṇaṁ dhānyaṁ rasān kṛtān | 1, 3 45 1
jāṅgalaṁ piśitaṁ yūṣān madhvariṣṭaṁ cirantanam || 1, 3 45 2
mastu sauvarcalāḍhyaṁ vā pañcakolāvacūrṇitam | 1, 3 46 1
divyaṁ kaupaṁ śṛtaṁ cāmbho bhojanaṁ tv atidurdine || 1, 3 46 2
vyaktāmlalavaṇasnehaṁ saṁśuṣkaṁ kṣaudravallaghu | 1, 3 47 1
apādacārī surabhiḥ satataṁ dhūpitāmbaraḥ || 1, 3 47 2
harmyapṛṣṭhe vased bāṣpaśītasīkaravarjite | 1, 3 48 1
nadījalodamanthāhaḥsvapnāyāsātapāṁs tyajet || 1, 3 48 2
varṣāśītocitāṅgānāṁ sahasaivārkaraśmibhiḥ | 1, 3 49 1
taptānāṁ saṁcitaṁ vṛṣṭau pittaṁ śaradi kupyati || 1, 3 49 2
tajjayāya ghṛtaṁ tiktaṁ vireko raktamokṣaṇam | 1, 3 50 1
tiktaṁ svādu kaṣāyaṁ ca kṣudhito 'nnaṁ bhajel laghu || 1, 3 50 2
śālimudgasitādhātrīpaṭolamadhujāṅgalam | 1, 3 51 1
taptaṁ taptāṁśukiraṇaiḥ śītaṁ śītāṁśuraśmibhiḥ || 1, 3 51 2
samantād apy ahorātram agastyodayanirviṣam | 1, 3 52 1
śuci haṁsodakaṁ nāma nirmalaṁ malajij jalam || 1, 3 52 2
nābhiṣyandi na vā rūkṣaṁ pānādiṣv amṛtopamam | 1, 3 53 1
candanośīrakarpūramuktāsragvasanojjvalaḥ || 1, 3 53 2
saudheṣu saudhadhavalāṁ candrikāṁ rajanīmukhe | 1, 3 54 1
tuṣārakṣārasauhityadadhitailavasātapān || 1, 3 54 2
tīkṣṇamadyadivāsvapnapurovātān parityajet | 1, 3 55 1
śīte varṣāsu cādyāṁs trīn vasante 'ntyān rasān bhajet || 1, 3 55 2
svāduṁ nidāghe śaradi svādutiktakaṣāyakān | 1, 3 56 1
śaradvasantayo rūkṣaṁ śītaṁ gharmaghanāntayoḥ || 1, 3 56 2
annapānaṁ samāsena viparītam ato 'nyadā | 1, 3 57 1
nityaṁ sarvarasābhyāsaḥ svasvādhikyam ṛtāv ṛtau || 1, 3 57 2
ṛtvor antyādisaptāhāv ṛtusaṁdhir iti smṛtaḥ | 1, 3 58 1
tatra pūrvo vidhis tyājyaḥ sevanīyo 'paraḥ kramāt || 1, 3 58 2
asātmyajā hi rogāḥ syuḥ sahasā tyāgaśīlanāt || 1, 3 59 1
athāto rogānutpādanīyādhyāyaṁ vyākhyāsyāmaḥ | 1, 4 1 1
iti ha smāhur ātreyādayo maharṣayaḥ | 1, 4 1 2
vegān na dhārayed vātaviṇmūtrakṣavatṛṭkṣudhām | 1, 4 1 3
nidrākāsaśramaśvāsajṛmbhāśrucchardiretasām || 1, 4 1 4
adhovātasya rodhena gulmodāvartarukklamāḥ | 1, 4 2 1
vātamūtraśakṛtsaṅgadṛṣṭyagnivadhahṛdgadāḥ || 1, 4 2 2
śakṛtaḥ piṇḍikodveṣṭapratiśyāyaśirorujaḥ | 1, 4 3 1
ūrdhvavāyuḥ parīkarto hṛdayasyoparodhanam || 1, 4 3 2
mukhena viṭpravṛttiś ca pūrvoktāś cāmayāḥ smṛtāḥ | 1, 4 4 1
aṅgabhaṅgāśmarīvastimeḍhravaṅkṣaṇavedanāḥ || 1, 4 4 2
mūtrasya rodhāt pūrve ca prāyo rogās tadauṣadham | 1, 4 5 1
vartyabhyaṅgāvagāhāś ca svedanaṁ vastikarma ca || 1, 4 5 2
annapānaṁ ca viḍbhedi viḍrodhottheṣu yakṣmasu | 1, 4 6 1
mūtrajeṣu tu pāne ca prāgbhaktaṁ śasyate ghṛtam || 1, 4 6 2
jīrṇāntikaṁ cottamayā mātrayā yojanādvayam | 1, 4 7 1
avapīḍakam etacca saṁjñitaṁ dhāraṇāt punaḥ || 1, 4 7 2
udgārasyāruciḥ kampo vibandho hṛdayorasoḥ | 1, 4 8 1
ādhmānakāsahidhmāś ca hidhmāvat tatra bheṣajam || 1, 4 8 2
śiro'rtīndriyadaurbalyamanyāstambhārditaṁ kṣuteḥ | 1, 4 9 1
tīkṣṇadhūmāñjanāghrāṇanāvanārkavilokanaiḥ || 1, 4 9 2
pravartayet kṣutiṁ saktāṁ snehasvedau ca śīlayet | 1, 4 10 1
śoṣāṅgasādabādhiryasammohabhramahṛdgadāḥ || 1, 4 10 2
tṛṣṇāyā nigrahāt tatra śītaḥ sarvo vidhir hitaḥ | 1, 4 11 1
aṅgabhaṅgāruciglānikārśyaśūlabhramāḥ kṣudhaḥ || 1, 4 11 2
tatra yojyaṁ laghu snigdham uṣṇam alpaṁ ca bhojanam | 1, 4 12 1
nidrāyā mohamūrdhākṣigauravālasyajṛmbhikāḥ || 1, 4 12 2
aṅgamardaś ca tatreṣṭaḥ svapnaḥ saṁvāhanāni ca | 1, 4 13 1
kāsasya rodhāt tadvṛddhiḥ śvāsārucihṛdāmayāḥ || 1, 4 13 2
śoṣo hidhmā ca kāryo 'tra kāsahā sutarāṁ vidhiḥ | 1, 4 14 1
gulmahṛdrogasaṁmohāḥ śramaśvāsād vidhāritāt || 1, 4 14 2
hitaṁ viśramaṇaṁ tatra vātaghnaś ca kriyākramaḥ | 1, 4 15 1
jṛmbhāyāḥ kṣavavad rogāḥ sarvaś cānilajid vidhiḥ || 1, 4 15 2
pīnasākṣiśirohṛdruṅmanyāstambhārucibhramāḥ | 1, 4 16 1
sagulmā bāṣpatas tatra svapno madyaṁ priyāḥ kathāḥ || 1, 4 16 2
visarpakoṭhakuṣṭhākṣikaṇḍūpāṇḍvāmayajvarāḥ | 1, 4 17 1
sakāsaśvāsahṛllāsavyaṅgaśvayathavo vameḥ || 1, 4 17 2
gaṇḍūṣadhūmānāhārā rūkṣaṁ bhuktvā tadudvamaḥ | 1, 4 18 1
vyāyāmaḥ srutir asrasya śastaṁ cātra virecanam || 1, 4 18 2
sakṣāralavaṇaṁ tailam abhyaṅgārthaṁ ca śasyate | 1, 4 19 1
śukrāt tatsravaṇaṁ guhyavedanāśvayathujvarāḥ || 1, 4 19 2
hṛdvyathāmūtrasaṅgāṅgabhaṅgavṛddhyaśmaṣaṇḍhatāḥ | 1, 4 20 1
tāmracūḍasurāśālivastyabhyaṅgāvagāhanam || 1, 4 20 2
vastiśuddhikaraiḥ siddhaṁ bhajet kṣīraṁ priyāḥ striyaḥ | 1, 4 21 1
tṛṭśūlārtaṁ tyajet kṣīṇaṁ viḍvamaṁ vegarodhinam || 1, 4 21 2
rogāḥ sarve 'pi jāyante vegodīraṇadhāraṇaiḥ | 1, 4 22 1
nirdiṣṭaṁ sādhanaṁ tatra bhūyiṣṭhaṁ ye tu tān prati || 1, 4 22 2
tataś cānekadhā prāyaḥ pavano yat prakupyati | 1, 4 23 1
annapānauṣadhaṁ tasya yuñjītāto 'nulomanam || 1, 4 23 2
dhārayet tu sadā vegān hitaiṣī pretya ceha ca | 1, 4 24 1
lobherṣyādveṣamātsaryarāgādīnāṁ jitendriyaḥ || 1, 4 24 2
yateta ca yathākālaṁ malānāṁ śodhanaṁ prati | 1, 4 25 1
atyarthasaṁcitās te hi kruddhāḥ syur jīvitacchidaḥ || 1, 4 25 2
doṣāḥ kadācit kupyanti jitā laṅghanapācanaiḥ | 1, 4 26 1
ye tu saṁśodhanaiḥ śuddhā na teṣāṁ punarudbhavaḥ || 1, 4 26 2
yathākramaṁ yathāyogam ata ūrdhvaṁ prayojayet | 1, 4 27 1
rasāyanāni siddhāni vṛṣyayogāṁś ca kālavit || 1, 4 27 2
bheṣajakṣapite pathyam āhārair bṛṁhaṇaṁ kramāt | 1, 4 28 1
śāliṣaṣṭikagodhūmamudgamāṁsaghṛtādibhiḥ || 1, 4 28 2
hṛdyadīpanabhaiṣajyasaṁyogād rucipaktidaiḥ | 1, 4 29 1
sābhyaṅgodvartanasnānanirūhasnehavastibhiḥ || 1, 4 29 2
tathā sa labhate śarma sarvapāvakapāṭavam | 1, 4 30 1
dhīvarṇendriyavaimalyaṁ vṛṣatāṁ dairghyam āyuṣaḥ || 1, 4 30 2
ye bhūtaviṣavāyvagnikṣatabhaṅgādisaṁbhavāḥ | 1, 4 31 1
rāgadveṣabhayādyāś ca te syur āgantavo gadāḥ || 1, 4 31 2
tyāgaḥ prajñāparādhānām indriyopaśamaḥ smṛtiḥ | 1, 4 32 1
deśakālātmavijñānaṁ sadvṛttasyānuvartanam || 1, 4 32 2
atharvavihitā śāntiḥ pratikūlagrahārcanam | 1, 4 33 1
bhūtādyasparśanopāyo nirdiṣṭaś ca pṛthak pṛthak || 1, 4 33 2
anutpattyai samāsena vidhir eṣa pradarśitaḥ | 1, 4 34 1
nijāgantuvikārāṇām utpannānāṁ ca śāntaye || 1, 4 34 2
śītodbhavaṁ doṣacayaṁ vasante viśodhayan grīṣmajam abhrakāle | 1, 4 35 1
ghanātyaye vārṣikam āśu samyak prāpnoti rogān ṛtujān na jātu || 1, 4 35 2
nityaṁ hitāhāravihārasevī samīkṣyakārī viṣayeṣv asaktaḥ | 1, 4 36 1
dātā samaḥ satyaparaḥ kṣamāvān āptopasevī ca bhavaty arogaḥ || 1, 4 36 2
athāto dravadravyavijñānīyam adhyāyaṁ vyākhyāsyāmaḥ | 1, 5 1 1
iti ha smāhur ātreyādayo maharṣayaḥ | 1, 5 1 2
jīvanaṁ tarpaṇaṁ hṛdyaṁ hlādi buddhiprabodhanam | 1, 5 1 3
tanv avyaktarasaṁ mṛṣṭaṁ śītaṁ laghv amṛtopamam || 1, 5 1 4
gaṅgāmbu nabhaso bhraṣṭaṁ spṛṣṭaṁ tv arkendumārutaiḥ | 1, 5 2 1
hitāhitatve tad bhūyo deśakālāv apekṣate || 1, 5 2 2
yenābhivṛṣṭam amalaṁ śālyannaṁ rājate sthitam | 1, 5 3 1
aklinnam avivarṇaṁ ca tat peyaṁ gāṅgam anyathā || 1, 5 3 2
sāmudraṁ tan na pātavyaṁ māsād āśvayujād vinā | 1, 5 4 1
aindram ambu supātrastham avipannaṁ sadā pibet || 1, 5 4 2
tadabhāve ca bhūmiṣṭham āntarikṣānukāri yat | 1, 5 5 1
śucipṛthvasitaśvete deśe 'rkapavanāhatam || 1, 5 5 2
na pibet paṅkaśaivālatṛṇaparṇāvilāstṛtam | 1, 5 6 1
sūryendupavanādṛṣṭam abhivṛṣṭaṁ ghanaṁ guru || 1, 5 6 2
phenilaṁ jantumat taptaṁ dantagrāhy atiśaityataḥ | 1, 5 7 1
anārtavaṁ ca yad divyam ārtavaṁ prathamaṁ ca yat || 1, 5 7 2
lūtāditantuviṇmūtraviṣasaṁśleṣadūṣitam | 1, 5 8 1
paścimodadhigāḥ śīghravahā yāś cāmalodakāḥ || 1, 5 8 2
pathyāḥ samāsāt tā nadyo viparītās tv ato 'nyathā | 1, 5 9 1
upalāsphālanākṣepavicchedaiḥ kheditodakāḥ || 1, 5 9 2
himavanmalayodbhūtāḥ pathyās tā eva ca sthirāḥ | 1, 5 10 1
kṛmiślīpadahṛtkaṇṭhaśirorogān prakurvate || 1, 5 10 2
prācyāvantyaparāntotthā durnāmāni mahendrajāḥ | 1, 5 11 1
udaraślīpadātaṅkān sahyavindhyodbhavāḥ punaḥ || 1, 5 11 2
kuṣṭhapāṇḍuśirorogān doṣaghnyaḥ pāriyātrajāḥ | 1, 5 12 1
balapauruṣakāriṇyaḥ sāgarāmbhas tridoṣakṛt || 1, 5 12 2
vidyāt kūpataḍāgādīn jāṅgalānūpaśailataḥ | 1, 5 13 1
nāmbu peyam aśaktyā vā svalpam alpāgnigulmibhiḥ || 1, 5 13 2
pāṇḍūdarātisārārśograhaṇīśoṣaśothibhiḥ | 1, 5 14 1
ṛte śarannidāghābhyāṁ pibet svastho 'pi cālpaśaḥ || 1, 5 14 2
samasthūlakṛśā bhuktamadhyāntaprathamāmbupāḥ | 1, 5 15 1
śītaṁ madātyayaglānimūrchāchardiśramabhramān || 1, 5 15 2
tṛṣṇoṣṇadāhapittāsraviṣāṇy ambu niyacchati | 1, 5 16 1
dīpanaṁ pācanaṁ kaṇṭhyaṁ laghūṣṇaṁ vastiśodhanam || 1, 5 16 2
hidhmādhmānānilaśleṣmasadyaḥśuddhinavajvare | 1, 5 17 1
kāsāmapīnasaśvāsapārśvarukṣu ca śasyate || 1, 5 17 2
anabhiṣyandi laghu ca toyaṁ kvathitaśītalam | 1, 5 18 1
pittayukte hitaṁ doṣe vyuṣitaṁ tat tridoṣakṛt || 1, 5 18 2
nārikelodakaṁ snigdhaṁ svādu vṛṣyaṁ himaṁ laghu | 1, 5 19 1
tṛṣṇāpittānilaharaṁ dīpanaṁ vastiśodhanam || 1, 5 19 2
varṣāsu divyanādeye paraṁ toye varāvare | 1, 5 20 1
svādupākarasaṁ snigdham ojasyaṁ dhātuvardhanam || 1, 5 20 2
vātapittaharaṁ vṛṣyaṁ śleṣmalaṁ guru śītalam | 1, 5 21 1
prāyaḥ payo 'tra gavyaṁ tu jīvanīyaṁ rasāyanam || 1, 5 21 2
kṣatakṣīṇahitaṁ medhyaṁ balyaṁ stanyakaraṁ saram | 1, 5 22 1
śramabhramamadālakṣmīśvāsakāsātitṛṭkṣudhaḥ || 1, 5 22 2
jīrṇajvaraṁ mūtrakṛcchraṁ raktapittaṁ ca nāśayet | 1, 5 23 1
hitam atyagnyanidrebhyo garīyo māhiṣaṁ himam || 1, 5 23 2
alpāmbupānavyāyāmakaṭutiktāśanair laghu | 1, 5 24 1
ājaṁ śoṣajvaraśvāsaraktapittātisārajit || 1, 5 24 2
īṣad rūkṣoṣṇalavaṇam auṣṭrakaṁ dīpanaṁ laghu | 1, 5 25 1
śastaṁ vātakaphānāhakṛmiśophodarārśasām || 1, 5 25 2
mānuṣaṁ vātapittāsṛgabhighātākṣirogajit | 1, 5 26 1
tarpaṇāścyotanair nasyair ahṛdyaṁ tūṣṇam āvikam || 1, 5 26 2
vātavyādhiharaṁ hidhmāśvāsapittakaphapradam | 1, 5 27 1
hastinyāḥ sthairyakṛd bāḍham uṣṇaṁ tv aikaśaphaṁ laghu || 1, 5 27 2
śākhāvātaharaṁ sāmlalavaṇaṁ jaḍatākaram | 1, 5 28 1
payo 'bhiṣyandi gurv āmaṁ yuktyā śṛtam ato 'nyathā || 1, 5 28 2
bhaved garīyo 'tiśṛtaṁ dhāroṣṇam amṛtopamam | 1, 5 29 1
amlapākarasaṁ grāhi gurūṣṇaṁ dadhi vātajit || 1, 5 29 2
medaḥśukrabalaśleṣmapittaraktāgniśophakṛt | 1, 5 30 1
rociṣṇu śastam arucau śītake viṣamajvare || 1, 5 30 2
pīnase mūtrakṛcchre ca rūkṣaṁ tu grahaṇīgade | 1, 5 31 1
naivādyān niśi naivoṣṇaṁ vasantoṣṇaśaratsu na || 1, 5 31 2
nāmudgasūpaṁ nākṣaudraṁ tan nāghṛtasitopalam | 1, 5 32 1
na cānāmalakaṁ nāpi nityaṁ no mandam anyathā || 1, 5 32 2
jvarāsṛkpittavīsarpakuṣṭhapāṇḍubhramapradam | 1, 5 33 1
takraṁ laghu kaṣāyāmlaṁ dīpanaṁ kaphavātajit || 1, 5 33 2
śophodarārśograhaṇīdoṣamūtragrahārucīḥ | 1, 5 34 1
plīhagulmaghṛtavyāpadgarapāṇḍvāmayāñ jayet || 1, 5 34 2
tadvan mastu saraṁ srotaḥśodhi viṣṭambhajil laghu | 1, 5 35 1
navanītaṁ navaṁ vṛṣyaṁ śītaṁ varṇabalāgnikṛt || 1, 5 35 2
saṁgrāhi vātapittāsṛkkṣayārśo'rditakāsajit | 1, 5 36 1
kṣīrodbhavaṁ tu saṁgrāhi raktapittākṣirogajit || 1, 5 36 2
śastaṁ dhīsmṛtimedhāgnibalāyuḥśukracakṣuṣām | 1, 5 37 1
bālavṛddhaprajākāntisaukumāryasvarārthinām || 1, 5 37 2
kṣatakṣīṇaparīsarpaśastrāgniglapitātmanām | 1, 5 38 1
vātapittaviṣonmādaśoṣālakṣmījvarāpaham || 1, 5 38 2
snehānām uttamaṁ śītaṁ vayasaḥ sthāpanaṁ param | 1, 5 39 1
sahasravīryaṁ vidhibhir ghṛtaṁ karmasahasrakṛt || 1, 5 39 2
madāpasmāramūrchāyaśiraḥkarṇākṣiyonijān | 1, 5 40 1
purāṇaṁ jayati vyādhīn vraṇaśodhanaropaṇam || 1, 5 40 2
balyāḥ kilāṭapīyūṣakūrcikāmoraṇādayaḥ | 1, 5 41 1
śukranidrākaphakarā viṣṭambhigurudoṣalāḥ || 1, 5 41 2
gavye kṣīraghṛte śreṣṭhe nindite cāvisaṁbhave | 1, 5 42 1
ikṣoḥ saro guruḥ snigdho bṛṁhaṇaḥ kaphamūtrakṛt || 1, 5 42 2
vṛṣyaḥ śīto 'srapittaghnaḥ svādupākaraso rasaḥ | 1, 5 43 1
so 'gre salavaṇo dantapīḍitaḥ śarkarāsamaḥ || 1, 5 43 2
mūlāgrajantujagdhādipīḍanān malasaṁkarāt | 1, 5 44 1
kiṁcit kālaṁ vidhṛtyā ca vikṛtiṁ yāti yāntrikaḥ || 1, 5 44 2
vidāhī guruviṣṭambhī tenāsau tatra pauṇḍrakaḥ | 1, 5 45 1
śaityaprasādamādhuryair varas tam anu vāṁśikaḥ || 1, 5 45 2
śataparvakakāntāranaipālādyās tataḥ kramāt | 1, 5 46 1
sakṣārāḥ sakaṣāyāś ca soṣṇāḥ kiṁcid vidāhinaḥ || 1, 5 46 2
phāṇitaṁ gurv abhiṣyandi cayakṛn mūtraśodhanam | 1, 5 47 1
nātiśleṣmakaro dhautaḥ sṛṣṭamūtraśakṛd guḍaḥ || 1, 5 47 2
prabhūtakṛmimajjāsṛṅmedomāṁsakapho 'paraḥ | 1, 5 48 1
hṛdyaḥ purāṇaḥ pathyaś ca navaḥ śleṣmāgnisādakṛt || 1, 5 48 2
vṛṣyāḥ kṣīṇakṣatahitā raktapittānilāpahāḥ | 1, 5 49 1
matsyaṇḍikākhaṇḍasitāḥ krameṇa guṇavattamāḥ || 1, 5 49 2
tadguṇā tiktamadhurā kaṣāyā yāsaśarkarā | 1, 5 50 1
dāhatṛṭchardimūrchāsṛkpittaghnyaḥ sarvaśarkarāḥ || 1, 5 50 2
śarkarekṣuvikārāṇāṁ phāṇitaṁ ca varāvare | 1, 5 51 1
cakṣuṣyaṁ chedi tṛṭśleṣmaviṣahidhmāsrapittanut || 1, 5 51 2
mehakuṣṭhakṛmicchardiśvāsakāsātisārajit | 1, 5 52 1
vraṇaśodhanasaṁdhānaropaṇaṁ vātalaṁ madhu || 1, 5 52 2
rūkṣaṁ kaṣāyamadhuraṁ tattulyā madhuśarkarā | 1, 5 53 1
uṣṇam uṣṇārtam uṣṇe ca yuktaṁ coṣṇair nihanti tat || 1, 5 53 2
pracchardane nirūhe ca madhūṣṇaṁ na nivāryate | 1, 5 54 1
alabdhapākam āśveva tayor yasmān nivartate || 1, 5 54 2
tailaṁ svayonivat tatra mukhyaṁ tīkṣṇaṁ vyavāyi ca | 1, 5 55 1
tvagdoṣakṛd acakṣuṣyaṁ sūkṣmoṣṇaṁ kaphakṛn na ca || 1, 5 55 2
kṛśānāṁ bṛṁhaṇāyālaṁ sthūlānāṁ karśanāya ca | 1, 5 56 1
baddhaviṭkaṁ kṛmighnaṁ ca saṁskārāt sarvarogajit || 1, 5 56 2
satiktoṣaṇam airaṇḍaṁ tailaṁ svādu saraṁ guru | 1, 5 57 1
vardhmagulmānilakaphān udaraṁ viṣamajvaram || 1, 5 57 2
rukśophau ca kaṭīguhyakoṣṭhapṛṣṭhāśrayau jayet | 1, 5 58 1
tīkṣṇoṣṇaṁ picchilaṁ visraṁ raktairaṇḍodbhavaṁ tv ati || 1, 5 58 2
kaṭūṣṇaṁ sārṣapaṁ tīkṣṇaṁ kaphaśukrānilāpaham | 1, 5 59 1
laghu pittāsrakṛt koṭhakuṣṭhārśovraṇajantujit || 1, 5 59 2
ākṣaṁ svādu himaṁ keśyaṁ guru pittānilāpaham | 1, 5 60 1
nātyuṣṇaṁ nimbajaṁ tiktaṁ kṛmikuṣṭhakaphapraṇut || 1, 5 60 2
umākusumbhajaṁ coṣṇaṁ tvagdoṣakaphapittakṛt | 1, 5 61 1
vasā majjā ca vātaghnau balapittakaphapradau || 1, 5 61 2
māṁsānugasvarūpau ca vidyān medo 'pi tāv iva | 1, 5 62 1
dīpanaṁ rocanaṁ madyaṁ tīkṣṇoṣṇaṁ tuṣṭipuṣṭidam || 1, 5 62 2
sasvādutiktakaṭukam amlapākarasaṁ saram | 1, 5 63 1
sakaṣāyaṁ svarārogyapratibhāvarṇakṛl laghu || 1, 5 63 2
naṣṭanidrātinidrebhyo hitaṁ pittāsradūṣaṇam | 1, 5 64 1
kṛśasthūlahitaṁ rūkṣaṁ sūkṣmaṁ srotoviśodhanam || 1, 5 64 2
vātaśleṣmaharaṁ yuktyā pītaṁ viṣavad anyathā | 1, 5 65 1
guru tad doṣajananaṁ navaṁ jīrṇam ato 'nyathā || 1, 5 65 2
peyaṁ noṣṇopacāreṇa na viriktakṣudhāturaiḥ | 1, 5 66 1
nātyarthatīkṣṇamṛdvalpasaṁbhāraṁ kaluṣaṁ na ca || 1, 5 66 2
gulmodarārśograhaṇīśoṣahṛt snehanī guruḥ | 1, 5 67 1
surānilaghnī medo'sṛkstanyamūtrakaphāvahā || 1, 5 67 2
tadguṇā vāruṇī hṛdyā laghus tīkṣṇā nihanti ca | 1, 5 68 1
śūlakāsavamiśvāsavibandhādhmānapīnasān || 1, 5 68 2
nātitīvramadā laghvī pathyā vaibhītakī surā | 1, 5 69 1
vraṇe pāṇḍvāmaye kuṣṭhe na cātyarthaṁ virudhyate || 1, 5 69 2
viṣṭambhinī yavasurā gurvī rūkṣā tridoṣalā | 1, 5 70 1
yathādravyaguṇo 'riṣṭaḥ sarvamadyaguṇādhikaḥ || 1, 5 70 2
grahaṇīpāṇḍukuṣṭhārśaḥśophaśoṣodarajvarān | 1, 5 71 1
hanti gulmakṛmiplīhnaḥ kaṣāyakaṭuvātalaḥ || 1, 5 71 2
mārdvīkaṁ lekhanaṁ hṛdyaṁ nātyuṣṇaṁ madhuraṁ saram | 1, 5 72 1
alpapittānilaṁ pāṇḍumehārśaḥkṛmināśanam || 1, 5 72 2
asmād alpāntaraguṇaṁ khārjūraṁ vātalaṁ guru | 1, 5 73 1
śārkaraḥ surabhiḥ svāduhṛdyo nātimado laghuḥ || 1, 5 73 2
sṛṣṭamūtraśakṛdvāto gauḍas tarpaṇadīpanaḥ | 1, 5 74 1
vātapittakaraḥ sīdhuḥ snehaśleṣmavikārahā || 1, 5 74 2
medaḥśophodarārśoghnas tatra pakvaraso varaḥ | 1, 5 75 1
chedī madhvāsavas tīkṣṇo mehapīnasakāsajit || 1, 5 75 2
raktapittakaphotkledi śuktaṁ vātānulomanam | 1, 5 76 1
bhṛśoṣṇatīkṣṇarūkṣāmlaṁ hṛdyaṁ rucikaraṁ saram || 1, 5 76 2
dīpanaṁ śiśirasparśaṁ pāṇḍudṛkkṛmināśanam | 1, 5 77 1
guḍekṣumadyamārdvīkaśuktaṁ laghu yathottaram || 1, 5 77 2
kandamūlaphalādyaṁ ca tadvad vidyāt tadāsutam | 1, 5 78 1
śāṇḍākī cāsutaṁ cānyat kālāmlaṁ rocanaṁ laghu || 1, 5 78 2
dhānyāmlaṁ bhedi tīkṣṇoṣṇaṁ pittakṛt sparśaśītalam | 1, 5 79 1
śramaklamaharaṁ rucyaṁ dīpanaṁ vastiśūlanut || 1, 5 79 2
śastam āsthāpane hṛdyaṁ laghu vātakaphāpaham | 1, 5 80 1
ebhir eva guṇair yukte sauvīrakatuṣodake || 1, 5 80 2
kṛmihṛdrogagulmārśaḥpāṇḍuroganibarhaṇe | 1, 5 81 1
te kramād vituṣair vidyāt satuṣaiś ca yavaiḥ kṛte || 1, 5 81 2
mūtraṁ go'jāvimahiṣīgajāśvoṣṭrakharodbhavam | 1, 5 82 1
pittalaṁ rūkṣatīkṣṇoṣṇaṁ lavaṇānurasaṁ kaṭu || 1, 5 82 2
kṛmiśophodarānāhaśūlapāṇḍukaphānilān | 1, 5 83 1
gulmāruciviṣaśvitrakuṣṭhārśāṁsi jayel laghu || 1, 5 83 2
toyakṣīrekṣutailānāṁ vargair madyasya ca kramāt | 1, 5 84 1
iti dravaikadeśo 'yaṁ yathāsthūlam udāhṛtaḥ || 1, 5 84 2
rakto mahān sakalamas tūrṇakaḥ śakunāhṛtaḥ | 1, 6 1 1
sārāmukho dīrghaśūko lodhraśūkaḥ sugandhikaḥ || 1, 6 1 2
puṇḍraḥ pāṇḍuḥ puṇḍarīkaḥ pramodo gaurasārivau | 1, 6 2 1
kāñcano mahiṣaḥ śūkaḥ dūṣakaḥ kusumāṇḍakaḥ || 1, 6 2 2
lāṅgalā lohavālākhyāḥ kardamāḥ śītabhīrukāḥ | 1, 6 3 1
pataṅgās tapanīyāś ca ye cānye śālayaḥ śubhāḥ || 1, 6 3 2
svādupākarasāḥ snigdhā vṛṣyā baddhālpavarcasaḥ | 1, 6 4 1
kaṣāyānurasāḥ pathyā laghavo mūtralā himāḥ || 1, 6 4 2
śūkajeṣu varas tatra raktas tṛṣṇātridoṣahā | 1, 6 5 1
mahāṁs tam anu kalamas taṁ cāpy anu tataḥ pare || 1, 6 5 2
yavakā hāyanāḥ pāṁsubāṣpanaiṣadhakādayaḥ | 1, 6 6 1
svādūṣṇā guravaḥ snigdhāḥ pāke 'mlāḥ śleṣmapittalāḥ || 1, 6 6 2
sṛṣṭamūtrapurīṣāś ca pūrvaṁ pūrvaṁ ca ninditāḥ | 1, 6 7 1
snigdho grāhī laghuḥ svādus tridoṣaghnaḥ sthiro himaḥ || 1, 6 7 2
ṣaṣṭiko vrīhiṣu śreṣṭho gauraś cāsitagaurataḥ | 1, 6 8 1
tataḥ kramān mahāvrīhikṛṣṇavrīhijatūmukhāḥ || 1, 6 8 2
kukkuṭāṇḍakalāvākhyapārāvatakaśūkarāḥ | 1, 6 9 1
varakoddālakojjvālacīnaśāradadardurāḥ || 1, 6 9 2
gandhanāḥ kuruvindāś ca guṇair alpāntarāḥ smṛtāḥ | 1, 6 10 1
svādur amlavipāko 'nyo vrīhiḥ pittakaro guruḥ || 1, 6 10 2
bahumūtrapurīṣoṣmā tridoṣas tv eva pāṭalaḥ | 1, 6 11 1
kaṅgukodravanīvāraśyāmākādi himaṁ laghu || 1, 6 11 2
tṛṇadhānyaṁ pavanakṛl lekhanaṁ kaphapittahṛt | 1, 6 12 1
bhagnasaṁdhānakṛt tatra priyaṅgur bṛṁhaṇī guruḥ || 1, 6 12 2
koradūṣaḥ paraṁ grāhī sparśaḥ śīto viṣāpahaḥ | 1, 6 13 1
rūkṣaḥ śīto guruḥ svāduḥ saro viḍvātakṛd yavaḥ || 1, 6 13 2
vṛṣyaḥ sthairyakaro mūtramedaḥpittakaphāñjayet | 1, 6 14 1
pīnasaśvāsakāsorustambhakaṇṭhatvagāmayān || 1, 6 14 2
nyūno yavād anuyavo rūkṣoṣṇo vaṁśajo yavaḥ | 1, 6 15 1
vṛṣyaḥ śīto guruḥ snigdho jīvano vātapittahā || 1, 6 15 2
saṁdhānakārī madhuro godhūmaḥ sthairyakṛt saraḥ | 1, 6 16 1
pathyā nandīmukhī śītā kaṣāyamadhurā laghuḥ || 1, 6 16 2
mudgāḍhakīmasūrādi śimbīdhānyaṁ vibandhakṛt | 1, 6 17 1
kaṣāyaṁ svādu saṁgrāhi kaṭupākaṁ himaṁ laghu || 1, 6 17 2
medaḥśleṣmāsrapitteṣu hitaṁ lepopasekayoḥ | 1, 6 18 1
varo 'tra mudgo 'lpacalaḥ kalāyas tv ativātalaḥ || 1, 6 18 2
rājamāṣo 'nilakaro rūkṣo bahuśakṛd guruḥ | 1, 6 19 1
uṣṇāḥ kulatthāḥ pāke 'mlāḥ śukrāśmaśvāsapīnasān || 1, 6 19 2
kāsārśaḥkaphavātāṁś ca ghnanti pittāsradāḥ param | 1, 6 20 1
niṣpāvo vātapittāsrastanyamūtrakaro guruḥ || 1, 6 20 2
saro vidāhī dṛkśukrakaphaśophaviṣāpahaḥ | 1, 6 21 1
māṣaḥ snigdho balaśleṣmamalapittakaraḥ saraḥ || 1, 6 21 2
gurūṣṇo 'nilahā svāduḥ śukravṛddhivirekakṛt | 1, 6 22 1
phalāni māṣavad vidyāt kākāṇḍolātmaguptayoḥ || 1, 6 22 2
uṣṇas tvacyo himaḥ sparśe keśyo balyas tilo guruḥ | 1, 6 23 1
alpamūtraḥ kaṭuḥ pāke medhāgnikaphapittakṛt || 1, 6 23 2
snigdhomā svādutiktoṣṇā kaphapittakarī guruḥ | 1, 6 24 1
dṛkśukrahṛt kaṭuḥ pāke tadvad bījaṁ kusumbhajam || 1, 6 24 2
māṣo 'tra sarveṣv avaro yavakaḥ śūkajeṣu ca | 1, 6 25 1
navaṁ dhānyam abhiṣyandi laghu saṁvatsaroṣitam || 1, 6 25 2
śīghrajanma tathā sūpyaṁ nistuṣaṁ yuktibharjitam | 1, 6 26 1
maṇḍapeyāvilepīnām odanasya ca lāghavam || 1, 6 26 2
yathāpūrvaṁ śivas tatra maṇḍo vātānulomanaḥ | 1, 6 27 1
tṛḍglānidoṣaśeṣaghnaḥ pācano dhātusāmyakṛt || 1, 6 27 2
srotomārdavakṛt svedī saṁdhukṣayati cānalam | 1, 6 28 1
kṣuttṛṣṇāglānidaurbalyakukṣirogajvarāpahā || 1, 6 28 2
malānulomanī pathyā peyā dīpanapācanī | 1, 6 29 1
vilepī grāhiṇī hṛdyā tṛṣṇāghnī dīpanī hitā || 1, 6 29 2
vraṇākṣirogasaṁśuddhadurbalasnehapāyinām | 1, 6 30 1
sudhautaḥ prasrutaḥ svinno 'tyaktoṣmā caudano laghuḥ || 1, 6 30 2
yaś cāgneyauṣadhakvāthasādhito bhṛṣṭataṇḍulaḥ | 1, 6 31 1
viparīto guruḥ kṣīramāṁsādyair yaś ca sādhitaḥ || 1, 6 31 2
iti dravyakriyāyogamānādyaiḥ sarvam ādiśet | 1, 6 32 1
bṛṁhaṇaḥ prīṇano vṛṣyaś cakṣuṣyo vraṇahā rasaḥ || 1, 6 32 2
maudgas tu pathyaḥ saṁśuddhavraṇakaṇṭhākṣirogiṇām | 1, 6 33 1
vātānulomī kaulattho gulmatūṇīpratūṇijit || 1, 6 33 2
tilapiṇyākavikṛtiḥ śuṣkaśākaṁ virūḍhakam | 1, 6 34 1
śāṇḍākīvaṭakaṁ dṛgghnaṁ doṣalaṁ glapanaṁ guru || 1, 6 34 2
rasālā bṛṁhaṇī vṛṣyā snigdhā balyā rucipradā | 1, 6 35 1
śramakṣuttṛṭklamaharaṁ pānakaṁ prīṇanaṁ guru || 1, 6 35 2
viṣṭambhi mūtralaṁ hṛdyaṁ yathādravyaguṇaṁ ca tat | 1, 6 36 1
lājās tṛṭchardyatīsāramehamedaḥkaphacchidaḥ || 1, 6 36 2
kāsapittopaśamanā dīpanā laghavo himāḥ | 1, 6 37 1
pṛthukā guravo balyāḥ kaphaviṣṭambhakāriṇaḥ || 1, 6 37 2
dhānā viṣṭambhinī rūkṣā tarpaṇī lekhanī guruḥ | 1, 6 38 1
saktavo laghavaḥ kṣuttṛṭśramanetrāmayavraṇān || 1, 6 38 2
ghnanti saṁtarpaṇāḥ pānāt sadya eva balapradāḥ | 1, 6 39 1
nodakāntaritān na dvir na niśāyāṁ na kevalān || 1, 6 39 2
na bhuktvā na dvijaiś chittvā saktūn adyān na vā bahūn | 1, 6 40 1
piṇyāko glapano rūkṣo viṣṭambhī dṛṣṭidūṣaṇaḥ || 1, 6 40 2
vesavāro guruḥ snigdho balopacayavardhanaḥ | 1, 6 41 1
mudgādijās tu guravo yathādravyaguṇānugāḥ || 1, 6 41 2
kukūlakarparabhrāṣṭrakandvaṅgāravipācitān | 1, 6 42 1
ekayonīṁllaghūn vidyād apūpān uttarottaram || 1, 6 42 2
hariṇaiṇakuraṅgarkṣagokarṇamṛgamātṛkāḥ | 1, 6 43 1
śaśaśambaracāruṣkaśarabhādyā mṛgāḥ smṛtāḥ || 1, 6 43 2
lāvavārtīkavartīraraktavartmakakukkubhāḥ | 1, 6 44 1
kapiñjalopacakrākhyacakorakurubāhavaḥ || 1, 6 44 2
vartako vartikā caiva tittiriḥ krakaraḥ śikhī | 1, 6 45 1
tāmracūḍākhyabakaragonardagirivartikāḥ || 1, 6 45 2
tathā śārapadendrābhavaraṭādyāś ca viṣkirāḥ | 1, 6 46 1
jīvañjīvakadātyūhabhṛṅgāhvaśukasārikāḥ || 1, 6 46 2
laṭvākokilahārītakapotacaṭakādayaḥ | 1, 6 47 1
pratudā bhekagodhāhiśvāvidādyā bileśayāḥ || 1, 6 47 2
gokharāśvataroṣṭrāśvadvīpisiṁharkṣavānarāḥ | 1, 6 48 1
mārjāramūṣakavyāghravṛkababhrutarakṣavaḥ || 1, 6 48 2
lopākajambukaśyenacāṣavāntādavāyasāḥ | 1, 6 49 1
śaśaghnībhāsakuraragṛdhrolūkakuliṅgakāḥ || 1, 6 49 2
dhūmikā madhuhā ceti prasahā mṛgapakṣiṇaḥ | 1, 6 50 1
varāhamahiṣanyaṅkurururohitavāraṇāḥ || 1, 6 50 2
sṛmaraś camaraḥ khaḍgo gavayaś ca mahāmṛgāḥ | 1, 6 51 1
haṁsasārasakādambabakakāraṇḍavaplavāḥ || 1, 6 51 2
balākotkrośacakrāhvamadgukrauñcādayo 'pcarāḥ | 1, 6 52 1
matsyā rohitapāṭhīnakūrmakumbhīrakarkaṭāḥ || 1, 6 52 2
śuktiśaṅkhodraśambūkaśapharīvarmicandrikāḥ | 1, 6 53 1
culūkīnakramakaraśiśumāratimiṅgilāḥ || 1, 6 53 2
rājīcilicimādyāś ca māṁsam ity āhur aṣṭadhā | 1, 6 54 1
yoniṣv ajāvī vyāmiśragocaratvād aniścite || 1, 6 54 2
ādyāntyā jāṅgalānūpā madhyau sādhāraṇau smṛtau | 1, 6 55 1
tatra baddhamalāḥ śītā laghavo jāṅgalā hitāḥ || 1, 6 55 2
pittottare vātamadhye saṁnipāte kaphānuge | 1, 6 56 1
dīpanaḥ kaṭukaḥ pāke grāhī rūkṣo himaḥ śaśaḥ || 1, 6 56 2
īṣaduṣṇagurusnigdhā bṛṁhaṇā vartakādayaḥ | 1, 6 57 1
tittiris teṣvapi varo medhāgnibalaśukrakṛt || 1, 6 57 2
grāhī varṇyo 'nilodriktasaṁnipātaharaḥ param | 1, 6 58 1
nātipathyaḥ śikhī pathyaḥ śrotrasvaravayodṛśām || 1, 6 58 2
tadvac ca kukkuṭo vṛṣyo grāmyas tu śleṣmalo guruḥ | 1, 6 59 1
medhānalakarā hṛdyāḥ krakarāḥ sopacakrakāḥ || 1, 6 59 2
guruḥ salavaṇaḥ kāṇakapotaḥ sarvadoṣakṛt | 1, 6 60 1
caṭakāḥ śleṣmalāḥ snigdhā vātaghnāḥ śukralāḥ param || 1, 6 60 2
gurūṣṇasnigdhamadhurā vargāś cāto yathottaram | 1, 6 61 1
mūtraśukrakṛto balyā vātaghnāḥ kaphapittalāḥ || 1, 6 61 2
śītā mahāmṛgās teṣu kravyādaprasahāḥ punaḥ | 1, 6 62 1
lavaṇānurasāḥ pāke kaṭukā māṁsavardhanāḥ || 1, 6 62 2
jīrṇārśograhaṇīdoṣaśoṣārtānāṁ paraṁ hitāḥ | 1, 6 63 1
nātiśītagurusnigdhaṁ māṁsam ājam adoṣalam || 1, 6 63 2
śarīradhātusāmānyād anabhiṣyandi bṛṁhaṇam | 1, 6 64 1
viparītam ato jñeyam āvikaṁ bṛṁhaṇaṁ tu tat || 1, 6 64 2
śuṣkakāsaśramātyagniviṣamajvarapīnasān | 1, 6 65 1
kārśyaṁ kevalavātāṁś ca gomāṁsaṁ saṁniyacchati || 1, 6 65 2
uṣṇo garīyān mahiṣaḥ svapnadārḍhyabṛhattvakṛt | 1, 6 66 1
tadvad varāhaḥ śramahā ruciśukrabalapradaḥ || 1, 6 66 2
matsyāḥ paraṁ kaphakarāś cilicīmas tridoṣakṛt | 1, 6 67 1
lāvarohitagodhaiṇāḥ sve sve varge varāḥ param || 1, 6 67 2
māṁsaṁ sadyohataṁ śuddhaṁ vayaḥsthaṁ ca bhajet tyajet | 1, 6 68 1
mṛtaṁ kṛśaṁ bhṛśaṁ medyaṁ vyādhivāriviṣair hatam || 1, 6 68 2
puṁstriyoḥ pūrvapaścārdhe guruṇī garbhiṇī guruḥ | 1, 6 69 1
laghur yoṣiccatuṣpātsu vihaṅgeṣu punaḥ pumān || 1, 6 69 2
śiraḥskandhorupṛṣṭhasya kaṭyāḥ sakthnoś ca gauravam | 1, 6 70 1
tathāmapakvāśayayor yathāpūrvaṁ vinirdiśet || 1, 6 70 2
śoṇitaprabhṛtīnāṁ ca dhātūnām uttarottaram | 1, 6 71 1
māṁsād garīyo vṛṣaṇameḍhravṛkkayakṛdgudam || 1, 6 71 2
śākaṁ pāṭhāśaṭhīsūṣāsuniṣaṇṇasatīnajam | 1, 6 72 1
tridoṣaghnaṁ laghu grāhi sarājakṣavavāstukam || 1, 6 72 2
suniṣaṇṇo 'gnikṛd vṛṣyas teṣu rājakṣavaḥ param | 1, 6 73 1
grahaṇyarśovikāraghno varcobhedi tu vāstukam || 1, 6 73 2
hanti doṣatrayaṁ kuṣṭhaṁ vṛṣyā soṣṇā rasāyanī | 1, 6 74 1
kākamācī sarā svaryā cāṅgery amlāgnidīpanī || 1, 6 74 2
grahaṇyarśo'nilaśleṣmahitoṣṇā grāhiṇī laghuḥ | 1, 6 75 1
paṭolasaptalāriṣṭaśārṅgaṣṭāvalgujāmṛtāḥ || 1, 6 75 2
vetrāgrabṛhatīvāsākutilītilaparṇikāḥ | 1, 6 76 1
maṇḍūkaparṇīkarkoṭakāravellakaparpaṭāḥ || 1, 6 76 2
nāḍīkalāyagojihvāvārtākaṁ vanatiktakam | 1, 6 77 1
karīraṁ kulakaṁ nandī kucailā śakulādanī || 1, 6 77 2
kaṭhillaṁ kembukaṁ śītaṁ sakośātakakarkaśam | 1, 6 78 1
tiktaṁ pāke kaṭu grāhi vātalaṁ kaphapittajit || 1, 6 78 2
hṛdyaṁ paṭolaṁ kṛminut svādupākaṁ rucipradam | 1, 6 79 1
pittalaṁ dīpanaṁ bhedi vātaghnaṁ bṛhatīdvayam || 1, 6 79 2
vṛṣaṁ tu vamikāsaghnaṁ raktapittaharaṁ param | 1, 6 80 1
kāravellaṁ sakaṭukaṁ dīpanaṁ kaphajit param || 1, 6 80 2
vārtākaṁ kaṭutiktoṣṇaṁ madhuraṁ kaphavātajit | 1, 6 81 1
sakṣāram agnijananaṁ hṛdyaṁ rucyam apittalam || 1, 6 81 2
karīram ādhmānakaraṁ kaṣāyaṁ svādu tiktakam | 1, 6 82 1
kośātakāvalgujakau bhedināvagnidīpanau || 1, 6 82 2
taṇḍulīyo himo rūkṣaḥ svādupākaraso laghuḥ | 1, 6 83 1
madapittaviṣāsraghno muñjātaṁ vātapittajit || 1, 6 83 2
snigdhaṁ śītaṁ guru svādu bṛṁhaṇaṁ śukrakṛt param | 1, 6 84 1
gurvī sarā tu pālaṅkyā madaghnī cāpyupodakā || 1, 6 84 2
pālaṅkyāvat smṛtaś cañcuḥ sa tu saṁgrahaṇātmakaḥ | 1, 6 85 1
vidārī vātapittaghnī mūtralā svāduśītalā || 1, 6 85 2
jīvanī bṛṁhaṇī kaṇṭhyā gurvī vṛṣyā rasāyanam | 1, 6 86 1
cakṣuṣyā sarvadoṣaghnī jīvantī madhurā himā || 1, 6 86 2
kūṣmāṇḍatumbakāliṅgakarkārvervārutiṇḍiśam | 1, 6 87 1
tathā trapusacīnākacirbhaṭaṁ kaphavātakṛt || 1, 6 87 2
bhedi viṣṭambhyabhiṣyandi svādupākarasaṁ guru | 1, 6 88 1
vallīphalānāṁ pravaraṁ kūṣmāṇḍaṁ vātapittajit || 1, 6 88 2
vastiśuddhikaraṁ vṛṣyaṁ trapusaṁ tvatimūtralam | 1, 6 89 1
tumbaṁ rūkṣataraṁ grāhi kāliṅgairvārucirbhaṭam || 1, 6 89 2
bālaṁ pittaharaṁ śītaṁ vidyāt pakvam ato 'nyathā | 1, 6 90 1
śīrṇavṛntaṁ tu sakṣāraṁ pittalaṁ kaphavātajit || 1, 6 90 2
rocanaṁ dīpanaṁ hṛdyam aṣṭhīlānāhanullaghu | 1, 6 91 1
mṛṇālabisaśālūkakumudotpalakandakam || 1, 6 91 2
nandīmāṣakakelūṭaśṛṅgāṭakakaserukam | 1, 6 92 1
krauñcādanaṁ kaloḍyaṁ ca rūkṣaṁ grāhi himaṁ guru || 1, 6 92 2
kadambanālikāmārṣakuṭiñjarakutumbakam | 1, 6 93 1
cillīlaṭvākaloṇīkākurūṭakagavedhukam || 1, 6 93 2
jīvantajhuñjhveḍagajayavaśākasuvarcalāḥ | 1, 6 94 1
ālukāni ca sarvāṇi tathā sūpyāni lakṣmaṇam || 1, 6 94 2
svādu rūkṣaṁ salavaṇaṁ vātaśleṣmakaraṁ guru | 1, 6 95 1
śītalaṁ sṛṣṭaviṇmūtraṁ prāyo viṣṭabhya jīryati || 1, 6 95 2
svinnaṁ niṣpīḍitarasaṁ snehāḍhyaṁ nātidoṣalam | 1, 6 96 1
laghupattrā tu yā cillī sā vāstukasamā matā || 1, 6 96 2
tarkārīvaruṇaṁ svādu satiktaṁ kaphavātajit | 1, 6 97 1
varṣābhvau kālaśākaṁ ca sakṣāraṁ kaṭutiktakam || 1, 6 97 2
dīpanaṁ bhedanaṁ hanti garaśophakaphānilān | 1, 6 98 1
dīpanāḥ kaphavātaghnāś ciribilvāṅkurāḥ sarāḥ || 1, 6 98 2
śatāvaryaṅkurās tiktā vṛṣyā doṣatrayāpahāḥ | 1, 6 99 1
rūkṣo vaṁśakarīras tu vidāhī vātapittalaḥ || 1, 6 99 2
pattūro dīpanas tiktaḥ plīhārśaḥkaphavātajit | 1, 6 100 1
kṛmikāsakaphotkledān kāsamardo jayet saraḥ || 1, 6 100 2
rūkṣoṣṇam amlaṁ kausumbhaṁ guru pittakaraṁ saram | 1, 6 101 1
gurūṣṇaṁ sārṣapaṁ baddhaviṇmūtraṁ sarvadoṣakṛt || 1, 6 101 2
yad bālam avyaktarasaṁ kiṁcit kṣāraṁ satiktakam | 1, 6 102 1
tan mūlakaṁ doṣaharaṁ laghu soṣṇaṁ niyacchati || 1, 6 102 2
gulmakāsakṣayaśvāsavraṇanetragalāmayān | 1, 6 103 1
svarāgnisādodāvartapīnasāṁś ca mahat punaḥ || 1, 6 103 2
rase pāke ca kaṭukam uṣṇavīryaṁ tridoṣakṛt | 1, 6 104 1
gurv abhiṣyandi ca snigdhasiddhaṁ tad api vātajit || 1, 6 104 2
vātaśleṣmaharaṁ śuṣkaṁ sarvam āmaṁ tu doṣalam | 1, 6 105 1
kaṭūṣṇo vātakaphahā piṇḍāluḥ pittavardhanaḥ || 1, 6 105 2
kuṭheraśigrusurasasumukhāsuribhūstṛṇam | 1, 6 106 1
phaṇijjārjakajambīraprabhṛti grāhi śālanam || 1, 6 106 2
vidāhi kaṭu rūkṣoṣṇaṁ hṛdyaṁ dīpanarocanam | 1, 6 107 1
dṛkśukrakṛmihṛt tīkṣṇaṁ doṣotkleśakaraṁ laghu || 1, 6 107 2
hidhmākāsaviṣaśvāsapārśvarukpūtigandhahā | 1, 6 108 1
surasaḥ sumukho nātividāhī garaśophahā || 1, 6 108 2
ārdrikā tiktamadhurā mūtralā na ca pittakṛt | 1, 6 109 1
laśuno bhṛśatīkṣṇoṣṇaḥ kaṭupākarasaḥ saraḥ || 1, 6 109 2
hṛdyaḥ keśyo gurur vṛṣyaḥ snigdho rocanadīpanaḥ | 1, 6 110 1
bhagnasaṁdhānakṛd balyo raktapittapradūṣaṇaḥ || 1, 6 110 2
kilāsakuṣṭhagulmārśomehakṛmikaphānilān | 1, 6 111 1
sahidhmāpīnasaśvāsakāsān hanti rasāyanam || 1, 6 111 2
palāṇḍus tadguṇanyūnaḥ śleṣmalo nātipittalaḥ | 1, 6 112 1
kaphavātārśasāṁ pathyaḥ svede 'bhyavahṛtau tathā || 1, 6 112 2
tīkṣṇo gṛñjanako grāhī pittināṁ hitakṛn na saḥ | 1, 6 113 1
dīpanaḥ śūraṇo rucyaḥ kaphaghno viśado laghuḥ || 1, 6 113 2
viśeṣād arśasāṁ pathyo bhūkandas tv atidoṣalaḥ | 1, 6 114 1
pattre puṣpe phale nāle kande ca gurutā kramāt || 1, 6 114 2
varā śākeṣu jīvantī sārṣapaṁ tv avaraṁ param | 1, 6 115 1
drākṣā phalottamā vṛṣyā cakṣuṣyā sṛṣṭamūtraviṭ || 1, 6 115 2
svādupākarasā snigdhā sakaṣāyā himā guruḥ | 1, 6 116 1
nihanty anilapittāsratiktāsyatvamadātyayān || 1, 6 116 2
tṛṣṇākāsaśramaśvāsasvarabhedakṣatakṣayān | 1, 6 117 1
udriktapittāñ jayati trīn doṣān svādu dāḍimam || 1, 6 117 2
pittāvirodhi nātyuṣṇam amlaṁ vātakaphāpaham | 1, 6 118 1
sarvaṁ hṛdyaṁ laghu snigdhaṁ grāhi rocanadīpanam || 1, 6 118 2
mocakharjūrapanasanārikelaparūṣakam | 1, 6 119 1
āmrātatālakāśmaryarājādanamadhūkajam || 1, 6 119 2
sauvīrabadarāṅkollaphalguśleṣmātakodbhavam | 1, 6 120 1
vātāmābhiṣukākṣoṭamukūlakanikocakam || 1, 6 120 2
urumāṇaṁ priyālaṁ ca bṛṁhaṇaṁ guru śītalam | 1, 6 121 1
dāhakṣatakṣayaharaṁ raktapittaprasādanam || 1, 6 121 2
svādupākarasaṁ snigdhaṁ viṣṭambhi kaphaśukrakṛt | 1, 6 122 1
phalaṁ tu pittalaṁ tālaṁ saraṁ kāśmaryajaṁ himam || 1, 6 122 2
śakṛnmūtravibandhaghnaṁ keśyaṁ medhyaṁ rasāyanam | 1, 6 123 1
vātāmādy uṣṇavīryaṁ tu kaphapittakaraṁ saram || 1, 6 123 2
paraṁ vātaharaṁ snigdham anuṣṇaṁ tu priyālajam | 1, 6 124 1
priyālamajjā madhuro vṛṣyaḥ pittānilāpahaḥ || 1, 6 124 2
kolamajjā guṇais tadvat tṛṭchardikāsajic ca saḥ | 1, 6 125 1
pakvaṁ sudurjaraṁ bilvaṁ doṣalaṁ pūtimārutam || 1, 6 125 2
dīpanaṁ kaphavātaghnaṁ bālaṁ grāhy ubhayaṁ ca tat | 1, 6 126 1
kapittham āmaṁ kaṇṭhaghnaṁ doṣalaṁ doṣaghāti tu || 1, 6 126 2
pakvaṁ hidhmāvamathujit sarvaṁ grāhi viṣāpaham | 1, 6 127 1
jāmbavaṁ guru viṣṭambhi śītalaṁ bhṛśavātalam || 1, 6 127 2
saṁgrāhi mūtraśakṛtor akaṇṭhyaṁ kaphapittajit | 1, 6 128 1
vātapittāsrakṛd bālaṁ baddhāsthi kaphapittakṛt || 1, 6 128 2
gurv āmraṁ vātajit pakvaṁ svādv amlaṁ kaphaśukrakṛt | 1, 6 129 1
vṛkṣāmlaṁ grāhi rūkṣoṣṇaṁ vātaśleṣmaharaṁ laghu || 1, 6 129 2
śamyā gurūṣṇaṁ keśaghnaṁ rūkṣaṁ pīlu tu pittalam | 1, 6 130 1
kaphavātaharaṁ bhedi plīhārśaḥkṛmigulmanut || 1, 6 130 2
satiktaṁ svādu yat pīlu nātyuṣṇaṁ tat tridoṣajit | 1, 6 131 1
tvak tiktakaṭukā snigdhā mātuluṅgasya vātajit || 1, 6 131 2
bṛṁhaṇaṁ madhuraṁ māṁsaṁ vātapittaharaṁ guru | 1, 6 132 1
laghu tatkesaraṁ kāsaśvāsahidhmāmadātyayān || 1, 6 132 2
āsyaśoṣānilaśleṣmavibandhacchardyarocakān | 1, 6 133 1
gulmodarārśaḥśūlāni mandāgnitvaṁ ca nāśayet || 1, 6 133 2
bhallātakasya tvaṅmāṁsaṁ bṛṁhaṇaṁ svādu śītalam | 1, 6 134 1
tadasthyagnisamaṁ medhyaṁ kaphavātaharaṁ param || 1, 6 134 2
svādv amlaṁ śītam uṣṇaṁ ca dvidhā pālevataṁ guru | 1, 6 135 1
rucyam atyagniśamanaṁ rucyaṁ madhuram ārukam || 1, 6 135 2
pakvam āśu jarāṁ yāti nātyuṣṇagurudoṣalam | 1, 6 136 1
drākṣāparūṣakaṁ cārdram amlaṁ pittakaphapradam || 1, 6 136 2
gurūṣṇavīryaṁ vātaghnaṁ saraṁ sakaramardakam | 1, 6 137 1
tathāmlaṁ kolakarkandhulikucāmrātakārukam || 1, 6 137 2
airāvataṁ dantaśaṭhaṁ satūdaṁ mṛgaliṇḍikam | 1, 6 138 1
nātipittakaraṁ pakvaṁ śuṣkaṁ ca karamardakam || 1, 6 138 2
dīpanaṁ bhedanaṁ śuṣkam amlīkākolayoḥ phalam | 1, 6 139 1
tṛṣṇāśramaklamacchedi laghv iṣṭaṁ kaphavātayoḥ || 1, 6 139 2
phalānām avaraṁ tatra likucaṁ sarvadoṣakṛt | 1, 6 140 1
himānaloṣṇadurvātavyālalālādidūṣitam || 1, 6 140 2
jantujuṣṭaṁ jale magnam abhūmijam anārtavam | 1, 6 141 1
anyadhānyayutaṁ hīnavīryaṁ jīrṇatayāti ca || 1, 6 141 2
dhānyaṁ tyajet tathā śākaṁ rūkṣasiddham akomalam | 1, 6 142 1
asaṁjātarasaṁ tadvacchuṣkaṁ cānyatra mūlakāt || 1, 6 142 2
prāyeṇa phalam apy evaṁ tathāmaṁ bilvavarjitam | 1, 6 143 1
viṣyandi lavaṇaṁ sarvaṁ sūkṣmaṁ sṛṣṭamalaṁ viduḥ || 1, 6 143 2
vātaghnaṁ pāki tīkṣṇoṣṇaṁ rocanaṁ kaphapittakṛt | 1, 6 144 1
saindhavaṁ tatra sasvādu vṛṣyaṁ hṛdyaṁ tridoṣanut || 1, 6 144 2
laghv anuṣṇaṁ dṛśaḥ pathyam avidāhy agnidīpanam | 1, 6 145 1
laghu sauvarcalaṁ hṛdyaṁ sugandhy udgāraśodhanam || 1, 6 145 2
kaṭupākaṁ vibandhaghnaṁ dīpanīyaṁ rucipradam | 1, 6 146 1
ūrdhvādhaḥkaphavātānulomanaṁ dīpanaṁ viḍam || 1, 6 146 2
vibandhānāhaviṣṭambhaśūlagauravanāśanam | 1, 6 147 1
vipāke svādu sāmudraṁ guru śleṣmavivardhanam || 1, 6 147 2
satiktakaṭukakṣāraṁ tīkṣṇam utkledi caudbhidam | 1, 6 148 1
kṛṣṇe sauvarcalaguṇā lavaṇe gandhavarjitāḥ || 1, 6 148 2
romakaṁ laghu pāṁsūtthaṁ sakṣāraṁ śleṣmalaṁ guru | 1, 6 149 1
lavaṇānāṁ prayoge tu saindhavādi prayojayet || 1, 6 149 2
gulmahṛdgrahaṇīpāṇḍuplīhānāhagalāmayān | 1, 6 150 1
śvāsārśaḥkaphakāsāṁś ca śamayed yavaśūkajaḥ || 1, 6 150 2
kṣāraḥ sarvaś ca paramaṁ tīkṣṇoṣṇaḥ kṛmijil laghuḥ | 1, 6 151 1
pittāsṛgdūṣaṇaḥ pākī chedy ahṛdyo vidāraṇaḥ || 1, 6 151 2
apathyaḥ kaṭulāvaṇyāc chukraujaḥkeśacakṣuṣām | 1, 6 152 1
hiṅgu vātakaphānāhaśūlaghnaṁ pittakopanam || 1, 6 152 2
kaṭupākarasaṁ rucyaṁ dīpanaṁ pācanaṁ laghu | 1, 6 153 1
kaṣāyā madhurā pāke rūkṣā vilavaṇī laghuḥ || 1, 6 153 2
dīpanī pācanī medhyā vayasaḥ sthāpanī param | 1, 6 154 1
uṣṇavīryā sarāyuṣyā buddhīndriyabalapradā || 1, 6 154 2
kuṣṭhavaivarṇyavaisvaryapurāṇaviṣamajvarān | 1, 6 155 1
śiro'kṣipāṇḍuhṛdrogakāmalāgrahaṇīgadān || 1, 6 155 2
saśoṣaśophātīsāramedamohavamikṛmīn | 1, 6 156 1
śvāsakāsaprasekārśaḥplīhānāhagarodaram || 1, 6 156 2
vibandhaṁ srotasāṁ gulmam ūrustambham arocakam | 1, 6 157 1
harītakī jayed vyādhīṁs tāṁs tāṁś ca kaphavātajān || 1, 6 157 2
tadvad āmalakaṁ śītam amlaṁ pittakaphāpaham | 1, 6 158 1
kaṭu pāke himaṁ keśyam akṣam īṣac ca tadguṇam || 1, 6 158 2
iyaṁ rasāyanavarā triphalākṣyāmayāpahā | 1, 6 159 1
ropaṇī tvag gadakledamedomehakaphāsrajit || 1, 6 159 2
sakesaraṁ caturjātaṁ tvakpattrailaṁ trijātakam | 1, 6 160 1
pittaprakopi tīkṣṇoṣṇaṁ rūkṣaṁ rocanadīpanam || 1, 6 160 2
rase pāke ca kaṭukaṁ kaphaghnaṁ maricaṁ laghu | 1, 6 161 1
śleṣmalā svāduśītārdrā gurvī snigdhā ca pippalī || 1, 6 161 2
sā śuṣkā viparītātaḥ snigdhā vṛṣyā rase kaṭuḥ | 1, 6 162 1
svādupākānilaśleṣmaśvāsakāsāpahā sarā || 1, 6 162 2
na tām aty upayuñjīta rasāyanavidhiṁ vinā | 1, 6 163 1
nāgaraṁ dīpanaṁ vṛṣyaṁ grāhi hṛdyaṁ vibandhanut || 1, 6 163 2
rucyaṁ laghu svādupākaṁ snigdhoṣṇaṁ kaphavātajit | 1, 6 164 1
tadvad ārdrakam etac ca trayaṁ trikaṭukaṁ jayet || 1, 6 164 2
sthaulyāgnisadanaśvāsakāsaślīpadapīnasān | 1, 6 165 1
cavikāpippalīmūlaṁ maricālpāntaraṁ guṇaiḥ || 1, 6 165 2
citrako 'gnisamaḥ pāke śophārśaḥkṛmikuṣṭhahā | 1, 6 166 1
pañcakolakam etac ca maricena vinā smṛtam || 1, 6 166 2
gulmaplīhodarānāhaśūlaghnaṁ dīpanaṁ param | 1, 6 167 1
bilvakāśmaryatarkārīpāṭalīṭuṇṭukair mahat || 1, 6 167 2
jayet kaṣāyatiktoṣṇaṁ pañcamūlaṁ kaphānilau | 1, 6 168 1
hrasvaṁ bṛhatyaṁśumatīdvayagokṣurakaiḥ smṛtam || 1, 6 168 2
svādupākarasaṁ nātiśītoṣṇaṁ sarvadoṣajit | 1, 6 169 1
balāpunarnavairaṇḍaśūrpaparṇīdvayena tu || 1, 6 169 2
madhyamaṁ kaphavātaghnaṁ nātipittakaraṁ saram | 1, 6 170 1
abhīruvīrājīvantījīvakarṣabhakaiḥ smṛtam || 1, 6 170 2
jīvanākhyaṁ tu cakṣuṣyaṁ vṛṣyaṁ pittānilāpaham | 1, 6 171 1
tṛṇākhyaṁ pittajid darbhakāśekṣuśaraśālibhiḥ || 1, 6 171 2
śūkaśimbījapakvānnamāṁsaśākaphalauṣadhaiḥ | 1, 6 172 1
vargitair annaleśo 'yam ukto nityopayogikaḥ || 1, 6 172 2
rājā rājagṛhāsanne prāṇācāryaṁ niveśayet | 1, 7 1 1
sarvadā sa bhavaty evaṁ sarvatra pratijāgṛviḥ || 1, 7 1 2
annapānaṁ viṣād rakṣed viśeṣeṇa mahīpateḥ | 1, 7 2 1
yogakṣemau tadāyattau dharmādyā yannibandhanāḥ || 1, 7 2 2
odano viṣavān sāndro yāty avisrāvyatām iva | 1, 7 3 1
cireṇa pacyate pakvo bhavet paryuṣitopamaḥ || 1, 7 3 2
mayūrakaṇṭhatulyoṣmā mohamūrchāprasekakṛt | 1, 7 4 1
hīyate varṇagandhādyaiḥ klidyate candrikācitaḥ || 1, 7 4 2
vyañjanāny āśu śuṣyanti dhyāmakvāthāni tatra ca | 1, 7 5 1
hīnātiriktā vikṛtā chāyā dṛśyeta naiva vā || 1, 7 5 2
phenordhvarājisīmantatantubudbudasambhavaḥ | 1, 7 6 1
vicchinnavirasāḥ rāgāḥ khāṇḍavāḥ śākam āmiṣam || 1, 7 6 2
nīlā rājī rase tāmrā kṣīre dadhni dṛśyate | 1, 7 7 1
śyāvā pītā sitā takre ghṛte pānīyasaṁnibhā || 1, 7 7 2
mastuni syāt kapotābhā rājī kṛṣṇā tuṣodake | 1, 7 8 1
kālī madyāmbhasoḥ kṣaudre harit taile 'ruṇopamā || 1, 7 8 2
pākaḥ phalānām āmānāṁ pakvānāṁ parikothanam | 1, 7 9 1
dravyāṇām ārdraśuṣkāṇāṁ syātāṁ mlānivivarṇate || 1, 7 9 2
mṛdūnāṁ kaṭhinānāṁ ca bhavet sparśaviparyayaḥ | 1, 7 10 1
mālyasya sphuṭitāgratvaṁ mlānir gandhāntarodbhavaḥ || 1, 7 10 2
dhyāmamaṇḍalatā vastre śadanaṁ tantupakṣmaṇām | 1, 7 11 1
dhātumauktikakāṣṭhāśmaratnādiṣu malāktatā || 1, 7 11 2
snehasparśaprabhāhāniḥ saprabhatvaṁ tu mṛnmaye | 1, 7 12 1
viṣadaḥ śyāvaśuṣkāsyo vilakṣo vīkṣate diśaḥ || 1, 7 12 2
svedavepathumāṁs trasto bhītaḥ skhalati jṛmbhate | 1, 7 13 1
prāpyānnaṁ saviṣaṁ tv agnir ekāvartaḥ sphuṭaty ati || 1, 7 13 2
śikhikaṇṭhābhadhūmārcir anarcir vogragandhavān | 1, 7 14 1
mriyante makṣikāḥ prāśya kākaḥ kṣāmasvaro bhavet || 1, 7 14 2
utkrośanti ca dṛṣṭvaitac chukadātyūhasārikāḥ | 1, 7 15 1
haṁsaḥ praskhalati glānir jīvaṁjīvasya jāyate || 1, 7 15 2
cakorasyākṣivairāgyaṁ krauñcasya syān madodayaḥ | 1, 7 16 1
kapotaparabhṛddakṣacakravākā jahaty asūn || 1, 7 16 2
udvegaṁ yāti mārjāraḥ śakṛn muñcati vānaraḥ | 1, 7 17 1
hṛṣyen mayūras taddṛṣṭyā mandatejo bhaved viṣam || 1, 7 17 2
ity annaṁ viṣavaj jñātvā tyajed evaṁ prayatnataḥ | 1, 7 18 1
yathā tena vipadyerann api na kṣudrajantavaḥ || 1, 7 18 2
spṛṣṭe tu kaṇḍūdāhoṣājvarārtisphoṭasuptayaḥ | 1, 7 19 1
nakharomacyutiḥ śophaḥ sekādyā viṣanāśanāḥ || 1, 7 19 2
śastās tatra pralepāś ca sevyacandanapadmakaiḥ | 1, 7 20 1
sasomavalkatālīśapattrakuṣṭhāmṛtānataiḥ || 1, 7 20 2
lālā jihvauṣṭhayor jāḍyam ūṣā cimicimāyanam | 1, 7 21 1
dantaharṣo rasājñatvaṁ hanustambhaś ca vaktrage || 1, 7 21 2
sevyādyais tatra gaṇḍūṣāḥ sarvaṁ ca viṣajiddhitam | 1, 7 22 1
āmāśayagate svedamūrchādhmānamadabhramāḥ || 1, 7 22 2
romaharṣo vamir dāhaś cakṣurhṛdayarodhanam | 1, 7 23 1
bindubhiś cācayo 'ṅgānāṁ pakvāśayagate punaḥ || 1, 7 23 2
anekavarṇaṁ vamati mūtrayaty atisāryate | 1, 7 24 1
tandrā kṛśatvaṁ pāṇḍutvam udaraṁ balasaṁkṣayaḥ || 1, 7 24 2
tayor vāntaviriktasya haridre kaṭabhīṁ guḍam | 1, 7 25 1
sindhuvāritaniṣpāvabāṣpikāśataparvikāḥ || 1, 7 25 2
taṇḍulīyakamūlāni kukkuṭāṇḍam avalgujam | 1, 7 26 1
nāvanāñjanapāneṣu yojayed viṣaśāntaye || 1, 7 26 2
viṣabhuktāya dadyāc ca śuddhāyordhvam adhas tathā | 1, 7 27 1
sūkṣmaṁ tāmrarajaḥ kāle sakṣaudraṁ hṛdviśodhanam || 1, 7 27 2
śuddhe hṛdi tataḥ śāṇaṁ hemacūrṇasya dāpayet | 1, 7 28 1
na sajjate hemapāṅge padmapattre 'mbuvad viṣam || 1, 7 28 2
jāyate vipulaṁ cāyur gare 'py eṣa vidhiḥ smṛtaḥ | 1, 7 29 1
viruddham api cāhāraṁ vidyād viṣagaropamam || 1, 7 29 2
ānūpam āmiṣaṁ māṣakṣaudrakṣīravirūḍhakaiḥ | 1, 7 30 1
virudhyate saha bisair mūlakena guḍena vā || 1, 7 30 2
viśeṣāt payasā matsyā matsyeṣv api cilīcimaḥ | 1, 7 31 1
viruddham amlaṁ payasā saha sarvaṁ phalaṁ tathā || 1, 7 31 2
tadvat kulatthacaṇakakaṅguvallamakuṣṭakāḥ | 1, 7 32 1
bhakṣayitvā haritakaṁ mūlakādi payas tyajet || 1, 7 32 2
vārāhaṁ śvāvidhā nādyād dadhnā pṛṣatakukkuṭau | 1, 7 33 1
āmamāṁsāni pittena māṣasūpena mūlakam || 1, 7 33 2
aviṁ kusumbhaśākena bisaiḥ saha virūḍhakam | 1, 7 34 1
māṣasūpaguḍakṣīradadhyājyair lākucaṁ phalam || 1, 7 34 2
phalaṁ kadalyās takreṇa dadhnā tālaphalena vā | 1, 7 35 1
kaṇoṣaṇābhyāṁ madhunā kākamācīṁ guḍena vā || 1, 7 35 2
siddhāṁ vā matsyapacane pacane nāgarasya vā | 1, 7 36 1
siddhām anyatra vā pātre kāmāt tām uṣitāṁ niśām || 1, 7 36 2
matsyanistalanasnehe sādhitāḥ pippalīs tyajet | 1, 7 37 1
kāṁsye daśāham uṣitaṁ sarpir uṣṇaṁ tv aruṣkare || 1, 7 37 2
bhāso virudhyate śūlyaḥ kampillas takrasādhitaḥ | 1, 7 38 1
aikadhyaṁ pāyasasurākṛsarāḥ parivarjayet || 1, 7 38 2
madhusarpirvasātailapānīyāni dviśas triśaḥ | 1, 7 39 1
ekatra vā samāṁśāni virudhyante parasparam || 1, 7 39 2
bhinnāṁśe api madhvājye divyavāry anupānataḥ | 1, 7 40 1
madhupuṣkarabījaṁ ca madhumaireyaśārkaram || 1, 7 40 2
manthānupānaḥ kṣaireyo hāridraḥ kaṭutailavān | 1, 7 41 1
upodakātisārāya tilakalkena sādhitā || 1, 7 41 2
balākā vāruṇīyuktā kulmāṣaiś ca virudhyate | 1, 7 42 1
bhṛṣṭā varāhavasayā saiva sadyo nihanty asūn || 1, 7 42 2
tadvat tittiripattrāḍhyagodhālāvakapiñjalāḥ | 1, 7 43 1
airaṇḍenāgninā siddhās tattailena vimūrchitāḥ || 1, 7 43 2
hārītamāṁsaṁ hāridraśūlakaprotapācitam | 1, 7 44 1
haridrāvahninā sadyo vyāpādayati jīvitam || 1, 7 44 2
bhasmapāṁsuparidhvastaṁ tad eva ca samākṣikam | 1, 7 45 1
yat kiṁcid doṣam utkleśya na haret tat samāsataḥ || 1, 7 45 2
viruddhaṁ śuddhir atreṣṭā śamo vā tadvirodhibhiḥ | 1, 7 46 1
dravyais tair eva vā pūrvaṁ śarīrasyābhisaṁskṛtiḥ || 1, 7 46 2
vyāyāmasnigdhadīptāgnivayaḥsthabalaśālinām | 1, 7 47 1
virodhy api na pīḍāyai sātmyam alpaṁ ca bhojanam || 1, 7 47 2
pādenāpathyam abhyastaṁ pādapādena vā tyajet | 1, 7 48 1
niṣeveta hitaṁ tadvad ekadvitryantarīkṛtam || 1, 7 48 2
apathyam api hi tyaktaṁ śīlitaṁ pathyam eva vā | 1, 7 49 1
sātmyāsātmyavikārāya jāyate sahasānyathā || 1, 7 49 2
krameṇāpacitā doṣāḥ krameṇopacitā guṇāḥ | 1, 7 50 1
santo yānty apunarbhāvam aprakampyā bhavanti ca || 1, 7 50 2
atyantasaṁnidhānānāṁ doṣāṇāṁ dūṣaṇātmanām | 1, 7 51 1
ahitair dūṣaṇaṁ bhūyo na vidvān kartum arhati || 1, 7 51 2
āhāraśayanabrahmacaryair yuktyā prayojitaiḥ | 1, 7 52 1
śarīraṁ dhāryate nityam āgāram iva dhāraṇaiḥ || 1, 7 52 2
āhāro varṇitas tatra tatra tatra ca vakṣyate | 1, 7 53 1
nidrāyattaṁ sukhaṁ duḥkhaṁ puṣṭiḥ kārśyaṁ balābalam || 1, 7 53 2
vṛṣatā klībatā jñānam ajñānaṁ jīvitaṁ na ca | 1, 7 54 1
akāle 'tiprasaṅgāc ca na ca nidrā niṣevitā || 1, 7 54 2
sukhāyuṣī parākuryāt kālarātrir ivāparā | 1, 7 55 1
rātrau jāgaraṇaṁ rūkṣaṁ snigdhaṁ prasvapanaṁ divā || 1, 7 55 2
arūkṣam anabhiṣyandi tv āsīnapracalāyitam | 1, 7 56 1
grīṣme vāyucayādānaraukṣyarātryalpabhāvataḥ || 1, 7 56 2
divāsvapno hito 'nyasmin kaphapittakaro hi saḥ | 1, 7 57 1
muktvā tu bhāṣyayānādhvamadyastrībhārakarmabhiḥ || 1, 7 57 2
krodhaśokabhayaiḥ klāntān śvāsahidhmātisāriṇaḥ | 1, 7 58 1
vṛddhabālābalakṣīṇakṣatatṛṭśūlapīḍitān || 1, 7 58 2
ajīrṇyabhihatonmattān divāsvapnocitān api | 1, 7 59 1
dhātusāmyaṁ tathā hy eṣāṁ śleṣmā cāṅgāni puṣyati || 1, 7 59 2
bahumedaḥkaphāḥ svapyuḥ snehanityāś ca nāhani | 1, 7 60 1
viṣārtaḥ kaṇṭharogī ca naiva jātu niśāsv api || 1, 7 60 2
akālaśayanān mohajvarastaimityapīnasāḥ | 1, 7 61 1
śirorukśophahṛllāsasrotorodhāgnimandatāḥ || 1, 7 61 2
tatropavāsavamanasvedanāvanam auṣadham | 1, 7 62 1
yojayed atinidrāyāṁ tīkṣṇaṁ pracchardanāñjanam || 1, 7 62 2
nāvanaṁ laṅghanaṁ cintāṁ vyavāyaṁ śokabhīkrudhaḥ | 1, 7 63 1
ebhir eva ca nidrāyā nāśaḥ śleṣmātisaṁkṣayāt || 1, 7 63 2
nidrānāśād aṅgamardaśirogauravajṛmbhikāḥ | 1, 7 64 1
jāḍyaglānibhramāpaktitandrā rogāś ca vātajāḥ || 1, 7 64 2
kapho 'lpo vāyunoddhūto dhamanīḥ saṁnirudhya tu | 1, 7 65 1
kuryāt saṁjñāpahāṁ tandrāṁ dāruṇāṁ mohakāriṇīm || 1, 7 65 2
unmīlitavinirbhugne parivartitatārake | 1, 7 66 1
bhavatas tatra nayane srute lulitapakṣmaṇī || 1, 7 66 2
yathākālam ato nidrāṁ rātrau seveta sātmyataḥ | 1, 7 67 1
asātmyāj jāgarād ardhaṁ prātaḥ svapyād abhuktavān || 1, 7 67 2
śīlayen mandanidras tu kṣīramadyarasān dadhi | 1, 7 68 1
abhyaṅgodvartanasnānamūrdhakarṇākṣitarpaṇam || 1, 7 68 2
kāntābāhulatāśleṣo nirvṛtiḥ kṛtakṛtyatā | 1, 7 69 1
mano'nukūlā viṣayāḥ kāmaṁ nidrāsukhapradāḥ || 1, 7 69 2
brahmacaryarater grāmyasukhaniḥspṛhacetasaḥ | 1, 7 70 1
nidrā saṁtoṣatṛptasya svaṁ kālaṁ nātivartate || 1, 7 70 2
grāmyadharme tyajen nārīm anuttānāṁ rajasvalām | 1, 7 71 1
apriyām apriyācārāṁ duṣṭasaṁkīrṇamehanām || 1, 7 71 2
atisthūlakṛśām sūtāṁ garbhiṇīm anyayoṣitam | 1, 7 72 1
varṇinīm anyayoniṁ ca gurudevanṛpālayam || 1, 7 72 2
caityaśmaśānāyatanacatvarāmbucatuṣpatham | 1, 7 73 1
parvāṇy anaṅgaṁ divasaṁ śirohṛdayatāḍanam || 1, 7 73 2
atyāśito 'dhṛtiḥ kṣudvān duḥsthitāṅgaḥ pipāsitaḥ | 1, 7 74 1
bālo vṛddho 'nyavegārtas tyajed rogī ca maithunam || 1, 7 74 2
seveta kāmataḥ kāmaṁ tṛpto vājīkṛtām hime | 1, 7 75 1
tryahād vasantaśaradoḥ pakṣād varṣānidāghayoḥ || 1, 7 75 2
bhramaklamorudaurbalyabaladhātvindriyakṣayāḥ | 1, 7 76 1
aparvamaraṇaṁ ca syād anyathā gacchataḥ striyam || 1, 7 76 2
smṛtimedhāyurārogyapuṣṭīndriyayaśobalaiḥ | 1, 7 77 1
adhikā mandajaraso bhavanti strīṣu saṁyatāḥ || 1, 7 77 2
snānānulepanahimānilakhaṇḍakhādyaśītāmbudugdharasayūṣasurāprasannāḥ | 1, 7 78 1
seveta cānu śayanaṁ viratau ratasya tasyaivam āśu vapuṣaḥ punar eti dhāma || 1, 7 78 2
śrutacaritasamṛddhe karmadakṣe dayālau bhiṣaji niranubandhaṁ deharakṣāṁ niveśya | 1, 7 79 1
bhavati vipulatejaḥsvāsthyakīrtiprabhāvaḥ svakuśalaphalabhogī bhūmipālaś cirāyuḥ || 1, 7 79 2
mātrāśī sarvakālaṁ syān mātrā hy agneḥ pravartikā | 1, 8 1 1
mātrāṁ dravyāṇy apekṣante gurūṇy api laghūny api || 1, 8 1 2
gurūṇām ardhasauhityaṁ laghūnāṁ nātitṛptatā | 1, 8 2 1
mātrāpramāṇaṁ nirdiṣṭaṁ sukhaṁ yāvad vijīryati || 1, 8 2 2
bhojanaṁ hīnamātraṁ tu na balopacayaujase | 1, 8 3 1
sarveṣāṁ vātarogāṇāṁ hetutāṁ ca prapadyate || 1, 8 3 2
atimātraṁ punaḥ sarvān āśu doṣān prakopayet | 1, 8 4 1
pīḍyamānā hi vātādyā yugapat tena kopitāḥ || 1, 8 4 2
āmenānnena duṣṭena tad evāviśya kurvate | 1, 8 5 1
viṣṭambhayanto 'lasakaṁ cyāvayanto viṣūcikām || 1, 8 5 2
adharottaramārgābhyāṁ sahasaivājitātmanaḥ | 1, 8 6 1
prayāti nordhvaṁ nādhastād āhāro na ca pacyate || 1, 8 6 2
āmāśaye 'lasībhūtas tena so 'lasakaḥ smṛtaḥ | 1, 8 7 1
vividhair vedanodbhedair vāyvādibhṛśakopataḥ || 1, 8 7 2
sūcībhir iva gātrāṇi vidhyatīti viṣūcikā | 1, 8 8 1
tatra śūlabhramānāhakampastambhādayo 'nilāt || 1, 8 8 2
pittāj jvarātisārāntardāhatṛṭpralayādayaḥ | 1, 8 9 1
kaphāc chardyaṅgagurutāvāksaṅgaṣṭhīvanādayaḥ || 1, 8 9 2
viśeṣād durbalasyālpavahner vegavidhāriṇaḥ | 1, 8 10 1
pīḍitaṁ mārutenānnaṁ śleṣmaṇā ruddham antarā || 1, 8 10 2
alasaṁ kṣobhitaṁ doṣaiḥ śalyatvenaiva saṁsthitam | 1, 8 11 1
śūlādīn kurute tīvrāṁś chardyatīsāravarjitān || 1, 8 11 2
so 'laso 'tyarthaduṣṭās tu doṣā duṣṭāmabaddhakhāḥ | 1, 8 12 1
yāntas tiryak tanuṁ sarvāṁ daṇḍavat stambhayanti cet || 1, 8 12 2
daṇḍakālasakaṁ nāma taṁ tyajed āśukāriṇam | 1, 8 13 1
viruddhādhyaśanājīrṇaśīlino viṣalakṣaṇam || 1, 8 13 2
āmadoṣaṁ mahāghoraṁ varjayed viṣasaṁjñakam | 1, 8 14 1
viṣarūpāśukāritvād viruddhopakramatvataḥ || 1, 8 14 2
athāmam alasībhūtaṁ sādhyaṁ tvaritam ullikhet | 1, 8 15 1
pītvā sogrāpaṭuphalaṁ vāry uṣṇaṁ yojayet tataḥ || 1, 8 15 2
svedanaṁ phalavartiṁ ca malavātānulomanīm | 1, 8 16 1
nāmyamānāni cāṅgāni bhṛśaṁ svinnāni veṣṭayet || 1, 8 16 2
viṣūcyām ativṛddhāyāṁ pārṣṇyor dāhaḥ praśasyate | 1, 8 17 1
tadahaś copavāsyainaṁ viriktavad upācaret || 1, 8 17 2
tīvrārtir api nājīrṇī pibec chūlaghnam auṣadham | 1, 8 18 1
āmasanno 'nalo nālaṁ paktuṁ doṣauṣadhāśanam || 1, 8 18 2
nihanyād api caiteṣāṁ vibhramaḥ sahasāturam | 1, 8 19 1
jīrṇāśane tu bhaiṣajyaṁ yuñjyāt stabdhagurūdare || 1, 8 19 2
doṣaśeṣasya pākārtham agneḥ saṁdhukṣaṇāya ca | 1, 8 20 1
śāntir āmavikārāṇāṁ bhavati tv apatarpaṇāt || 1, 8 20 2
trividhaṁ trividhe doṣe tat samīkṣya prayojayet | 1, 8 21 1
tatrālpe laṅghanaṁ pathyaṁ madhye laṅghanapācanam || 1, 8 21 2
prabhūte śodhanaṁ taddhi mūlād unmūlayen malān | 1, 8 22 1
evam anyān api vyādhīn svanidānaviparyayāt || 1, 8 22 2
cikitsed anubandhe tu sati hetuviparyayam | 1, 8 23 1
tyaktvā yathāyathaṁ vaidyo yuñjyād vyādhiviparyayam || 1, 8 23 2
tadarthakāri vā pakve doṣe tv iddhe ca pāvake | 1, 8 24 1
hitam abhyañjanasnehapānavastyādi yuktitaḥ || 1, 8 24 2
ajīrṇaṁ ca kaphād āmaṁ tatra śopho 'kṣigaṇḍayoḥ | 1, 8 25 1
sadyobhukta ivodgāraḥ prasekotkleśagauravam || 1, 8 25 2
viṣṭabdham anilāc chūlavibandhādhmānasādakṛt | 1, 8 26 1
pittād vidagdhaṁ tṛṇmohabhramāmlodgāradāhavat || 1, 8 26 2
laṅghanaṁ kāryam āme tu viṣṭabdhe svedanaṁ bhṛśam | 1, 8 27 1
vidagdhe vamanaṁ yad vā yathāvasthaṁ hitaṁ bhavet || 1, 8 27 2
garīyaso bhavel līnād āmād eva vilambikā | 1, 8 28 1
kaphavātānubaddhāmaliṅgā tatsamasādhanā || 1, 8 28 2
aśraddhā hṛdvyathā śuddhe 'py udgāre rasaśeṣataḥ | 1, 8 29 1
śayīta kiṁcid evātra sarvaś cānāśito divā || 1, 8 29 2
svapyād ajīrṇī saṁjātabubhukṣo 'dyān mitaṁ laghu | 1, 8 30 1
vibandho 'tipravṛttir vā glānir mārutamūḍhatā || 1, 8 30 2
ajīrṇaliṅgaṁ sāmānyaṁ viṣṭambho gauravaṁ bhramaḥ | 1, 8 31 1
na cātimātram evānnam āmadoṣāya kevalam || 1, 8 31 2
dviṣṭaviṣṭambhidagdhāmagururūkṣahimāśuci | 1, 8 32 1
vidāhi śuṣkam atyambuplutaṁ cānnaṁ na jīryati || 1, 8 32 2
upataptena bhuktaṁ ca śokakrodhakṣudādibhiḥ | 1, 8 33 1
miśraṁ pathyam apathyaṁ ca bhuktaṁ samaśanaṁ matam || 1, 8 33 2
vidyād adhyaśanaṁ bhūyo bhuktasyopari bhojanam | 1, 8 34 1
akāle bahu cālpaṁ vā bhuktaṁ tu viṣamāśanam || 1, 8 34 2
trīṇy apy etāni mṛtyuṁ vā ghorān vyādhīn sṛjanti vā | 1, 8 35 1
kāle sātmyaṁ śuci hitaṁ snigdhoṣṇaṁ laghu tanmanāḥ || 1, 8 35 2
ṣaḍrasaṁ madhuraprāyaṁ nātidrutavilambitam | 1, 8 36 1
snātaḥ kṣudvān viviktastho dhautapādakarānanaḥ || 1, 8 36 2
tarpayitvā pitṝn devān atithīn bālakān gurūn | 1, 8 37 1
pratyavekṣya tiraśco 'pi pratipannaparigrahān || 1, 8 37 2
samīkṣya samyag ātmānam anindann abruvan dravam | 1, 8 38 1
iṣṭam iṣṭaiḥ sahāśnīyāc chucibhaktajanāhṛtam || 1, 8 38 2
bhojanaṁ tṛṇakeśādijuṣṭam uṣṇīkṛtaṁ punaḥ | 1, 8 39 1
śākāvarānnabhūyiṣṭham atyuṣṇalavaṇaṁ tyajet || 1, 8 39 2
kilāṭadadhikūcīkākṣāraśuktāmamūlakam | 1, 8 40 1
kṛśaśuṣkavarāhāvigomatsyamahiṣāmiṣam || 1, 8 40 2
māṣaniṣpāvaśālūkabisapiṣṭavirūḍhakam | 1, 8 41 1
śuṣkaśākāni yavakān phāṇitaṁ ca na śīlayet || 1, 8 41 2
śīlayec chāligodhūmayavaṣaṣṭikajāṅgalam | 1, 8 42 1
suniṣaṇṇakajīvantībālamūlakavāstukam || 1, 8 42 2
pathyāmalakamṛdvīkāpaṭolīmudgaśarkarāḥ | 1, 8 43 1
ghṛtadivyodakakṣīrakṣaudradāḍimasaindhavam || 1, 8 43 2
triphalāṁ madhusarpirbhyāṁ niśi netrabalāya ca | 1, 8 44 1
svāsthyānuvṛttikṛd yac ca rogocchedakaraṁ ca yat || 1, 8 44 2
bisekṣumocacocāmramodakotkārikādikam | 1, 8 45 1
adyād dravyaṁ guru snigdhaṁ svādu mandaṁ sthiraṁ puraḥ || 1, 8 45 2
viparītam ataś cānte madhye 'mlalavaṇotkaṭam | 1, 8 46 1
annena kukṣer dvāv aṁśau pānenaikaṁ prapūrayet || 1, 8 46 2
āśrayaṁ pavanādīnāṁ caturtham avaśeṣayet | 1, 8 47 1
anupānaṁ himaṁ vāri yavagodhūmayor hitam || 1, 8 47 2
dadhni madye viṣe kṣaudre koṣṇaṁ piṣṭamayeṣu tu | 1, 8 48 1
śākamudgādivikṛtau mastutakrāmlakāñjikam || 1, 8 48 2
surā kṛśānāṁ puṣṭyarthaṁ sthūlānāṁ tu madhūdakam | 1, 8 49 1
śoṣe māṁsaraso madyaṁ māṁse svalpe ca pāvake || 1, 8 49 2
vyādhyauṣadhādhvabhāṣyastrīlaṅghanātapakarmabhiḥ | 1, 8 50 1
kṣīṇe vṛddhe ca bāle ca payaḥ pathyaṁ yathāmṛtam || 1, 8 50 2
viparītaṁ yad annasya guṇaiḥ syād avirodhi ca | 1, 8 51 1
anupānaṁ samāsena sarvadā tat praśasyate || 1, 8 51 2
anupānaṁ karoty ūrjāṁ tṛptiṁ vyāptiṁ dṛḍhāṅgatām | 1, 8 52 1
annasaṁghātaśaithilyaviklittijaraṇāni ca || 1, 8 52 2
nordhvajatrugadaśvāsakāsoraḥkṣatapīnase | 1, 8 53 1
gītabhāṣyaprasaṅge ca svarabhede ca taddhitam || 1, 8 53 2
praklinnadehamehākṣigalarogavraṇāturāḥ | 1, 8 54 1
pānaṁ tyajeyuḥ sarvaś ca bhāṣyādhvaśayanaṁ tyajet || 1, 8 54 2
pītvā bhuktvātapaṁ vahniṁ yānaṁ plavanavāhanam | 1, 8 55 1
prasṛṣṭe viṇmūtre hṛdi suvimale doṣe svapathage | 1, 8 55 2
viśuddhe codgāre kṣudupagamane vāte 'nusarati | 1, 8 55 3
tathāgnāv udrikte viśadakaraṇe dehe ca sulaghau || 1, 8 55 4
prayuñjītāhāraṁ vidhiniyamitaṁ kālaḥ sa hi mataḥ || 1, 8 56 1
dravyam eva rasādīnāṁ śreṣṭhaṁ te hi tadāśrayāḥ | 1, 9 1 1
pañcabhūtātmakaṁ tat tu kṣmām adhiṣṭhāya jāyate || 1, 9 1 2
ambuyonyagnipavananabhasām samavāyataḥ | 1, 9 2 1
tannirvṛttir viśeṣaś ca vyapadeśas tu bhūyasā || 1, 9 2 2
tasmān naikarasaṁ dravyaṁ bhūtasaṁghātasambhavāt | 1, 9 3 1
naikadoṣās tato rogās tatra vyakto rasaḥ smṛtaḥ || 1, 9 3 2
avyakto 'nurasaḥ kiṁcid ante vyakto 'pi ceṣyate | 1, 9 4 1
gurvādayo guṇā dravye pṛthivyādau rasāśraye || 1, 9 4 2
raseṣu vyapadiśyante sāhacaryopacārataḥ | 1, 9 5 1
tatra dravyaṁ gurusthūlasthiragandhaguṇolbaṇam || 1, 9 5 2
pārthivaṁ gauravasthairyasaṁghātopacayāvaham | 1, 9 6 1
dravaśītagurusnigdhamandasāndrarasolbaṇam || 1, 9 6 2
āpyaṁ snehanaviṣyandakledaprahlādabandhakṛt | 1, 9 7 1
rūkṣatīkṣṇoṣṇaviśadasūkṣmarūpaguṇolbaṇam || 1, 9 7 2
āgneyaṁ dāhabhāvarṇaprakāśapavanātmakam | 1, 9 8 1
vāyavyaṁ rūkṣaviśadalaghusparśaguṇolbaṇam || 1, 9 8 2
raukṣyalāghavavaiśadyavicāraglānikārakam | 1, 9 9 1
nābhasaṁ sūkṣmaviśadalaghuśabdaguṇolbaṇam || 1, 9 9 2
sauṣiryalāghavakaraṁ jagaty evam anauṣadham | 1, 9 10 1
na kiṁcid vidyate dravyaṁ vaśān nānārthayogayoḥ || 1, 9 10 2
dravyam ūrdhvagamaṁ tatra prāyo 'gnipavanotkaṭam | 1, 9 11 1
adhogāmi ca bhūyiṣṭhaṁ bhūmitoyaguṇādhikam || 1, 9 11 2
iti dravyaṁ rasān bhedair uttaratropadekṣyate | 1, 9 12 1
vīryaṁ punar vadanty eke guru snigdhaṁ himaṁ mṛdu || 1, 9 12 2
laghu rūkṣoṣṇatīkṣṇaṁ ca tad evaṁ matam aṣṭadhā | 1, 9 13 1
carakas tv āha vīryaṁ tat kriyate yena yā kriyā || 1, 9 13 2
nāvīryaṁ kurute kiṁcit sarvā vīryakṛtā hi sā | 1, 9 14 1
gurvādiṣv eva vīryākhyā tenānvartheti varṇyate || 1, 9 14 2
samagraguṇasāreṣu śaktyutkarṣavivartiṣu | 1, 9 15 1
vyavahārāya mukhyatvād bahvagragrahaṇād api || 1, 9 15 2
ataś ca viparītatvāt sambhavaty api naiva sā | 1, 9 16 1
vivakṣyate rasādyeṣu vīryaṁ gurvādayo hy ataḥ || 1, 9 16 2
uṣṇaṁ śītaṁ dvidhaivānye vīryam ācakṣate 'pi ca | 1, 9 17 1
nānātmakam api dravyam agnīṣomau mahābalau || 1, 9 17 2
vyaktāvyaktaṁ jagad iva nātikrāmati jātucit | 1, 9 18 1
tatroṣṇaṁ bhramatṛḍglānisvedadāhāśupākitāḥ || 1, 9 18 2
śamaṁ ca vātakaphayoḥ karoti śiśiraṁ punaḥ | 1, 9 19 1
hlādanaṁ jīvanaṁ stambhaṁ prasādaṁ raktapittayoḥ || 1, 9 19 2
jāṭhareṇāgninā yogād yad udeti rasāntaram | 1, 9 20 1
rasānāṁ pariṇāmānte sa vipāka iti smṛtaḥ || 1, 9 20 2
svāduḥ paṭuś ca madhuram amlo 'mlaṁ pacyate rasaḥ | 1, 9 21 1
tiktoṣṇakaṣāyāṇāṁ vipākaḥ prāyaśaḥ kaṭuḥ || 1, 9 21 2
rasair asau tulyaphalas tatra dravyaṁ śubhāśubham | 1, 9 22 1
kiṁcid rasena kurute karma pākena cāparam || 1, 9 22 2
guṇāntareṇa vīryeṇa prabhāveṇaiva kiṁcana | 1, 9 23 1
yad yad dravye rasādīnāṁ balavattvena vartate || 1, 9 23 2
abhibhūyetarāṁs tat tat kāraṇatvaṁ prapadyate | 1, 9 24 1
viruddhaguṇasaṁyoge bhūyasālpaṁ hi jīyate || 1, 9 24 2
rasaṁ vipākas tau vīryaṁ prabhāvas tāny apohati | 1, 9 25 1
balasāmye rasādīnām iti naisargikaṁ balam || 1, 9 25 2
rasādisāmye yat karma viśiṣṭaṁ tat prabhāvajam | 1, 9 26 1
dantī rasādyais tulyāpi citrakasya virecanī || 1, 9 26 2
madhukasya ca mṛdvīkā ghṛtaṁ kṣīrasya dīpanam | 1, 9 27 1
iti sāmānyataḥ karma dravyādīnāṁ punaś ca tat || 1, 9 27 2
vicitrapratyayārabdhadravyabhedena bhidyate | 1, 9 28 1
svādur guruś ca godhūmo vātajid vātakṛd yavaḥ || 1, 9 28 2
uṣṇā matsyāḥ payaḥ śītaṁ kaṭuḥ siṁho na śūkaraḥ || 1, 9 29 0
kṣmāmbho'gnikṣmāmbutejaḥkhavāyvagnyanilago'nilaiḥ | 1, 10 1 1
dvayolbaṇaiḥ kramād bhūtair madhurādirasodbhavaḥ || 1, 10 1 2
teṣāṁ vidyād rasaṁ svāduṁ yo vaktram anulimpati | 1, 10 2 1
āsvādyamāno dehasya hlādano 'kṣaprasādanaḥ || 1, 10 2 2
priyaḥ pipīlikādīnām amlaḥ kṣālayate mukham | 1, 10 3 1
harṣaṇo romadantānām akṣibhruvanikocanaḥ || 1, 10 3 2
lavaṇaḥ syandayaty āsyaṁ kapolagaladāhakṛt | 1, 10 4 1
tikto viśadayaty āsyaṁ rasanaṁ pratihanti ca || 1, 10 4 2
udvejayati jihvāgraṁ kurvaṁś cimicimāṁ kaṭuḥ | 1, 10 5 1
srāvayaty akṣināsāsyaṁ kapolaṁ dahatīva ca || 1, 10 5 2
kaṣāyo jaḍayej jihvāṁ kaṇṭhasrotovibandhakṛt | 1, 10 6 1
rasānām iti rūpāṇi karmāṇi madhuro rasaḥ || 1, 10 6 2
ājanmasātmyāt kurute dhātūnāṁ prabalaṁ balam | 1, 10 7 1
bālavṛddhakṣatakṣīṇavarṇakeśendriyaujasām || 1, 10 7 2
praśasto bṛṁhaṇaḥ kaṇṭhyaḥ stanyasaṁdhānakṛd guruḥ | 1, 10 8 1
āyuṣyo jīvanaḥ snigdhaḥ pittānilaviṣāpahaḥ || 1, 10 8 2
kurute 'tyupayogena sa medaḥśleṣmajān gadān | 1, 10 9 1
sthaulyāgnisādasaṁnyāsamehagaṇḍārbudādikān || 1, 10 9 2
amlo 'gnidīptikṛt snigdho hṛdyaḥ pācanarocanaḥ | 1, 10 10 1
uṣṇavīryo himasparśaḥ prīṇanaḥ kledano laghuḥ || 1, 10 10 2
karoti kaphapittāsraṁ mūḍhavātānulomanaḥ | 1, 10 11 1
so 'tyabhyastas tanoḥ kuryāc chaithilyaṁ timiraṁ bhramam || 1, 10 11 2
kaṇḍūpāṇḍutvavīsarpaśophavisphoṭatṛḍjvarān | 1, 10 12 1
lavaṇaḥ stambhasaṁghātabandhavidhmāpano 'gnikṛt || 1, 10 12 2
snehanaḥ svedanas tīkṣṇo rocanaś chedabhedakṛt | 1, 10 13 1
so 'tiyukto 'srapavanaṁ khalatiṁ palitaṁ valīm || 1, 10 13 2
tṛṭkuṣṭhaviṣavīsarpān janayet kṣapayed balam | 1, 10 14 1
tiktaḥ svayam arociṣṇur aruciṁ kṛmitṛḍviṣam || 1, 10 14 2
kuṣṭhamūrchājvarotkleśadāhapittakaphāñ jayet | 1, 10 15 1
kledamedovasāmajjaśakṛnmūtropaśoṣaṇaḥ || 1, 10 15 2
laghur medhyo himo rūkṣaḥ stanyakaṇṭhaviśodhanaḥ | 1, 10 16 1
dhātukṣayānilavyādhīn atiyogāt karoti saḥ || 1, 10 16 2
kaṭur galāmayodardakuṣṭhālasakaśophajit | 1, 10 17 1
vraṇāvasādanaḥ snehamedaḥkledopaśoṣaṇaḥ || 1, 10 17 2
dīpanaḥ pācano rucyaḥ śodhano 'nnasya śoṣaṇaḥ | 1, 10 18 1
chinatti bandhān srotāṁsi vivṛṇoti kaphāpahaḥ || 1, 10 18 2
kurute so 'tiyogena tṛṣṇāṁ śukrabalakṣayam | 1, 10 19 1
mūrchām ākuñcanaṁ kampaṁ kaṭīpṛṣṭhādiṣu vyathām || 1, 10 19 2
kaṣāyaḥ pittakaphahā gurur asraviśodhanaḥ | 1, 10 20 1
pīḍano ropaṇaḥ śītaḥ kledamedoviśoṣaṇaḥ || 1, 10 20 2
āmasaṁstambhano grāhī rūkṣo 'ti tvakprasādanaḥ | 1, 10 21 1
karoti śīlitaḥ so 'ti viṣṭambhādhmānahṛdrujaḥ || 1, 10 21 2
tṛṭkārśyapauruṣabhraṁśasrotorodhamalagrahān | 1, 10 22 1
ghṛtahemaguḍākṣoṭamocacocaparūṣakam || 1, 10 22 2
abhīruvīrāpanasarājādanabalātrayam | 1, 10 23 1
mede catasraḥ parṇinyo jīvantī jīvakarṣabhau || 1, 10 23 2
madhūkaṁ madhukaṁ bimbī vidārī śrāvaṇīyugam | 1, 10 24 1
kṣīraśuklā tugākṣīrī kṣīriṇyau kāśmarī sahe || 1, 10 24 2
kṣīrekṣugokṣurakṣaudradrākṣādir madhuro gaṇaḥ | 1, 10 25 1
amlo dhātrīphalāmlīkāmātuluṅgāmlavetasam || 1, 10 25 2
dāḍimaṁ rajataṁ takraṁ cukraṁ pālevataṁ dadhi | 1, 10 26 1
āmram āmrātakaṁ bhavyaṁ kapitthaṁ karamardakam || 1, 10 26 2
varaṁ sauvarcalaṁ kṛṣṇaṁ viḍaṁ sāmudram audbhidam | 1, 10 27 1
romakaṁ pāṁsujaṁ sīsaṁ kṣāraś ca lavaṇo gaṇaḥ || 1, 10 27 2
tiktaḥ paṭolī trāyantī vālakośīracandanam | 1, 10 28 1
bhūnimbanimbakaṭukātagarāguruvatsakam || 1, 10 28 2
naktamāladvirajanīmustamūrvāṭarūṣakam | 1, 10 29 1
pāṭhāpāmārgakāṁsyāyoguḍūcīdhanvayāsakam || 1, 10 29 2
pañcamūlaṁ mahad vyāghryau viśālātiviṣā vacā | 1, 10 30 1
kaṭuko hiṅgumaricakṛmijitpañcakolakam || 1, 10 30 2
kuṭherādyā haritakāḥ pittaṁ mūtram aruṣkaram | 1, 10 31 1
vargaḥ kaṣāyaḥ pathyākṣaṁ śirīṣaḥ khadiro madhu || 1, 10 31 2
kadambodumbaraṁ muktāpravālāñjanagairikam | 1, 10 32 1
bālaṁ kapitthaṁ kharjūraṁ bisapadmotpalādi ca || 1, 10 32 2
madhuraṁ śleṣmalaṁ prāyo jīrṇāc chāliyavād ṛte | 1, 10 33 1
mudgād godhūmataḥ kṣaudrāt sitāyā jāṅgalāmiṣāt || 1, 10 33 2
prāyo 'mlaṁ pittajananaṁ dāḍimāmalakād ṛte | 1, 10 34 1
apathyaṁ lavaṇaṁ prāyaś cakṣuṣo 'nyatra saindhavāt || 1, 10 34 2
tiktaṁ kaṭu ca bhūyiṣṭham avṛṣyaṁ vātakopanam | 1, 10 35 1
ṛte 'mṛtāpaṭolībhyāṁ śuṇṭhīkṛṣṇārasonataḥ || 1, 10 35 2
kaṣāyaṁ prāyaśaḥ śītaṁ stambhanaṁ cābhayāṁ vinā | 1, 10 36 1
rasāḥ kaṭvamlalavaṇā vīryeṇoṣṇā yathottaram || 1, 10 36 2
tiktaḥ kaṣāyo madhuras tadvad eva ca śītalāḥ | 1, 10 37 1
tiktaḥ kaṭuḥ kaṣāyaś ca rūkṣā baddhamalās tathā || 1, 10 37 2
paṭvamlamadhurāḥ snigdhāḥ sṛṣṭaviṇmūtramārutāḥ | 1, 10 38 1
paṭoḥ kaṣāyas tasmāc ca madhuraḥ paramaṁ guruḥ || 1, 10 38 2
laghur amlaḥ kaṭus tasmāt tasmād api ca tiktakaḥ | 1, 10 39 1
saṁyogāḥ saptapañcāśat kalpanā tu triṣaṣṭidhā || 1, 10 39 2
rasānāṁ yaugikatvena yathāsthūlaṁ vibhajyate | 1, 10 40 1
ekaikahīnās tān pañcadaśa yānti rasā dvike || 1, 10 40 2
trike svādur daśāmlaḥ ṣaṭ trīn paṭus tikta ekakam | 1, 10 41 1
catuṣkeṣu daśa svāduś caturo 'mlaḥ paṭuḥ sakṛt || 1, 10 41 2
pañcakeṣv ekam evāmlo madhuraḥ pañca sevate | 1, 10 42 1
dravyam ekaṁ ṣaḍāsvādam asaṁyuktāś ca ṣaḍ rasāḥ || 1, 10 42 2
ṣaṭ pañcakā ṣaṭ ca pṛthag rasāḥ syuś caturdvikau pañcadaśaprakārau | 1, 10 43 1
bhedās trikā viṁśatir ekam eva dravyaṁ ṣaḍāsvādam iti triṣaṣṭiḥ || 1, 10 43 2
te rasānurasato rasabhedās tāratamyaparikalpanayā ca | 1, 10 44 1
sambhavanti gaṇanāṁ samatītā doṣabheṣajavaśād upayojyāḥ || 1, 10 44 2
doṣadhātumalā mūlaṁ sadā dehasya taṁ calaḥ | 1, 11 1 1
utsāhocchvāsaniśvāsaceṣṭāvegapravartanaiḥ || 1, 11 1 2
samyaggatyā ca dhātūnām akṣāṇāṁ pāṭavena ca | 1, 11 2 1
anugṛhṇāty avikṛtaḥ pittaṁ paktyūṣmadarśanaiḥ || 1, 11 2 2
kṣuttṛḍruciprabhāmedhādhīśauryatanumārdavaiḥ | 1, 11 3 1
śleṣmā sthiratvasnigdhatvasaṁdhibandhakṣamādibhiḥ || 1, 11 3 2
prīṇanaṁ jīvanaṁ lepaḥ sneho dhāraṇapūraṇe | 1, 11 4 1
garbhotpādaś ca dhātūnāṁ śreṣṭhaṁ karma kramāt smṛtam || 1, 11 4 2
avaṣṭambhaḥ purīṣasya mūtrasya kledavāhanam | 1, 11 5 1
svedasya kledavidhṛtir vṛddhas tu kurute 'nilaḥ || 1, 11 5 2
kārśyakārṣṇyoṣṇakāmatvakampānāhaśakṛdgrahān | 1, 11 6 1
balanidrendriyabhraṁśapralāpabhramadīnatāḥ || 1, 11 6 2
pītaviṇmūtranetratvakkṣuttṛḍdāhālpanidratāḥ | 1, 11 7 1
pittaṁ śleṣmāgnisadanaprasekālasyagauravam || 1, 11 7 2
śvaityaśaityaślathāṅgatvaṁ śvāsakāsātinidratāḥ | 1, 11 8 1
raso 'pi śleṣmavad raktaṁ visarpaplīhavidradhīn || 1, 11 8 2
kuṣṭhavātāsrapittāsragulmopakuśakāmalāḥ | 1, 11 9 1
vyaṅgāgnināśasammoharaktatvaṅnetramūtratāḥ || 1, 11 9 2
māṁsaṁ gaṇḍārbudagranthigaṇḍorūdaravṛddhitāḥ | 1, 11 10 1
kaṇṭhādiṣv adhimāṁsaṁ ca tadvan medas tathā śramam || 1, 11 10 2
alpe 'pi ceṣṭite śvāsaṁ sphikstanodaralambanam | 1, 11 11 1
asthy adhyasthy adhidantāṁś ca majjā netrāṅgagauravam || 1, 11 11 2
parvasu sthūlamūlāni kuryāt kṛcchrāṇy arūṁṣi ca | 1, 11 12 1
atistrīkāmatāṁ vṛddhaṁ śuktaṁ śukrāśmarīm api || 1, 11 12 2
kukṣāv ādhmānam āṭopaṁ gauravaṁ vedanāṁ śakṛt | 1, 11 13 1
mūtraṁ tu vastinistodaṁ kṛte 'py akṛtasaṁjñatām || 1, 11 13 2
svedo 'tisvedadaurgandhyakaṇḍūr evaṁ ca lakṣayet | 1, 11 14 1
dūṣikādīn api malān bāhulyagurutādibhiḥ || 1, 11 14 2
liṅgaṁ kṣīṇe 'nile 'ṅgasya sādo 'lpaṁ bhāṣitehitam | 1, 11 15 1
saṁjñāmohas tathā śleṣmavṛddhyuktāmayasambhavaḥ || 1, 11 15 2
pitte mando 'nalaḥ śītaṁ prabhāhāniḥ kaphe bhramaḥ | 1, 11 16 1
śleṣmāśayānāṁ śūnyatvaṁ hṛddravaḥ ślathasaṁdhitā || 1, 11 16 2
rase raukṣyaṁ śramaḥ śoṣo glāniḥ śabdāsahiṣṇutā | 1, 11 17 1
rakte 'mlaśiśiraprītisirāśaithilyarūkṣatāḥ || 1, 11 17 2
māṁse 'kṣaglānigaṇḍasphikśuṣkatāsaṁdhivedanāḥ | 1, 11 18 1
medasi svapanaṁ kaṭyāḥ plīhno vṛddhiḥ kṛśāṅgatā || 1, 11 18 2
asthny asthitodaḥ śadanaṁ dantakeśanakhādiṣu | 1, 11 19 1
asthnāṁ majjani sauṣiryaṁ bhramas timiradarśanam || 1, 11 19 2
śukre cirāt prasicyeta śukraṁ śoṇitam eva vā | 1, 11 20 1
todo 'tyarthaṁ vṛṣaṇayor meḍhraṁ dhūmāyatīva ca || 1, 11 20 2
purīṣe vāyur antrāṇi saśabdo veṣṭayann iva | 1, 11 21 1
kukṣau bhramati yāty ūrdhvaṁ hṛtpārśve pīḍayan bhṛśam || 1, 11 21 2
mūtre 'lpaṁ mūtrayet kṛcchrād vivarṇaṁ sāsram eva vā | 1, 11 22 1
svede romacyutiḥ stabdharomatā sphuṭanaṁ tvacaḥ || 1, 11 22 2
malānām atisūkṣmāṇāṁ durlakṣyaṁ lakṣayet kṣayam | 1, 11 23 1
svamalāyanasaṁśoṣatodaśūnyatvalāghavaiḥ || 1, 11 23 2
doṣādīnāṁ yathāsvaṁ ca vidyād vṛddhikṣayau bhiṣak | 1, 11 24 1
kṣayeṇa viparītānāṁ guṇānāṁ vardhanena ca || 1, 11 24 2
vṛddhiṁ malānāṁ saṅgāc ca kṣayaṁ cātivisargataḥ | 1, 11 25 1
malocitatvād dehasya kṣayo vṛddhes tu pīḍanaḥ || 1, 11 25 2
tatrāsthni sthito vāyuḥ pittaṁ tu svedaraktayoḥ | 1, 11 26 1
śleṣmā śeṣeṣu tenaiṣām āśrayāśrayiṇāṁ mithaḥ || 1, 11 26 2
yad ekasya tad anyasya vardhanakṣapaṇauṣadham | 1, 11 27 1
asthimārutayor naivaṁ prāyo vṛddhir hi tarpaṇāt || 1, 11 27 2
śleṣmaṇānugatā tasmāt saṁkṣayas tadviparyayāt | 1, 11 28 1
vāyunānugato 'smāc ca vṛddhikṣayasamudbhavān || 1, 11 28 2
vikārān sādhayec chīghraṁ kramāl laṅghanabṛṁhaṇaiḥ | 1, 11 29 1
vāyor anyatra tajjāṁs tu tair evotkramayojitaiḥ || 1, 11 29 2
viśeṣād raktavṛddhyutthān raktasrutivirecanaiḥ | 1, 11 30 1
māṁsavṛddhibhavān rogān śastrakṣārāgnikarmabhiḥ || 1, 11 30 2
sthaulyakārśyopacāreṇa medojān asthisaṁkṣayāt | 1, 11 31 1
jātān kṣīraghṛtais tiktasaṁyutair vastibhis tathā || 1, 11 31 2
viḍvṛddhijān atīsārakriyayā viṭkṣayodbhavān | 1, 11 32 1
meṣājamadhyakulmāṣayavamāṣadvayādibhiḥ || 1, 11 32 2
mūtravṛddhikṣayotthāṁś ca mehakṛcchracikitsayā | 1, 11 33 1
vyāyāmābhyañjanasvedamadyaiḥ svedakṣayodbhavān || 1, 11 33 2
svasthānasthasya kāyāgner aṁśā dhātuṣu saṁśritāḥ | 1, 11 34 1
teṣāṁ sādātidīptibhyāṁ dhātuvṛddhikṣayodbhavaḥ || 1, 11 34 2
pūrvo dhātuḥ paraṁ kuryād vṛddhaḥ kṣīṇaś ca tadvidham | 1, 11 35 1
doṣā duṣṭā rasair dhātūn dūṣayanty ubhaye malān || 1, 11 35 2
adho dve sapta śirasi khāni svedavahāni ca | 1, 11 36 1
malā malāyanāni syur yathāsvaṁ teṣv ato gadāḥ || 1, 11 36 2
ojas tu tejo dhātūnāṁ śukrāntānāṁ paraṁ smṛtam | 1, 11 37 1
hṛdayastham api vyāpi dehasthitinibandhanam || 1, 11 37 2
snigdhaṁ somātmakaṁ śuddham īṣallohitapītakam | 1, 11 38 1
yannāśe niyataṁ nāśo yasmiṁs tiṣṭhati tiṣṭhati || 1, 11 38 2
niṣpadyante yato bhāvā vividhā dehasaṁśrayāḥ | 1, 11 39 1
ojaḥ kṣīyeta kopakṣuddhyānaśokaśramādibhiḥ || 1, 11 39 2
bibheti durbalo 'bhīkṣṇaṁ dhyāyati vyathitendriyaḥ | 1, 11 40 1
duśchāyo durmanā rūkṣo bhavet kṣāmaś ca tatkṣaye || 1, 11 40 2
jīvanīyauṣadhakṣīrarasādyās tatra bheṣajam | 1, 11 41 1
ojovṛddhau hi dehasya tuṣṭipuṣṭibalodayaḥ || 1, 11 41 2
yad annaṁ dveṣṭi yad api prārthayetāvirodhi tu | 1, 11 42 1
tat tat tyajan samaśnaṁś ca tau tau vṛddhikṣayau jayet || 1, 11 42 2
kurvate hi ruciṁ doṣā viparītasamānayoḥ | 1, 11 43 1
vṛddhāḥ kṣīṇāś ca bhūyiṣṭhaṁ lakṣayanty abudhās tu na || 1, 11 43 2
yathābalaṁ yathāsvaṁ ca doṣā vṛddhā vitanvate | 1, 11 44 1
rūpāṇi jahati kṣīṇāḥ samāḥ svaṁ karma kurvate || 1, 11 44 2
ya eva dehasya samā vivṛddhyai ta eva doṣā viṣamā vadhāya | 1, 11 45 1
yasmād atas te hitacaryayaiva kṣayād vivṛddher iva rakṣaṇīyāḥ || 1, 11 45 2
pakvāśayakaṭīsakthiśrotrāsthisparśanendriyam | 1, 12 1 1
sthānaṁ vātasya tatrāpi pakvādhānaṁ viśeṣataḥ || 1, 12 1 2
nābhir āmāśayaḥ svedo lasīkā rudhiraṁ rasaḥ | 1, 12 2 1
dṛk sparśanaṁ ca pittasya nābhir atra viśeṣataḥ || 1, 12 2 2
uraḥkaṇṭhaśiraḥklomaparvāṇy āmāśayo rasaḥ | 1, 12 3 1
medo ghrāṇaṁ ca jihvā ca kaphasya sutarām uraḥ || 1, 12 3 2
prāṇādibhedāt pañcātmā vāyuḥ prāṇo 'tra mūrdhagaḥ | 1, 12 4 1
uraḥkaṇṭhacaro buddhihṛdayendriyacittadhṛk || 1, 12 4 2
ṣṭhīvanakṣavathūdgāraniḥśvāsānnapraveśakṛt | 1, 12 5 1
uraḥ sthānam udānasya nāsānābhigalāṁś caret || 1, 12 5 2
vākpravṛttiprayatnorjābalavarṇasmṛtikriyaḥ | 1, 12 6 1
vyāno hṛdi sthitaḥ kṛtsnadehacārī mahājavaḥ || 1, 12 6 2
gatyapakṣepaṇotkṣepanimeṣonmeṣaṇādikāḥ | 1, 12 7 1
prāyaḥ sarvāḥ kriyās tasmin pratibaddhāḥ śarīriṇām || 1, 12 7 2
samāno 'gnisamīpasthaḥ koṣṭhe carati sarvataḥ | 1, 12 8 1
annaṁ gṛhṇāti pacati vivecayati muñcati || 1, 12 8 2
apāno 'pānagaḥ śroṇivastimeḍhrorugocaraḥ | 1, 12 9 1
śukrārtavaśakṛnmūtragarbhaniṣkramaṇakriyaḥ || 1, 12 9 2
pittaṁ pañcātmakaṁ tatra pakvāmāśayamadhyagam | 1, 12 10 1
pañcabhūtātmakatve 'pi yat taijasaguṇodayāt || 1, 12 10 2
tyaktadravyatvaṁ pākādikarmaṇānalaśabditam | 1, 12 11 1
pacaty annaṁ vibhajate sārakiṭṭau pṛthak tathā || 1, 12 11 2
tatrastham eva pittānāṁ śeṣāṇām apy anugraham | 1, 12 12 1
karoti baladānena pācakaṁ nāma tat smṛtam || 1, 12 12 2
āmāśayāśrayaṁ pittaṁ rañjakaṁ rasarañjanāt | 1, 12 13 1
buddhimedhābhimānādyair abhipretārthasādhanāt || 1, 12 13 2
sādhakaṁ hṛdgataṁ pittaṁ rūpālocanataḥ smṛtam | 1, 12 14 1
dṛkstham ālocakaṁ tvaksthaṁ bhrājakaṁ bhrājanāt tvacaḥ || 1, 12 14 2
śleṣmā tu pañcadhoraḥsthaḥ sa trikasya svavīryataḥ | 1, 12 15 1
hṛdayasyānnavīryāc ca tatstha evāmbukarmaṇā || 1, 12 15 2
kaphadhāmnāṁ ca śeṣāṇāṁ yat karoty avalambanam | 1, 12 16 1
ato 'valambakaḥ śleṣmā yas tv āmāśayasaṁsthitaḥ || 1, 12 16 2
kledakaḥ so 'nnasaṁghātakledanād rasabodhanāt | 1, 12 17 1
bodhako rasanāsthāyī śiraḥsaṁstho 'kṣatarpaṇāt || 1, 12 17 2
tarpakaḥ saṁdhisaṁśleṣāc chleṣakaḥ saṁdhiṣu sthitaḥ | 1, 12 18 1
iti prāyeṇa doṣāṇāṁ sthānāny avikṛtātmanām || 1, 12 18 2
vyāpinām api jānīyāt karmāṇi ca pṛthak pṛthak | 1, 12 19 1
uṣṇena yuktā rūkṣādyā vāyoḥ kurvanti saṁcayam || 1, 12 19 2
śītena kopam uṣṇena śamaṁ snigdhādayo guṇāḥ | 1, 12 20 1
śītena yuktās tīkṣṇādyāś cayaṁ pittasya kurvate || 1, 12 20 2
uṣṇena kopaṁ mandādyāḥ śamaṁ śītopasaṁhitāḥ | 1, 12 21 1
śītena yuktāḥ snigdhādyāḥ kurvate śleṣmaṇaś cayam || 1, 12 21 2
uṣṇena kopaṁ tenaiva guṇā rūkṣādayaḥ śamam | 1, 12 22 1
cayo vṛddhiḥ svadhāmny eva pradveṣo vṛddhihetuṣu || 1, 12 22 2
viparītaguṇecchā ca kopas tūnmārgagamitā | 1, 12 23 1
liṅgānāṁ darśanaṁ sveṣām asvāsthyaṁ rogasambhavaḥ || 1, 12 23 2
svasthānasthasya samatā vikārāsaṁbhavaḥ śamaḥ | 1, 12 24 1
cayaprakopapraśamā vāyor grīṣmādiṣu triṣu || 1, 12 24 2
varṣādiṣu tu pittasya śleṣmaṇaḥ śiśirādiṣu | 1, 12 25 1
cīyate laghurūkṣābhir oṣadhibhiḥ samīraṇaḥ || 1, 12 25 2
tadvidhas tadvidhe dehe kālasyauṣṇyān na kupyati | 1, 12 26 1
adbhir amlavipākābhir oṣadhibhiś ca tādṛśam || 1, 12 26 2
pittaṁ yāti cayaṁ kopaṁ na tu kālasya śaityataḥ | 1, 12 27 1
cīyate snigdhaśītābhir udakauṣadhibhiḥ kaphaḥ || 1, 12 27 2
tulye 'pi kāle dehe ca skannatvān na prakupyati | 1, 12 28 1
iti kālasvabhāvo 'yam āhārādivaśāt punaḥ || 1, 12 28 2
cayādīn yānti sadyo 'pi doṣāḥ kāle 'pi vā na tu | 1, 12 29 1
vyāpnoti sahasā deham āpādatalamastakam || 1, 12 29 2
nivartate tu kupito malo 'lpālpaṁ jalaughavat | 1, 12 30 1
nānārūpair asaṁkhyeyair vikāraiḥ kupitā malāḥ || 1, 12 30 2
tāpayanti tanuṁ tasmāt taddhetvākṛtisādhanam | 1, 12 31 1
śakyaṁ naikaikaśo vaktum ataḥ sāmānyam ucyate || 1, 12 31 2
doṣā eva hi sarveṣāṁ rogāṇām ekakāraṇam | 1, 12 32 1
yathā pakṣī paripatan sarvataḥ sarvam apy ahaḥ || 1, 12 32 2
chāyām atyeti nātmīyāṁ yathā vā kṛtsnam apy adaḥ | 1, 12 33 1
vikārajātaṁ vividhaṁ trīn guṇān nātivartate || 1, 12 33 2
tathā svadhātuvaiṣamyanimittam api sarvadā | 1, 12 34 1
vikārajātaṁ trīn doṣān teṣāṁ kope tu kāraṇam || 1, 12 34 2
arthair asātmyaiḥ saṁyogaḥ kālaḥ karma ca duṣkṛtam | 1, 12 35 1
hīnātimithyāyogena bhidyate tat punas tridhā || 1, 12 35 2
hīno 'rthenendriyasyālpaḥ saṁyogaḥ svena naiva vā | 1, 12 36 1
atiyogo 'tisaṁsargaḥ sūkṣmabhāsurabhairavam || 1, 12 36 2
atyāsannātidūrasthaṁ vipriyaṁ vikṛtādi ca | 1, 12 37 1
yad akṣṇā vīkṣyate rūpaṁ mithyāyogaḥ sa dāruṇaḥ || 1, 12 37 2
evam atyuccapūtyādīn indriyārthān yathāyatham | 1, 12 38 1
vidyāt kālas tu śītoṣṇavarṣābhedāt tridhā mataḥ || 1, 12 38 2
sa hīno hīnaśītādir atiyogo 'tilakṣaṇaḥ | 1, 12 39 1
mithyāyogas tu nirdiṣṭo viparītasvalakṣaṇaḥ || 1, 12 39 2
kāyavākcittabhedena karmāpi vibhajet tridhā | 1, 12 40 1
kāyādikarmaṇo hīnā pravṛttir hīnasaṁjñakaḥ || 1, 12 40 2
atiyogo 'tivṛttis tu vegodīraṇadhāraṇam | 1, 12 41 1
viṣamāṅgakriyārambhapatanaskhalanādikam || 1, 12 41 2
bhāṣaṇaṁ sāmibhuktasya rāgadveṣabhayādi ca | 1, 12 42 1
karma prāṇātipātādi daśadhā yac ca ninditam || 1, 12 42 2
mithyāyogaḥ samasto 'sāv iha vāmutra vā kṛtam | 1, 12 43 1
nidānam etad doṣāṇāṁ kupitās tena naikadhā || 1, 12 43 2
kurvanti vividhān vyādhīn śākhākoṣṭhāsthisaṁdhiṣu | 1, 12 44 1
śākhā raktādayas tvak ca bāhyarogāyanaṁ hi tat || 1, 12 44 2
tadāśrayā maṣavyaṅgagaṇḍālajyarbudādayaḥ | 1, 12 45 1
bahirbhāgāś ca durnāmagulmaśophādayo gadāḥ || 1, 12 45 2
antaḥ koṣṭho mahāsrota āmapakvāśayāśrayaḥ | 1, 12 46 1
tatsthānāḥ chardyatīsārakāsaśvāsodarajvarāḥ || 1, 12 46 2
antarbhāgaṁ ca śophārśogulmavisarpavidradhi | 1, 12 47 1
śirohṛdayavastyādimarmāṇy asthnāṁ ca saṁdhayaḥ || 1, 12 47 2
tannibaddhāḥ sirāsnāyukaṇḍarādyāś ca madhyamaḥ | 1, 12 48 1
rogamārgaḥ sthitās tatra yakṣmapakṣavadhārditāḥ || 1, 12 48 2
mūrdhādirogāḥ saṁdhyasthitrikaśūlagrahādayaḥ | 1, 12 49 1
sraṁsavyāsavyadhasvāpasādaruktodabhedanam || 1, 12 49 2
saṅgāṅgabhaṅgasaṁkocavartaharṣaṇatarpaṇam | 1, 12 50 1
kampapāruṣyasauṣiryaśoṣaspandanaveṣṭanam || 1, 12 50 2
stambhaḥ kaṣāyarasatā varṇaḥ śyāvo 'ruṇo 'pi vā | 1, 12 51 1
karmāṇi vāyoḥ pittasya dāharāgoṣmapākitāḥ || 1, 12 51 2
svedaḥ kledaḥ srutiḥ kothaḥ sadanaṁ mūrchanaṁ madaḥ | 1, 12 52 1
kaṭukāmlau rasau varṇaḥ pāṇḍurāruṇavarjitaḥ || 1, 12 52 2
śleṣmaṇaḥ snehakāṭhinyakaṇḍūśītatvagauravam | 1, 12 53 1
bandhopalepastaimityaśophāpaktyatinidratāḥ || 1, 12 53 2
varṇaḥ śveto rasau svādulavaṇau cirakāritā | 1, 12 54 1
ity aśeṣāmayavyāpi yad uktaṁ doṣalakṣaṇam || 1, 12 54 2
darśanādyair avahitas tat samyag upalakṣayet | 1, 12 55 1
vyādhyavasthāvibhāgajñaḥ paśyann ārtān pratikṣaṇam || 1, 12 55 2
abhyāsāt prāpyate dṛṣṭiḥ karmasiddhiprakāśinī | 1, 12 56 1
ratnādisadasajjñānaṁ na śāstrād eva jāyate || 1, 12 56 2
dṛṣṭāpacārajaḥ kaścit kaścit pūrvāparādhajaḥ | 1, 12 57 1
tatsaṁkarād bhavaty anyo vyādhir evaṁ tridhā smṛtaḥ || 1, 12 57 2
yathānidānaṁ doṣotthaḥ karmajo hetubhir vinā | 1, 12 58 1
mahārambho 'lpake hetāv ātaṅko doṣakarmajaḥ || 1, 12 58 2
vipakṣaśīlanāt pūrvaḥ karmajaḥ karmasaṁkṣayāt | 1, 12 59 1
gacchaty ubhayajanmā tu doṣakarmakṣayāt kṣayam || 1, 12 59 2
dvidhā svaparatantratvād vyādhayo 'ntyāḥ punar dvidhā | 1, 12 60 1
pūrvajāḥ pūrvarūpākhyā jātāḥ paścād upadravāḥ || 1, 12 60 2
yathāsvajanmopaśayāḥ svatantrāḥ spaṣṭalakṣaṇāḥ | 1, 12 61 1
viparītās tato 'nye tu vidyād evaṁ malān api || 1, 12 61 2
tān lakṣayed avahito vikurvāṇān pratijvaram | 1, 12 62 1
teṣāṁ pradhānapraśame praśamo 'śāmyatas tathā || 1, 12 62 2
paścāc cikitset tūrṇaṁ vā balavantam upadravam | 1, 12 63 1
vyādhikliṣṭaśarīrasya pīḍākarataro hi saḥ || 1, 12 63 2
vikāranāmākuśalo na jihrīyāt kadācana | 1, 12 64 1
na hi sarvavikārāṇāṁ nāmato 'sti dhruvā sthitiḥ || 1, 12 64 2
sa eva kupito doṣaḥ samutthānaviśeṣataḥ | 1, 12 65 1
sthānāntarāṇi ca prāpya vikārān kurute bahūn || 1, 12 65 2
tasmād vikāraprakṛtīr adhiṣṭhānāntarāṇi ca | 1, 12 66 1
buddhvā hetuviśeṣāṁś ca śīghraṁ kuryād upakramam || 1, 12 66 2
dūṣyaṁ deśaṁ balaṁ kālam analaṁ prakṛtiṁ vayaḥ | 1, 12 67 1
sattvaṁ sātmyaṁ tathāhāram avasthāś ca pṛthagvidhāḥ || 1, 12 67 2
sūkṣmasūkṣmāḥ samīkṣyaiṣāṁ doṣauṣadhanirūpaṇe | 1, 12 68 1
yo vartate cikitsāyāṁ na sa skhalati jātucit || 1, 12 68 2
gurvalpavyādhisaṁsthānaṁ sattvadehabalābalāt | 1, 12 69 1
dṛśyate 'py anyathākāraṁ tasminn avahito bhavet || 1, 12 69 2
guruṁ laghum iti vyādhiṁ kalpayaṁs tu bhiṣagbruvaḥ | 1, 12 70 1
alpadoṣākalanayā pathye vipratipadyate || 1, 12 70 2
tato 'lpam alpavīryaṁ vā guruvyādhau prayojitam | 1, 12 71 1
udīrayettarāṁ rogān saṁśodhanam ayogataḥ || 1, 12 71 2
śodhanaṁ tv atiyogena viparītaṁ viparyaye | 1, 12 72 1
kṣiṇuyān na malān eva kevalaṁ vapur asyati || 1, 12 72 2
ato 'bhiyuktaḥ satataṁ sarvam ālocya sarvathā | 1, 12 73 1
tathā yuñjīta bhaiṣajyam ārogyāya yathā dhruvam || 1, 12 73 2
vakṣyante 'taḥ paraṁ doṣā vṛddhikṣayavibhedataḥ | 1, 12 74 1
pṛthak trīn viddhi saṁsargas tridhā tatra tu tān nava || 1, 12 74 2
trīn eva samayā vṛddhyā ṣaḍ ekasyātiśāyane | 1, 12 75 1
trayodaśa samasteṣu ṣaḍ dvyekātiśayena tu || 1, 12 75 2
ekaṁ tulyādhikaiḥ ṣaṭ ca tāratamyavikalpanāt | 1, 12 76 1
pañcaviṁśatim ity evaṁ vṛddhaiḥ kṣīṇaiś ca tāvataḥ || 1, 12 76 2
ekaikavṛddhisamatākṣayaiḥ ṣaṭ te punaś ca ṣaṭ | 1, 12 77 1
ekakṣayadvaṁdvavṛddhyā saviparyayayāpi te || 1, 12 77 2
bhedā dviṣaṣṭir nirdiṣṭās triṣaṣṭiḥ svāsthyakāraṇam | 1, 12 78 1
saṁsargād rasarudhirādibhis tathaiṣāṁ doṣāṁs tu kṣayasamatāvivṛddhibhedaiḥ | 1, 12 78 2
ānantyaṁ taratamayogataś ca yātān jānīyād avahitamānaso yathāsvam || 1, 12 78 3
vātasyopakramaḥ snehaḥ svedaḥ saṁśodhanaṁ mṛdu | 1, 13 1 1
svādvamlalavaṇoṣṇāni bhojyāny abhyaṅgamardanam || 1, 13 1 2
veṣṭanaṁ trāsanaṁ seko madyaṁ paiṣṭikagauḍikam | 1, 13 2 1
snigdhoṣṇā vastayo vastiniyamaḥ sukhaśīlatā || 1, 13 2 2
dīpanaiḥ pācanaiḥ snigdhāḥ snehāś cānekayonayaḥ | 1, 13 3 1
viśeṣān medyapiśitarasatailānuvāsanam || 1, 13 3 2
pittasya sarpiṣaḥ pānaṁ svāduśītair virecanam | 1, 13 4 1
svādutiktakaṣāyāṇi bhojanāny auṣadhāni ca || 1, 13 4 2
sugandhiśītahṛdyānāṁ gandhānām upasevanam | 1, 13 5 1
kaṇṭhe guṇānāṁ hārāṇāṁ maṇīnām urasā dhṛtiḥ || 1, 13 5 2
karpūracandanośīrair anulepaḥ kṣaṇe kṣaṇe | 1, 13 6 1
pradoṣaś candramāḥ saudhaṁ hāri gītaṁ himo 'nilaḥ || 1, 13 6 2
ayantraṇasukhaṁ mitraṁ putraḥ saṁdigdhamugdhavāk | 1, 13 7 1
chandānuvartino dārāḥ priyāḥ śīlavibhūṣitāḥ || 1, 13 7 2
śītāmbudhārāgarbhāṇi gṛhāṇy udyānadīrghikāḥ | 1, 13 8 1
sutīrthavipulasvacchasalilāśayasaikate || 1, 13 8 2
sāmbhojajalatīrānte kāyamāne drumākule | 1, 13 9 1
saumyā bhāvāḥ payaḥ sarpir virekaś ca viśeṣataḥ || 1, 13 9 2
śleṣmaṇo vidhinā yuktaṁ tīkṣṇaṁ vamanarecanam | 1, 13 10 1
annaṁ rūkṣālpatīkṣṇoṣṇaṁ kaṭutiktakaṣāyakam || 1, 13 10 2
dīrghakālasthitaṁ madyaṁ ratiprītiḥ prajāgaraḥ | 1, 13 11 1
anekarūpo vyāyāmaś cintā rūkṣaṁ vimardanam || 1, 13 11 2
viśeṣād vamanaṁ yūṣaḥ kṣaudraṁ medoghnam auṣadham | 1, 13 12 1
dhūmopavāsagaṇḍūṣā niḥsukhatvaṁ sukhāya ca || 1, 13 12 2
upakramaḥ pṛthag doṣān yo 'yam uddiśya kīrtitaḥ | 1, 13 13 1
saṁsargasaṁnipāteṣu taṁ yathāsvaṁ vikalpayet || 1, 13 13 2
graiṣmaḥ prāyo marutpitte vāsantaḥ kaphamārute | 1, 13 14 1
maruto yogavāhitvāt kaphapitte tu śāradaḥ || 1, 13 14 2
caya eva jayed doṣaṁ kupitaṁ tv avirodhayan | 1, 13 15 1
sarvakope balīyāṁsaṁ śeṣadoṣāvirodhataḥ || 1, 13 15 2
prayogaḥ śamayed vyādhim ekaṁ yo 'nyam udīrayet | 1, 13 16 1
nāsau viśuddhaḥ śuddhas tu śamayed yo na kopayet || 1, 13 16 2
vyāyāmād ūṣmaṇas taikṣṇyād ahitācaraṇād api | 1, 13 17 1
koṣṭhāc chākhāsthimarmāṇi drutatvān mārutasya ca || 1, 13 17 2
doṣā yānti tathā tebhyaḥ srotomukhaviśodhanāt | 1, 13 18 1
vṛddhyābhiṣyandanāt pākāt koṣṭhaṁ vāyoś ca nigrahāt || 1, 13 18 2
tatrasthāś ca vilamberan bhūyo hetupratīkṣiṇaḥ | 1, 13 19 1
te kālādibalaṁ labdhvā kupyanty anyāśrayeṣv api || 1, 13 19 2
tatrānyasthānasaṁstheṣu tadīyām abaleṣu tu | 1, 13 20 1
kuryāc cikitsāṁ svām eva balenānyābhibhāviṣu || 1, 13 20 2
āgantuṁ śamayed doṣaṁ sthāninaṁ pratikṛtya vā | 1, 13 21 1
prāyas tiryaggatā doṣāḥ kleśayanty āturāṁś ciram || 1, 13 21 2
kuryān na teṣu tvarayā dehāgnibalavit kriyām | 1, 13 22 1
śamayet tān prayogeṇa sukhaṁ vā koṣṭham ānayet || 1, 13 22 2
jñātvā koṣṭhaprapannāṁś ca yathāsannaṁ vinirharet | 1, 13 23 1
srotorodhabalabhraṁśagauravānilamūḍhatāḥ || 1, 13 23 2
ālasyāpaktiniṣṭhīvamalasaṅgāruciklamāḥ | 1, 13 24 1
liṅgaṁ malānāṁ sāmānāṁ nirāmāṇāṁ viparyayaḥ || 1, 13 24 2
ūṣmaṇo 'lpabalatvena dhātum ādyam apācitam | 1, 13 25 1
duṣṭam āmāśayagataṁ rasam āmaṁ pracakṣate || 1, 13 25 2
anye doṣebhya evātiduṣṭebhyo 'nyonyamūrchanāt | 1, 13 26 1
kodravebhyo viṣasyeva vadanty āmasya sambhavam || 1, 13 26 2
āmena tena saṁpṛktā doṣā dūṣyāś ca dūṣitāḥ | 1, 13 27 1
sāmā ity upadiśyante ye ca rogās tadudbhavāḥ || 1, 13 27 2
sarvadehapravisṛtān sāmān doṣān na nirharet | 1, 13 28 1
līnān dhātuṣv anutkliṣṭān phalād āmād rasān iva || 1, 13 28 2
āśrayasya hi nāśāya te syur durnirharatvataḥ | 1, 13 29 1
pācanair dīpanaiḥ snehais tān svedaiś ca pariṣkṛtān || 1, 13 29 2
śodhayec chodhanaiḥ kāle yathāsannaṁ yathābalam | 1, 13 30 1
hanty āśu yuktaṁ vaktreṇa dravyam āmāśayān malān || 1, 13 30 2
ghrāṇena cordhvajatrūtthān pakvādhānād gudena ca | 1, 13 31 1
utkliṣṭān adha ūrdhvaṁ vā na cāmān vahataḥ svayam || 1, 13 31 2
dhārayed auṣadhair doṣān vidhṛtās te hi rogadāḥ | 1, 13 32 1
pravṛttān prāg ato doṣān upekṣeta hitāśinaḥ || 1, 13 32 2
vibaddhān pācanais tais taiḥ pācayen nirhareta vā | 1, 13 33 1
śrāvaṇe kārttike caitre māsi sādhāraṇe kramāt || 1, 13 33 2
grīṣmavarṣāhimacitān vāyvādīn āśu nirharet | 1, 13 34 1
atyuṣṇavarṣaśītā hi grīṣmavarṣāhimāgamāḥ || 1, 13 34 2
saṁdhau sādhāraṇe teṣāṁ duṣṭān doṣān viśodhayet | 1, 13 35 1
svasthavṛttam abhipretya vyādhau vyādhivaśena tu || 1, 13 35 2
kṛtvā śītoṣṇavṛṣṭīnāṁ pratīkāraṁ yathāyatham | 1, 13 36 1
prayojayet kriyāṁ prāptāṁ kriyākālaṁ na hāpayet || 1, 13 36 2
yuñjyād anannam annādau madhye 'nte kavalāntare | 1, 13 37 1
grāse grāse muhuḥ sānnaṁ sāmudgaṁ niśi cauṣadham || 1, 13 37 2
kaphodreke gade 'nannaṁ balino rogarogiṇoḥ | 1, 13 38 1
annādau viguṇe 'pāne samāne madhya iṣyate || 1, 13 38 2
vyāne 'nte prātarāśasya sāyamāśasya tūttare | 1, 13 39 1
grāsagrāsāntayoḥ prāṇe praduṣṭe mātariśvani || 1, 13 39 2
muhur muhur viṣacchardihidhmātṛṭśvāsakāsiṣu | 1, 13 40 1
yojyaṁ sabhojyaṁ bhaiṣajyaṁ bhojyaiś citrair arocake || 1, 13 40 2
kampākṣepakahidhmāsu sāmudgaṁ laghubhojinām | 1, 13 41 1
ūrdhvajatruvikāreṣu svapnakāle praśasyate || 1, 13 41 2
upakramyasya hi dvitvād dvidhaivopakramo mataḥ | 1, 14 1 1
ekaḥ saṁtarpaṇas tatra dvitīyaś cāpatarpaṇaḥ || 1, 14 1 2
bṛṁhaṇo laṅghanaś ceti tatparyāyāv udāhṛtau | 1, 14 2 1
bṛṁhaṇaṁ yad bṛhattvāya laṅghanaṁ lāghavāya yat || 1, 14 2 2
dehasya bhavataḥ prāyo bhaumāpyam itarac ca te | 1, 14 3 1
snehanaṁ rūkṣaṇaṁ karma svedanaṁ stambhanaṁ ca yat || 1, 14 3 2
bhūtānāṁ tad api dvaidhyād dvitayaṁ nātivartate | 1, 14 4 1
śodhanaṁ śamanaṁ ceti dvidhā tatrāpi laṅghanam || 1, 14 4 2
yad īrayed bahir doṣān pañcadhā śodhanaṁ ca tat | 1, 14 5 1
nirūho vamanaṁ kāyaśiroreko 'sravisrutiḥ || 1, 14 5 2
na śodhayati yad doṣān samān nodīrayaty api | 1, 14 6 1
samīkaroti viṣamān śamanaṁ tac ca saptadhā || 1, 14 6 2
pācanaṁ dīpanaṁ kṣuttṛḍvyāyāmātapamārutāḥ | 1, 14 7 1
bṛṁhaṇaṁ śamanaṁ tv eva vāyoḥ pittānilasya ca || 1, 14 7 2
bṛṁhayed vyādhibhaiṣajyamadyastrīśokakarśitān | 1, 14 8 1
bhārādhvoraḥkṣatakṣīṇarūkṣadurbalavātalān || 1, 14 8 2
garbhiṇīsūtikābālavṛddhān grīṣme 'parān api | 1, 14 9 1
māṁsakṣīrasitāsarpirmadhurasnigdhavastibhiḥ || 1, 14 9 2
svapnaśayyāsukhābhyaṅgasnānanirvṛtiharṣaṇaiḥ | 1, 14 10 1
mehāmadoṣātisnigdhajvarorustambhakuṣṭhinaḥ || 1, 14 10 2
visarpavidradhiplīhaśiraḥkaṇṭhākṣirogiṇaḥ | 1, 14 11 1
sthūlāṁś ca laṅghayen nityaṁ śiśire tv aparān api || 1, 14 11 2
tatra saṁśodhanaiḥ sthaulyabalapittakaphādhikān | 1, 14 12 1
āmadoṣajvaracchardiratīsārahṛdāmayaiḥ || 1, 14 12 2
vibandhagauravodgārahṛllāsādibhir āturān | 1, 14 13 1
madhyasthaulyādikān prāyaḥ pūrvaṁ pācanadīpanaiḥ || 1, 14 13 2
ebhir evāmayair ārtān hīnasthaulyabalādikān | 1, 14 14 1
kṣuttṛṣṇānigrahair doṣais tv ārtān madhyabalair dṛḍhān || 1, 14 14 2
samīraṇātapāyāsaiḥ kim utālpabalair narān | 1, 14 15 1
na bṛṁhayel laṅghanīyān bṛṁhyāṁs tu mṛdu laṅghayet || 1, 14 15 2
yuktyā vā deśakālādibalatas tān upācaret | 1, 14 16 1
bṛṁhite syād balaṁ puṣṭis tatsādhyāmayasaṁkṣayaḥ || 1, 14 16 2
vimalendriyatā sargo malānāṁ lāghavaṁ ruciḥ | 1, 14 17 1
kṣuttṛṭsahodayaḥ śuddhahṛdayodgārakaṇṭhatā || 1, 14 17 2
vyādhimārdavam utsāhas tandrānāśaś ca laṅghite | 1, 14 18 1
anapekṣitamātrādisevite kurutas tu te || 1, 14 18 2
atisthaulyātikārśyādīn vakṣyante te ca sauṣadhāḥ | 1, 14 19 1
rūpaṁ tair eva ca jñeyam atibṛṁhitalaṅghite || 1, 14 19 2
atisthaulyāpacīmehajvarodarabhagandarān | 1, 14 20 1
kāsasaṁnyāsakṛcchrāmakuṣṭhādīn atidāruṇān || 1, 14 20 2
tatra medo'nilaśleṣmanāśanaṁ sarvam iṣyate | 1, 14 21 1
kulatthajūrṇaśyāmākayavamudgamadhūdakam || 1, 14 21 2
mastudaṇḍāhatāriṣṭacintāśodhanajāgaram | 1, 14 22 1
madhunā triphalāṁ lihyād guḍūcīm abhayāṁ ghanam || 1, 14 22 2
rasāñjanasya mahataḥ pañcamūlasya gugguloḥ | 1, 14 23 1
śilājatuprayogaś ca sāgnimantharaso hitaḥ || 1, 14 23 2
viḍaṅgaṁ nāgaraṁ kṣāraḥ kālaloharajo madhu | 1, 14 24 1
yavāmalakacūrṇaṁ ca yogo 'tisthaulyadoṣajit || 1, 14 24 2
vyoṣakaṭvīvarāśigruviḍaṅgātiviṣāsthirāḥ | 1, 14 25 1
hiṅgusauvarcalājājīyavānīdhānyacitrakāḥ || 1, 14 25 2
niśe bṛhatyau hapuṣā pāṭhā mūlaṁ ca kembukāt | 1, 14 26 1
eṣāṁ cūrṇaṁ madhu ghṛtaṁ tailaṁ ca sadṛśāṁśakam || 1, 14 26 2
saktubhiḥ ṣoḍaśaguṇair yuktaṁ pītaṁ nihanti tat | 1, 14 27 1
atisthaulyādikān sarvān rogān anyāṁś ca tadvidhān || 1, 14 27 2
hṛdrogakāmalāśvitraśvāsakāsagalagrahān | 1, 14 28 1
buddhimedhāsmṛtikaraṁ saṁnasyāgneś ca dīpanam || 1, 14 28 2
atikārśyaṁ bhramaḥ kāsas tṛṣṇādhikyam arocakaḥ | 1, 14 29 1
snehāgninidrādṛkśrotraśukraujaḥkṣutsvarakṣayaḥ || 1, 14 29 2
vastihṛnmūrdhajaṅghorutrikapārśvarujā jvaraḥ | 1, 14 30 1
pralāpordhvānilaglānicchardiparvāsthibhedanam || 1, 14 30 2
varcomūtragrahādyāś ca jāyante 'tivilaṅghanāt | 1, 14 31 1
kārśyam eva varaṁ sthaulyān na hi sthūlasya bheṣajam || 1, 14 31 2
bṛṁhaṇaṁ laṅghanaṁ vālam atimedo'gnivātajit | 1, 14 32 1
madhurasnigdhasauhityair yat saukhyena ca naśyati || 1, 14 32 2
kraśimā sthavimātyantaviparītaniṣevaṇaiḥ | 1, 14 33 1
yojayed bṛṁhaṇaṁ tatra sarvaṁ pānānnabheṣajam || 1, 14 33 2
acintayā harṣaṇena dhruvaṁ saṁtarpaṇena ca | 1, 14 34 1
svapnaprasaṅgāc ca kṛśo varāha iva puṣyati || 1, 14 34 2
na hi māṁsasamaṁ kiṁcid anyad dehabṛhattvakṛt | 1, 14 35 1
māṁsādamāṁsaṁ māṁsena saṁbhṛtatvād viśeṣataḥ || 1, 14 35 2
guru cātarpaṇaṁ sthūle viparītaṁ hitaṁ kṛśe | 1, 14 36 1
yavagodhūmam ubhayos tadyogyāhitakalpanam || 1, 14 36 2
doṣagatyātiricyante grāhibhedyādibhedataḥ | 1, 14 37 1
upakramā na te dvitvād bhinnā api gadā iva || 1, 14 37 2
madanamadhukalambānimbabimbīviśālātrapusakuṭajamūrvādevadālīkṛmighnam | 1, 15 1 1
viduladahanacitrāḥ kośavatyau karañjaḥ kaṇalavaṇavacailāsarṣapāś chardanāni || 1, 15 1 2
nikumbhakumbhatriphalāgavākṣīsnukśaṅkhinīnīlinītilvakāni | 1, 15 2 1
śamyākakampillakahemadugdhā dugdhaṁ ca mūtraṁ ca virecanāni || 1, 15 2 2
madanakuṭajakuṣṭhadevadālīmadhukavacādaśamūladārurāsnāḥ | 1, 15 3 1
yavamiśikṛtavedhanaṁ kulatthā madhu lavaṇaṁ trivṛtā nirūhaṇāni || 1, 15 3 2
vellāpāmārgavyoṣadārvīsurālā bījaṁ śairīṣaṁ bārhataṁ śaigravaṁ ca | 1, 15 4 1
sāro mādhūkaḥ saindhavaṁ tārkṣyaśailaṁ truṭyau pṛthvīkā śodhayanty uttamāṅgam || 1, 15 4 2
bhadradāru nataṁ kuṣṭhaṁ daśamūlaṁ balādvayam | 1, 15 5 1
vāyuṁ vīratarādiś ca vidāryādiś ca nāśayet || 1, 15 5 2
dūrvānantā nimbavāsātmaguptā gundrābhīruḥ śītapākī priyaṅguḥ | 1, 15 6 1
nyagrodhādiḥ padmakādiḥ sthire dve padmaṁ vanyaṁ sārivādiś ca pittam || 1, 15 6 2
āragvadhādir arkādir muṣkakādyo 'sanādikaḥ | 1, 15 7 1
surasādiḥ samustādir vatsakādir balāsajit || 1, 15 7 2
jīvantīkākolyau mede dve mudgamāṣaparṇyau ca | 1, 15 8 1
ṛṣabhakajīvakamadhukaṁ ceti gaṇo jīvanīyākhyaḥ || 1, 15 8 2
vidāripañcāṅgulavṛścikālīvṛścīvadevāhvayaśūrpaparṇyaḥ | 1, 15 9 1
kaṇḍūkarī jīvanahrasvasaṁjñe dve pañcake gopasutā tripādī || 1, 15 9 2
vidāryādir ayaṁ hṛdyo bṛṁhaṇo vātapittahā | 1, 15 10 1
śoṣagulmāṅgamardordhvaśvāsakāsaharo gaṇaḥ || 1, 15 10 2
sārivośīrakāśmaryamadhūkaśiśiradvayam | 1, 15 11 1
yaṣṭī parūṣakaṁ hanti dāhapittāsratṛḍjvarān || 1, 15 11 2
padmakapuṇḍrau vṛddhitugarddhyaḥ śṛṅgy amṛtā daśa jīvanasaṁjñāḥ | 1, 15 12 1
stanyakarā ghnantīraṇapittaṁ prīṇanajīvanabṛṁhaṇavṛṣyāḥ || 1, 15 12 2
parūṣakaṁ varā drākṣā kaṭphalaṁ katakāt phalam | 1, 15 13 1
rājāhvaṁ dāḍimaṁ śākaṁ tṛṇmūtrāmayavātajit || 1, 15 13 2
añjanaṁ phalinī māṁsī padmotpalarasāñjanam | 1, 15 14 1
sailāmadhukanāgāhvaṁ viṣāntardāhapittanut || 1, 15 14 2
paṭolakaṭurohiṇīcandanaṁ madhusravaguḍūcīpāṭhānvitam | 1, 15 15 1
nihanti kaphapittakuṣṭhajvarān viṣaṁ vamim arocakaṁ kāmalām || 1, 15 15 2
guḍūcīpadmakāriṣṭadhānakāraktacandanam | 1, 15 16 1
pittaśleṣmajvaracchardidāhatṛṣṇāghnam agnikṛt || 1, 15 16 2
āragvadhendrayavapāṭalīkākatiktānimbāmṛtāmadhurasāsruvavṛkṣapāṭhāḥ | 1, 15 17 1
bhūnimbasairyakapaṭolakarañjayugmasaptacchadāgnisuṣavīphalabāṇaghoṇṭāḥ || 1, 15 17 2
āragvadhādir jayati chardikuṣṭhaviṣajvarān | 1, 15 18 1
kaphaṁ kaṇḍūṁ pramehaṁ ca duṣṭavraṇaviśodhanaḥ || 1, 15 18 2
asanatiniśabhūrjaśvetavāhaprakīryāḥ khadirakadarabhaṇḍīśiṁśapāmeṣaśṛṅgyaḥ | 1, 15 19 1
trihimatalapalāśā joṅgakaḥ śākaśālau kramukadhavakaliṅgacchāgakarṇāśvakarṇāḥ || 1, 15 19 2
asanādir vijayate śvitrakuṣṭhakaphakrimīn | 1, 15 20 1
pāṇḍurogaṁ pramehaṁ ca medodoṣanibarhaṇaḥ || 1, 15 20 2
varuṇasairyakayugmaśatāvarīdahanamoraṭabilvaviṣāṇikāḥ | 1, 15 21 1
dvibṛhatīdvikarañjajayādvayaṁ bahalapallavadarbharujākarāḥ || 1, 15 21 2
varuṇādiḥ kaphaṁ medo mandāgnitvaṁ niyacchati | 1, 15 22 1
āḍhyavātaṁ śiraḥśūlaṁ gulmaṁ cāntaḥ savidradhim || 1, 15 22 2
ūṣakas tutthakaṁ hiṅgu kāsīsadvayasaindhavam | 1, 15 23 1
saśilājatu kṛcchrāśmagulmamedaḥkaphāpaham || 1, 15 23 2
vellantarāraṇikabūkavṛṣāśmabhedagokaṇṭaketkaṭasahācarabāṇakāśāḥ | 1, 15 24 1
vṛkṣādanīnalakuśadvayaguṇṭhagundrābhallūkamoraṭakuraṇṭakarambhapārthāḥ || 1, 15 24 2
vargo vīratarādyo 'yaṁ hanti vātakṛtān gadān | 1, 15 25 1
aśmarīśarkarāmūtrakṛcchrāghātarujāharaḥ || 1, 15 25 2
lodhraśābarakalodhrapalāśā jiṅginīsaralakaṭphalayuktāḥ | 1, 15 26 1
kutsitāmbakadalīgataśokāḥ sailavāluparipelavamocāḥ || 1, 15 26 2
eṣa lodhrādiko nāma medaḥkaphaharo gaṇaḥ | 1, 15 27 1
yonidoṣaharaḥ stambhī varṇyo viṣavināśanaḥ || 1, 15 27 2
arkālarkau nāgadantī viśalyā bhārgī rāsnā vṛścikālī prakīryā | 1, 15 28 1
pratyakpuṣpī pītatailodakīryā śvetāyugmaṁ tāpasānāṁ ca vṛkṣaḥ || 1, 15 28 2
ayam arkādiko vargaḥ kaphamedoviṣāpahaḥ | 1, 15 29 1
kṛmikuṣṭhapraśamano viśeṣād vraṇaśodhanaḥ || 1, 15 29 2
surasayugaphaṇijjaṁ kālamālā viḍaṅgaṁ kharabusavṛṣakarṇīkaṭphalaṁ kāsamardaḥ | 1, 15 30 1
kṣavakasarasībhārgīkārmukāḥ kākamācī kulahalaviṣamuṣṭī bhūstṛṇo bhūtakeśī || 1, 15 30 2
surasādir gaṇaḥ śleṣmamedaḥkṛminiṣūdanaḥ | 1, 15 31 1
pratiśyāyāruciśvāsakāsaghno vraṇaśodhanaḥ || 1, 15 31 2
muṣkakasnugvarādvīpipalāśadhavaśiṁśipāḥ | 1, 15 32 1
gulmamehāśmarīpāṇḍumedo'rśaḥkaphaśukrajit || 1, 15 32 2
vatsakamūrvābhārgīkaṭukā marīcaṁ ghuṇapriyā ca gaṇḍīram | 1, 15 33 1
elā pāṭhājājī kaṭvaṅgaphalājamodasiddhārthavacāḥ || 1, 15 33 2
jīrakahiṅguviḍaṅgaṁ paśugandhā pañcakolakaṁ hanti | 1, 15 34 1
calakaphamedaḥpīnasagulmajvaraśūladurnāmnaḥ || 1, 15 34 2
vacājaladadevāhvanāgarātiviṣābhayāḥ | 1, 15 35 1
haridrādvayayaṣṭyāhvakalaśīkuṭajodbhavāḥ || 1, 15 35 2
vacāharidrādigaṇāv āmātīsāranāśanau | 1, 15 36 1
medaḥkaphāḍhyapavanastanyadoṣanibarhaṇau || 1, 15 36 2
priyaṅgupuṣpāñjanayugmapadmāḥ padmād rajo yojanavally anantā | 1, 15 37 1
mānadrumo mocarasaḥ samaṅgā puṁnāgaśītaṁ madanīyahetuḥ || 1, 15 37 2
ambaṣṭhā madhukaṁ namaskarī nandīvṛkṣapalāśakacchurāḥ | 1, 15 38 1
lodhraṁ dhātakībilvapeśike kaṭvaṅgaḥ kamalodbhavaṁ rajaḥ || 1, 15 38 2
gaṇau priyaṅgvambaṣṭhādī pakvātīsāranāśanau | 1, 15 39 1
saṁdhānīyau hitau pitte vraṇānām api ropaṇau || 1, 15 39 2
mustāvacāgnidviniśādvitiktābhallātapāṭhātriphalāviṣākhyāḥ | 1, 15 40 1
kuṣṭhaṁ truṭī haimavatī ca yonistanyāmayaghnā malapācanāś ca || 1, 15 40 2
nyagrodhapippalasadāphalalodhrayugmaṁ jambūdvayārjunakapītanasomavalkāḥ | 1, 15 41 1
plakṣāmravañjulapiyālapalāśanandīkolīkadambaviralāmadhukaṁ madhūkam || 1, 15 41 2
nyagrodhādir gaṇo vraṇyaḥ saṁgrāhī bhagnasādhanaḥ | 1, 15 42 1
medaḥpittāsratṛḍdāhayoniroganibarhaṇaḥ || 1, 15 42 2
elāyugmaturuṣkakuṣṭhaphalinīmāṁsījaladhyāmakaṁ spṛkkācorakacocapattratagarasthauṇeyajātīrasāḥ | 1, 15 43 1
śuktir vyāghranakho 'marāhvam aguruḥ śrīvāsakaḥ kuṅkumaṁ caṇḍāgugguludevadhūpakhapurāḥ puṁnāganāgāhvayam | 1, 15 43 2
elādiko vātakaphau viṣaṁ ca viniyacchati | 1, 15 43 3
varṇaprasādanaḥ kaṇḍūpiṭikākoṭhanāśanaḥ || 1, 15 43 4
śyāmādantīdravantīkramukakuṭaraṇāśaṅkhinīcarmasāhvā | 1, 15 44 1
svarṇakṣīrīgavākṣīśikharirajanakacchinnarohākarañjāḥ | 1, 15 44 2
bastāntrī vyādhighāto bahalabahurasas tīkṣṇavṛkṣāt phalāni | 1, 15 44 3
śyāmādyo hanti gulmaṁ viṣamarucikaphau hṛdrujaṁ mūtrakṛcchram || 1, 15 44 4
trayastriṁśad iti proktā vargās teṣu tv alābhataḥ | 1, 15 45 1
yuñjyāt tadvidham anyac ca dravyaṁ jahyād ayaugikam || 1, 15 45 2
ete vargā doṣadūṣyādy apekṣya kalkakvāthasnehalehādiyuktāḥ | 1, 15 46 1
pāne nasye 'nvāsane 'ntar bahir vā lepābhyaṅgair ghnanti rogān sukṛcchrān || 1, 15 46 2
athātaḥ snehavidhim adhyāyaṁ vyākhyāsyāmaḥ | 1, 16 1 1
iti ha smāhur ātreyādayo maharṣayaḥ | 1, 16 1 2
guruśītasarasnigdhamandasūkṣmamṛdudravam | 1, 16 1 3
auṣadhaṁ snehanaṁ prāyo viparītaṁ virūkṣaṇam || 1, 16 1 4
sarpir majjā vasā tailaṁ sneheṣu pravaraṁ matam | 1, 16 2 1
tatrāpi cottamaṁ sarpiḥ saṁskārasyānuvartanāt || 1, 16 2 2
mādhuryād avidāhitvājjanmādyeva ca śīlanāt | 1, 16 3 1
pittaghnās te yathāpūrvam itaraghnā yathottaram || 1, 16 3 2
ghṛtāt tailaṁ guru vasā tailān majjā tato 'pi ca | 1, 16 4 1
dvābhyāṁ tribhiś caturbhis tair yamakas trivṛto mahān || 1, 16 4 2
svedyasaṁśodhyamadyastrīvyāyāmāsaktacintakāḥ | 1, 16 5 1
bālābalakṛśā rūkṣāḥ kṣīṇāsraretasaḥ || 1, 16 5 2
vātārtasyandatimiradāruṇapratibodhinaḥ | 1, 16 6 1
snehyāḥ na tv atimandāgnitīkṣṇāgnisthūladurbalāḥ || 1, 16 6 2
ūrustambhātisārāmagalarogagarodaraiḥ | 1, 16 7 1
mūrcchāchardyaruciśleṣmatṛṣṇāmadyaiś ca pīḍitāḥ || 1, 16 7 2
apaprasūtā yukte ca nasye bastau virecane | 1, 16 8 1
tatra dhīsmṛtimedhādikāṅkṣiṇāṁ śasyate ghṛtam || 1, 16 8 2
granthināḍīkṛmiśleṣmamedomārutarogiṣu | 1, 16 9 1
tailaṁ lāghavadārḍhyārthikrūrakoṣṭheṣu dehiṣu || 1, 16 9 2
vātātapādhvabhārastrīvyāyāmakṣīṇadhātuṣu | 1, 16 10 1
rūkṣakleśakṣamātyagnivātāvṛtapatheṣu ca || 1, 16 10 2
śeṣau vasā tu sandhyasthimarmakoṣṭharujāsu ca | 1, 16 11 1
tathā dagdhāhatabhraṣṭayonikarṇaśiroruji || 1, 16 11 2
tailaṁ prāvṛṣi varṣānte sarpir anyau tu mādhave | 1, 16 12 1
ṛtau sādhāraṇe snehaḥ śasto 'hni vimale ravau || 1, 16 12 2
tailaṁ tvarāyāṁ śīte 'pi gharme 'pi ca ghṛtaṁ niśi | 1, 16 13 1
niśy eva pitte pavane saṁsarge pittavaty api || 1, 16 13 2
niśyanyathā vātakaphād rogāḥ syuḥ pittato divā | 1, 16 14 1
yuktyāvacārayet snehaṁ bhakṣyādyannena bastibhiḥ || 1, 16 14 2
nasyābhyañjanagaṇḍūṣamūrdhakarṇākṣitarpaṇaiḥ | 1, 16 15 1
rasabhedaikakatvābhyāṁ catuḥṣaṣṭirvicāraṇāḥ || 1, 16 15 2
snehasyānyābhibhūtatvādalpatvācca kramātsmṛtāḥ | 1, 16 16 1
yathoktahetvabhāvācca nācchapeyo vicāraṇā || 1, 16 16 2
snehasya kalpaḥ sa śreṣṭhaḥ snehakarmāśusādhanāt | 1, 16 17 1
dvābhyāṁ caturbhiraṣṭābhiryāmairjīryanti yāḥ kramāt || 1, 16 17 2
hrasvamadhyottamā mātrāstāstābhyaśca hrasīyasīm | 1, 16 18 1
kalpayedvīkṣya doṣādīnprāgeva tu hrasīyasīm || 1, 16 18 2
hyastane jīrṇa evānne sneho'cchaḥ śuddhaye bahuḥ | 1, 16 19 1
śamanaḥ kṣudvato'nanno madhyamātraśca śasyate || 1, 16 19 2
bṛṁhaṇo rasamadyādyaiḥ sabhakto'lpaḥ hitaḥ sa ca | 1, 16 20 1
bālavṛddhapipāsārtasnehadviṇmadyaśīliṣu || 1, 16 20 2
strīsnehanityamandāgnisukhitakleśabhīruṣu | 1, 16 21 1
mṛdukoṣṭhālpadoṣeṣu kāle coṣṇe kṛśeṣu ca || 1, 16 21 2
prāṅmadhyottarabhakto'sāvadhomadhyordhvadehajān | 1, 16 22 1
vyādhīñjayed balaṁ kuryādaṅgānāṁ ca yathākramam || 1, 16 22 2
svedas tāpopanāhoṣmadravabhedāc caturvidhaḥ | 1, 17 1 1
tāpo 'gnitaptavasanaphālahastatalādibhiḥ || 1, 17 1 2
upanāho vacākiṇvaśatāhvādevadārubhiḥ | 1, 17 2 1
dhānyaiḥ samastair gandhaiś ca rāsnairaṇḍajaṭāmiṣaiḥ || 1, 17 2 2
udriktalavaṇaiḥ snehacukratakrapayaḥplutaiḥ | 1, 17 3 1
kevale pavane śleṣmasaṁsṛṣṭe surasādibhiḥ || 1, 17 3 2
pittena padmakādyais tu śālvaṇākhyaiḥ punaḥ punaḥ | 1, 17 4 1
snigdhoṣṇavīryair mṛdubhiś carmapaṭṭair apūtibhiḥ || 1, 17 4 2
alābhe vātajitpattrakauśeyāvikaśāṭakaiḥ | 1, 17 5 1
baddhaṁ rātrau divā muñcen muñced rātrau divākṛtam || 1, 17 5 2
ūṣmā tūtkārikāloṣṭakapālopalapāṁsubhiḥ | 1, 17 6 1
pattrabhaṅgena dhānyena karīṣasikatātuṣaiḥ || 1, 17 6 2
anekopāyasaṁtaptaiḥ prayojyo deśakālataḥ | 1, 17 7 1
śigruvāraṇakairaṇḍakarañjasurasārjakāt || 1, 17 7 2
śirīṣavāsāvaṁśārkamālatīdīrghavṛntataḥ | 1, 17 8 1
pattrabhaṅgair vacādyaiś ca māṁsaiś cānūpavārijaiḥ || 1, 17 8 2
daśamūlena ca pṛthak sahitair vā yathāmalam | 1, 17 9 1
snehavadbhiḥ surāśuktavārikṣīrādisādhitaiḥ || 1, 17 9 2
kumbhīr galantīr nāḍīr vā pūrayitvā rujārditam | 1, 17 10 1
vāsasācchāditaṁ gātraṁ snigdhaṁ siñced yathāsukham || 1, 17 10 2
tair eva vā dravaiḥ pūrṇaṁ kuṇḍaṁ sarvāṅgage 'nile | 1, 17 11 1
avagāhyāturas tiṣṭhed arśaḥkṛcchrādirukṣu ca || 1, 17 11 2
nivāte 'ntarbahiḥsnigdho jīrṇānnaḥ svedam ācaret | 1, 17 12 1
vyādhivyādhitadeśartuvaśān madhyavarāvaram || 1, 17 12 2
kaphārto rūkṣaṇaṁ rūkṣo rūkṣaḥ snigdhaṁ kaphānile | 1, 17 13 1
āmāśayagate vāyau kaphe pakvāśayāśrite || 1, 17 13 2
rūkṣapūrvaṁ tathā snehapūrvaṁ sthānānurodhataḥ | 1, 17 14 1
alpaṁ vaṅkṣaṇayoḥ svalpaṁ dṛṅmuṣkahṛdaye na vā || 1, 17 14 2
śītaśūlakṣaye svinno jāte 'ṅgānāṁ ca mārdave | 1, 17 15 1
syāc chanair mṛditaḥ snātas tataḥ snehavidhiṁ bhajet || 1, 17 15 2
pittāsrakopatṛṇmūrchāsvarāṅgasadanabhramāḥ | 1, 17 16 1
saṁdhipīḍā jvaraḥ śyāvaraktamaṇḍaladarśanam || 1, 17 16 2
svedātiyogāc chardiś ca tatra stambhanam auṣadham | 1, 17 17 1
viṣakṣārāgnyatīsāracchardimohātureṣu ca || 1, 17 17 2
svedanaṁ guru tīkṣṇoṣṇaṁ prāyaḥ stambhanam anyathā | 1, 17 18 1
dravasthirasarasnigdharūkṣasūkṣmaṁ ca bheṣajam || 1, 17 18 2
svedanaṁ stambhanaṁ ślakṣṇaṁ rūkṣasūkṣmasaradravam | 1, 17 19 1
prāyas tiktaṁ kaṣāyaṁ ca madhuraṁ ca samāsataḥ || 1, 17 19 2
stambhitaḥ syād bale labdhe yathoktāmayasaṁkṣayāt | 1, 17 20 1
stambhatvaksnāyusaṁkocakampahṛdvāgghanugrahaiḥ || 1, 17 20 2
pādauṣṭhatvakkaraiḥ śyāvair atistambhitam ādiśet | 1, 17 21 1
na svedayed atisthūlarūkṣadurbalamūrchitān || 1, 17 21 2
stambhanīyakṣatakṣīṇakṣāmamadyavikāriṇaḥ | 1, 17 22 1
timirodaravīsarpakuṣṭhaśoṣāḍhyarogiṇaḥ || 1, 17 22 2
pītadugdhadadhisnehamadhūn kṛtavirecanān | 1, 17 23 1
bhraṣṭadagdhagudaglānikrodhaśokabhayārditān || 1, 17 23 2
kṣuttṛṣṇākāmalāpāṇḍumehinaḥ pittapīḍitān | 1, 17 24 1
garbhiṇīṁ puṣpitāṁ sūtāṁ mṛdu cātyayike gade || 1, 17 24 2
śvāsakāsapratiśyāyahidhmādhmānavibandhiṣu | 1, 17 25 1
svarabhedānilavyādhiśleṣmāmastambhagaurave || 1, 17 25 2
aṅgamardakaṭīpārśvapṛṣṭhakukṣihanugrahe | 1, 17 26 1
mahattve muṣkayoḥ khalyām āyāme vātakaṇṭake || 1, 17 26 2
mūtrakṛcchrārbudagranthiśukrāghātāḍhyamārute | 1, 17 27 1
svedaṁ yathāyathaṁ kuryāt tadauṣadhavibhāgataḥ || 1, 17 27 2
svedo hitas tv anāgneyo vāte medaḥkaphāvṛte | 1, 17 28 1
nivātaṁ gṛham āyāso guruprāvaraṇaṁ bhayam || 1, 17 28 2
snehaklinnāḥ koṣṭhagā dhātugā vā srotolīnā ye ca śākhāsthisaṁsthāḥ | 1, 17 29 1
doṣāḥ svedais te dravīkṛtya koṣṭhaṁ nītāḥ samyak śuddhibhir nirhriyante || 1, 17 29 2
kaphe vidadhyād vamanaṁ saṁyoge vā kapholbaṇe | 1, 18 1 1
tadvad virecanaṁ pitte viśeṣeṇa tu vāmayet || 1, 18 1 2
navajvarātisārādhaḥpittāsṛgrājayakṣmiṇaḥ | 1, 18 2 1
kuṣṭhamehāpacīgranthiślīpadonmādakāsinaḥ || 1, 18 2 2
śvāsahṛllāsavīsarpastanyadoṣordhvarogiṇaḥ | 1, 18 3 1
avāmyā garbhiṇī rūkṣaḥ kṣudhito nityaduḥkhitaḥ || 1, 18 3 2
bālavṛddhakṛśasthūlahṛdrogikṣatadurbalāḥ | 1, 18 4 1
prasaktavamathuplīhatimirakṛmikoṣṭhinaḥ || 1, 18 4 2
ūrdhvapravṛttavāyvasradattavastihatasvarāḥ | 1, 18 5 1
mūtrāghāty udarī gulmī durvamo 'tyagnir arśasaḥ || 1, 18 5 2
udāvartabhramāṣṭhīlāpārśvarugvātarogiṇaḥ | 1, 18 6 1
ṛte viṣagarājīrṇaviruddhābhyavahārataḥ || 1, 18 6 2
prasaktavamathoḥ pūrve prāyeṇāmajvaro 'pi ca | 1, 18 7 1
dhūmāntaiḥ karmabhir varjyāḥ sarvair eva tv ajīrṇinaḥ || 1, 18 7 2
virekasādhyā gulmārśovisphoṭavyaṅgakāmalāḥ | 1, 18 8 1
jīrṇajvarodaragaracchardiplīhahalīmakāḥ || 1, 18 8 2
vidradhis timiraṁ kācaḥ syandaḥ pakvāśayavyathā | 1, 18 9 1
yoniśukrāśrayā rogāḥ koṣṭhagāḥ kṛmayo vraṇāḥ || 1, 18 9 2
vātāsram ūrdhvagaṁ raktaṁ mūtrāghātaḥ śakṛdgrahaḥ | 1, 18 10 1
vāmyaś ca kuṣṭhamehādyā na tu recyā navajvarī || 1, 18 10 2
alpāgnyadhogapittāsrakṣatapāyvatisāriṇaḥ | 1, 18 11 1
saśalyāsthāpitakrūrakoṣṭhātisnigdhaśoṣiṇaḥ || 1, 18 11 2
atha sādhāraṇe kāle snigdhasvinnaṁ yathāvidhi | 1, 18 12 1
śvovamyam utkliṣṭakaphaṁ matsyamāṣatilādibhiḥ || 1, 18 12 2
niśāṁ suptaṁ sujīrṇānnaṁ pūrvāhṇe kṛtamaṅgalam | 1, 18 13 1
nirannam īṣatsnigdhaṁ vā peyayā pītasarpiṣam || 1, 18 13 2
vṛddhabālābalaklībabhīrūn rogānurodhataḥ | 1, 18 14 1
ākaṇṭhaṁ pāyitān madyaṁ kṣīram ikṣurasaṁ rasam || 1, 18 14 2
yathāvikāravihitāṁ madhusaindhavasaṁyutām | 1, 18 15 1
koṣṭhaṁ vibhajya bhaiṣajyamātrāṁ mantrābhimantritām || 1, 18 15 2
brahmadakṣāśvirudrendrabhūcandrārkānilānalāḥ | 1, 18 16 1
ṛṣayaḥ sauṣadhigrāmā bhūtasaṁghāś ca pāntu vaḥ || 1, 18 16 2
rasāyanam ivarṣīṇām amarāṇām ivāmṛtam | 1, 18 17 1
sudhevottamanāgānāṁ bhaiṣajyam idam astu te || 1, 18 17 2
prāṅmukhaṁ pāyayet pīto muhūrtam anupālayet | 1, 18 18 1
tanmanā jātahṛllāsaprasekaś chardayet tataḥ || 1, 18 18 2
aṅgulībhyām anāyasto nālena mṛdunāthavā | 1, 18 19 1
galatālv arujan vegān apravṛttān pravartayan || 1, 18 19 2
pravartayan pravṛttāṁś ca jānutulyāsane sthitaḥ | 1, 18 20 1
ubhe pārśve lalāṭaṁ ca vamataś cāsya dhārayet || 1, 18 20 2
prapīḍayet tathā nābhiṁ pṛṣṭhaṁ ca pratilomataḥ | 1, 18 21 1
kaphe tīkṣṇoṣṇakaṭukaiḥ pitte svāduhimair iti || 1, 18 21 2
vamet snigdhāmlalavaṇaiḥ saṁsṛṣṭe marutā kaphe | 1, 18 22 1
pittasya darśanaṁ yāvac chedo vā śleṣmaṇo bhavet || 1, 18 22 2
hīnavegaḥ kaṇādhātrīsiddhārthalavaṇodakaiḥ | 1, 18 23 1
vamet punaḥ punas tatra vegānām apravartanam || 1, 18 23 2
pravṛttiḥ savibandhā vā kevalasyauṣadhasya vā | 1, 18 24 1
ayogas tena niṣṭhīvakaṇḍūkoṭhajvarādayaḥ || 1, 18 24 2
nirvibandhaṁ pravartante kaphapittānilāḥ kramāt | 1, 18 25 1
samyagyoge 'tiyoge tu phenacandrakaraktavat || 1, 18 25 2
vamitaṁ kṣāmatā dāhaḥ kaṇṭhaśoṣas tamo bhramaḥ | 1, 18 26 1
ghorā vāyvāmayā mṛtyur jīvaśoṇitanirgamāt || 1, 18 26 2
samyagyogena vamitaṁ kṣaṇam āśvāsya pāyayet | 1, 18 27 1
dhūmatrayasyānyatamaṁ snehācāram athādiśet || 1, 18 27 2
tataḥ sāyaṁ prabhāte vā kṣudvān snātaḥ sukhāmbunā | 1, 18 28 1
bhuñjāno raktaśālyannaṁ bhajet peyādikaṁ kramam || 1, 18 28 2
peyāṁ vilepīm akṛtaṁ kṛtaṁ ca yūṣaṁ rasaṁ trīn ubhayaṁ tathaikam | 1, 18 29 1
krameṇa seveta naro 'nnakālān pradhānamadhyāvaraśuddhiśuddhaḥ || 1, 18 29 2
yathāṇur agnis tṛṇagomayādyaiḥ saṁdhukṣyamāṇo bhavati krameṇa | 1, 18 30 1
mahān sthiraḥ sarvapacas tathaiva śuddhasya peyādibhir antarāgniḥ || 1, 18 30 2
jaghanyamadhyapravare tu vegāś catvāra iṣṭā vamane ṣaḍ aṣṭau | 1, 18 31 1
daśaiva te dvitriguṇā vireke prasthas tathā syād dvicaturguṇaś ca || 1, 18 31 2
pittāvasānaṁ vamanaṁ virekād ardhaṁ kaphāntaṁ ca virekam āhuḥ | 1, 18 32 1
dvitrān saviṭkān apanīya vegān meyaṁ vireke vamane tu pītam || 1, 18 32 2
athainaṁ vāmitaṁ bhūyaḥ snehasvedopapāditam | 1, 18 33 1
śleṣmakāle gate jñātvā koṣṭhaṁ samyag virecayet || 1, 18 33 2
bahupitto mṛduḥ koṣṭhaḥ kṣīreṇāpi viricyate | 1, 18 34 1
prabhūtamārutaḥ krūraḥ kṛcchrāc chyāmādikair api || 1, 18 34 2
kaṣāyamadhuraiḥ pitte virekaḥ kaṭukaiḥ kaphe | 1, 18 35 1
snigdhoṣṇalavaṇair vāyāv apravṛttau tu pāyayet || 1, 18 35 2
uṣṇāmbu svedayed asya pāṇitāpena codaram | 1, 18 36 1
utthāne 'lpe dine tasmin bhuktvānyedyuḥ punaḥ pibet || 1, 18 36 2
adṛḍhasnehakoṣṭhas tu pibed ūrdhvaṁ daśāhataḥ | 1, 18 37 1
bhūyo 'py upaskṛtatanuḥ snehasvedair virecanam || 1, 18 37 2
yaugikaṁ samyag ālocya smaran pūrvam atikramam | 1, 18 38 1
hṛtkukṣyaśuddhir arucir utkleśaḥ śleṣmapittayoḥ || 1, 18 38 2
kaṇḍūvidāhaḥ piṭikāḥ pīnaso vātaviḍgrahaḥ | 1, 18 39 1
ayogalakṣaṇaṁ yogo vaiparītye yathoditāt || 1, 18 39 2
viṭpittakaphavāteṣu niḥsṛteṣu kramāt sravet | 1, 18 40 1
niḥśleṣmapittam udakaṁ śvetaṁ kṛṣṇaṁ salohitam || 1, 18 40 2
māṁsadhāvanatulyaṁ vā medaḥkhaṇḍābham eva vā | 1, 18 41 1
gudaniḥsaraṇaṁ tṛṣṇā bhramo netrapraveśanam || 1, 18 41 2
bhavanty ativiriktasya tathātivamanāmayāḥ | 1, 18 42 1
samyagviriktam enaṁ ca vamanoktena yojayet || 1, 18 42 2
dhūmavarjyena vidhinā tato vamitavān iva | 1, 18 43 1
krameṇānnāni bhuñjāno bhajet prakṛtibhojanam || 1, 18 43 2
mandavahnim asaṁśuddham akṣāmaṁ doṣadurbalam | 1, 18 44 1
adṛṣṭajīrṇaliṅgaṁ ca laṅghayet pītabheṣajam || 1, 18 44 2
snehasvedauṣadhotkleśasaṅgair iti na bādhyate | 1, 18 45 1
saṁśodhanāsravisrāvasnehayojanalaṅghanaiḥ || 1, 18 45 2
yāty agnir mandatāṁ tasmāt kramaṁ peyādim ācaret | 1, 18 46 1
srutālpapittaśleṣmāṇaṁ madyapaṁ vātapaittikam || 1, 18 46 2
peyāṁ na pāyayet teṣāṁ tarpaṇādikramo hitaḥ | 1, 18 47 1
apakvaṁ vamanaṁ doṣān pacyamānaṁ virecanam || 1, 18 47 2
nirhared vamanasyātaḥ pākaṁ na pratipālayet | 1, 18 48 1
durbalo bahudoṣaś ca doṣapākena yaḥ svayam || 1, 18 48 2
viricyate bhedanīyair bhojyais tam upapādayet | 1, 18 49 1
durbalaḥ śodhitaḥ pūrvam alpadoṣaḥ kṛśo naraḥ || 1, 18 49 2
aparijñātakoṣṭhaś ca piben mṛdv alpam auṣadham | 1, 18 50 1
varaṁ tad asakṛtpītam anyathā saṁśayāvaham || 1, 18 50 2
hared bahūṁś calān doṣān alpān alpān punaḥ punaḥ | 1, 18 51 1
durbalasya mṛdudravyair alpān saṁśamayet tu tān || 1, 18 51 2
kleśayanti ciraṁ te hi hanyur vainam anirhṛtāḥ | 1, 18 52 1
mandāgniṁ krūrakoṣṭhaṁ ca sakṣāralavaṇair ghṛtaiḥ || 1, 18 52 2
saṁdhukṣitāgniṁ vijitakaphavātaṁ ca śodhayet | 1, 18 53 1
rūkṣabahvanilakrūrakoṣṭhavyāyāmaśīlinām || 1, 18 53 2
dīptāgnīnāṁ ca bhaiṣajyam avirecyaiva jīryati | 1, 18 54 1
tebhyo vastiṁ purā dadyāt tataḥ snigdhaṁ virecanam || 1, 18 54 2
śakṛn nirhṛtya vā kiṁcit tīkṣṇābhiḥ phalavartibhiḥ | 1, 18 55 1
pravṛttaṁ hi malaṁ snigdho vireko nirharet sukham || 1, 18 55 2
viṣābhighātapiṭikākuṣṭhaśophavisarpiṇaḥ | 1, 18 56 1
kāmalāpāṇḍumehārtān nātisnigdhān viśodhayet || 1, 18 56 2
sarvān snehavirekaiś ca rūkṣais tu snehabhāvitān | 1, 18 57 1
karmaṇāṁ vamanādīnāṁ punar apy antare 'ntare || 1, 18 57 2
snehasvedau prayuñjīta sneham ante balāya ca | 1, 18 58 1
malo hi dehād utkleśya hriyate vāsaso yathā || 1, 18 58 2
snehasvedais tathotkliṣṭaḥ śodhyate śodhanair malaḥ | 1, 18 59 1
snehasvedāv anabhyasya kuryāt saṁśodhanaṁ tu yaḥ || 1, 18 59 2
buddhiprasādaṁ balam indriyāṇāṁ dhātusthiratvaṁ jvalanasya dīptim | 1, 18 60 1
cirāc ca pākaṁ vayasaḥ karoti saṁśodhanaṁ samyagupāsyamānam || 1, 18 60 2
vātolbaṇeṣu doṣeṣu vāte vā vastir iṣyate | 1, 19 1 1
upakramāṇāṁ sarveṣāṁ so 'graṇīs trividhas tu saḥ || 1, 19 1 2
nirūho 'nvāsanaṁ vastir uttaras tena sādhayet | 1, 19 2 1
gulmānāhakhuḍaplīhaśuddhātīsāraśūlinaḥ || 1, 19 2 2
jīrṇajvarapratiśyāyaśukrānilamalagrahān | 1, 19 3 1
vardhmāśmarīrajonāśān dāruṇāṁś cānilāmayān || 1, 19 3 2
anāsthāpyās tv atisnigdhaḥ kṣatorasko bhṛśaṁ kṛśaḥ | 1, 19 4 1
āmātīsārī vamimān saṁśuddho dattanāvanaḥ || 1, 19 4 2
śvāsakāsaprasekārśohidhmādhmānālpavahnayaḥ | 1, 19 5 1
śūnapāyuḥ kṛtāhāro baddhacchidrodakodarī || 1, 19 5 2
kuṣṭhī ca madhumehī ca māsān sapta ca garbhiṇī | 1, 19 6 1
āsthāpyā eva cānvāsyā viśeṣād ativahnayaḥ || 1, 19 6 2
rūkṣāḥ kevalavātārtā nānuvāsyās ta eva ca | 1, 19 7 1
ye 'nāsthāpyās tathā pāṇḍukāmalāmehapīnasāḥ || 1, 19 7 2
nirannaplīhaviḍbhedigurukoṣṭhakaphodarāḥ | 1, 19 8 1
abhiṣyandibhṛśasthūlakṛmikoṣṭhāḍhyamārutāḥ || 1, 19 8 2
pīte viṣe gare 'pacyāṁ ślīpadī galagaṇḍavān | 1, 19 9 1
tayos tu netraṁ hemādidhātudārvasthiveṇujam || 1, 19 9 2
gopucchākāram acchidraṁ ślakṣṇarju guṭikāmukham | 1, 19 10 1
ūne 'bde pañca pūrṇe 'sminn āsaptabhyo 'ṅgulāni ṣaṭ || 1, 19 10 2
saptame sapta tāny aṣṭau dvādaśe ṣoḍaśe nava | 1, 19 11 1
dvādaśaiva paraṁ viṁśād vīkṣya varṣāntareṣu ca || 1, 19 11 2
vayobalaśarīrāṇi pramāṇam abhivardhayet | 1, 19 12 1
svāṅguṣṭhena samaṁ mūle sthaulyenāgre kaniṣṭhayā || 1, 19 12 2
pūrṇe 'bde 'ṅgulam ādāya tadardhārdhapravardhitam | 1, 19 13 1
tryaṅgulaṁ paramaṁ chidraṁ mūle 'gre vahate tu yat || 1, 19 13 2
mudgaṁ māṣaṁ kalāyaṁ ca klinnaṁ karkandhukaṁ kramāt | 1, 19 14 1
mūlacchidrapramāṇena prānte ghaṭitakarṇikam || 1, 19 14 2
vartyāgre pihitaṁ mūle yathāsvaṁ dvyaṅgulāntaram | 1, 19 15 1
karṇikādvitayaṁ netre kuryāt tatra ca yojayet || 1, 19 15 2
ajāvimahiṣādīnāṁ vastiṁ sumṛditaṁ dṛḍham | 1, 19 16 1
kaṣāyaraktaṁ niśchidragranthigandhasiraṁ tanum || 1, 19 16 2
grathitaṁ sādhu sūtreṇa sukhasaṁsthāpyabheṣajam | 1, 19 17 1
vastyabhāve 'ṅkapādaṁ vā nyased vāso 'thavā ghanam || 1, 19 17 2
nirūhamātrā prathame prakuñco vatsare param | 1, 19 18 1
prakuñcavṛddhiḥ pratyabdaṁ yāvat ṣaṭ prasṛtās tataḥ || 1, 19 18 2
prasṛtaṁ vardhayed ūrdhvaṁ dvādaśāṣṭādaśasya tu | 1, 19 19 1
āsaptater idaṁ mānaṁ daśaiva prasṛtāḥ param || 1, 19 19 2
yathāyathaṁ nirūhasya pādo mātrānuvāsane | 1, 19 20 1
āsthāpyaṁ snehitaṁ svinnaṁ śuddhaṁ labdhabalaṁ punaḥ || 1, 19 20 2
anvāsanārhaṁ vijñāya pūrvam evānuvāsayet | 1, 19 21 1
śīte vasante ca divā rātrau kecit tato 'nyadā || 1, 19 21 2
abhyaktasnātam ucitāt pādahīnaṁ hitaṁ laghu | 1, 19 22 1
asnigdharūkṣam aśitaṁ sānupānaṁ dravādi ca || 1, 19 22 2
kṛtacaṅkramaṇaṁ muktaviṇmūtraṁ śayane sukhe | 1, 19 23 1
nātyucchrite na cocchīrṣe saṁviṣṭaṁ vāmapārśvataḥ || 1, 19 23 2
saṁkocya dakṣiṇaṁ sakthi prasārya ca tato 'param | 1, 19 24 1
athāsya netraṁ praṇayet snigdhe snigdhamukhaṁ gude || 1, 19 24 2
ucchvāsya vaster vadane baddhe hastam akampayan | 1, 19 25 1
pṛṣṭhavaṁśaṁ prati tato nātidrutavilambitam || 1, 19 25 2
nātivegaṁ na vā mandaṁ sakṛd eva prapīḍayet | 1, 19 26 1
sāvaśeṣaṁ ca kurvīta vāyuḥ śeṣe hi tiṣṭhati || 1, 19 26 2
datte tūttānadehasya pāṇinā tāḍayet sphijau | 1, 19 27 1
tatpārṣṇibhyāṁ tathā śayyāṁ pādataś ca trir utkṣipet || 1, 19 27 2
tataḥ prasāritāṅgasya sopadhānasya pārṣṇike | 1, 19 28 1
āhanyān muṣṭināṅgaṁ ca snehenābhyajya mardayet || 1, 19 28 2
vedanārtam iti sneho na hi śīghraṁ nivartate | 1, 19 29 1
yojyaḥ śīghraṁ nivṛtte 'nyaḥ sneho 'tiṣṭhann akāryakṛt || 1, 19 29 2
dīptāgniṁ tv āgatasnehaṁ sāyāhne bhojayel laghu | 1, 19 30 1
nivṛttikālaḥ paramas trayo yāmas tataḥ param || 1, 19 30 2
ahorātram upekṣeta parataḥ phalavartibhiḥ | 1, 19 31 1
tīkṣṇair vā vastibhiḥ kuryād yatnaṁ snehanivṛttaye || 1, 19 31 2
atiraukṣyād anāgacchan na cej jāḍyādidoṣakṛt | 1, 19 32 1
upekṣetaiva hi tato 'dhyuṣitaś ca niśāṁ pibet || 1, 19 32 2
prātar nāgaradhānyāmbhaḥ koṣṇaṁ kevalam eva vā | 1, 19 33 1
anvāsayet tṛtīye 'hni pañcame vā punaś ca tam || 1, 19 33 2
yathā vā snehapaktiḥ syād ato 'tyulbaṇamārutān | 1, 19 34 1
vyāyāmanityān dīptāgnīn rūkṣāṁś ca prativāsaram || 1, 19 34 2
iti snehais tricaturaiḥ snigdhe srotoviśuddhaye | 1, 19 35 1
nirūhaṁ śodhanaṁ yuñjyād asnigdhe snehanaṁ tanoḥ || 1, 19 35 2
pañcame 'tha tṛtīye vā divase sādhake śubhe | 1, 19 36 1
madhyāhne kiñcidāvṛtte prayukte balimaṅgale || 1, 19 36 2
abhyaktasveditotsṛṣṭamalaṁ nātibubhukṣitam | 1, 19 37 1
avekṣya puruṣaṁ doṣabheṣajādīni cādarāt || 1, 19 37 2
vastiṁ prakalpayed vaidyas tadvidyair bahubhiḥ saha | 1, 19 38 1
kvāthayed viṁśatipalaṁ dravyasyāṣṭau phalāni ca || 1, 19 38 2
tataḥ kvāthāc caturthāṁśaṁ snehaṁ vāte prakalpayet | 1, 19 39 1
pitte svasthe ca ṣaṣṭhāṁśam aṣṭamāṁśaṁ kaphe 'dhike || 1, 19 39 2
sarvatra cāṣṭamaṁ bhāgaṁ kalkād bhavati vā yathā | 1, 19 40 1
nātyacchasāndratā vasteḥ palamātraṁ guḍasya ca || 1, 19 40 2
madhupaṭvādiśeṣaṁ ca yuktyā sarvaṁ tad ekataḥ | 1, 19 41 1
uṣṇāmbukumbhībāṣpeṇa taptaṁ khajasamāhatam || 1, 19 41 2
prakṣipya vastau praṇayet pāyau nātyuṣṇaśītalam | 1, 19 42 1
nātisnigdhaṁ na vā rūkṣaṁ nātitīkṣṇaṁ na vā mṛdu || 1, 19 42 2
nātyacchasāndraṁ nonātimātraṁ nāpaṭu nāti ca | 1, 19 43 1
lavaṇaṁ tadvad amlaṁ ca paṭhanty anye tu tadvidaḥ || 1, 19 43 2
mātrāṁ tripalikāṁ kuryāt snehamākṣikayoḥ pṛthak | 1, 19 44 1
karṣārdhaṁ māṇimanthasya svasthe kalkapaladvayam || 1, 19 44 2
sarvadravāṇāṁ śeṣāṇāṁ palāni daśa kalpayet | 1, 19 45 1
mākṣikaṁ lavaṇaṁ snehaṁ kalkaṁ kvātham iti kramāt || 1, 19 45 2
āvapeta nirūhāṇām eṣa saṁyojane vidhiḥ | 1, 19 46 1
uttāno dattamātre tu nirūhe tanmanā bhavet || 1, 19 46 2
kṛtopadhānaḥ sañjātavegaś cotkaṭakaḥ sṛjet | 1, 19 47 1
āgatau paramaḥ kālo muhūrto mṛtyave param || 1, 19 47 2
tatrānulomikaṁ snehakṣāramūtrāmlakalpitam | 1, 19 48 1
tvaritaṁ snigdhatīkṣṇoṣṇaṁ vastim anyaṁ prapīḍayet || 1, 19 48 2
vidadyāt phalavartiṁ vā svedanottrāsanādi ca | 1, 19 49 1
svayam eva nivṛtte tu dvitīyo vastir iṣyate || 1, 19 49 2
tṛtīyo 'pi caturtho 'pi yāvad vā sunirūḍhatā | 1, 19 50 1
viriktavac ca yogādīn vidyād yoge tu bhojayet || 1, 19 50 2
koṣṇena vāriṇā snātaṁ tanudhanvarasaudanam | 1, 19 51 1
vikārā ye nirūḍhasya bhavanti pracalair malaiḥ || 1, 19 51 2
te sukhoṣṇāmbusiktasya yānti bhuktavataḥ śamam | 1, 19 52 1
atha vātārditaṁ bhūyaḥ sadya evānuvāsayet || 1, 19 52 2
samyagdhīnātiyogāś ca tasya syuḥ snehapītavat | 1, 19 53 1
kiñcitkālaṁ sthito yaś ca sapurīṣo nivartate || 1, 19 53 2
sānulomānilaḥ snehas tat siddham anuvāsanam | 1, 19 54 1
ekaṁ trīn vā balāse tu snehavastīn prakalpayet || 1, 19 54 2
pañca vā sapta vā pitte navaikādaśa vānile | 1, 19 55 1
punas tato 'py ayugmāṁs tu punar āsthāpanaṁ tataḥ || 1, 19 55 2
kaphapittānileṣv annaṁ yūṣakṣīrarasaiḥ kramāt | 1, 19 56 1
vātaghnauṣadhaniḥkvāthatrivṛtāsaindhavair yutaḥ || 1, 19 56 2
vastir eko 'nile snigdhaḥ svādvamloṣṇo rasānvitaḥ | 1, 19 57 1
nyagrodhādigaṇakvāthapadmakādisitāyutau || 1, 19 57 2
pitte svāduhimau sājyakṣīrekṣurasamākṣikau | 1, 19 58 1
āragvadhādiniḥkvāthavatsakādiyutās trayaḥ || 1, 19 58 2
rūkṣāḥ sakṣaudragomūtrās tīkṣṇoṣṇakaṭukāḥ kaphe | 1, 19 59 1
trayas te saṁnipāte 'pi doṣān ghnanti yataḥ kramāt || 1, 19 59 2
tribhyaḥ paraṁ vastim ato necchanty anye cikitsakāḥ | 1, 19 60 1
na hi doṣaś caturtho 'sti punar dīyeta yaṁ prati || 1, 19 60 2
utkleśanaṁ śuddhikaraṁ doṣāṇāṁ śamanaṁ kramāt | 1, 19 61 1
tridhaiva kalpayed vastim ity anye 'pi pracakṣate || 1, 19 61 2
doṣauṣadhādibalataḥ sarvam etat pramāṇayet | 1, 19 62 1
samyaṅnirūḍhaliṅgaṁ tu nāsaṁbhāvya nivartayet || 1, 19 62 2
prāk sneha ekaḥ pañcānte dvādaśāsthāpanāni ca | 1, 19 63 1
sānvāsanāni karmaivaṁ vastayas triṁśad īritāḥ || 1, 19 63 2
kālaḥ pañcadaśaiko 'tra prāk sneho 'nte trayas tathā | 1, 19 64 1
ṣaṭ pañcavastyantaritā yogo 'ṣṭau vastayo 'tra tu || 1, 19 64 2
trayo nirūhāḥ snehāś ca snehāv ādyantayor ubhau | 1, 19 65 1
snehavastiṁ nirūhaṁ vā naikam evātiśīlayet || 1, 19 65 2
utkleśāgnivadhau snehān nirūhān maruto bhayam | 1, 19 66 1
tasmān nirūḍhaḥ snehyaḥ syān nirūhyaś cānuvāsitaḥ || 1, 19 66 2
snehaśodhanayuktyaivaṁ vastikarma tridoṣajit | 1, 19 67 1
hrasvayā snehapānasya mātrayā yojitaḥ samaḥ || 1, 19 67 2
mātrāvastiḥ smṛtaḥ snehaḥ śīlanīyaḥ sadā ca saḥ | 1, 19 68 1
bālavṛddhādhvabhārastrīvyāyāmāsaktacintakaiḥ || 1, 19 68 2
vātabhagnābalālpāgninṛpeśvarasukhātmabhiḥ | 1, 19 69 1
doṣaghno niṣparīhāro balyaḥ sṛṣṭamalaḥ sukhaḥ || 1, 19 69 2
vastau rogeṣu nārīṇāṁ yonigarbhāśayeṣu ca | 1, 19 70 1
dvitrāsthāpanaśuddhebhyo vidadhyād vastim uttaram || 1, 19 70 2
āturāṅgulamānena tannetraṁ dvādaśāṅgulam | 1, 19 71 1
vṛttaṁ gopucchavan mūlamadyayoḥ kṛtakarṇikam || 1, 19 71 2
siddhārthakapraveśāgraṁ ślakṣṇaṁ hemādisaṁbhavam | 1, 19 72 1
kundāśvamārasumanaḥpuṣpavṛntopamaṁ dṛḍham || 1, 19 72 2
tasya vastir mṛdulaghur mātrā śuktir vikalpya vā | 1, 19 73 1
atha snātāśītasyāsya snehavastividhānataḥ || 1, 19 73 2
ṛjoḥ sukhopaviṣṭasya pīṭhe jānusame mṛdau | 1, 19 74 1
hṛṣṭe meḍhre sthite carjau śanaiḥ srotoviśuddhaye || 1, 19 74 2
sūkṣmāṁ śalākāṁ praṇayet tayā śuddhe anusevani | 1, 19 75 1
āmehanāntaṁ netraṁ ca niṣkampaṁ gudavat tataḥ || 1, 19 75 2
pīḍite 'ntargate snehe snehavastikramo hitaḥ | 1, 19 76 1
vastīn anena vidhinā dadyāt trīṁś caturo 'pi vā || 1, 19 76 2
anuvāsanavac cheṣaṁ sarvam evāsya cintayet | 1, 19 77 1
strīṇām ārtavakāle tu yonir gṛhṇāty apāvṛteḥ || 1, 19 77 2
vidadhīta tadā tasmād anṛtāv api cātyaye | 1, 19 78 1
yonivibhraṁśaśūleṣu yonivyāpady asṛgdare || 1, 19 78 2
netraṁ daśāṅgulaṁ mudgapraveśaṁ caturaṅgulam | 1, 19 79 1
apatyamārge yojyaṁ syād dvyaṅgulaṁ mūtravartmani || 1, 19 79 2
mūtrakṛcchravikāreṣu bālānāṁ tv ekam aṅgulam | 1, 19 80 1
prakuñco madhyamā mātrā bālānāṁ śuktir eva tu || 1, 19 80 2
uttānāyāḥ śayānāyāḥ samyak saṁkocya sakthinī | 1, 19 81 1
ūrdhvajānvās tricaturān ahorātreṇa yojayet || 1, 19 81 2
vastīṁs trirātram evaṁ ca snehamātrāṁ vivardhayan | 1, 19 82 1
tryaham eva ca viśramya praṇidadhyāt punas tryaham || 1, 19 82 2
pakṣād vireko vamite tataḥ pakṣān nirūhaṇam | 1, 19 83 1
sadyo nirūḍhaś cānvāsyaḥ saptarātrād virecitaḥ || 1, 19 83 2
yathā kusumbhādiyutāt toyād rāgaṁ haret paṭaḥ | 1, 19 84 1
tathā dravīkṛtād dehād vastir nirharate malān || 1, 19 84 2
śākhāgatāḥ koṣṭhagatāś ca rogā marmordhvasarvāvayavāṅgajāś ca | 1, 19 85 1
ye santi teṣāṁ na tu kaścid anyo vāyoḥ paraṁ janmani hetur asti || 1, 19 85 2
viṭśleṣmapittādimaloccayānāṁ vikṣepasaṁhārakaraḥ sa yasmāt | 1, 19 86 1
tasyātivṛddhasya śamāya nānyad vaster vinā bheṣajam asti kiñcit || 1, 19 86 2
tasmāc cikitsārdha iti pradiṣṭaḥ kṛtsnā cikitsāpi ca vastir ekaiḥ | 1, 19 87 1
tathā nijāgantuvikārakāriraktauṣadhatvena sirāvyadho 'pi || 1, 19 87 2
ūrdhvajatruvikāreṣu viśeṣān nasyam iṣyate | 1, 20 1 1
nāsā hi śiraso dvāraṁ tena tad vyāpya hanti tān || 1, 20 1 2
virecanaṁ bṛṁhaṇaṁ ca śamanaṁ ca tridhāpi tat | 1, 20 2 1
virecanaṁ śiraḥśūlajāḍyasyandagalāmaye || 1, 20 2 2
śophagaṇḍakṛmigranthikuṣṭhāpasmārapīnase | 1, 20 3 1
bṛṁhaṇaṁ vātaje śūle sūryāvarte svarakṣaye || 1, 20 3 2
nāsāsyaśoṣe vāksaṅge kṛcchrabodhe 'vabāhuke | 1, 20 4 1
śamanaṁ nīlikāvyaṅgakeśadoṣākṣirājiṣu || 1, 20 4 2
yathāsvaṁ yaugikaiḥ snehair yathāsvaṁ ca prasādhitaiḥ | 1, 20 5 1
kalkakvāthādibhiś cādyaṁ madhupaṭvāsavair api || 1, 20 5 2
bṛṁhaṇaṁ dhanvamāṁsottharasāsṛkkhapurair api | 1, 20 6 1
śamanaṁ yojayet pūrvaiḥ kṣīreṇa salilena vā || 1, 20 6 2
marśaś ca pratimarśaś ca dvidhā sneho 'tra mātrayā | 1, 20 7 1
kalkādyair avapīḍas tu sa tīkṣṇair mūrdharecanaḥ || 1, 20 7 2
dhmānaṁ virecanaścūrṇo yuñjyāt taṁ mukhavāyunā | 1, 20 8 1
ṣaḍaṅguladvimukhayā nāḍyā bheṣajagarbhayā || 1, 20 8 2
sa hi bhūritaraṁ doṣaṁ cūrṇatvād apakarṣati | 1, 20 9 1
pradeśinyaṅgulīparvadvayān magnasamuddhṛtāt || 1, 20 9 2
yāvat patatyasau bindur daśāṣṭau ṣaṭ krameṇa te | 1, 20 10 1
marśasyotkṛṣṭamadhyonā mātrās tā eva ca kramāt || 1, 20 10 2
bindudvayonāḥ kalkāder yojayen na tu nāvanam | 1, 20 11 1
toyamadyagarasnehapītānāṁ pātum icchatām || 1, 20 11 2
bhuktabhaktaśiraḥsnātasnātukāmasrutāsṛjām | 1, 20 12 1
navapīnasavegārtasūtikāśvāsakāsinām || 1, 20 12 2
śuddhānāṁ dattavastīnāṁ tathānārtavadurdine | 1, 20 13 1
anyatrātyayikād vyādher atha nasyaṁ prayojayet || 1, 20 13 2
prātaḥ śleṣmaṇi madhyāhne pitte sāyaṁ niśoścale | 1, 20 14 1
svasthavṛtte tu pūrvāhṇe śaratkālavasantayoḥ || 1, 20 14 2
śīte madhyaṁdine grīṣme sāyaṁ varṣāsu sātape | 1, 20 15 1
vātābhibhūte śirasi hidhmāyām apatānake || 1, 20 15 2
manyāstambhe svarabhraṁśe sāyaṁ prātar dine dine | 1, 20 16 1
ekāhāntaram anyatra saptāhaṁ ca tad ācaret || 1, 20 16 2
snigdhasvinnottamāṅgasya prākkṛtāvaśyakasya ca | 1, 20 17 1
nivātaśayanasthasya jatrūrdhvaṁ svedayet punaḥ || 1, 20 17 2
athottānarjudehasya pāṇipāde prasārite | 1, 20 18 1
kiṁcidunnatapādasya kiṁcinmūrdhani nāmite || 1, 20 18 2
nāsāpuṭaṁ pidhāyaikaṁ paryāyeṇa niṣecayet | 1, 20 19 1
uṣṇāmbutaptaṁ bhaiṣajyaṁ praṇāḍyā picunāthavā || 1, 20 19 2
datte pādatalaskandhahastakarṇādi mardayet | 1, 20 20 1
śanair ucchidya niṣṭhīvet pārśvayor ubhayos tataḥ || 1, 20 20 2
ā bheṣajakṣayād evaṁ dvis trir vā nasyam ācaret | 1, 20 21 1
mūrchāyāṁ śītatoyena siñcet pariharan śiraḥ || 1, 20 21 2
snehaṁ virecanasyānte dadyād doṣādyapekṣayā | 1, 20 22 1
nasyānte vākśataṁ tiṣṭhed uttāno dhārayet tataḥ || 1, 20 22 2
dhūmaṁ pītvā kavoṣṇāmbukavaḍān kaṇṭhaśuddhaye | 1, 20 23 1
samyaksnigdhe sukhocchvāsasvapnabodhākṣapāṭavam || 1, 20 23 2
rūkṣe 'kṣistabdhatā śoṣo nāsāsye mūrdhaśūnyatā | 1, 20 24 1
snigdhe 'ti kaṇḍūgurutāprasekārucipīnasāḥ || 1, 20 24 2
suvirikte 'kṣilaghutāvaktrasvaraviśuddhayaḥ | 1, 20 25 1
durvirikte gadodrekaḥ kṣāmatātivirecite || 1, 20 25 2
pratimarśaḥ kṣatakṣāmabālavṛddhasukhātmasu | 1, 20 26 1
prayojyo 'kālavarṣe 'pi na tviṣṭo duṣṭapīnase || 1, 20 26 2
madyapīte 'balaśrotre kṛmidūṣitamūrdhani | 1, 20 27 1
utkṛṣṭotkliṣṭadoṣe ca hīnamātratayā hi saḥ || 1, 20 27 2
niśāharbhuktavāntāhaḥsvapnādhvaśramaretasām | 1, 20 28 1
śiro'bhyañjanagaṇḍūṣaprasrāvāñjanavarcasām || 1, 20 28 2
dantakāṣṭhasya hāsasya yojyo 'nte 'sau dvibindukaḥ | 1, 20 29 1
pañcasu srotasāṁ śuddhiḥ klamanāśas triṣu kramāt || 1, 20 29 2
dṛgbalaṁ pañcasu tato dantadārḍhyaṁ marucchamaḥ | 1, 20 30 1
na nasyam ūnasaptābde nātītāśītivatsare || 1, 20 30 2
na conāṣṭādaśe dhūmaḥ kavaḍo nonapañcame | 1, 20 31 1
na śuddhir ūnadaśame na cātikrāntasaptatau || 1, 20 31 2
ājanmamaraṇaṁ śastaḥ pratimarśas tu vastivat | 1, 20 32 1
marśavacca guṇān kuryāt sa hi nityopasevanāt || 1, 20 32 2
na cātra yantraṇā nāpi vyāpadbhyo marśavad bhayam | 1, 20 33 1
tailam eva ca nasyārthe nityābhyāsena śasyate || 1, 20 33 2
śirasaḥ śleṣmadhāmatvāt snehāḥ svasthasya netare | 1, 20 34 1
āśukṛccirakāritvaṁ guṇotkarṣāpakṛṣṭatā || 1, 20 34 2
marśe ca pratimarśe ca viśeṣo na bhaved yadi | 1, 20 35 1
ko marśaṁ saparīhāraṁ sāpadaṁ ca bhajet tataḥ || 1, 20 35 2
acchapānavicārākhyau kuṭīvātātapasthitī | 1, 20 36 1
anvāsamātrāvastī ca tadvad eva vinirdiśet || 1, 20 36 2
paṭolamudgavārtākahrasvamūlakajāṅgalaiḥ | 1, 20 37 1
rasaiḥ śāliyavān adyān nasyakarmaṇi ṣaḍvidhe || 1, 20 37 2
jīvantījaladevadārujaladatvaksevyagopīhimam | 1, 20 38 1
dārvītvaṅmadhukaplavāguruvarīpuṇḍrāhvabilvotpalam | 1, 20 38 2
dhāvanyau surabhiṁ sthire kṛmiharaṁ pattraṁ truṭīṁ reṇukām | 1, 20 38 3
kiñjalkaṁ kamalād balāṁ śataguṇe divye 'mbhasi kvāthayet || 1, 20 38 4
tailād rasaṁ daśaguṇaṁ pariśeṣya tena tailaṁ paceta salilena daśaiva vārān | 1, 20 39 1
pāke kṣipecca daśame samam ājadugdhaṁ nasyaṁ mahāguṇam uśantyaṇutailam etat || 1, 20 39 2
ghanonnataprasannatvakskandhagrīvāsyavakṣasaḥ | 1, 20 40 1
dṛḍhendriyāstapalitā bhaveyur nasyaśīlinaḥ || 1, 20 40 2
jatrūrdhvakaphavātotthavikārāṇām ajanmane | 1, 21 1 1
ucchedāya ca jātānāṁ pibed dhūmaṁ sadātmavān || 1, 21 1 2
snigdho madhyaḥ sa tīkṣṇaśca vāte vātakaphe kaphe | 1, 21 2 1
yojyo na raktapittārtiviriktodaramehiṣu || 1, 21 2 2
timirordhvānilādhmānarohiṇīdattavastiṣu | 1, 21 3 1
matsyamadyadadhikṣīrakṣaudrasnehaviṣāśiṣu || 1, 21 3 2
śirasyabhihate pāṇḍuroge jāgarite niśi | 1, 21 4 1
raktapittāndhyabādhiryatṛṇmūrchāmadamohakṛt || 1, 21 4 2
dhūmo 'kāle 'tipīto vā tatra śīto vidhir hitaḥ | 1, 21 5 1
kṣutajṛmbhitaviṇmūtrastrīsevāśastrakarmaṇām || 1, 21 5 2
hāsasya dantakāṣṭhasya dhūmam ante piben mṛdum | 1, 21 6 1
kāleṣveṣu niśāhāranāvanānte ca madhyamam || 1, 21 6 2
nidrānasyāñjanasnānaccharditānte virecanam | 1, 21 7 1
vastinetrasamadravyaṁ trikośaṁ kārayed ṛju || 1, 21 7 2
mūlāgre 'ṅguṣṭhakolāsthipraveśaṁ dhūmanetrakam | 1, 21 8 1
tīkṣṇasnehanamadhyeṣu trīṇi catvāri pañca ca || 1, 21 8 2
aṅgulānāṁ kramāt pātuḥ pramāṇenāṣṭakāni tat | 1, 21 9 1
ṛjūpaviṣṭas taccetā vivṛtāsyas triparyayam || 1, 21 9 2
pidhāya chidram ekaikaṁ dhūmaṁ nāsikayā pibet | 1, 21 10 1
prāk piben nāsayotkliṣṭe doṣe ghrāṇaśirogate || 1, 21 10 2
utkleśanārthaṁ vaktreṇa viparītaṁ tu kaṇṭhage | 1, 21 11 1
mukhenaivodvamed dhūmaṁ nāsayā dṛgvighātakṛt || 1, 21 11 2
ākṣepamokṣaiḥ pātavyo dhūmas tu tris tribhis tribhiḥ | 1, 21 12 1
ahnaḥ pibet sakṛt snigdhaṁ dvir madhyaṁ śodhanaṁ param || 1, 21 12 2
triścatur vā mṛdau tatra dravyāṇyaguru guggulu | 1, 21 13 1
mustasthauṇeyaśaileyanaladośīravālakam || 1, 21 13 2
varāṅgakauntīmadhukabilvamajjailavālukam | 1, 21 14 1
śrīveṣṭakaṁ sarjaraso dhyāmakaṁ madanaṁ plavam || 1, 21 14 2
śallakī kuṅkumaṁ māṣā yavāḥ kundurukas tilāḥ | 1, 21 15 1
snehaḥ phalānāṁ sārāṇāṁ medo majjā vasā ghṛtam || 1, 21 15 2
śamane śallakī lākṣā pṛthvīkā kamalotpalam | 1, 21 16 1
nyagrodhodumbarāśvatthaplakṣalodhratvacaḥ sitā || 1, 21 16 2
yaṣṭīmadhu suvarṇatvak padmakaṁ raktayaṣṭikā | 1, 21 17 1
gandhāś cākuṣṭhatagarās tīkṣṇe jyotiṣmatī niśā || 1, 21 17 2
daśamūlamanohvālaṁ lākṣā śvetā phalatrayam | 1, 21 18 1
gandhadravyāṇi tīkṣṇāni gaṇo mūrdhavirecanaḥ || 1, 21 18 2
jale sthitām ahorātram iṣīkāṁ dvādaśāṅgulām | 1, 21 19 1
piṣṭair dhūmauṣadhair evaṁ pañcakṛtvaḥ pralepayet || 1, 21 19 2
vartir aṅguṣṭhakasthūlā yavamadhyā yathā bhavet | 1, 21 20 1
chāyāśuṣkāṁ vigarbhāṁ tāṁ snehābhyaktāṁ yathāyatham || 1, 21 20 2
dhūmanetrārpitāṁ pātum agnipluṣṭāṁ prayojayet | 1, 21 21 1
śarāvasampuṭacchidre nāḍīṁ nyasya daśāṅgulām || 1, 21 21 2
kāsaḥ śvāsaḥ pīnaso visvaratvaṁ pūtir gandhaḥ pāṇḍutā keśadoṣaḥ | 1, 21 22 1
karṇāsyākṣisrāvakaṇḍvartijāḍyaṁ tandrā hidhmā dhūmapaṁ na spṛśanti || 1, 21 22 2
catuḥprakāro gaṇḍūṣaḥ snigdhaḥ śamanaśodhanau | 1, 22 1 1
ropaṇaśca trayas tatra triṣu yojyāścalādiṣu || 1, 22 1 2
antyo vraṇaghnaḥ snigdho 'tra svādvamlapaṭusādhitaiḥ | 1, 22 2 1
snehaiḥ saṁśamanas tiktakaṣāyamadhurauṣadhaiḥ || 1, 22 2 2
śodhanas tiktakaṭvamlapaṭūṣṇai ropaṇaḥ punaḥ | 1, 22 3 1
kaṣāyatiktakais tatra snehaḥ kṣīraṁ madhūdakam || 1, 22 3 2
śuktaṁ madyaṁ raso mūtraṁ dhānyāmlaṁ ca yathāyatham | 1, 22 4 1
kalkair yuktaṁ vipakvaṁ vā yathāsparśaṁ prayojayet || 1, 22 4 2
dantaharṣe dantacāle mukharoge ca vātike | 1, 22 5 1
sukhoṣṇam athavā śītaṁ tilakalkodakaṁ hitam || 1, 22 5 2
gaṇḍūṣadhāraṇe nityaṁ tailaṁ māṁsaraso 'thavā | 1, 22 6 1
ūṣādāhānvite pāke kṣate cāgantusambhave || 1, 22 6 2
viṣe kṣārāgnidagdhe ca sarpir dhāryaṁ payo 'thavā | 1, 22 7 1
vaiśadyaṁ janayatyāśu saṁdadhāti mukhe vraṇān || 1, 22 7 2
dāhatṛṣṇāpraśamanaṁ madhugaṇḍūṣadhāraṇam | 1, 22 8 1
dhānyāmlam āsyavairasyamaladaurgandhyanāśanam || 1, 22 8 2
tad evālavaṇaṁ śītaṁ mukhaśoṣaharaṁ param | 1, 22 9 1
āśu kṣārāmbugaṇḍūṣo bhinatti śleṣmaṇaś cayam || 1, 22 9 2
sukhoṣṇodakagaṇḍūṣair jāyate vaktralāghavam | 1, 22 10 1
nivāte sātape svinnamṛditaskandhakandharaḥ || 1, 22 10 2
gaṇḍūṣam apiban kiṁcidunnatāsyo vidhārayet | 1, 22 11 1
kaphapūrṇāsyatā yāvat sravadghrāṇākṣatāthavā || 1, 22 11 2
manyāśiraḥkarṇamukhākṣirogāḥ prasekakaṇṭhāmayavaktraśoṣāḥ | 1, 22 12 1
hṛllāsatandrārucipīnasāśca sādhyā viśeṣāt kavaḍagraheṇa || 1, 22 12 2
kalko rasakriyā cūrṇas trividhaṁ pratisāraṇam || 1, 22 13 1
yuñjyāt tat kapharogeṣu gaṇḍūṣavihitauṣadhaiḥ | 1, 22 14 1
mukhālepas tridhā doṣaviṣahā varṇakṛcca saḥ || 1, 22 14 2
uṣṇo vātakaphe śastaḥ śeṣeṣvatyarthaśītalaḥ | 1, 22 15 1
tripramāṇaś caturbhāgatribhāgārdhāṅgulonnatiḥ || 1, 22 15 2
aśuṣkasya sthitis tasya śuṣko dūṣayati chavim | 1, 22 16 1
tam ārdrayitvāpanayet tadante 'bhyaṅgam ācaret || 1, 22 16 2
vivarjayed divāsvapnabhāṣyāgnyātapaśukkrudhaḥ | 1, 22 17 1
na yojyaḥ pīnase 'jīrṇe dattanasye hanugrahe || 1, 22 17 2
arocake jāgarite sa tu hanti suyojitaḥ | 1, 22 18 1
akālapalitavyaṅgavalītimiranīlikāḥ || 1, 22 18 2
kolamajjā vṛṣān mūlaṁ śābaraṁ gaurasarṣapāḥ | 1, 22 19 1
siṁhīmūlaṁ tilāḥ kṛṣṇā dārvītvaṅ nistuṣā yavāḥ || 1, 22 19 2
darbhamūlahimośīraśirīṣamiśitaṇḍulāḥ | 1, 22 20 1
kumudotpalakalhāradūrvāmadhukacandanam || 1, 22 20 2
kālīyakatilośīramāṁsītagarapadmakam | 1, 22 21 1
tālīśagundrāpuṇḍrāhvayaṣṭīkāśanatāguru || 1, 22 21 2
ityardhārdhoditā lepā hemantādiṣu ṣaṭ smṛtāḥ | 1, 22 22 1
mukhālepanaśīlānāṁ dṛḍhaṁ bhavati darśanam || 1, 22 22 2
vadanaṁ cāparimlānaṁ ślakṣṇaṁ tāmarasopamam | 1, 22 23 1
abhyaṅgasekapicavo vastiś ceti caturvidham || 1, 22 23 2
mūrdhatailaṁ bahuguṇaṁ tad vidyād uttarottaram | 1, 22 24 1
tatrābhyaṅgaḥ prayoktavyo raukṣyakaṇḍūmalādiṣu || 1, 22 24 2
arūṁṣikāśirastodadāhapākavraṇeṣu tu | 1, 22 25 1
pariṣekaḥ picuḥ keśaśātasphuṭanadhūpane || 1, 22 25 2
netrastambhe ca vastis tu prasuptyarditajāgare | 1, 22 26 1
nāsāsyaśoṣe timire śiroroge ca dāruṇe || 1, 22 26 2
vidhis tasya niṣaṇṇasya pīṭhe jānusame mṛdau | 1, 22 27 1
śuddhāktasvinnadehasya dinānte gavyamāhiṣam || 1, 22 27 2
dvādaśāṅgulavistīrṇaṁ carmapaṭṭaṁ śiraḥsamam | 1, 22 28 1
ā karṇabandhanasthānaṁ lalāṭe vastraveṣṭite || 1, 22 28 2
cailaveṇikayā baddhvā māṣakalkena lepayet | 1, 22 29 1
tato yathāvyādhi śṛtaṁ snehaṁ koṣṇaṁ niṣecayet || 1, 22 29 2
ūrdhvaṁ keśabhuvo yāvad aṅgulaṁ dhārayecca tam | 1, 22 30 1
ā vaktranāsikotkledād daśāṣṭau ṣaṭ calādiṣu || 1, 22 30 2
mātrāsahasrāṇyaruje tvekaṁ skandhādi mardayet | 1, 22 31 1
muktasnehasya paramaṁ saptāhaṁ tasya sevanam || 1, 22 31 2
dhārayet pūraṇaṁ karṇe karṇamūlaṁ vimardayan | 1, 22 32 1
rujaḥ syān mārdavaṁ yāvan mātrāśatam avedane || 1, 22 32 2
yāvat paryeti hastāgraṁ dakṣiṇaṁ jānumaṇḍalam | 1, 22 33 1
nimeṣonmeṣakālena samaṁ mātrā tu sā smṛtā || 1, 22 33 2
kacasadanasitatvapiñjaratvaṁ pariphuṭanaṁ śirasaḥ samīrarogān | 1, 22 34 1
jayati janayatīndriyaprasādaṁ svarahanumūrdhabalaṁ ca mūrdhatailam || 1, 22 34 2
sarveṣām akṣirogāṇām ādāvāścyotanaṁ hitam | 1, 23 1 1
ruktodakaṇḍugharṣāśrudāharāganibarhaṇam || 1, 23 1 2
uṣṇaṁ vāte kaphe koṣṇaṁ tacchītaṁ raktapittayoḥ | 1, 23 2 1
nivātasthasya vāmena pāṇinonmīlya locanam || 1, 23 2 2
śuktau pralambayānyena picuvartyā kanīnike | 1, 23 3 1
daśa dvādaśa vā bindūn dvyaṅgulād avasecayet || 1, 23 3 2
tataḥ pramṛjya mṛdunā cailena kaphavātayoḥ | 1, 23 4 1
anyena koṣṇapānīyaplutena svedayen mṛdu || 1, 23 4 2
atyuṣṇatīkṣṇaṁ rugrāgadṛṅnāśāyākṣisecanam | 1, 23 5 1
atiśītaṁ tu kurute nistodastambhavedanāḥ || 1, 23 5 2
kaṣāyavartmatāṁ gharṣaṁ kṛcchrād unmeṣaṇaṁ bahu | 1, 23 6 1
vikāravṛddhim atyalpaṁ saṁrambham aparisrutam || 1, 23 6 2
gatvā saṁdhiśiroghrāṇamukhasrotāṁsi bheṣajam | 1, 23 7 1
ūrdhvagān nayane nyastam apavartayate malān || 1, 23 7 2
athāñjanaṁ śuddhatanor netramātrāśraye male | 1, 23 8 1
pakvaliṅge 'lpaśophātikaṇḍūpaicchilyalakṣite || 1, 23 8 2
mandagharṣāśrurāge 'kṣṇi prayojyaṁ ghanadūṣike | 1, 23 9 1
ārte pittakaphāsṛgbhir mārutena viśeṣataḥ || 1, 23 9 2
lekhanaṁ ropaṇaṁ dṛṣṭiprasādanam iti tridhā | 1, 23 10 1
añjanaṁ lekhanaṁ tatra kaṣāyāmlapaṭūṣaṇaiḥ || 1, 23 10 2
ropaṇaṁ tiktakair dravyaiḥ svāduśītaiḥ prasādanam | 1, 23 11 1
tīkṣṇāñjanābhisaṁtapte nayane tat prasādanam || 1, 23 11 2
prayujyamānaṁ labhate pratyañjanasamāhvayam | 1, 23 12 1
daśāṅgulā tanur madhye śalākā mukulānanā || 1, 23 12 2
praśastā lekhane tāmrī ropaṇe kālalohajā | 1, 23 13 1
aṅgulī ca suvarṇotthā rūpyajā ca prasādane || 1, 23 13 2
piṇḍo rasakriyā cūrṇas tridhaivāñjanakalpanā | 1, 23 14 1
gurau madhye laghau doṣe tāṁ krameṇa prayojayet || 1, 23 14 2
hareṇumātrā piṇḍasya vellamātrā rasakriyā | 1, 23 15 1
tīkṣṇasya dviguṇaṁ tasya mṛdunaś cūrṇitasya ca || 1, 23 15 2
dve śalāke tu tīkṣṇasya tisras taditarasya ca | 1, 23 16 1
niśi svapne na madhyāhne mlāne noṣṇagabhastibhiḥ || 1, 23 16 2
akṣirogāya doṣāḥ syur vardhitotpīḍitadrutāḥ | 1, 23 17 1
prātaḥ sāyaṁ ca tacchāntyai vyabhre 'rke 'to 'ñjayet sadā || 1, 23 17 2
vadantyanye tu na divā prayojyaṁ tīkṣṇam añjanam | 1, 23 18 1
virekadurbalaṁ cakṣur ādityaṁ prāpya sīdati || 1, 23 18 2
svapnena rātrau kālasya saumyatvena ca tarpitā | 1, 23 19 1
śītasātmyā dṛg āgneyī sthiratāṁ labhate punaḥ || 1, 23 19 2
atyudrikte balāse tu lekhanīye 'thavā gade | 1, 23 20 1
kāmam ahnyapi nātyuṣṇe tīkṣṇam akṣṇi prayojayet || 1, 23 20 2
aśmano janma lohasya tata eva ca tīkṣṇatā | 1, 23 21 1
upaghāto 'pi tenaiva tathā netrasya tejasaḥ || 1, 23 21 2
na rātrāvapi śīte 'ti netre tīkṣṇāñjanaṁ hitam | 1, 23 22 1
doṣam asrāvayet stabdhaṁ kaṇḍūjāḍyādikāri tat || 1, 23 22 2
nāñjayed bhītavamitaviriktāśitavegite | 1, 23 23 1
kruddhajvaritatāntākṣiśirorukśokajāgare || 1, 23 23 2
adṛṣṭe 'rke śiraḥsnāte pītayor dhūmamadyayoḥ | 1, 23 24 1
ajīrṇe 'gnyarkasaṁtapte divāsupte pipāsite || 1, 23 24 2
atitīkṣṇamṛdustokabahvacchaghanakarkaśam | 1, 23 25 1
atyarthaśītalaṁ taptam añjanaṁ nāvacārayet || 1, 23 25 2
athānumīlayan dṛṣṭim antaḥ saṁcārayecchanaiḥ | 1, 23 26 1
añjite vartmanī kiṁcic cālayeccaivam añjanam || 1, 23 26 2
tīkṣṇaṁ vyāpnoti sahasā na conmeṣanimeṣaṇam | 1, 23 27 1
niṣpīḍanaṁ ca vartmabhyāṁ kṣālanaṁ vā samācaret || 1, 23 27 2
apetauṣadhasaṁrambhaṁ nirvṛtaṁ nayanaṁ yadā | 1, 23 28 1
vyādhidoṣartuyogyābhir adbhiḥ prakṣālayet tadā || 1, 23 28 2
dakṣiṇāṅguṣṭhakenākṣi tato vāmaṁ savāsasā | 1, 23 29 1
ūrdhvavartmani saṁgṛhya śodhyaṁ vāmena cetarat || 1, 23 29 2
vartmaprāpto 'ñjanād doṣo rogān kuryād ato 'nyathā | 1, 23 30 1
kaṇḍūjāḍye 'ñjanaṁ tīkṣṇaṁ dhūmaṁ vā yojayet punaḥ || 1, 23 30 2
nayane tāmyati stabdhe śuṣke rūkṣe 'bhighātite | 1, 24 1 1
vātapittāture jihme śīrṇapakṣmāvilekṣaṇe || 1, 24 1 2
kṛcchronmīlasirāharṣasirotpātatamo'rjunaiḥ | 1, 24 2 1
syandamanthānyatovātavātaparyāyaśukrakaiḥ || 1, 24 2 2
āture śāntarāgāśruśūlasaṁrambhadūṣike | 1, 24 3 1
nivāte tarpaṇaṁ yojyaṁ śuddhayor mūrdhakāyayoḥ || 1, 24 3 2
kāle sādhāraṇe prātaḥ sāyaṁ vottānaśāyinaḥ | 1, 24 4 1
yavamāṣamayīṁ pālīṁ netrakośād bahiḥ samām || 1, 24 4 2
dvyaṅguloccāṁ dṛḍhāṁ kṛtvā yathāsvaṁ siddham āvapet | 1, 24 5 1
sarpir nimīlite netre taptāmbupravilāyitam || 1, 24 5 2
naktāndhyavātatimirakṛcchrabodhādike vasām | 1, 24 6 1
ā pakṣmāgrād athonmeṣaṁ śanakais tasya kurvataḥ || 1, 24 6 2
mātrā vigaṇayet tatra vartmasaṁdhisitāsite | 1, 24 7 1
dṛṣṭau ca kramaśo vyādhau śataṁ trīṇi ca pañca ca || 1, 24 7 2
śatāni sapta cāṣṭau ca daśa manthe daśānile | 1, 24 8 1
pitte ṣaṭ svasthavṛtte ca balāse pañca dhārayet || 1, 24 8 2
kṛtvāpāṅge tato dvāraṁ snehaṁ pātre nigālayet | 1, 24 9 1
pibecca dhūmaṁ nekṣeta vyoma rūpaṁ ca bhāsvaram || 1, 24 9 2
itthaṁ pratidinaṁ vāyau pitte tvekāntaraṁ kaphe | 1, 24 10 1
svasthe tu dvyantaraṁ dadyād ā tṛpter iti yojayet || 1, 24 10 2
prakāśakṣamatā svāsthyaṁ viśadaṁ laghu locanam | 1, 24 11 1
tṛpte viparyayo 'tṛpte 'titṛpte śleṣmajā rujaḥ || 1, 24 11 2
snehapītā tanur iva klāntā dṛṣṭir hi sīdati | 1, 24 12 1
tarpaṇānantaraṁ tasmād dṛgbalādhānakāriṇam || 1, 24 12 2
puṭapākaṁ prayuñjīta pūrvokteṣveva yakṣmasu | 1, 24 13 1
sa vāte snehanaḥ śleṣmasahite lekhano hitaḥ || 1, 24 13 2
dṛgdaurbalye 'nile pitte rakte svasthe prasādanaḥ | 1, 24 14 1
bhūśayaprasahānūpamedomajjavasāmiṣaiḥ || 1, 24 14 2
snehanaṁ payasā piṣṭair jīvanīyaiśca kalpayet | 1, 24 15 1
mṛgapakṣiyakṛnmāṁsamuktāyastāmrasaindhavaiḥ || 1, 24 15 2
srotojaśaṅkhaphenālair lekhanaṁ mastukalkitaiḥ | 1, 24 16 1
mṛgapakṣiyakṛnmajjavasāntrahṛdayāmiṣaiḥ || 1, 24 16 2
madhuraiḥ saghṛtaiḥ stanyakṣīrapiṣṭaiḥ prasādanam | 1, 24 17 1
bilvamātraṁ pṛthak piṇḍaṁ māṁsabheṣajakalkayoḥ || 1, 24 17 2
uruvūkavaṭāmbhojapattraiḥ snehādiṣu kramāt | 1, 24 18 1
veṣṭayitvā mṛdā liptaṁ dhavadhanvanagomayaiḥ || 1, 24 18 2
pacet pradīptair agnyābhaṁ pakvaṁ niṣpīḍya tadrasam | 1, 24 19 1
netre tarpaṇavad yuñjyācchataṁ dve trīṇi dhārayet || 1, 24 19 2
lekhanasnehanāntyeṣu koṣṇau pūrvau himo 'paraḥ | 1, 24 20 1
dhūmapo 'nte tayor eva yogās tatra ca tṛptivat || 1, 24 20 2
tarpaṇaṁ puṭapākaṁ ca nasyānarhe na yojayet | 1, 24 21 1
yāvantyahāni yuñjīta dvistato hitabhāgbhavet || 1, 24 21 2
mālatīmallikāpuṣpair baddhākṣo nivasen niśām || 1, 24 22 1
sarvātmanā netrabalāya yatnaṁ kurvīta nasyāñjanatarpaṇādyaiḥ | 1, 24 23 1
dṛṣṭiś ca naṣṭā vividhaṁ jagacca tamomayaṁ jāyata ekarūpam || 1, 24 23 2
nānāvidhānāṁ śalyānāṁ nānādeśaprabodhinām | 1, 25 1 1
āhartum abhyupāyo yastad yantraṁ yacca darśane || 1, 25 1 2
arśobhagandarādīnāṁ śastrakṣārāgniyojane | 1, 25 2 1
śeṣāṅgaparirakṣāyāṁ tathā vastyādikarmaṇi || 1, 25 2 2
ghaṭikālābuśṛṅgaṁ ca jāmbavauṣṭhādikāni ca | 1, 25 3 1
anekarūpakāryāṇi yantrāṇi vividhānyataḥ || 1, 25 3 2
vikalpya kalpayet buddhyā yathāsthūlaṁ tu vakṣyate | 1, 25 4 1
tulyāni kaṅkasiṁharkṣakākādimṛgapakṣiṇām || 1, 25 4 2
mukhair mukhāni yantrāṇāṁ kuryāt tatsaṁjñakāni ca | 1, 25 5 1
aṣṭādaśāṅgulāyāmānyāyasāni ca bhūriśaḥ || 1, 25 5 2
masūrākāraparyantaiḥ kaṇṭhe baddhāni kīlakaiḥ | 1, 25 6 1
vidyāt svastikayantrāṇi mūle 'ṅkuśanatāni ca || 1, 25 6 2
tair dṛḍhair asthisaṁlagnaśalyāharaṇam iṣyate | 1, 25 7 1
kīlabaddhavimuktāgrau saṁdaṁśau ṣoḍaśāṅgulau || 1, 25 7 2
tvaksirāsnāyupiśitalagnaśalyāpakarṣaṇau | 1, 25 8 1
ṣaḍaṅgulo 'nyo haraṇe sūkṣmaśalyopapakṣmaṇām || 1, 25 8 2
mucuṇḍī sūkṣmadantarjur mūle rucakabhūṣaṇā | 1, 25 9 1
gambhīravraṇamāṁsānām armaṇaḥ śeṣitasya ca || 1, 25 9 2
dve dvādaśāṅgule matsyatālavat dvyekatālake | 1, 25 10 1
tālayantre smṛte karṇanāḍīśalyāpahāriṇī || 1, 25 10 2
nāḍīyantrāṇi suṣirāṇy ekānekamukhāni ca | 1, 25 11 1
srotogatānāṁ śalyānām āmayānāṁ ca darśane || 1, 25 11 2
kriyāṇāṁ sukaratvāya kuryād ācūṣaṇāya ca | 1, 25 12 1
tadvistāraparīṇāhadairghyaṁ sroto'nurodhataḥ || 1, 25 12 2
daśāṅgulārdhanāhāntaḥkaṇṭhaśalyāvalokinī | 1, 25 13 1
nāḍī pañcamukhacchidrā catuṣkarṇasya saṁgrahe || 1, 25 13 2
vāraṅgasya dvikarṇasya tricchidrā tatpramāṇataḥ | 1, 25 14 1
vāraṅgakarṇasaṁsthānānāhadairghyānurodhataḥ || 1, 25 14 2
nāḍīr evaṁvidhāś cānyā draṣṭuṁ śalyāni kārayet | 1, 25 15 1
padmakarṇikayā mūrdhni sadṛśī dvādaśāṅgulā || 1, 25 15 2
caturthasuṣirā nāḍī śalyanirghātinī matā | 1, 25 16 1
arśasāṁ gostanākāraṁ yantrakaṁ caturaṅgulam || 1, 25 16 2
nāhe pañcāṅgulaṁ puṁsāṁ pramadānāṁ ṣaḍaṅgulam | 1, 25 17 1
dvicchidraṁ darśane vyādher ekacchidraṁ tu karmaṇi || 1, 25 17 2
madhye 'sya tryaṅgulaṁ chidram aṅguṣṭhodaravistṛtam | 1, 25 18 1
ardhāṅgulocchritodvṛttakarṇikaṁ ca tadūrdhvataḥ || 1, 25 18 2
śamyākhyaṁ tādṛg acchidraṁ yantram arśaḥprapīḍanam | 1, 25 19 1
sarvathāpanayed oṣṭhaṁ chidrād ūrdhvaṁ bhagandare || 1, 25 19 2
ghrāṇārbudārśasām ekacchidrā nāḍyaṅguladvayā | 1, 25 20 1
pradeśinīparīṇāhā syād bhagandarayantravat || 1, 25 20 2
aṅgulītrāṇakaṁ dāntaṁ vārkṣaṁ vā caturaṅgulam | 1, 25 21 1
dvicchidraṁ gostanākāraṁ tadvaktravivṛtau sukham || 1, 25 21 2
yonivraṇekṣaṇaṁ madhye suṣiraṁ ṣoḍaśāṅgulam | 1, 25 22 1
mudrābaddhaṁ caturbhittam ambhojamukulānanam || 1, 25 22 2
catuḥśalākam ākrāntaṁ mūle tad vikasen mukhe | 1, 25 23 1
yantre nāḍīvraṇābhyaṅgakṣālanāya ṣaḍaṅgule || 1, 25 23 2
vastiyantrākṛtī mūle mukhe 'ṅguṣṭhakalāyakhe | 1, 25 24 1
agrato 'karṇike mūle nibaddhamṛducarmaṇī || 1, 25 24 2
dvidvārā nalikā picchanalikā vodakodare | 1, 25 25 1
dhūmavastyādiyantrāṇi nirdiṣṭāni yathāyatham || 1, 25 25 2
tryaṅgulāsyaṁ bhavecchṛṅgaṁ cūṣaṇe 'ṣṭādaśāṅgulam | 1, 25 26 1
agre siddhārthakacchidraṁ sunaddhaṁ cūcukākṛti || 1, 25 26 2
syād dvādaśāṅgulo 'lābur nāhe tvaṣṭādaśāṅgulaḥ | 1, 25 27 1
catustryaṅgulavṛttāsyo dīpto 'ntaḥ śleṣmaraktahṛt || 1, 25 27 2
tadvad ghaṭī hitā gulmavilayonnamane ca sā | 1, 25 28 1
śalākākhyāni yantrāṇi nānākarmākṛtīni ca || 1, 25 28 2
yathāyogapramāṇāni teṣām eṣaṇakarmaṇī | 1, 25 29 1
ubhe gaṇḍūpadamukhe srotobhyaḥ śalyahāriṇī || 1, 25 29 2
masūradalavaktre dve syātām aṣṭanavāṅgule | 1, 25 30 1
śaṅkavaḥ ṣaḍ ubhau teṣāṁ ṣoḍaśadvādaśāṅgulau || 1, 25 30 2
vyūhane 'hiphaṇāvaktrau dvau daśadvādaśāṅgulau | 1, 25 31 1
cālane śarapuṅkhāsyāvāhārye baḍiśākṛtī || 1, 25 31 2
nato 'gre śaṅkunā tulyo garbhaśaṅkur iti smṛtaḥ | 1, 25 32 1
aṣṭāṅgulāyatas tena mūḍhagarbhaṁ haret striyāḥ || 1, 25 32 2
aśmaryāharaṇaṁ sarpaphaṇāvad vakram agrataḥ | 1, 25 33 1
śarapuṅkhamukhaṁ dantapātanaṁ caturaṅgulam || 1, 25 33 2
kārpāsavihitoṣṇīṣāḥ śalākāḥ ṣaṭ pramārjane | 1, 25 34 1
pāyāvāsannadūrārthe dve daśadvādaśāṅgule || 1, 25 34 2
dve ṣaṭsaptāṅgule ghrāṇe dve karṇe 'ṣṭanavāṅgule | 1, 25 35 1
karṇaśodhanam aśvatthapattraprāntaṁ sruvānanam || 1, 25 35 2
śalākājāmbavauṣṭhānāṁ kṣāre 'gnau ca pṛthak trayam | 1, 25 36 1
yuñjyāt sthūlāṇudīrghāṇāṁ śalākām antravardhmani || 1, 25 36 2
madhyordhvavṛttadaṇḍāṁ ca mūle cārdhendusaṁnibhām | 1, 25 37 1
kolāsthidalatulyāsyā nāsārśo'rbudadāhakṛt || 1, 25 37 2
aṣṭāṅgulā nimnamukhās tisraḥ kṣārauṣadhakrame | 1, 25 38 1
kanīnīmadhyamānāmīnakhamānasamair mukhaiḥ || 1, 25 38 2
svaṁ svam uktāni yantrāṇi meḍhraśuddhyañjanādiṣu | 1, 25 39 1
anuyantrāṇyayaskāntarajjūvastrāśmamudgarāḥ || 1, 25 39 2
vadhrāntrajihvāvālāśca śākhānakhamukhadvijāḥ | 1, 25 40 1
kālaḥ pākaḥ karaḥ pādo bhayaṁ harṣaś ca tatkriyāḥ || 1, 25 40 2
upāyavit pravibhajed ālocya nipuṇaṁ dhiyā || 1, 25 41 1
nirghātanonmathanapūraṇamārgaśuddhisaṁvyūhanāharaṇabandhanapīḍanāni | 1, 25 42 1
ācūṣaṇonnamananāmanacālabhaṅgavyāvartanarjukaraṇāni ca yantrakarma || 1, 25 42 2
vivartate sādhvavagāhate ca grāhyaṁ gṛhītvoddharate ca yasmāt | 1, 25 43 1
yantreṣvataḥ kaṅkamukhaṁ pradhānaṁ sthāneṣu sarveṣvadhikāri yacca || 1, 25 43 2
ṣaḍviṁśatiḥ sukarmārair ghaṭitāni yathāvidhi | 1, 26 1 1
śastrāṇi romavāhīni bāhulyenāṅgulāni ṣaṭ || 1, 26 1 2
surūpāṇi sudhārāṇi sugrahāṇi ca kārayet | 1, 26 2 1
akarālāni sudhmātasutīkṣṇāvartite 'yasi || 1, 26 2 2
samāhitamukhāgrāṇi nīlāmbhojacchavīni ca | 1, 26 3 1
nāmānugatarūpāṇi sadā saṁnihitāni ca || 1, 26 3 2
svonmānārdhacaturthāṁśaphalānyekaikaśo 'pi ca | 1, 26 4 1
prāyo dvitrāṇi yuñjīta tāni sthānaviśeṣataḥ || 1, 26 4 2
maṇḍalāgraṁ phale teṣāṁ tarjanyantarnakhākṛti | 1, 26 5 1
lekhane chedane yojyaṁ pothakīśuṇḍikādiṣu || 1, 26 5 2
vṛddhipattraṁ kṣurākāraṁ chedabhedanapāṭane | 1, 26 6 1
ṛjvagram unnate śophe gambhīre ca tad anyathā || 1, 26 6 2
natāgraṁ pṛṣṭhato dīrghahrasvavaktraṁ yathāśrayam | 1, 26 7 1
utpalādhyardhadhārākhye bhedane chedane tathā || 1, 26 7 2
sarpāsyaṁ ghrāṇakarṇārśaśchedane 'rdhāṅgulaṁ phale | 1, 26 8 1
gateranveṣaṇe ślakṣṇā gaṇḍūpadamukhaiṣaṇī || 1, 26 8 2
bhedanārthe 'parā sūcīmukhā mūlaniviṣṭakhā | 1, 26 9 1
vetasaṁ vyadhane srāvye śarāryāsyatrikūrcake || 1, 26 9 2
kuśāṭā vadane srāvye dvyaṅgulaṁ syāt tayoḥ phalam | 1, 26 10 1
tadvad antarmukhaṁ tasya phalam adhyardham aṅgulam || 1, 26 10 2
ardhacandrānanaṁ caitat tathādhyardhāṅgulaṁ phale | 1, 26 11 1
vrīhivaktraṁ prayojya ca tat sirodarayor vyadhe || 1, 26 11 2
pṛthuḥ kuṭhārī godantasadṛśārdhāṅgulānanā | 1, 26 12 1
tayordhvadaṇḍayā vidhyed uparyasthnāṁ sthitāṁ sirām || 1, 26 12 2
tāmrī śalākā dvimukhī mukhe kuruvakākṛtiḥ | 1, 26 13 1
liṅganāśaṁ tayā vidhyet kuryād aṅguliśastrakam || 1, 26 13 2
mudrikānirgatamukhaṁ phale tvardhāṅgulāyatam | 1, 26 14 1
yogato vṛddhipattreṇa maṇḍalāgreṇa vā samam || 1, 26 14 2
tat pradeśinyagraparvapramāṇārpaṇamudrikam | 1, 26 15 1
sūtrabaddhaṁ galasrotorogacchedanabhedane || 1, 26 15 2
grahaṇe śuṇḍikārmāder baḍiśaṁ sunatānanam | 1, 26 16 1
chede 'sthnāṁ karapattraṁ tu kharadhāraṁ daśāṅgulam || 1, 26 16 2
vistāre dvyaṅgulaṁ sūkṣmadantaṁ sutsarubandhanam | 1, 26 17 1
snāyusūtrakacachede kartarī kartarīnibhā || 1, 26 17 2
vakrarjudhāraṁ dvimukhaṁ nakhaśastraṁ navāṅgulam | 1, 26 18 1
sūkṣmaśalyoddhṛticchedabhedapracchānalekhane || 1, 26 18 2
ekadhāraṁ catuṣkoṇaṁ prabaddhākṛti caikataḥ | 1, 26 19 1
dantalekhanakaṁ tena śodhayed dantaśarkarām || 1, 26 19 2
vṛttā gūḍhadṛḍhāḥ pāśe tisraḥ sūcyo 'tra sīvane | 1, 26 20 1
māṁsalānāṁ pradeśānāṁ tryaśrā tryaṅgulam āyatā || 1, 26 20 2
alpamāṁsāsthisaṁdhisthavraṇānāṁ dvyaṅgulāyatā | 1, 26 21 1
vrīhivaktrā dhanurvakrā pakvāmāśayamarmasu || 1, 26 21 2
sā sārdhadvyaṅgulā sarvavṛttās tāścaturaṅgulāḥ | 1, 26 22 1
kūrco vṛttaikapīṭhasthāḥ saptāṣṭau vā subandhanāḥ || 1, 26 22 2
sa yojyo nīlikāvyaṅgakeśaśāteṣu kuṭṭane | 1, 26 23 1
ardhāṅgulamukhair vṛttairaṣṭābhiḥ kaṇṭakaiḥ khajaḥ || 1, 26 23 2
pāṇibhyāṁ mathyamānena ghrāṇāt tena hared asṛk | 1, 26 24 1
vyadhanaṁ karṇapālīnāṁ yūthikāmukulānanam || 1, 26 24 2
ārārdhāṅgulavṛttāsyā tatpraveśā tathordhvataḥ | 1, 26 25 1
caturaśrā tayā vidhyecchophaṁ pakvāmasaṁśaye || 1, 26 25 2
karṇapālīṁ ca bahalāṁ bahalāyāśca śasyate | 1, 26 26 1
sūcī tribhāgasuṣirā tryaṅgulā karṇavedhanī || 1, 26 26 2
jalaukaḥkṣāradahanakācopalanakhādayaḥ | 1, 26 27 1
alauhānyanuśastrāṇi tānyevaṁ ca vikalpayet || 1, 26 27 2
aparāṇyapi yantrādīnyupayogaṁ ca yaugikam | 1, 26 28 1
utpāṭyapāṭyasīvyaiṣyalekhyapracchānakuṭṭanam || 1, 26 28 2
chedyaṁ bhedyaṁ vyadho mantho graho dāhaśca tatkriyāḥ | 1, 26 29 1
kuṇṭhakhaṇḍatanusthūlahrasvadīrghatvavakratāḥ || 1, 26 29 2
śastrāṇāṁ kharadhāratvam aṣṭau doṣāḥ prakīrtitāḥ | 1, 26 30 1
chedabhedanalekhyārthaṁ śastraṁ vṛntaphalāntare || 1, 26 30 2
tarjanīmadhyamāṅguṣṭhair gṛhṇīyāt susamāhitaḥ | 1, 26 31 1
visrāvaṇāni vṛntāgre tarjanyaṅguṣṭhakena ca || 1, 26 31 2
talapracchannavṛntāgraṁ grāhyaṁ vrīhimukhaṁ mukhe | 1, 26 32 1
mūleṣvāharaṇārthāni kriyāsaukaryato 'param || 1, 26 32 2
syān navāṅgulavistāraḥ sughano dvādaśāṅgulaḥ | 1, 26 33 1
kṣaumapattrorṇakauśeyadukūlamṛducarmajaḥ || 1, 26 33 2
vinyastapāśaḥ susyūtaḥ sāntarorṇāsthaśastrakaḥ | 1, 26 34 1
śalākāpihitāsyaśca śastrakośaḥ susaṁcayaḥ || 1, 26 34 2
jalaukasas tu sukhināṁ raktasrāvāya yojayet | 1, 26 35 1
duṣṭāmbumatsyabhekāhiśavakothamalodbhavāḥ || 1, 26 35 2
raktāḥ śvetā bhṛśaṁ kṛṣṇāścapalāḥ sthūlapicchilāḥ | 1, 26 36 1
indrāyudhavicitrordhvarājayo romaśāśca tāḥ || 1, 26 36 2
saviṣā varjayet tābhiḥ kaṇḍūpākajvarabhramāḥ | 1, 26 37 1
viṣapittāsranut kāryaṁ tatra śuddhāmbujāḥ punaḥ || 1, 26 37 2
nirviṣāḥ śaivalaśyāvā vṛttā nīlordhvarājayaḥ | 1, 26 38 1
kaṣāyapṛṣṭhās tanvaṅgyaḥ kiṁcitpītodarāśca yāḥ || 1, 26 38 2
tā apyasamyagvamanāt pratataṁ ca nipātanāt | 1, 26 39 1
sīdantīḥ salilaṁ prāpya raktamattā iti tyajet || 1, 26 39 2
athetarā niśākalkayukte 'mbhasi pariplutāḥ | 1, 26 40 1
avantisome takre vā punaścāśvāsitā jale || 1, 26 40 2
lāgayed ghṛtamṛtstanyaraktaśastranipātanaiḥ | 1, 26 41 1
pibantīrunnataskandhāśchādayen mṛduvāsasā || 1, 26 41 2
saṁpṛktād duṣṭaśuddhāsrāj jalaukā duṣṭaśoṇitam | 1, 26 42 1
ādatte prathamaṁ haṁsaḥ kṣīraṁ kṣīrodakād iva || 1, 26 42 2
gulmārśovidradhīn kuṣṭhavātaraktagalāmayān | 1, 26 43 1
netrarugviṣavīsarpān śamayanti jalaukasaḥ || 1, 26 43 2
daṁśasya tode kaṇḍvāṁ vā mokṣayed vāmayecca tām | 1, 26 44 1
paṭutailāktavadanāṁ ślakṣṇakaṇḍanarūṣitām || 1, 26 44 2
rakṣan raktamadād bhūyaḥ saptāhaṁ tā na pātayet | 1, 26 45 1
pūrvavat paṭutā dārḍhyaṁ samyagvānte jalaukasām || 1, 26 45 2
klamo 'tiyogān mṛtyur vā durvānte stabdhatā madaḥ | 1, 26 46 1
anyatrānyatra tāḥ sthāpyā ghaṭe mṛtsnāmbugarbhiṇi || 1, 26 46 2
lālādikothanāśārthaṁ saviṣāḥ syus tadanvayāt | 1, 26 47 1
aśuddhau srāvayed daṁśān haridrāguḍamākṣikaiḥ || 1, 26 47 2
śatadhautājyapicavas tato lepāśca śītalāḥ | 1, 26 48 1
duṣṭaraktāpagamanāt sadyo rāgarujāṁ śamaḥ || 1, 26 48 2
aśuddhaṁ calitaṁ sthānāt sthitaṁ raktaṁ vraṇāśaye | 1, 26 49 1
vyamlībhavet paryuṣitaṁ tasmāt tat srāvayet punaḥ || 1, 26 49 2
yuñjyān nālābughaṭikā rakte pittena dūṣite | 1, 26 50 1
tāsām analasaṁyogād yuñjyāt tu kaphavāyunā || 1, 26 50 2
kaphena duṣṭaṁ rudhiraṁ na śṛṅgeṇa vinirharet | 1, 26 51 1
skannatvād vātapittābhyāṁ duṣṭaṁ śṛṅgeṇa nirharet || 1, 26 51 2
gātraṁ baddhvopari dṛḍhaṁ rajjvā paṭṭena vā samam | 1, 26 52 1
snāyusaṁdhyasthimarmāṇi tyajan pracchānam ācaret || 1, 26 52 2
adhodeśa pravisṛtaiḥ padairuparigāmibhiḥ | 1, 26 53 1
na gāḍhaghanatiryagbhir na pade padam ācaran || 1, 26 53 2
pracchānenaikadeśasthaṁ grathitaṁ jalajanmabhiḥ | 1, 26 54 1
harecchṛṅgādibhiḥ suptam asṛg vyāpi sirāvyadhaiḥ || 1, 26 54 2
pracchānaṁ piṇḍite vā syād avagāḍhe jalaukasaḥ | 1, 26 55 1
tvaksthe 'lābughaṭīśṛṅgaṁ siraiva vyāpake 'sṛji || 1, 26 55 2
vātādidhāma vā śṛṅgajalauko'lābubhiḥ kramāt | 1, 26 56 1
srutāsṛjaḥ pradehādyaiḥ śītaiḥ syād vāyukopataḥ || 1, 26 56 2
satodakaṇḍuḥ śophas taṁ sarpiṣoṣṇena secayet || 1, 26 57 1
athātaḥ sirāvyadhavidhim adhyāyaṁ vyākhyāsyāmaḥ | 1, 27 1 1
iti ha smāhur ātreyādayo maharṣayaḥ | 1, 27 1 2
madhuraṁ lavaṇaṁ kiṁcid aśītoṣṇam asaṁhatam | 1, 27 1 3
padmendragopahemāviśaśalohitalohitam || 1, 27 1 4
lohitaṁ prabhavaḥ śuddhaṁ tanos tenaiva ca sthitaḥ | 1, 27 2 1
tat pittaśleṣmalaiḥ prāyo dūṣyate kurute tataḥ || 1, 27 2 2
visarpavidradhiplīhagulmāgnisadanajvarān | 1, 27 3 1
mukhanetraśirorogamadatṛḍlavaṇāsyatāḥ || 1, 27 3 2
kuṣṭhavātāsrapittāsrakaṭvamlodgiraṇabhramān | 1, 27 4 1
śītoṣṇasnigdharūkṣādyairupakrāntāśca ye gadāḥ || 1, 27 4 2
samyak sādhyā na sidhyanti te ca raktaprakopajāḥ | 1, 27 5 1
teṣu srāvayituṁ raktam udriktaṁ vyadhayet sirām || 1, 27 5 2
na tūnaṣoḍaśātītasaptatyabdasrutāsṛjām | 1, 27 6 1
asnigdhāsveditātyarthasveditānilarogiṇām || 1, 27 6 2
garbhiṇīsūtikājīrṇapittāsraśvāsakāsinām | 1, 27 7 1
atīsārodaracchardipāṇḍusarvāṅgaśophinām || 1, 27 7 2
snehapīte prayukteṣu tathā pañcasu karmasu | 1, 27 8 1
nāyantritāṁ sirāṁ vidhyen na tiryaṅ nāpyanutthitām || 1, 27 8 2
nātiśītoṣṇavātābhreṣvanyatrātyayikād gadāt | 1, 27 9 1
śironetravikāreṣu lalāṭyāṁ mokṣayet sirām || 1, 27 9 2
apāṅgyām upanāsyāṁ vā karṇarogeṣu karṇajām | 1, 27 10 1
nāsārogeṣu nāsāgre sthitāṁ nāsālalāṭayoḥ || 1, 27 10 2
pīnase mukharogeṣu jihvauṣṭhahanutālugāḥ | 1, 27 11 1
jatrūrdhvagranthiṣu grīvākarṇaśaṅkhaśiraḥśritāḥ || 1, 27 11 2
uro'pāṅgalalāṭasthā unmāde 'pasmṛtau punaḥ | 1, 27 12 1
hanusaṁdhau samaste vā sirāṁ bhrūmadhyagāminīm || 1, 27 12 2
vidradhau pārśvaśūle ca pārśvakakṣāstanāntare | 1, 27 13 1
tṛtīyake 'ṁsayor madhye skandhasyādhaścaturthake || 1, 27 13 2
pravāhikāyāṁ śūlinyāṁ śroṇito dvyaṅgule sthitām | 1, 27 14 1
śukrameḍhrāmaye meḍhra ūrugāṁ galagaṇḍayoḥ || 1, 27 14 2
gṛdhrasyāṁ jānuno 'dhastād ūrdhvaṁ vā caturaṅgule | 1, 27 15 1
indravasteradho 'pacyāṁ dvyaṅgule caturaṅgule || 1, 27 15 2
ūrdhvaṁ gulphasya sakthyartau tathā kroṣṭukaśīrṣake | 1, 27 16 1
pādadāhe khuḍe harṣe vipādyāṁ vātakaṇṭake || 1, 27 16 2
cipye ca dvyaṅgule vidhyed upari kṣipramarmaṇaḥ | 1, 27 17 1
gṛdhrasyām iva viśvācyāṁ yathoktānām adarśane || 1, 27 17 2
marmahīne yathāsanne deśe 'nyāṁ vyadhayet sirām | 1, 27 18 1
atha snigdhatanuḥ sajjasarvopakaraṇo balī || 1, 27 18 2
kṛtasvastyayanaḥ snigdharasānnapratibhojitaḥ | 1, 27 19 1
agnitāpātapasvinno jānūccāsanasaṁsthitaḥ || 1, 27 19 2
mṛdupaṭṭāttakeśānto jānusthāpitakūrparaḥ | 1, 27 20 1
muṣṭibhyāṁ vastragarbhābhyāṁ manye gāḍhaṁ nipīḍayet || 1, 27 20 2
dantaprapīḍanotkāsagaṇḍādhmānāni cācaret | 1, 27 21 1
pṛṣṭhato yantrayeccainaṁ vastram āveṣṭayan naraḥ || 1, 27 21 2
kandharāyāṁ parikṣipya nyasyāntar vāmatarjanīm | 1, 27 22 1
eṣo 'ntarmukhavarjyānāṁ sirāṇāṁ yantraṇe vidhiḥ || 1, 27 22 2
tato madhyamayāṅgulyā vaidyo 'ṅguṣṭhavimuktayā | 1, 27 23 1
tāḍayed utthitāṁ jñātvā sparśād vāṅguṣṭhapīḍanaiḥ || 1, 27 23 2
kuṭhāryā lakṣayen madhye vāmahastagṛhītayā | 1, 27 24 1
phaloddeśe suniṣkampaṁ sirāṁ tadvacca mokṣayet || 1, 27 24 2
tāḍayan pīḍayaṁścaināṁ vidhyed vrīhimukhena tu | 1, 27 25 1
aṅguṣṭhenonnamayyāgre nāsikām upanāsikām || 1, 27 25 2
abhyunnatavidaṣṭāgrajihvasyādhas tadāśrayām | 1, 27 26 1
yantrayet stanayorūrdhvaṁ grīvāśritasirāvyadhe || 1, 27 26 2
pāṣāṇagarbhahastasya jānusthe prasṛte bhuje | 1, 27 27 1
kukṣerārabhya mṛdite vidhyed baddhordhvapaṭṭake || 1, 27 27 2
vidhyeddhastasirāṁ bāhāvanākuñcitakūrpare | 1, 27 28 1
baddhvā sukhopaviṣṭasya muṣṭim aṅguṣṭhagarbhiṇam || 1, 27 28 2
ūrdhvaṁ vedhyapradeśācca paṭṭikāṁ caturaṅgule | 1, 27 29 1
vidhyed ālambamānasya bāhubhyāṁ pārśvayoḥ sirām || 1, 27 29 2
prahṛṣṭe mehane jaṅghāsirāṁ jānunyakuñcite | 1, 27 30 1
pāde tu susthite 'dhastājjānusaṁdher nipīḍite || 1, 27 30 2
gāḍhaṁ karābhyām ā gulphaṁ caraṇe tasya copari | 1, 27 31 1
dvitīye kuñcite kiṁcidārūḍhe hastavat tataḥ || 1, 27 31 2
baddhvā vidhyet sirām ittham anukteṣvapi kalpayet | 1, 27 32 1
teṣu teṣu pradeśeṣu tat tad yantram upāyavit || 1, 27 32 2
māṁsale nikṣiped deśe vrīhyāsyaṁ vrīhimātrakam | 1, 27 33 1
yavārdham asthnām upari sirāṁ vidhyan kuṭhārikām || 1, 27 33 2
samyagviddhā sraveddhārāṁ yantre mukte tu na sravet | 1, 27 34 1
alpakālaṁ vahatyalpaṁ durviddhā tailacūrṇanaiḥ || 1, 27 34 2
saśabdam atividdhā tu sraved duḥkhena dhāryate | 1, 27 35 1
bhīmūrchāyantraśaithilyakuṇṭhaśastrātitṛptayaḥ || 1, 27 35 2
kṣāmatvavegitāsvedā raktasyāsrutihetavaḥ | 1, 27 36 1
asamyag asre sravati vellavyoṣaniśānataiḥ || 1, 27 36 2
sāgāradhūmalavaṇatailair dihyāt sirāmukham | 1, 27 37 1
samyakpravṛtte koṣṇena tailena lavaṇena ca || 1, 27 37 2
agre sravati duṣṭāsraṁ kusumbhād iva pītikā | 1, 27 38 1
samyak srutvā svayaṁ tiṣṭhecchuddhaṁ tad iti nāharet || 1, 27 38 2
yantraṁ vimucya mūrchāyāṁ vījite vyajanaiḥ punaḥ | 1, 27 39 1
srāvayen mūrchati punas tvaparedyus tryahe 'pi vā || 1, 27 39 2
vātācchyāvāruṇaṁ rūkṣaṁ vegasrāvyacchaphenilam | 1, 27 40 1
pittāt pītāsitaṁ visram askandyauṣṇyāt sacandrikam || 1, 27 40 2
kaphāt snigdham asṛk pāṇḍu tantumat picchilaṁ ghanam | 1, 27 41 1
saṁsṛṣṭaliṅgaṁ saṁsargāt tridoṣaṁ malināvilam || 1, 27 41 2
aśuddhau balino 'pyasraṁ na prasthāt srāvayet param | 1, 27 42 1
atisrutau hi mṛtyuḥ syād dāruṇā vā calāmayāḥ || 1, 27 42 2
tatrābhyaṅgarasakṣīraraktapānāni bheṣajam | 1, 27 43 1
srute rakte śanair yantram apanīya himāmbunā || 1, 27 43 2
prakṣālya tailaplotāktaṁ bandhanīyaṁ sirāmukham | 1, 27 44 1
aśuddhaṁ srāvayed bhūyaḥ sāyam ahnyapare 'pi vā || 1, 27 44 2
snehopaskṛtadehasya pakṣād vā bhṛśadūṣitam | 1, 27 45 1
kiṁciddhi śeṣe duṣṭāsre naiva rogo 'tivartate || 1, 27 45 2
saśeṣam apyato dhāryaṁ na cātisrutim ācaret | 1, 27 46 1
harecchṛṅgādibhiḥ śeṣaṁ prasādam athavā nayet || 1, 27 46 2
śītopacārapittāsrakriyāśuddhiviśoṣaṇaiḥ | 1, 27 47 1
duṣṭaṁ raktam anudriktam evam eva prasādayet || 1, 27 47 2
rakte tvatiṣṭhati kṣipraṁ stambhanīm ācaret kriyām | 1, 27 48 1
lodhrapriyaṅgupattaṅgamāṣayaṣṭyāhvagairikaiḥ || 1, 27 48 2
mṛtkapālāñjanakṣaumamaṣīkṣīritvagaṅkuraiḥ | 1, 27 49 1
vicūrṇayed vraṇamukhaṁ padmakādihimaṁ pibet || 1, 27 49 2
tām eva vā sirāṁ vidhyed vyadhāt tasmād anantaram | 1, 27 50 1
sirāmukhaṁ vā tvaritaṁ dahet taptaśalākayā || 1, 27 50 2
unmārgagā yantranipīḍanena svasthānam āyānti punar na yāvat | 1, 27 51 1
doṣāḥ praduṣṭā rudhiraṁ prapannās tāvaddhitāhāravihārabhāk syāt || 1, 27 51 2
nātyuṣṇaśītaṁ laghu dīpanīyaṁ rakte 'panīte hitam annapānam | 1, 27 52 1
tadā śarīraṁ hyanavasthitāsṛg agnir viśeṣād iti rakṣitavyaḥ || 1, 27 52 2
prasannavarṇendriyam indriyārthān icchantam avyāhatapaktṛvegam | 1, 27 53 1
sukhānvitaṁ puṣṭibalopapannaṁ viśuddharaktaṁ puruṣaṁ vadanti || 1, 27 53 2
athātaḥ śalyāharaṇavidhim adhyāyaṁ vyākhyāsyāmaḥ | 1, 28 1 1
iti ha smāhur ātreyādayo maharṣayaḥ | 1, 28 1 2
vakrarjutiryagūrdhvādhaḥ śalyānāṁ pañcadhā gatiḥ | 1, 28 1 3
dhyāmaṁ śopharujāvantaṁ sravantaṁ śoṇitaṁ muhuḥ || 1, 28 1 4
abhyudgataṁ budbudavat piṭikopacitaṁ vraṇam | 1, 28 2 1
mṛdumāṁsaṁ ca jānīyād antaḥśalyaṁ samāsataḥ || 1, 28 2 2
viśeṣāt tvaggate śalye vivarṇaḥ kaṭhināyataḥ | 1, 28 3 1
śopho bhavati māṁsasthe coṣaḥ śopho vivardhate || 1, 28 3 2
pīḍanākṣamatā pākaḥ śalyamārgo na rohati | 1, 28 4 1
peśyantaragate māṁsaprāptavacchvayathuṁ vinā || 1, 28 4 2
ākṣepaḥ snāyujālasya saṁrambhastambhavedanāḥ | 1, 28 5 1
snāyuge durharaṁ caitat sirādhmānaṁ sirāśrite || 1, 28 5 2
svakarmaguṇahāniḥ syāt srotasāṁ srotasi sthite | 1, 28 6 1
dhamanīsthe 'nilo raktaṁ phenayuktam udīrayet || 1, 28 6 2
niryāti śabdavān syācca hṛllāsaḥ sāṅgavedanaḥ | 1, 28 7 1
saṁgharṣo balavān asthisaṁdhiprāpte 'sthipūrṇatā || 1, 28 7 2
naikarūpā rujo 'sthisthe śophas tadvacca saṁdhige | 1, 28 8 1
ceṣṭānivṛttiśca bhaved āṭopaḥ koṣṭhasaṁśrite || 1, 28 8 2
ānāho 'nnaśakṛnmūtradarśanaṁ ca vraṇānane | 1, 28 9 1
vidyān marmagataṁ śalyaṁ marmaviddhopalakṣaṇaiḥ || 1, 28 9 2
yathāsvaṁ ca parisrāvais tvagādiṣu vibhāvayet | 1, 28 10 1
ruhyate śuddhadehānām anulomasthitaṁ tu tat || 1, 28 10 2
doṣakopābhighātādikṣobhād bhūyo 'pi bādhate | 1, 28 11 1
tvaṅnaṣṭe yatra tatra syurabhyaṅgasvedamardanaiḥ || 1, 28 11 2
rāgarugdāhasaṁrambhā yatra cājyaṁ vilīyate | 1, 28 12 1
āśu śuṣyati lepo vā tatsthānaṁ śalyavad vadet || 1, 28 12 2
māṁsapraṇaṣṭaṁ saṁśuddhyā karśanācchlathatāṁ gatam | 1, 28 13 1
kṣobhād rāgādibhiḥ śalyaṁ lakṣayet tadvad eva ca || 1, 28 13 2
peśyasthisaṁdhikoṣṭheṣu naṣṭam asthiṣu lakṣayet | 1, 28 14 1
asthnām abhyañjanasvedabandhapīḍanamardanaiḥ || 1, 28 14 2
prasāraṇākuñcanataḥ saṁdhinaṣṭaṁ tathāsthivat | 1, 28 15 1
naṣṭe snāyusirāsrotodhamanīṣvasame pathi || 1, 28 15 2
aśvayuktaṁ rathaṁ khaṇḍacakram āropya rogiṇam | 1, 28 16 1
śīghraṁ nayet tatas tasya saṁrambhācchalyam ādiśet || 1, 28 16 2
marmanaṣṭaṁ pṛthaṅ noktaṁ teṣāṁ māṁsādisaṁśrayāt | 1, 28 17 1
sāmānyena saśalyaṁ tu kṣobhiṇyā kriyayā saruk || 1, 28 17 2
vṛttaṁ pṛthu catuṣkoṇaṁ tripuṭaṁ ca samāsataḥ | 1, 28 18 1
adṛśyaśalyasaṁsthānaṁ vraṇākṛtyā vibhāvayet || 1, 28 18 2
teṣām āharaṇopāyau pratilomānulomakau | 1, 28 19 1
arvācīnaparācīne nirharet tadviparyayāt || 1, 28 19 2
sukhāhāryaṁ yataśchittvā tatas tiryaggataṁ haret | 1, 28 20 1
śalyaṁ na nirghātyam uraḥkakṣāvaṅkṣaṇapārśvagam || 1, 28 20 2
pratilomam anuttuṇḍaṁ chedyaṁ pṛthumukhaṁ ca yat | 1, 28 21 1
naivāhared viśalyaghnaṁ naṣṭaṁ vā nirupadravam || 1, 28 21 2
athāharet karaprāpyaṁ kareṇaivetarat punaḥ | 1, 28 22 1
dṛśyaṁ siṁhāhimakaravarmikarkaṭakānanaiḥ || 1, 28 22 2
adṛśyaṁ vraṇasaṁsthānād grahītuṁ śakyate yataḥ | 1, 28 23 1
kaṅkabhṛṅgāhvakuraraśarārivāyasānanaiḥ || 1, 28 23 2
saṁdaṁśābhyāṁ tvagādisthaṁ tālābhyāṁ suṣiraṁ haret | 1, 28 24 1
suṣirasthaṁ tu nalakaiḥ śeṣaṁ śeṣair yathāyatham || 1, 28 24 2
śastreṇa vā viśasyādau tato nirlohitaṁ vraṇam | 1, 28 25 1
kṛtvā ghṛtena saṁsvedya baddhācārikam ādiśet || 1, 28 25 2
sirāsnāyuvilagnaṁ tu cālayitvā śalākayā | 1, 28 26 1
hṛdaye saṁsthitaṁ śalyaṁ trāsitasya himāmbunā || 1, 28 26 2
tataḥ sthānāntaraṁ prāptam āharet tad yathāyatham | 1, 28 27 1
yathāmārgaṁ durākarṣam anyato 'pyevam āharet || 1, 28 27 2
asthidaṣṭe naraṁ padbhyāṁ pīḍayitvā vinirharet | 1, 28 28 1
ityaśakye subalibhiḥ sugṛhītasya kiṅkaraiḥ || 1, 28 28 2
tathāpyaśakye vāraṅgaṁ vakrīkṛtya dhanurjyayā | 1, 28 29 1
subaddhaṁ vaktrakaṭake badhnīyāt susamāhitaḥ || 1, 28 29 2
susaṁyatasya pañcāṅgyā vājinaḥ kaśayātha tam | 1, 28 30 1
tāḍayed iti mūrdhānaṁ vegenonnamayan yathā || 1, 28 30 2
uddharecchalyam evaṁ vā śākhāyāṁ kalpayet taroḥ | 1, 28 31 1
baddhvā durbalavāraṅgaṁ kuśābhiḥ śalyam āharet || 1, 28 31 2
śvayathugrastavāraṅgaṁ śopham utpīḍya yuktitaḥ | 1, 28 32 1
mudgarāhatayā nāḍyā nirghātyottuṇḍitaṁ haret || 1, 28 32 2
taireva cānayen mārgam amārgottuṇḍitaṁ tu yat | 1, 28 33 1
mṛditvā karṇināṁ karṇaṁ nāḍyāsyena nigṛhya vā || 1, 28 33 2
ayaskāntena niṣkarṇaṁ vivṛtāsyam ṛjusthitam | 1, 28 34 1
pakvāśayagataṁ śalyaṁ virekeṇa vinirharet || 1, 28 34 2
duṣṭavātaviṣastanyaraktatoyādi cūṣaṇaiḥ | 1, 28 35 1
kaṇṭhasrotogate śalye sūtraṁ kaṇṭhe praveśayet || 1, 28 35 2
bisenātte tataḥ śalye bisaṁ sūtraṁ samaṁ haret | 1, 28 36 1
nāḍyāgnitāpitāṁ kṣiptvā śalākām apsthirīkṛtām || 1, 28 36 2
ānayejjātuṣaṁ kaṇṭhājjatudigdhām ajātuṣam | 1, 28 37 1
keśondukena pītena dravaiḥ kaṇṭakam ākṣipet || 1, 28 37 2
sahasā sūtrabaddhena vamatas tena cetarat | 1, 28 38 1
aśakyaṁ mukhanāsābhyām āhartuṁ parato nudet || 1, 28 38 2
appānaskandhaghātābhyāṁ grāsaśalyaṁ praveśayet | 1, 28 39 1
sūkṣmākṣivraṇaśalyāni kṣaumavālajalair haret || 1, 28 39 2
apāṁ pūrṇaṁ vidhunuyād avākśirasam āyatam | 1, 28 40 1
vāmayeccāmukhaṁ bhasmarāśau vā nikhanen naram || 1, 28 40 2
karṇe 'mbupūrṇe hastena mathitvā tailavāriṇī | 1, 28 41 1
kṣiped adhomukhaṁ karṇaṁ hanyād vā cūṣayeta vā || 1, 28 41 2
kīṭe srotogate karṇaṁ pūrayellavaṇāmbunā | 1, 28 42 1
śuktena vā sukhoṣṇena mṛte kledaharo vidhiḥ || 1, 28 42 2
jātuṣaṁ hemarūpyādidhātujaṁ ca cirasthitam | 1, 28 43 1
ūṣmaṇā prāyaśaḥ śalyaṁ dehajena vilīyate || 1, 28 43 2
mṛdveṇudāruśṛṅgāsthidantavālopalāni na | 1, 28 44 1
viṣāṇaveṇvayastāladāruśalyaṁ cirād api || 1, 28 44 2
prāyo nirbhujyate taddhi pacatyāśu palāsṛjī | 1, 28 45 1
śalye māṁsāvagāḍhe cet sa deśo na vidahyate || 1, 28 45 2
tatas taṁ mardanasvedaśuddhikarṣaṇabṛṁhaṇaiḥ | 1, 28 46 1
tīkṣṇopanāhapānānnaghanaśastrapadāṅkanaiḥ || 1, 28 46 2
pācayitvā harecchalyaṁ pāṭanaiṣaṇabhedanaiḥ | 1, 28 47 1
śalyapradeśayantrāṇām avekṣya bahurūpatām | 1, 28 47 2
tais tairupāyair matimān śalyaṁ vidyāt tathāharet || 1, 28 47 3
athātaḥ śastrakarmavidhim adhyāyaṁ vyākhyāsyāmaḥ | 1, 29 1 1
iti ha smāhur ātreyādayo maharṣayaḥ | 1, 29 1 2
vraṇaḥ saṁjāyate prāyaḥ pākācchvayathupūrvakāt | 1, 29 1 3
tam evopacaret tasmād rakṣan pākaṁ prayatnataḥ || 1, 29 1 4
suśītalepasekāsramokṣasaṁśodhanādibhiḥ | 1, 29 2 1
śopho 'lpo 'lpoṣmaruk sāmaḥ savarṇaḥ kaṭhinaḥ sthiraḥ || 1, 29 2 2
pacyamāno vivarṇas tu rāgī vastirivātataḥ | 1, 29 3 1
sphuṭatīva sanistodaḥ sāṅgamardavijṛmbhikaḥ || 1, 29 3 2
saṁrambhārucidāhoṣātṛḍjvarānidratānvitaḥ | 1, 29 4 1
styānaṁ viṣyandayatyājyaṁ vraṇavat sparśanāsahaḥ || 1, 29 4 2
pakve 'lpavegatā mlāniḥ pāṇḍutā valisaṁbhavaḥ | 1, 29 5 1
nāmo 'nteṣūnnatir madhye kaṇḍūśophādimārdavam || 1, 29 5 2
spṛṣṭe pūyasya saṁcāro bhaved vastāvivāmbhasaḥ | 1, 29 6 1
śūlaṁ narte 'nilād dāhaḥ pittācchophaḥ kaphodayāt || 1, 29 6 2
rāgo raktācca pākaḥ syād ato doṣaiḥ saśoṇitaiḥ | 1, 29 7 1
pāke 'tivṛtte suṣiras tanutvagdoṣabhakṣitaḥ || 1, 29 7 2
valībhirācitaḥ śyāvaḥ śīryamāṇatanūruhaḥ | 1, 29 8 1
kaphajeṣu tu śopheṣu gambhīraṁ pākam etyasṛk || 1, 29 8 2
pakvaliṅgaṁ tato 'spaṣṭaṁ yatra syācchītaśophatā | 1, 29 9 1
tvaksāvarṇyaṁ rujo 'lpatvaṁ ghanasparśatvam aśmavat || 1, 29 9 2
raktapākam iti brūyāt taṁ prājño muktasaṁśayaḥ | 1, 29 10 1
alpasattve 'bale bāle pākād vātyartham uddhate || 1, 29 10 2
dāraṇaṁ marmasaṁdhyādisthite cānyatra pāṭanam | 1, 29 11 1
āmacchede sirāsnāyuvyāpado 'sṛgatisrutiḥ || 1, 29 11 2
rujo 'tivṛddhir daraṇaṁ visarpo vā kṣatodbhavaḥ | 1, 29 12 1
tiṣṭhann antaḥ punaḥ pūyaḥ sirāsnāyvasṛgāmiṣam || 1, 29 12 2
vivṛddho dahati kṣipraṁ tṛṇolapam ivānalaḥ | 1, 29 13 1
yaśchinattyāmam ajñānād yaśca pakvam upekṣate || 1, 29 13 2
śvapacāviva vijñeyau tāvaniścitakāriṇau | 1, 29 14 1
prāk śastrakarmaṇaśceṣṭaṁ bhojayed annam āturam || 1, 29 14 2
pānapaṁ pāyayen madyaṁ tīkṣṇaṁ yo vedanākṣamaḥ | 1, 29 15 1
na mūrchatyannasaṁyogān mattaḥ śastraṁ na budhyate || 1, 29 15 2
anyatra mūḍhagarbhāśmamukharogodarāturāt | 1, 29 16 1
athāhṛtopakaraṇaṁ vaidyaḥ prāṅmukham āturam || 1, 29 16 2
saṁmukho yantrayitvāśu nyasyen marmādi varjayan | 1, 29 17 1
anulomaṁ suniśitaṁ śastram ā pūyadarśanāt || 1, 29 17 2
sakṛd evāharettacca pāke tu sumahatyapi | 1, 29 18 1
pāṭayed dvyaṅgulaṁ samyag dvyaṅgulatryaṅgulāntaram || 1, 29 18 2
eṣitvā samyag eṣiṇyā paritaḥ sunirūpitam | 1, 29 19 1
aṅgulīnālavālair vā yathādeśaṁ yathāśayam || 1, 29 19 2
yato gatāṁ gatiṁ vidyād utsaṅgo yatra yatra ca | 1, 29 20 1
tatra tatra vraṇaṁ kuryāt suvibhaktaṁ nirāśayam || 1, 29 20 2
āyataṁ ca viśālaṁ ca yathā doṣo na tiṣṭhati | 1, 29 21 1
śauryam āśukriyā tīkṣṇaṁ śastram asvedavepathū || 1, 29 21 2
asaṁmohaśca vaidyasya śastrakarmaṇi śasyate | 1, 29 22 1
tiryak chindyāllalāṭabhrūdantaveṣṭakajatruṇi || 1, 29 22 2
kukṣikakṣākṣikūṭauṣṭhakapolagalavaṅkṣaṇe | 1, 29 23 1
anyatra chedanāt tiryak sirāsnāyuvipāṭanam || 1, 29 23 2
śastre 'vacārite vāgbhiḥ śītāmbhobhiśca rogiṇam | 1, 29 24 1
āśvāsya parito 'ṅgulyā paripīḍya vraṇaṁ tataḥ || 1, 29 24 2
kṣālayitvā kaṣāyeṇa plotenāmbho 'panīya ca | 1, 29 25 1
guggulvagurusiddhārthahiṅgusarjarasānvitaiḥ || 1, 29 25 2
dhūpayet paṭuṣaḍgranthānimbapattrair ghṛtaplutaiḥ | 1, 29 26 1
tilakalkājyamadhubhir yathāsvaṁ bheṣajena ca || 1, 29 26 2
digdhāṁ vartiṁ tato dadyāt tairevācchādayecca tām | 1, 29 27 1
ghṛtāktaiḥ saktubhiścordhvaṁ ghanāṁ kavalikāṁ tataḥ || 1, 29 27 2
nidhāya yuktyā badhnīyāt paṭṭena susamāhitam | 1, 29 28 1
pārśve savye 'pasavye vā nādhastān naiva copari || 1, 29 28 2
śucisūkṣmadṛḍhāḥ paṭṭāḥ kavalyaḥ savikeśikāḥ | 1, 29 29 1
dhūpitā mṛdavaḥ ślakṣṇā nirvalīkā vraṇe hitāḥ || 1, 29 29 2
kurvītānantaraṁ tasya rakṣāṁ rakṣoniṣiddhaye | 1, 29 30 1
baliṁ copaharet tebhyaḥ sadā mūrdhnā ca dhārayet || 1, 29 30 2
lakṣmīṁ guhām atiguhāṁ jaṭilāṁ brahmacāriṇīm | 1, 29 31 1
vacāṁ chattrām aticchattrāṁ dūrvāṁ siddhārthakān api || 1, 29 31 2
tataḥ snehadinehoktaṁ tasyācāraṁ samādiśet | 1, 29 32 1
divāsvapno vraṇe kaṇḍūrāgarukśophapūyakṛt || 1, 29 32 2
strīṇāṁ tu smṛtisaṁsparśadarśanaiścalitasrute | 1, 29 33 1
śukre vyavāyajān doṣān asaṁsarge 'pyavāpnuyāt || 1, 29 33 2
bhojanaṁ ca yathāsātmyaṁ yavagodhūmaṣaṣṭikāḥ | 1, 29 34 1
masūramudgatubarījīvantīsuniṣaṇṇakāḥ || 1, 29 34 2
bālamūlakavārtākataṇḍulīyakavāstukam | 1, 29 35 1
kāravellakakarkoṭapaṭolakaṭukāphalam || 1, 29 35 2
saindhavaṁ dāḍimaṁ dhātrī ghṛtaṁ taptahimaṁ jalam | 1, 29 36 1
jīrṇaśālyodanaṁ snigdham alpam uṣṇodakottaram || 1, 29 36 2
bhuñjāno jāṅgalair māṁsaiḥ śīghraṁ vraṇam apohati | 1, 29 37 1
aśitaṁ mātrayā kāle pathyaṁ yāti jarāṁ sukham || 1, 29 37 2
ajīrṇāt tvanilādīnāṁ vibhramo balavān bhavet | 1, 29 38 1
tataḥ śopharujāpākadāhānāhān avāpnuyāt || 1, 29 38 2
navaṁ dhānyaṁ tilān māṣān madyaṁ māṁsam ajāṅgalam | 1, 29 39 1
kṣīrekṣuvikṛtīramlaṁ lavaṇaṁ kaṭukaṁ tyajet || 1, 29 39 2
yaccānyad api viṣṭambhi vidāhi guru śītalam | 1, 29 40 1
vargo 'yaṁ navadhānyādir vraṇinaḥ sarvadoṣakṛt || 1, 29 40 2
madyaṁ tīkṣṇoṣṇarūkṣāmlam āśu vyāpādayed vraṇam | 1, 29 41 1
vālośīraiśca vījyeta na cainaṁ parighaṭṭayet || 1, 29 41 2
na tuden na ca kaṇḍūyecceṣṭamānaśca pālayet | 1, 29 42 1
snigdhavṛddhadvijātīnāṁ kathāḥ śṛṇvan manaḥpriyāḥ || 1, 29 42 2
āśāvān vyādhimokṣāya kṣipraṁ vraṇam apohati | 1, 29 43 1
tṛtīye 'hni punaḥ kuryād vraṇakarma ca pūrvavat || 1, 29 43 2
prakṣālanādi divase dvitīye nācaret tathā | 1, 29 44 1
tīvravyatho vigrathitaścirāt saṁrohati vraṇaḥ || 1, 29 44 2
snigdhāṁ rūkṣāṁ ślathāṁ gāḍhāṁ durnyastāṁ ca vikeśikām | 1, 29 45 1
vraṇe na dadyāt kalkaṁ vā snehāt kledo vivardhate || 1, 29 45 2
māṁsacchedo 'tirugraukṣyād daraṇaṁ śoṇitāgamaḥ | 1, 29 46 1
ślathātigāḍhadurnyāsair vraṇavartmāvagharṣaṇam || 1, 29 46 2
sapūtimāṁsaṁ sotsaṅgaṁ sagatiṁ pūyagarbhiṇam | 1, 29 47 1
vraṇaṁ viśodhayecchīghraṁ sthitā hyantar vikeśikā || 1, 29 47 2
vyamlaṁ tu pāṭitaṁ śophaṁ pācanaiḥ samupācaret | 1, 29 48 1
bhojanairupanāhaiśca nātivraṇavirodhibhiḥ || 1, 29 48 2
sadyaḥ sadyovraṇān sīvyed vivṛtān abhighātajān | 1, 29 49 1
medojāṁllikhitān granthīn hrasvāḥ pālīśca karṇayoḥ || 1, 29 49 2
śiro'kṣikūṭanāsauṣṭhagaṇḍakarṇorubāhuṣu | 1, 29 50 1
grīvālalāṭamuṣkasphiṅmeḍhrapāyūdarādiṣu || 1, 29 50 2
gambhīreṣu pradeśeṣu māṁsaleṣvacaleṣu ca | 1, 29 51 1
na tu vaṅkṣaṇakakṣādāvalpamāṁse cale vraṇān || 1, 29 51 2
vāyunirvāhiṇaḥ śalyagarbhān kṣāraviṣāgnijān | 1, 29 52 1
sīvyeccalāsthiśuṣkāsratṛṇaromāpanīya tu || 1, 29 52 2
pralambi māṁsaṁ vicchinnaṁ niveśya svaniveśane | 1, 29 53 1
saṁdhyasthi ca sthite rakte snāyvā sūtreṇa valkalaiḥ || 1, 29 53 2
sīvyen na dūre nāsanne gṛhṇan nālpaṁ na vā bahu | 1, 29 54 1
sāntvayitvā tataścārtaṁ vraṇe madhughṛtadrutaiḥ || 1, 29 54 2
añjanakṣaumajamaṣīphalinīśallakīphalaiḥ | 1, 29 55 1
salodhramadhukair digdhe yuñjyād bandhādi pūrvavat || 1, 29 55 2
vraṇo niḥśoṇitauṣṭho yaḥ kiṁcid evāvalikhya tam | 1, 29 56 1
saṁjātarudhiraṁ sīvyet saṁdhānaṁ hyasya śoṇitam || 1, 29 56 2
bandhanāni tu deśādīn vīkṣya yuñjīta teṣu ca | 1, 29 57 1
āvikājinakauśeyam uṣṇaṁ kṣaumaṁ tu śītalam || 1, 29 57 2
śītoṣṇaṁ tulāsaṁtānakārpāsasnāyuvalkajam | 1, 29 58 1
tāmrāyastrapusīsāni vraṇe medaḥkaphādhike || 1, 29 58 2
bhaṅge ca yuñjyāt phalakaṁ carmavalkakuśādi ca | 1, 29 59 1
svanāmānugatākārā bandhās tu daśa pañca ca || 1, 29 59 2
kośasvastikamuttolīcīnadāmānuvellitam | 1, 29 60 1
khaṭvāvibandhasthagikāvitānotsaṅgagoṣphaṇāḥ || 1, 29 60 2
yamakaṁ maṇḍalākhyaṁ ca pañcāṅgī ceti yojayet | 1, 29 61 1
vidadhyāt teṣu teṣveva kośam aṅguliparvasu | 1, 29 61 2
svastikaṁ karṇakakṣādistaneṣūktaṁ ca saṁdhiṣu | 1, 29 61 3
muttolīṁ meḍhragrīvādau yuñjyāccīnam apāṅgayoḥ | 1, 29 61 4
saṁbādhe 'ṅge tathā dāma śākhāsvevānuvellitam | 1, 29 61 5
khaṭvāṁ gaṇḍe hanau śaṅkhe vibandhaṁ pṛṣṭhakodare | 1, 29 61 6
aṅguṣṭhāṅgulimeḍhrāgre sthagikām antravṛddhiṣu | 1, 29 61 7
vitānaṁ pṛthulāṅgādau tathā śirasi cerayet | 1, 29 61 8
vilambini tathotsaṅgaṁ nāsauṣṭhacibukādiṣu | 1, 29 61 9
goṣphaṇaṁ saṁdhiṣu tathā yamakaṁ yamike vraṇe | 1, 29 61 10
vṛtte 'ṅge maṇḍalākhyaṁ ca pañcāṅgīṁ cordhvajatruṣu | 1, 29 61 11
yo yatra suniviṣṭaḥ syāttaṁ teṣāṁ tatra buddhimān || 1, 29 61 12
badhnīyād gāḍham ūrusphikkakṣāvaṅkṣaṇamūrdhasu | 1, 29 62 1
śākhāvadanakarṇoraḥpṛṣṭhapārśvagalodare || 1, 29 62 2
samaṁ mehanamuṣke ca netre saṁdhiṣu ca ślatham | 1, 29 63 1
badhnīyācchithilasthāne vātaśleṣmodbhave samam || 1, 29 63 2
gāḍham eva samasthāne bhṛśaṁ gāḍhaṁ tadāśaye | 1, 29 64 1
śīte vasante 'pi ca tau mokṣaṇīyau tryahāt tryahāt || 1, 29 64 2
pittaraktotthayor bandho gāḍhasthāne samo mataḥ | 1, 29 65 1
samasthāne ślatho naiva śithilasyāśaye tathā || 1, 29 65 2
sāyaṁ prātas tayor mokṣo grīṣme śaradi ceṣyate | 1, 29 66 1
abaddho daṁśamaśakaśītavātādipīḍitaḥ || 1, 29 66 2
duṣṭībhavecciraṁ cātra na tiṣṭhet snehabheṣajam | 1, 29 67 1
kṛcchreṇa śuddhiṁ rūḍhiṁ vā yāti rūḍho vivarṇatām || 1, 29 67 2
baddhas tu cūrṇito bhagno viśliṣṭaḥ pāṭito 'pi vā | 1, 29 68 1
chinnasnāyusiro 'pyāśu sukhaṁ saṁrohati vraṇaḥ || 1, 29 68 2
utthānaśayanādyāsu sarvehāsu na pīḍyate | 1, 29 69 1
udvṛttauṣṭhaḥ samutsanno viṣamaḥ kaṭhino 'tiruk || 1, 29 69 2
samo mṛduraruk śīghraṁ vraṇaḥ śudhyati rohati | 1, 29 70 1
sthirāṇām alpamāṁsānāṁ raukṣyād anuparohatām || 1, 29 70 2
pracchādyam auṣadhaṁ pattrair yathādoṣaṁ yathartu ca | 1, 29 71 1
ajīrṇataruṇācchidraiḥ samantāt suniveśitaiḥ || 1, 29 71 2
dhautairakarkaśaiḥ kṣīribhūrjārjunakadambajaiḥ | 1, 29 72 1
kuṣṭhinām agnidagdhānāṁ piṭikā madhumehinām || 1, 29 72 2
karṇikāśconduruviṣe kṣāradagdhā viṣānvitāḥ | 1, 29 73 1
bandhanīyā na māṁspāke gudapāke ca dāruṇe || 1, 29 73 2
śīryamāṇāḥ sarugdāhāḥ śophāvasthāvisarpiṇaḥ | 1, 29 74 1
arakṣayā vraṇe yasmin makṣikā nikṣipet kṛmīn || 1, 29 74 2
te bhakṣayantaḥ kurvanti rujāśophāsrasaṁsravān | 1, 29 75 1
surasādiṁ prayuñjīta tatra dhāvanapūraṇe || 1, 29 75 2
saptaparṇakarañjārkanimbarājādanatvacaḥ | 1, 29 76 1
gomūtrakalkito lepaḥ sekaḥ kṣārāmbunā hitaḥ || 1, 29 76 2
pracchādya māṁsapeśyā vā vraṇaṁ tān āśu nirharet | 1, 29 77 1
na cainaṁ tvaramāṇo 'ntaḥ sadoṣam uparohayet || 1, 29 77 2
so 'lpenāpyapacāreṇa bhūyo vikurute yataḥ | 1, 29 78 1
rūḍhe 'pyajīrṇavyāyāmavyavāyādīn vivarjayet || 1, 29 78 2
harṣaṁ krodhaṁ bhayaṁ cāpi yāvad ā sthairyasaṁbhavāt | 1, 29 79 1
ādareṇānuvartyo 'yaṁ māsān ṣaṭ sapta vā vidhiḥ || 1, 29 79 2
utpadyamānāsu ca tāsu tāsu vārttāsu doṣādibalānusārī | 1, 29 80 1
tais tairupāyaiḥ prayataścikitsed ālocayan vistaram uttaroktam || 1, 29 80 2
athātaḥ kṣārāgnikarmavidhim adhyāyaṁ vyākhyāsyāmaḥ | 1, 30 1 1
iti ha smāhur ātreyādayo maharṣayaḥ | 1, 30 1 2
sarvaśastrānuśastrāṇāṁ kṣāraḥ śreṣṭho bahūni yat | 1, 30 1 3
chedyabhedyādikarmāṇi kurute viṣameṣvapi || 1, 30 1 4
duḥkhāvacāryaśastreṣu tena siddhim ayātsu ca | 1, 30 2 1
atikṛcchreṣu rogeṣu yacca pāne 'pi yujyate || 1, 30 2 2
sa peyo 'rśo'gnisādāśmagulmodaragarādiṣu | 1, 30 3 1
yojyaḥ sākṣān maṣaśvitrabāhyārśaḥkuṣṭhasuptiṣu || 1, 30 3 2
bhagandarārbudagranthiduṣṭanāḍīvraṇādiṣu | 1, 30 4 1
na tūbhayo 'pi yoktavyaḥ pitte rakte cale 'bale || 1, 30 4 2
jvare 'tīsāre hṛnmūrdharoge pāṇḍvāmaye 'rucau | 1, 30 5 1
timire kṛtasaṁśuddhau śvayathau sarvagātrage || 1, 30 5 2
bhīrugarbhiṇyṛtumatīprodvṛttaphalayoniṣu | 1, 30 6 1
ajīrṇe 'nne śiśau vṛddhe dhamanīsaṁdhimarmasu || 1, 30 6 2
taruṇāsthisirāsnāyusevanīgalanābhiṣu | 1, 30 7 1
deśe 'lpamāṁse vṛṣaṇameḍhrasrotonakhāntare || 1, 30 7 2
vartmarogād ṛte 'kṣṇośca śītavarṣoṣṇadurdine | 1, 30 8 1
kālamuṣkakaśamyākakadalīpāribhadrakān || 1, 30 8 2
aśvakarṇamahāvṛkṣapalāśāsphotavṛkṣakān | 1, 30 9 1
indravṛkṣārkapūtīkanaktamālāśvamārakān || 1, 30 9 2
kākajaṅghām apāmārgam agnimanthāgnitilvakān | 1, 30 10 1
sārdrān samūlaśākhādīn khaṇḍaśaḥ parikalpitān || 1, 30 10 2
kośātakīścatasraśca śūkaṁ nālaṁ yavasya ca | 1, 30 11 1
nivāte nicayīkṛtya pṛthak tāni śilātale || 1, 30 11 2
prakṣipya muṣkakacaye sudhāśmāni ca dīpayet | 1, 30 12 1
tatas tilānāṁ kutalair dagdhvāgnau vigate pṛthak || 1, 30 12 2
kṛtvā sudhāśmanāṁ bhasma droṇaṁ tvitarabhasmanaḥ | 1, 30 13 1
muṣkakottaram ādāya pratyekaṁ jalamūtrayoḥ || 1, 30 13 2
gālayed ardhabhāreṇa mahatā vāsasā ca tat | 1, 30 14 1
yāvat picchilaraktācchas tīkṣṇo jātas tadā ca tam || 1, 30 14 2
gṛhītvā kṣāraniṣyandaṁ pacel lauhyāṁ vighaṭṭayan | 1, 30 15 1
pacyamāne tatas tasmiṁs tāḥ sudhābhasmaśarkarāḥ || 1, 30 15 2
śuktīḥ kṣīrapakaṁ śaṅkhanābhīścāyasabhājane | 1, 30 16 1
kṛtvāgnivarṇān bahuśaḥ kṣārotthe kuḍavonmite || 1, 30 16 2
nirvāpya piṣṭvā tenaiva pratīvāpaṁ vinikṣipet | 1, 30 17 1
ślakṣṇaṁ śakṛd dakṣaśikhigṛdhrakaṅkakapotajam || 1, 30 17 2
catuṣpātpakṣipittālamanohvālavaṇāni ca | 1, 30 18 1
paritaḥ sutarāṁ cāto darvyā tam avaghaṭṭayet || 1, 30 18 2
sabāṣpaiśca yadottiṣṭhed budbudair lehavad ghanaḥ | 1, 30 19 1
avatārya tadā śīto yavarāśāvayomaye || 1, 30 19 2
sthāpyo 'yaṁ madhyamaḥ kṣāro na tu piṣṭvā kṣipen mṛdau | 1, 30 20 1
nirvāpyāpanayet tīkṣṇe pūrvavat prativāpanam || 1, 30 20 2
tathā lāṅgalikādantīcitrakātiviṣāvacāḥ | 1, 30 21 1
svarjikākanakakṣīrīhiṅgupūtikapallavāḥ || 1, 30 21 2
tālapattrī viḍaṁ ceti saptarātrāt paraṁ tu saḥ | 1, 30 22 1
yojyas tīkṣṇo 'nilaśleṣmamedojeṣvarbudādiṣu || 1, 30 22 2
madhyeṣveṣveva madhyo 'nyaḥ pittāsragudajanmasu | 1, 30 23 1
balārthaṁ kṣīṇapānīye kṣārāmbu punarāvapet || 1, 30 23 2
nātitīkṣṇamṛduḥ ślakṣṇaḥ picchilaḥ śīghragaḥ sitaḥ | 1, 30 24 1
śikharī sukhanirvāpyo na viṣyandī na cātiruk || 1, 30 24 2
kṣāro daśaguṇaḥ śastratejasorapi karmakṛt | 1, 30 25 1
ācūṣann iva saṁrambhād gātram āpīḍayann iva || 1, 30 25 2
sarvato 'nusaran doṣān unmūlayati mūlataḥ | 1, 30 26 1
karma kṛtvā gatarujaḥ svayam evopaśāmyati || 1, 30 26 2
kṣārasādhye gade chinne likhite srāvite 'thavā | 1, 30 27 1
kṣāraṁ śalākayā dattvā plotaprāvṛtadehayā || 1, 30 27 2
mātrāśatam upekṣeta tatrārśaḥsvāvṛtānanam | 1, 30 28 1
hastena yantraṁ kurvīta vartmarogeṣu vartmanī || 1, 30 28 2
nirbhujya picunācchādya kṛṣṇabhāgaṁ vinikṣipet | 1, 30 29 1
padmapattratanuḥ kṣāralepo ghrāṇārbudeṣu ca || 1, 30 29 2
pratyādityaṁ niṣaṇṇasya samunnamyāgranāsikām | 1, 30 30 1
mātrā vidhāryaḥ pañcāśat tadvad arśasi karṇaje || 1, 30 30 2
kṣāraṁ pramārjanenānu parimṛjyāvagamya ca | 1, 30 31 1
sudagdhaṁ ghṛtamadhvaktaṁ tat payomastukāñjikaiḥ || 1, 30 31 2
nirvāpayet tataḥ sājyaiḥ svāduśītaiḥ pradehayet | 1, 30 32 1
abhiṣyandīni bhojyāni bhojyāni kledanāya ca || 1, 30 32 2
yadi ca sthiramūlatvāt kṣāradagdhaṁ na śīryate | 1, 30 33 1
dhānyāmlabījayaṣṭyāhvatilairālepayet tataḥ || 1, 30 33 2
tilakalkaḥ samadhuko ghṛtākto vraṇaropaṇaḥ | 1, 30 34 1
pakvajambvasitaṁ sannaṁ samyagdagdhaṁ viparyaye || 1, 30 34 2
tāmratātodakaṇḍvādyair durdagdhaṁ taṁ punar dahet | 1, 30 35 1
atidagdhe sraved raktaṁ mūrchādāhajvarādayaḥ || 1, 30 35 2
gude viśeṣād viṇmūtrasaṁrodho 'tipravartanam | 1, 30 36 1
puṁstvopaghāto mṛtyur vā gudasya śātanāddhruvam || 1, 30 36 2
nāsāyāṁ nāsikāvaṁśadaraṇākuñcanodbhavaḥ | 1, 30 37 1
bhavecca viṣayājñānaṁ tadvacchrotrādikeṣvapi || 1, 30 37 2
viśeṣād atra seko 'mlair lepo madhu ghṛtaṁ tilāḥ | 1, 30 38 1
vātapittaharā ceṣṭā sarvaiva śiśirā kriyā || 1, 30 38 2
amlo hi śītaḥ sparśena kṣāras tenopasaṁhitaḥ | 1, 30 39 1
yātyāśu svādutāṁ tasmād amlair nirvāpayettarām | 1, 30 39 2
viṣāgniśastrāśanimṛtyutulyaḥ kṣāro bhaved alpam atiprayuktaḥ | 1, 30 39 3
rogān nihanyād acireṇa ghorān sa dhīmatā samyag anuprayuktaḥ || 1, 30 39 4
agniḥ kṣārād api śreṣṭhas taddagdhānām asaṁbhavāt | 1, 30 40 1
bheṣajakṣāraśastraiśca na siddhānāṁ prasādhanāt || 1, 30 40 2
tvaci māṁse sirāsnāyusaṁdhyasthiṣu sa yujyate | 1, 30 41 1
maṣāṅgaglānimūrdhārtimanthakīlatilādiṣu || 1, 30 41 2
tvagdāho vartigodantasūryakāntaśarādibhiḥ | 1, 30 42 1
arśobhagandaragranthināḍīduṣṭavraṇādiṣu || 1, 30 42 2
māṁsadāho madhusnehajāmbavauṣṭhaguḍādibhiḥ | 1, 30 43 1
śliṣṭavartmanyasṛksrāvanīlyasamyagvyadhādiṣu || 1, 30 43 2
sirādidāhas taireva na dahet kṣāravāritān | 1, 30 44 1
antaḥśalyāsṛjo bhinnakoṣṭhān bhūrivraṇāturān || 1, 30 44 2
sudagdhaṁ ghṛtamadhvaktaṁ snigdhaśītaiḥ pradehayet | 1, 30 45 1
tasya liṅgaṁ sthite rakte śabdavallasikānvitam || 1, 30 45 2
pakvatālakapotābhaṁ surohaṁ nātivedanam | 1, 30 46 1
pramādadagdhavat sarvaṁ durdagdhātyarthadagdhayoḥ || 1, 30 46 2
caturdhā tat tu tucchena saha tucchasya lakṣaṇam | 1, 30 47 1
tvag vivarṇoṣyate 'tyarthaṁ na ca sphoṭasamudbhavaḥ || 1, 30 47 2
sasphoṭadāhatīvroṣaṁ durdagdham atidāhataḥ | 1, 30 48 1
māṁsalambanasaṁkocadāhadhūpanavedanāḥ || 1, 30 48 2
sirādināśas tṛṇmūrchāvraṇagāmbhīryamṛtyavaḥ | 1, 30 49 1
tucchasyāgnipratapanaṁ kāryam uṣṇaṁ ca bheṣajam || 1, 30 49 2
styāne 'sre vedanātyarthaṁ vilīne mandatā rujaḥ | 1, 30 50 1
durdagdhe śītam uṣṇaṁ ca yuñjyād ādau tato himam || 1, 30 50 2
samyagdagdhe tavakṣīrīplakṣacandanagairikaiḥ | 1, 30 51 1
limpet sājyāmṛtairūrdhvaṁ pittavidradhivat kriyā || 1, 30 51 2
atidagdhe drutaṁ kuryāt sarvaṁ pittavisarpavat | 1, 30 52 1
snehadagdhe bhṛśataraṁ rūkṣaṁ tatra tu yojayet | 1, 30 52 2
śastrakṣārāgnayo yasmān mṛtyoḥ paramam āyudham | 1, 30 52 3
apramatto bhiṣak tasmāt tān samyag avacārayet || 1, 30 52 4
samāpyate sthānam idaṁ hṛdayasya rahasyavat | 1, 30 53 1
atrārthāḥ sūtritāḥ sūkṣmāḥ pratanyante hi sarvataḥ || 1, 30 53 2
athāto garbhāvakrāntiśārīraṁ vyākhyāsyāmaḥ | 2, 1 1 1
iti ha smāhur ātreyādayo maharṣayaḥ | 2, 1 1 2
śuddhe śukrārtave sattvaḥ svakarmakleśacoditaḥ | 2, 1 1 3
garbhaḥ sampadyate yuktivaśād agnirivāraṇau || 2, 1 1 4
bījātmakair mahābhūtaiḥ sūkṣmaiḥ sattvānugaiśca saḥ | 2, 1 2 1
mātuścāhārarasajaiḥ kramāt kukṣau vivardhate || 2, 1 2 2
tejo yathārkaraśmīnāṁ sphaṭikena tiraskṛtam | 2, 1 3 1
nendhanaṁ dṛśyate gacchat sattvo garbhāśayaṁ tathā || 2, 1 3 2
kāraṇānuvidhāyitvāt kāryāṇāṁ tatsvabhāvatā | 2, 1 4 1
nānāyonyākṛtīḥ sattvo dhatte 'to drutalohavat || 2, 1 4 2
ata eva ca śukrasya bāhulyāj jāyate pumān | 2, 1 5 1
raktasya strī tayoḥ sāmye klībaḥ śukrārtave punaḥ || 2, 1 5 2
vāyunā bahuśo bhinne yathāsvaṁ bahvapatyatā | 2, 1 6 1
viyonivikṛtākārā jāyante vikṛtair malaiḥ || 2, 1 6 2
māsi māsi rajaḥ strīṇāṁ rasajaṁ sravati tryaham | 2, 1 7 1
vatsarād dvādaśād ūrdhvaṁ yāti pañcāśataḥ kṣayam || 2, 1 7 2
pūrṇaṣoḍaśavarṣā strī pūrṇaviṁśena saṁgatā | 2, 1 8 1
śuddhe garbhāśaye mārge rakte śukre 'nile hṛdi || 2, 1 8 2
vīryavantaṁ sutaṁ sūte tato nyūnābdayoḥ punaḥ | 2, 1 9 1
rogyalpāyuradhanyo vā garbho bhavati naiva vā || 2, 1 9 2
vātādikuṇapagranthipūyakṣīṇamalāhvayam | 2, 1 10 1
bījāsamarthaṁ reto'sraṁ svaliṅgair doṣajaṁ vadet || 2, 1 10 2
raktena kuṇapaṁ śleṣmavātābhyāṁ granthisaṁnibham | 2, 1 11 1
pūyābhaṁ raktapittābhyāṁ kṣīṇaṁ mārutapittataḥ || 2, 1 11 2
kṛcchrāṇyetānyasādhyaṁ tu tridoṣaṁ mūtraviṭprabham | 2, 1 12 1
kuryād vātādibhir duṣṭe svauṣadhaṁ kuṇape punaḥ || 2, 1 12 2
dhātakīpuṣpakhadiradāḍimārjunasādhitam | 2, 1 13 1
pāyayet sarpirathavā vipakvam asanādibhiḥ || 2, 1 13 2
palāśabhasmāśmabhidā granthyābhe pūyaretasi | 2, 1 14 1
parūṣakavaṭādibhyāṁ kṣīṇe śukrakarī kriyā || 2, 1 14 2
saṁśuddho viṭprabhe sarpir hiṅgusevyādisādhitam | 2, 1 15 1
pibed granthyārtave pāṭhāvyoṣavṛkṣakajaṁ jalam || 2, 1 15 2
peyaṁ kuṇapapūyāsre candanaṁ vakṣyate tu yat | 2, 1 16 1
guhyaroge ca tat sarvaṁ kāryaṁ sottaravastikam || 2, 1 16 2
śukraṁ śuklaṁ guru snigdhaṁ madhuraṁ bahalaṁ bahu | 2, 1 17 1
ghṛtamākṣikatailābhaṁ sadgarbhāyārtavaṁ punaḥ || 2, 1 17 2
lākṣārasaśaśāsrābhaṁ dhautaṁ yacca virajyate | 2, 1 18 1
śuddhaśukrārtavaṁ svasthaṁ saṁraktaṁ mithunaṁ mithaḥ || 2, 1 18 2
snehaiḥ puṁsavanaiḥ snigdhaṁ śuddhaṁ śīlitabastikam | 2, 1 19 1
naraṁ viśeṣāt kṣīrājyair madhurauṣadhasaṁskṛtaiḥ || 2, 1 19 2
nārīṁ tailena māṣaiśca pittalaiḥ samupācaret | 2, 1 20 1
kṣāmaprasannavadanāṁ sphuracchroṇipayodharām || 2, 1 20 2
srastākṣikukṣiṁ puṁskāmāṁ vidyād ṛtumatīṁ striyam | 2, 1 21 1
padmaṁ saṁkocam āyāti dine 'tīte yathā tathā || 2, 1 21 2
ṛtāvatīte yoniḥ sā śukraṁ nātaḥ pratīcchati | 2, 1 22 1
māsenopacitaṁ raktaṁ dhamanībhyām ṛtau punaḥ || 2, 1 22 2
īṣatkṛṣṇaṁ vigandhaṁ ca vāyur yonimukhān nudet | 2, 1 23 1
tataḥ puṣpekṣaṇād eva kalyāṇadhyāyinī tryaham || 2, 1 23 2
mṛjālaṅkārarahitā darbhasaṁstaraśāyinī | 2, 1 24 1
kṣaireyaṁ yāvakaṁ stokaṁ koṣṭhaśodhanakarṣaṇam || 2, 1 24 2
parṇe śarāve haste vā bhuñjīta brahmacāriṇī | 2, 1 25 1
caturthe 'hni tataḥ snātā śuklamālyāmbarā śuciḥ || 2, 1 25 2
icchantī bhartṛsadṛśaṁ putraṁ paśyet puraḥ patim | 2, 1 26 1
ṛtus tu dvādaśa niśāḥ pūrvās tisro 'tra ninditāḥ || 2, 1 26 2
ekādaśī ca yugmāsu syāt putro 'nyāsu kanyakā | 2, 1 27 1
upādhyāyo 'tha putrīyaṁ kurvīta vidhivad vidhim || 2, 1 27 2
namaskāraparāyās tu śūdrāyā mantravarjitam | 2, 1 28 1
avandhya evaṁ saṁyogaḥ syād apatyaṁ ca kāmataḥ || 2, 1 28 2
santo hyāhurapatyārthaṁ dampatyoḥ saṁgatiṁ rahaḥ | 2, 1 29 1
durapatyaṁ kulāṅgāro gotre jātaṁ mahatyapi || 2, 1 29 2
icchetāṁ yādṛśaṁ putraṁ tadrūpacaritāṁśca tau | 2, 1 30 1
cintayetāṁ janapadāṁs tadācāraparicchadau || 2, 1 30 2
karmānte ca pumān sarpiḥkṣīraśālyodanāśitaḥ | 2, 1 31 1
prāg dakṣiṇena pādena śayyāṁ mauhūrtikājñayā || 2, 1 31 2
ārohet strī tu vāmena tasya dakṣiṇapārśvataḥ | 2, 1 32 1
tailamāṣottarāhārā tatra mantraṁ prayojayet || 2, 1 32 2
oṁ āhirasy āyurasi sarvataḥ pratiṣṭhāsi dhātā tvām | 2, 1 33 1
dadhātu vidhātā tvāṁ dadhātu brahmavarcasā bhaveti | 2, 1 33 2
brahmā bṛhaspatir viṣṇuḥ somaḥ sūryas tathāśvinau | 2, 1 33 3
bhago 'tha mitrāvaruṇau vīraṁ dadatu me sutam || 2, 1 33 4
sāntvayitvā tato 'nyonyaṁ saṁviśetāṁ mudānvitau | 2, 1 34 1
uttānā tanmanā yoṣit tiṣṭhed aṅgaiḥ susaṁsthitaiḥ || 2, 1 34 2
tathā hi bījaṁ gṛhṇāti doṣaiḥ svasthānam āsthitaiḥ | 2, 1 35 1
liṅgaṁ tu sadyogarbhāyā yonyā bījasya saṁgrahaḥ || 2, 1 35 2
tṛptir gurutvaṁ sphuraṇaṁ śukrāsrānanubandhanam | 2, 1 36 1
hṛdayaspandanaṁ tandrā tṛḍglānī romaharṣaṇam || 2, 1 36 2
avyaktaḥ prathame māsi saptāhāt kalalībhavet | 2, 1 37 1
garbhaḥ puṁsavanānyatra pūrvaṁ vyakteḥ prayojayet || 2, 1 37 2
balī puruṣakāro hi daivam apyativartate | 2, 1 38 1
puṣye puruṣakaṁ haimaṁ rājataṁ vāthavāyasam || 2, 1 38 2
kṛtvāgnivarṇaṁ nirvāpya kṣīre tasyāñjaliṁ pibet | 2, 1 39 1
gauradaṇḍam apāmārgaṁ jīvakarṣabhasairyakān || 2, 1 39 2
pibet puṣye jale piṣṭān ekadvitrisamastaśaḥ | 2, 1 40 1
kṣīreṇa śvetabṛhatīmūlaṁ nāsāpuṭe svayam || 2, 1 40 2
putrārthaṁ dakṣiṇe siñced vāme duhitṛvāñchayā | 2, 1 41 1
payasā lakṣmaṇāmūlaṁ putrotpādasthitipradam || 2, 1 41 2
nāsayāsyena vā pītaṁ vaṭaśuṅgāṣṭakaṁ tathā | 2, 1 42 1
oṣadhīr jīvanīyāśca bāhyāntarupayojayet || 2, 1 42 2
upacāraḥ priyahitair bhartrā bhṛtyaiśca garbhadhṛk | 2, 1 43 1
navanītaghṛtakṣīraiḥ sadā cainām upācaret || 2, 1 43 2
ativyavāyam āyāsaṁ bhāraṁ prāvaraṇaṁ guru | 2, 1 44 1
akālajāgarasvapnaṁ kaṭhinotkaṭakāsanam || 2, 1 44 2
śokakrodhabhayodvegavegaśraddhāvidhāraṇam | 2, 1 45 1
upavāsādhvatīkṣṇoṣṇaguruviṣṭambhibhojanam || 2, 1 45 2
raktaṁ nivasanaṁ śvabhrakūpekṣāṁ madyam āmiṣam | 2, 1 46 1
uttānaśayanaṁ yacca striyo necchanti tat tyajet || 2, 1 46 2
tathā raktasrutiṁ śuddhiṁ vastim ā māsato 'ṣṭamāt | 2, 1 47 1
ebhir garbhaḥ sraved āmaḥ kukṣau śuṣyen mriyeta vā || 2, 1 47 2
vātalaiśca bhaved garbhaḥ kubjāndhajaḍavāmanaḥ | 2, 1 48 1
pittalaiḥ khalatiḥ piṅgaḥ śvitrī pāṇḍuḥ kaphātmabhiḥ || 2, 1 48 2
vyādhīṁścāsyā mṛdusukhairatīkṣṇairauṣadhair jayet | 2, 1 49 1
dvitīye māsi kalalād ghanaḥ peśyathavārbudam || 2, 1 49 2
puṁstrīklībāḥ kramāt tebhyas tatra vyaktasya lakṣaṇam | 2, 1 50 1
kṣāmatā garimā kukṣer mūrchā chardirarocakaḥ || 2, 1 50 2
jṛmbhā prasekaḥ sadanaṁ romarājyāḥ prakāśanam | 2, 1 51 1
amleṣṭatā stanau pīnau sastanyau kṛṣṇacūcukau || 2, 1 51 2
pādaśopho vidāho 'nye śraddhāśca vividhātmikāḥ | 2, 1 52 1
mātṛjaṁ hyasya hṛdayaṁ mātuśca hṛdayena tat || 2, 1 52 2
sambaddhaṁ tena garbhiṇyā neṣṭaṁ śraddhāvimānanam | 2, 1 53 1
deyam apyahitaṁ tasyai hitopahitam alpakam || 2, 1 53 2
śraddhāvighātād garbhasya vikṛtiścyutireva vā | 2, 1 54 1
vyaktībhavati māse 'sya tṛtīye gātrapañcakam || 2, 1 54 2
mūrdhā dve sakthinī bāhū sarvasūkṣmāṅgajanma ca | 2, 1 55 1
samam eva hi mūrdhādyair jñānaṁ ca sukhaduḥkhayoḥ || 2, 1 55 2
garbhasya nābhau mātuśca hṛdi nāḍī nibadhyate | 2, 1 56 1
yayā sa puṣṭim āpnoti kedāra iva kulyayā || 2, 1 56 2
caturthe vyaktatāṅgānāṁ cetanāyāśca pañcame | 2, 1 57 1
ṣaṣṭhe snāyusirāromabalavarṇanakhatvacām || 2, 1 57 2
sarvaiḥ sarvāṅgasampūrṇo bhāvaiḥ puṣyati saptame | 2, 1 58 1
garbheṇotpīḍitā doṣās tasmin hṛdayam āśritāḥ | 2, 1 58 2
kaṇḍūṁ vidāhaṁ kurvanti garbhiṇyāḥ kikkisāni ca || 2, 1 58 3
navanītaṁ hitaṁ tatra kolāmbumadhurauṣadhaiḥ | 2, 1 59 1
siddham alpapaṭusnehaṁ laghu svādu ca bhojanam || 2, 1 59 2
candanośīrakalkena limped ūrustanodaram | 2, 1 60 1
śreṣṭhayā vaiṇahariṇaśaśaśoṇitayuktayā || 2, 1 60 2
aśvaghnapattrasiddhena tailenābhyajya mardayet | 2, 1 61 1
paṭolanimbamañjiṣṭhāsurasaiḥ secayet punaḥ || 2, 1 61 2
dārvīmadhukatoyena mṛjāṁ ca pariśīlayet | 2, 1 62 1
ojo 'ṣṭame saṁcarati mātāputrau muhuḥ kramāt || 2, 1 62 2
tena tau mlānamuditau tatra jāto na jīvati | 2, 1 63 1
śiśurojo'navasthānān nārī saṁśayitā bhavet || 2, 1 63 2
kṣīrapeyā ca peyātra saghṛtānvāsanaṁ ghṛtam | 2, 1 64 1
madhuraiḥ sādhitaṁ śuddhyai purāṇaśakṛtas tathā || 2, 1 64 2
śuṣkamūlakakolāmlakaṣāyeṇa praśasyate | 2, 1 65 1
śatāhvākalkito vastiḥ satailaghṛtasaindhavaḥ || 2, 1 65 2
tasmiṁs tvekāhayāte 'pi kālaḥ sūterataḥ param | 2, 1 66 1
varṣād vikārakārī syāt kukṣau vātena dhāritaḥ || 2, 1 66 2
śastaśca navame māsi snigdho māṁsarasaudanaḥ | 2, 1 67 1
bahusnehā yavāgūr vā pūrvoktaṁ cānuvāsanam || 2, 1 67 2
tata eva picuṁ cāsyā yonau nityaṁ nidhāpayet | 2, 1 68 1
vātaghnapattrabhaṅgāmbhaḥ śītaṁ snāne 'nvahaṁ hitam || 2, 1 68 2
niḥsnehāṅgī na navamān māsāt prabhṛti vāsayet | 2, 1 69 1
prāg dakṣiṇastanastanyā pūrvaṁ tatpārśvaceṣṭinī || 2, 1 69 2
puṁnāmadaurhṛdapraśnaratā puṁsvapnadarśinī | 2, 1 70 1
unnate dakṣiṇe kukṣau garbhe ca parimaṇḍale || 2, 1 70 2
putraṁ sūte 'nyathā kanyāṁ yā cecchati nṛsaṁgatim | 2, 1 71 1
nṛtyavāditragāndharvagandhamālyapriyā ca yā || 2, 1 71 2
klībaṁ tatsaṁkare tatra madhyaṁ kukṣeḥ samunnatam | 2, 1 72 1
yamau pārśvadvayonnāmāt kukṣau droṇyām iva sthite || 2, 1 72 2
prāk caiva navamān māsāt sā sūtigṛham āśrayet | 2, 1 73 1
deśe praśaste saṁbhāraiḥ sampannaṁ sādhake 'hani || 2, 1 73 2
tatrodīkṣeta sā sūtiṁ sūtikāparivāritā | 2, 1 74 1
adyaśvaḥprasave glāniḥ kukṣyakṣiślathatā klamaḥ || 2, 1 74 2
adhogurutvam aruciḥ praseko bahumūtratā | 2, 1 75 1
vedanorūdarakaṭīpṛṣṭhahṛdvastivaṅkṣaṇe || 2, 1 75 2
yonibhedarujātodasphuraṇasravaṇāni ca | 2, 1 76 1
āvīnām anu janmātas tato garbhodakasrutiḥ || 2, 1 76 2
athopasthitagarbhāṁ tāṁ kṛtakautukamaṅgalām | 2, 1 77 1
hastasthapuṁnāmaphalāṁ svabhyaktoṣṇāmbusecitām || 2, 1 77 2
pāyayet saghṛtāṁ peyāṁ tanau bhūśayane sthitām | 2, 1 78 1
ābhugnasakthim uttānām abhyaktāṅgīṁ punaḥ punaḥ || 2, 1 78 2
adho nābher vimṛdnīyāt kārayej jṛmbhacaṅkramam | 2, 1 79 1
garbhaḥ prayātyavāg evaṁ talliṅgaṁ hṛdvimokṣataḥ || 2, 1 79 2
āviśya jaṭharaṁ garbho vasterupari tiṣṭhati | 2, 1 80 1
āvyo 'bhitvarayantyenāṁ khaṭvām āropayet tataḥ || 2, 1 80 2
atha saṁpīḍite garbhe yonim asyāḥ prasārayet | 2, 1 81 1
mṛdupūrvaṁ pravāheta bāḍham ā prasavācca sā || 2, 1 81 2
harṣayet tāṁ muhuḥ putrajanmaśabdajalānilaiḥ | 2, 1 82 1
pratyāyānti tathā prāṇāḥ sūtikleśāvasāditāḥ || 2, 1 82 2
dhūpayed garbhasaṅge tu yoniṁ kṛṣṇāhikañcukaiḥ | 2, 1 83 1
hiraṇyapuṣpīmūlaṁ ca pāṇipādena dhārayet || 2, 1 83 2
suvarcalāṁ viśalyāṁ vā jarāyvapatane 'pi ca | 2, 1 84 1
kāryam etat tathotkṣipya bāhvorenāṁ vikampayet || 2, 1 84 2
kaṭīm ākoṭayet pārṣṇyā sphijau gāḍhaṁ nipīḍayet | 2, 1 85 1
tālukaṇṭhaṁ spṛśed veṇyā mūrdhni dadyāt snuhīpayaḥ || 2, 1 85 2
bhūrjalāṅgalikītumbīsarpatvakkuṣṭhasarṣapaiḥ | 2, 1 86 1
pṛthag dvābhyāṁ samastair vā yonilepanadhūpanam || 2, 1 86 2
kuṣṭhatālīśakalkaṁ vā surāmaṇḍena pāyayet | 2, 1 87 1
yūṣeṇa vā kulatthānāṁ bālbajenāsavena vā || 2, 1 87 2
śatāhvāsarṣapājājīśigrutīkṣṇakacitrakaiḥ | 2, 1 88 1
sahiṅgukuṣṭhamadanair mūtre kṣīre ca sārṣapam || 2, 1 88 2
tailaṁ siddhaṁ hitaṁ pāyau yonyāṁ vāpyanuvāsanam | 2, 1 89 1
śatapuṣpāvacākuṣṭhakaṇāsarṣapakalkitaḥ || 2, 1 89 2
nirūhaḥ pātayatyāśu sasnehalavaṇo 'parām | 2, 1 90 1
tatsaṅge hyanilo hetuḥ sā niryātyāśu tajjayāt || 2, 1 90 2
kuśalā pāṇināktena haret kḍptanakhena vā | 2, 1 91 1
muktagarbhāparāṁ yoniṁ tailenāṅgaṁ ca mardayet || 2, 1 91 2
makkallākhye śirovastikoṣṭhaśūle tu pāyayet | 2, 1 92 1
sucūrṇitaṁ yavakṣāraṁ ghṛtenoṣṇajalena vā || 2, 1 92 2
dhānyāmbu vā guḍavyoṣatrijātakarajo'nvitam | 2, 1 93 1
atha bālopacāreṇa bālaṁ yoṣid upācaret || 2, 1 93 2
sūtikā kṣudvatī tailād ghṛtād vā mahatīṁ pibet | 2, 1 94 1
pañcakolakinīṁ mātrām anu coṣṇaṁ guḍodakam || 2, 1 94 2
vātaghnauṣadhatoyaṁ vā tathā vāyur na kupyati | 2, 1 95 1
viśudhyati ca duṣṭāsraṁ dvitrirātram ayaṁ kramaḥ || 2, 1 95 2
snehāyogyā tu niḥsneham amum eva vidhiṁ bhajet | 2, 1 96 1
pītavatyāśca jaṭharaṁ yamakāktaṁ viveṣṭayet || 2, 1 96 2
jīrṇe snātā pibet peyāṁ pūrvoktauṣadhasādhitām | 2, 1 97 1
tryahād ūrdhvaṁ vidāryādivargakvāthena sādhitā || 2, 1 97 2
hitā yavāgūḥ snehāḍhyā sātmyataḥ payasāthavā | 2, 1 98 1
saptarātrāt paraṁ cāsyai kramaśo bṛṁhaṇaṁ hitam || 2, 1 98 2
dvādaśāhe 'natikrānte piśitaṁ nopayojayet | 2, 1 99 1
yatnenopacaret sūtāṁ duḥsādhyo hi tadāmayaḥ || 2, 1 99 2
garbhavṛddhiprasavarukkledāsrasrutipīḍanaiḥ | 2, 1 100 1
evaṁ ca māsād adhyardhānmuktāhārādiyantraṇā || 2, 1 100 2
gatasūtābhidhānā syāt punarārtavadarśanāt || 2, 1 101 1
athāto garbhavyāpadaṁ śārīraṁ vyākhyāsyāmaḥ | 2, 2 1 1
iti ha smāhur ātreyādayo maharṣayaḥ | 2, 2 1 2
garbhiṇyāḥ parihāryāṇāṁ sevayā rogato 'thavā | 2, 2 1 3
puṣpe dṛṣṭe 'thavā śūle bāhyāntaḥ snigdhaśītalam || 2, 2 1 4
sevyāmbhojahimakṣīrivalkakalkājyalepitān | 2, 2 2 1
dhārayed yonivastibhyām ārdrārdrān picunaktakān || 2, 2 2 2
śatadhautaghṛtāktāṁ strīṁ tadambhasyavagāhayet | 2, 2 3 1
sasitākṣaudrakumudakamalotpalakesaram || 2, 2 3 2
lihyāt kṣīraghṛtaṁ khādecchṛṅgāṭakakaserukam | 2, 2 4 1
pibet kāntābjaśālūkabālodumbaravat payaḥ || 2, 2 4 2
śṛtena śālikākolīdvibalāmadhukekṣubhiḥ | 2, 2 5 1
payasā raktaśālyannam adyāt samadhuśarkaram || 2, 2 5 2
rasair vā jāṅgalaiḥ śuddhivarjaṁ cāsroktam ācaret | 2, 2 6 1
asaṁpūrṇatrimāsāyāḥ pratyākhyāya prasādhayet || 2, 2 6 2
āmānvaye ca tatreṣṭaṁ śītaṁ rūkṣopasaṁhitam | 2, 2 7 1
upavāso ghanośīraguḍūcyaraludhānyakāḥ || 2, 2 7 2
durālabhāparpaṭakacandanātiviṣābalāḥ | 2, 2 8 1
kvathitāḥ salile pānaṁ tṛṇadhānyāni bhojanam || 2, 2 8 2
mudgādiyūṣairāme tu jite snigdhādi pūrvavat | 2, 2 9 1
garbhe nipatite tīkṣṇaṁ madyaṁ sāmarthyataḥ pibet || 2, 2 9 2
garbhakoṣṭhaviśuddhyartham artivismaraṇāya ca | 2, 2 10 1
laghunā pañcamūlena rūkṣāṁ peyāṁ tataḥ pibet || 2, 2 10 2
peyām amadyapā kalke sādhitāṁ pāñcakaulike | 2, 2 11 1
bilvādipañcakakvāthe tiloddālakataṇḍulaiḥ || 2, 2 11 2
māsatulyadinānyevaṁ peyādiḥ patite kramaḥ | 2, 2 12 1
laghurasnehalavaṇo dīpanīyayuto hitaḥ || 2, 2 12 2
doṣadhātuparikledaśoṣārthaṁ vidhirityayam | 2, 2 13 1
snehānnavastayaścordhvaṁ balyadīpanajīvanāḥ || 2, 2 13 2
saṁjātasāre mahati garbhe yoniparisravāt | 2, 2 14 1
vṛddhim aprāpnuvan garbhaḥ koṣṭhe tiṣṭhati sasphuraḥ || 2, 2 14 2
upaviṣṭakam āhus taṁ vardhate tena nodaram | 2, 2 15 1
śokopavāsarūkṣādyairathavā yonyatisravāt || 2, 2 15 2
vāte kruddhe kṛśaḥ śuṣyed garbho nāgodaraṁ tu tam | 2, 2 16 1
udaraṁ vṛddham apyatra hīyate sphuraṇaṁ cirāt || 2, 2 16 2
tayor bṛṁhaṇavātaghnamadhuradravyasaṁskṛtaiḥ | 2, 2 17 1
ghṛtakṣīrarasais tṛptirāmagarbhāṁśca khādayet || 2, 2 17 2
taireva ca subhikṣāyāḥ kṣobhaṇaṁ yānavāhanaiḥ | 2, 2 18 1
līnākhye nisphure śyenagomatsyotkrośabarhijāḥ || 2, 2 18 2
rasā bahughṛtā deyā māṣamūlakajā api | 2, 2 19 1
bālabilvaṁ tilān māṣān saktūṁśca payasā pibet || 2, 2 19 2
samedyamāṁsaṁ madhu vā kaṭyabhyaṅgaṁ ca śīlayet | 2, 2 20 1
harṣayet satataṁ cainām evaṁ garbhaḥ pravardhate || 2, 2 20 2
puṣṭo 'nyathā varṣagaṇaiḥ kṛcchrāj jāyeta naiva vā | 2, 2 21 1
udāvartaṁ tu garbhiṇyāḥ snehairāśutarāṁ jayet || 2, 2 21 2
yogyaiśca vastibhir hanyāt sagarbhāṁ sa hi garbhiṇīm | 2, 2 22 1
garbhe 'tidoṣopacayād apathyair daivato 'pi vā || 2, 2 22 2
mṛte 'ntarudaraṁ śītaṁ stabdhaṁ dhmātaṁ bhṛśavyatham | 2, 2 23 1
garbhāspando bhramatṛṣṇā kṛcchrād ucchvasanaṁ klamaḥ || 2, 2 23 2
aratiḥ srastanetratvam āvīnām asamudbhavaḥ | 2, 2 24 1
tasyāḥ koṣṇāmbusiktāyāḥ piṣṭvā yoniṁ pralepayet || 2, 2 24 2
guḍaṁ kiṇvaṁ salavaṇaṁ tathāntaḥ pūrayen muhuḥ | 2, 2 25 1
ghṛtena kalkīkṛtayā śālmalyatasipicchayā || 2, 2 25 2
mantrair yogair jarāyūktair mūḍhagarbho na cet patet | 2, 2 26 1
athāpṛcchyeśvaraṁ vaidyo yatnenāśu tam āharet || 2, 2 26 2
hastam abhyajya yoniṁ ca sājyaśālmalipicchayā | 2, 2 27 1
hastena śakyaṁ tenaiva gātraṁ ca viṣamaṁ sthitam || 2, 2 27 2
āñchanotpīḍasaṁpīḍavikṣepotkṣepaṇādibhiḥ | 2, 2 28 1
ānulomya samākarṣed yoniṁ pratyārjavāgatam || 2, 2 28 2
hastapādaśirobhir yo yoniṁ bhugnaḥ prapadyate | 2, 2 29 1
pādena yonim ekena bhugno 'nyena gudaṁ ca yaḥ || 2, 2 29 2
viṣkambhau nāma tau mūḍhau śastradāraṇam arhataḥ | 2, 2 30 1
maṇḍalāṅguliśastrābhyāṁ tatra karma praśasyate || 2, 2 30 2
vṛddhipattraṁ hi tīkṣṇāgraṁ na yonāvavacārayet | 2, 2 31 1
pūrvaṁ śiraḥkapālāni dārayitvā viśodhayet || 2, 2 31 2
kakṣorastālucibukapradeśe 'nyatame tataḥ | 2, 2 32 1
samālambya dṛḍhaṁ karṣet kuśalo garbhaśaṅkunā || 2, 2 32 2
abhinnaśirasaṁ tvakṣikūṭayor gaṇḍayorapi | 2, 2 33 1
bāhuṁ chittvāṁsasaktasya vātādhmātodarasya tu || 2, 2 33 2
vidārya koṣṭham antrāṇi bahir vā saṁnirasya ca | 2, 2 34 1
kaṭīsaktasya tadvacca tatkapālāni dārayet || 2, 2 34 2
yad yad vāyuvaśād aṅgaṁ sajed garbhasya khaṇḍaśaḥ | 2, 2 35 1
tat tacchittvāharet samyag rakṣen nārīṁ ca yatnataḥ || 2, 2 35 2
garbhasya hi gatiṁ citrāṁ karoti viguṇo 'nilaḥ | 2, 2 36 1
tatrānalpamatis tasmād avasthāpekṣam ācaret || 2, 2 36 2
chindyād garbhaṁ na jīvantaṁ mātaraṁ sa hi mārayet | 2, 2 37 1
sahātmanā na copekṣyaḥ kṣaṇam apyastajīvitaḥ || 2, 2 37 2
yonisaṁvaraṇabhraṁśamakkallaśvāsapīḍitām | 2, 2 38 1
pūtyudgārāṁ himāṅgīṁ ca mūḍhagarbhāṁ parityajet || 2, 2 38 2
athāpatantīm aparāṁ pātayet pūrvavad bhiṣak | 2, 2 39 1
evaṁ nirhṛtaśalyāṁ tu siñced uṣṇena vāriṇā || 2, 2 39 2
dadyād abhyaktadehāyai yonau snehapicuṁ tataḥ | 2, 2 40 1
yonir mṛdur bhavet tena śūlaṁ cāsyāḥ praśāmyati || 2, 2 40 2
dīpyakātiviṣārāsnāhiṅgvelāpañcakolakāt | 2, 2 41 1
cūrṇaṁ snehena kalkaṁ vā kvāthaṁ vā pāyayet tataḥ || 2, 2 41 2
kaṭukātiviṣāpāṭhāśākatvagghiṅgutejinīḥ | 2, 2 42 1
tadvacca doṣasyandārthaṁ vedanopaśamāya ca || 2, 2 42 2
trirātram evaṁ saptāhaṁ sneham eva tataḥ pibet | 2, 2 43 1
sāyaṁ pibed ariṣṭaṁ ca tathā sukṛtam āsavam || 2, 2 43 2
śirīṣakakubhakvāthapicūn yonau vinikṣipet | 2, 2 44 1
upadravāśca ye 'nye syus tān yathāsvam upācaret || 2, 2 44 2
payo vātaharaiḥ siddhaṁ daśāhaṁ bhojane hitam | 2, 2 45 1
raso daśāhaṁ ca paraṁ laghupathyālpabhojanā || 2, 2 45 2
svedābhyaṅgaparā snehān balātailādikān bhajet | 2, 2 46 1
ūrdhvaṁ caturbhyo māsebhyaḥ sā krameṇa sukhāni ca || 2, 2 46 2
balāmūlakaṣāyasya bhāgāḥ ṣaṭ payasas tathā | 2, 2 47 1
yavakolakulatthānāṁ daśamūlasya caikataḥ || 2, 2 47 2
niḥkvāthabhāgo bhāgaśca tailasya tu caturdaśaḥ | 2, 2 48 1
dvimedādārumañjiṣṭhākākolīdvayacandanaiḥ || 2, 2 48 2
śārivākuṣṭhatagarajīvakarṣabhasaindhavaiḥ | 2, 2 49 1
kālānusāryāśaileyavacāgurupunarnavaiḥ || 2, 2 49 2
aśvagandhāvarīkṣīraśuklāyaṣṭīvarārasaiḥ | 2, 2 50 1
śatāhvāśūrpaparṇyelātvakpattraiḥ ślakṣṇakalkitaiḥ || 2, 2 50 2
pakvaṁ mṛdvagninā tailaṁ sarvavātavikārajit | 2, 2 51 1
sūtikābālamarmāsthihatakṣīṇeṣu pūjitam || 2, 2 51 2
jvaragulmagrahonmādamūtrāghātāntravṛddhijit | 2, 2 52 1
dhanvantarerabhimataṁ yonirogakṣayāpaham || 2, 2 52 2
vastidvāre vipannāyāḥ kukṣiḥ praspandate yadi | 2, 2 53 1
janmakāle tataḥ śīghraṁ pāṭayitvoddharecchiśum || 2, 2 53 2
madhukaṁ śākabījaṁ ca payasyā suradāru ca | 2, 2 54 1
aśmantakaḥ kṛṣṇatilās tāmravallī śatāvarī || 2, 2 54 2
vṛkṣādanī payasyā ca latā sotpalaśārivā | 2, 2 55 1
anantā śārivā rāsnā padmā ca madhuyaṣṭikā || 2, 2 55 2
bṛhatīdvayakāśmaryakṣīriśuṅgatvacā ghṛtam | 2, 2 56 1
pṛśniparṇī balā śigruḥ śvadaṁṣṭrā madhuparṇikā || 2, 2 56 2
śṛṅgāṭakaṁ bisaṁ drākṣā kaśeru madhukaṁ sitā | 2, 2 57 1
saptaitān payasā yogān ardhaślokasamāpanān || 2, 2 57 2
kramāt saptasu māseṣu garbhe sravati yojayet | 2, 2 58 1
kapitthabilvabṛhatīpaṭolekṣunidigdhikāt || 2, 2 58 2
mūlaiḥ śṛtaṁ prayuñjīta kṣīraṁ māse tathāṣṭame | 2, 2 59 1
navame śārivānantāpayasyāmadhuyaṣṭibhiḥ || 2, 2 59 2
yojayed daśame māsi siddhaṁ kṣīraṁ payasyayā | 2, 2 60 1
athavā yaṣṭimadhukanāgarāmaradārubhiḥ || 2, 2 60 2
avasthitaṁ lohitam aṅganāyā vātena garbhaṁ bruvate 'nabhijñāḥ | 2, 2 61 1
garbhākṛtitvāt kaṭukoṣṇatīkṣṇaiḥ srute punaḥ kevala eva rakte || 2, 2 61 2
garbhaṁ jaḍā bhūtahṛtaṁ vadanti mūrter na dṛṣṭaṁ haraṇaṁ yatas taiḥ | 2, 2 62 1
ojo'śanatvād athavāvyavasthair bhūtair upekṣyeta na garbhamātā || 2, 2 62 2
śiro 'ntarādhir dvau bāhū sakthinīti samāsataḥ | 2, 3 1 1
ṣaḍaṅgam aṅgaṁ pratyaṅgaṁ tasyākṣihṛdayādikam || 2, 3 1 2
śabdaḥ sparśaś ca rūpaṁ ca raso gandhaḥ kramād guṇāḥ | 2, 3 2 1
khānilāgnyabbhuvām ekaguṇavṛddhyanvayaḥ pare || 2, 3 2 2
tatra khāt khāni dehe 'smin śrotraṁ śabdo viviktatā | 2, 3 3 1
vātāt sparśatvagucchvāsā vahner dṛgrūpapaktayaḥ || 2, 3 3 2
āpyā jihvārasakledā ghrāṇagandhāsthi pārthivam | 2, 3 4 1
mṛdv atra mātṛjaṁ raktamāṁsamajjagudādikam || 2, 3 4 2
paitṛkaṁ tu sthiraṁ śukradhamanyasthikacādikam | 2, 3 5 1
caitanaṁ cittam akṣāṇi nānāyoniṣu janma ca || 2, 3 5 2
sātmyajaṁ tv āyur ārogyam anālasyaṁ prabhā balam | 2, 3 6 1
rasajaṁ vapuṣo janma vṛttir vṛddhir alolatā || 2, 3 6 2
sāttvikaṁ śaucam āstikyaṁ śukladharmarucir matiḥ | 2, 3 7 1
rājasaṁ bahubhāṣitvaṁ mānakruddambhamatsaram || 2, 3 7 2
tāmasaṁ bhayam ajñānaṁ nidrālasyaṁ viṣāditā | 2, 3 8 1
iti bhūtamayo dehas tatra sapta tvaco 'sṛjaḥ || 2, 3 8 2
pacyamānāt prajāyante kṣīrāt saṁtānikā iva | 2, 3 9 1
dhātvāśayāntarakledo vipakvaḥ svaṁ svam ūṣmaṇā || 2, 3 9 2
śleṣmasnāyvaparācchannaḥ kalākhyaḥ kāṣṭhasāravat | 2, 3 10 1
tāḥ sapta sapta cādhārā raktasyādyaḥ kramāt pare || 2, 3 10 2
kaphāmapittapakvānāṁ vāyor mūtrasya ca smṛtāḥ | 2, 3 11 1
garbhāśayo 'ṣṭamaḥ strīṇāṁ pittapakvāśayāntare || 2, 3 11 2
koṣṭhāṅgāni sthitāny eṣu hṛdayaṁ kloma phupphusam | 2, 3 12 1
yakṛtplīhoṇḍukaṁ vṛkkau nābhiḍimbāntravastayaḥ || 2, 3 12 2
daśa jīvitadhāmāni śirorasanabandhanam | 2, 3 13 1
kaṇṭho 'sraṁ hṛdayaṁ nābhir vastiḥ śukraujasī gudam || 2, 3 13 2
jālāni kaṇḍarāś cāṅge pṛthak ṣoḍaśa nirdiśet | 2, 3 14 1
ṣaṭ kūrcāḥ sapta sīvanyo meḍhrajihvāśirogatāḥ || 2, 3 14 2
śastreṇa tāḥ pariharec catasro māṁsarajjavaḥ | 2, 3 15 1
caturdaśāsthisaṁghātāḥ sīmantā dviguṇā nava || 2, 3 15 2
asthnāṁ śatāni ṣaṣṭiś ca trīṇi dantanakhaiḥ saha | 2, 3 16 1
dhanvantaris tu trīṇy āha saṁdhīnāṁ ca śatadvayam || 2, 3 16 2
daśottaraṁ sahasre dve nijagādātrinandanaḥ | 2, 3 17 1
snāvnāṁ navaśatī pañca puṁsāṁ peśīśatāni tu || 2, 3 17 2
adhikā viṁśatiḥ strīṇāṁ yonistanasamāśritāḥ | 2, 3 18 1
daśa mūlasirā hṛtsthās tāḥ sarvaṁ sarvato vapuḥ || 2, 3 18 2
rasātmakaṁ vahanty ojas tannibaddhaṁ hi ceṣṭitam | 2, 3 19 1
sthūlamūlāḥ susūkṣmāgrāḥ pattrarekhāpratānavat || 2, 3 19 2
bhidyante tās tataḥ saptaśatāny āsāṁ bhavanti tu | 2, 3 20 1
tatraikaikaṁ ca śākhāyāṁ śataṁ tasmin na vedhayet || 2, 3 20 2
sirāṁ jālaṁdharāṁ nāma tisraś cābhyantarāśritāḥ | 2, 3 21 1
ṣoḍaśadviguṇāḥ śroṇyāṁ tāsāṁ dve dve tu vaṅkṣaṇe || 2, 3 21 2
dve dve kaṭīkataruṇe śastreṇāṣṭau spṛśen na tāḥ | 2, 3 22 1
pārśvayoḥ ṣoḍaśaikaikām ūrdhvagāṁ varjayet tayoḥ || 2, 3 22 2
dvādaśadviguṇāḥ pṛṣṭhe pṛṣṭhavaṁśasya pārśvayoḥ | 2, 3 23 1
dve dve tatrordhvagāminyau na śastreṇa parāmṛśet || 2, 3 23 2
pṛṣṭhavaj jaṭhare tāsāṁ mehanasyopari sthite | 2, 3 24 1
romarājīm ubhayato dve dve śastreṇa na spṛśet || 2, 3 24 2
catvāriṁśad urasy āsāṁ caturdaśa na vedhayet | 2, 3 25 1
stanarohitatanmūlahṛdaye tu pṛthag dvayam || 2, 3 25 2
apastambhākhyayor ekāṁ tathāpālāpayor api | 2, 3 26 1
grīvāyāṁ pṛṣṭhavat tāsāṁ nīle manye kṛkāṭike || 2, 3 26 2
vidhure mātṛkāś cāṣṭau ṣoḍaśeti parityajet | 2, 3 27 1
hanvoḥ ṣoḍaśa tāsāṁ dve saṁdhibandhanakarmaṇī || 2, 3 27 2
jihvāyāṁ hanuvat tāsām adho dve rasabodhane | 2, 3 28 1
dve ca vācaḥpravartinyau nāsāyāṁ caturuttarā || 2, 3 28 2
viṁśatir gandhavedinyau tāsām ekāṁ ca tālugām | 2, 3 29 1
ṣaṭpañcāśan nayanayor nimeṣonmeṣakarmaṇī || 2, 3 29 2
dve dve apāṅgayor dve ca tāsāṁ ṣaḍ iti varjayet | 2, 3 30 1
nāsānetrāśritāḥ ṣaṣṭir lalāṭe sthapanīśritām || 2, 3 30 2
tatraikāṁ dve tathāvartau catasraś ca kacāntagāḥ | 2, 3 31 1
saptaivaṁ varjayet tāsāṁ karṇayoḥ ṣoḍaśātra tu || 2, 3 31 2
dve śabdabodhane śaṅkhau sirās tā eva cāśritāḥ | 2, 3 32 1
dve śaṅkhasaṁdhige tāsāṁ mūrdhni dvādaśa tatra tu || 2, 3 32 2
ekaikāṁ pṛthag utkṣepasīmantādhipatisthitām | 2, 3 33 1
ity avedhyavibhāgārthaṁ pratyaṅgaṁ varṇitāḥ sirāḥ || 2, 3 33 2
avedhyās tatra kārtsnyena dehe 'ṣṭānavatis tathā | 2, 3 34 1
saṁkīrṇā grathitāḥ kṣudrā vakrāḥ saṁdhiṣu cāśritāḥ || 2, 3 34 2
tāsāṁ śatānāṁ saptānāṁ pādo 'sraṁ vahate pṛthak | 2, 3 35 1
vātapittakaphair juṣṭaṁ śuddhaṁ caivaṁ sthitā malāḥ || 2, 3 35 2
śarīram anugṛhṇanti pīḍayanty anyathā punaḥ | 2, 3 36 1
tatra śyāvāruṇāḥ sūkṣmāḥ pūrṇariktāḥ kṣaṇāt sirāḥ || 2, 3 36 2
praspandinyaś ca vātāsraṁ vahante pittaśoṇitam | 2, 3 37 1
sparśoṣṇāḥ śīghravāhinyo nīlapītāḥ kaphaṁ punaḥ || 2, 3 37 2
gauryaḥ snigdhāḥ sthirāḥ śītāḥ saṁsṛṣṭaṁ liṅgasaṁkare | 2, 3 38 1
gūḍhāḥ samasthitāḥ snigdhā rohiṇyaḥ śuddhaśoṇitam || 2, 3 38 2
dhamanyo nābhisaṁbaddhā viṁśatiś caturuttarā | 2, 3 39 1
tābhiḥ parivṛtā nābhiś cakranābhir ivārakaiḥ || 2, 3 39 2
tābhiś cordhvam adhas tiryag deho 'yam anugṛhyate | 2, 3 40 1
srotāṁsi nāsike karṇau netre pāyvāsyamehanam || 2, 3 40 2
stanau raktapathaś ceti nārīṇām adhikaṁ trayam | 2, 3 41 1
jīvitāyatanāny antaḥ srotāṁsy āhus trayodaśa || 2, 3 41 2
prāṇadhātumalāmbho'nnavāhīny ahitasevanāt | 2, 3 42 1
tāni duṣṭāni rogāya viśuddhāni sukhāya ca || 2, 3 42 2
svadhātusamavarṇāni vṛttasthūlāny aṇūni ca | 2, 3 43 1
srotāṁsi dīrghāṇy ākṛtyā pratānasadṛśāni ca || 2, 3 43 2
āhāraś ca vihāraś ca yaḥ syād doṣaguṇaiḥ samaḥ | 2, 3 44 1
dhātubhir viguṇo yaś ca srotasāṁ sa pradūṣakaḥ || 2, 3 44 2
atipravṛttiḥ saṅgo vā sirāṇāṁ granthayo 'pi vā | 2, 3 45 1
vimārgato vā gamanaṁ srotasāṁ duṣṭilakṣaṇam || 2, 3 45 2
bisānām iva sūkṣmāṇi dūraṁ pravisṛtāni ca | 2, 3 46 1
dvārāṇi srotasāṁ dehe raso yair upacīyate || 2, 3 46 2
vyadhe tu srotasāṁ mohakampādhmānavamijvarāḥ | 2, 3 47 1
pralāpaśūlaviṇmūtrarodhā maraṇam eva vā || 2, 3 47 2
srotoviddham ato vaidyaḥ pratyākhyāya prasādhayet | 2, 3 48 1
uddhṛtya śalyaṁ yatnena sadyaḥkṣatavidhānataḥ || 2, 3 48 2
annasya paktā pittaṁ tu pācakākhyaṁ pureritam | 2, 3 49 1
doṣadhātumalādīnām ūṣmety ātreyaśāsanam || 2, 3 49 2
tadadhiṣṭhānam annasya grahaṇād grahaṇī matā | 2, 3 50 1
saiva dhanvantarimate kalā pittadharāhvayā || 2, 3 50 2
āyurārogyavīryaujobhūtadhātvagnipuṣṭaye | 2, 3 51 1
sthitā pakvāśayadvāri bhuktamārgārgaleva sā || 2, 3 51 2
bhuktam āmāśaye ruddhvā sā vipācya nayaty adhaḥ | 2, 3 52 1
balavaty abalā tv annam āmam eva vimuñcati || 2, 3 52 2
grahaṇyā balam agnir hi sa cāpi grahaṇībalaḥ | 2, 3 53 1
dūṣite 'gnāv ato duṣṭā grahaṇī rogakāriṇī || 2, 3 53 2
yad annaṁ dehadhātvojobalavarṇādipoṣaṇam | 2, 3 54 1
tatrāgnir hetur āhārān na hy apakvād rasādayaḥ || 2, 3 54 2
annaṁ kāle 'bhyavahṛtaṁ koṣṭhaṁ prāṇānilāhṛtam | 2, 3 55 1
dravair vibhinnasaṁghātaṁ nītaṁ snehena mārdavam || 2, 3 55 2
saṁdhukṣitaḥ samānena pacaty āmāśayasthitam | 2, 3 56 1
audaryo 'gnir yathā bāhyaḥ sthālīsthaṁ toyataṇḍulam || 2, 3 56 2
ādau ṣaḍrasam apy annaṁ madhurībhūtam īrayet | 2, 3 57 1
phenībhūtaṁ kaphaṁ yātaṁ vidāhād amlatāṁ tataḥ || 2, 3 57 2
pittam āmāśayāt kuryāc cyavamānaṁ cyutaṁ punaḥ | 2, 3 58 1
agninā śoṣitaṁ pakvaṁ piṇḍitaṁ kaṭu mārutam || 2, 3 58 2
bhaumāpyāgneyavāyavyāḥ pañcoṣmāṇaḥ sanābhasāḥ | 2, 3 59 1
pañcāhāraguṇān svān svān pārthivādīn pacanty anu || 2, 3 59 2
yathāsvaṁ te ca puṣṇanti pakvā bhūtaguṇān pṛthak | 2, 3 60 1
pārthivāḥ pārthivān eva śeṣāḥ śeṣāṁś ca dehagān || 2, 3 60 2
kiṭṭaṁ sāraś ca tat pakvam annaṁ sambhavati dvidhā | 2, 3 61 1
tatrācchaṁ kiṭṭam annasya mūtraṁ vidyād ghanam śakṛt || 2, 3 61 2
sāras tu saptabhir bhūyo yathāsvaṁ pacyate 'gnibhiḥ | 2, 3 62 1
rasād raktaṁ tato māṁsaṁ māṁsān medas tato 'sthi ca || 2, 3 62 2
asthno majjā tataḥ śukraṁ śukrād garbhaḥ prajāyate | 2, 3 63 1
kaphaḥ pittaṁ malāḥ kheṣu prasvedo nakharoma ca || 2, 3 63 2
sneho 'kṣitvagviṣām ojo dhātūnāṁ kramaśo malāḥ | 2, 3 64 1
prasādakiṭṭau dhātūnāṁ pākād evaṁ dvidharcchataḥ || 2, 3 64 2
parasparopasaṁstambhād dhātusnehaparamparā | 2, 3 65 1
kecid āhur ahorātrāt ṣaḍahād apare pare || 2, 3 65 2
māsena yāti śukratvam annaṁ pākakramādibhiḥ | 2, 3 66 1
saṁtatā bhojyadhātūnāṁ parivṛttis tu cakravat || 2, 3 66 2
vṛṣyādīni prabhāveṇa sadyaḥ śukrādi kurvate | 2, 3 67 1
prāyaḥ karoty ahorātrāt karmānyad api bheṣajam || 2, 3 67 2
vyānena rasadhātur hi vikṣepocitakarmaṇā | 2, 3 68 1
yugapat sarvato 'jasraṁ dehe vikṣipyate sadā || 2, 3 68 2
kṣipyamāṇaḥ khavaiguṇyād rasaḥ sajati yatra saḥ | 2, 3 69 1
tasmin vikāraṁ kurute khe varṣam iva toyadaḥ || 2, 3 69 2
doṣāṇām api caivaṁ syād ekadeśaprakopaṇam | 2, 3 70 1
annabhautikadhātvagnikarmeti paribhāṣitam || 2, 3 70 2
annasya paktā sarveṣāṁ paktṝṇām adhiko mataḥ | 2, 3 71 1
tanmūlās te hi tadvṛddhikṣayavṛddhikṣayātmakāḥ || 2, 3 71 2
tasmāt taṁ vidhivad yuktair annapānendhanair hitaiḥ | 2, 3 72 1
pālayet prayatas tasya sthitau hy āyurbalasthitiḥ || 2, 3 72 2
samaḥ samāne sthānasthe viṣamo 'gnir vimārgage | 2, 3 73 1
pittābhimūrchite tīkṣṇo mando 'smin kaphapīḍite || 2, 3 73 2
samo 'gnir viṣamas tīkṣṇo mandaś caivaṁ caturvidhaḥ | 2, 3 74 1
yaḥ pacet samyag evānnaṁ bhuktaṁ samyak samas tv asau || 2, 3 74 2
viṣamo 'samyag apy āśu samyag vāpi cirāt pacet | 2, 3 75 1
tīkṣṇo vahniḥ pacec chīghram asamyag api bhojanam || 2, 3 75 2
mandas tu samyag apy annam upayuktaṁ cirāt pacet | 2, 3 76 1
kṛtvāsyaśoṣāṭopāntrakūjanādhmānagauravam || 2, 3 76 2
sahajaṁ kālajaṁ yuktikṛtaṁ dehabalaṁ tridhā | 2, 3 77 1
tatra sattvaśarīrotthaṁ prākṛtaṁ sahajaṁ balam || 2, 3 77 2
vayaḥkṛtam ṛtūtthaṁ ca kālajaṁ yuktijaṁ punaḥ | 2, 3 78 1
vihārāhārajanitaṁ tathorjaskarayogajam || 2, 3 78 2
deśo 'lpavāridrunago jāṅgalaḥ svalparogadaḥ | 2, 3 79 1
ānūpo viparīto 'smāt samaḥ sādhāraṇaḥ smṛtaḥ || 2, 3 79 2
majjamedovasāmūtrapittaśleṣmaśakṛntyasṛk | 2, 3 80 1
raso jalaṁ ca dehe 'sminn ekaikāñjalivardhitam || 2, 3 80 2
pṛthak svaprasṛtaṁ proktam ojomastiṣkaretasām | 2, 3 81 1
dvāv añjalī tu stanyasya catvāro rajasaḥ striyāḥ || 2, 3 81 2
samadhātor idaṁ mānaṁ vidyād vṛddhikṣayāv ataḥ || 2, 3 82 1
śukrāsṛggarbhiṇībhojyaceṣṭāgarbhāśayartuṣu | 2, 3 83 1
yaḥ syād doṣo 'dhikas tena prakṛtiḥ saptadhoditā || 2, 3 83 2
vibhutvād āśukāritvād balitvād anyakopanāt | 2, 3 84 1
svātantryād bahurogatvād doṣāṇāṁ prabalo 'nilaḥ || 2, 3 84 2
prāyo 'ta eva pavanādhyuṣitā manuṣyā doṣātmakāḥ sphuṭitadhūsarakeśagātrāḥ | 2, 3 85 1
śītadviṣaś caladhṛtismṛtibuddhiceṣṭāsauhārdadṛṣṭigatayo 'tibahupralāpāḥ || 2, 3 85 2
alpavittabalajīvitanidrāḥ sannasaktacalajarjaravācaḥ | 2, 3 86 1
nāstikā bahubhujaḥ savilāsā gītahāsamṛgayākalilolāḥ || 2, 3 86 2
madhurāmlapaṭūṣṇasātmyakāṅkṣāḥ kṛśadīrghākṛtayaḥ saśabdayātāḥ | 2, 3 87 1
na dṛḍhā na jitendriyā na cāryā na ca kāntādayitā bahuprajā vā || 2, 3 87 2
netrāṇi caiṣāṁ kharadhūsarāṇi vṛttāny acārūṇi mṛtopamāni | 2, 3 88 1
unmīlitānīva bhavanti supte śailadrumāṁs te gaganaṁ ca yānti || 2, 3 88 2
adhanyā matsarādhmātāḥ stenāḥ prodbaddhapiṇḍikāḥ | 2, 3 89 1
śvaśṛgāloṣṭragṛdhrākhukākānūkāś ca vātikāḥ || 2, 3 89 2
pittaṁ vahnir vahnijaṁ vā yad asmāt pittodriktas tīkṣṇatṛṣṇābubhukṣaḥ | 2, 3 90 1
gauroṣṇāṅgas tāmrahastāṅghrivaktraḥ śūro mānī piṅgakeśo 'lparomā || 2, 3 90 2
dayitamālyavilepanamaṇḍanaḥ sucaritaḥ śucir āśritavatsalaḥ | 2, 3 91 1
vibhavasāhasabuddhibalānvito bhavati bhīṣu gatir dviṣatām api || 2, 3 91 2
medhāvī praśithilasaṁdhibandhamāṁso nārīṇām anabhimato 'lpaśukrakāmaḥ | 2, 3 92 1
āvāsaḥ palitataraṁganīlikānāṁ bhuṅkte 'nnaṁ madhurakaṣāyatiktaśītam || 2, 3 92 2
gharmadveṣī svedanaḥ pūtigandhir bhūryuccārakrodhapānāśanerṣyaḥ | 2, 3 93 1
suptaḥ paśyet karṇikārān palāśān digdāholkāvidyudarkānalāṁś ca || 2, 3 93 2
tanūni piṅgāni calāni caiṣāṁ tanvalpapakṣmāṇi himapriyāṇi | 2, 3 94 1
krodhena madyena raveś ca bhāsā rāgaṁ vrajanty āśu vilocanāni || 2, 3 94 2
madhyāyuṣo madhyabalāḥ piṇḍitāḥ kleśabhīravaḥ | 2, 3 95 1
vyāghrarkṣakapimārjārayakṣānūkāś ca paittikāḥ || 2, 3 95 2
śleṣmā somaḥ śleṣmalas tena saumyo gūḍhasnigdhaśliṣṭasaṁdhyasthimāṁsaḥ | 2, 3 96 1
kṣuttṛḍduḥkhakleśagharmair atapto buddhyā yuktaḥ sāttvikaḥ satyasaṁdhaḥ || 2, 3 96 2
priyaṅgudūrvāśarakāṇḍaśastragorocanāpadmasuvarṇavarṇaḥ | 2, 3 97 1
pralambabāhuḥ pṛthupīnavakṣā mahālalāṭo ghananīlakeśaḥ || 2, 3 97 2
mṛdvaṅgaḥ samasuvibhaktacārudeho bahvojoratirasaśukraputrabhṛtyaḥ | 2, 3 98 1
dharmātmā vadati na niṣṭhuraṁ ca jātu pracchannaṁ vahati dṛḍhaṁ ciraṁ ca vairam || 2, 3 98 2
samadadviradendratulyayāto jaladāmbhodhimṛdaṅgasiṁhaghoṣaḥ | 2, 3 99 1
smṛtimān abhiyogavān vinīto na ca bālye 'py atirodano na lolaḥ || 2, 3 99 2
tiktaṁ kaṣāyaṁ kaṭukoṣṇarūkṣam alpaṁ sa bhuṅkte balavāṁs tathāpi | 2, 3 100 1
raktāntasusnigdhaviśāladīrghasuvyaktaśuklāsitapakṣmalākṣaḥ || 2, 3 100 2
alpavyāhārakrodhapānāśanehaḥ prājyāyurvitto dīrghadarśī vadānyaḥ | 2, 3 101 1
śrāddho gambhīraḥ sthūlalakṣaḥ kṣamāvān āryo nidrālur dīrghasūtraḥ kṛtajñaḥ || 2, 3 101 2
ṛjur vipaścit subhagaḥ sulajjo bhakto gurūṇāṁ sthirasauhṛdaś ca | 2, 3 102 1
svapne sapadmān savihaṁgamālāṁs toyāśayān paśyati toyadāṁś ca || 2, 3 102 2
brahmarudrendravaruṇatārkṣyahaṁsagajādhipaiḥ | 2, 3 103 1
śleṣmaprakṛtayas tulyās tathā siṁhāśvagovṛṣaiḥ || 2, 3 103 2
prakṛtīr dvayasarvotthā dvaṁdvasarvaguṇodaye | 2, 3 104 1
śaucāstikyādibhiś caivaṁ guṇair guṇamayīr vadet || 2, 3 104 2
vayas tv ā ṣoḍaśād bālaṁ tatra dhātvindriyaujasām | 2, 3 105 1
vṛddhir ā saptater madhyaṁ tatrāvṛddhiḥ paraṁ kṣayaḥ || 2, 3 105 2
svaṁ svaṁ hastatrayaṁ sārdhaṁ vapuḥ pātraṁ sukhāyuṣoḥ | 2, 3 106 1
na ca yad yuktam udriktair aṣṭābhir ninditair nijaiḥ || 2, 3 106 2
aromaśāsitasthūladīrghatvaiḥ saviparyayaiḥ | 2, 3 107 1
susnigdhā mṛdavaḥ sūkṣmā naikamūlāḥ sthirāḥ kacāḥ || 2, 3 107 2
lalāṭam unnataṁ śliṣṭaśaṅkham ardhendusaṁnibham | 2, 3 108 1
karṇau nīconnatau paścān mahāntau śliṣṭamāṁsalau || 2, 3 108 2
netre vyaktāsitasite subaddhaghanapakṣmaṇī | 2, 3 109 1
unnatāgrā mahocchvāsā pīnarjur nāsikā samā || 2, 3 109 2
oṣṭhau raktāv anudvṛttau mahatyau nolbaṇe hanū | 2, 3 110 1
mahad āsyaṁ ghanā dantāḥ snigdhāḥ ślakṣṇāḥ sitāḥ samāḥ || 2, 3 110 2
jihvā raktāyatā tanvī māṁsalaṁ cibukaṁ mahat | 2, 3 111 1
grīvā hrasvā ghanā vṛttā skandhāv unnatapīvarau || 2, 3 111 2
udaraṁ dakṣiṇāvartagūḍhanābhi samunnatam | 2, 3 112 1
tanuraktonnatanakhaṁ snigdham ātāmramāṁsalam || 2, 3 112 2
dīrghācchidrāṅguli mahat pāṇipādaṁ pratiṣṭhitam | 2, 3 113 1
gūḍhavaṁśaṁ bṛhat pṛṣṭhaṁ nigūḍhāḥ saṁdhayo dṛḍhāḥ || 2, 3 113 2
dhīraḥ svaro 'nunādī ca varṇaḥ snigdhaḥ sthiraprabhaḥ | 2, 3 114 1
svabhāvajaṁ sthiraṁ sattvam avikāri vipatsv api || 2, 3 114 2
uttarottarasukṣetraṁ vapur garbhādinīrujam | 2, 3 115 1
āyāmajñānavijñānair vardhamānaṁ śanaiḥ śubham || 2, 3 115 2
iti sarvaguṇopete śarīre śaradāṁ śatam | 2, 3 116 1
āyur aiśvaryam iṣṭāś ca sarve bhāvāḥ pratiṣṭhitāḥ || 2, 3 116 2
tvagraktādīni sattvāntāny agryāṇy aṣṭau yathottaram | 2, 3 117 1
balapramāṇajñānārthaṁ sārāṇy uktāni dehinām || 2, 3 117 2
sārair upetaḥ sarvaiḥ syāt paraṁ gauravasaṁyutaḥ | 2, 3 118 1
sarvārambheṣu cāśāvān sahiṣṇuḥ sanmatiḥ sthiraḥ || 2, 3 118 2
anutsekam adainyaṁ ca sukhaṁ duḥkhaṁ ca sevate | 2, 3 119 1
sattvavāṁs tapyamānas tu rājaso naiva tāmasaḥ || 2, 3 119 2
dānaśīladayāsatyabrahmacaryakṛtajñatāḥ | 2, 3 120 1
rasāyanāni maitrī ca puṇyāyurvṛddhikṛd gaṇaḥ || 2, 3 120 2
athāto marmavibhāgaṁ śārīraṁ vyākhyāsyāmaḥ | 2, 4 1 1
iti ha smāhur ātreyādayo maharṣayaḥ | 2, 4 1 2
saptottaraṁ marmaśataṁ teṣām ekādaśādiśet | 2, 4 1 3
pṛthak sakthnos tathā bāhvos trīṇi koṣṭhe navorasi || 2, 4 1 4
pṛṣṭhe caturdaśordhvaṁ tu jatros triṁśacca sapta ca | 2, 4 2 1
madhye pādatalasyāhurabhito madhyamāṅgulīm || 2, 4 2 2
talahṛnnāma rujayā tatra viddhasya pañcatā | 2, 4 3 1
aṅguṣṭhāṅgulimadhyasthaṁ kṣipram ākṣepamāraṇam || 2, 4 3 2
tasyordhvaṁ dvyaṅgule kūrcaḥ pādabhramaṇakampakṛt | 2, 4 4 1
gulphasaṁdheradhaḥ kūrcaśiraḥ śopharujākaram || 2, 4 4 2
jaṅghācaraṇayoḥ saṁdhau gulpho rukstambhamāndyakṛt | 2, 4 5 1
jaṅghāntare tvindravastir mārayatyasṛjaḥ kṣayāt || 2, 4 5 2
jaṅghorvoḥ saṁgame jānu khañjatā tatra jīvataḥ | 2, 4 6 1
jānunas tryaṅgulād ūrdhvam āṇyūrustambhaśophakṛt || 2, 4 6 2
urvyūrumadhye tadvedhāt sakthiśoṣo 'srasaṁkṣayāt | 2, 4 7 1
ūrumūle lohitākṣaṁ hanti pakṣam asṛkkṣayāt || 2, 4 7 2
muṣkavaṅkṣaṇayor madhye viṭapaṁ ṣaṇḍhatākaram | 2, 4 8 1
iti sakthnos tathā bāhvor maṇibandho 'tra gulphavat || 2, 4 8 2
kūrparaṁ jānuvat kauṇyaṁ tayor viṭapavat punaḥ | 2, 4 9 1
kakṣākṣamadhye kakṣādhṛkkuṇitvaṁ tatra jāyate || 2, 4 9 2
sthūlāntrabaddhaḥ sadyoghno viḍvātavamano gudaḥ | 2, 4 10 1
mūtrāśayo dhanurvakro vastiralpāsramāṁsagaḥ || 2, 4 10 2
ekādhovadano madhye kaṭyāḥ sadyo nihantyasūn | 2, 4 11 1
ṛte 'śmarīvraṇād viddhas tatrāpyubhayataśca saḥ || 2, 4 11 2
mūtrasrāvyekato bhinne vraṇo rohecca yatnataḥ | 2, 4 12 1
dehāmapakvasthānānāṁ madhye sarvasirāśrayaḥ || 2, 4 12 2
nābhiḥ so 'pi hi sadyoghno dvāram āmāśayasya ca | 2, 4 13 1
sattvādidhāma hṛdayaṁ stanoraḥkoṣṭhamadhyagam || 2, 4 13 2
stanarohitamūlākhye dvyaṅgule stanayor vadet | 2, 4 14 1
ūrdhvādho 'srakaphāpūrṇakoṣṭho naśyet tayoḥ kramāt || 2, 4 14 2
apastambhāvuraḥpārśve nāḍyāvanilavāhinī | 2, 4 15 1
raktena pūrṇakoṣṭho 'tra śvāsāt kāsācca naśyati || 2, 4 15 2
pṛṣṭhavaṁśorasor madhye tayoreva ca pārśvayoḥ | 2, 4 16 1
adho 'ṁsakūṭayor vidyād apālāpākhyamarmaṇī || 2, 4 16 2
tayoḥ koṣṭhe 'sṛjā pūrṇe naśyed yātena pūyatām | 2, 4 17 1
pārśvayoḥ pṛṣṭhavaṁśasya śroṇikarṇau prati sthite || 2, 4 17 2
vaṁśāśrite sphijorūrdhvaṁ kaṭīkataruṇe smṛte | 2, 4 18 1
tatra raktakṣayāt pāṇḍur hīnarūpo vinaśyati || 2, 4 18 2
pṛṣṭhavaṁśaṁ hyubhayato yau saṁdhī kaṭipārśvayoḥ | 2, 4 19 1
jaghanasya bahirbhāge marmaṇī tau kukundarau || 2, 4 19 2
ceṣṭāhāniradhaḥkāye sparśājñānaṁ ca tadvyadhāt | 2, 4 20 1
pārśvāntaranibaddhau yāvupari śroṇikarṇayoḥ || 2, 4 20 2
āśayacchādanau tau tu nitambau taruṇāsthigau | 2, 4 21 1
adhaḥśarīre śopho 'tra daurbalyaṁ maraṇaṁ tataḥ || 2, 4 21 2
pārśvāntaranibaddhau ca madhye jaghanapārśvayoḥ | 2, 4 22 1
tiryag ūrdhvaṁ ca nirdiṣṭau pārśvasaṁdhī tayor vyadhāt || 2, 4 22 2
raktapūritakoṣṭhasya śarīrāntarasaṁbhavaḥ | 2, 4 23 1
stanamūlārjave bhāge pṛṣṭhavaṁśāśraye sire || 2, 4 23 2
bṛhatyau tatra viddhasya maraṇaṁ raktasaṁkṣayāt | 2, 4 24 1
bāhumūlābhisaṁbaddhe pṛṣṭhavaṁśasya pārśvayoḥ || 2, 4 24 2
aṁsayoḥ phalake bāhusvāpaśoṣau tayor vyadhāt | 2, 4 25 1
grīvām ubhayataḥ snāvnī grīvābāhuśiro'ntare || 2, 4 25 2
skandhāṁsapīṭhasaṁbandhāvaṁsau bāhukriyāharau | 2, 4 26 1
kaṇṭhanālīm ubhayataḥ sirā hanusamāśritāḥ || 2, 4 26 2
catasras tāsu nīle dve manye dve marmaṇī smṛte | 2, 4 27 1
svarapraṇāśavaikṛtyaṁ rasājñānaṁ ca tadvyadhe || 2, 4 27 2
kaṇṭhanālīm ubhayato jihvānāsāgatāḥ sirāḥ | 2, 4 28 1
pṛthak catasras tāḥ sadyo ghnantyasūn mātṛkāhvayāḥ || 2, 4 28 2
kṛkāṭike śirogrīvāsaṁdhau tatra calaṁ śiraḥ | 2, 4 29 1
adhastāt karṇayor nimne vidhure śrutihāriṇī || 2, 4 29 2
phaṇāvubhayato ghrāṇamārgaṁ śrotrapathānugau | 2, 4 30 1
antargalasthitau vedhād gandhavijñānahāriṇau || 2, 4 30 2
netrayor bāhyato 'pāṅgau bhruvoḥ pucchāntayoradhaḥ | 2, 4 31 1
tathopari bhruvor nimnāvāvartāvāndhyam eṣu tu || 2, 4 31 2
anukarṇaṁ lalāṭānte śaṅkhau sadyovināśanau | 2, 4 32 1
keśānte śaṅkhayorūrdhvam utkṣepau sthapanī punaḥ || 2, 4 32 2
bhruvor madhye traye 'pyatra śalye jīved anuddhṛte | 2, 4 33 1
svayaṁ vā patite pākāt sadyo naśyati tūddhṛte || 2, 4 33 2
jihvākṣināsikāśrotrakhacatuṣṭayasaṁgame | 2, 4 34 1
tālūnyāsyāni catvāri srotasāṁ teṣu marmasu || 2, 4 34 2
viddhaḥ śṛṅgāṭakākhyeṣu sadyas tyajati jīvitam | 2, 4 35 1
kapāle saṁdhayaḥ pañca sīmantās tiryagūrdhvagāḥ || 2, 4 35 2
bhramonmādamanonāśais teṣu viddheṣu naśyati | 2, 4 36 1
āntaro mastakasyordhvaṁ sirāsaṁdhisamāgamaḥ || 2, 4 36 2
romāvarto 'dhipo nāma marma sadyo haratyasūn | 2, 4 37 1
viṣamaṁ spandanaṁ yatra pīḍite ruk ca marma tat || 2, 4 37 2
māṁsāsthisnāyudhamanīsirāsaṁdhisamāgamaḥ | 2, 4 38 1
syān marmeti ca tenātra sutarāṁ jīvitaṁ sthitam || 2, 4 38 2
bāhulyena tu nirdeśaḥ ṣoḍhaivaṁ marmakalpanā | 2, 4 39 1
prāṇāyatanasāmānyād aikyaṁ vā marmaṇāṁ matam || 2, 4 39 2
māṁsajāni daśendrākhyatalahṛtstanarohitāḥ | 2, 4 40 1
śaṅkhau kaṭīkataruṇe nitambāvaṁsayoḥ phale || 2, 4 40 2
asthnyaṣṭau snāvamarmāṇi trayoviṁśatirāṇayaḥ | 2, 4 41 1
kūrcakūrcaśiro'pāṅgakṣiprotkṣepāṁsavastayaḥ || 2, 4 41 2
gudāpastambhavidhuraśṛṅgāṭāni navādiśet | 2, 4 42 1
marmāṇi dhamanīsthāni saptatriṁśat sirāśrayāḥ || 2, 4 42 2
bṛhatyau mātṛkā nīle manye kakṣādharau phaṇau | 2, 4 43 1
viṭape hṛdayaṁ nābhiḥ pārśvasaṁdhī stanādhare || 2, 4 43 2
apālāpau sthapanyurvyaścatasro lohitāni ca | 2, 4 44 1
saṁdhau viṁśatirāvartau maṇibandhau kukundarau || 2, 4 44 2
sīmantāḥ kūrparau gulphau kṛkāṭyau jānunī patiḥ | 2, 4 45 1
māṁsamarma gudo 'nyeṣāṁ snāvni kakṣādharau tathā || 2, 4 45 2
viṭapau vidhurākhye ca śṛṅgāṭāni sirāsu tu | 2, 4 46 1
apastambhāvapāṅgau ca dhamanīsthaṁ na taiḥ smṛtam || 2, 4 46 2
viddhe 'jasram asṛksrāvo māṁsadhāvanavat tanuḥ | 2, 4 47 1
pāṇḍutvam indriyājñānaṁ maraṇam cāśu māṁsaje || 2, 4 47 2
majjānvito 'ccho vicchinnaḥ srāvo ruk cāsthimarmaṇi | 2, 4 48 1
āyāmākṣepakastambhāḥ snāvaje 'bhyadhikaṁ rujā || 2, 4 48 2
yānasthānāsanāśaktir vaikalyam atha vāntakaḥ | 2, 4 49 1
raktaṁ saśabdaphenoṣṇaṁ dhamanīsthe vicetasaḥ || 2, 4 49 2
sirāmarmavyadhe sāndram ajasraṁ bahvasṛk sravet | 2, 4 50 1
tatkṣayāt tṛḍbhramaśvāsamohahidhmābhirantakaḥ || 2, 4 50 2
vastu śūkairivākīrṇaṁ rūḍhe ca kuṇikhañjatā | 2, 4 51 1
balaceṣṭākṣayaḥ śoṣaḥ parvaśophaśca saṁdhije || 2, 4 51 2
nābhiśaṅkhādhipāpānahṛcchṛṅgāṭakavastayaḥ | 2, 4 52 1
aṣṭau ca mātṛkāḥ sadyo nighnantyekānnaviṁśatiḥ || 2, 4 52 2
saptāhaḥ paramas teṣāṁ kālaḥ kālasya karṣaṇe | 2, 4 53 1
trayastriṁśadapastambhatalahṛtpārśvasaṁdhayaḥ || 2, 4 53 2
kaṭītaruṇasīmantastanamūlendravastayaḥ | 2, 4 54 1
kṣiprāpālāpabṛhatīnitambastanarohitāḥ || 2, 4 54 2
kālāntaraprāṇaharā māsamāsārdhajīvitāḥ | 2, 4 55 1
utkṣepau sthapanī trīṇi viśalyaghnāni tatra hi || 2, 4 55 2
vāyur māṁsavasāmajjamastuluṅgāni śoṣayet | 2, 4 56 1
śalyāpāye vinirgacchan śvāsāt kāsācca hantyasūn || 2, 4 56 2
phaṇāvapāṅgau vidhure nīle manye kṛkāṭike | 2, 4 57 1
aṁsāṁsaphalakāvartaviṭaporvīkukundarāḥ || 2, 4 57 2
sajānulohitākṣāṇikakṣādhṛkkūrcakūrparāḥ | 2, 4 58 1
vaikalyam iti catvāri catvāriṁśacca kurvate || 2, 4 58 2
haranti tānyapi prāṇān kadācid abhighātataḥ | 2, 4 59 1
aṣṭau kūrcaśirogulphamaṇibandhā rujākarāḥ || 2, 4 59 2
teṣāṁ viṭapakakṣādhṛgurvyaḥ kūrcaśirāṁsi ca | 2, 4 60 1
dvādaśāṅgulamānāni dvyaṅgule maṇibandhane || 2, 4 60 2
gulphau ca stanamūle ca tryaṅgulaṁ jānukūrparam | 2, 4 61 1
apānavastihṛnnābhinīlāḥ sīmantamātṛkāḥ || 2, 4 61 2
kūrcaśṛṅgāṭamanyāśca triṁśad ekena varjitāḥ | 2, 4 62 1
ātmapāṇitalonmānāḥ śeṣāṇyardhāṅgulaṁ vadet || 2, 4 62 2
pañcāśat ṣaṭ ca marmāṇi tilavrīhisamānyapi | 2, 4 63 1
iṣṭāni marmāṇyanyeṣāṁ caturdhoktāḥ sirās tu yāḥ || 2, 4 63 2
tarpayanti vapuḥ kṛtsnaṁ tā marmāṇyāśritās tataḥ | 2, 4 64 1
tatkṣatāt kṣatajātyarthapravṛtter dhātusaṁkṣaye || 2, 4 64 2
vṛddhaścalo rujas tīvrāḥ pratanoti samīrayan | 2, 4 65 1
tejas tad uddhṛtaṁ dhatte tṛṣṇāśoṣamadabhramān || 2, 4 65 2
svinnasrastaślathatanuṁ haratyenaṁ tato 'ntakaḥ | 2, 4 66 1
vardhayet saṁdhito gātraṁ marmaṇyabhihate drutam || 2, 4 66 2
chedanāt saṁdhideśasya saṁkucanti sirā hyataḥ | 2, 4 67 1
jīvitaṁ prāṇināṁ tatra rakte tiṣṭhati tiṣṭhati || 2, 4 67 2
suvikṣato 'pyato jīved amarmaṇi na marmaṇi | 2, 4 68 1
prāṇaghātini jīvet tu kaścid vaidyaguṇena cet || 2, 4 68 2
asamagrābhighātācca so 'pi vaikalyam aśnute | 2, 4 69 1
tasmāt kṣāraviṣāgnyādīn yatnān marmasu varjayet || 2, 4 69 2
marmābhighātaḥ svalpo 'pi prāyaśo bādhatetarām | 2, 4 70 1
rogā marmāśrayās tadvat prakrāntā yatnato 'pi ca || 2, 4 70 2
athāto vikṛtivijñānīyaṁ śārīraṁ vyākhyāsyāmaḥ | 2, 5 1 1
iti ha smāhur ātreyādayo maharṣayaḥ | 2, 5 1 2
puṣpaṁ phalasya dhūmo 'gner varṣasya jaladodayaḥ | 2, 5 1 3
yathā bhaviṣyato liṅgaṁ riṣṭaṁ mṛtyos tathā dhruvam || 2, 5 1 4
āyuṣmati kriyāḥ sarvāḥ saphalāḥ saṁprayojitāḥ | 2, 5 2 1
bhavanti bhiṣajāṁ bhūtyai kṛtajña iva bhūbhuji | 2, 5 2 2
kṣīṇāyuṣi kṛtaṁ karma vyarthaṁ kṛtam ivādhame | 2, 5 2 3
ayaśo dehasaṁdehaṁ svārthahāniṁ ca yacchati | 2, 5 2 4
tarhīdānīṁ gatāsūnāṁ lakṣaṇaṁ sampracakṣate | 2, 5 2 5
vikṛtiḥ prakṛteḥ prājñaiḥ pradiṣṭā riṣṭasaṁjñayā | 2, 5 2 6
ariṣṭaṁ nāsti maraṇaṁ dṛṣṭariṣṭaṁ ca jīvitam | 2, 5 2 7
ariṣṭe riṣṭavijñānaṁ na ca riṣṭe 'pyanaipuṇāt || 2, 5 2 8
kecit tu tad dvidhetyāhuḥ sthāyyasthāyivibhedataḥ | 2, 5 3 1
doṣāṇām api bāhulyād riṣṭābhāsaḥ samudbhavet || 2, 5 3 2
sa doṣāṇāṁ śame śāmyet sthāyyavaśyaṁ tu mṛtyave | 2, 5 4 1
rūpendriyasvaracchāyāpraticchāyākriyādiṣu || 2, 5 4 2
anyeṣvapi ca bhāveṣu prākṛteṣvanimittataḥ | 2, 5 5 1
vikṛtir yā samāsena riṣṭaṁ tad iti lakṣayet || 2, 5 5 2
keśaroma nirabhyaṅgaṁ yasyābhyaktam ivekṣyate | 2, 5 6 1
yasyātyarthaṁ cale netre stabdhāntargatanirgate || 2, 5 6 2
jihme vistṛtasaṁkṣipte saṁkṣiptavinatabhruṇī | 2, 5 7 1
udbhrāntadarśane hīnadarśane nakulopame || 2, 5 7 2
kapotābhe alātābhe srute lulitapakṣmaṇī | 2, 5 8 1
nāsikātyarthavivṛtā saṁvṛtā piṭikācitā || 2, 5 8 2
ucchūnā sphuṭitā mlānā yasyauṣṭho yātyadho 'dharaḥ | 2, 5 9 1
ūrdhvaṁ dvitīyaḥ syātāṁ vā pakvajambūnibhāvubhau || 2, 5 9 2
dantāḥ saśarkarāḥ śyāvās tāmrāḥ puṣpitapaṅkitāḥ | 2, 5 10 1
sahasaiva pateyur vā jihvā jihmā visarpiṇī || 2, 5 10 2
śūnā śuṣkā guruḥ śyāvā liptā suptā sakaṇṭakā | 2, 5 11 1
śiraḥ śirodharā voḍhuṁ pṛṣṭhaṁ vā bhāram ātmanaḥ || 2, 5 11 2
hanū vā piṇḍam āsyasthaṁ śaknuvanti na yasya ca | 2, 5 12 1
yasyānimittam aṅgāni gurūṇyatilaghūni vā || 2, 5 12 2
viṣadoṣād vinā yasya khebhyo raktaṁ pravartate | 2, 5 13 1
utsiktaṁ mehanaṁ yasya vṛṣaṇāvatiniḥsṛtau || 2, 5 13 2
ato 'nyathā vā yasya syāt sarve te kālacoditāḥ | 2, 5 14 1
yasyāpūrvāḥ sirālekhā bālendvākṛtayo 'pi vā || 2, 5 14 2
lalāṭe vastiśīrṣe vā ṣaṇ māsān na sa jīvati | 2, 5 15 1
padminīpattravat toyaṁ śarīre yasya dehinaḥ || 2, 5 15 2
plavate plavamānasya ṣaṇ māsās tasya jīvitam | 2, 5 16 1
haritābhāḥ sirā yasya romakūpāśca saṁvṛtāḥ || 2, 5 16 2
so 'mlābhilāṣī puruṣaḥ pittān maraṇam aśnute | 2, 5 17 1
yasya gomayacūrṇābhaṁ cūrṇaṁ mūrdhni mukhe 'pi vā || 2, 5 17 2
sasnehaṁ mūrdhni dhūmo vā māsāntaṁ tasya jīvitam | 2, 5 18 1
mūrdhni bhruvor vā kurvanti sīmantāvartakā navāḥ || 2, 5 18 2
mṛtyuṁ svasthasya ṣaḍrātrāt trirātrād āturasya tu | 2, 5 19 1
jihvā śyāvā mukhaṁ pūti savyam akṣi nimajjati || 2, 5 19 2
khagā vā mūrdhni līyante yasya taṁ parivarjayet | 2, 5 20 1
yasya snātānuliptasya pūrvaṁ śuṣyatyuro bhṛśam || 2, 5 20 2
ārdreṣu sarvagātreṣu so 'rdhamāsaṁ na jīvati | 2, 5 21 1
akasmād yugapad gātre varṇau prākṛtavaikṛtau || 2, 5 21 2
tathaivopacayaglāniraukṣyasnehādi mṛtyave | 2, 5 22 1
yasya sphuṭeyuraṅgulyo nākṛṣṭā na sa jīvati || 2, 5 22 2
kṣavakāsādiṣu tathā yasyāpūrvo dhvanir bhavet | 2, 5 23 1
hrasvo dīrgho 'ti vocchvāsaḥ pūtiḥ surabhireva vā || 2, 5 23 2
āplutānāplute kāye yasya gandho 'timānuṣaḥ | 2, 5 24 1
malavastravraṇādau vā varṣāntaṁ tasya jīvitam || 2, 5 24 2
bhajante 'tyaṅgasaurasyād yaṁ yūkāmakṣikādayaḥ | 2, 5 25 1
tyajanti vātivairasyāt so 'pi varṣaṁ na jīvati || 2, 5 25 2
satatoṣmasu gātreṣu śaityaṁ yasyopalakṣyate | 2, 5 26 1
śīteṣu bhṛśam auṣṇyaṁ vā svedaḥ stambho 'pyahetukaḥ || 2, 5 26 2
yo jātaśītapiṭikaḥ śītāṅgo vā vidahyate | 2, 5 27 1
uṣṇadveṣī ca śītārtaḥ sa pretādhipagocaraḥ || 2, 5 27 2
urasyūṣmā bhaved yasya jaṭhare cātiśītatā | 2, 5 28 1
bhinnaṁ purīṣaṁ tṛṣṇā ca yathā pretas tathaiva saḥ || 2, 5 28 2
mūtraṁ purīṣaṁ niṣṭhyūtaṁ śukraṁ vāpsu nimajjati | 2, 5 29 1
niṣṭhyūtaṁ bahuvarṇaṁ vā yasya māsāt sa naśyati || 2, 5 29 2
ghanībhūtam ivākāśam ākāśam iva yo ghanam | 2, 5 30 1
amūrtam iva mūrtaṁ ca mūrtaṁ cāmūrtavat sthitam || 2, 5 30 2
tejasvyatejas tadvacca śuklaṁ kṛṣṇam asacca sat | 2, 5 31 1
anetrarogaś candraṁ ca bahurūpam alāñchanam || 2, 5 31 2
jāgrad rakṣāṁsi gandharvān pretān anyāṁśca tadvidhān | 2, 5 32 1
rūpaṁ vyākṛti tat tacca yaḥ paśyati sa naśyati || 2, 5 32 2
saptarṣīṇāṁ samīpasthāṁ yo na paśyatyarundhatīm | 2, 5 33 1
dhruvam ākāśagaṅgāṁ vā sa na paśyati tāṁ samām || 2, 5 33 2
meghatoyaughanirghoṣavīṇāpaṇavaveṇujān | 2, 5 34 1
śṛṇotyanyāṁśca yaḥ śabdān asato na sato 'pi vā || 2, 5 34 2
niṣpīḍya karṇau śṛṇuyān na yo dhukadhukāsvanam | 2, 5 35 1
tadvad gandharasasparśān manyate yo viparyayāt || 2, 5 35 2
sarvaśo vā na yo yaśca dīpagandhaṁ na jighrati | 2, 5 36 1
vidhinā yasya doṣāya svāsthyāyāvidhinā rasāḥ || 2, 5 36 2
yaḥ pāṁsuneva kīrṇāṅgo yo 'ṅge ghātaṁ na vetti vā | 2, 5 37 1
antareṇa tapas tīvraṁ yogaṁ vā vidhipūrvakam || 2, 5 37 2
jānātyatīndriyaṁ yaśca teṣāṁ maraṇam ādiśet | 2, 5 38 1
hīno dīnaḥ svaro 'vyakto yasya syād gadgado 'pi vā || 2, 5 38 2
sahasā yo vimuhyed vā vivakṣur na sa jīvati | 2, 5 39 1
svarasya durbalībhāvaṁ hāniṁ ca balavarṇayoḥ || 2, 5 39 2
rogavṛddhim ayuktyā ca dṛṣṭvā maraṇam ādiśet | 2, 5 40 1
apasvaraṁ bhāṣamāṇaṁ prāptaṁ maraṇam ātmanaḥ || 2, 5 40 2
śrotāraṁ cāsya śabdasya dūrataḥ parivarjayet | 2, 5 41 1
saṁsthānena pramāṇena varṇena prabhayāpi vā || 2, 5 41 2
chāyā vivartate yasya svapne 'pi preta eva saḥ | 2, 5 42 1
ātapādarśatoyādau yā saṁsthānapramāṇataḥ || 2, 5 42 2
chāyāṅgāt sambhavatyuktā praticchāyeti sā punaḥ | 2, 5 43 1
varṇaprabhāśrayā yā tu sā chāyaiva śarīragā || 2, 5 43 2
bhaved yasya praticchāyā chinnā bhinnādhikākulā | 2, 5 44 1
viśirā dviśirā jihmā vikṛtā yadi vānyathā || 2, 5 44 2
taṁ samāptāyuṣaṁ vidyān na cellakṣyanimittajā | 2, 5 45 1
praticchāyāmayī yasya na cākṣṇīkṣyeta kanyakā || 2, 5 45 2
khādīnāṁ pañca pañcānāṁ chāyā vividhalakṣaṇāḥ | 2, 5 46 1
nābhasī nirmalānīlā sasnehā saprabheva ca || 2, 5 46 2
vātād rajo'ruṇā śyāvā bhasmarūkṣā hataprabhā | 2, 5 47 1
viśuddharaktā tvāgneyī dīptābhā darśanapriyā || 2, 5 47 2
śuddhavaiḍūryavimalā susnigdhā toyajā sukhā | 2, 5 48 1
sthirā snigdhā ghanā śuddhā śyāmā śvetā ca pārthivī || 2, 5 48 2
vāyavī rogamaraṇakleśāyānyāḥ sukhodayāḥ | 2, 5 49 1
prabhoktā taijasī sarvā sā tu saptavidhā smṛtā || 2, 5 49 2
raktā pītā sitā śyāvā haritā pāṇḍurāsitā | 2, 5 50 1
tāsāṁ yāḥ syur vikāsinyaḥ snigdhāśca vimalāśca yāḥ || 2, 5 50 2
tāḥ śubhā malinā rūkṣāḥ saṁkṣiptāścāśubhodayāḥ | 2, 5 51 1
varṇam ākrāmati chāyā prabhā varṇaprakāśinī || 2, 5 51 2
āsanne lakṣyate chāyā vikṛṣṭe bhā prakāśate | 2, 5 52 1
nācchāyo nāprabhaḥ kaścid viśeṣāścihnayanti tu || 2, 5 52 2
nṛṇāṁ śubhāśubhotpattiṁ kāle chāyāsamāśrayāḥ | 2, 5 53 1
nikaṣanniva yaḥ pādau cyutāṁsaḥ parisarpati || 2, 5 53 2
hīyate balataḥ śaśvad yo 'nnam aśnan hitaṁ bahu | 2, 5 54 1
yo 'lpāśī bahuviṇmūtro bahvāśī cālpamūtraviṭ || 2, 5 54 2
yo vālpāśī kaphenārto dīrghaṁ śvasiti ceṣṭate | 2, 5 55 1
dīrgham ucchvasya yo hrasvaṁ niḥśvasya paritāmyati || 2, 5 55 2
hrasvaṁ ca yaḥ praśvasiti vyāviddhaṁ spandate bhṛśam | 2, 5 56 1
śiro vikṣipate kṛcchrād yo 'ñcayitvā prapāṇikau || 2, 5 56 2
yo lalāṭāt srutasvedaḥ ślathasaṁdhānabandhanaḥ | 2, 5 57 1
utthāpyamānaḥ saṁmuhyed yo balī durbalo 'pi vā || 2, 5 57 2
uttāna eva svapiti yaḥ pādau vikaroti ca | 2, 5 58 1
śayanāsanakuḍyāder yo 'sad eva jighṛkṣati || 2, 5 58 2
ahāsyahāsī saṁmuhyan yo leḍhi daśanacchadau | 2, 5 59 1
uttarauṣṭhaṁ parilihan phūtkārāṁśca karoti yaḥ || 2, 5 59 2
yam abhidravati chāyā kṛṣṇā pītāruṇāpi vā | 2, 5 60 1
bhiṣagbheṣajapānānnagurumitradviṣaśca ye || 2, 5 60 2
vaśagāḥ sarva evaite vijñeyāḥ samavartinaḥ | 2, 5 61 1
grīvālalāṭahṛdayaṁ yasya svidyati śītalam || 2, 5 61 2
uṣṇo 'paraḥ pradeśaśca śaraṇaṁ tasya devatāḥ | 2, 5 62 1
yo 'ṇujyotiranekāgro duśchāyo durmanāḥ sadā || 2, 5 62 2
baliṁ balibhṛto yasya praṇītaṁ nopabhuñjate | 2, 5 63 1
nirnimittaṁ ca yo medhāṁ śobhām upacayaṁ śriyam || 2, 5 63 2
prāpnotyato vā vibhraṁśaṁ sa prāpnoti yamakṣayam | 2, 5 64 1
guṇadoṣamayī yasya svasthasya vyādhitasya vā || 2, 5 64 2
yātyanyathātvaṁ prakṛtiḥ ṣaṇ māsān na sa jīvati | 2, 5 65 1
bhaktiḥ śīlaṁ smṛtis tyāgo buddhir balam ahetukam || 2, 5 65 2
ṣaḍ etāni nivartante ṣaḍbhir māsair mariṣyataḥ | 2, 5 66 1
mattavadgativākkampamohā māsān mariṣyataḥ || 2, 5 66 2
naśyatyajānan ṣaḍahāt keśaluñcanavedanām | 2, 5 67 1
na yāti yasya cāhāraḥ kaṇṭhaṁ kaṇṭhāmayād ṛte || 2, 5 67 2
preṣyāḥ pratīpatāṁ yānti pretākṛtirudīryate | 2, 5 68 1
yasya nidrā bhaven nityā naiva vā na sa jīvati || 2, 5 68 2
vaktram āpūryate 'śrūṇāṁ svidyataścaraṇau bhṛśam | 2, 5 69 1
cakṣuścākulatāṁ yāti yamarājyaṁ gamiṣyataḥ || 2, 5 69 2
yaiḥ purā ramate bhāvairaratis tair na jīvati | 2, 5 70 1
sahasā jāyate yasya vikāraḥ sarvalakṣaṇaḥ || 2, 5 70 2
nivartate vā sahasā sahasā sa vinaśyati | 2, 5 71 1
jvaro nihanti balavān gambhīro dairgharātrikaḥ || 2, 5 71 2
sapralāpabhramaśvāsaḥ kṣīṇaṁ śūnaṁ hatānalam | 2, 5 72 1
akṣāmaṁ saktavacanaṁ raktākṣaṁ hṛdi śūlinam || 2, 5 72 2
saśuṣkakāsaḥ pūrvāhṇe yo 'parāhṇe 'pi vā bhavet | 2, 5 73 1
balamāṁsavihīnasya śleṣmakāsasamanvitaḥ || 2, 5 73 2
raktapittaṁ bhṛśaṁ raktaṁ kṛṣṇam indradhanuṣprabham | 2, 5 74 1
tāmrahāridraharitaṁ rūpaṁ raktaṁ pradarśayet || 2, 5 74 2
romakūpapravisṛtaṁ kaṇṭhāsyahṛdaye sajat | 2, 5 75 1
vāsaso 'rañjanaṁ pūti vegavaccāti bhūri ca || 2, 5 75 2
vṛddhaṁ pāṇḍujvaracchardikāsaśophātisāriṇam | 2, 5 76 1
kāsaśvāsau jvaraccharditṛṣṇātīsāraśophinam || 2, 5 76 2
yakṣmā pārśvarujānāharaktacchardyaṁsatāpinam | 2, 5 77 1
chardir vegavatī mūtraśakṛdgandhiḥ sacandrikā || 2, 5 77 2
sāsraviṭpūyarukkāsaśvāsavaty anuṣaṅgiṇī | 2, 5 78 1
tṛṣṇānyarogakṣapitaṁ bahirjihvaṁ vicetanam || 2, 5 78 2
madātyayo 'tiśītārtaṁ kṣīṇaṁ tailaprabhānanam | 2, 5 79 1
arśāṁsi pāṇipannābhigudamuṣkāsyaśophinam || 2, 5 79 2
hṛtpārśvāṅgarujāchardipāyupākajvarāturam | 2, 5 80 1
atīsāro yakṛtpiṇḍamāṁsadhāvanamecakaiḥ || 2, 5 80 2
tulyas tailaghṛtakṣīradadhimajjavasāsavaiḥ | 2, 5 81 1
mastuluṅgamaṣīpūyavesavārāmbumākṣikaiḥ || 2, 5 81 2
atiraktāsitasnigdhapūtyacchaghanavedanaḥ | 2, 5 82 1
karburaḥ prasravan dhātūn niṣpurīṣo 'thavātiviṭ || 2, 5 82 2
tantumān makṣikākrānto rājīmāṁścandrakair yutaḥ | 2, 5 83 1
śīrṇapāyuvaliṁ muktanālaṁ parvāsthiśūlinam || 2, 5 83 2
srastapāyuṁ balakṣīṇam annam evopaveśayan | 2, 5 84 1
satṛṭśvāsajvaracchardidāhānāhapravāhikaḥ || 2, 5 84 2
aśmarī śūnavṛṣaṇaṁ baddhamūtraṁ rujārditam | 2, 5 85 1
mehas tṛḍdāhapiṭikāmāṁsakothātisāriṇam || 2, 5 85 2
piṭikā marmahṛtpṛṣṭhastanāṁsagudamūrdhagāḥ | 2, 5 86 1
parvapādakarasthā vā mandotsāhaṁ pramehiṇam || 2, 5 86 2
sarvaṁ ca māṁsasaṁkothadāhatṛṣṇāmadajvaraiḥ | 2, 5 87 1
visarpamarmasaṁrodhahidhmāśvāsabhramaklamaiḥ || 2, 5 87 2
gulmaḥ pṛthuparīṇāho ghanaḥ kūrma ivonnataḥ | 2, 5 88 1
sirānaddho jvaracchardihidhmādhmānarujānvitaḥ || 2, 5 88 2
kāsapīnasahṛllāsaśvāsātīsāraśophavān | 2, 5 89 1
viṇmūtrasaṁgrahaśvāsaśophahidhmājvarabhramaiḥ || 2, 5 89 2
mūrchāchardyatisāraiśca jaṭharaṁ hanti durbalam | 2, 5 90 1
śūnākṣaṁ kuṭilopastham upaklinnatanutvacam || 2, 5 90 2
virecanahṛtānāham ānahyantaṁ punaḥ punaḥ | 2, 5 91 1
pāṇḍurogaḥ śvayathumān pītākṣinakhadarśanam || 2, 5 91 2
tandrādāhārucicchardimūrchādhmānātisāravān | 2, 5 92 1
anekopadravayutaḥ pādābhyāṁ prasṛto naram || 2, 5 92 2
nārīṁ śopho mukhāddhanti kukṣiguhyād ubhāvapi | 2, 5 93 1
rājīcitaḥ sravaṁśchardijvaraśvāsātisāriṇam || 2, 5 93 2
jvarātīsārau śophānte śvayathur vā tayoḥ kṣaye | 2, 5 94 1
durbalasya viśeṣeṇa jāyante 'ntāya dehinaḥ || 2, 5 94 2
śvayathur yasya pādasthaḥ parisraste ca piṇḍike | 2, 5 95 1
sīdataḥ sakthinī caiva taṁ bhiṣak parivarjayet || 2, 5 95 2
ānanaṁ hastapādaṁ ca viśeṣād yasya śuṣyataḥ | 2, 5 96 1
śūyete vā vinā dehāt sa māsād yāti pañcatām || 2, 5 96 2
visarpaḥ kāsavaivarṇyajvaramūrchāṅgabhaṅgavān | 2, 5 97 1
bhramāsyaśophahṛllāsadehasādātisāravān || 2, 5 97 2
kuṣṭhaṁ viśīryamāṇāṅgaṁ raktanetraṁ hatasvaram | 2, 5 98 1
mandāgniṁ jantubhir juṣṭaṁ hanti tṛṣṇātisāriṇam || 2, 5 98 2
vāyuḥ suptatvacaṁ bhugnaṁ kampaśopharujāturam | 2, 5 99 1
vātāsraṁ mohamūrchāyamadāsvapnajvarānvitam || 2, 5 99 2
śirograhāruciśvāsasaṁkocasphoṭakothavat | 2, 5 100 1
śirorogāruciśvāsamohaviḍbhedatṛḍbhramaiḥ || 2, 5 100 2
ghnanti sarvāmayāḥ kṣīṇasvaradhātubalānalam | 2, 5 101 1
vātavyādhirapasmārī kuṣṭhī raktyudarī kṣayī || 2, 5 101 2
gulmī mehī ca tān kṣīṇān vikāre 'lpe 'pi varjayet | 2, 5 102 1
balamāṁsakṣayas tīvro rogavṛddhirarocakaḥ || 2, 5 102 2
yasyāturasya lakṣyante trīn pakṣān na sa jīvati | 2, 5 103 1
vātāṣṭhīlātisaṁvṛddhā tiṣṭhanti dāruṇā hṛdi || 2, 5 103 2
tṛṣṇayānuparītasya sadyo muṣṇāti jīvitam | 2, 5 104 1
śaithilyaṁ piṇḍike vāyur nītvā nāsāṁ ca jihmatām || 2, 5 104 2
kṣīṇasyāyamya manye vā sadyo muṣṇāti jīvitam | 2, 5 105 1
nābhigudāntaraṁ gatvā vaṅkṣaṇau vā samāśrayan || 2, 5 105 2
gṛhītvā pāyuhṛdaye kṣīṇadehasya vā balī | 2, 5 106 1
malān vastiśiro nābhiṁ vibadhya janayan rujam || 2, 5 106 2
kurvan vaṅkṣaṇayoḥ śūlaṁ tṛṣṇāṁ bhinnapurīṣatām | 2, 5 107 1
śvāsaṁ vā janayan vāyur gṛhītvā gudavaṅkṣaṇam || 2, 5 107 2
vitatya parśukāgrāṇi gṛhītvoraśca mārutaḥ | 2, 5 108 1
stimitasyātatākṣasya sadyo muṣṇāti jīvitam || 2, 5 108 2
sahasā jvarasaṁtāpas tṛṣṇā mūrchā balakṣayaḥ | 2, 5 109 1
viśleṣaṇaṁ ca saṁdhīnāṁ mumūrṣorupajāyate || 2, 5 109 2
gosarge vadanād yasya svedaḥ pracyavate bhṛśam | 2, 5 110 1
lepajvaropataptasya durlabhaṁ tasya jīvitam || 2, 5 110 2
pravālaguṭikābhāsā yasya gātre masūrikāḥ | 2, 5 111 1
utpadyāśu vinaśyanti na cirāt sa vinaśyati || 2, 5 111 2
masūravidalaprakhyās tathā vidrumasaṁnibhāḥ | 2, 5 112 1
antarvaktrāḥ kiṇābhāśca visphoṭā dehanāśanāḥ || 2, 5 112 2
kāmalākṣṇor mukhaṁ pūrṇaṁ śaṅkhayor muktamāṁsatā | 2, 5 113 1
saṁtrāsaścoṣṇatāṅge ca yasya taṁ parivarjayet || 2, 5 113 2
akasmād anudhāvacca vighṛṣṭaṁ tvaksamāśrayam | 2, 5 114 1
yo vātajo na śūlāya syān na dāhāya pittajaḥ || 2, 5 114 2
kaphajo na ca pūyāya marmajaśca ruje na yaḥ | 2, 5 115 1
acūrṇaścūrṇakīrṇābho yatrākasmācca dṛśyate || 2, 5 115 2
rūpaṁ śaktidhvajādīnāṁ sarvāṁs tān varjayed vraṇān | 2, 5 116 1
viṇmūtramārutavahaṁ kṛmiṇaṁ ca bhagandaram || 2, 5 116 2
ghaṭṭayañ jānunā jānu pādāvudyamya pātayan | 2, 5 117 1
yo 'pāsyati muhur vaktram āturo na sa jīvati || 2, 5 117 2
dantaiśchindan nakhāgrāṇi taiśca keśāṁs tṛṇāni ca | 2, 5 118 1
bhūmiṁ kāṣṭhena vilikhan loṣṭaṁ loṣṭena tāḍayan || 2, 5 118 2
hṛṣṭaromā sāndramūtraḥ śuṣkakāsī jvarī ca yaḥ | 2, 5 119 1
muhur hasan muhuḥ kṣveḍan śayyāṁ pādena hanti yaḥ || 2, 5 119 2
muhuśchidrāṇi vimṛśann āturo na sa jīvati | 2, 5 120 1
mṛtyave sahasārtasya tilakavyaṅgaviplavaḥ || 2, 5 120 2
mukhe dantanakhe puṣpaṁ jaṭhare vividhāḥ sirāḥ | 2, 5 121 1
ūrdhvaśvāsaṁ gatoṣmāṇaṁ śūlopahatavaṅkṣaṇam || 2, 5 121 2
śarma cānadhigacchantaṁ buddhimān parivarjayet | 2, 5 122 1
vikārā yasya vardhante prakṛtiḥ parihīyate || 2, 5 122 2
sahasā sahasā tasya mṛtyur harati jīvitam | 2, 5 123 1
yam uddiśyāturaṁ vaidyaḥ saṁpādayitum auṣadham || 2, 5 123 2
yatamāno na śaknoti durlabhaṁ tasya jīvitam | 2, 5 124 1
vijñātaṁ bahuśaḥ siddhaṁ vidhivaccāvacāritam || 2, 5 124 2
na sidhyatyauṣadhaṁ yasya nāsti tasya cikitsitam | 2, 5 125 1
bhaved yasyauṣadhe 'nne vā kalpyamāne viparyayaḥ || 2, 5 125 2
akasmād varṇagandhādeḥ svastho 'pi na sa jīvati | 2, 5 126 1
nivāte sendhanaṁ yasya jyotiścāpyupaśāmyati || 2, 5 126 2
āturasya gṛhe yasya bhidyante vā patanti vā | 2, 5 127 1
atimātram amatrāṇi durlabhaṁ tasya jīvitam || 2, 5 127 2
yaṁ naraṁ sahasā rogo durbalaṁ parimuñcati | 2, 5 128 1
saṁśayaprāptam ātreyo jīvitaṁ tasya manyate || 2, 5 128 2
kathayen na ca pṛṣṭo 'pi duḥśravaṁ maraṇaṁ bhiṣak | 2, 5 129 1
gatāsor bandhumitrāṇāṁ na cecchet taṁ cikitsitum || 2, 5 129 2
yamadūtapiśācādyair yat parāsurupāsyate | 2, 5 130 1
ghnadbhirauṣadhavīryāṇi tasmāt taṁ parivarjayet || 2, 5 130 2
āyurvedaphalaṁ kṛtsnaṁ yad āyurjñe pratiṣṭhitam | 2, 5 131 1
riṣṭajñānādṛtas tasmāt sarvadaiva bhaved bhiṣak || 2, 5 131 2
maraṇaṁ prāṇināṁ dṛṣṭam āyuḥpuṇyobhayakṣayāt | 2, 5 132 1
tayorapyakṣayād dṛṣṭaṁ viṣamāparihāriṇām || 2, 5 132 2
athāto dūtādivijñānīyaṁ śārīraṁ vyākhyāsyāmaḥ | 2, 6 1 1
iti ha smāhur ātreyādayo maharṣayaḥ | 2, 6 1 2
pāṣaṇḍāśramavarṇānāṁ savarṇāḥ karmasiddhaye | 2, 6 1 3
ta eva viparītāḥ syur dūtāḥ karmavipattaye || 2, 6 1 4
dīnaṁ bhītaṁ drutaṁ trastaṁ rūkṣāmaṅgalavādinam | 2, 6 2 1
śastriṇaṁ daṇḍinaṁ ṣaṇḍhaṁ muṇḍaśmaśrujaṭādharam || 2, 6 2 2
amaṅgalāhvayaṁ krūrakarmāṇaṁ malinaṁ striyam | 2, 6 3 1
anekaṁ vyādhitaṁ vyaṅgaṁ raktamālyānulepanam || 2, 6 3 2
tailapaṅkāṅkitaṁ jīrṇavivarṇārdraikavāsasam | 2, 6 4 1
kharoṣṭramahiṣārūḍhaṁ kāṣṭhaloṣṭādimardinam || 2, 6 4 2
nānugacched bhiṣag dūtam āhvayantaṁ ca dūrataḥ | 2, 6 5 1
aśastacintāvacane nagne chindati bhindati || 2, 6 5 2
juhvāne pāvakaṁ piṇḍān pitṛbhyo nirvapatyapi | 2, 6 6 1
supte muktakace 'bhyakte rudatyaprayate tathā || 2, 6 6 2
vaidye dūtā manuṣyāṇām āgacchanti mumūrṣatām | 2, 6 7 1
vikārasāmānyaguṇe deśe kāle 'thavā bhiṣak || 2, 6 7 2
dūtam abhyāgataṁ dṛṣṭvā nāturaṁ tam upācaret | 2, 6 8 1
spṛśanto nābhināsāsyakeśaromanakhadvijān || 2, 6 8 2
guhyapṛṣṭhastanagrīvājaṭharānāmikāṅgulīḥ | 2, 6 9 1
kārpāsabusasīsāsthikapālamusalopalam || 2, 6 9 2
mārjanīśūrpacailāntabhasmāṅgāradaśātuṣān | 2, 6 10 1
rajjūpānattulāpāśam anyad vā bhagnavicyutam || 2, 6 10 2
tatpūrvadarśane dūtā vyāharanti mariṣyatām | 2, 6 11 1
tathārdharātre madhyāhne saṁdhyayoḥ parvavāsare || 2, 6 11 2
ṣaṣṭhīcaturthīnavamīrāhuketūdayādiṣu | 2, 6 12 1
bharaṇīkṛttikāśleṣāpūrvārdrāpaitryanairṛte || 2, 6 12 2
yasmiṁśca dūte bruvati vākyam āturasaṁśrayam | 2, 6 13 1
paśyen nimittam aśubhaṁ taṁ ca nānuvrajed bhiṣak || 2, 6 13 2
tad yathā vikalaḥ pretaḥ pretālaṅkāra eva vā | 2, 6 14 1
chinnaṁ dagdhaṁ vinaṣṭaṁ vā tadvādīni vacāṁsi vā || 2, 6 14 2
raso vā kaṭukas tīvro gandho vā kauṇapo mahān | 2, 6 15 1
sparśo vā vipulaḥ krūro yad vānyad api tādṛśam || 2, 6 15 2
tat sarvam abhito vākyaṁ vākyakāle 'thavā punaḥ | 2, 6 16 1
dūtam abhyāgataṁ dṛṣṭvā nāturaṁ tam upācaret || 2, 6 16 2
hāhākranditam utkruṣṭam ākruṣṭaṁ skhalanaṁ kṣutam | 2, 6 17 1
vastrātapatrapādatravyasanaṁ vyasanīkṣaṇam || 2, 6 17 2
caityadhvajānāṁ pātrāṇāṁ pūrṇānāṁ ca nimajjanam | 2, 6 18 1
hatāniṣṭapravādāśca dūṣaṇaṁ bhasmapāṁsubhiḥ || 2, 6 18 2
pathaśchedo 'himārjāragodhāsaraṭavānaraiḥ | 2, 6 19 1
dīptāṁ prati diśaṁ vācaḥ krūrāṇāṁ mṛgapakṣiṇām || 2, 6 19 2
kṛṣṇadhānyaguḍodaśvillavaṇāsavacarmaṇām | 2, 6 20 1
sarṣapāṇāṁ vasātailatṛṇapaṅkendhanasya ca || 2, 6 20 2
klībakrūraśvapākānāṁ jālavāgurayorapi | 2, 6 21 1
charditasya purīṣasya pūtidurdarśanasya ca || 2, 6 21 2
niḥsārasya vyavāyasya kārpāsāderarerapi | 2, 6 22 1
śayanāsanayānānām uttānānāṁ tu darśanam || 2, 6 22 2
nyubjānām itareṣāṁ ca pātrādīnām aśobhanam | 2, 6 23 1
puṁsaṁjñāḥ pakṣiṇo vāmāḥ strīsaṁjñā dakṣiṇāḥ śubhāḥ || 2, 6 23 2
pradakṣiṇaṁ khagamṛgā yānto naivaṁ śvajambukāḥ | 2, 6 24 1
ayugmāśca mṛgāḥ śastāḥ śastā nityaṁ ca darśane || 2, 6 24 2
cāṣabhāsabharadvājanakulacchāgabarhiṇaḥ | 2, 6 25 1
aśubhaṁ sarvatholūkabiḍālasaraṭekṣaṇam || 2, 6 25 2
praśastāḥ kīrtane kolagodhāhiśaśajāhakāḥ | 2, 6 26 1
na darśane na virute vānararkṣāvato 'nyathā || 2, 6 26 2
dhanuraindraṁ ca lālāṭam aśubhaṁ śubham anyataḥ | 2, 6 27 1
agnipūrṇāni pātrāṇi bhinnāni viśikhāni ca || 2, 6 27 2
dadhyakṣatādi nirgacchad vakṣyamāṇaṁ ca maṅgalam | 2, 6 28 1
vaidyo mariṣyatāṁ veśma praviśann eva paśyati || 2, 6 28 2
dūtādyasādhu dṛṣṭvaivaṁ tyajed ārtam ato 'nyathā | 2, 6 29 1
karuṇāśuddhasaṁtāno yatnatas tam upācaret || 2, 6 29 2
dadhyakṣatekṣuniṣpāvapriyaṅgumadhusarpiṣām | 2, 6 30 1
yāvakāñjanabhṛṅgāraghaṇṭādīpasaroruhām || 2, 6 30 2
dūrvārdramatsyamāṁsānāṁ lājānāṁ phalabhakṣayoḥ | 2, 6 31 1
ratnebhapūrṇakumbhānāṁ kanyāyāḥ syandanasya ca || 2, 6 31 2
narasya vardhamānasya devatānāṁ nṛpasya ca | 2, 6 32 1
śuklānāṁ sumanovālacāmarāmbaravājinām || 2, 6 32 2
śaṅkhasādhudvijoṣṇīṣatoraṇasvastikasya ca | 2, 6 33 1
bhūmeḥ samuddhatāyāśca vahneḥ prajvalitasya ca || 2, 6 33 2
manojñasyānnapānasya pūrṇasya śakaṭasya ca | 2, 6 34 1
nṛbhir dhenvāḥ savatsāyā vaḍabāyāḥ striyā api || 2, 6 34 2
jīvañjīvakasāraṅgasārasapriyavādinām | 2, 6 35 1
haṁsānāṁ śatapattrāṇāṁ baddhasyaikapaśos tathā || 2, 6 35 2
rucakādarśasiddhārtharocanānāṁ ca darśanam | 2, 6 36 1
gandhaḥ susurabhir varṇaḥ suśuklo madhuro rasaḥ || 2, 6 36 2
gopateranukūlasya svanas tadvad gavām api | 2, 6 37 1
mṛgapakṣinarāṇāṁ ca śobhināṁ śobhanā giraḥ || 2, 6 37 2
chattradhvajapatākānām utkṣepaṇam abhiṣṭutiḥ | 2, 6 38 1
bherīmṛdaṅgaśaṅkhānāṁ śabdāḥ puṇyāhaniḥsvanāḥ || 2, 6 38 2
vedādhyayanaśabdāśca sukho vāyuḥ pradakṣiṇaḥ | 2, 6 39 1
pathi veśmapraveśe ca vidyād ārogyalakṣaṇam || 2, 6 39 2
ityuktaṁ dūtaśakunaṁ svapnān ūrdhvaṁ pracakṣate | 2, 6 40 1
svapne madyaṁ saha pretair yaḥ piban kṛṣyate śunā || 2, 6 40 2
sa martyo mṛtyunā śīghraṁ jvararūpeṇa nīyate | 2, 6 41 1
raktamālyavapurvastro yo hasan hriyate striyā || 2, 6 41 2
so 'srapittena mahiṣaśvavarāhoṣṭragardabhaiḥ | 2, 6 42 1
yaḥ prayāti diśaṁ yāmyāṁ maraṇaṁ tasya yakṣmaṇā || 2, 6 42 2
latā kaṇṭakinī vaṁśas tālo vā hṛdi jāyate | 2, 6 43 1
yasya tasyāśu gulmena yasya vahnim anarciṣam || 2, 6 43 2
juhvato ghṛtasiktasya nagnasyorasi jāyate | 2, 6 44 1
padmaṁ sa naśyet kuṣṭhena caṇḍālaiḥ saha yaḥ pibet || 2, 6 44 2
snehaṁ bahuvidhaṁ svapne sa prameheṇa naśyati | 2, 6 45 1
unmādena jale majjed yo nṛtyan rākṣasaiḥ saha || 2, 6 45 2
apasmāreṇa yo martyo nṛtyan pretena nīyate | 2, 6 46 1
yānaṁ kharoṣṭramārjārakapiśārdūlaśūkaraiḥ || 2, 6 46 2
yasya pretaiḥ śṛgālair vā sa mṛtyor vartate mukhe | 2, 6 47 1
apūpaśaṣkulīr jagdhvā vibuddhas tadvidhaṁ vaman || 2, 6 47 2
na jīvatyakṣirogāya sūryendugrahaṇekṣaṇam | 2, 6 48 1
sūryācandramasoḥ pātadarśanaṁ dṛgvināśanam || 2, 6 48 2
mūrdhni vaṁśalatādīnāṁ saṁbhavo vayasāṁ tathā | 2, 6 49 1
nilayo muṇḍatā kākagṛdhrādyaiḥ parivāraṇam || 2, 6 49 2
tathā pretapiśācastrīdraviḍāndhragavāśanaiḥ | 2, 6 50 1
saṅgo vetralatāvaṁśatṛṇakaṇṭakasaṁkaṭe || 2, 6 50 2
śvabhraśmaśānaśayanaṁ patanaṁ pāṁsubhasmanoḥ | 2, 6 51 1
majjanaṁ jalapaṅkādau śīghreṇa srotasā hṛtiḥ || 2, 6 51 2
nṛtyavāditragītāni raktasragvastradhāraṇam | 2, 6 52 1
vayo'ṅgavṛddhirabhyaṅgo vivāhaḥ śmaśrukarma ca || 2, 6 52 2
pakvānnasnehamadyāśaḥ pracchardanavirecane | 2, 6 53 1
hiraṇyalohayor lābhaḥ kalir bandhaparājayau || 2, 6 53 2
upānadyuganāśaśca prapātaḥ pādacarmaṇoḥ | 2, 6 54 1
harṣo bhṛśaṁ prakupitaiḥ pitṛbhiścāvabhartsanam || 2, 6 54 2
pradīpagrahanakṣatradantadaivatacakṣuṣām | 2, 6 55 1
patanaṁ vā vināśo vā bhedanaṁ parvatasya ca || 2, 6 55 2
kānane raktakusume pāpakarmaniveśane | 2, 6 56 1
citāndhakārasaṁbādhe jananyāṁ ca praveśanam || 2, 6 56 2
pātaḥ prāsādaśailāder matsyena grasanaṁ tathā | 2, 6 57 1
kāṣāyiṇām asaumyānāṁ nagnānāṁ daṇḍadhāriṇām || 2, 6 57 2
raktākṣāṇāṁ ca kṛṣṇānāṁ darśanaṁ jātu neṣyate | 2, 6 58 1
kṛṣṇā pāpānanācārā dīrghakeśanakhastanī || 2, 6 58 2
virāgamālyavasanā svapne kālaniśā matā | 2, 6 59 1
manovahānāṁ pūrṇatvāt srotasāṁ prabalair malaiḥ || 2, 6 59 2
dṛśyante dāruṇāḥ svapnā rogī yair yāti pañcatām | 2, 6 60 1
arogaḥ saṁśayaṁ prāpya kaścid eva vimucyate || 2, 6 60 2
dṛṣṭaḥ śruto 'nubhūtaśca prārthitaḥ kalpitas tathā | 2, 6 61 1
bhāviko doṣajaśceti svapnaḥ saptavidho mataḥ || 2, 6 61 2
teṣvādyā niṣphalāḥ pañca yathāsvaprakṛtir divā | 2, 6 62 1
vismṛto dīrghahrasvo 'ti pūrvarātre cirāt phalam || 2, 6 62 2
dṛṣṭaḥ karoti tucchaṁ ca gosarge tadahar mahat | 2, 6 63 1
nidrayā vānupahataḥ pratīpair vacanais tathā || 2, 6 63 2
yāti pāpo 'lpaphalatāṁ dānahomajapādibhiḥ | 2, 6 64 1
akalyāṇam api svapnaṁ dṛṣṭvā tatraiva yaḥ punaḥ || 2, 6 64 2
paśyet saumyaṁ śubhaṁ tasya śubham eva phalaṁ bhavet | 2, 6 65 1
devān dvijān govṛṣabhān jīvataḥ suhṛdo nṛpān || 2, 6 65 2
sādhūn yaśasvino vahnim iddhaṁ svacchān jalāśayān | 2, 6 66 1
kanyāḥ kumārakān gaurān śuklavastrān sutejasaḥ || 2, 6 66 2
narāśanaṁ dīptatanuṁ samantād rudhirokṣitam | 2, 6 67 1
yaḥ paśyel labhate yo vā chattrādarśaviṣāmiṣam || 2, 6 67 2
śuklāḥ sumanaso vastram amedhyālepanaṁ phalam | 2, 6 68 1
śailaprāsādasaphalavṛkṣasiṁhanaradvipān || 2, 6 68 2
ārohed go'śvayānaṁ ca taren nadahradodadhīn | 2, 6 69 1
pūrvottareṇa gamanam agamyāgamanaṁ mṛtam || 2, 6 69 2
saṁbādhān niḥsṛtir devaiḥ pitṛbhiścābhinandanam | 2, 6 70 1
rodanaṁ patitotthānaṁ dviṣatāṁ cāvamardanam || 2, 6 70 2
yasya syād āyurārogyaṁ vittaṁ bahu ca so 'śnute | 2, 6 71 1
maṅgalācārasampannaḥ parivāras tathāturaḥ || 2, 6 71 2
śraddadhāno 'nukūlaśca prabhūtadravyasaṁgrahaḥ | 2, 6 72 1
sattvalakṣaṇasaṁyogo bhaktir vaidyadvijātiṣu || 2, 6 72 2
cikitsāyām anirvedas tad ārogyasya lakṣaṇam | 2, 6 73 1
ityatra janmamaraṇaṁ yataḥ samyag udāhṛtam || 2, 6 73 2
śarīrasya tataḥ sthānaṁ śārīram idam ucyate || 2, 6 74 1
athātaḥ sarvaroganidānaṁ vyākhyāsyāmaḥ | 3, 1 1 1
iti ha smāhur ātreyādayo maharṣayaḥ | 3, 1 1 2
rogaḥ pāpmā jvaro vyādhir vikāro duḥkham āmayaḥ | 3, 1 1 3
yakṣmātaṅkagadābādhāḥ śabdāḥ paryāyavācinaḥ || 3, 1 1 4
nidānaṁ pūrvarūpāṇi rūpāṇyupaśayas tathā | 3, 1 2 1
saṁprāptiśceti vijñānaṁ rogāṇāṁ pañcadhā smṛtam || 3, 1 2 2
nimittahetvāyatanapratyayotthānakāraṇaiḥ | 3, 1 3 1
nidānam āhuḥ paryāyaiḥ prāgrūpaṁ yena lakṣyate || 3, 1 3 2
utpitsurāmayo doṣaviśeṣeṇānadhiṣṭhitaḥ | 3, 1 4 1
liṅgam avyaktam alpatvād vyādhīnāṁ tad yathāyatham || 3, 1 4 2
tad eva vyaktatāṁ yātaṁ rūpam ityabhidhīyate | 3, 1 5 1
saṁsthānaṁ vyañjanaṁ liṅgaṁ lakṣaṇaṁ cihnam ākṛtiḥ || 3, 1 5 2
hetuvyādhiviparyastaviparyastārthakāriṇām | 3, 1 6 1
auṣadhānnavihārāṇām upayogaṁ sukhāvaham || 3, 1 6 2
vidyād upaśayaṁ vyādheḥ sa hi sātmyam iti smṛtaḥ | 3, 1 7 1
viparīto 'nupaśayo vyādhyasātmyābhisaṁjñitaḥ || 3, 1 7 2
yathāduṣṭena doṣeṇa yathā cānuvisarpatā | 3, 1 8 1
nirvṛttirāmayasyāsau saṁprāptir jātirāgatiḥ || 3, 1 8 2
saṁkhyāvikalpaprādhānyabalakālaviśeṣataḥ | 3, 1 9 1
sā bhidyate yathātraiva vakṣyante 'ṣṭau jvarā iti || 3, 1 9 2
doṣāṇāṁ samavetānāṁ vikalpo 'ṁśāṁśakalpanā | 3, 1 10 1
svātantryapāratantryābhyāṁ vyādheḥ prādhānyam ādiśet || 3, 1 10 2
hetvādikārtsnyāvayavair balābalaviśeṣaṇam | 3, 1 11 1
naktaṁdinartubhuktāṁśair vyādhikālo yathāmalam || 3, 1 11 2
iti prokto nidānārthas taṁ vyāsenopadekṣyati | 3, 1 12 1
sarveṣām eva rogāṇāṁ nidānaṁ kupitā malāḥ || 3, 1 12 2
tatprakopasya tu proktaṁ vividhāhitasevanam | 3, 1 13 1
ahitaṁ trividho yogas trayāṇāṁ prāg udāhṛtaḥ || 3, 1 13 2
tiktoṣaṇakaṣāyālparūkṣapramitabhojanaiḥ | 3, 1 14 1
dhāraṇodīraṇaniśājāgarātyuccabhāṣaṇaiḥ || 3, 1 14 2
kriyātiyogabhīśokacintāvyāyāmamaithunaiḥ | 3, 1 15 1
grīṣmāhorātribhuktānte prakupyati samīraṇaḥ || 3, 1 15 2
pittaṁ kaṭvamlatīkṣṇoṣṇapaṭukrodhavidāhibhiḥ | 3, 1 16 1
śaranmadhyāhnarātryardhavidāhasamayeṣu ca || 3, 1 16 2
svādvamlalavaṇasnigdhagurvabhiṣyandiśītalaiḥ | 3, 1 17 1
āsyāsvapnasukhājīrṇadivāsvapnātibṛṁhaṇaiḥ || 3, 1 17 2
pracchardanādyayogena bhuktamātravasantayoḥ | 3, 1 18 1
pūrvāhṇe pūrvarātre ca śleṣmā dvandvaṁ tu saṁkarāt || 3, 1 18 2
miśrībhāvāt samastānāṁ saṁnipātas tathā punaḥ | 3, 1 19 1
saṁkīrṇājīrṇaviṣamaviruddhādhyaśanādibhiḥ || 3, 1 19 2
vyāpannamadyapānīyaśuṣkaśākāmamūlakaiḥ | 3, 1 20 1
piṇyākamṛdyavasurāpūtiśuṣkakṛśāmiṣaiḥ || 3, 1 20 2
doṣatrayakarais tais tais tathānnaparivartanāt | 3, 1 21 1
ṛtor duṣṭāt purovātād grahāveśād viṣād garāt || 3, 1 21 2
duṣṭānnāt parvatāśleṣād grahair janmarkṣapīḍanāt | 3, 1 22 1
mithyāyogācca vividhāt pāpānāṁ ca niṣevaṇāt || 3, 1 22 2
strīṇāṁ prasavavaiṣamyāt tathā mithyopacārataḥ | 3, 1 23 1
pratirogam iti kruddhā rogādhiṣṭhānagāminīḥ || 3, 1 23 2
rasāyanīḥ prapadyāśu doṣā dehe vikurvate || 3, 1 24 1
athāto jvaranidānaṁ vyākhyāsyāmaḥ | 3, 2 1 1
iti ha smāhur ātreyādayo maharṣayaḥ | 3, 2 1 2
jvaro rogapatiḥ pāpmā mṛtyurojo'śano 'ntakaḥ | 3, 2 1 3
krodho dakṣādhvaradhvaṁsī rudrordhvanayanodbhavaḥ || 3, 2 1 4
janmāntayor mohamayaḥ saṁtāpātmāpacārajaḥ | 3, 2 2 1
vividhair nāmabhiḥ krūro nānāyoniṣu vartate || 3, 2 2 2
sa jāyate 'ṣṭadhā doṣaiḥ pṛthaṅ miśraiḥ samāgataiḥ | 3, 2 3 1
āgantuśca malās tatra svaiḥ svair duṣṭāḥ pradūṣaṇaiḥ || 3, 2 3 2
āmāśayaṁ praviśyāmam anugamya pidhāya ca | 3, 2 4 1
srotāṁsi paktisthānācca nirasya jvalanaṁ bahiḥ || 3, 2 4 2
saha tenābhisarpantas tapantaḥ sakalaṁ vapuḥ | 3, 2 5 1
kurvanto gātram atyuṣṇaṁ jvaraṁ nirvartayanti te || 3, 2 5 2
srotovibandhāt prāyeṇa tataḥ svedo na jāyate | 3, 2 6 1
tasya prāgrūpam ālasyam aratir gātragauravam || 3, 2 6 2
āsyavairasyam arucijṛmbhā sāsrākulākṣitā | 3, 2 7 1
aṅgamardo 'vipāko 'lpaprāṇatā bahunidratā || 3, 2 7 2
romaharṣo vinamanaṁ piṇḍikodveṣṭanaṁ klamaḥ | 3, 2 8 1
hitopadeśeṣvakṣāntiḥ prītiramlapaṭūṣaṇe || 3, 2 8 2
dveṣaḥ svāduṣu bhakṣyeṣu tathā bāleṣu tṛḍ bhṛśam | 3, 2 9 1
śabdāgniśītavātāmbucchāyoṣṇeṣvanimittataḥ || 3, 2 9 2
icchā dveṣaśca tadanu jvarasya vyaktatā bhavet | 3, 2 10 1
āgamāpagamakṣobhamṛdutāvedanoṣmaṇām || 3, 2 10 2
vaiṣamyaṁ tatra tatrāṅge tās tāḥ syur vedanāścalāḥ | 3, 2 11 1
pādayoḥ suptatā stambhaḥ piṇḍikodveṣṭanaṁ śamaḥ || 3, 2 11 2
viśleṣa iva saṁdhīnāṁ sāda ūrvoḥ kaṭīgrahaḥ | 3, 2 12 1
pṛṣṭhaṁ kṣodam ivāpnoti niṣpīḍyata ivodaram || 3, 2 12 2
chidyanta iva cāsthīni pārśvagāni viśeṣataḥ | 3, 2 13 1
hṛdayasya grahas todaḥ prājaneneva vakṣasaḥ || 3, 2 13 2
skandhayor mathanaṁ bāhvor bhedaḥ pīḍanam aṁsayoḥ | 3, 2 14 1
aśaktir bhakṣaṇe hanvor jṛmbhaṇaṁ karṇayoḥ svanaḥ || 3, 2 14 2
nistodaḥ śaṅkhayor mūrdhni vedanā virasāsyatā | 3, 2 15 1
kaṣāyāsyatvam athavā malānām apravartanam || 3, 2 15 2
rūkṣāruṇatvagāsyākṣinakhamūtrapurīṣatā | 3, 2 16 1
prasekārocakāśraddhāvipākāsvedajāgarāḥ || 3, 2 16 2
kaṇṭhauṣṭhaśoṣas tṛṭ śuṣkau chardikāsau viṣāditā | 3, 2 17 1
harṣo romāṅgadanteṣu vepathuḥ kṣavathor grahaḥ || 3, 2 17 2
bhramaḥ pralāpo gharmecchā vināmaścānilajvare | 3, 2 18 1
yugapad vyāptiraṅgānāṁ pralāpaḥ kaṭuvaktratā || 3, 2 18 2
nāsāsyapākaḥ śītecchā bhramo mūrchā mado 'ratiḥ | 3, 2 19 1
viṭsraṁsaḥ pittavamanaṁ raktaṣṭhīvanam amlakaḥ || 3, 2 19 2
raktakoṭhodgamaḥ pītaharitatvaṁ tvagādiṣu | 3, 2 20 1
svedo niḥśvāsavaigandhyam atitṛṣṇā ca pittaje || 3, 2 20 2
viśeṣād arucir jāḍyaṁ srotorodho 'lpavegatā | 3, 2 21 1
praseko mukhamādhuryaṁ hṛllepaśvāsapīnasāḥ || 3, 2 21 2
hṛllāsaśchardanaṁ kāsaḥ stambhaḥ śvaityaṁ tvagādiṣu | 3, 2 22 1
aṅgeṣu śītapiṭikās tandrodardaḥ kaphodbhave || 3, 2 22 2
kāle yathāsvaṁ sarveṣāṁ pravṛttir vṛddhireva vā | 3, 2 23 1
nidānoktānupaśayo viparītopaśāyitā | 3, 2 23 2
yathāsvaṁ liṅgasaṁsarge jvaraḥ saṁsargajo 'pi ca || 3, 2 23 3
śiro'rtimūrchāvamidāhamohakaṇṭhāsyaśoṣāratiparvabhedāḥ | 3, 2 24 1
unnidratātṛḍbhramaromaharṣā jṛmbhātivāktvaṁ ca calāt sapittāt || 3, 2 24 2
tāpahānyaruciparvaśirorukpīnasaśvasanakāsavibandhāḥ | 3, 2 25 1
śītajāḍyatimirabhramatandrāḥ śleṣmavātajanitajvaraliṅgam || 3, 2 25 2
śītastambhasvedadāhāvyavasthā tṛṣṇākāsaśleṣmapittapravṛttiḥ | 3, 2 26 1
mohas tandrā liptatiktāsyatā ca jñeyaṁ rūpaṁ śleṣmapittajvarasya || 3, 2 26 2
sarvajo lakṣaṇaiḥ sarvair dāho 'tra ca muhur muhuḥ | 3, 2 27 1
tadvacchītaṁ mahānidrā divā jāgaraṇaṁ niśi || 3, 2 27 2
sadā vā naiva vā nidrā mahāsvedo 'ti naiva vā | 3, 2 28 1
gītanartanahāsyādivikṛtehāpravartanam || 3, 2 28 2
sāśruṇī kaluṣe rakte bhugne lulitapakṣmaṇī | 3, 2 29 1
akṣiṇī piṇḍikāpārśvamūrdhaparvāsthirugbhramaḥ || 3, 2 29 2
sasvanau sarujau karṇau kaṇṭhaḥ śūkairivācitaḥ | 3, 2 30 1
paridagdhā kharā jihvā gurusrastāṅgasaṁdhitā || 3, 2 30 2
raktapittakaphaṣṭhīvo lolanaṁ śiraso 'tiruk | 3, 2 31 1
koṭhānāṁ śyāvaraktānāṁ maṇḍalānāṁ ca darśanam || 3, 2 31 2
hṛdvyathā malasaṁsaṅgaḥ pravṛttir vālpaśo 'ti vā | 3, 2 32 1
snigdhāsyatā balabhraṁśaḥ svarasādaḥ pralāpitā || 3, 2 32 2
doṣapākaścirāt tandrā pratataṁ kaṇṭhakūjanam | 3, 2 33 1
saṁnipātam abhinyāsaṁ taṁ brūyācca hṛtaujasam || 3, 2 33 2
doṣe vibaddhe naṣṭe 'gnau sarvasampūrṇalakṣaṇaḥ | 3, 2 34 1
asādhyaḥ so 'nyathā kṛcchro bhaved vaikalyado 'pi vā || 3, 2 34 2
anyacca saṁnipātottho yatra pittaṁ pṛthak sthitam | 3, 2 35 1
tvaci koṣṭhe 'thavā dāhaṁ vidadhāti puro 'nu vā || 3, 2 35 2
tadvad vātakaphau śītaṁ dāhādir dustaras tayoḥ | 3, 2 36 1
śītādau tatra pittena kaphe syanditaśoṣite || 3, 2 36 2
śīte śānte 'mlako mūrchā madas tṛṣṇā ca jāyate | 3, 2 37 1
dāhādau punarante syus tandrāṣṭhīvavamiklamāḥ || 3, 2 37 2
āganturabhighātābhiṣaṅgaśāpābhicārataḥ | 3, 2 38 1
caturdhātra kṣatacchedadāhādyairabhighātajaḥ || 3, 2 38 2
śramācca tasmin pavanaḥ prāyo raktaṁ pradūṣayan | 3, 2 39 1
savyathāśophavaivarṇyaṁ sarujaṁ kurute jvaram || 3, 2 39 2
grahāveśauṣadhiviṣakrodhabhīśokakāmajaḥ | 3, 2 40 1
abhiṣaṅgād graheṇāsminn akasmāddhāsarodane || 3, 2 40 2
oṣadhigandhaje mūrchā śirorug vamathuḥ kṣavaḥ | 3, 2 41 1
viṣān mūrchātisārāsyaśyāvatādāhahṛdgadāḥ || 3, 2 41 2
krodhāt kampaḥ śiroruk ca pralāpo bhayaśokaje | 3, 2 42 1
kāmād bhramo 'rucir dāho hrīnidrādhīdhṛtikṣayaḥ || 3, 2 42 2
grahādau saṁnipātasya bhayādau marutas traye | 3, 2 43 1
kopaḥ kope 'pi pittasya yau tu śāpābhicārajau || 3, 2 43 2
saṁnipātajvarau ghorau tāvasahyatamau matau | 3, 2 44 1
tatrābhicārikair mantrair hūyamānasya tapyate || 3, 2 44 2
pūrvaṁ cetas tato dehas tato visphoṭatṛḍbhramaiḥ | 3, 2 45 1
sadāhamūrchair grastasya pratyahaṁ vardhate jvaraḥ || 3, 2 45 2
iti jvaro 'ṣṭadhā dṛṣṭaḥ samāsād vividhas tu saḥ | 3, 2 46 1
śārīro mānasaḥ saumyas tīkṣṇo 'ntarbahirāśrayaḥ || 3, 2 46 2
prākṛto vaikṛtaḥ sādhyo 'sādhyaḥ sāmo nirāmakaḥ | 3, 2 47 1
pūrvaṁ śarīre śārīre tāpo manasi mānase || 3, 2 47 2
pavane yogavāhitvācchītaṁ śleṣmayute bhavet | 3, 2 48 1
dāhaḥ pittayute miśraṁ miśre 'ntaḥsaṁśraye punaḥ || 3, 2 48 2
jvare 'dhikaṁ vikārāḥ syurantaḥ kṣobho malagrahaḥ | 3, 2 49 1
bahireva bahirvege tāpo 'pi ca susādhyatā || 3, 2 49 2
varṣāśaradvasanteṣu vātādyaiḥ prākṛtaḥ kramāt | 3, 2 50 1
vaikṛto 'nyaḥ sa duḥsādhyaḥ prāyaśca prākṛto 'nilāt || 3, 2 50 2
varṣāsu māruto duṣṭaḥ pittaśleṣmānvito jvaram | 3, 2 51 1
kuryāt pittaṁ ca śaradi tasya cānubalaṁ kaphaḥ || 3, 2 51 2
tatprakṛtyā visargācca tatra nānaśanād bhayam | 3, 2 52 1
kapho vasante tam api vātapittaṁ bhaved anu || 3, 2 52 2
balavatsvalpadoṣeṣu jvaraḥ sādhyo 'nupadravaḥ | 3, 2 53 1
sarvathā vikṛtijñāne prāg asādhya udāhṛtaḥ || 3, 2 53 2
jvaropadravatīkṣṇatvam aglānir bahumūtratā | 3, 2 54 1
na pravṛttir na viḍ jīrṇā na kṣut sāmajvarākṛtiḥ || 3, 2 54 2
jvaravego 'dhikaṁ tṛṣṇā pralāpaḥ śvasanaṁ bhramaḥ | 3, 2 55 1
malapravṛttirutkleśaḥ pacyamānasya lakṣaṇam || 3, 2 55 2
jīrṇatāmaviparyāsāt saptarātraṁ ca laṅghanāt | 3, 2 56 1
jvaraḥ pañcavidhaḥ prokto malakālabalābalāt || 3, 2 56 2
prāyaśaḥ saṁnipātena bhūyasā tūpadiśyate | 3, 2 57 1
saṁtataḥ satato 'nyedyus tṛtīyakacaturthakau || 3, 2 57 2
dhātumūtraśakṛdvāhisrotasāṁ vyāpino malāḥ | 3, 2 58 1
tāpayantas tanuṁ sarvāṁ tulyadūṣyādivardhitāḥ || 3, 2 58 2
balino guravaḥ stabdhā viśeṣeṇa rasāśritāḥ | 3, 2 59 1
saṁtataṁ niṣpratidvandvā jvaraṁ kuryuḥ suduḥsaham || 3, 2 59 2
malaṁ jvaroṣmā dhātūn vā sa śīghraṁ kṣapayet tataḥ | 3, 2 60 1
sarvākāraṁ rasādīnāṁ śuddhyāśuddhyāpi vā kramāt || 3, 2 60 2
vātapittakaphaiḥ sapta daśa dvādaśa vāsarān | 3, 2 61 1
prāyo 'nuyāti maryādāṁ mokṣāya ca vadhāya ca || 3, 2 61 2
ityagniveśasya mataṁ hārītasya punaḥ smṛtiḥ | 3, 2 62 1
dviguṇā saptamī yāvan navamyekādaśī tathā || 3, 2 62 2
eṣā tridoṣamaryādā mokṣāya ca vadhāya ca | 3, 2 63 1
śuddhyaśuddhau jvaraḥ kālaṁ dīrgham apyanuvartate || 3, 2 63 2
kṛśānāṁ vyādhimuktānāṁ mithyāhārādisevinām | 3, 2 64 1
alpo 'pi doṣo dūṣyāder labdhvānyatamato balam || 3, 2 64 2
savipakṣo jvaraṁ kuryād viṣamaṁ kṣayavṛddhibhāk | 3, 2 65 1
doṣaḥ pravartate teṣāṁ sve kāle jvarayan balī || 3, 2 65 2
nivartate punaścaiṣa pratyanīkabalābalaḥ | 3, 2 66 1
kṣīṇe doṣe jvaraḥ sūkṣmo rasādiṣveva līyate || 3, 2 66 2
līnatvāt kārśyavaivarṇyajāḍyādīn ādadhāti saḥ | 3, 2 67 1
āsannavivṛtāsyatvāt srotasāṁ rasavāhinām || 3, 2 67 2
āśu sarvasya vapuṣo vyāptir doṣeṇa jāyate | 3, 2 68 1
saṁtataḥ satatas tena viparīto viparyayāt || 3, 2 68 2
viṣamo viṣamārambhakriyākālo 'nuṣaṅgavān | 3, 2 69 1
doṣo raktāśrayaḥ prāyaḥ karoti satataṁ jvaram || 3, 2 69 2
ahorātrasya sa dviḥ syāt sakṛd anyedyurāśritaḥ | 3, 2 70 1
tasmin māṁsavahā nāḍīr medonāḍīs tṛtīyake || 3, 2 70 2
grāhī pittānilān mūrdhnas trikasya kaphapittataḥ | 3, 2 71 1
sapṛṣṭhasyānilakaphāt sa caikāhāntaraḥ smṛtaḥ || 3, 2 71 2
caturthako male medomajjāsthyanyatamasthite | 3, 2 72 1
majjastha evetyapare prabhāvaṁ sa tu darśayet || 3, 2 72 2
dvidhā kaphena jaṅghābhyāṁ sa pūrvaṁ śiraso 'nilāt | 3, 2 73 1
asthimajjobhayagate caturthakaviparyayaḥ || 3, 2 73 2
tridhā dvyahaṁ jvarayati dinam ekaṁ tu muñcati | 3, 2 74 1
balābalena doṣāṇām annaceṣṭādijanmanā || 3, 2 74 2
jvaraḥ syān manasas tadvat karmaṇaśca tadā tadā | 3, 2 75 1
doṣadūṣyartvahorātraprabhṛtīnāṁ balāj jvaraḥ || 3, 2 75 2
manaso viṣayāṇāṁ ca kālaṁ taṁ taṁ prapadyate | 3, 2 76 1
dhātūn prakṣobhayan doṣo mokṣakāle vilīyate || 3, 2 76 2
tato naraḥ śvasan svidyan kūjan vamati ceṣṭate | 3, 2 77 1
vepate pralapatyuṣṇaiḥ śītaiścāṅgair hataprabhaḥ || 3, 2 77 2
visaṁjño jvaravegārtaḥ sakrodha iva vīkṣate | 3, 2 78 1
sadoṣaśabdaṁ ca śakṛd dravaṁ sṛjati vegavat || 3, 2 78 2
deho laghur vyapagataklamamohatāpaḥ pāko mukhe karaṇasauṣṭhavam avyathatvam | 3, 2 79 1
svedaḥ kṣavaḥ prakṛtiyogi mano 'nnalipsā kaṇḍūśca mūrdhni vigatajvaralakṣaṇāni || 3, 2 79 2
athāto raktapittakāsanidānaṁ vyākhyāsyāmaḥ | 3, 3 1 1
iti ha smāhur ātreyādayo maharṣayaḥ | 3, 3 1 2
bhṛśoṣṇatīkṣṇakaṭvamlalavaṇādividāhibhiḥ | 3, 3 1 3
kodravoddālakaiścānnais tadyuktairatisevitaiḥ || 3, 3 1 4
kupitaṁ pittalaiḥ pittaṁ dravaṁ raktaṁ ca mūrchite | 3, 3 2 1
te mithas tulyarūpatvam āgamya vyāpnutas tanum || 3, 3 2 2
pittaṁ raktasya vikṛteḥ saṁsargād dūṣaṇād api | 3, 3 3 1
gandhavarṇānuvṛtteśca raktena vyapadiśyate || 3, 3 3 2
prabhavatyasṛjaḥ sthānāt plīhato yakṛtaśca tat | 3, 3 4 1
śirogurutvam aruciḥ śītecchā dhūmako 'mlakaḥ || 3, 3 4 2
chardiścharditabaibhatsyaṁ kāsaḥ śvāso bhramaḥ klamaḥ | 3, 3 5 1
lohalohitamatsyāmagandhāsyatvaṁ svarakṣayaḥ || 3, 3 5 2
raktahāridraharitavarṇatā nayanādiṣu | 3, 3 6 1
nīlalohitapītānāṁ varṇānām avivecanam || 3, 3 6 2
svapne tadvarṇadarśitvaṁ bhavatyasmin bhaviṣyati | 3, 3 7 1
ūrdhvaṁ nāsākṣikarṇāsyair meḍhrayonigudairadhaḥ || 3, 3 7 2
kupitaṁ romakūpaiśca samastais tat pravartate | 3, 3 8 1
ūrdhvaṁ sādhyaṁ kaphād yasmāt tad virecanasādhanam || 3, 3 8 2
bahvauṣadhaṁ ca pittasya vireko hi varauṣadham | 3, 3 9 1
anubandhī kapho yaśca tatra tasyāpi śuddhikṛt || 3, 3 9 2
kaṣāyāḥ svādavo 'pyasya viśuddhaśleṣmaṇo hitāḥ | 3, 3 10 1
kimu tiktāḥ kaṣāyā vā ye nisargāt kaphāpahāḥ || 3, 3 10 2
adho yāpyaṁ calād yasmāt tat pracchardanasādhanam | 3, 3 11 1
alpauṣadhaṁ ca pittasya vamanaṁ na varauṣadham || 3, 3 11 2
anubandhī calo yaśca śāntaye 'pi na tasya tat | 3, 3 12 1
kaṣāyāśca hitās tasya madhurā eva kevalam || 3, 3 12 2
kaphamārutasaṁsṛṣṭam asādhyam ubhayāyanam | 3, 3 13 1
aśakyaprātilomyatvād abhāvād auṣadhasya ca || 3, 3 13 2
na hi saṁśodhanaṁ kiṁcid astyasya pratilomagam | 3, 3 14 1
śodhanaṁ pratilomaṁ ca raktapitte bhiṣagjitam || 3, 3 14 2
evam evopaśamanaṁ sarvaśo nāsya vidyate | 3, 3 15 1
saṁsṛṣṭeṣu hi doṣeṣu sarvajicchamanaṁ hitam || 3, 3 15 2
tatra doṣānugamanaṁ sirāsra iva lakṣayet | 3, 3 16 1
upadravāṁśca vikṛtijñānatas teṣu cādhikam || 3, 3 16 2
āśukārī yataḥ kāsas tam evātaḥ pravakṣyati | 3, 3 17 1
pañca kāsāḥ smṛtā vātapittaśleṣmakṣatakṣayaiḥ || 3, 3 17 2
kṣayāyopekṣitāḥ sarve balinaścottarottaram | 3, 3 18 1
teṣāṁ bhaviṣyatāṁ rūpaṁ kaṇṭhe kaṇḍūrarocakaḥ || 3, 3 18 2
śūkapūrṇābhakaṇṭhatvaṁ tatrādho vihato 'nilaḥ | 3, 3 19 1
ūrdhvaṁ pravṛttaḥ prāpyoras tasmin kaṇṭhe ca saṁsajan || 3, 3 19 2
śiraḥsrotāṁsi sampūrya tato 'ṅgānyutkṣipann iva | 3, 3 20 1
kṣipann ivākṣiṇī pṛṣṭham uraḥ pārśve ca pīḍayan || 3, 3 20 2
pravartate sa vaktreṇa bhinnakāṁsyopamadhvaniḥ | 3, 3 21 1
hetubhedāt pratīghātabhedo vāyoḥ saraṁhasaḥ || 3, 3 21 2
yad rujāśabdavaiṣamyaṁ kāsānāṁ jāyate tataḥ | 3, 3 22 1
kupito vātalair vātaḥ śuṣkoraḥkaṇṭhavaktratām || 3, 3 22 2
hṛtpārśvoraḥśiraḥśūlaṁ mohakṣobhasvarakṣayān | 3, 3 23 1
karoti śuṣkaṁ kāsaṁ ca mahāvegarujāsvanam || 3, 3 23 2
so 'ṅgaharṣī kaphaṁ śuṣkaṁ kṛcchrān muktvālpatāṁ vrajet | 3, 3 24 1
pittāt pītākṣikaphatā tiktāsyatvaṁ jvaro bhramaḥ || 3, 3 24 2
pittāsṛgvamanaṁ tṛṣṇā vaisvaryaṁ dhūmako 'mlakaḥ | 3, 3 25 1
pratataṁ kāsavegena jyotiṣām iva darśanam || 3, 3 25 2
kaphād uro 'lparuṅ mūrdhahṛdayaṁ stimitaṁ guru | 3, 3 26 1
kaṇṭhopalepaḥ sadanaṁ pīnasacchardyarocakāḥ || 3, 3 26 2
romaharṣo ghanasnigdhaśvetaśleṣmapravartanam | 3, 3 27 1
yuddhādyaiḥ sāhasais tais taiḥ sevitairayathābalam || 3, 3 27 2
urasyantaḥkṣate vāyuḥ pittenānugato balī | 3, 3 28 1
kupitaḥ kurute kāsaṁ kaphaṁ tena saśoṇitam || 3, 3 28 2
pītaṁ śyāvaṁ ca śuṣkaṁ ca grathitaṁ kuthitaṁ bahu | 3, 3 29 1
ṣṭhīvet kaṇṭhena rujatā vibhinneneva corasā || 3, 3 29 2
sūcībhiriva tīkṣṇābhis tudyamānena śūlinā | 3, 3 30 1
parvabhedajvaraśvāsatṛṣṇāvaisvaryakampavān || 3, 3 30 2
pārāvata ivākūjan pārśvaśūlī tato 'sya ca | 3, 3 31 1
kramād vīryaṁ ruciḥ paktā balaṁ varṇaśca hīyate || 3, 3 31 2
kṣīṇasya sāsṛṅmūtratvaṁ syācca pṛṣṭhakaṭīgrahaḥ | 3, 3 32 1
vāyupradhānāḥ kupitā dhātavo rājayakṣmiṇaḥ || 3, 3 32 2
kurvanti yakṣmāyatanaiḥ kāsaṁ ṣṭhīvet kaphaṁ tataḥ | 3, 3 33 1
pūtipūyopamaṁ pītaṁ visraṁ haritalohitam || 3, 3 33 2
lucyete iva pārśve ca hṛdayaṁ patatīva ca | 3, 3 34 1
akasmād uṣṇaśītecchā bahvāśitvaṁ balakṣayaḥ || 3, 3 34 2
snigdhaprasannavaktratvaṁ śrīmaddarśananetratā | 3, 3 35 1
tato 'sya kṣayarūpāṇi sarvāṇyāvirbhavanti ca || 3, 3 35 2
ityeṣa kṣayajaḥ kāsaḥ kṣīṇānāṁ dehanāśanaḥ | 3, 3 36 1
yāpyo vā balināṁ tadvat kṣatajo 'bhinavau tu tau || 3, 3 36 2
sidhyetām api sānāthyāt sādhyā doṣaiḥ pṛthak trayaḥ | 3, 3 37 1
miśrā yāpyā dvayāt sarve jarasā sthavirasya ca || 3, 3 37 2
kāsācchvāsakṣayacchardisvarasādādayo gadāḥ | 3, 3 38 1
bhavantyupekṣayā yasmāt tasmāt taṁ tvarayā jayet || 3, 3 38 2
athātaḥ śvāsahidhmānidānaṁ vyākhyāsyāmaḥ | 3, 4 1 1
iti ha smāhur ātreyādayo maharṣayaḥ | 3, 4 1 2
kāsavṛddhyā bhavecchvāsaḥ pūrvair vā doṣakopanaiḥ | 3, 4 1 3
āmātīsāravamathuviṣapāṇḍujvarairapi || 3, 4 1 4
rajodhūmānilair marmaghātād atihimāmbunā | 3, 4 2 1
kṣudrakas tamakaśchinno mahān ūrdhvaśca pañcamaḥ || 3, 4 2 2
kaphoparuddhagamanaḥ pavano viṣvagāsthitaḥ | 3, 4 3 1
prāṇodakānnavāhīni duṣṭaḥ srotāṁsi dūṣayan || 3, 4 3 2
uraḥsthaḥ kurute śvāsam āmāśayasamudbhavam | 3, 4 4 1
prāgrūpaṁ tasya hṛtpārśvaśūlaṁ prāṇavilomatā || 3, 4 4 2
ānāhaḥ śaṅkhabhedaśca tatrāyāsātibhojanaiḥ | 3, 4 5 1
preritaḥ prerayet kṣudraṁ svayaṁ saṁśamanaṁ marut || 3, 4 5 2
pratilomaṁ sirā gacchann udīrya pavanaḥ kapham | 3, 4 6 1
parigṛhya śirogrīvam uraḥ pārśve ca pīḍayan || 3, 4 6 2
kāsaṁ ghurghurakaṁ moham arucim pīnasaṁ tṛṣam | 3, 4 7 1
karoti tīvravegaṁ ca śvāsaṁ prāṇopatāpinam || 3, 4 7 2
pratāmyet tasya vegena niṣṭhyūtānte kṣaṇaṁ sukhī | 3, 4 8 1
kṛcchrācchayānaḥ śvasiti niṣaṇṇaḥ svāsthyam ṛcchati || 3, 4 8 2
ucchritākṣo lalāṭena svidyatā bhṛśam artimān | 3, 4 9 1
viśuṣkāsyo muhuḥśvāsī kāṅkṣatyuṣṇaṁ savepathuḥ || 3, 4 9 2
meghāmbuśītaprāgvātaiḥ śleṣmalaiśca vivardhate | 3, 4 10 1
sa yāpyas tamakaḥ sādhyo navo vā balino bhavet || 3, 4 10 2
jvaramūrchāyutaḥ śītaiḥ śāmyet pratamakas tu saḥ | 3, 4 11 1
chinnācchvasiti vicchinnaṁ marmacchedarujārditaḥ || 3, 4 11 2
sasvedamūrchaḥ sānāho vastidāhanirodhavān | 3, 4 12 1
adhodṛg viplutākṣaśca muhyan raktaikalocanaḥ || 3, 4 12 2
śuṣkāsyaḥ pralapan dīno naṣṭacchāyo vicetanaḥ | 3, 4 13 1
mahatā mahatā dīno nādena śvasiti krathan || 3, 4 13 2
uddhūyamānaḥ saṁrabdho mattarṣabha ivāniśam | 3, 4 14 1
praṇaṣṭajñānavijñāno vibhrāntanayanānanaḥ || 3, 4 14 2
vakṣaḥ samākṣipan baddhamūtravarcā viśīrṇavāk | 3, 4 15 1
śuṣkakaṇṭho muhur muhyan karṇaśaṅkhaśiro'tiruk || 3, 4 15 2
dīrgham ūrdhvaṁ śvasityūrdhvān na ca pratyāharatyadhaḥ | 3, 4 16 1
śleṣmāvṛtamukhasrotāḥ kruddhagandhavahārditaḥ || 3, 4 16 2
ūrdhvadṛg vīkṣate bhrāntam akṣiṇī paritaḥ kṣipan | 3, 4 17 1
marmasu chidyamāneṣu paridevī niruddhavāk || 3, 4 17 2
ete sidhyeyuravyaktā vyaktāḥ prāṇaharā dhruvam | 3, 4 18 1
śvāsaikahetuprāgrūpasaṁkhyāprakṛtisaṁśrayāḥ || 3, 4 18 2
hidhmā bhaktodbhavā kṣudrā yamalā mahatīti ca | 3, 4 19 1
gambhīrā ca marut tatra tvarayāyuktisevitaiḥ || 3, 4 19 2
rūkṣatīkṣṇakharāsātmyairannapānaiḥ prapīḍitaḥ | 3, 4 20 1
karoti hidhmām arujāṁ mandaśabdāṁ kṣavānugām || 3, 4 20 2
śamaṁ sātmyānnapānena yā prayāti ca sānnajā | 3, 4 21 1
āyāsāt pavanaḥ kṣudraḥ kṣudrāṁ hidhmāṁ pravartayet || 3, 4 21 2
jatrumūlapravisṛtām alpavegāṁ mṛduṁ ca sā | 3, 4 22 1
vṛddhim āyāsyato yāti bhuktamātre ca mārdavam || 3, 4 22 2
cireṇa yamalair vegairāhāre yā pravartate | 3, 4 23 1
pariṇāmonmukhe vṛddhiṁ pariṇāme ca gacchati || 3, 4 23 2
kampayantī śirogrīvam ādhmātasyātitṛṣyataḥ | 3, 4 24 1
pralāpacchardyatīsāranetraviplutijṛmbhiṇaḥ || 3, 4 24 2
yamalā veginī hidhmā pariṇāmavatī ca sā | 3, 4 25 1
stabdhabhrūśaṅkhayugmasya sāsraviplutacakṣuṣaḥ || 3, 4 25 2
stambhayantī tanuṁ vācaṁ smṛtiṁ saṁjñāṁ ca muṣṇatī | 3, 4 26 1
rundhatī mārgam annasya kurvatī marmaghaṭṭanam || 3, 4 26 2
pṛṣṭhato namanaṁ śoṣaṁ mahāhidhmā pravartate | 3, 4 27 1
mahāmūlā mahāśabdā mahāvegā mahābalā || 3, 4 27 2
pakvāśayād vā nābher vā pūrvavad yā pravartate | 3, 4 28 1
tadrūpā sā muhuḥ kuryāj jṛmbhām aṅgaprasāraṇam || 3, 4 28 2
gambhīreṇānunādena gambhīrā tāsu sādhayet | 3, 4 29 1
ādye dve varjayed antye sarvaliṅgāṁ ca veginīm || 3, 4 29 2
sarvāśca saṁcitāmasya sthavirasya vyavāyinaḥ | 3, 4 30 1
vyādhibhiḥ kṣīṇadehasya bhaktacchedakṣatasya vā || 3, 4 30 2
sarve 'pi rogā nāśāya na tvevaṁ śīghrakāriṇaḥ | 3, 4 31 1
hidhmāśvāsau yathā tau hi mṛtyukāle kṛtālayau || 3, 4 31 2
athāto rājayakṣmādinidānaṁ vyākhyāsyāmaḥ | 3, 5 1 1
iti ha smāhur ātreyādayo maharṣayaḥ | 3, 5 1 2
anekarogānugato bahurogapurogamaḥ | 3, 5 1 3
rājayakṣmā kṣayaḥ śoṣo rogarāḍ iti ca smṛtaḥ || 3, 5 1 4
nakṣatrāṇāṁ dvijānāṁ ca rājño 'bhūd yad ayaṁ purā | 3, 5 2 1
yacca rājā ca yakṣmā ca rājayakṣmā tato mataḥ || 3, 5 2 2
dehauṣadhakṣayakṛteḥ kṣayas tatsaṁbhavācca saḥ | 3, 5 3 1
rasādiśoṣaṇācchoṣo rogarāṭ teṣu rājanāt || 3, 5 3 2
sāhasaṁ vegasaṁrodhaḥ śukraujaḥsnehasaṁkṣayaḥ | 3, 5 4 1
annapānavidhityāgaś catvāras tasya hetavaḥ || 3, 5 4 2
tairudīrṇo 'nilaḥ pittaṁ kaphaṁ codīrya sarvataḥ | 3, 5 5 1
śarīrasaṁdhīn āviśya tān sirāśca prapīḍayan || 3, 5 5 2
mukhāni srotasāṁ ruddhvā tathaivātivivṛtya vā | 3, 5 6 1
sarpann ūrdhvam adhas tiryag yathāsvaṁ janayed gadān || 3, 5 6 2
rūpaṁ bhaviṣyatas tasya pratiśyāyo bhṛśaṁ kṣavaḥ | 3, 5 7 1
praseko mukhamādhuryaṁ sadanaṁ vahnidehayoḥ || 3, 5 7 2
sthālyamatrānnapānādau śucāvapyaśucīkṣaṇam | 3, 5 8 1
makṣikātṛṇakeśādipātaḥ prāyo 'nnapānayoḥ || 3, 5 8 2
hṛllāsaśchardiraruciraśnato 'pi balakṣayaḥ | 3, 5 9 1
pāṇyoravekṣā pādāsyaśopho 'kṣṇor atiśuklatā || 3, 5 9 2
bāhvoḥ pramāṇajijñāsā kāye baibhatsyadarśanam | 3, 5 10 1
strīmadyamāṁsapriyatā ghṛṇitvaṁ mūrdhaguṇṭhanam || 3, 5 10 2
nakhakeśātivṛddhiśca svapne cābhibhavo bhavet | 3, 5 11 1
pataṅgakṛkalāsāhikapiśvāpadapakṣibhiḥ || 3, 5 11 2
keśāsthituṣabhasmādirāśau samadhirohaṇam | 3, 5 12 1
śūnyānāṁ grāmadeśānāṁ darśanaṁ śuṣyato 'mbhasaḥ || 3, 5 12 2
jyotir girīṇāṁ patatāṁ jvalatāṁ ca mahīruhām | 3, 5 13 1
pīnasaśvāsakāsāṁsamūrdhasvararujo 'ruciḥ || 3, 5 13 2
ūrdhvaṁ viḍbhraṁśasaṁśoṣāvadhaśchardiśca koṣṭhage | 3, 5 14 1
tiryaksthe pārśvarugdoṣe saṁdhige bhavati jvaraḥ || 3, 5 14 2
rūpāṇyekādaśaitāni jāyante rājayakṣmiṇaḥ | 3, 5 15 1
teṣām upadravān vidyāt kaṇṭhoddhvaṁsam urorujam || 3, 5 15 2
jṛmbhāṅgamardaniṣṭhīvavahnisādāsyapūtitāḥ | 3, 5 16 1
tatra vātācchiraḥpārśvaśūlam aṁsāṅgamardanam || 3, 5 16 2
kaṇṭhoddhvaṁsaḥ svarabhraṁśaḥ pittāt pādāṁsapāṇiṣu | 3, 5 17 1
dāho 'tīsāro 'sṛkchardir mukhagandho jvaro madaḥ || 3, 5 17 2
kaphād arocakaśchardiḥ kāso mūrdhāṅgagauravam | 3, 5 18 1
prasekaḥ pīnasaḥ śvāsaḥ svarasādo 'lpavahnitā || 3, 5 18 2
doṣair mandānalatvena sopalepaiḥ kapholbaṇaiḥ | 3, 5 19 1
srotomukheṣu ruddheṣu dhātūṣmasvalpakeṣu ca || 3, 5 19 2
vidahyamānaḥ svasthāne rasas tāṁs tān upadravān | 3, 5 20 1
kuryād agacchan māṁsādīn asṛk cordhvaṁ pradhāvati || 3, 5 20 2
pacyate koṣṭha evānnam annapaktraiva cāsya yat | 3, 5 21 1
prāyo 'smān malatāṁ yātaṁ naivālaṁ dhātupuṣṭaye || 3, 5 21 2
raso 'pyasya na raktāya māṁsāya kuta eva tu | 3, 5 22 1
upastabdhaḥ sa śakṛtā kevalaṁ vartate kṣayī || 3, 5 22 2
liṅgeṣvalpeṣvapi kṣīṇaṁ vyādhyauṣadhabalākṣamam | 3, 5 23 1
varjayet sādhayed eva sarveṣvapi tato 'nyathā || 3, 5 23 2
doṣair vyastaiḥ samastaiśca kṣayāt ṣaṣṭhaśca medasā | 3, 5 24 1
svarabhedo bhavet tatra kṣāmo rūkṣaścalaḥ svaraḥ || 3, 5 24 2
śūkapūrṇābhakaṇṭhatvaṁ snigdhoṣṇopaśayo 'nilāt | 3, 5 25 1
pittāt tālugale dāhaḥ śoṣa uktāvasūyanam || 3, 5 25 2
limpann iva kaphāt kaṇṭhaṁ mandaḥ khurakhurāyate | 3, 5 26 1
svaro vibaddhaḥ sarvais tu sarvaliṅgaḥ kṣayāt kaṣet || 3, 5 26 2
dhūmāyatīva cātyarthaṁ medasā śleṣmalakṣaṇaḥ | 3, 5 27 1
kṛcchralakṣyākṣaraścātra sarvairantyaṁ ca varjayet || 3, 5 27 2
arocako bhaved doṣair jihvāhṛdayasaṁśrayaiḥ | 3, 5 28 1
saṁnipātena manasaḥ saṁtāpena ca pañcamaḥ || 3, 5 28 2
kaṣāyatiktamadhuraṁ vātādiṣu mukhaṁ kramāt | 3, 5 29 1
sarvotthe virasaṁ śokakrodhādiṣu yathāmalam || 3, 5 29 2
chardir doṣaiḥ pṛthak sarvair dviṣṭairarthaiśca pañcamī | 3, 5 30 1
udāno vikṛto doṣān sarvāsvapyūrdhvam asyati || 3, 5 30 2
tāsūtkleśāsyalāvaṇyaprasekārucayo 'gragāḥ | 3, 5 31 1
nābhipṛṣṭhaṁ rujan vāyuḥ pārśve cāhāram utkṣipet || 3, 5 31 2
tato vicchinnam alpālpaṁ kaṣāyaṁ phenilaṁ vamet | 3, 5 32 1
śabdodgārayutaṁ kṛṣṇam acchaṁ kṛcchreṇa vegavat || 3, 5 32 2
kāsāsyaśoṣahṛnmūrdhasvarapīḍāklamānvitaḥ | 3, 5 33 1
pittāt kṣārodakanibhaṁ dhūmraṁ haritapītakam || 3, 5 33 2
sāsṛg amlaṁ kaṭūṣṇaṁ ca tṛṇmūrchātāpadāhavat | 3, 5 34 1
kaphāt snigdhaṁ ghanaṁ śītaṁ śleṣmatantugavākṣitam || 3, 5 34 2
madhuraṁ lavaṇaṁ bhūri prasaktaṁ romaharṣaṇam | 3, 5 35 1
mukhaśvayathumādhuryatandrāhṛllāsakāsavān || 3, 5 35 2
sarvaliṅgā malaiḥ sarvai riṣṭoktā yā ca tāṁ tyajet | 3, 5 36 1
pūtyamedhyāśucidviṣṭadarśanaśravaṇādibhiḥ || 3, 5 36 2
tapte citte hṛdi kliṣṭe chardir dviṣṭārthayogajā | 3, 5 37 1
vātādīn eva vimṛśet kṛmitṛṇāmadaurhṛde || 3, 5 37 2
śūlavepathuhṛllāsair viśeṣāt kṛmijāṁ vadet | 3, 5 38 1
kṛmihṛdrogaliṅgaiśca smṛtāḥ pañca tu hṛdgadāḥ || 3, 5 38 2
teṣāṁ gulmanidānoktaiḥ samutthānaiśca saṁbhavaḥ | 3, 5 39 1
vātena śūlyate 'tyarthaṁ tudyate sphuṭatīva ca || 3, 5 39 2
bhidyate śuṣyati stabdhaṁ hṛdayaṁ śūnyatā dravaḥ | 3, 5 40 1
akasmād dīnatā śoko bhayaṁ śabdāsahiṣṇutā || 3, 5 40 2
vepathur veṣṭanaṁ mohaḥ śvāsarodho 'lpanidratā | 3, 5 41 1
pittāt tṛṣṇā bhramo mūrchā dāhaḥ svedo 'mlakaḥ klamaḥ || 3, 5 41 2
chardanaṁ cāmlapittasya dhūmakaḥ pītatā jvaraḥ | 3, 5 42 1
śleṣmaṇā hṛdayaṁ stabdhaṁ bhārikaṁ sāśmagarbhavat || 3, 5 42 2
kāsāgnisādaniṣṭhīvanidrālasyārucijvarāḥ | 3, 5 43 1
sarvaliṅgas tribhir doṣaiḥ kṛmibhiḥ śyāvanetratā || 3, 5 43 2
tamaḥpraveśo hṛllāsaḥ śoṣaḥ kaṇḍūḥ kaphasrutiḥ | 3, 5 44 1
hṛdayaṁ pratataṁ cātra krakaceneva dāryate || 3, 5 44 2
cikitsed āmayaṁ ghoraṁ taṁ śīghraṁ śīghrakāriṇam | 3, 5 45 1
vātāt pittāt kaphāt tṛṣṇā saṁnipātād rasakṣayāt || 3, 5 45 2
ṣaṣṭhī syād upasargācca vātapitte tu kāraṇam | 3, 5 46 1
sarvāsu tatprakopo hi saumyadhātupraśoṣaṇāt || 3, 5 46 2
sarvadehabhramotkampatāpatṛḍdāhamohakṛt | 3, 5 47 1
jihvāmūlagalaklomatālutoyavahāḥ sirāḥ || 3, 5 47 2
saṁśoṣya tṛṣṇā jāyante tāsāṁ sāmānyalakṣaṇam | 3, 5 48 1
mukhaśoṣo jalātṛptir annadveṣaḥ svarakṣayaḥ || 3, 5 48 2
kaṇṭhauṣṭhajihvākārkaśyaṁ jihvāniṣkramaṇaṁ klamaḥ | 3, 5 49 1
pralāpaścittavibhraṁśas tṛḍgrahoktās tathāmayāḥ || 3, 5 49 2
mārutāt kṣāmatā dainyaṁ śaṅkhatodaḥ śirobhramaḥ | 3, 5 50 1
gandhājñānāsyavairasyaśrutinidrābalakṣayāḥ || 3, 5 50 2
śītāmbupānād vṛddhiśca pittān mūrchāsyatiktatā | 3, 5 51 1
raktekṣaṇatvaṁ pratataṁ śoṣo dāho 'tidhūmakaḥ || 3, 5 51 2
kapho ruṇaddhi kupitas toyavāhiṣu mārutam | 3, 5 52 1
srotaḥsu sa kaphas tena paṅkavacchoṣyate tataḥ || 3, 5 52 2
śūkairivācitaḥ kaṇṭho nidrā madhuravaktratā | 3, 5 53 1
ādhmānaṁ śiraso jāḍyaṁ staimityacchardyarocakāḥ || 3, 5 53 2
ālasyam avipākaśca sarvaiḥ syāt sarvalakṣaṇā | 3, 5 54 1
āmodbhavā ca bhaktasya saṁrodhād vātapittajā || 3, 5 54 2
uṣṇaklāntasya sahasā śītāmbho bhajatas tṛṣam | 3, 5 55 1
ūṣmā ruddho gataḥ koṣṭhaṁ yāṁ kuryāt pittajaiva sā || 3, 5 55 2
yā ca pānātipānotthā tīkṣṇāgneḥ snehajā ca yā | 3, 5 56 1
snigdhagurvamlalavaṇabhojanena kaphodbhavā || 3, 5 56 2
tṛṣṇā rasakṣayoktena lakṣaṇena kṣayātmikā | 3, 5 57 1
śoṣamehajvarādyanyadīrgharogopasargataḥ || 3, 5 57 2
yā tṛṣṇā jāyate tīvrā sopasargātmikā smṛtā || 3, 5 58 1
athāto madātyayādinidānaṁ vyākhyāsyāmaḥ | 3, 6 1 1
iti ha smāhur ātreyādayo maharṣayaḥ | 3, 6 1 2
tīkṣṇoṣṇarūkṣasūkṣmāmlaṁ vyavāyyāśukaraṁ laghu | 3, 6 1 3
vikāṣi viśadaṁ madyam ojaso 'smād viparyayaḥ || 3, 6 1 4
tīkṣṇādayo viṣe 'pyuktāścittopaplāvino guṇāḥ | 3, 6 2 1
jīvitāntāya jāyante viṣe tūtkarṣavṛttitaḥ || 3, 6 2 2
tīkṣṇādibhir guṇair madyaṁ mandādīn ojaso guṇān | 3, 6 3 1
daśabhir daśa saṁkṣobhya ceto nayati vikriyām || 3, 6 3 2
ādye made dvitīye tu pramādāyatane sthitaḥ | 3, 6 4 1
durvikalpahato mūḍhaḥ sukham ityadhimucyate || 3, 6 4 2
madhyamottamayoḥ saṁdhiṁ prāpya rājasatāmasaḥ | 3, 6 5 1
niraṅkuśa iva vyālo na kiṁcin nācarej jaḍaḥ || 3, 6 5 2
iyaṁ bhūmiravadyānāṁ dauḥśīlyasyedam āspadam | 3, 6 6 1
eko 'yaṁ bahumārgāya durgater deśikaḥ param || 3, 6 6 2
niśceṣṭaḥ śavavacchete tṛtīye tu made sthitaḥ | 3, 6 7 1
maraṇād api pāpātmā gataḥ pāpatarāṁ daśām || 3, 6 7 2
dharmādharmaṁ sukhaṁ duḥkham arthānarthaṁ hitāhitam | 3, 6 8 1
yad āsakto na jānāti kathaṁ tacchīlayed budhaḥ || 3, 6 8 2
madye moho bhayaṁ śokaḥ krodho mṛtyuśca saṁśritāḥ | 3, 6 9 1
sonmādamadamūrchāyāḥ sāpasmārāpatānakāḥ || 3, 6 9 2
yatraikaḥ smṛtivibhraṁśas tatra sarvam asādhu yat | 3, 6 10 1
ayuktiyuktam annaṁ hi vyādhaye maraṇāya vā || 3, 6 10 2
madyaṁ trivargadhīdhairyalajjāderapi nāśanam | 3, 6 11 1
nātimādyanti balinaḥ kṛtāhārā mahāśanāḥ || 3, 6 11 2
snigdhāḥ sattvavayoyuktā madyanityās tadanvayāḥ | 3, 6 12 1
medaḥkaphādhikā mandavātapittā dṛḍhāgnayaḥ || 3, 6 12 2
viparyaye 'timādyanti viśrabdhāḥ kupitāśca ye | 3, 6 13 1
madyena cāmlarūkṣeṇa sājīrṇe bahunāti ca || 3, 6 13 2
vātāt pittāt kaphāt sarvaiścatvāraḥ syur madātyayāḥ | 3, 6 14 1
sarve 'pi sarvair jāyante vyapadeśas tu bhūyasā || 3, 6 14 2
sāmānyaṁ lakṣaṇaṁ teṣāṁ pramoho hṛdayavyathā | 3, 6 15 1
viḍbhedaḥ pratataṁ tṛṣṇā saumyāgneyo jvaro 'ruciḥ || 3, 6 15 2
śiraḥpārśvāsthirukkampo marmabhedas trikagrahaḥ | 3, 6 16 1
urovibandhas timiraṁ kāsaḥ śvāsaḥ prajāgaraḥ || 3, 6 16 2
svedo 'timātraṁ viṣṭambhaḥ śvayathuścittavibhramaḥ | 3, 6 17 1
pralāpaśchardirutkleśo bhramo duḥsvapnadarśanam || 3, 6 17 2
viśeṣāj jāgaraśvāsakampamūrdharujo 'nilāt | 3, 6 18 1
svapne bhramatyutpatati pretaiśca saha bhāṣate || 3, 6 18 2
pittād dāhajvarasvedamohātīsāratṛḍbhramāḥ | 3, 6 19 1
deho haritahāridro raktanetrakapolatā || 3, 6 19 2
śleṣmaṇā chardihṛllāsanidrodardāṅgagauravam | 3, 6 20 1
sarvaje sarvaliṅgatvaṁ muktvā madyaṁ pibet tu yaḥ || 3, 6 20 2
sahasānucitaṁ vānyat tasya dhvaṁsakavikṣayau | 3, 6 21 1
bhavetāṁ mārutāt kaṣṭau durbalasya viśeṣataḥ || 3, 6 21 2
dhvaṁsake śleṣmaniṣṭhīvaḥ kaṇṭhaśoṣo 'tinidratā | 3, 6 22 1
śabdāsahatvaṁ tandrā ca vikṣaye 'ṅgaśiro'tiruk || 3, 6 22 2
hṛtkaṇṭharogaḥ saṁmohaḥ kāsas tṛṣṇā vamir jvaraḥ | 3, 6 23 1
nivṛtto yas tu madyebhyo jitātmā buddhipūrvakṛt || 3, 6 23 2
vikāraiḥ spṛśyate jātu na sa śārīramānasaiḥ | 3, 6 24 1
rajomohāhitāhāraparasya syus trayo gadāḥ || 3, 6 24 2
rasāsṛkcetanāvāhisrotorodhasamudbhavāḥ | 3, 6 25 1
madamūrchāyasaṁnyāsā yathottarabalottarāḥ || 3, 6 25 2
mado 'tra doṣaiḥ sarvaiśca raktamadyaviṣairapi | 3, 6 26 1
saktānalpadrutābhāṣaś calaḥ skhalitaceṣṭitaḥ || 3, 6 26 2
rūkṣaśyāvāruṇatanur made vātodbhave bhavet | 3, 6 27 1
pittena krodhano raktapītābhaḥ kalahapriyaḥ || 3, 6 27 2
svalpasambaddhavāk pāṇḍuḥ kaphāddhyānaparo 'lasaḥ | 3, 6 28 1
sarvātmā saṁnipātena raktāt stabdhāṅgadṛṣṭitā || 3, 6 28 2
pittaliṅgaṁ ca madyena vikṛtehāsvarāṅgatā | 3, 6 29 1
viṣe kampo 'tinidrā ca sarvebhyo 'bhyadhikas tu saḥ || 3, 6 29 2
lakṣayel lakṣaṇotkarṣād vātādīn śoṇitādiṣu | 3, 6 30 1
aruṇaṁ kṛṣṇanīlaṁ vā khaṁ paśyan praviśet tamaḥ || 3, 6 30 2
śīghraṁ ca pratibudhyeta hṛtpīḍā vepathur bhramaḥ | 3, 6 31 1
kārśyaṁ śyāvāruṇā chāyā mūrchāye mārutātmake || 3, 6 31 2
pittena raktaṁ pītaṁ vā nabhaḥ paśyan viśet tamaḥ | 3, 6 32 1
vibudhyeta ca sasvedo dāhatṛṭtāpapīḍitaḥ || 3, 6 32 2
bhinnaviṇ nīlapītābho raktapītākulekṣaṇaḥ | 3, 6 33 1
kaphena meghasaṁkāśaṁ paśyann ākāśam āviśet || 3, 6 33 2
tamaścirācca budhyeta sahṛllāsaḥ prasekavān | 3, 6 34 1
gurubhiḥ stimitairaṅgairārdracarmāvanaddhavat || 3, 6 34 2
sarvākṛtis tribhir doṣairapasmāra ivāparaḥ | 3, 6 35 1
pātayatyāśu niśceṣṭaṁ vinā bībhatsaceṣṭitaiḥ || 3, 6 35 2
doṣeṣu madamūrchāyāḥ kṛtavegeṣu dehinām | 3, 6 36 1
svayam evopaśāmyanti saṁnyāso nauṣadhair vinā || 3, 6 36 2
vāgdehamanasāṁ ceṣṭām ākṣipyātibalā malāḥ | 3, 6 37 1
saṁnyāsaṁ saṁnipatitāḥ prāṇāyatanasaṁśrayāḥ || 3, 6 37 2
kurvanti tena puruṣaḥ kāṣṭhībhūto mṛtopamaḥ | 3, 6 38 1
mriyeta śīghraṁ śīghraṁ ceccikitsā na prayujyate || 3, 6 38 2
agādhe grāhabahule salilaugha ivāṭate | 3, 6 39 1
saṁnyāse vinimajjantaṁ naram āśu nivartayet || 3, 6 39 2
madamānaroṣatoṣaprabhṛtibhiraribhir nijaiḥ pariṣvaṅgaḥ | 3, 6 40 1
yuktāyuktaṁ ca samaṁ yuktiviyuktena madyena || 3, 6 40 2
balakāladeśasātmyaprakṛtisahāyāmayavayāṁsi | 3, 6 41 1
pravibhajya tadanurūpaṁ yadi pibati tataḥ pibatyamṛtam || 3, 6 41 2
athāto 'rśasāṁ nidānaṁ vyākhyāsyāmaḥ | 3, 7 1 1
iti ha smāhur ātreyādayo maharṣayaḥ | 3, 7 1 2
arivat prāṇino māṁsakīlakā viśasanti yat | 3, 7 1 3
arśāṁsi tasmād ucyante gudamārganirodhataḥ || 3, 7 1 4
doṣās tvaṅmāṁsamedāṁsi saṁdūṣya vividhākṛtīn | 3, 7 2 1
māṁsāṅkurān apānādau kurvantyarśāṁsi tān jaguḥ || 3, 7 2 2
sahajanmottarotthānabhedād dvedhā samāsataḥ | 3, 7 3 1
śuṣkasrāvivibhedācca gudaḥ sthūlāntrasaṁśrayaḥ || 3, 7 3 2
ardhapañcāṅgulas tasmiṁs tisro 'dhyardhāṅgulāḥ sthitāḥ | 3, 7 4 1
valyaḥ pravāhiṇī tāsām antar madhye visarjanī || 3, 7 4 2
bāhyā saṁvaraṇī tasyā gudauṣṭho bahiraṅgule | 3, 7 5 1
yavādhyardhaḥ pramāṇena romāṇyatra tataḥ param || 3, 7 5 2
tatra hetuḥ sahotthānāṁ valībījopataptatā | 3, 7 6 1
arśasāṁ bījataptis tu mātāpitrapacārataḥ || 3, 7 6 2
daivācca tābhyāṁ kopo hi saṁnipātasya tānyataḥ | 3, 7 7 1
asādhyānyevam ākhyātāḥ sarve rogāḥ kulodbhavāḥ || 3, 7 7 2
sahajāni viśeṣeṇa rūkṣadurdarśanāni ca | 3, 7 8 1
antarmukhāni pāṇḍūni dāruṇopadravāṇi ca || 3, 7 8 2
ṣoḍhānyāni pṛthag doṣasaṁsarganicayāsrataḥ | 3, 7 9 1
śuṣkāṇi vātaśleṣmabhyām ārdrāṇi tvasrapittataḥ || 3, 7 9 2
doṣaprakopahetus tu prāg uktas tena sādite | 3, 7 10 1
agnau male 'tinicite punaścātivyavāyataḥ || 3, 7 10 2
yānasaṁkṣobhaviṣamakaṭhinotkaṭakāsanāt | 3, 7 11 1
vastinetrāśmaloṣṭorvītalacailādighaṭṭanāt || 3, 7 11 2
bhṛśaṁ śītāmbusaṁsparśāt pratatātipravāhaṇāt | 3, 7 12 1
vātamūtraśakṛdvegadhāraṇāt tadudīraṇāt || 3, 7 12 2
jvaragulmātisārāmagrahaṇīśophapāṇḍubhiḥ | 3, 7 13 1
karśanād viṣamābhyaśca ceṣṭābhyo yoṣitāṁ punaḥ || 3, 7 13 2
āmagarbhaprapatanād garbhavṛddhiprapīḍanāt | 3, 7 14 1
īdṛśaiścāparair vāyurapānaḥ kupito malam || 3, 7 14 2
pāyor valīṣu taṁ dhatte tāsvabhiṣyaṇṇamūrtiṣu | 3, 7 15 1
jāyante 'rśāṁsi tatpūrvalakṣaṇaṁ mandavahnitā || 3, 7 15 2
viṣṭambhaḥ sakthisadanaṁ piṇḍikodveṣṭanaṁ bhramaḥ | 3, 7 16 1
sādo 'ṅge netrayoḥ śophaḥ śakṛdbhedo 'thavā grahaḥ || 3, 7 16 2
mārutaḥ pracuro mūḍhaḥ prāyo nābheradhaścaran | 3, 7 17 1
saruk saparikartaśca kṛcchrān nirgacchati svanam || 3, 7 17 2
antrakūjanam āṭopaḥ kṣāmatodgārabhūritā | 3, 7 18 1
prabhūtaṁ mūtram alpā viḍ aśraddhā dhūmako 'mlakaḥ || 3, 7 18 2
śiraḥpṛṣṭhorasāṁ śūlam ālasyaṁ bhinnavarṇatā | 3, 7 19 1
tandrendriyāṇāṁ daurbalyaṁ krodho duḥkhopacāratā || 3, 7 19 2
āśaṅkā grahaṇīdoṣapāṇḍugulmodareṣu ca | 3, 7 20 1
etānyeva vivardhante jāteṣu hatanāmasu || 3, 7 20 2
nivartamāno 'pāno hi tairadhomārgarodhataḥ | 3, 7 21 1
kṣobhayann anilān anyān sarvendriyaśarīragān || 3, 7 21 2
tathā mūtraśakṛtpittakaphān dhātūṁśca sāśayān | 3, 7 22 1
mṛdnātyagniṁ tataḥ sarvo bhavati prāyaśo 'rśasaḥ || 3, 7 22 2
kṛśo bhṛśaṁ hatotsāho dīnaḥ kṣāmo 'tiniṣprabhaḥ | 3, 7 23 1
asāro vigatacchāyo jantujuṣṭa iva drumaḥ || 3, 7 23 2
kṛtsnairupadravair grasto yathoktair marmapīḍanaiḥ | 3, 7 24 1
tathā kāsapipāsāsyavairasyaśvāsapīnasaiḥ || 3, 7 24 2
klamāṅgabhaṅgavamathukṣavathuśvayathujvaraiḥ | 3, 7 25 1
klaibyabādhiryataimiryaśarkarāśmaripīḍitaḥ || 3, 7 25 2
kṣāmabhinnasvaro dhyāyan muhuḥ ṣṭhīvan arocakī | 3, 7 26 1
sarvaparvāsthihṛnnābhipāyuvaṅkṣaṇaśūlavān || 3, 7 26 2
gudena sravatā picchāṁ pulākodakasaṁnibhām | 3, 7 27 1
vibaddhamuktaṁ śuṣkārdraṁ pakvāmaṁ cāntarāntarā || 3, 7 27 2
pāṇḍu pītaṁ harid raktaṁ picchilaṁ copaveśyate | 3, 7 28 1
gudāṅkurā bahvanilāḥ śuṣkāścimicimānvitāḥ || 3, 7 28 2
mlānāḥ śyāvāruṇāḥ stabdhā viṣamāḥ paruṣāḥ kharāḥ | 3, 7 29 1
mitho visadṛśā vakrās tīkṣṇā visphuṭitānanāḥ || 3, 7 29 2
bimbīkarkandhukharjūrakārpāsīphalasaṁnibhāḥ | 3, 7 30 1
kecit kadambapuṣpābhāḥ kecit siddhārthakopamāḥ || 3, 7 30 2
śiraḥpārśvāṁsakaṭyūruvaṅkṣaṇābhyadhikavyathāḥ | 3, 7 31 1
kṣavathūdgāraviṣṭambhahṛdgrahārocakapradāḥ || 3, 7 31 2
kāsaśvāsāgnivaiṣamyakarṇanādabhramāvahāḥ | 3, 7 32 1
tairārto grathitaṁ stokaṁ saśabdaṁ sapravāhikam || 3, 7 32 2
rukphenapicchānugataṁ vibaddham upaveśyate | 3, 7 33 1
kṛṣṇatvaṅnakhaviṇmūtranetravaktraśca jāyate || 3, 7 33 2
gulmaplīhodarāṣṭhīlāsaṁbhavas tata eva ca | 3, 7 34 1
pittottarā nīlamukhā raktapītāsitaprabhāḥ || 3, 7 34 2
tanvasrasrāviṇo visrās tanavo mṛdavaḥ ślathāḥ | 3, 7 35 1
śukajihvāyakṛtkhaṇḍajalaukovaktrasaṁnibhāḥ || 3, 7 35 2
dāhapākajvarasvedatṛṇmūrchārucimohadāḥ | 3, 7 36 1
soṣmāṇo dravanīloṣṇapītaraktāmavarcasaḥ || 3, 7 36 2
yavamadhyā haritpītahāridratvaṅnakhādayaḥ | 3, 7 37 1
śleṣmolbaṇā mahāmūlā ghanā mandarujaḥ sitāḥ || 3, 7 37 2
ucchūnopacitāḥ snigdhāḥ stabdhavṛttagurusthirāḥ | 3, 7 38 1
picchilāḥ stimitāḥ ślakṣṇāḥ kaṇḍvāḍhyāḥ sparśanapriyāḥ || 3, 7 38 2
karīrapanasāsthyābhās tathā gostanasaṁnibhāḥ | 3, 7 39 1
vaṅkṣaṇānāhinaḥ pāyuvastinābhivikartinaḥ || 3, 7 39 2
sakāsaśvāsahṛllāsaprasekārucipīnasāḥ | 3, 7 40 1
mehakṛcchraśirojāḍyaśiśirajvarakāriṇaḥ || 3, 7 40 2
klaibyāgnimārdavacchardirāmaprāyavikāradāḥ | 3, 7 41 1
vasābhasakaphaprājyapurīṣāḥ sapravāhikāḥ || 3, 7 41 2
na sravanti na bhidyante pāṇḍusnigdhatvagādayaḥ | 3, 7 42 1
saṁsṛṣṭaliṅgāḥ saṁsargān nicayāt sarvalakṣaṇāḥ || 3, 7 42 2
raktolbaṇā gudekīlāḥ pittākṛtisamanvitāḥ | 3, 7 43 1
vaṭaprarohasadṛśā guñjāvidrumasaṁnibhāḥ || 3, 7 43 2
te 'tyarthaṁ duṣṭam uṣṇaṁ ca gāḍhaviṭpratipīḍitāḥ | 3, 7 44 1
sravanti sahasā raktaṁ tasya cātipravṛttitaḥ || 3, 7 44 2
bhekābhaḥ pīḍyate duḥkhaiḥ śoṇitakṣayasaṁbhavaiḥ | 3, 7 45 1
hīnavarṇabalotsāho hataujāḥ kaluṣendriyaḥ || 3, 7 45 2
mudgakodravajūrṇāhvakarīracaṇakādibhiḥ | 3, 7 46 1
rūkṣaiḥ saṁgrāhibhir vāyuḥ sve sthāne kupito balī || 3, 7 46 2
adhovahāni srotāṁsi saṁrudhyādhaḥ praśoṣayan | 3, 7 47 1
purīṣaṁ vātaviṇmūtrasaṅgaṁ kurvīta dāruṇam || 3, 7 47 2
tena tīvrā rujā koṣṭhapṛṣṭhahṛtpārśvagā bhavet | 3, 7 48 1
ādhmānam udarāveṣṭo hṛllāsaḥ parikartanam || 3, 7 48 2
vastau ca sutarāṁ śūlaṁ gaṇḍaśvayathusaṁbhavaḥ | 3, 7 49 1
pavanasyordhvagāmitvaṁ tataśchardyarucijvarāḥ || 3, 7 49 2
hṛdrogagrahaṇīdoṣamūtrasaṅgapravāhikāḥ | 3, 7 50 1
bādhiryatimiraśvāsaśirorukkāsapīnasāḥ || 3, 7 50 2
manovikāras tṛṣṇāsrapittagulmodarādayaḥ | 3, 7 51 1
te te ca vātajā rogā jāyante bhṛśadāruṇāḥ || 3, 7 51 2
durnāmnām ityudāvartaḥ paramo 'yam upadravaḥ | 3, 7 52 1
vātābhibhūtakoṣṭhānāṁ tair vināpi sa jāyate || 3, 7 52 2
sahajāni tridoṣāṇi yāni cābhyantare valau | 3, 7 53 1
sthitāni tānyasādhyāni yāpyante 'gnibalādibhiḥ || 3, 7 53 2
dvandvajāni dvitīyāyāṁ valau yānyāśritāni ca | 3, 7 54 1
kṛcchrasādhyāni tānyāhuḥ parisaṁvatsarāṇi ca || 3, 7 54 2
bāhyāyāṁ tu valau jātānyekadoṣolbaṇāni ca | 3, 7 55 1
arśāṁsi sukhasādhyāni na cirotpatitāni ca || 3, 7 55 2
meḍhrādiṣvapi vakṣyante yathāsvaṁ nābhijāni tu | 3, 7 56 1
gaṇḍūpadāsyarūpāṇi picchilāni mṛdūni ca || 3, 7 56 2
vyāno gṛhītvā śleṣmāṇaṁ karotyarśas tvaco bahiḥ | 3, 7 57 1
kīlopamaṁ sthirakharaṁ carmakīlaṁ tu taṁ viduḥ || 3, 7 57 2
vātena todaḥ pāruṣyaṁ pittād asitaraktatā | 3, 7 58 1
śleṣmaṇā snigdhatā tasya grathitatvaṁ savarṇatā || 3, 7 58 2
arśasāṁ praśame yatnam āśu kurvīta buddhimān | 3, 7 59 1
tānyāśu hi gudaṁ baddhvā kuryur baddhagudodaram || 3, 7 59 2
athāto 'tīsāragrahaṇīdoṣanidānaṁ vyākhyāsyāmaḥ | 3, 8 1 1
iti ha smāhur ātreyādayo maharṣayaḥ | 3, 8 1 2
doṣair vyastaiḥ samastaiśca bhayācchokācca ṣaḍvidhaḥ | 3, 8 1 3
atīsāraḥ sa sutarāṁ jāyate 'tyambupānataḥ || 3, 8 1 4
kṛśaśuṣkāmiṣāsātmyatilapiṣṭavirūḍhakaiḥ | 3, 8 2 1
madyarūkṣātimātrānnairarśobhiḥ snehavibhramāt || 3, 8 2 2
kṛmibhyo vegarodhācca tadvidhaiḥ kupito 'nilaḥ | 3, 8 3 1
visraṁsayatyadho 'bdhātuṁ hatvā tenaiva cānalam || 3, 8 3 2
vyāpadyānuśakṛt koṣṭhaṁ purīṣaṁ dravatāṁ nayan | 3, 8 4 1
prakalpate 'tisārāya lakṣaṇaṁ tasya bhāvinaḥ || 3, 8 4 2
todo hṛdgudakoṣṭheṣu gātrasādo malagrahaḥ | 3, 8 5 1
ādhmānam avipākaśca tatra vātena viḍjalam || 3, 8 5 2
alpālpaṁ śabdaśūlāḍhyaṁ vibaddham upaveśyate | 3, 8 6 1
rūkṣaṁ saphenam acchaṁ ca grathitaṁ vā muhur muhuḥ || 3, 8 6 2
tathā dagdhaguḍābhāsaṁ sapicchāparikartikam | 3, 8 7 1
śuṣkāsyo bhraṣṭapāyuśca hṛṣṭaromā viniṣṭanan || 3, 8 7 2
pittena pītam asitaṁ hāridraṁ śādvalaprabham | 3, 8 8 1
saraktam atidurgandhaṁ tṛṇmūrchāsvedadāhavān || 3, 8 8 2
saśūlaṁ pāyusaṁtāpapākavāñchleṣmaṇā ghanam | 3, 8 9 1
picchilaṁ tantumacchvetaṁ snigdham āmaṁ kaphānvitam || 3, 8 9 2
abhīkṣṇam guru durgandhaṁ vibaddham anubaddharuk | 3, 8 10 1
nidrāluralaso 'nnadviḍ alpālpaṁ sapravāhikam || 3, 8 10 2
saromaharṣaṁ sotkleśo guruvastigudodaraḥ | 3, 8 11 1
kṛte 'pyakṛtasaṁjñaśca sarvātmā sarvalakṣaṇaḥ || 3, 8 11 2
bhayena kṣobhite citte sapitto drāvayecchakṛt | 3, 8 12 1
vāyus tato 'tisāryeta kṣipram uṣṇaṁ dravaṁ plavam || 3, 8 12 2
vātapittasamaṁ liṅgairāhus tadvacca śokataḥ | 3, 8 13 1
atīsāraḥ samāsena dvidhā sāmo nirāmakaḥ || 3, 8 13 2
sāsṛṅ nirasras tatrādye gauravād apsu majjati | 3, 8 14 1
śakṛd durgandham āṭopaviṣṭambhārtiprasekinaḥ || 3, 8 14 2
viparīto nirāmas tu kaphāt pakvo 'pi majjati | 3, 8 15 1
atīsāreṣu yo nātiyatnavān grahaṇīgadaḥ || 3, 8 15 2
tasya syād agnividhvaṁsakarairanyasya sevitaiḥ | 3, 8 16 1
sāmaṁ śakṛn nirāmaṁ vā jīrṇe yenātisāryate || 3, 8 16 2
so 'tīsāro 'tisaraṇād āśukārī svabhāvataḥ | 3, 8 17 1
sāmaṁ sānnam ajīrṇe 'nne jīrṇe pakvaṁ tu naiva vā || 3, 8 17 2
akasmād vā muhur baddham akasmācchithilaṁ muhuḥ | 3, 8 18 1
cirakṛd grahaṇīdoṣaḥ saṁcayāccopaveśayet || 3, 8 18 2
sa caturdhā pṛthag doṣaiḥ saṁnipātācca jāyate | 3, 8 19 1
prāgrūpaṁ tasya sadanaṁ cirāt pacanam amlakaḥ || 3, 8 19 2
praseko vaktravairasyam arucis tṛṭ klamo bhramaḥ | 3, 8 20 1
ānaddhodaratā chardiḥ karṇakṣveḍo 'ntrakūjanam || 3, 8 20 2
sāmānyaṁ lakṣaṇaṁ kārśyaṁ dhūmakas tamako jvaraḥ | 3, 8 21 1
mūrchā śirorug viṣṭambhaḥ śvayathuḥ karapādayoḥ || 3, 8 21 2
tatrānilāt tāluśoṣas timiraṁ karṇayoḥ svanaḥ | 3, 8 22 1
pārśvoruvaṅkṣaṇagrīvārujābhīkṣṇaṁ viṣūcikā || 3, 8 22 2
raseṣu gṛddhiḥ sarveṣu kṣut tṛṣṇā parikartikā | 3, 8 23 1
jīrṇe jīryati cādhmānaṁ bhukte svāsthyaṁ samaśnute || 3, 8 23 2
vātahṛdrogagulmārśaḥplīhapāṇḍutvaśaṅkitaḥ | 3, 8 24 1
cirād duḥkhaṁ dravaṁ śuṣkaṁ tanvāmaṁ śabdaphenavat || 3, 8 24 2
punaḥ punaḥ sṛjed varcaḥ pāyurukśvāsakāsavān | 3, 8 25 1
pittena nīlapītābhaṁ pītābhaḥ sṛjati dravam || 3, 8 25 2
pūtyamlodgārahṛtkaṇṭhadāhārucitṛḍarditaḥ | 3, 8 26 1
śleṣmaṇā pacyate duḥkham annaṁ chardirarocakaḥ || 3, 8 26 2
āsyopadehaniṣṭhīvakāsahṛllāsapīnasāḥ | 3, 8 27 1
hṛdayaṁ manyate styānam udaraṁ stimitaṁ guru || 3, 8 27 2
udgāro duṣṭamadhuraḥ sadanaṁ strīṣvaharṣaṇam | 3, 8 28 1
bhinnāmaśleṣmasaṁsṛṣṭaguruvarcaḥpravartanam || 3, 8 28 2
akṛśasyāpi daurbalyaṁ sarvaje sarvasaṁkaraḥ | 3, 8 29 1
vibhāge 'ṅgasya ye coktā viṣamādyās trayo 'gnayaḥ || 3, 8 29 2
te 'pi syur grahaṇīdoṣāḥ samas tu svāsthyakāraṇam | 3, 8 30 1
vātavyādhyaśmarīkuṣṭhamehodarabhagandarāḥ | 3, 8 30 2
arśāṁsi grahaṇītyaṣṭau mahārogāḥ sudustarāḥ || 3, 8 30 3
athāto mūtrāghātanidānaṁ vyākhyāsyāmaḥ | 3, 9 1 1
iti ha smāhur ātreyādayo maharṣayaḥ | 3, 9 1 2
vastivastiśiromeḍhrakaṭīvṛṣaṇapāyavaḥ | 3, 9 1 3
ekasaṁbandhanāḥ proktā gudāsthivivarāśrayāḥ || 3, 9 1 4
adhomukho 'pi vastir hi mūtravāhisirāmukhaiḥ | 3, 9 2 1
pārśvebhyaḥ pūryate sūkṣmaiḥ syandamānairanāratam || 3, 9 2 2
yais taireva praviśyainaṁ doṣāḥ kurvanti viṁśatim | 3, 9 3 1
mūtrāghātān pramehāṁśca kṛcchrān marmasamāśrayān || 3, 9 3 2
vastivaṅkṣaṇameḍhrārtiyukto 'lpālpaṁ muhur muhuḥ | 3, 9 4 1
mūtrayed vātaje kṛcchre paitte pītaṁ sadāharuk || 3, 9 4 2
raktaṁ vā kaphaje vastimeḍhragauravaśophavān | 3, 9 5 1
sapicchaṁ savibandhaṁ ca sarvaiḥ sarvātmakaṁ malaiḥ || 3, 9 5 2
yadā vāyur mukhaṁ vasterāvṛtya pariśoṣayet | 3, 9 6 1
mūtraṁ sapittaṁ sakaphaṁ saśukraṁ vā tadā kramāt || 3, 9 6 2
saṁjāyate 'śmarī ghorā pittād goriva rocanā | 3, 9 7 1
śleṣmāśrayā ca sarvā syād athāsyāḥ pūrvalakṣaṇam || 3, 9 7 2
vastyādhmānaṁ tadāsannadeśeṣu parito 'tiruk | 3, 9 8 1
mūtre ca bastagandhatvaṁ mūtrakṛcchraṁ jvaro 'ruciḥ || 3, 9 8 2
sāmānyaliṅgaṁ ruṅ nābhisevanīvastimūrdhasu | 3, 9 9 1
viśīrṇadhāraṁ mūtraṁ syāt tayā mārganirodhane || 3, 9 9 2
tadvyapāyāt sukhaṁ mehed acchaṁ gomedakopamam | 3, 9 10 1
tatsaṁkṣobhāt kṣate sāsram āyāsāccātirug bhavet || 3, 9 10 2
tatra vātād bhṛśārtyārto dantān khādati vepate | 3, 9 11 1
mṛdnāti mehanaṁ nābhiṁ pīḍayatyaniśaṁ kvaṇan || 3, 9 11 2
sānilaṁ muñcati śakṛn muhur mehati binduśaḥ | 3, 9 12 1
śyāvā rūkṣāśmarī cāsya syāccitā kaṇṭakairiva || 3, 9 12 2
pittena dahyate vastiḥ pacyamāna ivoṣmavān | 3, 9 13 1
bhallātakāsthisaṁsthānā raktā pītāsitāśmarī || 3, 9 13 2
vastir nistudyata iva śleṣmaṇā śītalo guruḥ | 3, 9 14 1
aśmarī mahatī ślakṣṇā madhuvarṇāthavā sitā || 3, 9 14 2
etā bhavanti bālānāṁ teṣām eva ca bhūyasā | 3, 9 15 1
āśrayopacayālpatvād grahaṇāharaṇe sukhāḥ || 3, 9 15 2
śukrāśmarī tu mahatāṁ jāyate śukradhāraṇāt | 3, 9 16 1
sthānāccyutam amuktaṁ hi muṣkayorantare 'nilaḥ || 3, 9 16 2
śoṣayatyupasaṁgṛhya śukraṁ tacchuṣkam aśmarī | 3, 9 17 1
vastirukkṛcchramūtratvamuṣkaśvayathukāriṇī || 3, 9 17 2
tasyām utpannamātrāyāṁ śukram eti vilīyate | 3, 9 18 1
pīḍite tvavakāśe 'sminn aśmaryeva ca śarkarā || 3, 9 18 2
aṇuśo vāyunā bhinnā sā tvasminn anulomage | 3, 9 19 1
nireti saha mūtreṇa pratilome vibadhyate || 3, 9 19 2
mūtrasaṁdhāriṇaḥ kuryād ruddhvā vaster mukhaṁ marut | 3, 9 20 1
mūtrasaṅgaṁ rujaṁ kaṇḍūṁ kadācicca svadhāmataḥ || 3, 9 20 2
pracyāvya vastim udvṛttaṁ garbhābhaṁ sthūlaviplutam | 3, 9 21 1
karoti tatra rugdāhaspandanodveṣṭanāni ca || 3, 9 21 2
binduśaśca pravarteta mūtraṁ vastau tu pīḍite | 3, 9 22 1
dhārayā dvividho 'pyeṣa vātavastiriti smṛtaḥ || 3, 9 22 2
dustaro dustarataro dvitīyaḥ prabalānilaḥ | 3, 9 23 1
śakṛnmārgasya vasteśca vāyurantaram āśritaḥ || 3, 9 23 2
aṣṭhīlābhaṁ ghanaṁ granthiṁ karotyacalam unnatam | 3, 9 24 1
vātāṣṭhīleti sādhmānaviṇmūtrānilasaṅgakṛt || 3, 9 24 2
viguṇaḥ kuṇḍalībhūto vastau tīvravyatho 'nilaḥ | 3, 9 25 1
āvidhya mūtraṁ bhramati sastambhodveṣṭagauravaḥ || 3, 9 25 2
mūtram alpālpam athavā vimuñcati śakṛt sṛjan | 3, 9 26 1
vātakuṇḍaliketyeṣā mūtraṁ tu vidhṛtaṁ ciram || 3, 9 26 2
na nireti vibaddhaṁ vā mūtrātītaṁ tad alparuk | 3, 9 27 1
vidhāraṇāt pratihataṁ vātodāvartitaṁ yadā || 3, 9 27 2
nābheradhastād udaraṁ mūtram āpūrayet tadā | 3, 9 28 1
kuryāt tīvrarug ādhmānam apaktiṁ malasaṁgraham || 3, 9 28 2
tan mūtrajaṭharaṁ chidravaiguṇyenānilena vā | 3, 9 29 1
ākṣiptam alpaṁ mūtraṁ tad vastau nāle 'thavā maṇau || 3, 9 29 2
sthitvā sravecchanaiḥ paścāt sarujaṁ vātha nīrujam | 3, 9 30 1
mūtrotsaṅgaḥ sa vicchinnataccheṣaguruśephasaḥ || 3, 9 30 2
antar vastimukhe vṛttaḥ sthiro 'lpaḥ sahasā bhavet | 3, 9 31 1
aśmarītulyarug granthir mūtragranthiḥ sa ucyate || 3, 9 31 2
mūtritasya striyaṁ yāto vāyunā śukram uddhatam | 3, 9 32 1
sthānāccyutaṁ mūtrayataḥ prāk paścād vā pravartate || 3, 9 32 2
bhasmodakapratīkāśaṁ mūtraśukraṁ tad ucyate | 3, 9 33 1
rūkṣadurbalayor vātād udāvartaṁ śakṛd yadā || 3, 9 33 2
mūtrasroto 'nuparyeti saṁsṛṣṭaṁ śakṛtā tadā | 3, 9 34 1
mūtraṁ viṭtulyagandhaṁ syād viḍvighātaṁ tam ādiśet || 3, 9 34 2
pittaṁ vyāyāmatīkṣṇoṣṇabhojanādhvātapādibhiḥ | 3, 9 35 1
pravṛddhaṁ vāyunā kṣiptaṁ vastyupasthārtidāhavat || 3, 9 35 2
mūtraṁ pravartayet pītaṁ saraktaṁ raktam eva vā | 3, 9 36 1
uṣṇaṁ punaḥ punaḥ kṛcchrād uṣṇavātaṁ vadanti tam || 3, 9 36 2
rūkṣasya klāntadehasya vastisthau pittamārutau | 3, 9 37 1
mūtrakṣayaṁ sarugdāhaṁ janayetāṁ tadāhvayam || 3, 9 37 2
pittaṁ kapho dvāvapi vā saṁhanyete 'nilena cet | 3, 9 38 1
kṛcchrān mūtraṁ tadā pītaṁ raktaṁ śvetaṁ ghanaṁ sṛjet || 3, 9 38 2
sadāhaṁ rocanāśaṅkhacūrṇavarṇaṁ bhavecca tat | 3, 9 39 1
śuṣkaṁ samastavarṇaṁ vā mūtrasādaṁ vadanti tam || 3, 9 39 2
iti vistarataḥ proktā rogā mūtrāpravṛttijāḥ | 3, 9 40 1
nidānalakṣaṇairūrdhvaṁ vakṣyante 'tipravṛttijāḥ || 3, 9 40 2
athātaḥ pramehanidānaṁ vyākhyāsyāmaḥ | 3, 10 1 1
iti ha smāhur ātreyādayo maharṣayaḥ | 3, 10 1 2
pramehā viṁśatis tatra śleṣmato daśa pittataḥ | 3, 10 1 3
ṣaṭ catvāro 'nilāt teṣāṁ medomūtrakaphāvaham || 3, 10 1 4
annapānakriyājātaṁ yat prāyas tat pravartakam | 3, 10 2 1
svādvamlalavaṇasnigdhagurupicchilaśītalam || 3, 10 2 2
navadhānyasurānūpamāṁsekṣuguḍagorasam | 3, 10 3 1
ekasthānāsanaratiḥ śayanaṁ vidhivarjitam || 3, 10 3 2
vastim āśritya kurute pramehān dūṣitaḥ kaphaḥ | 3, 10 4 1
dūṣayitvā vapuḥkledasvedamedorasāmiṣam || 3, 10 4 2
pittaṁ raktam api kṣīṇe kaphādau mūtrasaṁśrayam | 3, 10 5 1
dhātūn vastim upānīya tatkṣaye 'pi ca mārutaḥ || 3, 10 5 2
sādhyayāpyaparityājyā mehās tenaiva tadbhavāḥ | 3, 10 6 1
samāsamakriyatayā mahātyayatayāpi ca || 3, 10 6 2
sāmānyaṁ lakṣaṇaṁ teṣāṁ prabhūtāvilamūtratā | 3, 10 7 1
doṣadūṣyāviśeṣe 'pi tatsaṁyogaviśeṣataḥ || 3, 10 7 2
mūtravarṇādibhedena bhedo meheṣu kalpyate | 3, 10 8 1
acchaṁ bahu sitaṁ śītaṁ nirgandham udakopamam || 3, 10 8 2
mehatyudakamehena kiṁciccāvilapicchilam | 3, 10 9 1
ikṣo rasam ivātyarthaṁ madhuraṁ cekṣumehataḥ || 3, 10 9 2
sāndrībhavet paryuṣitaṁ sāndramehena mehati | 3, 10 10 1
surāmehī surātulyam uparyaccham adho ghanam || 3, 10 10 2
saṁhṛṣṭaromā piṣṭena piṣṭavad bahalaṁ sitam | 3, 10 11 1
śukrābhaṁ śukramiśraṁ vā śukramehī pramehati || 3, 10 11 2
mūrtāṇūn sikatāmehī sikatārūpiṇo malān | 3, 10 12 1
śītamehī subahuśo madhuraṁ bhṛśaśītalam || 3, 10 12 2
śanaiḥ śanaiḥ śanairmehī mandaṁ mandaṁ pramehati | 3, 10 13 1
lālātantuyutaṁ mūtraṁ lālāmehena picchilam || 3, 10 13 2
gandhavarṇarasasparśaiḥ kṣāreṇa kṣāratoyavat | 3, 10 14 1
nīlamehena nīlābhaṁ kālamehī maṣīnibham || 3, 10 14 2
hāridramehī kaṭukaṁ haridrāsaṁnibhaṁ dahat | 3, 10 15 1
visraṁ māñjiṣṭhamehena mañjiṣṭhāsalilopamam || 3, 10 15 2
visram uṣṇaṁ salavaṇaṁ raktābhaṁ raktamehataḥ | 3, 10 16 1
vasāmehī vasāmiśraṁ vasāṁ vā mūtrayen muhuḥ || 3, 10 16 2
majjānaṁ majjamiśraṁ vā majjamehī muhur muhuḥ | 3, 10 17 1
hastī matta ivājasraṁ mūtraṁ vegavivarjitam || 3, 10 17 2
salasīkaṁ vibaddhaṁ ca hastimehī pramehati | 3, 10 18 1
madhumehī madhusamaṁ jāyate sa kila dvidhā || 3, 10 18 2
kruddhe dhātukṣayād vāyau doṣāvṛtapathe 'thavā | 3, 10 19 1
āvṛto doṣaliṅgāni so 'nimittaṁ pradarśayet || 3, 10 19 2
kṣīṇaḥ kṣaṇāt kṣaṇāt pūrṇo bhajate kṛcchrasādhyatām | 3, 10 20 1
kālenopekṣitāḥ sarve yad yānti madhumehatām || 3, 10 20 2
madhuraṁ yacca sarveṣu prāyo madhviva mehati | 3, 10 21 1
sarve 'pi madhumehākhyā mādhuryācca tanorataḥ || 3, 10 21 2
avipāko 'ruciśchardir nidrā kāsaḥ sapīnasaḥ | 3, 10 22 1
upadravāḥ prajāyante mehānāṁ kaphajanmanām || 3, 10 22 2
vastimehanayos todo muṣkāvadaraṇaṁ jvaraḥ | 3, 10 23 1
dāhas tṛṣṇāmlako mūrchā viḍbhedaḥ pittajanmanām || 3, 10 23 2
vātikānām udāvartakampahṛdgrahalolatāḥ | 3, 10 24 1
śūlam unnidratā śoṣaḥ kāsaḥ śvāsaśca jāyate || 3, 10 24 2
śarāvikā kacchapikā jālinī vinatālajī | 3, 10 25 1
masūrikā sarṣapikā putriṇī savidārikā || 3, 10 25 2
vidradhiśceti piṭikāḥ pramehopekṣayā daśa | 3, 10 26 1
saṁdhimarmasu jāyante māṁsaleṣu ca dhāmasu || 3, 10 26 2
antonnatā madhyanimnā śyāvā kledarujānvitā | 3, 10 27 1
śarāvamānasaṁsthānā piṭikā syāccharāvikā || 3, 10 27 2
avagāḍhārtinistodā mahāvastuparigrahā | 3, 10 28 1
ślakṣṇā kacchapapṛṣṭhābhā piṭikā kacchapī matā || 3, 10 28 2
stabdhā sirājālavatī snigdhasrāvā mahāśayā | 3, 10 29 1
rujānistodabahulā sūkṣmacchidrā ca jālinī || 3, 10 29 2
avagāḍharujākledā pṛṣṭhe vā jaṭhare 'pi vā | 3, 10 30 1
mahatī piṭikā nīlā vinatā vinatā smṛtā || 3, 10 30 2
dahati tvacam utthāne bhṛśaṁ kaṣṭā visarpiṇī | 3, 10 31 1
raktakṛṣṇātitṛṭsphoṭadāhamohajvarālajī || 3, 10 31 2
mānasaṁsthānayos tulyā masūreṇa masūrikā | 3, 10 32 1
sarṣapāmānasaṁsthānā kṣiprapākā mahārujā || 3, 10 32 2
sarṣapī sarṣapātulyapiṭikāparivāritā | 3, 10 33 1
putriṇī mahatī bhūrisusūkṣmapiṭikācitā || 3, 10 33 2
vidārīkandavad vṛttā kaṭhinā ca vidārikā | 3, 10 34 1
vidradhir vakṣyate 'nyatra tatrādyaṁ piṭikātrayam || 3, 10 34 2
putriṇī ca vidārī ca duḥsahā bahumedasaḥ | 3, 10 35 1
sahyāḥ pittolbaṇās tvanyāḥ sambhavantyalpamedasaḥ || 3, 10 35 2
tāsu mehavaśācca syād doṣodreko yathāyatham | 3, 10 36 1
prameheṇa vināpyetā jāyante duṣṭamedasaḥ | 3, 10 36 2
tāvacca nopalakṣyante yāvad vastuparigrahaḥ || 3, 10 36 3
hāridravarṇaṁ raktaṁ vā mehaprāgrūpavarjitam | 3, 10 37 1
yo mūtrayen na taṁ mehaṁ raktapittaṁ tu tad viduḥ || 3, 10 37 2
svedo 'ṅgagandhaḥ śithilatvam aṅge śayyāsanasvapnasukhābhiṣaṅgaḥ | 3, 10 38 1
hṛnnetrajihvāśravaṇopadeho ghanāṅgatā keśanakhātivṛddhiḥ || 3, 10 38 2
śītapriyatvaṁ galatāluśoṣo mādhuryam āsye karapādadāhaḥ | 3, 10 39 1
bhaviṣyato mehagaṇasya rūpaṁ mūtre 'bhidhāvanti pipīlikāśca || 3, 10 39 2
dṛṣṭvā pramehaṁ madhuraṁ sapicchaṁ madhūpamaṁ syād dvividho vicāraḥ | 3, 10 40 1
saṁpūraṇād vā kaphasaṁbhavaḥ syāt kṣīṇeṣu doṣeṣvanilātmako vā || 3, 10 40 2
sapūrvarūpāḥ kaphapittamehāḥ krameṇa ye vātakṛtāśca mehāḥ | 3, 10 41 1
sādhyā na te pittakṛtās tu yāpyāḥ sādhyās tu medo yadi nātiduṣṭam || 3, 10 41 2
athāto vidradhivṛddhigulmanidānaṁ vyākhyāsyāmaḥ | 3, 11 1 1
iti ha smāhur ātreyādayo maharṣayaḥ | 3, 11 1 2
bhuktaiḥ paryuṣitātyuṣṇarūkṣaśuṣkavidāhibhiḥ | 3, 11 1 3
jihmaśayyāviceṣṭābhis tais taiścāsṛkpradūṣaṇaiḥ || 3, 11 1 4
duṣṭatvaṅmāṁsamedo'sthisnāyvasṛkkaṇḍarāśrayaḥ | 3, 11 2 1
yaḥ śopho bahirantar vā mahāmūlo mahārujaḥ || 3, 11 2 2
vṛttaḥ syād āyato yo vā smṛtaḥ ṣoḍhā sa vidradhiḥ | 3, 11 3 1
doṣaiḥ pṛthak samuditaiḥ śoṇitena kṣatena ca || 3, 11 3 2
bāhyo 'tra tatra tatrāṅge dāruṇo grathitonnataḥ | 3, 11 4 1
āntaro dāruṇataro gambhīro gulmavad ghanaḥ || 3, 11 4 2
valmīkavat samucchrāyī śīghraghātyagniśastravat | 3, 11 5 1
nābhivastiyakṛtplīhaklomahṛtkukṣivaṅkṣaṇe || 3, 11 5 2
syād vṛkkayorapāne ca vātāt tatrātitīvraruk | 3, 11 6 1
śyāvāruṇaścirotthānapāko viṣamasaṁsthitiḥ || 3, 11 6 2
vyadhacchedabhramānāhaspandasarpaṇaśabdavān | 3, 11 7 1
raktatāmrāsitaḥ pittāt tṛṇmohajvaradāhavān || 3, 11 7 2
kṣiprotthānaprapākaśca pāṇḍuḥ kaṇḍūyutaḥ kaphāt | 3, 11 8 1
sotkleśaśītakastambhajṛmbhārocakagauravaḥ || 3, 11 8 2
cirotthānavipākaśca saṁkīrṇaḥ saṁnipātataḥ | 3, 11 9 1
sāmarthyāccātra vibhajed bāhyābhyantaralakṣaṇam || 3, 11 9 2
kṛṣṇasphoṭāvṛtaḥ śyāvas tīvradāharujājvaraḥ | 3, 11 10 1
pittaliṅgo 'sṛjā bāhyaḥ strīṇām eva tathāntaraḥ || 3, 11 10 2
śastrādyairabhighātena kṣate vāpathyakāriṇaḥ | 3, 11 11 1
kṣatoṣmā vāyuvikṣiptaḥ saraktaṁ pittam īrayan || 3, 11 11 2
pittāsṛglakṣaṇaṁ kuryād vidradhiṁ bhūryupadravam | 3, 11 12 1
teṣūpadravabhedaśca smṛto 'dhiṣṭhānabhedataḥ || 3, 11 12 2
nābhyāṁ hidhmā bhaved vastau mūtraṁ kṛcchreṇa pūti ca | 3, 11 13 1
śvāso yakṛti rodhas tu plīhnyucchvāsasya tṛṭ punaḥ || 3, 11 13 2
galagrahaśca klomni syāt sarvāṅgapragraho hṛdi | 3, 11 14 1
pramohas tamakaḥ kāso hṛdaye ghaṭṭanaṁ vyathā || 3, 11 14 2
kukṣipārśvāntarāṁsārtiḥ kukṣāvāṭopajanma ca | 3, 11 15 1
sakthnor graho vaṅkṣaṇayor vṛkkayoḥ kaṭipṛṣṭhayoḥ || 3, 11 15 2
pārśvayośca vyathā pāyau pavanasya nirodhanam | 3, 11 16 1
āmapakvavidagdhatvaṁ teṣāṁ śophavad ādiśet || 3, 11 16 2
nābherūrdhvaṁ mukhāt pakvāḥ prasravantyadhare gudāt | 3, 11 17 1
gudāsyān nābhijo vidyād doṣaṁ kledācca vidradhau || 3, 11 17 2
yathāsvaṁ vraṇavat tatra vivarjyaḥ saṁnipātajaḥ | 3, 11 18 1
pakvo hṛnnābhivastistho bhinno 'ntar bahireva vā || 3, 11 18 2
pakvaścāntaḥ sravan vaktrāt kṣīṇasyopadravānvitaḥ | 3, 11 19 1
evam eva stanasirā vivṛtāḥ prāpya yoṣitām || 3, 11 19 2
sūtānāṁ garbhiṇīnāṁ vā sambhavecchvayathur ghanaḥ | 3, 11 20 1
stane sadugdhe 'dugdhe vā bāhyavidradhilakṣaṇaḥ || 3, 11 20 2
nāḍīnāṁ sūkṣmavaktratvāt kanyānāṁ na sa jāyate | 3, 11 21 1
kruddho ruddhagatir vāyuḥ śophaśūlakaraścaran || 3, 11 21 2
muṣkau vaṅkṣaṇataḥ prāpya phalakośābhivāhinīḥ | 3, 11 22 1
prapīḍya dhamanīr vṛddhiṁ karoti phalakośayoḥ || 3, 11 22 2
doṣāsramedomūtrāntraiḥ sa vṛddhiḥ saptadhā gadaḥ | 3, 11 23 1
mūtrāntrajāvapyanilāddhetubhedas tu kevalam || 3, 11 23 2
vātapūrṇadṛtisparśo rūkṣo vātād aheturuk | 3, 11 24 1
pakvodumbarasaṁkāśaḥ pittād dāhoṣmapākavān || 3, 11 24 2
kaphācchīto guruḥ snigdhaḥ kaṇḍūmān kaṭhino 'lparuk | 3, 11 25 1
kṛṣṇasphoṭāvṛtaḥ pittavṛddhiliṅgaśca raktataḥ || 3, 11 25 2
kaphavan medasā vṛddhir mṛdus tālaphalopamaḥ | 3, 11 26 1
mūtradhāraṇaśīlasya mūtrajaḥ sa tu gacchataḥ || 3, 11 26 2
ambhobhiḥ pūrṇadṛtivat kṣobhaṁ yāti saruṅ mṛduḥ | 3, 11 27 1
mūtrakṛcchram adhastācca valayaṁ phalakośayoḥ || 3, 11 27 2
vātakopibhirāhāraiḥ śītatoyāvagāhanaiḥ | 3, 11 28 1
dhāraṇeraṇabhārādhvaviṣamāṅgapravartanaiḥ || 3, 11 28 2
kṣobhaṇaiḥ kṣubhito 'nyaiśca kṣudrāntrāvayavaṁ yadā | 3, 11 29 1
pavano viguṇīkṛtya svaniveśād adho nayet || 3, 11 29 2
kuryād vaṅkṣaṇasaṁdhistho granthyābhaṁ śvayathuṁ tadā | 3, 11 30 1
upekṣyamāṇasya ca muṣkavṛddhim ādhmānarukstambhavatīṁ sa vāyuḥ | 3, 11 30 2
prapīḍito 'ntaḥ svanavān prayāti pradhmāpayann eti punaśca muktaḥ || 3, 11 30 3
antravṛddhirasādhyo 'yaṁ vātavṛddhisamākṛtiḥ || 3, 11 31 1
rūkṣakṛṣṇāruṇasirātantujālagavākṣitaḥ | 3, 11 32 1
gulmo 'ṣṭadhā pṛthag doṣaiḥ saṁsṛṣṭair nicayaṁ gataiḥ || 3, 11 32 2
ārtavasya ca doṣeṇa nārīṇāṁ jāyate 'ṣṭamaḥ | 3, 11 33 1
jvaracchardyatisārādyair vamanādyaiśca karmabhiḥ || 3, 11 33 2
karśito vātalānyatti śītaṁ vāmbu bubhukṣitaḥ | 3, 11 34 1
yaḥ pibatyanu cānnāni laṅghanaplavanādikam || 3, 11 34 2
sevate dehasaṁkṣobhi chardiṁ vā samudīrayet | 3, 11 35 1
anudīrṇām udīrṇān vā vātādīn na vimuñcati || 3, 11 35 2
snehasvedāvanabhyasya śodhanaṁ vā niṣevate | 3, 11 36 1
śuddho vāśu vidāhīni bhajate syandanāni vā || 3, 11 36 2
vātolbaṇās tasya malāḥ pṛthak kruddhā dviśo 'thavā | 3, 11 37 1
sarve vā raktayuktā vā mahāsroto'nuśāyinaḥ || 3, 11 37 2
ūrdhvādhomārgam āvṛtya kurvate śūlapūrvakam | 3, 11 38 1
sparśopalabhyaṁ gulmākhyam utplutaṁ granthirūpiṇam || 3, 11 38 2
karśanāt kaphaviṭpittair mārgasyāvaraṇena vā | 3, 11 39 1
vāyuḥ kṛtāśrayaḥ koṣṭhe raukṣyāt kāṭhinyam āgataḥ || 3, 11 39 2
svatantraḥ svāśraye duṣṭaḥ paratantraḥ parāśraye | 3, 11 40 1
piṇḍitatvād amūrto 'pi mūrtatvam iva saṁśritaḥ || 3, 11 40 2
gulma ityucyate vastinābhihṛtpārśvasaṁśrayaḥ | 3, 11 41 1
vātān manyāśiraḥśūlaṁ jvaraplīhāntrakūjanam || 3, 11 41 2
vyadhaḥ sūcyeva viṭsaṅgaḥ kṛcchrād ucchvasanaṁ muhuḥ | 3, 11 42 1
stambho gātre mukhe śoṣaḥ kārśyaṁ viṣamavahnitā || 3, 11 42 2
rūkṣakṛṣṇatvagāditvaṁ calatvād anilasya ca | 3, 11 43 1
anirūpitasaṁsthānasthānavṛddhikṣayavyathaḥ || 3, 11 43 2
pipīlikāvyāpta iva gulmaḥ sphurati tudyate | 3, 11 44 1
pittād dāho 'mlako mūrchāviḍbhedasvedatṛḍjvarāḥ || 3, 11 44 2
hāridratvaṁ tvagādyeṣu gulmaśca sparśanāsahaḥ | 3, 11 45 1
dūyate dīpyate soṣmā svasthānaṁ dahatīva ca || 3, 11 45 2
kaphāt staimityam aruciḥ sadanaṁ śiśirajvaraḥ | 3, 11 46 1
pīnasālasyahṛllāsakāsaśuklatvagāditāḥ || 3, 11 46 2
gulmo 'vagāḍhaḥ kaṭhino guruḥ suptaḥ sthiro 'lparuk | 3, 11 47 1
svadoṣasthānadhāmānaḥ sve sve kāle ca rukkarāḥ || 3, 11 47 2
prāyas trayas tu dvandvotthā gulmāḥ saṁsṛṣṭalakṣaṇāḥ | 3, 11 48 1
sarvajas tīvrarugdāhaḥ śīghrapākī ghanonnataḥ || 3, 11 48 2
so 'sādhyo raktagulmas tu striyā eva prajāyate | 3, 11 49 1
ṛtau vā navasūtā vā yadi vā yonirogiṇī || 3, 11 49 2
sevate vātalāni strī kruddhas tasyāḥ samīraṇaḥ | 3, 11 50 1
niruṇaddhyārtavaṁ yonyāṁ pratimāsam avasthitam || 3, 11 50 2
kukṣiṁ karoti tadgarbhaliṅgam āviṣkaroti ca | 3, 11 51 1
hṛllāsadaurhṛdastanyadarśanakṣāmatādikam || 3, 11 51 2
krameṇa vāyusaṁsargāt pittayonitayā ca tat | 3, 11 52 1
śoṇitaṁ kurute tasyā vātapittotthagulmajān || 3, 11 52 2
rukstambhadāhātīsāratṛḍjvarādīn upadravān | 3, 11 53 1
garbhāśaye ca sutarāṁ śūlaṁ duṣṭāsṛgāśraye || 3, 11 53 2
yonyāśca srāvadaurgandhyatodaspandanavedanāḥ | 3, 11 54 1
na cāṅgair garbhavad gulmaḥ sphuratyapi tu śūlavān || 3, 11 54 2
piṇḍībhūtaḥ sa evāsyāḥ kadācit spandate cirāt | 3, 11 55 1
na cāsyā vardhate kukṣir gulma eva tu vardhate || 3, 11 55 2
svadoṣasaṁśrayo gulmaḥ sarvo bhavati tena saḥ | 3, 11 56 1
pākaṁ cireṇa bhajate naiva vā vidradhiḥ punaḥ || 3, 11 56 2
pacyate śīghram atyarthaṁ duṣṭaraktāśrayatvataḥ | 3, 11 57 1
ataḥ śīghravidāhitvād vidradhiḥ so 'bhidhīyate || 3, 11 57 2
gulme 'ntarāśraye vastikukṣihṛtplīhavedanāḥ | 3, 11 58 1
agnivarṇabalabhraṁśo vegānāṁ cāpravartanam || 3, 11 58 2
ato viparyayo bāhye koṣṭhāṅgeṣu tu nātiruk | 3, 11 59 1
vaivarṇyam avakāśasya bahirunnatatādhikam || 3, 11 59 2
sāṭopam atyugrarujam ādhmānam udare bhṛśam | 3, 11 60 1
ūrdhvādhovātarodhena tam ānāhaṁ pracakṣate || 3, 11 60 2
ghano 'ṣṭhīlopamo granthiraṣṭhīlordhvaṁ samunnataḥ | 3, 11 61 1
ānāhaliṅgas tiryak tu pratyaṣṭhīlā tadākṛtiḥ || 3, 11 61 2
pakvāśayād gudopasthaṁ vāyus tīvrarujaḥ prayān | 3, 11 62 1
tūṇī pratūṇī tu bhavet sa evāto viparyaye || 3, 11 62 2
udgārabāhulyapurīṣabandhatṛptyakṣamatvāntravikūjanāni | 3, 11 63 1
āṭopam ādhmānam apaktiśaktim āsannagulmasya vadanti cihnam || 3, 11 63 2
athāta udaranidānaṁ vyākhyāsyāmaḥ | 3, 12 1 1
iti ha smāhur ātreyādayo maharṣayaḥ | 3, 12 1 2
rogāḥ sarve 'pi mande 'gnau sutarām udarāṇi tu | 3, 12 1 3
ajīrṇān malinaiścānnair jāyante malasaṁcayāt || 3, 12 1 4
ūrdhvādho dhātavo ruddhvā vāhinīrambuvāhinīḥ | 3, 12 2 1
prāṇāgnyapānān saṁdūṣya kuryus tvaṅmāṁsasaṁdhigāḥ || 3, 12 2 2
ādhmāpya kukṣim udaram aṣṭadhā tacca bhidyate | 3, 12 3 1
pṛthag doṣaiḥ samastaiśca plīhabaddhakṣatodakaiḥ || 3, 12 3 2
tenārtāḥ śuṣkatālvoṣṭhāḥ śūnapādakarodarāḥ | 3, 12 4 1
naṣṭaceṣṭābalāhārāḥ kṛśāḥ pradhmātakukṣayaḥ || 3, 12 4 2
syuḥ pretarūpāḥ puruṣā bhāvinas tasya lakṣaṇam | 3, 12 5 1
kṣunnāśo 'nnaṁ cirāt sarvaṁ savidāhaṁ ca pacyate || 3, 12 5 2
jīrṇājīrṇaṁ na jānāti sauhityaṁ sahate na ca | 3, 12 6 1
kṣīyate balataḥ śaśvacchvasityalpe 'pi ceṣṭite || 3, 12 6 2
vṛddhir viṣo 'pravṛttiśca kiṁcicchophaśca pādayoḥ | 3, 12 7 1
rugvastisaṁdhau tatatā laghvalpābhojanairapi || 3, 12 7 2
rājījanma valīnāśo jaṭhare jaṭhareṣu tu | 3, 12 8 1
sarveṣu tandrā sadanaṁ malasaṅgo 'lpavahnitā || 3, 12 8 2
dāhaḥ śvayathurādhmānam ante salilasaṁbhavaḥ | 3, 12 9 1
sarvaṁ tvatoyam aruṇam aśophaṁ nātibhārikam || 3, 12 9 2
gavākṣitaṁ sirājālaiḥ sadā guḍaguḍāyate | 3, 12 10 1
nābhim antraṁ ca viṣṭabhya vegaṁ kṛtvā praṇaśyati || 3, 12 10 2
māruto hṛtkaṭīnābhipāyuvaṅkṣaṇavedanāḥ | 3, 12 11 1
saśabdo niścared vāyur viḍ baddhā mūtram alpakam || 3, 12 11 2
nātimando 'nalo laulyaṁ na ca syād virasaṁ mukham | 3, 12 12 1
tatra vātodare śophaḥ pāṇipānmuṣkakukṣiṣu || 3, 12 12 2
kukṣipārśvodarakaṭīpṛṣṭharuk parvabhedanam | 3, 12 13 1
śuṣkakāso 'ṅgamardo 'dhogurutā malasaṁgrahaḥ || 3, 12 13 2
śyāvāruṇatvagāditvam akasmād vṛddhihrāsavat | 3, 12 14 1
satodabhedam udaraṁ tanukṛṣṇasirātatam || 3, 12 14 2
ādhmātadṛtivacchabdam āhataṁ prakaroti ca | 3, 12 15 1
vāyuścātra sarukśabdo vicaret sarvatogatiḥ || 3, 12 15 2
pittodare jvaro mūrchā dāhas tṛṭ kaṭukāsyatā | 3, 12 16 1
bhramo 'tīsāraḥ pītatvaṁ tvagādāvudaraṁ harit || 3, 12 16 2
pītatāmrasirānaddhaṁ sasvedaṁ soṣma dahyate | 3, 12 17 1
dhūmāyati mṛdusparśaṁ kṣiprapākaṁ pradūyate || 3, 12 17 2
śleṣmodare 'ṅgasadanaṁ svāpaḥ śvayathugauravam | 3, 12 18 1
nidrotkleśāruciśvāsakāsaśuklatvagāditā || 3, 12 18 2
udaraṁ stimitaṁ ślakṣṇaṁ śuklarājītataṁ mahat | 3, 12 19 1
cirābhivṛddhi kaṭhinaṁ śītasparśaṁ guru sthiram || 3, 12 19 2
tridoṣakopanais tais taiḥ strīdattaiśca rajomalaiḥ | 3, 12 20 1
garadūṣīviṣādyaiśca saraktāḥ saṁcitā malāḥ || 3, 12 20 2
koṣṭhaṁ prāpya vikurvāṇāḥ śoṣamūrchābhramānvitam | 3, 12 21 1
kuryus triliṅgam udaraṁ śīghrapākaṁ sudāruṇam || 3, 12 21 2
bādhate tacca sutarāṁ śītavātābhradarśane | 3, 12 22 1
atyāśitasya saṁkṣobhād yānayānādiceṣṭitaiḥ || 3, 12 22 2
ativyavāyakarmādhvavamanavyādhikarśanaiḥ | 3, 12 23 1
vāmapārśvāśritaḥ plīhā cyutaḥ sthānād vivardhate || 3, 12 23 2
śoṇitaṁ vā rasādibhyo vivṛddhaṁ taṁ vivardhayet | 3, 12 24 1
so 'ṣṭhīlevātikaṭhinaḥ prāk tataḥ kūrmapṛṣṭhavat || 3, 12 24 2
krameṇa vardhamānaśca kukṣāvudaram āvahet | 3, 12 25 1
śvāsakāsapipāsāsyavairasyādhmānarugjvaraiḥ || 3, 12 25 2
pāṇḍutvamūrchāchardībhir dāhamohaiśca saṁyutam | 3, 12 26 1
aruṇābhaṁ vivarṇaṁ vā nīlahāridrarājimat || 3, 12 26 2
udāvartarujānāhair mohatṛḍdahanajvaraiḥ | 3, 12 27 1
gauravārucikāṭhinyair vidyāt tatra malān kramāt || 3, 12 27 2
plīhavad dakṣiṇāt pārśvāt kuryād yakṛd api cyutam | 3, 12 28 1
pakṣmavālaiḥ sahānnena bhuktair baddhāyane gude || 3, 12 28 2
durnāmabhirudāvartairanyair vāntropalepibhiḥ | 3, 12 29 1
varcaḥpittakaphān ruddhvā karoti kupito 'nilaḥ || 3, 12 29 2
apāno jaṭharaṁ tena syur dāhajvaratṛṭkṣavāḥ | 3, 12 30 1
kāsaśvāsorusadanaṁ śirohṛnnābhipāyuruk || 3, 12 30 2
malasaṅgo 'ruciśchardirudaraṁ mūḍhamārutam | 3, 12 31 1
sthiraṁ nīlāruṇasirārājīnaddham arāji vā || 3, 12 31 2
nābherupari ca prāyo gopucchākṛti jāyate | 3, 12 32 1
asthyādiśalyaiḥ sānnaiśced bhuktairatyaśanena vā || 3, 12 32 2
bhidyate pacyate vāntraṁ tacchidraiśca sravan bahiḥ | 3, 12 33 1
āma eva gudād eti tato 'lpālpaṁ saviḍrasaḥ || 3, 12 33 2
tulyaḥ kuṇapagandhena picchilaḥ pītalohitaḥ | 3, 12 34 1
śeṣaścāpūrya jaṭharaṁ jaṭharaṁ ghoram āvahet || 3, 12 34 2
vardhayet tad adho nābherāśu caiti jalātmatām | 3, 12 35 1
udriktadoṣarūpaṁ ca vyāptaṁ ca śvāsatṛḍbhramaiḥ || 3, 12 35 2
chidrodaram idaṁ prāhuḥ parisrāvīti cāpare | 3, 12 36 1
pravṛttasnehapānādeḥ sahasāmāmbupāyinaḥ || 3, 12 36 2
atyambupānān mandāgneḥ kṣīṇasyātikṛśasya vā | 3, 12 37 1
ruddhvāmbumārgān anilaḥ kaphaśca jalamūrchitaḥ || 3, 12 37 2
vardhayetāṁ tad evāmbu tatsthānād udarāśritau | 3, 12 38 1
tataḥ syād udaraṁ tṛṣṇāgudasrutirujānvitam || 3, 12 38 2
kāsaśvāsāruciyutaṁ nānāvarṇasirātatam | 3, 12 39 1
toyapūrṇadṛtisparśaśabdaprakṣobhavepathu || 3, 12 39 2
dakodaraṁ mahat snigdhaṁ sthiram āvṛttanābhi tat | 3, 12 40 1
upekṣayā ca sarveṣu doṣāḥ svasthānataścyutāḥ || 3, 12 40 2
pākād dravā dravīkuryuḥ saṁdhisrotomukhānyapi | 3, 12 41 1
svedaśca bāhyasrotaḥsu vihatas tiryagāsthitaḥ || 3, 12 41 2
tad evodakam āpyāyya picchāṁ kuryāt tadā bhavet | 3, 12 42 1
gurūdaraṁ sthiraṁ vṛttam āhataṁ ca na śabdavat || 3, 12 42 2
mṛdu vyapetarājīkaṁ nābhyāṁ spṛṣṭaṁ ca sarpati | 3, 12 43 1
tad anūdakajanmāsmin kukṣivṛddhis tato 'dhikam || 3, 12 43 2
sirāntardhānam udakajaṭharoktaṁ ca lakṣaṇam | 3, 12 44 1
vātapittakaphaplīhasaṁnipātodakodaram || 3, 12 44 2
kṛcchraṁ yathottaraṁ pakṣāt paraṁ prāyo 'pare hataḥ | 3, 12 45 1
sarvaṁ ca jātasalilaṁ riṣṭoktopadravānvitam || 3, 12 45 2
janmanaivodaraṁ sarvaṁ prāyaḥ kṛcchratamaṁ matam | 3, 12 46 1
balinas tad ajātāmbu yatnasādhyaṁ navotthitam || 3, 12 46 2
athātaḥ pāṇḍurogaśophavisarpanidānaṁ vyākhyāsyāmaḥ | 3, 13 1 1
iti ha smāhur ātreyādayo maharṣayaḥ | 3, 13 1 2
pittapradhānāḥ kupitā yathoktaiḥ kopanair malāḥ | 3, 13 1 3
tatrānilena balinā kṣiptaṁ pittaṁ hṛdi sthitam || 3, 13 1 4
dhamanīr daśa samprāpya vyāpnuvat sakalāṁ tanum | 3, 13 2 1
śleṣmatvagraktamāṁsāni pradūṣyāntaram āśritam || 3, 13 2 2
tvaṅmāṁsayos tat kurute tvaci varṇān pṛthagvidhān | 3, 13 3 1
pāṇḍuhāridraharitān pāṇḍutvaṁ teṣu cādhikam || 3, 13 3 2
yato 'taḥ pāṇḍurityuktaḥ sa rogas tena gauravam | 3, 13 4 1
dhātūnāṁ syācca śaithilyam ojasaśca guṇakṣayaḥ || 3, 13 4 2
tato 'lparaktamedasko niḥsāraḥ syācchlathendriyaḥ | 3, 13 5 1
mṛdyamānairivāṅgair nā dravatā hṛdayena ca || 3, 13 5 2
śūnākṣikūṭaḥ sadanaḥ kopanaḥ ṣṭhīvano 'lpavāk | 3, 13 6 1
annadviṭ śiśiradveṣī śīrṇaromā hatānalaḥ || 3, 13 6 2
sannasaktho jvarī śvāsī karṇakṣveḍī bhramī śramī | 3, 13 7 1
sa pañcadhā pṛthag doṣaiḥ samastair mṛttikādanāt || 3, 13 7 2
prāgrūpam asya hṛdayaspandanaṁ rūkṣatā tvaci | 3, 13 8 1
aruciḥ pītamūtratvaṁ svedābhāvo 'lpavahnitā || 3, 13 8 2
sādaḥ śramo 'nilāt tatra gātraruktodakampanam | 3, 13 9 1
kṛṣṇarūkṣāruṇasirānakhaviṇmūtranetratā || 3, 13 9 2
śophānāhāsyavairasyaviṭśoṣāḥ pārśvamūrdharuk | 3, 13 10 1
pittāddharitapītābhasirāditvaṁ jvaras tamaḥ || 3, 13 10 2
tṛṭsvedamūrchāśītecchā daurgandhyaṁ kaṭuvaktratā | 3, 13 11 1
varcobhedo 'mlako dāhaḥ kaphācchuklasirāditā || 3, 13 11 2
tandrā lavaṇavaktratvaṁ romaharṣaḥ svarakṣayaḥ | 3, 13 12 1
kāsaśchardiśca nicayān miśraliṅgo 'tiduḥsahaḥ || 3, 13 12 2
mṛt kaṣāyānilaṁ pittam ūṣarā madhurā kapham | 3, 13 13 1
dūṣayitvā rasādīṁśca raukṣyād bhuktaṁ virūkṣya ca || 3, 13 13 2
srotāṁsyapakvaivāpūrya kuryād ruddhvā ca pūrvavat | 3, 13 14 1
pāṇḍurogaṁ tataḥ śūnanābhipādāsyamehanaḥ || 3, 13 14 2
purīṣaṁ kṛmiman muñced bhinnaṁ sāsṛk kaphaṁ naraḥ | 3, 13 15 1
yaḥ pāṇḍurogī seveta pittalaṁ tasya kāmalām || 3, 13 15 2
koṣṭhaśākhāśrayāṁ pittaṁ dagdhvāsṛṅmāṁsam āvahet | 3, 13 16 1
hāridranetramūtratvaṅnakhavaktraśakṛttayā || 3, 13 16 2
dāhāvipākatṛṣṇāvān bhekābho durbalendriyaḥ | 3, 13 17 1
bhavet pittolbaṇasyāsau pāṇḍurogād ṛte 'pi ca || 3, 13 17 2
upekṣayā ca śophāḍhyā sā kṛcchrā kumbhakāmalā | 3, 13 18 1
haritaśyāvapītatvaṁ pāṇḍuroge yadā bhavet || 3, 13 18 2
vātapittād bhramas tṛṣṇā strīṣvaharṣo mṛdur jvaraḥ | 3, 13 19 1
tandrā balānalabhraṁśo loḍharaṁ taṁ halīmakam || 3, 13 19 2
alasaṁ ceti śaṁsanti teṣāṁ pūrvam upadravāḥ | 3, 13 20 1
śophapradhānāḥ kathitāḥ sa evāto nigadyate || 3, 13 20 2
pittaraktakaphān vāyur duṣṭo duṣṭān bahiḥsirāḥ | 3, 13 21 1
nītvā ruddhagatis tair hi kuryāt tvaṅmāṁsasaṁśrayam || 3, 13 21 2
utsedhaṁ saṁhataṁ śophaṁ tam āhur nicayād ataḥ | 3, 13 22 1
sarvaṁ hetuviśeṣais tu rūpabhedān navātmakam || 3, 13 22 2
doṣaiḥ pṛthag dvayaiḥ sarvairabhighātād viṣād api | 3, 13 23 1
dvidhā vā nijam āgantuṁ sarvāṅgaikāṅgajaṁ ca tam || 3, 13 23 2
pṛthūnnatagrathitatāviśeṣaiśca tridhā viduḥ | 3, 13 24 1
sāmānyahetuḥ śophānāṁ doṣajānāṁ viśeṣataḥ || 3, 13 24 2
vyādhikarmopavāsādikṣīṇasya bhajato drutam | 3, 13 25 1
atimātram athānyasya gurvamlasnigdhaśītalam || 3, 13 25 2
lavaṇakṣāratīkṣṇoṣṇaśākāmbu svapnajāgaram | 3, 13 26 1
mṛdgrāmyamāṁsavallūram ajīrṇaśramamaithunam || 3, 13 26 2
padāter mārgagamanaṁ yānena kṣobhiṇāpi vā | 3, 13 27 1
śvāsakāsātisārārśojaṭharapradarajvarāḥ || 3, 13 27 2
viṣūcyalasakacchardigarbhavisarpapāṇḍavaḥ | 3, 13 28 1
anye ca mithyopakrāntās tair doṣā vakṣasi sthitāḥ || 3, 13 28 2
ūrdhvaṁ śopham adho vastau madhye kurvanti madhyagāḥ | 3, 13 29 1
sarvāṅgagāḥ sarvagataṁ pratyaṅgeṣu tadāśrayāḥ || 3, 13 29 2
tatpūrvarūpaṁ davathuḥ sirāyāmo 'ṅgagauravam | 3, 13 30 1
vātācchophaścalo rūkṣaḥ khararomāruṇāsitaḥ || 3, 13 30 2
saṁkocaspandaharṣārtitodabhedaprasuptimān | 3, 13 31 1
kṣiprotthānaśamaḥ śīghram unnamet pīḍitas tanuḥ || 3, 13 31 2
snigdhoṣṇamardanaiḥ śāmyed rātrāvalpo divā mahān | 3, 13 32 1
tvak ca sarṣapalipteva tasmiṁścimicimāyate || 3, 13 32 2
pītaraktāsitābhāsaḥ pittād ātāmraromakṛt | 3, 13 33 1
śīghrānusārapraśamo madhye prāg jāyate tanuḥ || 3, 13 33 2
satṛḍdāhajvarasvedadavakledamadabhramaḥ | 3, 13 34 1
śītābhilāṣī viḍbhedī gandhī sparśāsaho mṛduḥ || 3, 13 34 2
kaṇḍūmān pāṇḍuromatvak kaṭhinaḥ śītalo guruḥ | 3, 13 35 1
snigdhaḥ ślakṣṇaḥ sthiraḥ styāno nidrāchardyagnisādakṛt || 3, 13 35 2
ākrānto nonnamet kṛcchraśamajanmā niśābalaḥ | 3, 13 36 1
sraven nāsṛk cirāt picchāṁ kuśaśastrādivikṣataḥ || 3, 13 36 2
sparśoṣṇakāṅkṣī ca kaphād yathāsvaṁ dvandvajās trayaḥ | 3, 13 37 1
saṁkarāddhetuliṅgānāṁ nicayān nicayātmakaḥ || 3, 13 37 2
abhighātena śastrādicchedabhedakṣatādibhiḥ | 3, 13 38 1
himānilodadhyanilair bhallātakapikacchujaiḥ || 3, 13 38 2
rasaiḥ śūkaiśca saṁsparśācchvayathuḥ syād visarpavān | 3, 13 39 1
bhṛśoṣmā lohitābhāsaḥ prāyaśaḥ pittalakṣaṇaḥ || 3, 13 39 2
viṣajaḥ saviṣaprāṇiparisarpaṇamūtraṇāt | 3, 13 40 1
daṁṣṭrādantanakhāpātād aviṣaprāṇinām api || 3, 13 40 2
viṇmūtraśukropahatamalavadvastrasaṁkarāt | 3, 13 41 1
viṣavṛkṣānilasparśād garayogāvacūrṇanāt || 3, 13 41 2
mṛduścalo 'valambī ca śīghro dāharujākaraḥ | 3, 13 42 1
navo 'nupadravaḥ śophaḥ sādhyo 'sādhyaḥ pureritaḥ || 3, 13 42 2
syād visarpo 'bhighātāntair doṣair dūṣyaiśca śophavat | 3, 13 43 1
tryadhiṣṭhānaṁ ca taṁ prāhur bāhyāntarubhayāśrayāt || 3, 13 43 2
yathottaraṁ ca duḥsādhyās tatra doṣā yathāyatham | 3, 13 44 1
prakopaṇaiḥ prakupitā viśeṣeṇa vidāhibhiḥ || 3, 13 44 2
dehe śīghraṁ visarpanti te 'ntarantaḥsthitā bahiḥ | 3, 13 45 1
bahiḥsthā dvitaye dvisthā vidyāt tatrāntarāśrayam || 3, 13 45 2
marmopatāpāt saṁmohād ayanānāṁ vighaṭṭanāt | 3, 13 46 1
tṛṣṇātiyogād vegānāṁ viṣamaṁ ca pravartanāt || 3, 13 46 2
āśu cāgnibalabhraṁśād ato bāhyaṁ viparyayāt | 3, 13 47 1
tatra vātāt parīsarpo vātajvarasamavyathaḥ || 3, 13 47 2
śophasphuraṇanistodabhedāyāmārtiharṣavān | 3, 13 48 1
pittād drutagatiḥ pittajvaraliṅgo 'tilohitaḥ || 3, 13 48 2
kaphāt kaṇḍūyutaḥ snigdhaḥ kaphajvarasamānaruk | 3, 13 49 1
svadoṣaliṅgaiścīyante sarve sphoṭairupekṣitāḥ || 3, 13 49 2
te pakvabhinnāḥ svaṁ svaṁ ca bibhrati vraṇalakṣaṇam | 3, 13 50 1
vātapittāj jvaracchardimūrchātīsāratṛḍbhramaiḥ || 3, 13 50 2
asthibhedāgnisadanatamakārocakair yutaḥ | 3, 13 51 1
karoti sarvam aṅgaṁ ca dīptāṅgārāvakīrṇavat || 3, 13 51 2
yaṁ yaṁ deśaṁ visarpaśca visarpati bhavet sa saḥ | 3, 13 52 1
śāntāṅgārāsito nīlo rakto vāśu ca cīyate || 3, 13 52 2
agnidagdha iva sphoṭaiḥ śīghragatvād drutaṁ ca saḥ | 3, 13 53 1
marmānusārī vīsarpaḥ syād vāto 'tibalas tataḥ || 3, 13 53 2
vyathetāṅgaṁ haret saṁjñāṁ nidrāṁ ca śvāsam īrayet | 3, 13 54 1
hidhmāṁ ca sa gato 'vasthām īdṛśīṁ labhate na nā || 3, 13 54 2
kvaciccharmāratigrasto bhūmiśayyāsanādiṣu | 3, 13 55 1
ceṣṭamānas tataḥ kliṣṭo manodehaśramodbhavām || 3, 13 55 2
duṣprabodho 'śnute nidrāṁ so 'gnivisarpa ucyate | 3, 13 56 1
kaphena ruddhaḥ pavano bhittvā taṁ bahudhā kapham || 3, 13 56 2
raktaṁ vā vṛddharaktasya tvaksirāsnāvamāṁsagam | 3, 13 57 1
dūṣayitvā ca dīrghāṇuvṛttasthūlakharātmanām || 3, 13 57 2
granthīnāṁ kurute mālāṁ raktānāṁ tīvrarugjvarām | 3, 13 58 1
śvāsakāsātisārāsyaśoṣahidhmāvamibhramaiḥ || 3, 13 58 2
mohavaivarṇyamūrchāṅgabhaṅgāgnisadanair yutām | 3, 13 59 1
ityayaṁ granthivīsarpaḥ kaphamārutakopajaḥ || 3, 13 59 2
kaphapittāj jvaraḥ stambho nidrātandrāśirorujaḥ | 3, 13 60 1
aṅgāvasādavikṣepapralāpārocakabhramāḥ || 3, 13 60 2
mūrchāgnihānir bhedo 'sthnāṁ pipāsendriyagauravam | 3, 13 61 1
āmopaveśanaṁ lepaḥ srotasāṁ sa ca sarpati || 3, 13 61 2
prāyeṇāmāśaye gṛhṇann ekadeśaṁ na cātiruk | 3, 13 62 1
piṭakair avakīrṇo 'tipītalohitapāṇḍuraiḥ || 3, 13 62 2
mecakābho 'sitaḥ snigdho malinaḥ śophavān guruḥ | 3, 13 63 1
gambhīrapākaḥ prājyoṣmā spṛṣṭaḥ klinno 'vadīryate || 3, 13 63 2
paṅkavacchīrṇamāṁsaśca spaṣṭasnāyusirāgaṇaḥ | 3, 13 64 1
śavagandhiśca vīsarpaṁ kardamākhyam uśanti tam || 3, 13 64 2
sarvajo lakṣaṇaiḥ sarvaiḥ sarvadhātvatisarpaṇaḥ | 3, 13 65 1
bāhyahetoḥ kṣatāt kruddhaḥ saraktaṁ pittam īrayan || 3, 13 65 2
visarpaṁ mārutaḥ kuryāt kulatthasadṛśaiścitam | 3, 13 66 1
sphoṭaiḥ śophajvararujādāhāḍhyaṁ śyāvalohitam || 3, 13 66 2
pṛthag doṣais trayaḥ sādhyā dvandvajāścānupadravāḥ | 3, 13 67 1
asādhyau kṣatasarvotthau sarve cākrāntamarmakāḥ || 3, 13 67 2
śīrṇasnāyusirāmāṁsāḥ praklinnāḥ śavagandhayaḥ || 3, 13 68 1
athātaḥ kuṣṭhaśvitrakṛminidānaṁ vyākhyāsyāmaḥ | 3, 14 1 1
iti ha smāhur ātreyādayo maharṣayaḥ | 3, 14 1 2
mithyāhāravihāreṇa viśeṣeṇa virodhinā | 3, 14 1 3
sādhunindāvadhānyasvaharaṇādyaiśca sevitaiḥ || 3, 14 1 4
pāpmabhiḥ karmabhiḥ sadyaḥ prāktanair veritā malāḥ | 3, 14 2 1
sirāḥ prapadya tiryaggās tvaglasīkāsṛgāmiṣam || 3, 14 2 2
dūṣayanti ślathīkṛtya niścarantas tato bahiḥ | 3, 14 3 1
tvacaḥ kurvanti vaivarṇyaṁ duṣṭāḥ kuṣṭham uśanti tat || 3, 14 3 2
kālenopekṣitaṁ yasmāt sarvaṁ kuṣṇāti tad vapuḥ | 3, 14 4 1
prapadya dhātūn vyāpyāntaḥ sarvān saṁkledya cāvahet || 3, 14 4 2
sasvedakledasaṁkothān kṛmīn sūkṣmān sudāruṇān | 3, 14 5 1
romatvaksnāyudhamanītaruṇāsthīni yaiḥ kramāt || 3, 14 5 2
bhakṣayecchvitram asmācca kuṣṭhabāhyam udāhṛtam | 3, 14 6 1
kuṣṭhāni saptadhā doṣaiḥ pṛthaṅ miśraiḥ samāgataiḥ || 3, 14 6 2
sarveṣvapi tridoṣeṣu vyapadeśo 'dhikatvataḥ | 3, 14 7 1
vātena kuṣṭhaṁ kāpālaṁ pittād audumbaraṁ kaphāt || 3, 14 7 2
maṇḍalākhyaṁ vicarcī ca ṛkṣākhyaṁ vātapittajam | 3, 14 8 1
carmaikakuṣṭhakiṭibhasidhmālasavipādikāḥ || 3, 14 8 2
vātaśleṣmodbhavāḥ śleṣmapittād dadrūśatāruṣī | 3, 14 9 1
puṇḍarīkaṁ savisphoṭaṁ pāmā carmadalaṁ tathā || 3, 14 9 2
sarvaiḥ syāt kākaṇaṁ pūrvaṁ trikaṁ dadru sakākaṇam | 3, 14 10 1
puṇḍarīkarkṣajihve ca mahākuṣṭhāni sapta tu || 3, 14 10 2
atiślakṣṇakharasparśakhedāsvedavivarṇatāḥ | 3, 14 11 1
dāhaḥ kaṇḍūs tvaci svāpas todaḥ koṭhonnatiḥ śramaḥ || 3, 14 11 2
vraṇānām adhikaṁ śūlaṁ śīghrotpattiścirasthitiḥ | 3, 14 12 1
rūḍhānām api rūkṣatvaṁ nimitte 'lpe 'pi kopanam || 3, 14 12 2
romaharṣo 'sṛjaḥ kārṣṇyam kuṣṭhalakṣaṇam agrajam | 3, 14 13 1
kṛṣṇāruṇakapālābhaṁ rūkṣaṁ suptaṁ kharaṁ tanu || 3, 14 13 2
vistṛtāsamaparyantaṁ hṛṣitair romabhiścitam | 3, 14 14 1
todāḍhyam alpakaṇḍūkaṁ kāpālaṁ śīghrasarpi ca || 3, 14 14 2
pakvodumbaratāmratvagroma gaurasirācitam | 3, 14 15 1
bahalaṁ bahalakledaraktaṁ dāharujādhikam || 3, 14 15 2
āśūtthānāvadaraṇakṛmi vidyād udumbaram | 3, 14 16 1
sthiraṁ styānaṁ guru snigdhaṁ śvetaraktam anāśugam || 3, 14 16 2
anyonyasaktam utsannaṁ bahukaṇḍūsrutikrimi | 3, 14 17 1
ślakṣṇapītābhaparyantaṁ maṇḍalaṁ parimaṇḍalam || 3, 14 17 2
sakaṇḍūpiṭikā śyāvā lasīkāḍhyā vicarcikā | 3, 14 18 1
paruṣaṁ tanu raktāntam antaḥśyāvaṁ samunnatam || 3, 14 18 2
satodadāharukkledaṁ karkaśaiḥ piṭikaiścitam | 3, 14 19 1
ṛkṣajihvākṛti proktam ṛkṣajihvaṁ bahukrimi || 3, 14 19 2
hasticarmakharasparśaṁ carmaikākhyaṁ mahāśrayam | 3, 14 20 1
asvedaṁ matsyaśakalasaṁnibhaṁ kiṭibhaṁ punaḥ || 3, 14 20 2
rūkṣaṁ kiṇakharasparśaṁ kaṇḍūmat paruṣāsitam | 3, 14 21 1
sidhmaṁ rūkṣaṁ bahiḥ snigdham antar ghṛṣṭaṁ rajaḥ kiret || 3, 14 21 2
ślakṣṇasparśaṁ tanu śvetatāmraṁ daugdhikapuṣpavat | 3, 14 22 1
prāyeṇa cordhvakāye syād gaṇḍaiḥ kaṇḍūyutaiścitam || 3, 14 22 2
raktairalasakaṁ pāṇipādadāryo vipādikāḥ | 3, 14 23 1
tīvrārtyo mandakaṇḍvaśca sarāgapiṭikācitāḥ || 3, 14 23 2
dīrghapratānā dūrvāvad atasīkusumacchaviḥ | 3, 14 24 1
utsannamaṇḍalā dadrūḥ kaṇḍūmatyanuṣaṅgiṇī || 3, 14 24 2
sthūlamūlaṁ sadāhārti raktaśyāvaṁ bahuvraṇam | 3, 14 25 1
śatāruḥ kledajantvāḍhyaṁ prāyaśaḥ parvajanma ca || 3, 14 25 2
raktāntam antarā pāṇḍu kaṇḍūdāharujānvitam | 3, 14 26 1
sotsedham ācitaṁ raktaiḥ padmapattram ivāṁśubhiḥ || 3, 14 26 2
ghanabhūrilasīkāsṛkprāyam āśu vibhedi ca | 3, 14 27 1
puṇḍarīkaṁ tanutvagbhiścitaṁ sphoṭaiḥ sitāruṇaiḥ || 3, 14 27 2
visphoṭaṁ piṭikāḥ pāmā kaṇḍūkledarujādhikāḥ | 3, 14 28 1
sūkṣmāḥ śyāvāruṇā bahvyaḥ prāyaḥ sphikpāṇikūrpare || 3, 14 28 2
sasphoṭam asparśasahaṁ kaṇḍūṣātodadāhavat | 3, 14 29 1
raktaṁ dalaccarmadalaṁ kākaṇaṁ tīvradāharuk || 3, 14 29 2
pūrvaṁ raktaṁ ca kṛṣṇaṁ ca kākaṇantīphalopamam | 3, 14 30 1
kuṣṭhaliṅgair yutaṁ sarvair naikavarṇaṁ tato bhavet || 3, 14 30 2
doṣabhedīyavihitairādiśelliṅgakarmabhiḥ | 3, 14 31 1
kuṣṭheṣu doṣolbaṇatāṁ sarvadoṣolbaṇaṁ tyajet || 3, 14 31 2
riṣṭoktaṁ yacca yaccāsthimajjaśukrasamāśrayam | 3, 14 32 1
yāpyaṁ medogataṁ kṛcchraṁ pittadvandvāsramāṁsagam || 3, 14 32 2
akṛcchraṁ kaphavātāḍhyaṁ tvakstham ekamalaṁ ca yat | 3, 14 33 1
tatra tvaci sthite kuṣṭhe todavaivarṇyarūkṣatāḥ || 3, 14 33 2
svedasvāpaśvayathavaḥ śoṇite piśite punaḥ | 3, 14 34 1
pāṇipādāśritāḥ sphoṭāḥ kledaḥ saṁdhiṣu cādhikam || 3, 14 34 2
kauṇyaṁ gatikṣayo 'ṅgānāṁ dalanaṁ syācca medasi | 3, 14 35 1
nāsābhaṅgo 'sthimajjasthe netrarāgaḥ svarakṣayaḥ || 3, 14 35 2
kṣate ca kṛmayaḥ śukre svadārāpatyabādhanam | 3, 14 36 1
yathāpūrvaṁ ca sarvāṇi syur liṅgānyasṛgādiṣu || 3, 14 36 2
kuṣṭhaikasaṁbhavaṁ śvitraṁ kilāsaṁ dāruṇaṁ ca tat | 3, 14 37 1
nirdiṣṭam aparisrāvi tridhātūdbhavasaṁśrayam || 3, 14 37 2
vātād rūkṣāruṇaṁ pittāt tāmraṁ kamalapattravat | 3, 14 38 1
sadāhaṁ romavidhvaṁsi kaphācchvetaṁ ghanaṁ guru || 3, 14 38 2
sakaṇḍu ca kramād raktamāṁsamedaḥsu cādiśet | 3, 14 39 1
varṇenaivedṛg ubhayaṁ kṛcchraṁ taccottarottaram || 3, 14 39 2
aśuklaromābahalam asaṁsṛṣṭaṁ mitho navam | 3, 14 40 1
anagnidagdhajaṁ sādhyaṁ śvitraṁ varjyam ato 'nyathā || 3, 14 40 2
guhyapāṇitalauṣṭheṣu jātam apyacirantanam | 3, 14 41 1
sparśaikāhāraśayyādisevanāt prāyaśo gadāḥ || 3, 14 41 2
sarve saṁcāriṇo netratvagvikārā viśeṣataḥ | 3, 14 42 1
kṛmayas tu dvidhā proktā bāhyābhyantarabhedataḥ || 3, 14 42 2
bahirmalakaphāsṛgviḍjanmabhedāccaturvidhāḥ | 3, 14 43 1
nāmato viṁśatividhā bāhyās tatrāmṛjodbhavāḥ || 3, 14 43 2
tilapramāṇasaṁsthānavarṇāḥ keśāmbarāśrayāḥ | 3, 14 44 1
bahupādāśca sūkṣmāśca yūkā likṣāśca nāmataḥ || 3, 14 44 2
dvidhā te koṭhapiṭikākaṇḍūgaṇḍān prakurvate | 3, 14 45 1
kuṣṭhaikahetavo 'ntarjāḥ śleṣmajās teṣu cādhikam || 3, 14 45 2
madhurānnaguḍakṣīradadhisaktunavaudanaiḥ | 3, 14 46 1
śakṛjjā bahuviḍdhānyaparṇaśākolakādibhiḥ || 3, 14 46 2
kaphād āmāśaye jātā vṛddhāḥ sarpanti sarvataḥ | 3, 14 47 1
pṛthubradhnanibhāḥ kecit kecid gaṇḍūpadopamāḥ || 3, 14 47 2
rūḍhadhānyāṅkurākārās tanudīrghās tathāṇavaḥ | 3, 14 48 1
śvetās tāmrāvabhāsāśca nāmataḥ saptadhā tu te || 3, 14 48 2
antrādā udarāveṣṭā hṛdayādā mahākuhāḥ | 3, 14 49 1
kuravo darbhakusumāḥ sugandhās te ca kurvate || 3, 14 49 2
hṛllāsam āsyasravaṇam avipākam arocakam | 3, 14 50 1
mūrchāchardijvarānāhakārśyakṣavathupīnasān || 3, 14 50 2
raktavāhisirotthānā raktajā jantavo 'ṇavaḥ | 3, 14 51 1
apādā vṛttatāmrāśca saukṣmyāt kecid adarśanāḥ || 3, 14 51 2
keśādā romavidhvaṁsā romadvīpā udumbarāḥ | 3, 14 52 1
ṣaṭ te kuṣṭhaikakarmāṇaḥ sahasaurasamātaraḥ || 3, 14 52 2
pakvāśaye purīṣotthā jāyante 'dhovisarpiṇaḥ | 3, 14 53 1
vṛddhāḥ santo bhaveyuśca te yadāmāśayonmukhāḥ || 3, 14 53 2
tadāsyodgāraniḥśvāsā viḍgandhānuvidhāyinaḥ | 3, 14 54 1
pṛthuvṛttatanusthūlāḥ śyāvapītasitāsitāḥ || 3, 14 54 2
te pañca nāmnā kṛmayaḥ kakerukamakerukāḥ | 3, 14 55 1
sausurādāḥ sulūnākhyā lelihā janayanti ca || 3, 14 55 2
viḍbhedaśūlaviṣṭambhakārśyapāruṣyapāṇḍutāḥ | 3, 14 56 1
romaharṣāgnisadanagudakaṇḍūr vinirgamāt || 3, 14 56 2
athāto vātavyādhinidānaṁ vyākhyāsyāmaḥ | 3, 15 1 1
iti ha smāhur ātreyādayo maharṣayaḥ | 3, 15 1 2
sarvārthānarthakaraṇe viśvasyāsyaikakāraṇam | 3, 15 1 3
aduṣṭaduṣṭaḥ pavanaḥ śarīrasya viśeṣataḥ || 3, 15 1 4
sa viśvakarmā viśvātmā viśvarūpaḥ prajāpatiḥ | 3, 15 2 1
sraṣṭā dhātā vibhur viṣṇuḥ saṁhartā mṛtyurantakaḥ || 3, 15 2 2
tadaduṣṭau prayatnena yatitavyam ataḥ sadā | 3, 15 3 1
tasyoktaṁ doṣavijñāne karma prākṛtavaikṛtam || 3, 15 3 2
samāsād vyāsato doṣabhedīye nāma dhāma ca | 3, 15 4 1
pratyekaṁ pañcadhā cāro vyāpāraśceha vaikṛtam || 3, 15 4 2
tasyocyate vibhāgena sanidānaṁ salakṣaṇam | 3, 15 5 1
dhātukṣayakarair vāyuḥ kupyatyatiniṣevitaiḥ || 3, 15 5 2
caran srotaḥsu rikteṣu bhṛśaṁ tānyeva pūrayan | 3, 15 6 1
tebhyo 'nyadoṣapūrṇebhyaḥ prāpya vāvaraṇaṁ balī || 3, 15 6 2
tatra pakvāśaye kruddhaḥ śūlānāhāntrakūjanam | 3, 15 7 1
malarodhāśmavardhmārśastrikapṛṣṭhakaṭīgraham || 3, 15 7 2
karotyadharakāye ca tāṁs tān kṛcchrān upadravān | 3, 15 8 1
āmāśaye tṛḍvamathuśvāsakāsaviṣūcikāḥ || 3, 15 8 2
kaṇṭhoparodham udgārān vyādhīn ūrdhvaṁ ca nābhitaḥ | 3, 15 9 1
śrotrādiṣvindriyavadhaṁ tvaci sphuṭanarūkṣate || 3, 15 9 2
rakte tīvrā rujaḥ svāpaṁ tāpaṁ rāgaṁ vivarṇatām | 3, 15 10 1
arūṁṣyannasya viṣṭambham aruciṁ kṛśatāṁ bhramam || 3, 15 10 2
māṁsamedogato granthīṁs todāḍhyān karkaśāñchramam | 3, 15 11 1
gurvaṅgaṁ cātiruk stabdhaṁ muṣṭidaṇḍahatopamam || 3, 15 11 2
asthisthaḥ sakthisaṁdhyasthiśūlaṁ tīvraṁ balakṣayam | 3, 15 12 1
majjastho 'sthiṣu sauṣiryam asvapnaṁ saṁtatāṁ rujam || 3, 15 12 2
śukrasya śīghram utsargaṁ saṅgaṁ vikṛtim eva vā | 3, 15 13 1
tadvad garbhasya śukrasthaḥ sirāsvādhmānariktate || 3, 15 13 2
tatsthaḥ snāvasthitaḥ kuryād gṛdhrasyāyāmakubjatāḥ | 3, 15 14 1
vātapūrṇadṛtisparśaṁ śophaṁ saṁdhigato 'nilaḥ || 3, 15 14 2
prasāraṇākuñcanayoḥ pravṛttiṁ ca savedanām | 3, 15 15 1
sarvāṅgasaṁśrayas todabhedasphuraṇabhañjanam || 3, 15 15 2
stambhanākṣepaṇasvāpasaṁdhyākuñcanakampanam | 3, 15 16 1
yadā tu dhamanīḥ sarvāḥ kruddho 'bhyeti muhur muhuḥ || 3, 15 16 2
tadāṅgam ākṣipatyeṣa vyādhirākṣepakaḥ smṛtaḥ | 3, 15 17 1
adhaḥ pratihato vāyur vrajann ūrdhvaṁ hṛdāśritāḥ || 3, 15 17 2
nāḍīḥ praviśya hṛdayaṁ śiraḥ śaṅkhau ca pīḍayan | 3, 15 18 1
ākṣipet parito gātraṁ dhanurvaccāsya nāmayet || 3, 15 18 2
kṛcchrād ucchvasiti stabdhasrastamīlitadṛk tataḥ | 3, 15 19 1
kapota iva kūjecca niḥsaṁjñaḥ so 'patantrakaḥ || 3, 15 19 2
sa eva cāpatānākhyo mukte tu marutā hṛdi | 3, 15 20 1
aśnuvīta muhuḥ svāsthyaṁ muhurasvāsthyam āvṛte || 3, 15 20 2
garbhapātasamutpannaḥ śoṇitātisravotthitaḥ | 3, 15 21 1
abhighātasamutthaśca duścikitsyatamo hi saḥ || 3, 15 21 2
manye saṁstabhya vāto 'ntarāyacchan dhamanīr yadā | 3, 15 22 1
vyāpnoti sakalaṁ dehaṁ jatrurāyamyate tadā || 3, 15 22 2
antar dhanurivāṅgaṁ ca vegaiḥ stambhaṁ ca netrayoḥ | 3, 15 23 1
karoti jṛmbhāṁ daśanaṁ daśanānāṁ kaphodvamam || 3, 15 23 2
pārśvayor vedanāṁ vākyahanupṛṣṭhaśirograham | 3, 15 24 1
antarāyāma ityeṣa bāhyāyāmaśca tadvidhaḥ || 3, 15 24 2
dehasya bahirāyāmāt pṛṣṭhato nīyate śiraḥ | 3, 15 25 1
uraścotkṣipyate tatra kandharā cāvamṛdyate || 3, 15 25 2
danteṣvāsye ca vaivarṇyaṁ prasvedaḥ srastagātratā | 3, 15 26 1
bāhyāyāmaṁ dhanuḥṣkambhaṁ bruvate veginaṁ ca tam || 3, 15 26 2
vraṇaṁ marmāśritaṁ prāpya samīraṇasamīraṇāt | 3, 15 27 1
vyāyacchanti tanuṁ doṣāḥ sarvām ā pādamastakam || 3, 15 27 2
tṛṣyataḥ pāṇḍugātrasya vraṇāyāmaḥ sa varjitaḥ | 3, 15 28 1
gate vege bhavet svāsthyaṁ sarveṣvākṣepakeṣu ca || 3, 15 28 2
jihvātilekhanācchuṣkabhakṣaṇād abhighātataḥ | 3, 15 29 1
kupito hanumūlasthaḥ sraṁsayitvānilo hanū || 3, 15 29 2
karoti vivṛtāsyatvam athavā saṁvṛtāsyatām | 3, 15 30 1
hanusraṁsaḥ sa tena syāt kṛcchrāccarvaṇabhāṣaṇam || 3, 15 30 2
vāgvāhinīsirāsaṁstho jihvāṁ stambhayate 'nilaḥ | 3, 15 31 1
jihvāstambhaḥ sa tenānnapānavākyeṣvanīśatā || 3, 15 31 2
śirasā bhāraharaṇād atihāsyaprabhāṣaṇāt | 3, 15 32 1
uttrāsavaktrakṣavathoḥ kharakārmukakarṣaṇāt || 3, 15 32 2
viṣamād upadhānācca kaṭhinānāṁ ca carvaṇāt | 3, 15 33 1
vāyur vivṛddhas tais taiśca vātalairūrdhvam āsthitaḥ || 3, 15 33 2
vakrīkaroti vaktrārdham uktaṁ hasitam īkṣitam | 3, 15 34 1
tato 'sya kampate mūrdhā vāksaṅgaḥ stabdhanetratā || 3, 15 34 2
dantacālaḥ svarabhraṁśaḥ śrutihāniḥ kṣavagrahaḥ | 3, 15 35 1
gandhājñānaṁ smṛter mohas trāsaḥ suptasya jāyate || 3, 15 35 2
niṣṭhīvaḥ pārśvato yāyād ekasyākṣṇo nimīlanam | 3, 15 36 1
jatrorūrdhvaṁ rujā tīvrā śarīrārdhe 'dhare 'pi vā || 3, 15 36 2
tam āhurarditaṁ kecid ekāyāmam athāpare | 3, 15 37 1
raktam āśritya pavanaḥ kuryān mūrdhadharāḥ sirāḥ || 3, 15 37 2
rūkṣāḥ savedanāḥ kṛṣṇāḥ so 'sādhyaḥ syāt sirāgrahaḥ | 3, 15 38 1
gṛhītvārdhaṁ tanor vāyuḥ sirāḥ snāyūr viśoṣya ca || 3, 15 38 2
pakṣam anyataraṁ hanti saṁdhibandhān vimokṣayan | 3, 15 39 1
kṛtsno 'rdhakāyas tasya syād akarmaṇyo vicetanaḥ || 3, 15 39 2
ekāṅgarogaṁ taṁ kecid anye pakṣavadhaṁ viduḥ | 3, 15 40 1
sarvāṅgarogaṁ tadvacca sarvakāyāśrite 'nile || 3, 15 40 2
śuddhavātahataḥ pakṣaḥ kṛcchrasādhyatamo mataḥ | 3, 15 41 1
kṛcchras tvanyena saṁsṛṣṭo vivarjyaḥ kṣayahetukaḥ || 3, 15 41 2
āmabaddhāyanaḥ kuryāt saṁsthabhyāṅgaṁ kaphānvitaḥ | 3, 15 42 1
asādhyaṁ hatasarvehaṁ daṇḍavad daṇḍakaṁ marut || 3, 15 42 2
aṁsamūlasthito vāyuḥ sirāḥ saṁkocya tatragāḥ | 3, 15 43 1
bāhupraspanditaharaṁ janayatyavabāhukam || 3, 15 43 2
talaṁ pratyaṅgulīnāṁ yā kaṇḍarā bāhupṛṣṭhataḥ | 3, 15 44 1
bāhuceṣṭāpaharaṇī viśvācī nāma sā smṛtā || 3, 15 44 2
vāyuḥ kaṭyāṁ sthitaḥ sakthnaḥ kaṇḍarām ākṣiped yadā | 3, 15 45 1
tadā khañjo bhavej jantuḥ paṅguḥ sakthnor dvayorapi || 3, 15 45 2
kampate gamanārambhe khañjann iva ca yāti yaḥ | 3, 15 46 1
kalāyakhañjaṁ taṁ vidyān muktasaṁdhiprabandhanam || 3, 15 46 2
śītoṣṇadravasaṁśuṣkagurusnigdhair niṣevitaiḥ | 3, 15 47 1
jīrṇājīrṇe tathāyāsasaṁkṣobhasvapnajāgaraiḥ || 3, 15 47 2
saśleṣmamedaḥpavanam āmam atyarthasaṁcitam | 3, 15 48 1
abhibhūyetaraṁ doṣam ūrū cet pratipadyate || 3, 15 48 2
sakthyasthīni prapūryāntaḥ śleṣmaṇā stimitena tat | 3, 15 49 1
tadā skabhnāti tenorū stabdhau śītāvacetanau || 3, 15 49 2
parakīyāviva gurū syātām atibhṛśavyathau | 3, 15 50 1
dhyānāṅgamardastaimityatandrāchardyarucijvaraiḥ || 3, 15 50 2
saṁyutau pādasadanakṛcchroddharaṇasuptibhiḥ | 3, 15 51 1
tam ūrustambham ityāhurāḍhyavātam athāpare || 3, 15 51 2
vātaśoṇitajaḥ śopho jānumadhye mahārujaḥ | 3, 15 52 1
jñeyaḥ kroṣṭukaśīrṣaśca sthūlaḥ kroṣṭukaśīrṣavat || 3, 15 52 2
ruk pāde viṣamanyaste śramād vā jāyate yadā | 3, 15 53 1
vātena gulpham āśritya tam āhur vātakaṇṭakam || 3, 15 53 2
pārṣṇiṁ pratyaṅgulīnāṁ yā kaṇḍarā mārutārditā | 3, 15 54 1
sakthyutkṣepaṁ nigṛhṇāti gṛdhrasīṁ tāṁ pracakṣate || 3, 15 54 2
viśvācī gṛdhrasī coktā khallis tīvrarujānvite | 3, 15 55 1
hṛṣyete caraṇau yasya bhavetāṁ ca prasuptavat || 3, 15 55 2
pādaharṣaḥ sa vijñeyaḥ kaphamārutakopajaḥ | 3, 15 56 1
pādayoḥ kurute dāhaṁ pittāsṛksahito 'nilaḥ || 3, 15 56 2
viśeṣataścaṅkramite pādadāhaṁ tam ādiśet || 3, 15 57 1
athāto vātaśoṇitanidānaṁ vyākhyāsyāmaḥ | 3, 16 1 1
iti ha smāhur ātreyādayo maharṣayaḥ | 3, 16 1 2
vidāhyannaṁ viruddhaṁ ca tat taccāsṛkpradūṣaṇam | 3, 16 1 3
bhajatāṁ vidhihīnaṁ ca svapnajāgaramaithunam || 3, 16 1 4
prāyeṇa sukumārāṇām acaṅkramaṇaśīlinām | 3, 16 2 1
abhighātād aśuddheśca nṛṇām asṛji dūṣite || 3, 16 2 2
vātalaiḥ śītalair vāyur vṛddhaḥ kruddho vimārgagaḥ | 3, 16 3 1
tādṛśaivāsṛjā ruddhaḥ prāk tad eva pradūṣayet || 3, 16 3 2
āḍhyarogaṁ khuḍaṁ vātabalāsaṁ vātaśoṇitam | 3, 16 4 1
tad āhur nāmabhis tacca pūrvaṁ pādau pradhāvati || 3, 16 4 2
viśeṣād yānayānād yaiḥ pralambau tasya lakṣaṇam | 3, 16 5 1
bhaviṣyataḥ kuṣṭhasamaṁ tathā sādaḥ ślathāṅgatā || 3, 16 5 2
jānujaṅghorukaṭyaṁsahastapādāṅgasaṁdhiṣu | 3, 16 6 1
kaṇḍūsphuraṇanistodabhedagauravasuptatāḥ || 3, 16 6 2
bhūtvā bhūtvā praṇaśyanti muhurāvirbhavanti ca | 3, 16 7 1
pādayor mūlam āsthāya kadāciddhastayorapi || 3, 16 7 2
ākhoriva viṣaṁ kruddhaṁ kṛtsnaṁ dehaṁ vidhāvati | 3, 16 8 1
tvaṅmāṁsāśrayam uttānaṁ tat pūrvaṁ jāyate tataḥ || 3, 16 8 2
kālāntareṇa gambhīraṁ sarvān dhātūn abhidravat | 3, 16 9 1
kaṇḍvādisaṁyutottāne tvak tāmrā śyāvalohitā || 3, 16 9 2
sāyāmā bhṛśadāhoṣā gambhīre 'dhikapūrvaruk | 3, 16 10 1
śvayathur grathitaḥ pākī vāyuḥ saṁdhyasthimajjasu || 3, 16 10 2
chindann iva caratyantar vakrīkurvaṁśca vegavān | 3, 16 11 1
karoti khañjaṁ paṅguṁ vā śarīre sarvataścaran || 3, 16 11 2
vāte 'dhike 'dhikaṁ tatra śūlasphuraṇatodanam | 3, 16 12 1
śophasya raukṣyakṛṣṇatvaśyāvatāvṛddhihānayaḥ || 3, 16 12 2
dhamanyaṅgulisaṁdhīnāṁ saṁkoco 'ṅgagraho 'tiruk | 3, 16 13 1
śītadveṣānupaśayau stambhavepathusuptayaḥ || 3, 16 13 2
rakte śopho 'tiruk todas tāmraścimicimāyate | 3, 16 14 1
snigdharūkṣaiḥ śamaṁ naiti kaṇḍūkledasamanvitaḥ || 3, 16 14 2
pitte vidāhaḥ saṁmohaḥ svedo mūrchā madaḥ satṛṭ | 3, 16 15 1
sparśākṣamatvaṁ rug rāgaḥ śophaḥ pāko bhṛśoṣmatā || 3, 16 15 2
kaphe staimityagurutāsuptisnigdhatvaśītatāḥ | 3, 16 16 1
kaṇḍūr mandā ca rug dvandvasarvaliṅgaṁ ca saṁkare || 3, 16 16 2
ekadoṣānugaṁ sādhyaṁ navaṁ yāpyaṁ dvidoṣajam | 3, 16 17 1
tridoṣajaṁ tyajet srāvi stabdham arbudakāri ca || 3, 16 17 2
raktamārgaṁ nihatyāśu śākhāsaṁdhiṣu mārutaḥ | 3, 16 18 1
niviśyānyonyam āvārya vedanābhir haratyasūn || 3, 16 18 2
vāyau pañcātmake prāṇo raukṣyavyāyāmalaṅghanaiḥ | 3, 16 19 1
atyāhārābhighātādhvavegodīraṇadhāraṇaiḥ || 3, 16 19 2
kupitaścakṣurādīnām upaghātaṁ pravartayet | 3, 16 20 1
pīnasārditatṛṭkāsaśvāsādīṁścāmayān bahūn || 3, 16 20 2
udānaḥ kṣavathūdgāracchardinidrāvidhāraṇaiḥ | 3, 16 21 1
gurubhārātiruditahāsyādyair vikṛto gadān || 3, 16 21 2
kaṇṭharodhamanobhraṁśacchardyarocakapīnasān | 3, 16 22 1
kuryācca galagaṇḍādīṁs tāṁs tāñ jatrūrdhvasaṁśrayān || 3, 16 22 2
vyāno 'tigamanadhyānakrīḍāviṣamaceṣṭitaiḥ | 3, 16 23 1
virodhirūkṣabhīharṣaviṣādādyaiśca dūṣitaḥ || 3, 16 23 2
puṁstvotsāhabalabhraṁśaśophacittotplavajvarān | 3, 16 24 1
sarvāṅgaroganistodaromaharṣāṅgasuptatāḥ || 3, 16 24 2
kuṣṭhaṁ visarpam anyāṁśca kuryāt sarvāṅgagān gadān | 3, 16 25 1
samāno viṣamājīrṇaśītasaṁkīrṇabhojanaiḥ || 3, 16 25 2
karotyakālaśayanajāgarādyaiśca dūṣitaḥ | 3, 16 26 1
śūlagulmagrahaṇyādīn pakvāmāśayajān gadān || 3, 16 26 2
apāno rūkṣagurvannavegāghātātivāhanaiḥ | 3, 16 27 1
yānayānāsanasthānacaṅkramaiś cātisevitaiḥ || 3, 16 27 2
kupitaḥ kurute rogān kṛcchrān pakvāśayāśrayān | 3, 16 28 1
mūtraśukrapradoṣārśogudabhraṁśādikān bahūn || 3, 16 28 2
sarvaṁ ca mārutaṁ sāmaṁ tandrāstaimityagauravaiḥ | 3, 16 29 1
snigdhatvārocakālasyaśaityaśophāgnihānibhiḥ || 3, 16 29 2
kaṭurūkṣābhilāṣeṇa tadvidhopaśayena ca | 3, 16 30 1
yuktaṁ vidyān nirāmaṁ tu tandrādīnāṁ viparyayāt || 3, 16 30 2
vāyorāvaraṇaṁ cāto bahubhedaṁ pravakṣyate | 3, 16 31 1
liṅgaṁ pittāvṛte dāhas tṛṣṇā śūlaṁ bhramas tamaḥ || 3, 16 31 2
kaṭukoṣṇāmlalavaṇair vidāhaḥ śītakāmatā | 3, 16 32 1
śaityagauravaśūlāni kaṭvādyupaśayo 'dhikam || 3, 16 32 2
laṅghanāyāsarūkṣoṣṇakāmatā ca kaphāvṛte | 3, 16 33 1
raktāvṛte sadāhārtis tvaṅmāṁsāntarajā bhṛśam || 3, 16 33 2
bhavecca rāgī śvayathur jāyante maṇḍalāni ca | 3, 16 34 1
māṁsena kaṭhinaḥ śopho vivarṇaḥ piṭikās tathā || 3, 16 34 2
harṣaḥ pipīlikānāṁ ca saṁcāra iva jāyate | 3, 16 35 1
calaḥ snigdho mṛduḥ śītaḥ śopho gātreṣvarocakaḥ || 3, 16 35 2
āḍhyavāta iti jñeyaḥ sa kṛcchro medasāvṛte | 3, 16 36 1
sparśam asthyāvṛte 'tyuṣṇaṁ pīḍanaṁ cābhinandati || 3, 16 36 2
sūcyeva tudyate 'tyartham aṅgaṁ sīdati śūlyate | 3, 16 37 1
majjāvṛte vinamanaṁ jṛmbhaṇaṁ pariveṣṭanam || 3, 16 37 2
śūlaṁ ca pīḍyamānena pāṇibhyāṁ labhate sukham | 3, 16 38 1
śukrāvṛte 'tivego vā na vā niṣphalatāpi vā || 3, 16 38 2
bhukte kukṣau rujā jīrṇe śāmyatyannāvṛte 'nile | 3, 16 39 1
mūtrāpravṛttirādhmānaṁ vaster mūtrāvṛte bhavet || 3, 16 39 2
viḍāvṛte vibandho 'dhaḥ svasthāne parikṛntati | 3, 16 40 1
vrajatyāśu jarāṁ sneho bhukte cānahyate naraḥ || 3, 16 40 2
śakṛt pīḍitam annena duḥkhaṁ śuṣkaṁ cirāt sṛjet | 3, 16 41 1
sarvadhātvāvṛte vāyau śroṇivaṅkṣaṇapṛṣṭharuk || 3, 16 41 2
vilomo māruto 'svasthaṁ hṛdayaṁ pīḍyate 'ti ca | 3, 16 42 1
bhramo mūrchā rujā dāhaḥ pittena prāṇa āvṛte || 3, 16 42 2
vidagdhe 'nne ca vamanam udāne 'pi bhramādayaḥ | 3, 16 43 1
dāho 'ntarūrjābhraṁśaśca dāho vyāne ca sarvagaḥ || 3, 16 43 2
klamo 'ṅgaceṣṭāsaṅgaśca sasaṁtāpaḥ savedanaḥ | 3, 16 44 1
samāna ūṣmopahatiratisvedo 'ratiḥ satṛṭ || 3, 16 44 2
dāhaśca syād apāne tu male hāridravarṇatā | 3, 16 45 1
rajo'tivṛttis tāpaśca yonimehanapāyuṣu || 3, 16 45 2
śleṣmaṇā tvāvṛte prāṇe sādas tandrārucir vamiḥ | 3, 16 46 1
ṣṭhīvanaṁ kṣavathūdgāraniḥśvāsocchvāsasaṁgrahaḥ || 3, 16 46 2
udāne gurugātratvam arucir vāksvaragrahaḥ | 3, 16 47 1
balavarṇapraṇāśaśca vyāne parvāsthivāggrahaḥ || 3, 16 47 2
gurutāṅgeṣu sarveṣu skhalitaṁ ca gatau bhṛśam | 3, 16 48 1
samāne 'tihimāṅgatvam asvedo mandavahnitā || 3, 16 48 2
apāne sakaphaṁ mūtraśakṛtaḥ syāt pravartanam | 3, 16 49 1
iti dvāviṁśatividhaṁ vāyorāvaraṇaṁ viduḥ || 3, 16 49 2
prāṇādayas tathānyonyam āvṛṇvanti yathākramam | 3, 16 50 1
sarve 'pi viṁśatividhaṁ vidyād āvaraṇaṁ ca tat || 3, 16 50 2
niḥśvāsocchvāsasaṁrodhaḥ pratiśyāyaḥ śirograhaḥ | 3, 16 51 1
hṛdrogo mukhaśoṣaśca prāṇenodāna āvṛte || 3, 16 51 2
udānenāvṛte prāṇe varṇaujobalasaṁkṣayaḥ | 3, 16 52 1
diśānayā ca vibhajet sarvam āvaraṇaṁ bhiṣak || 3, 16 52 2
sthānānyavekṣya vātānāṁ vṛddhiṁ hāniṁ ca karmaṇām | 3, 16 53 1
prāṇādīnāṁ ca pañcānāṁ miśram āvaraṇaṁ mithaḥ || 3, 16 53 2
pittādibhir dvādaśabhir miśrāṇāṁ miśritaiśca taiḥ | 3, 16 54 1
miśraiḥ pittādibhis tadvan miśraṇābhiranekadhā || 3, 16 54 2
tāratamyavikalpācca yātyāvṛtirasaṁkhyatām | 3, 16 55 1
tāṁ lakṣayed avahito yathāsvaṁ lakṣaṇodayāt || 3, 16 55 2
śanaiḥ śanaiścopaśayād gūḍhām api muhur muhuḥ | 3, 16 56 1
viśeṣāj jīvitaṁ prāṇa udāno balam ucyate || 3, 16 56 2
syāt tayoḥ pīḍanāddhānirāyuṣaśca balasya ca | 3, 16 57 1
āvṛtā vāyavo 'jñātā jñātā vā vatsaraṁ sthitāḥ || 3, 16 57 2
prayatnenāpi duḥsādhyā bhaveyur vānupakramāḥ | 3, 16 58 1
vidradhiplīhahṛdrogagulmāgnisadanādayaḥ || 3, 16 58 2
bhavantyupadravās teṣām āvṛtānām upekṣaṇāt || 3, 16 59 1
athāto jvaracikitsitaṁ vyākhyāsyāmaḥ | 4, 1 1 1
iti ha smāhur ātreyādayo maharṣayaḥ | 4, 1 1 2
āmāśayastho hatvāgniṁ sāmo mārgān pidhāya yat | 4, 1 1 3
vidadhāti jvaraṁ doṣas tasmāt kurvīta laṅghanam || 4, 1 1 4
prāgrūpeṣu jvarādau vā balaṁ yatnena pālayan | 4, 1 2 1
balādhiṣṭhānam ārogyam ārogyārthaḥ kriyākramaḥ || 4, 1 2 2
laṅghanaiḥ kṣapite doṣe dīpte 'gnau lāghave sati | 4, 1 3 1
svāsthyaṁ kṣut tṛḍ ruciḥ paktir balam ojaśca jāyate || 4, 1 3 2
tatrotkṛṣṭe samutkliṣṭe kaphaprāye cale male | 4, 1 4 1
sahṛllāsaprasekānnadveṣakāsaviṣūcike || 4, 1 4 2
sadyobhuktasya saṁjāte jvare sāme viśeṣataḥ | 4, 1 5 1
vamanaṁ vamanārhasya śastaṁ kuryāt tad anyathā || 4, 1 5 2
śvāsātīsārasaṁmohahṛdrogaviṣamajvarān | 4, 1 6 1
pippalībhir yutān gālān kaliṅgair madhukena vā || 4, 1 6 2
uṣṇāmbhasā samadhunā pibet salavaṇena vā | 4, 1 7 1
paṭolanimbakarkoṭavetrapattrodakena vā || 4, 1 7 2
tarpaṇena rasenekṣor madyaiḥ kalpoditāni vā | 4, 1 8 1
vamanāni prayuñjīta balakālavibhāgavit || 4, 1 8 2
kṛte 'kṛte vā vamane jvarī kuryād viśoṣaṇam | 4, 1 9 1
doṣāṇāṁ samudīrṇānāṁ pācanāya śamāya ca || 4, 1 9 2
doṣeṇa bhasmanevāgnau channe 'nnaṁ na vipacyate | 4, 1 10 1
tasmād ā doṣapacanājjvaritān upavāsayet || 4, 1 10 2
tṛṣṇag alpālpam uṣṇāmbu pibed vātakaphajvare | 4, 1 11 1
tat kaphaṁ vilayaṁ nītvā tṛṣṇām āśu nivartayet || 4, 1 11 2
udīrya cāgniṁ srotāṁsi mṛdūkṛtya viśodhayet | 4, 1 12 1
līnapittānilasvedaśakṛnmūtrānulomanam || 4, 1 12 2
nidrājāḍyāruciharaṁ prāṇānām avalambanam | 4, 1 13 1
viparītam ataḥ śītaṁ doṣasaṁghātavardhanam || 4, 1 13 2
uṣṇam evaṁguṇatve 'pi yuñjyān naikāntapittale | 4, 1 14 1
udriktapitte davathudāhamohātisāriṇi || 4, 1 14 2
viṣamadyotthite grīṣme kṣatakṣīṇe 'srapittini | 4, 1 15 1
ghanacandanaśuṇṭhyambuparpaṭośīrasādhitam || 4, 1 15 2
śītaṁ tebhyo hitaṁ toyaṁ pācanaṁ tṛḍjvarāpaham | 4, 1 16 1
ūṣmā pittād ṛte nāsti jvaro nāstyūṣmaṇā vinā || 4, 1 16 2
tasmāt pittaviruddhāni tyajet pittādhike 'dhikam | 4, 1 17 1
snānābhyaṅgapradehāṁśca pariśeṣaṁ ca laṅghanam || 4, 1 17 2
ajīrṇa iva śūlaghnaṁ sāme tīvraruji jvare | 4, 1 18 1
na pibed auṣadhaṁ taddhi bhūya evāmam āvahet || 4, 1 18 2
āmābhibhūtakoṣṭhasya kṣīraṁ viṣam aheriva | 4, 1 19 1
sodardapīnasaśvāse jaṅghāparvāsthiśūlini || 4, 1 19 2
vātaśleṣmātmake svedaḥ praśastaḥ sa pravartayet | 4, 1 20 1
svedamūtraśakṛdvātān kuryād agneśca pāṭavam || 4, 1 20 2
snehoktam ācāravidhiṁ sarvaśaścānupālayet | 4, 1 21 1
laṅghanaṁ svedanaṁ kālo yavāgvas tiktako rasaḥ || 4, 1 21 2
malānāṁ pācanāni syur yathāvasthaṁ krameṇa vā | 4, 1 22 1
śuddhavātakṣayāgantujīrṇajvariṣu laṅghanam || 4, 1 22 2
neṣyate teṣu hi hitaṁ śamanaṁ yan na karśanam | 4, 1 23 1
tatra sāmajvarākṛtyā jānīyād aviśoṣitam || 4, 1 23 2
dvividhopakramajñānam avekṣeta ca laṅghane | 4, 1 24 1
yuktaṁ laṅghitaliṅgais tu taṁ peyābhirupācaret || 4, 1 24 2
yathāsvauṣadhasiddhābhir maṇḍapūrvābhirāditaḥ | 4, 1 25 1
ṣaḍahaṁ vā mṛdutvaṁ vā jvaro yāvad avāpnuyāt || 4, 1 25 2
tasyāgnir dīpyate tābhiḥ samidbhiriva pāvakaḥ | 4, 1 26 1
prāg lājapeyāṁ sujarāṁ saśuṇṭhīdhānyapippalīm || 4, 1 26 2
sasaindhavāṁ tathāmlārthī tāṁ pibet sahadāḍimām | 4, 1 27 1
sṛṣṭaviḍ bahupitto vā saśuṇṭhīmākṣikāṁ himām || 4, 1 27 2
vastipārśvaśiraḥśūlī vyāghrīgokṣurasādhitām | 4, 1 28 1
pṛśniparṇībalābilvanāgarotpaladhānyakaiḥ || 4, 1 28 2
siddhāṁ jvarātisāryamlāṁ peyāṁ dīpanapācanīm | 4, 1 29 1
hrasvena pañcamūlena hikkārukśvāsakāsavān || 4, 1 29 2
pañcamūlena mahatā kaphārto yavasādhitām | 4, 1 30 1
vibaddhavarcāḥ sayavāṁ pippalyāmalakaiḥ kṛtāṁ || 4, 1 30 2
yavāgūṁ sarpiṣā bhṛṣṭāṁ maladoṣānulomanīm | 4, 1 31 1
cavikāpippalīmūladrākṣāmalakanāgaraiḥ || 4, 1 31 2
koṣṭhe vibaddhe saruji pibet tu parikartini | 4, 1 32 1
kolavṛkṣāmlakalaśīdhāvanīśrīphalaiḥ kṛtām || 4, 1 32 2
asvedanidras tṛṣṇārtaḥ sitāmalakanāgaraiḥ | 4, 1 33 1
sitābadaramṛdvīkāśārivāmustacandanaiḥ || 4, 1 33 2
tṛṣṇāchardiparīdāhajvaraghnīṁ kṣaudrasaṁyutām | 4, 1 34 1
kuryāt peyauṣadhaireva rasayūṣādikān api || 4, 1 34 2
madyodbhave madyanitye pittasthānagate kaphe | 4, 1 35 1
grīṣme tayor vādhikayos tṛṭchardirdāhapīḍite || 4, 1 35 2
ūrdhvaṁ pravṛtte rakte ca peyāṁ necchanti teṣu tu | 4, 1 36 1
jvarāpahaiḥ phalarasair adbhir vā lājatarpaṇāt || 4, 1 36 2
pibet saśarkarākṣaudrān tato jīrṇe tu tarpaṇe | 4, 1 37 1
yavāgvāṁ vaudanaṁ kṣudvān aśnīyād bhṛṣṭataṇḍulam || 4, 1 37 2
dakalāvaṇikair yūṣai rasair vā mudgalāvajaiḥ | 4, 1 38 1
ityayaṁ ṣaḍaho neyo balaṁ doṣaṁ ca rakṣatā || 4, 1 38 2
tataḥ pakveṣu doṣeṣu laṅghanādyaiḥ praśasyate | 4, 1 39 1
kaṣāyo doṣaśeṣasya pācanaḥ śamano 'thavā || 4, 1 39 2
tiktaḥ pitte viśeṣeṇa prayojyaḥ kaṭukaḥ kaphe | 4, 1 40 1
pittaśleṣmaharatve 'pi kaṣāyaḥ sa na śasyate || 4, 1 40 2
navajvare malastambhāt kaṣāyo viṣamajvaram | 4, 1 41 1
kurute 'rucihṛllāsahidhmādhmānādikān api || 4, 1 41 2
saptāhād auṣadhaṁ kecid āhuranye daśāhataḥ | 4, 1 42 1
kecillaghvannabhuktasya yojyam āmolbaṇe na tu || 4, 1 42 2
tīvrajvaraparītasya doṣavegodaye yataḥ | 4, 1 43 1
doṣe 'thavātinicite tandrāstaimityakāriṇi || 4, 1 43 2
apacyamānaṁ bhaiṣajyaṁ bhūyo jvalayati jvaram | 4, 1 44 1
mṛdur jvaro laghur dehaścalitāśca malā yadā || 4, 1 44 2
acirajvaritasyāpi bheṣajaṁ yojayet tadā | 4, 1 45 1
mustayā parpaṭaṁ yuktaṁ śuṇṭhyā duḥsparśayāpi vā || 4, 1 45 2
pākyaṁ śītakaṣāyaṁ vā pāṭhośīraṁ savālakam | 4, 1 46 1
pibet tadvacca bhūnimbaguḍūcīmustanāgaram || 4, 1 46 2
yathāyogam ime yojyāḥ kaṣāyā doṣapācanāḥ | 4, 1 47 1
jvarārocakatṛṣṇāsyavairasyāpaktināśanāḥ || 4, 1 47 2
kaliṅgakāḥ paṭolasya pattraṁ kaṭukarohiṇī || 4, 1 48 1
paṭolaṁ śārivā mustā pāṭhā kaṭukarohiṇī | 4, 1 49 1
paṭolanimbatriphalāmṛdvīkāmustavatsakāḥ || 4, 1 49 2
kirātatiktam amṛtā candanaṁ viśvabheṣajam | 4, 1 50 1
dhātrīmustāmṛtākṣaudram ardhaślokasamāpanāḥ || 4, 1 50 2
pañcaite saṁtatādīnāṁ pañcānāṁ śamanā matāḥ | 4, 1 51 1
durālabhāmṛtāmustānāgaraṁ vātaje jvare || 4, 1 51 2
athavā pippalīmūlaguḍūcīviśvabheṣajam | 4, 1 52 1
kanīyaḥ pañcamūlaṁ ca pitte śakrayavā ghanam || 4, 1 52 2
kaṭukā ceti sakṣaudraṁ mustāparpaṭakaṁ tathā | 4, 1 53 1
sadhanvayāsabhūnimbaṁ vatsakādyo gaṇaḥ kaphe || 4, 1 53 2
athavā vṛṣagāṅgeyīśṛṅgaveradurālabhāḥ | 4, 1 54 1
rugvibandhānilaśleṣmayukte dīpanapācanam || 4, 1 54 2
abhayāpippalīmūlaśamyākakaṭukāghanam | 4, 1 55 1
drākṣāmadhūkamadhukalodhrakāśmaryaśārivāḥ || 4, 1 55 2
mustāmalakahrīverapadmakesarapadmakam | 4, 1 56 1
mṛṇālacandanośīranīlotpalaparūṣakam || 4, 1 56 2
phāṇṭo himo vā drākṣādir jātīkusumavāsitaḥ | 4, 1 57 1
yukto madhusitālājair jayatyanilapittajam || 4, 1 57 2
jvaraṁ madātyayaṁ chardiṁ mūrchāṁ dāhaṁ śramaṁ bhramam | 4, 1 58 1
ūrdhvagaṁ raktapittaṁ ca pipāsāṁ kāmalām api || 4, 1 58 2
pācayet kaṭukāṁ piṣṭvā karpare 'bhinave śucau | 4, 1 59 1
niṣpīḍito ghṛtayutas tadraso jvaradāhajit || 4, 1 59 2
kaphavāte vacātiktāpāṭhāragvadhavatsakāḥ | 4, 1 60 1
pippalīcūrṇayukto vā kvāthaśchinnodbhavodbhavaḥ || 4, 1 60 2
vyāghrīśuṇṭhyamṛtākvāthaḥ pippalīcūrṇasaṁyutaḥ | 4, 1 61 1
vātaśleṣmajvaraśvāsakāsapīnasaśūlajit || 4, 1 61 2
pathyākustumburīmustāśuṇṭhīkaṭtṛṇaparpaṭam | 4, 1 62 1
sakaṭphalavacābhārgīdevāhvaṁ madhuhiṅgumat || 4, 1 62 2
kaphavātajvaraṣṭhīvakukṣihṛtpārśvavedanāḥ | 4, 1 63 1
kaṇṭhāmayāsyaśvayathukāsaśvāsān niyacchati || 4, 1 63 2
āragvadhādiḥ sakṣaudraḥ kaphapittajvaraṁ jayet | 4, 1 64 1
tathā tiktāvṛṣośīratrāyantītriphalāmṛtāḥ || 4, 1 64 2
paṭolātiviṣānimbamūrvādhanvayavāsakāḥ | 4, 1 65 1
saṁnipātajvare vyāghrīdevadāruniśāghanam || 4, 1 65 2
paṭolapattranimbatvaktriphalākaṭukāyutam | 4, 1 66 1
nāgaraṁ pauṣkaraṁ mūlaṁ guḍūcī kaṇṭakārikā || 4, 1 66 2
sakāsaśvāsapārśvārtau vātaśleṣmottare jvare | 4, 1 67 1
madhūkapuṣpamṛdvīkātrāyamāṇāparūṣakam || 4, 1 67 2
sośīratiktātriphalākāśmaryaṁ kalpayeddhimam | 4, 1 68 1
kaṣāyaṁ taṁ piban kāle jvarān sarvān apohati || 4, 1 68 2
jātyāmalakamustāni tadvaddhanvayavāsakam | 4, 1 69 1
baddhaviṭ kaṭukādrākṣātrāyantītriphalāguḍam || 4, 1 69 2
jīrṇauṣadho 'nnaṁ peyādyam ācarecchleṣmavān na tu | 4, 1 70 1
peyā kaphaṁ vardhayati paṅkaṁ pāṁsuṣu vṛṣṭivat || 4, 1 70 2
śleṣmābhiṣyaṇṇadehānām ataḥ prāg api yojayet | 4, 1 71 1
yūṣān kulatthacaṇakakalāyādikṛtān laghūn || 4, 1 71 2
rūkṣāṁs tiktarasopetān hṛdyān rucikarān paṭūn | 4, 1 72 1
raktādyāḥ śālayo jīrṇāḥ ṣaṣṭikāśca jvare hitāḥ || 4, 1 72 2
śleṣmottare vītatuṣās tathā vāṭīkṛtā yavāḥ | 4, 1 73 1
odanas taiḥ sruto dvis triḥ prayoktavyo yathāyatham || 4, 1 73 2
doṣadūṣyādibalato jvaraghnakvāthasādhitaḥ | 4, 1 74 1
mudgādyair laghubhir yūṣāḥ kulatthaiśca jvarāpahāḥ || 4, 1 74 2
kāravellakakarkoṭabālamūlakaparpaṭaiḥ | 4, 1 75 1
vārtākanimbakusumapaṭolaphalapallavaiḥ || 4, 1 75 2
atyantalaghubhir māṁsair jāṅgalaiśca hitā rasāḥ | 4, 1 76 1
vyāghrīparūṣatarkārīdrākṣāmalakadāḍimaiḥ || 4, 1 76 2
saṁskṛtāḥ pippalīśuṇṭhīdhānyajīrakasaindhavaiḥ | 4, 1 77 1
sitāmadhubhyāṁ prāyeṇa saṁyutā vā kṛtākṛtāḥ || 4, 1 77 2
anamlatakrasiddhāni rucyāni vyañjanāni ca | 4, 1 78 1
acchānyanalasampannānyanupāne 'pi yojayet || 4, 1 78 2
tāni kvathitaśītaṁ ca vāri madyaṁ ca sātmyataḥ | 4, 1 79 1
sajvaraṁ jvaramuktaṁ vā dinānte bhojayel laghu || 4, 1 79 2
śleṣmakṣayavivṛddhoṣmā balavān analas tadā | 4, 1 80 1
yathocite 'thavā kāle deśasātmyānurodhataḥ || 4, 1 80 2
prāg alpavahnir bhuñjāno na hyajīrṇena pīḍyate | 4, 1 81 1
kaṣāyapānapathyānnair daśāha iti laṅghite || 4, 1 81 2
sarpir dadyāt kaphe mande vātapittottare jvare | 4, 1 82 1
pakveṣu doṣeṣvamṛtaṁ tad viṣopamam anyathā || 4, 1 82 2
daśāhe syād atīte 'pi jvaropadravavṛddhikṛt | 4, 1 83 1
laṅghanādikramaṁ tatra kuryād ā kaphasaṁkṣayāt || 4, 1 83 2
dehadhātvabalatvācca jvaro jīrṇo 'nuvartate | 4, 1 84 1
rūkṣaṁ hi tejo jvarakṛt tejasā rūkṣitasya ca || 4, 1 84 2
vamanasvedakālāmbukaṣāyalaghubhojanaiḥ | 4, 1 85 1
yaḥ syād atibalo dhātuḥ sahacārī sadāgatiḥ || 4, 1 85 2
tasya saṁśamanaṁ sarpir dīptasyevāmbu veśmanaḥ | 4, 1 86 1
vātapittajitām agryaṁ saṁskāraṁ cānurudhyate || 4, 1 86 2
sutarāṁ taddhyato dadyād yathāsvauṣadhasādhitam | 4, 1 87 1
viparītaṁ jvaroṣmāṇaṁ jayet pittaṁ ca śaityataḥ || 4, 1 87 2
snehād vātaṁ ghṛtaṁ tulyaṁ yogasaṁskārataḥ kapham | 4, 1 88 1
pūrve kaṣāyāḥ saghṛtāḥ sarve yojyā yathāmalam || 4, 1 88 2
triphalāpicumandatvaṅmadhukaṁ bṛhatīdvayam | 4, 1 89 1
samasūradalaṁ kvāthaḥ saghṛto jvarakāsahā || 4, 1 89 2
pippalīndrayavadhāvanitiktāśārivāmalakatāmalakībhiḥ | 4, 1 90 1
bilvamustahimapālanisevyair drākṣayātiviṣayā sthirayā ca || 4, 1 90 2
ghṛtam āśu nihanti sādhitaṁ jvaram agniṁ viṣamaṁ halīmakam | 4, 1 91 1
aruciṁ bhṛśatāpam aṁsayor vamathuṁ pārśvaśirorujaṁ kṣayam || 4, 1 91 2
tailvakaṁ pavanajanmani jvare yojayet trivṛtayā viyojitam | 4, 1 92 1
tiktakaṁ vṛṣaghṛtaṁ ca paittike yacca pālanikayā śṛtaṁ haviḥ || 4, 1 92 2
viḍaṅgasauvarcalacavyapāṭhāvyoṣāgnisindhūdbhavayāvaśūkaiḥ | 4, 1 93 1
palāṁśakaiḥ kṣīrasamaṁ ghṛtasya prasthaṁ pacej jīrṇakaphajvaraghnam || 4, 1 93 2
guḍūcyā rasakalkābhyāṁ triphalāyā vṛṣasya vā | 4, 1 94 1
mṛdvīkāyā balāyāśca snehāḥ siddhā jvaracchidaḥ || 4, 1 94 2
jīrṇe ghṛte ca bhuñjīta mṛdumāṁsarasaudanam | 4, 1 95 1
balaṁ hyalaṁ doṣaharaṁ paraṁ tacca balapradam || 4, 1 95 2
kaphapittaharā mudgakāravellādijā rasāḥ | 4, 1 96 1
prāyeṇa tasmān na hitā jīrṇe vātottare jvare || 4, 1 96 2
śūlodāvartaviṣṭambhajananā jvaravardhanāḥ | 4, 1 97 1
na śāmyatyevam api cejjvaraḥ kurvīta śodhanam || 4, 1 97 2
śodhanārhasya vamanaṁ prāg uktaṁ tasya yojayet | 4, 1 98 1
āmāśayagate doṣe balinaḥ pālayan balam || 4, 1 98 2
pakve tu śithile doṣe jvare vā viṣamadyaje | 4, 1 99 1
modakaṁ triphalāśyāmātrivṛtpippalikesaraiḥ || 4, 1 99 2
sasitāmadhubhir dadyād vyoṣādyaṁ vā virecanam | 4, 1 100 1
drākṣādhātrīrasaṁ tadvat sadrākṣāṁ vā harītakīm || 4, 1 100 2
āragvadhaṁ vā payasā mṛdvīkānāṁ rasena vā | 4, 1 101 1
triphalāṁ trāyamāṇāṁ vā payasā jvaritaḥ pibet || 4, 1 101 2
viriktānāṁ ca saṁsargī maṇḍapūrvā yathākramam | 4, 1 102 1
cyavamānaṁ jvarotkliṣṭam upekṣeta malaṁ sadā || 4, 1 102 2
pakvo 'pi hi vikurvīta doṣaḥ koṣṭhe kṛtāspadaḥ | 4, 1 103 1
atipravartamānaṁ vā pācayan saṁgrahaṁ nayet || 4, 1 103 2
āmasaṁgrahaṇe doṣā doṣopakrama īritāḥ | 4, 1 104 1
pāyayed doṣaharaṇaṁ mohād āmajvare tu yaḥ || 4, 1 104 2
prasuptaṁ kṛṣṇasarpaṁ sa karāgreṇa parāmṛśet | 4, 1 105 1
jvarakṣīṇasya na hitaṁ vamanaṁ na virecanam || 4, 1 105 2
kāmaṁ tu payasā tasya nirūhair vā haren malān | 4, 1 106 1
kṣīrocitasya prakṣīṇaśleṣmaṇo dāhatṛḍvataḥ || 4, 1 106 2
kṣīraṁ pittānilārtasya pathyam apyatisāriṇaḥ | 4, 1 107 1
tad vapur laṅghanottaptaṁ pluṣṭaṁ vanam ivāgninā || 4, 1 107 2
divyāmbu jīvayet tasya jvaraṁ cāśu niyacchati | 4, 1 108 1
saṁskṛtaṁ śītam uṣṇaṁ vā tasmāddhāroṣṇam eva vā || 4, 1 108 2
vibhajya kāle yuñjīta jvariṇaṁ hantyato 'nyathā | 4, 1 109 1
payaḥ saśuṇṭhīkharjūramṛdvīkāśarkarāghṛtam || 4, 1 109 2
śṛtaśītaṁ madhuyutaṁ tṛḍdāhajvaranāśanam | 4, 1 110 1
tadvad drākṣābalāyaṣṭīśārivākaṇacandanaiḥ || 4, 1 110 2
caturguṇenāmbhasā vā pippalyā vā śṛtaṁ pibet | 4, 1 111 1
kāsācchvāsācchiraḥśūlāt pārśvaśūlāccirajvarāt || 4, 1 111 2
mucyate jvaritaḥ pītvā pañcamūlīśṛtaṁ payaḥ | 4, 1 112 1
śṛtam eraṇḍamūlena bālabilvena vā jvarāt || 4, 1 112 2
dhāroṣṇaṁ vā payaḥ pītvā vibaddhānilavarcasaḥ | 4, 1 113 1
saraktapicchātisṛteḥ satṛṭśūlapravāhikāt || 4, 1 113 2
siddhaṁ śuṇṭhībalāvyāghrīgokaṇṭakaguḍaiḥ payaḥ | 4, 1 114 1
śophamūtraśakṛdvātavibandhajvarakāsajit || 4, 1 114 2
vṛścīvabilvavarṣābhūsādhitaṁ jvaraśophanut | 4, 1 115 1
śiṁśipāsārasiddhaṁ ca kṣīram āśu jvarāpaham || 4, 1 115 2
nirūhas tu balaṁ vahniṁ vijvaratvaṁ mudaṁ rucim | 4, 1 116 1
doṣe yuktaḥ karotyāśu pakve pakvāśayaṁ gate || 4, 1 116 2
pittaṁ vā kaphapittaṁ vā pakvāśayagataṁ haret | 4, 1 117 1
sraṁsanaṁ trīn api malān vastiḥ pakvāśayāśrayān || 4, 1 117 2
prakṣīṇakaphapittasya trikapṛṣṭhakaṭīgrahe | 4, 1 118 1
dīptāgner baddhaśakṛtaḥ prayuñjītānuvāsanam || 4, 1 118 2
paṭolanimbacchadanakaṭukācaturaṅgulaiḥ | 4, 1 119 1
sthirābalāgokṣurakamadanośīravālakaiḥ || 4, 1 119 2
payasyardhodake kvāthaṁ kṣīraśeṣaṁ vimiśritam | 4, 1 120 1
kalkitair mustamadanakṛṣṇāmadhukavatsakaiḥ || 4, 1 120 2
vastiṁ madhughṛtābhyāṁ ca pīḍayej jvaranāśanam | 4, 1 121 1
catasraḥ parṇinīr yaṣṭīphalośīranṛpadrumān || 4, 1 121 2
kvāthayet kalkayed yaṣṭīśatāhvāphalinīphalam | 4, 1 122 1
mustaṁ ca vastiḥ saguḍakṣaudrasarpir jvarāpahaḥ || 4, 1 122 2
jīvantīṁ madanaṁ medāṁ pippalīṁ madhukaṁ vacām | 4, 1 123 1
ṛddhiṁ rāsnāṁ balāṁ bilvaṁ śatapuṣpāṁ śatāvarīm || 4, 1 123 2
piṣṭvā kṣīraṁ jalaṁ sarpis tailaṁ caikatra sādhitam | 4, 1 124 1
jvare 'nuvāsanaṁ dadyād yathāsnehaṁ yathāmalam || 4, 1 124 2
ye ca siddhiṣu vakṣyante vastayo jvaranāśanāḥ | 4, 1 125 1
śiroruggauravaśleṣmaharam indriyabodhanam || 4, 1 125 2
jīrṇajvare rucikaraṁ dadyān nasyaṁ virecanam | 4, 1 126 1
snaihikaṁ śūnyaśiraso dāhārte pittanāśanam || 4, 1 126 2
dhūmagaṇḍūṣakavaḍān yathādoṣaṁ ca kalpayet | 4, 1 127 1
pratiśyāyāsyavairasyaśiraḥkaṇṭhāmayāpahān || 4, 1 127 2
arucau mātuluṅgasya kesaraṁ sājyasaindhavam | 4, 1 128 1
dhātrīdrākṣāsitānāṁ vā kalkam āsyena dhārayet || 4, 1 128 2
yathopaśayasaṁsparśān śītoṣṇadravyakalpitān | 4, 1 129 1
abhyaṅgālepasekādīñ jvare jīrṇe tvagāśrite || 4, 1 129 2
kuryād añjanadhūmāṁśca tathaivāgantuje 'pi tān | 4, 1 130 1
dāhe sahasradhautena sarpiṣābhyaṅgam ācaret || 4, 1 130 2
sūtroktaiśca gaṇais tais tair madhurāmlakaṣāyakaiḥ | 4, 1 131 1
dūrvādibhir vā pittaghnaiḥ śodhanādigaṇoditaiḥ || 4, 1 131 2
śītavīryair himasparśaiḥ kvāthakalkīkṛtaiḥ pacet | 4, 1 132 1
tailaṁ sakṣīram abhyaṅgāt sadyo dāhajvarāpaham || 4, 1 132 2
śiro gātraṁ ca taireva nātipiṣṭaiḥ pralepayet | 4, 1 133 1
tatkvāthena parīṣekam avagāhaṁ ca yojayet || 4, 1 133 2
tathāranālasalilakṣīraśuktaghṛtādibhiḥ | 4, 1 134 1
kapitthamātuluṅgāmlavidārīlodhradāḍimaiḥ || 4, 1 134 2
badarīpallavotthena phenenāriṣṭakasya vā | 4, 1 135 1
lipte 'ṅge dāharuṅmohāśchardis tṛṣṇā ca śāmyati || 4, 1 135 2
yo varṇitaḥ pittaharo doṣopakramaṇe kramaḥ | 4, 1 136 1
taṁ ca śīlayataḥ śīghraṁ sadāho naśyati jvaraḥ || 4, 1 136 2
vīryoṣṇairuṣṇasaṁsparśais tagarāgurukuṅkumaiḥ | 4, 1 137 1
kuṣṭhasthauṇeyaśaileyasaralāmaradārubhiḥ || 4, 1 137 2
nakharāsnāpuravacācaṇḍailādvayacorakaiḥ | 4, 1 138 1
pṛthvīkāśigrusurasāhiṁsrādhyāmakasarṣapaiḥ || 4, 1 138 2
daśamūlāmṛtairaṇḍadvayapattūrarohiṣaiḥ | 4, 1 139 1
tamālapattrabhūtīkaśallakīdhānyadīpyakaiḥ || 4, 1 139 2
miśimāṣakulatthāgniprakīryānākulīdvayaiḥ | 4, 1 140 1
anyaiśca tadvidhair dravyaiḥ śīte tailaṁ jvare pacet || 4, 1 140 2
kvathitaiḥ kalkitair yuktaiḥ surāsauvīrakādibhiḥ | 4, 1 141 1
tenābhyañjyāt sukhoṣṇena taiḥ supiṣṭaiśca lepayet || 4, 1 141 2
kavoṣṇais taiḥ parīṣekam avagāhaṁ ca kalpayet | 4, 1 142 1
kevalairapi tadvacca śuktagomūtramastubhiḥ || 4, 1 142 2
āragvadhādivargaṁ ca pānābhyañjanalepane | 4, 1 143 1
dhūpān agurujān yāṁśca vakṣyante viṣamajvare || 4, 1 143 2
agnyanagnikṛtān svedān svedi bheṣajabhojanam | 4, 1 144 1
garbhabhūveśmaśayanaṁ kuthakambalarallakān || 4, 1 144 2
nirdhūmadīptairaṅgārair hasantīśca hasantikāḥ | 4, 1 145 1
madyaṁ satryūṣaṇaṁ takraṁ kulatthavrīhikodravān || 4, 1 145 2
saṁśīlayed vepathumān yaccānyad api pittalam | 4, 1 146 1
dayitāḥ stanaśālinyaḥ pīnā vibhramabhūṣaṇāḥ || 4, 1 146 2
yauvanāsavamattāśca tam āliṅgeyur aṅganāḥ | 4, 1 147 1
vītaśītaṁ ca vijñāya tās tato 'panayet punaḥ || 4, 1 147 2
vardhanenaikadoṣasya kṣapaṇenocchritasya vā | 4, 1 148 1
kaphasthānānupūrvyā vā tulyakakṣāñ jayen malān || 4, 1 148 2
saṁnipātajvarasyānte karṇamūle sudāruṇaḥ | 4, 1 149 1
śophaḥ saṁjāyate yena kaścid eva vimucyate || 4, 1 149 2
raktāvasecanaiḥ śīghraṁ sarpiḥpānaiśca taṁ jayet | 4, 1 150 1
pradehaiḥ kaphapittaghnair nāvanaiḥ kavaḍagrahaiḥ || 4, 1 150 2
śītoṣṇasnigdharūkṣādyair jvaro yasya na śāmyati | 4, 1 151 1
śākhānusārī tasyāśu muñced bāhvoḥ kramāt sirām || 4, 1 151 2
ayam eva vidhiḥ kāryo viṣame 'pi yathāyatham | 4, 1 152 1
jvare vibhajya vātādīn yaścānantaram ucyate || 4, 1 152 2
paṭolakaṭukāmustāprāṇadāmadhukaiḥ kṛtāḥ | 4, 1 153 1
tricatuḥpañcaśaḥ kvāthā viṣamajvaranāśanāḥ || 4, 1 153 2
yojayet triphalāṁ pathyāṁ guḍūcīṁ pippalīṁ pṛthak | 4, 1 154 1
tais tair vidhānaiḥ saguḍaṁ bhallātakam athāpi vā || 4, 1 154 2
laṅghanaṁ bṛṁhaṇaṁ vādau jvarāgamanavāsare | 4, 1 155 1
prātaḥ satailaṁ laśunaṁ prāgbhaktaṁ vā tathā ghṛtam || 4, 1 155 2
jīrṇaṁ tadvad dadhi payas takraṁ sarpiśca ṣaṭpalam | 4, 1 156 1
kalyāṇakaṁ pañcagavyaṁ tiktākhyaṁ vṛṣasādhitam || 4, 1 156 2
triphalākolatarkārīkvāthe dadhnā śṛtaṁ ghṛtam | 4, 1 157 1
tilvakatvakkṛtāvāpaṁ viṣamajvarajit param || 4, 1 157 2
surāṁ tīkṣṇaṁ ca yan madyaṁ śikhitittiridakṣajam | 4, 1 158 1
māṁsaṁ medyoṣṇavīryaṁ ca sahānnena prakāmataḥ || 4, 1 158 2
sevitvā tadahaḥ svapyād athavā punarullikhet | 4, 1 159 1
sarpiṣo mahatīṁ mātrāṁ pītvā vā chardayet punaḥ || 4, 1 159 2
nīlinīm ajagandhāṁ ca trivṛtāṁ kaṭurohiṇīm | 4, 1 160 1
pibej jvarasyāgamane snehasvedopapāditaḥ || 4, 1 160 2
manohvā saindhavaṁ kṛṣṇā tailena nayanāñjanam | 4, 1 161 1
yojyaṁ hiṅgusamā vyāghrīvasā nasyaṁ sasaindhavam || 4, 1 161 2
purāṇasarpiḥ siṁhasya vasā tadvat sasaindhavā | 4, 1 162 1
palaṅkaṣā nimbapattraṁ vacā kuṣṭhaṁ harītakī || 4, 1 162 2
sarṣapāḥ sayavāḥ sarpir dhūpo viḍ vā biḍālajā | 4, 1 163 1
puradhyāmavacāsarjanimbārkāgurudārubhiḥ || 4, 1 163 2
dhūpo jvareṣu sarveṣu kāryo 'yam aparājitaḥ | 4, 1 164 1
dhūpanasyāñjanottrāsā ye coktāścittavaikṛte || 4, 1 164 2
daivāśrayaṁ ca bhaiṣajyaṁ jvarān sarvān vyapohati | 4, 1 165 1
viśeṣād viṣamān prāyas te hyāgantvanubandhajāḥ || 4, 1 165 2
yathāsvaṁ ca sirāṁ vidhyed aśāntau viṣamajvare | 4, 1 166 1
kevalānilavīsarpavisphoṭābhihatajvare || 4, 1 166 2
sarpiḥpānahimālepasekamāṁsarasāśanam | 4, 1 167 1
kuryād yathāsvam uktaṁ ca raktamokṣādi sādhanam || 4, 1 167 2
grahotthe bhūtavidyoktaṁ balimantrādi sādhanam | 4, 1 168 1
oṣadhigandhaje pittaśamanaṁ viṣajid viṣe || 4, 1 168 2
iṣṭairarthair manojñaiśca yathādoṣaśamena ca | 4, 1 169 1
hitāhitavivekaiśca jvaraṁ krodhādijaṁ jayet || 4, 1 169 2
krodhajo yāti kāmena śāntiṁ krodhena kāmajaḥ | 4, 1 170 1
bhayaśokodbhavau tābhyāṁ bhīśokābhyāṁ tathetarau || 4, 1 170 2
śāpātharvaṇamantrotthe vidhir daivavyapāśrayaḥ | 4, 1 171 1
te jvarāḥ kevalāḥ pūrvaṁ vyāpyante 'nantaram malaiḥ || 4, 1 171 2
tasmād doṣānusāreṇa teṣvāhārādi kalpayet | 4, 1 172 1
na hi jvaro 'nubadhnāti mārutādyair vinā kṛtaḥ || 4, 1 172 2
jvarakālasmṛtiṁ cāsya hāribhir viṣayair haret | 4, 1 173 1
karuṇārdraṁ manaḥ śuddhaṁ sarvajvaravināśanam || 4, 1 173 2
tyajed ā balalābhācca vyāyāmasnānamaithunam | 4, 1 174 1
gurvasātmyavidāhyannaṁ yaccānyaj jvarakāraṇam || 4, 1 174 2
na vijvaro 'pi sahasā sarvānnīno bhavet tathā | 4, 1 175 1
nivṛtto 'pi jvaraḥ śīghraṁ vyāpādayati durbalam || 4, 1 175 2
sadyaḥ prāṇaharo yasmāt tasmāt tasya viśeṣataḥ | 4, 1 176 1
tasyāṁ tasyām avasthāyāṁ tat tat kuryād bhiṣagjitam || 4, 1 176 2
oṣadhayo maṇayaśca sumantrāḥ sādhugurudvijadaivatapūjāḥ | 4, 1 177 1
prītikarā manaso viṣayāśca ghnantyapi viṣṇukṛtaṁ jvaram ugram || 4, 1 177 2
athāto raktapittacikitsitaṁ vyākhyāsyāmaḥ | 4, 2 1 1
iti ha smāhur ātreyādayo maharṣayaḥ | 4, 2 1 2
ūrdhvagaṁ balino 'vegam ekadoṣānugaṁ navam | 4, 2 1 3
raktapittaṁ sukhe kāle sādhayen nirupadravam || 4, 2 1 4
adhogaṁ yāpayed raktaṁ yacca doṣadvayānugam | 4, 2 2 1
śāntaṁ śāntaṁ punaḥ kupyan mārgān mārgāntaraṁ ca yat || 4, 2 2 2
atipravṛttaṁ mandāgnes tridoṣaṁ dvipathaṁ tyajet | 4, 2 3 1
jñātvā nidānam ayanaṁ malāvanubalau balam || 4, 2 3 2
deśakālādyavasthāṁ ca raktapitte prayojayet | 4, 2 4 1
laṅghanaṁ bṛṁhaṇaṁ vādau śodhanaṁ śamanaṁ tathā || 4, 2 4 2
saṁtarpaṇotthaṁ balino bahudoṣasya sādhayet | 4, 2 5 1
ūrdhvabhāgaṁ virekeṇa vamanena tvadhogatam || 4, 2 5 2
śamanair bṛṁhaṇaiścānyal laṅghyabṛṁhyān avekṣya ca | 4, 2 6 1
ūrdhvaṁ pravṛtte śamanau rasau tiktakaṣāyakau || 4, 2 6 2
upavāsaśca niḥśuṇṭhīṣaḍaṅgodakapāyinaḥ | 4, 2 7 1
adhoge raktapitte tu bṛṁhaṇo madhuro rasaḥ || 4, 2 7 2
ūrdhvage tarpaṇaṁ yojyaṁ prāk ca peyā tvadhogate | 4, 2 8 1
aśnato balino 'śuddhaṁ na dhāryaṁ taddhi rogakṛt || 4, 2 8 2
dhārayed anyathā śīghram agnivacchīghrakāri tat | 4, 2 9 1
trivṛcchyāmākaṣāyeṇa kalkena ca saśarkaram || 4, 2 9 2
sādhayed vidhival lehaṁ lihyāt pāṇitalaṁ tataḥ | 4, 2 10 1
trivṛtā triphalā śyāmā pippalī śarkarā madhu || 4, 2 10 2
modakaḥ saṁnipātordhvaraktaśophajvarāpahaḥ | 4, 2 11 1
trivṛt samasitā tadvat pippalīpādasaṁyutā || 4, 2 11 2
vamanaṁ phalasaṁyuktaṁ tarpaṇaṁ sasitāmadhu | 4, 2 12 1
sasitaṁ vā jalaṁ kṣaudrayuktaṁ vā madhukodakam || 4, 2 12 2
kṣīraṁ vā rasam ikṣor vā śuddhasyānantaro vidhiḥ | 4, 2 13 1
yathāsvaṁ manthapeyādiḥ prayojyo rakṣatā balam || 4, 2 13 2
mantho jvarokto drākṣādiḥ pittaghnair vā phalaiḥ kṛtaḥ | 4, 2 14 1
madhukharjūramṛdvīkāparūṣakasitāmbhasā || 4, 2 14 2
mantho vā pañcasāreṇa saghṛtair lājasaktubhiḥ | 4, 2 15 1
dāḍimāmalakāmlo vā mandāgnyamlābhilāṣiṇām || 4, 2 15 2
kamalotpalakiñjalkapṛśniparṇīpriyaṅgukāḥ | 4, 2 16 1
uśīraṁ śabaraṁ lodhraṁ śṛṅgaveraṁ kucandanam || 4, 2 16 2
hrīveraṁ dhātakīpuṣpaṁ bilvamadhyaṁ durālabhā | 4, 2 17 1
ardhārdhair vihitāḥ peyā vakṣyante pādayaugikāḥ || 4, 2 17 2
bhūnimbasevyajaladā masūrāḥ pṛśniparṇyapi | 4, 2 18 1
vidārigandhā mudgāśca balā sarpir hareṇukāḥ || 4, 2 18 2
jāṅgalāni ca māṁsāni śītavīryāṇi sādhayet | 4, 2 19 1
pṛthak pṛthag jale teṣāṁ yavāgūḥ kalpayed rase || 4, 2 19 2
śītāḥ saśarkarākṣaudrās tadvan māṁsarasān api | 4, 2 20 1
īṣadamlān anamlān vā ghṛtabhṛṣṭān saśarkarān || 4, 2 20 2
śūkaśimbībhavaṁ dhānyaṁ rakte śākaṁ ca śasyate | 4, 2 21 1
annasvarūpavijñāne yad uktaṁ laghuśītalam || 4, 2 21 2
pūrvoktam ambu pānīyaṁ pañcamūlena vā śṛtam | 4, 2 22 1
laghunā śṛtaśītaṁ vā madhvambho vā phalāmbu vā || 4, 2 22 2
śaśaḥ savāstukaḥ śasto vibandhe tittiriḥ punaḥ | 4, 2 23 1
udumbarasya niryūhe sādhito mārute 'dhike || 4, 2 23 2
plakṣasya barhiṇas tadvan nyagrodhasya ca kukkuṭaḥ | 4, 2 24 1
yat kiṁcid raktapittasya nidānaṁ tacca varjayet || 4, 2 24 2
vāsārasena phalinīmṛllodhrāñjanamākṣikam | 4, 2 25 1
pittāsṛk śamayet pītaṁ niryāso vāṭarūṣakāt || 4, 2 25 2
śarkarāmadhusaṁyuktaḥ kevalo vā śṛto 'pi vā | 4, 2 26 1
vṛṣaḥ sadyo jayatyasraṁ sa hyasya param auṣadham || 4, 2 26 2
paṭolamālatīnimbacandanadvayapadmakam | 4, 2 27 1
lodhro vṛṣas taṇḍulīyaḥ kṛṣṇā mṛn madayantikā || 4, 2 27 2
śatāvarī gopakanyā kākolyau madhuyaṣṭikā | 4, 2 28 1
raktapittaharāḥ kvāthās trayaḥ samadhuśarkarāḥ || 4, 2 28 2
palāśavalkakvātho vā suśītaḥ śarkarānvitaḥ | 4, 2 29 1
lihyād vā madhusarpirbhyāṁ gavāśvaśakṛto rasam || 4, 2 29 2
sakṣaudraṁ grathite rakte lihyāt pārāvatācchakṛt | 4, 2 30 1
atiniḥsrutaraktaśca kṣaudreṇa rudhiraṁ pibet || 4, 2 30 2
jāṅgalaṁ bhakṣayed vājam āmaṁ pittayutaṁ yakṛt | 4, 2 31 1
candanośīrajaladalājamudgakaṇāyavaiḥ || 4, 2 31 2
balājale paryuṣitaiḥ kaṣāyo raktapittahā | 4, 2 32 1
prasādaścandanāmbhojasevyamṛdbhṛṣṭaloṣṭajaḥ || 4, 2 32 2
suśītaḥ sasitākṣaudraḥ śoṇitātipravṛttijit | 4, 2 33 1
āpothya vā nave kumbhe plāvayed ikṣugaṇḍikāḥ || 4, 2 33 2
sthitaṁ tad guptam ākāśe rātriṁ prātaḥ srutaṁ jalam | 4, 2 34 1
madhumad vikacāmbhojakṛtottaṁsaṁ ca tadguṇam || 4, 2 34 2
ye ca pittajvare coktāḥ kaṣāyās tāṁśca yojayet | 4, 2 35 1
kaṣāyair vividhairebhir dīpte 'gnau vijite kaphe || 4, 2 35 2
raktapittaṁ na cecchāmyet tatra vātolbaṇe payaḥ | 4, 2 36 1
yuñjyācchāgaṁ śṛtaṁ tadvad gavyaṁ pañcaguṇe 'mbhasi || 4, 2 36 2
pañcamūlena laghunā śṛtaṁ vā sasitāmadhu | 4, 2 37 1
jīvakarṣabhakadrākṣābalāgokṣuranāgaraiḥ || 4, 2 37 2
pṛthak pṛthak śṛtaṁ kṣīraṁ saghṛtaṁ sitayāthavā | 4, 2 38 1
gokaṇṭakābhīruśṛtaṁ parṇinībhis tathā payaḥ || 4, 2 38 2
hantyāśu raktaṁ sarujaṁ viśeṣān mūtramārgagam | 4, 2 39 1
viṇmārgage viśeṣeṇa hitaṁ mocarasena tu || 4, 2 39 2
vaṭaprarohaiḥ śuṅgair vā śuṇṭhyudīcyotpalairapi | 4, 2 40 1
raktātīsāradurnāmacikitsāṁ cātra kalpayet || 4, 2 40 2
pītvā kaṣāyān payasā bhuñjīta payasaiva ca | 4, 2 41 1
kaṣāyayogairebhir vā vipakvaṁ pāyayed ghṛtam || 4, 2 41 2
samūlamastakaṁ kṣuṇṇaṁ vṛṣam aṣṭaguṇe 'mbhasi | 4, 2 42 1
paktvāṣṭāṁśāvaśeṣeṇa ghṛtaṁ tena vipācayet || 4, 2 42 2
tatpuṣpagarbhaṁ tacchītaṁ sakṣaudraṁ pittaśoṇitam | 4, 2 43 1
pittagulmajvaraśvāsakāsahṛdrogakāmalāḥ || 4, 2 43 2
timirabhramavīsarpasvarasādāṁśca nāśayet | 4, 2 44 1
palāśavṛntasvarase tadgarbhaṁ ca ghṛtaṁ pacet || 4, 2 44 2
sakṣaudraṁ tacca raktaghnaṁ tathaiva trāyamāṇayā | 4, 2 45 1
rakte sapicche sakaphe grathite kaṇṭhamārgage || 4, 2 45 2
lihyān mākṣikasarpirbhyāṁ kṣāram utpalanālajam | 4, 2 46 1
pṛthak pṛthak tathāmbhojareṇuśyāmāmadhūkajam || 4, 2 46 2
gudāgame viśeṣeṇa śoṇite vastiriṣyate | 4, 2 47 1
ghrāṇage rudhire śuddhe nāvanaṁ cānuṣecayet || 4, 2 47 2
kaṣāyayogān pūrvoktān kṣīrekṣvādirasāplutān | 4, 2 48 1
kṣīrādīn sasitāṁs toyaṁ kevalaṁ vā jalaṁ hitaṁ || 4, 2 48 2
raso dāḍimapuṣpāṇām āmrāsthnaḥ śādvalasya vā | 4, 2 49 1
kalpayecchītavargaṁ ca pradehābhyañjanādiṣu || 4, 2 49 2
yacca pittajvare proktaṁ bahirantaśca bheṣajam | 4, 2 50 1
raktapitte hitaṁ tacca kṣatakṣīṇe hitaṁ ca yat || 4, 2 50 2
athātaḥ kāsacikitsitaṁ vyākhyāsyāmaḥ | 4, 3 1 1
iti ha smāhur ātreyādayo maharṣayaḥ | 4, 3 1 2
kevalānilajaṁ kāsaṁ snehairādāvupācaret | 4, 3 1 3
vātaghnasiddhaiḥ snigdhaiśca peyāyūṣarasādibhiḥ || 4, 3 1 4
lehair dhūmais tathābhyaṅgasvedasekāvagāhanaiḥ | 4, 3 2 1
vastibhir baddhaviḍvātaṁ sapittaṁ tūrdhvabhaktikaiḥ || 4, 3 2 2
ghṛtaiḥ kṣīraiśca sakaphaṁ jayet snehavirecanaiḥ | 4, 3 3 1
guḍūcīkaṇṭakārībhyāṁ pṛthak triṁśatpalād rase || 4, 3 3 2
prasthaḥ siddho ghṛtād vātakāsanud vahnidīpanaḥ | 4, 3 4 1
kṣārarāsnāvacāhiṅgupāṭhāyaṣṭyāhvadhānyakaiḥ || 4, 3 4 2
dviśāṇaiḥ sarpiṣaḥ prasthaṁ pañcakolayutaiḥ pacet | 4, 3 5 1
daśamūlasya niryūhe pīto maṇḍānupāyinā || 4, 3 5 2
sa kāsaśvāsahṛtpārśvagrahaṇīrogagulmanut | 4, 3 6 1
droṇe 'pāṁ sādhayed rāsnādaśamūlaśatāvarīḥ || 4, 3 6 2
palonmitā dvikuḍavaṁ kulatthaṁ badaraṁ yavaṁ | 4, 3 7 1
tulārdhaṁ cājamāṁsasya tena sādhyaṁ ghṛtāḍhakam || 4, 3 7 2
samakṣīraṁ palāṁśaiśca jīvanīyaiḥ samīkṣya tat | 4, 3 8 1
prayuktaṁ vātarogeṣu pānanāvanavastibhiḥ || 4, 3 8 2
pañcakāsāñchiraḥkampaṁ yonivaṅkṣaṇavedanām | 4, 3 9 1
sarvāṅgaikāṅgarogāṁśca saplīhordhvānilāñ jayet || 4, 3 9 2
vidāryādigaṇakvāthakalkasiddhaṁ ca kāsajit | 4, 3 10 1
aśokabījakṣavakajantughnāñjanapadmakaiḥ || 4, 3 10 2
saviḍaiśca ghṛtaṁ siddhaṁ taccūrṇaṁ vā ghṛtaplutam | 4, 3 11 1
lihyāt payaścānupibed ājaṁ kāsātipīḍitaḥ || 4, 3 11 2
viḍaṅgaṁ nāgaraṁ rāsnā pippalī hiṅgu saindhavam | 4, 3 12 1
bhārgī kṣāraśca taccūrṇaṁ pibed vā ghṛtamātrayā || 4, 3 12 2
sakaphe 'nilaje kāse śvāsahidhmāhatāgniṣu | 4, 3 13 1
durālabhāṁ śṛṅgaveraṁ śaṭhīṁ drākṣāṁ sitopalām || 4, 3 13 2
lihyāt karkaṭaśṛṅgīṁ ca kāse tailena vātaje | 4, 3 14 1
duḥsparśāṁ pippalīṁ mustāṁ bhārgīṁ karkaṭakīṁ śaṭhīm || 4, 3 14 2
purāṇaguḍatailābhyāṁ cūrṇitānyavalehayet | 4, 3 15 1
tadvat sakṛṣṇāṁ śuṇṭhīṁ ca sabhārgīṁ tadvad eva ca || 4, 3 15 2
pibecca kṛṣṇāṁ koṣṇena salilena sasaindhavām | 4, 3 16 1
mastunā sasitāṁ śuṇṭhīṁ dadhnā vā kaṇareṇukām || 4, 3 16 2
pibed badaramajjño vā madirādadhimastubhiḥ | 4, 3 17 1
athavā pippalīkalkaṁ ghṛtabhṛṣṭaṁ sasaindhavam || 4, 3 17 2
kāsī sapīnaso dhūmaṁ snaihikaṁ vidhinā pibet | 4, 3 18 1
hidhmāśvāsoktadhūmāṁśca kṣīramāṁsarasāśanaḥ || 4, 3 18 2
grāmyānūpaudakaiḥ śāliyavagodhūmaṣaṣṭikān | 4, 3 19 1
rasair māṣātmaguptānāṁ yūṣair vā bhojayeddhitān || 4, 3 19 2
yavānīpippalībilvamadhyanāgaracitrakaiḥ | 4, 3 20 1
rāsnājājīpṛthakparṇīpalāśaśaṭhipauṣkaraiḥ || 4, 3 20 2
siddhāṁ snigdhāmlalavaṇāṁ peyām anilaje pibet | 4, 3 21 1
kaṭīhṛtpārśvakoṣṭhārtiśvāsahidhmāpraṇāśanīm || 4, 3 21 2
daśamūlarase tadvat pañcakolaguḍānvitām | 4, 3 22 1
pibet peyāṁ samatilāṁ kṣaireyīṁ vā sasaindhavām || 4, 3 22 2
mātsyakaukkuṭavārāhair māṁsair vā sājyasaindhavām | 4, 3 23 1
vāstuko vāyasīśākaṁ kāsaghnaḥ suniṣaṇṇakaḥ || 4, 3 23 2
kaṇṭakāryāḥ phalaṁ pattraṁ bālaṁ śuṣkaṁ ca mūlakam | 4, 3 24 1
snehās tailādayo bhakṣyāḥ kṣīrekṣurasagauḍikāḥ || 4, 3 24 2
dadhimastvāranālāmlaphalāmbumadirāḥ pibet | 4, 3 25 1
pittakāse tu sakaphe vamanaṁ sarpiṣā hitam || 4, 3 25 2
tathā madanakāśmaryamadhukakvathitair jalaiḥ | 4, 3 26 1
phalayaṣṭyāhvakalkair vā vidārīkṣurasāplutaiḥ || 4, 3 26 2
pittakāse tanukaphe trivṛtāṁ madhurair yutām | 4, 3 27 1
yuñjyād virekāya yutāṁ ghanaśleṣmaṇi tiktakaiḥ || 4, 3 27 2
hṛtadoṣo himaṁ svādu snigdhaṁ saṁsarjanaṁ bhajet | 4, 3 28 1
ghane kaphe tu śiśiraṁ rūkṣaṁ tiktopasaṁhitam || 4, 3 28 2
lehaḥ paitte sitādhātrīkṣaudradrākṣāhimotpalaiḥ | 4, 3 29 1
saghṛtaḥ sānile hitaḥ sakaphe sābdamaricaḥ || 4, 3 29 2
mṛdvīkārdhaśataṁ triṁśatpippalīḥ śarkarāpalam | 4, 3 30 1
lehayen madhunā gor vā kṣīrapasya śakṛdrasam || 4, 3 30 2
tvagelāvyoṣamṛdvīkāpippalīmūlapauṣkaraiḥ | 4, 3 31 1
lājamustāśaṭhīrāsnādhātrīphalavibhītakaiḥ || 4, 3 31 2
śarkarākṣaudrasarpirbhir leho hṛdrogakāsahā | 4, 3 32 1
madhurair jāṅgalarasair yavaśyāmākakodravāḥ || 4, 3 32 2
mudgādiyūṣaiḥ śākaiśca tiktakair mātrayā hitāḥ | 4, 3 33 1
ghanaśleṣmaṇi lehāśca tiktakā madhusaṁyutāḥ || 4, 3 33 2
śālayaḥ syus tanukaphe ṣaṣṭikāśca rasādibhiḥ | 4, 3 34 1
śarkarāmbho 'nupānārthaṁ drākṣekṣusvarasāḥ payaḥ || 4, 3 34 2
kākolībṛhatīmedādvayaiḥ savṛṣanāgaraiḥ | 4, 3 35 1
pittakāse rasakṣīrapeyāyūṣān prakalpayet || 4, 3 35 2
drākṣāṁ kaṇāṁ pañcamūlaṁ tṛṇākhyaṁ ca pacejjale | 4, 3 36 1
tena kṣīraṁ śṛtaṁ śītaṁ pibet samadhuśarkaram || 4, 3 36 2
sādhitāṁ tena peyāṁ vā suśītāṁ madhunānvitām | 4, 3 37 1
śaṭhīhrīverabṛhatīśarkarāviśvabheṣajam || 4, 3 37 2
piṣṭvā rasaṁ pibet pūtaṁ vastreṇa ghṛtamūrchitam | 4, 3 38 1
medāṁ vidārīṁ kākolīṁ svayaṅguptāphalaṁ balām || 4, 3 38 2
śarkarāṁ jīvakaṁ mudgamāṣaparṇyau durālabhām | 4, 3 39 1
kalkīkṛtya pacet sarpiḥ kṣīreṇāṣṭaguṇena tat || 4, 3 39 2
pānabhojanaleheṣu prayuktaṁ pittakāsajit | 4, 3 40 1
lihyād vā cūrṇam eteṣāṁ kaṣāyam athavā pibet || 4, 3 40 2
kaphakāsī pibed ādau surakāṣṭhāt pradīpitāt | 4, 3 41 1
snehaṁ parisrutaṁ vyoṣayavakṣārāvacūrṇitam || 4, 3 41 2
snigdhaṁ virecayed ūrdhvam adho mūrdhni ca yuktitaḥ | 4, 3 42 1
tīkṣṇair virekair balinaṁ saṁsargīṁ cāsya yojayet || 4, 3 42 2
yavamudgakulatthānnairuṣṇarūkṣaiḥ kaṭūtkaṭaiḥ | 4, 3 43 1
kāsamardakavārtākavyāghrīkṣārakaṇānvitaiḥ || 4, 3 43 2
dhānvabailarasaiḥ snehais tilasarṣapanimbajaiḥ | 4, 3 44 1
daśamūlāmbu gharmāmbu madyaṁ madhvambu vā pibet || 4, 3 44 2
mūlaiḥ pauṣkaraśamyākapaṭolaiḥ saṁsthitaṁ niśām | 4, 3 45 1
pibed vāri sahakṣaudraṁ kāleṣvannasya vā triṣu || 4, 3 45 2
pippalī pippalīmūlaṁ śṛṅgaveraṁ vibhītakam | 4, 3 46 1
śikhikukkuṭapicchānāṁ maṣī kṣāro yavodbhavaḥ || 4, 3 46 2
viśālā pippalīmūlaṁ trivṛtā ca madhudravāḥ | 4, 3 47 1
kaphakāsaharā lehās trayaḥ ślokārdhayojitāḥ || 4, 3 47 2
madhunā maricaṁ lihyān madhunaiva ca joṅgakam | 4, 3 48 1
pṛthag rasāṁśca madhunā vyāghrīvārtākabhṛṅgajān || 4, 3 48 2
kāsaghnasyāśvaśakṛtaḥ surasasyāsitasya ca | 4, 3 49 1
devadāruśaṭhīrāsnākarkaṭākhyādurālabhāḥ || 4, 3 49 2
pippalī nāgaraṁ mustaṁ pathyā dhātrī sitopalā | 4, 3 50 1
lājāḥ sitopalā sarpiḥ śṛṅgī dhātrīphalodbhavā || 4, 3 50 2
madhutailayutā lehās trayo vātānuge kaphe | 4, 3 51 1
dve pale dāḍimād aṣṭau guḍād vyoṣāt palatrayam || 4, 3 51 2
rocanaṁ dīpanaṁ svaryaṁ pīnasaśvāsakāsajit | 4, 3 52 1
guḍakṣāroṣaṇakaṇādāḍimaṁ śvāsakāsajit || 4, 3 52 2
kramāt paladvayārdhākṣakarṣārdhākṣapalonmitam | 4, 3 53 1
pibejjvaroktaṁ pathyādi saśṛṅgīkaṁ ca pācanam || 4, 3 53 2
athavā dīpyakatrivṛdviśālāghanapauṣkaram | 4, 3 54 1
sakaṇaṁ kvathitaṁ mūtre kaphakāsī jale 'pi vā || 4, 3 54 2
tailabhṛṣṭaṁ ca vaidehīkalkākṣaṁ sasitopalam | 4, 3 55 1
pāyayet kaphakāsaghnaṁ kulatthasalilāplutam || 4, 3 55 2
daśamūlāḍhake prasthaṁ ghṛtasyākṣasamaiḥ pacet | 4, 3 56 1
puṣkarāhvaśaṭhībilvasurasāvyoṣahiṅgubhiḥ || 4, 3 56 2
peyānupānaṁ tat sarvavātaśleṣmāmayāpaham | 4, 3 57 1
nirguṇḍīpattraniryāsasādhitaṁ kāsajid ghṛtam | 4, 3 57 2
ghṛtaṁ rase viḍaṅgānāṁ vyoṣagarbhaṁ ca sādhitam || 4, 3 57 3
punarnavaśivāṭikāsaralakāsamardāmṛtāpaṭolabṛhatīphaṇijjakarasaiḥ payaḥsaṁyutaiḥ | 4, 3 58 1
ghṛtaṁ trikaṭunā ca siddham upayujya saṁjāyate na kāsaviṣamajvarakṣayagudāṅkurebhyo bhayam || 4, 3 58 2
samūlaphalapattrāyāḥ kaṇṭakāryā rasāḍhake || 4, 3 59 1
ghṛtaprasthaṁ balāvyoṣaviḍaṅgaśaṭhidāḍimaiḥ | 4, 3 60 1
sauvarcalayavakṣāramūlāmalakapauṣkaraiḥ || 4, 3 60 2
vṛścīvabṛhatīpathyāyavānīcitrakarddhibhiḥ | 4, 3 61 1
mṛdvīkācavyavarṣābhūdurālabhāmlavetasaiḥ || 4, 3 61 2
śṛṅgītāmalakībhārgīrāsnāgokṣurakaiḥ pacet | 4, 3 62 1
kalkais tat sarvakāseṣu śvāsahidhmāsu ceṣyate || 4, 3 62 2
kaṇṭakārīghṛtaṁ caitat kaphavyādhivināśanam | 4, 3 63 1
paced vyāghrītulāṁ kṣuṇṇāṁ vahe 'pām āḍhakasthite || 4, 3 63 2
kṣipet pūte tu saṁcūrṇya vyoṣarāsnāmṛtāgnikān | 4, 3 64 1
śṛṅgībhārgīghanagranthidhanvayāsān palārdhakān || 4, 3 64 2
sarpiṣaḥ ṣoḍaśapalaṁ catvāriṁśat palāni ca | 4, 3 65 1
matsyaṇḍikāyāḥ śuddhāyāḥ punaśca tad adhiśrayet || 4, 3 65 2
darvīlepini śīte ca pṛthag dvikuḍavaṁ kṣipet | 4, 3 66 1
pippalīnāṁ tavakṣīryā mākṣikasyānavasya ca || 4, 3 66 2
leho 'yaṁ gulmahṛdrogadurnāmaśvāsakāsajit | 4, 3 67 1
śamanaṁ ca pibeddhūmaṁ śodhanaṁ bahale kaphe || 4, 3 67 2
manaḥśilālamadhukamāṁsīmusteṅgudītvacaḥ | 4, 3 68 1
dhūmaṁ kāsaghnavidhinā pītvā kṣīraṁ pibed anu || 4, 3 68 2
niṣṭhyūtānte guḍayutaṁ koṣṇaṁ dhūmo nihanti saḥ | 4, 3 69 1
vātaśleṣmottarān kāsān acireṇa cirantanān || 4, 3 69 2
tamakaḥ kaphakāse tu syāccet pittānubandhajaḥ | 4, 3 70 1
pittakāsakriyāṁ tatra yathāvasthaṁ prayojayet || 4, 3 70 2
kaphānubandhe pavane kuryāt kaphaharāṁ kriyām | 4, 3 71 1
pittānubandhayor vātakaphayoḥ pittanāśinīm || 4, 3 71 2
vātaśleṣmātmake śuṣke snigdham ārdre virūkṣaṇam | 4, 3 72 1
kāse karma sapitte tu kaphaje tiktasaṁyutam || 4, 3 72 2
urasyantaḥkṣate sadyo lākṣāṁ kṣaudrayutāṁ pibet | 4, 3 73 1
kṣīreṇa śālīn jīrṇe 'dyāt kṣīreṇaiva saśarkarān || 4, 3 73 2
pārśvavastisaruk cālpapittāgnis tāṁ surāyutām | 4, 3 74 1
bhinnaviṭkaḥ samustātiviṣāpāṭhāṁ savatsakām || 4, 3 74 2
lākṣāṁ sarpir madhūcchiṣṭaṁ jīvanīyaṁ gaṇaṁ sitām | 4, 3 75 1
tvakkṣīrīṁ samitaṁ kṣīre paktvā dīptānalaḥ pibet || 4, 3 75 2
ikṣvārikābisagranthipadmakesaracandanaiḥ | 4, 3 76 1
śṛtaṁ payo madhuyutaṁ saṁdhānārthaṁ pibet kṣatī || 4, 3 76 2
yavānāṁ cūrṇam āmānāṁ kṣīre siddhaṁ ghṛtānvitam | 4, 3 77 1
jvaradāhe sitākṣaudrasaktūn vā payasā pibet || 4, 3 77 2
kāsavāṁstu pibet sarpir madhurauṣadhasādhitam | 4, 3 78 1
guḍodakaṁ vā kvathitaṁ sakṣaudramaricaṁ hitam || 4, 3 78 2
cūrṇam āmalakānāṁ vā kṣīre pakvaṁ ghṛtānvitam | 4, 3 79 1
rasāyanavidhānena pippalīr vā prayojayet || 4, 3 79 2
kāsī parvāsthiśūlī ca lihyāt saghṛtamākṣikāḥ | 4, 3 80 1
madhūkamadhukadrākṣātvakkṣīrīpippalībalāḥ || 4, 3 80 2
trijātam ardhakarṣāṁśaṁ pippalyardhapalaṁ sitā | 4, 3 81 1
drākṣā madhūkaṁ kharjūraṁ palāśaṁ ślakṣṇacūrṇitam || 4, 3 81 2
madhunā guṭikā ghnanti tā vṛṣyāḥ pittaśoṇitam | 4, 3 82 1
kāsaśvāsārucicchardimūrchāhidhmāmadabhramān || 4, 3 82 2
kṣatakṣayasvarabhraṁśaplīhaśoṣāḍhyamārutān | 4, 3 83 1
raktaniṣṭhīvahṛtpārśvarukpipāsājvarān api || 4, 3 83 2
varṣābhūśarkarāraktaśālitaṇḍulajaṁ rajaḥ | 4, 3 84 1
raktaṣṭhīvī pibet siddhaṁ drākṣārasapayoghṛtaiḥ || 4, 3 84 2
madhūkamadhukakṣīrasiddhaṁ vā taṇḍulīyakam | 4, 3 85 1
yathāsvaṁ mārgavisṛte rakte kuryācca bheṣajam || 4, 3 85 2
mūḍhavātas tvajāmedaḥ surābhṛṣṭaṁ sasaindhavam | 4, 3 86 1
kṣāmaḥ kṣīṇaḥ kṣatorasko mandanidro 'gnidīptimān || 4, 3 86 2
śṛtakṣīrasareṇādyāt saghṛtakṣaudraśarkaram | 4, 3 87 1
śarkarāyavagodhūmaṁ jīvakarṣabhakau madhu || 4, 3 87 2
śṛtakṣīrānupānaṁ vā lihyāt kṣīṇaḥ kṣataḥ kṛśaḥ | 4, 3 88 1
kravyātpiśitaniryūhaṁ ghṛtabhṛṣṭaṁ pibecca saḥ || 4, 3 88 2
pippalīkṣaudrasaṁyuktaṁ māṁsaśoṇitavardhanam | 4, 3 89 1
nyagrodhodumbarāśvatthaplakṣaśālapriyaṅgubhiḥ || 4, 3 89 2
tālamastakajambūtvakpriyālaiśca sapadmakaiḥ | 4, 3 90 1
sāśvakarṇaiḥ śṛtāt kṣīrād adyāj jātena sarpiṣā || 4, 3 90 2
śālyodanaṁ kṣatoraskaḥ kṣīṇaśukrabalendriyaḥ | 4, 3 91 1
vātapittārdite 'bhyaṅgo gātrabhede ghṛtair mataḥ || 4, 3 91 2
tailaiścānilarogaghnaiḥ pīḍite mātariśvanā | 4, 3 92 1
hṛtpārśvārtiṣu pānaṁ syājjīvanīyasya sarpiṣaḥ || 4, 3 92 2
kuryād vā vātarogaghnaṁ pittaraktāvirodhi yat | 4, 3 93 1
yaṣṭyāhvanāgabalayoḥ kvāthe kṣīrasame ghṛtam || 4, 3 93 2
payasyāpippalīvāṁśīkalkaiḥ siddhaṁ kṣate hitam | 4, 3 94 1
jīvanīyo gaṇaḥ śuṇṭhī varī vīrā punarnavā || 4, 3 94 2
balābhārgīsvaguptarddhiśaṭhītāmalakīkaṇāḥ | 4, 3 95 1
śṛṅgāṭakaṁ payasyā ca pañcamūlaṁ ca yallaghu || 4, 3 95 2
drākṣākṣoṭādi ca phalaṁ madhurasnigdhabṛṁhaṇam | 4, 3 96 1
taiḥ pacet sarpiṣaḥ prasthaṁ karṣāṁśaiḥ ślakṣṇakalkitaiḥ || 4, 3 96 2
kṣīradhātrīvidārīkṣuchāgamāṁsarasānvitam | 4, 3 97 1
prasthārdhaṁ madhunaḥ śīte śarkarārdhatulārajaḥ || 4, 3 97 2
palārdhakaṁ ca maricatvagelāpattrakesaram | 4, 3 98 1
vinīya prasṛtaṁ tasmāllihyān mātrāṁ yathābalam || 4, 3 98 2
amṛtaprāśam ityetan narāṇām amṛtaṁ ghṛtam | 4, 3 99 1
sudhāmṛtarasaṁ prāśyaṁ kṣīramāṁsarasāśinā || 4, 3 99 2
naṣṭaśukrakṣatakṣīṇadurbalavyādhikarśitān | 4, 3 100 1
strīprasaktān kṛśān varṇasvarahīnāṁśca bṛṁhayet || 4, 3 100 2
kāsahidhmājvaraśvāsadāhatṛṣṇāsrapittanut | 4, 3 101 1
putradaṁ chardimūrchāhṛdyonimūtrāmayāpaham || 4, 3 101 2
śvadaṁṣṭrośīramañjiṣṭhābalākāśmaryakaṭtṛṇam | 4, 3 102 1
darbhamūlaṁ pṛthakparṇīṁ palāśarṣabhakau sthirām || 4, 3 102 2
pālikāni pacet teṣāṁ rase kṣīracaturguṇe | 4, 3 103 1
kalkaiḥ svaguptājīvantīmedarṣabhakajīvakaiḥ || 4, 3 103 2
śatāvaryṛddhimṛdvīkāśarkarāśrāvaṇībisaiḥ | 4, 3 104 1
prasthaḥ siddho ghṛtād vātapittahṛdrogaśūlanut || 4, 3 104 2
mūtrakṛcchrapramehārśaḥkāsaśoṣakṣayāpahaḥ | 4, 3 105 1
dhanuḥstrīmadyabhārādhvakhinnānāṁ balamāṁsadaḥ || 4, 3 105 2
madhukāṣṭapaladrākṣāprasthakvāthe paced ghṛtam | 4, 3 106 1
pippalyaṣṭapale kalke prasthaṁ siddhe ca śītale || 4, 3 106 2
pṛthag aṣṭapalaṁ kṣaudraśarkarābhyāṁ vimiśrayet | 4, 3 107 1
samasaktu kṣatakṣīṇaraktagulmeṣu taddhitam || 4, 3 107 2
dhātrīphalavidārīkṣujīvanīyarasād ghṛtāt | 4, 3 108 1
gavyājayośca payasoḥ prasthaṁ prasthaṁ vipācayet || 4, 3 108 2
siddhaśīte sitākṣaudraṁ dviprasthaṁ vinayet tataḥ | 4, 3 109 1
yakṣmāpasmārapittāsṛkkāsamehakṣayāpaham || 4, 3 109 2
vayaḥsthāpanam āyuṣyaṁ māṁsaśukrabalapradam | 4, 3 110 1
ghṛtaṁ tu pitte 'bhyadhike lihyād vāte 'dhike pibet || 4, 3 110 2
līḍhaṁ nirvāpayet pittam alpatvāddhanti nānalam | 4, 3 111 1
ākrāmatyanilaṁ pītam ūṣmāṇaṁ niruṇaddhi ca || 4, 3 111 2
kṣāmakṣīṇakṛśāṅgānām etānyeva ghṛtāni tu | 4, 3 112 1
tvakkṣīrīśarkarālājacūrṇaiḥ styānāni yojayet || 4, 3 112 2
sarpirguḍān samadhvaṁśān kṛtvā dadyāt payo 'nu ca | 4, 3 113 1
reto vīryaṁ balaṁ puṣṭiṁ tairāśutaram āpnuyāt || 4, 3 113 2
vītatvagasthikūṣmāṇḍatulāṁ svinnāṁ punaḥ pacet | 4, 3 114 1
ghaṭṭayan sarpiṣaḥ prasthe kṣaudravarṇe 'tra ca kṣipet || 4, 3 114 2
khaṇḍācchataṁ kaṇāśuṇṭhyor dvipalaṁ jīrakād api | 4, 3 115 1
trijātadhānyamaricaṁ pṛthag ardhapalāṁśakam || 4, 3 115 2
avatāritaśīte ca dattvā kṣaudraṁ ghṛtārdhakam | 4, 3 116 1
khajenāmathya ca sthāpyaṁ tan nihantyupayojitam || 4, 3 116 2
kāsahidhmājvaraśvāsaraktapittakṣatakṣayān | 4, 3 117 1
uraḥsaṁdhānajananaṁ medhāsmṛtibalapradam || 4, 3 117 2
aśvibhyāṁ vihitaṁ hṛdyaṁ kūṣmāṇḍakarasāyanam | 4, 3 118 1
piben nāgabalāmūlasyārdhakarṣābhivardhitam || 4, 3 118 2
palaṁ kṣīrayutaṁ māsaṁ kṣīravṛttiranannabhuk | 4, 3 119 1
eṣa prayogaḥ puṣṭyāyurbalavarṇakaraḥ param || 4, 3 119 2
maṇḍūkaparṇyāḥ kalpo 'yaṁ yaṣṭyā viśvauṣadhasya ca | 4, 3 120 1
pādaśeṣaṁ jaladroṇe pacen nāgabalātulām || 4, 3 120 2
tena kvāthena tulyāṁśaṁ ghṛtaṁ kṣīraṁ ca sādhayet | 4, 3 121 1
palārdhikaiścātibalābalāyaṣṭīpunarnavaiḥ || 4, 3 121 2
prapauṇḍarīkakāśmaryapriyālakapikacchubhiḥ | 4, 3 122 1
aśvagandhāsitābhīrumedāyugmatrikaṇṭakaiḥ || 4, 3 122 2
kākolīkṣīrakākolīkṣīraśuklādvijīrakaiḥ | 4, 3 123 1
mṛṇālabisakharjūraśṛṅgāṭakakaserukaiḥ || 4, 3 123 2
etan nāgabalāsarpiḥ pittaraktakṣatakṣayān | 4, 3 124 1
jayet tṛḍbhramadāhāṁśca balapuṣṭikaraṁ param || 4, 3 124 2
varṇyam āyuṣyam ojasyaṁ valīpalitanāśanam | 4, 3 125 1
upayujya ca ṣaṇ māsān vṛddho 'pi taruṇāyate || 4, 3 125 2
dīpte 'gnau vidhireṣa syān mande dīpanapācanaḥ | 4, 3 126 1
yakṣmoktaḥ kṣatināṁ śasto grāhī śakṛti tu drave || 4, 3 126 2
daśamūlaṁ svayaṅguptāṁ śaṅkhapuṣpīṁ śaṭhīṁ balām | 4, 3 127 1
hastipippalyapāmārgapippalīmūlacitrakān || 4, 3 127 2
bhārgīṁ puṣkaramūlaṁ ca dvipalāṁśaṁ yavāḍhakam | 4, 3 128 1
harītakīśataṁ caikaṁ jalapañcāḍhake pacet || 4, 3 128 2
yavasvede kaṣāyaṁ taṁ pūtaṁ taccābhayāśatam | 4, 3 129 1
paced guḍatulāṁ dattvā kuḍavaṁ ca pṛthag ghṛtāt || 4, 3 129 2
tailāt sapippalīcūrṇāt siddhaśīte ca mākṣikāt | 4, 3 130 1
lehaṁ dve cābhaye nityam ataḥ khāded rasāyanāt || 4, 3 130 2
tad valīpalitaṁ hanyād varṇāyurbalavardhanam | 4, 3 131 1
pañcakāsān kṣayaṁ śvāsaṁ sahidhmaṁ viṣamajvaram || 4, 3 131 2
mehagulmagrahaṇyarśohṛdrogārucipīnasān | 4, 3 132 1
agastyavihitaṁ dhanyam idaṁ śreṣṭhaṁ rasāyanam || 4, 3 132 2
daśamūlaṁ balāṁ mūrvāṁ haridre pippalīdvayam | 4, 3 133 1
pāṭhāśvagandhāpāmārgasvaguptātiviṣāmṛtāḥ || 4, 3 133 2
bālabilvaṁ trivṛddantīmūlaṁ pattraṁ ca citrakāt | 4, 3 134 1
payasyāṁ kuṭajaṁ hiṁsrāṁ puṣpaṁ sāraṁ ca bījakāt || 4, 3 134 2
boṭasthavirabhallātavikaṅkataśatāvarīḥ | 4, 3 135 1
pūtikarañjaśamyākacandralekhāsahācaram || 4, 3 135 2
śaubhāñjanakanimbatvagikṣuraṁ ca palāṁśakam | 4, 3 136 1
pathyāsahasraṁ saśataṁ yavānāṁ cāḍhakadvayam || 4, 3 136 2
paced aṣṭaguṇe toye yavasvede 'vatārayet | 4, 3 137 1
pūte kṣipet sapathye ca tatra jīrṇaguḍāt tulām || 4, 3 137 2
tailājyadhātrīrasataḥ prasthaṁ prasthaṁ tataḥ punaḥ | 4, 3 138 1
adhiśrayen mṛdāvagnau darvīlepe 'vatārya ca || 4, 3 138 2
śīte prasthadvayaṁ kṣaudrāt pippalīkuḍavaṁ kṣipet | 4, 3 139 1
cūrṇīkṛtaṁ trijātācca tripalaṁ nikhanet tataḥ || 4, 3 139 2
dhānye purāṇakumbhasthaṁ māsaṁ khādecca pūrvavat | 4, 3 140 1
rasāyanaṁ vasiṣṭhoktam etat pūrvaguṇādhikam || 4, 3 140 2
svasthānāṁ niṣparīhāraṁ sarvartuṣu ca śasyate | 4, 3 141 1
pālikaṁ saindhavaṁ śuṇṭhī dve ca sauvarcalāt pale || 4, 3 141 2
kuḍavāṁśāni vṛkṣāmlaṁ dāḍimaṁ pattram ārjakāt | 4, 3 142 1
ekaikāṁ maricājājyor dhānyakād dve caturthike || 4, 3 142 2
śarkarāyāḥ palānyatra daśa dve ca pradāpayet | 4, 3 143 1
kṛtvā cūrṇam ato mātrām annapāneṣu dāpayet || 4, 3 143 2
rucyaṁ tad dīpanaṁ balyaṁ pārśvārtiśvāsakāsajit | 4, 3 144 1
ekāṁ ṣoḍaśikāṁ dhānyād dve dve cājājidīpyakāt || 4, 3 144 2
tābhyāṁ dāḍimavṛkṣāmle dvir dviḥ sauvarcalāt palam | 4, 3 145 1
śuṇṭhyāḥ karṣaṁ dadhitthasya madhyāt pañca palāni ca || 4, 3 145 2
taccūrṇaṁ ṣoḍaśapalaiḥ śarkarāyā vimiśrayet | 4, 3 146 1
ṣāḍavo 'yaṁ pradeyaḥ syād annapāneṣu pūrvavat || 4, 3 146 2
vidhiśca yakṣmavihito yathāvasthaṁ kṣate hitaḥ | 4, 3 147 1
nivṛtte kṣatadoṣe tu kaphe vṛddha uraḥ śiraḥ || 4, 3 147 2
dālyate kāsino yasya sa nā dhūmān pibed imān | 4, 3 148 1
dvimedādvibalāyaṣṭīkalkaiḥ kṣaume subhāvite || 4, 3 148 2
vartiṁ kṛtvā pibeddhūmaṁ jīvanīyaghṛtānupaḥ | 4, 3 149 1
manaḥśilāpalāśājagandhātvakkṣīrināgaraiḥ || 4, 3 149 2
tadvad evānupānaṁ tu śarkarekṣuguḍodakam | 4, 3 150 1
piṣṭvā manaḥśilāṁ tulyām ārdrayā vaṭaśuṅgayā || 4, 3 150 2
sasarpiṣkaṁ pibeddhūmaṁ tittiripratibhojanam | 4, 3 151 1
kṣayaje bṛṁhaṇaṁ pūrvaṁ kuryād agneśca vardhanam || 4, 3 151 2
bahudoṣāya sasnehaṁ mṛdu dadyād virecanam | 4, 3 152 1
śamyākena trivṛtayā mṛdvīkārasayuktayā || 4, 3 152 2
tilvakasya kaṣāyeṇa vidārīsvarasena ca | 4, 3 153 1
sarpiḥ siddhaṁ pibed yuktyā kṣīṇadeho viśodhanam || 4, 3 153 2
pitte kaphe dhātuṣu ca kṣīṇeṣu kṣayakāsavān | 4, 3 154 1
ghṛtaṁ karkaṭakīkṣīradvibalāsādhitaṁ pibet || 4, 3 154 2
vidārībhiḥ kadambair vā tālasasyaiśca sādhitam | 4, 3 155 1
ghṛtaṁ payaśca mūtrasya vaivarṇye kṛcchranirgame || 4, 3 155 2
śūne savedane meḍhre pāyau saśroṇivaṅkṣaṇe | 4, 3 156 1
ghṛtamaṇḍena laghunānuvāsyo miśrakeṇa vā || 4, 3 156 2
jāṅgalaiḥ pratibhuktasya vartakādyā bileśayāḥ | 4, 3 157 1
kramaśaḥ prasahās tadvat prayojyāḥ piśitāśinaḥ || 4, 3 157 2
auṣṇyāt pramāthibhāvācca srotobhyaścyāvayanti te | 4, 3 158 1
kaphaṁ śuddhaiśca taiḥ puṣṭiṁ kuryāt samyag vahan rasaḥ || 4, 3 158 2
cavikātriphalābhārgīdaśamūlaiḥ sacitrakaiḥ | 4, 3 159 1
kulatthapippalīmūlapāṭhākolayavair jale || 4, 3 159 2
śṛtair nāgaraduḥsparśāpippalīśaṭhipauṣkaraiḥ | 4, 3 160 1
piṣṭaiḥ karkaṭaśṛṅgyā ca samaiḥ sarpir vipācayet || 4, 3 160 2
siddhe 'smiṁścūrṇitau kṣārau dvau pañca lavaṇāni ca | 4, 3 161 1
dattvā yuktyā piben mātrāṁ kṣayakāsanipīḍitaḥ || 4, 3 161 2
kāsamardābhayāmustāpāṭhākaṭphalanāgaraiḥ | 4, 3 162 1
pippalyā kaṭurohiṇyā kāśmaryā surasena ca || 4, 3 162 2
akṣamātrair ghṛtaprasthaṁ kṣīradrākṣārasāḍhake | 4, 3 163 1
pacecchoṣajvaraplīhasarvakāsaharaṁ śivam || 4, 3 163 2
vṛṣavyāghrīguḍūcīnāṁ pattramūlaphalāṅkurāt | 4, 3 164 1
rasakalkair ghṛtaṁ pakvaṁ hanti kāsajvarārucīḥ || 4, 3 164 2
dviguṇe dāḍimarase siddhaṁ vā vyoṣasaṁyutam | 4, 3 165 1
pibed upari bhuktasya yavakṣārayutaṁ naraḥ || 4, 3 165 2
pippalīguḍasiddhaṁ vā chāgakṣīrayutaṁ ghṛtam | 4, 3 166 1
etānyagnivivṛddhyarthaṁ sarpīṁṣi kṣayakāsinām || 4, 3 166 2
syur doṣabaddhakaṇṭhoraḥsrotasāṁ ca viśuddhaye | 4, 3 167 1
prasthonmite yavakvāthe viṁśatiṁ vijayāḥ pacet || 4, 3 167 2
svinnā mṛditvā tās tasmin purāṇāt ṣaṭpalaṁ guḍāt | 4, 3 168 1
pippalyā dvipalaṁ karṣaṁ manohvāyā rasāñjanāt || 4, 3 168 2
dattvārdhākṣaṁ paced bhūyaḥ sa lehaḥ śvāsakāsajit | 4, 3 169 1
śvāvidhāṁ sūcayo dagdhāḥ saghṛtakṣaudraśarkarāḥ || 4, 3 169 2
śvāsakāsaharā barhipādau vā madhusarpiṣā | 4, 3 170 1
eraṇḍapattrakṣāraṁ vā vyoṣatailaguḍānvitam || 4, 3 170 2
lehayet kṣāram evaṁ vā surasairaṇḍapattrajam | 4, 3 171 1
lihyāt tryūṣaṇacūrṇaṁ vā purāṇaguḍasarpiṣā || 4, 3 171 2
padmakaṁ triphalā vyoṣaṁ viḍaṅgaṁ devadāru ca | 4, 3 172 1
balā rāsnā ca taccūrṇaṁ samastaṁ samaśarkaram || 4, 3 172 2
khāden madhughṛtābhyāṁ vā lihyāt kāsaharaṁ param | 4, 3 173 1
tadvanmaricacūrṇaṁ vā saghṛtakṣaudraśarkaram || 4, 3 173 2
pathyāśuṇṭhīghanaguḍair guṭikāṁ dhārayen mukhe | 4, 3 174 1
sarveṣu śvāsakāseṣu kevalaṁ vā vibhītakam || 4, 3 174 2
pattrakalkaṁ ghṛtabhṛṣṭaṁ tilvakasya saśarkaram | 4, 3 175 1
peyā votkārikā charditṛṭkāsāmātisārajit || 4, 3 175 2
kaṇṭakārīrase siddho mudgayūṣaḥ susaṁskṛtaḥ | 4, 3 176 1
sagaurāmalakaḥ sāmlaḥ sarvakāsabhiṣagjitam || 4, 3 176 2
vātaghnauṣadhaniḥkvāthe kṣīraṁ yūṣān rasān api | 4, 3 177 1
vaiṣkirān prātudān bailān dāpayet kṣayakāsine || 4, 3 177 2
kṣatakāse ca ye dhūmāḥ sānupānā nidarśitāḥ | 4, 3 178 1
kṣayakāse 'pi te yojyā vakṣyate yacca yakṣmaṇi || 4, 3 178 2
bṛṁhaṇaṁ dīpanaṁ cāgneḥ srotasāṁ ca viśodhanam | 4, 3 179 1
vyatyāsāt kṣayakāsibhyo balyaṁ sarvaṁ praśasyate || 4, 3 179 2
saṁnipātodbhavo ghoraḥ kṣayakāso yatas tataḥ | 4, 3 180 1
yathādoṣabalaṁ tasya saṁnipātahitaṁ hitam || 4, 3 180 2
athātaḥ śvāsahidhmācikitsitaṁ vyākhyāsyāmaḥ | 4, 4 1 1
iti ha smāhur ātreyādayo maharṣayaḥ | 4, 4 1 2
śvāsahidhmā yatas tulyahetvādyāḥ sādhanaṁ tataḥ | 4, 4 1 3
tulyam eva tadārtaṁ ca pūrvaṁ svedairupācaret || 4, 4 1 4
snigdhair lavaṇatailāktaṁ taiḥ kheṣu grathitaḥ kaphaḥ | 4, 4 2 1
sulīno 'pi vilīno 'sya koṣṭhaṁ prāptaḥ sunirharaḥ || 4, 4 2 2
srotasāṁ syān mṛdutvaṁ ca marutaścānulomatā | 4, 4 3 1
svinnaṁ ca bhojayed annaṁ snigdham ānūpajai rasaiḥ || 4, 4 3 2
dadhyuttareṇa vā dadyāt tato 'smai vamanaṁ mṛdu | 4, 4 4 1
viśeṣāt kāsavamathuhṛdgrahasvarasādine || 4, 4 4 2
pippalīsaindhavakṣaudrayuktaṁ vātāvirodhi yat | 4, 4 5 1
nirhṛte sukham āpnoti sa kaphe duṣṭavigrahe || 4, 4 5 2
srotaḥsu ca viśuddheṣu caratyavihato 'nilaḥ | 4, 4 6 1
dhmānodāvartatamake mātuluṅgāmlavetasaiḥ || 4, 4 6 2
hiṅgupīluviḍair yuktam annaṁ syād anulomanam | 4, 4 7 1
sasaindhavaṁ phalāmlaṁ vā koṣṇaṁ dadyād virecanam || 4, 4 7 2
ete hi kaphasaṁruddhagatiprāṇaprakopajāḥ | 4, 4 8 1
tasmāt tanmārgaśuddhyartham ūrdhvādhaḥ śodhanaṁ hitam || 4, 4 8 2
udīryate bhṛśataraṁ mārgarodhād vahajjalam | 4, 4 9 1
yathā tathānilas tasya mārgam asmād viśodhayet || 4, 4 9 2
aśāntau kṛtasaṁśuddher dhūmair līnaṁ malaṁ haret | 4, 4 10 1
haridrāpattram eraṇḍamūlaṁ lākṣāṁ manaḥśilām || 4, 4 10 2
sadevadārvalaṁ māṁsīṁ piṣṭvā vartiṁ prakalpayet | 4, 4 11 1
tāṁ ghṛtāktāṁ pibeddhūmaṁ yavān vā ghṛtasaṁyutān || 4, 4 11 2
madhūcchiṣṭaṁ sarjarasaṁ ghṛtaṁ vā guru vāguru | 4, 4 12 1
candanaṁ vā tathā śṛṅgaṁ vālān vā snāva vā gavām || 4, 4 12 2
ṛkṣagodhākuraṅgaiṇacarmaśṛṅgakhurāṇi vā | 4, 4 13 1
gugguluṁ vā manohvāṁ vā śālaniryāsam eva vā || 4, 4 13 2
śallakīṁ gugguluṁ lohaṁ padmakaṁ vā ghṛtāplutam | 4, 4 14 1
avaśyaṁ svedanīyānām asvedyānām api kṣaṇam || 4, 4 14 2
svedayet sasitākṣīrasukhoṣṇasnehasecanaiḥ | 4, 4 15 1
utkārikopanāhaiśca svedādhyāyoktabheṣajaiḥ || 4, 4 15 2
uraḥ kaṇṭhaṁ ca mṛdubhiḥ sāme tvāmavidhiṁ caret | 4, 4 16 1
atiyogoddhataṁ vātaṁ dṛṣṭvā pavananāśanaiḥ || 4, 4 16 2
snigdhai rasādyair nātyuṣṇairabhyaṅgaiśca śamaṁ nayet | 4, 4 17 1
anutkliṣṭakaphāsvinnadurbalānāṁ hi śodhanāt || 4, 4 17 2
vāyur labdhāspado marma saṁśoṣyāśu hared asūn | 4, 4 18 1
kaṣāyalehasnehādyais teṣāṁ saṁśamayed ataḥ || 4, 4 18 2
kṣīṇakṣatātisārāsṛkpittadāhānubandhajān | 4, 4 19 1
madhurasnigdhaśītādyair hidhmāśvāsān upācaret || 4, 4 19 2
kulatthadaśamūlānāṁ kvāthe syur jāṅgalā rasāḥ | 4, 4 20 1
yūṣāśca śigruvārtākakāsaghnavṛṣamūlakaiḥ || 4, 4 20 2
pallavair nimbakulakabṛhatīmātuluṅgajaiḥ | 4, 4 21 1
vyāghrīdurālabhāśṛṅgībilvamadhyatrikaṇṭakaiḥ || 4, 4 21 2
sāmṛtāgnikulatthaiśca yūṣaḥ syāt kvathitair jale | 4, 4 22 1
tadvad rāsnābṛhatyādibalāmudgaiḥ sacitrakaiḥ || 4, 4 22 2
peyā ca citrakājājīśṛṅgīsauvarcalaiḥ kṛtā | 4, 4 23 1
daśamūlena vā kāsaśvāsahidhmārujāpahā || 4, 4 23 2
daśamūlaśaṭhīrāsnābhārgībilvarddhipauṣkaraiḥ | 4, 4 24 1
kulīraśṛṅgīcapalātāmalakyamṛtauṣadhaiḥ || 4, 4 24 2
pibet kaṣāyaṁ jīrṇe 'smin peyāṁ taireva sādhitām | 4, 4 25 1
śāliṣaṣṭikagodhūmayavamudgakulatthabhuk || 4, 4 25 2
kāsahṛdgrahapārśvārtihidhmāśvāsapraśāntaye | 4, 4 26 1
saktūn vārkāṅkurakṣīrabhāvitānāṁ samākṣikān || 4, 4 26 2
yavānāṁ daśamūlādiniḥkvāthalulitān pibet | 4, 4 27 1
anne ca yojayet kṣārahiṅgvājyaviḍadāḍimān || 4, 4 27 2
sapauṣkaraśaṭhīvyoṣamātuluṅgāmlavetasān | 4, 4 28 1
daśamūlasya vā kvātham athavā devadāruṇaḥ || 4, 4 28 2
pibed vā vāruṇīmaṇḍaṁ hidhmāśvāsī pipāsitaḥ | 4, 4 29 1
pippalīpippalīmūlapathyājantughnacitrakaiḥ || 4, 4 29 2
kalkitair lepite rūḍhe niḥkṣiped ghṛtabhājane | 4, 4 30 1
takraṁ māsasthitaṁ taddhi dīpanaṁ śvāsakāsajit || 4, 4 30 2
pāṭhāṁ madhurasāṁ dāru saralaṁ ca niśi sthitam | 4, 4 31 1
surāmaṇḍe 'lpalavaṇaṁ pibet prasṛtasaṁmitam || 4, 4 31 2
bhārgīśuṇṭhyau sukhāmbhobhiḥ kṣāraṁ vā maricānvitam | 4, 4 32 1
svakvāthapiṣṭāṁ lulitāṁ bāṣpikāṁ pāyayeta vā || 4, 4 32 2
svarasaḥ saptaparṇasya puṣpāṇāṁ vā śirīṣataḥ | 4, 4 33 1
hidhmāśvāse madhukaṇāyuktaḥ pittakaphānuge || 4, 4 33 2
utkārikā tugākṛṣṇāmadhūlīghṛtanāgaraiḥ | 4, 4 34 1
pittānubandhe yoktavyā pavane tvanubandhini || 4, 4 34 2
śvāvicchaśāmiṣakaṇāghṛtaśalyakaśoṇitaiḥ | 4, 4 35 1
suvarcalārasavyoṣasarpirbhiḥ sahitaṁ payaḥ || 4, 4 35 2
anu śālyodanaṁ peyam vātapittānubandhini | 4, 4 36 1
caturguṇāmbusiddhaṁ vā chāgaṁ saguḍanāgaram || 4, 4 36 2
pippalīmūlamadhukaguḍago'śvaśakṛdrasān | 4, 4 37 1
hidhmābhiṣyandakāsaghnāṁllihyān madhughṛtānvitān || 4, 4 37 2
gogajāśvavarāhoṣṭrakharameṣājaviḍrasam | 4, 4 38 1
samadhvekaikaśo lihyād bahuśleṣmāthavā pibet || 4, 4 38 2
catuṣpāccarmaromāsthikhuraśṛṅgodbhavāṁ maṣīm | 4, 4 39 1
tathaiva vājigandhāyā lihyācchvāsī kapholbaṇaḥ || 4, 4 39 2
śaṭhīpauṣkaradhātrīr vā pauṣkaraṁ vā kaṇānvitam | 4, 4 40 1
gairikāñjanakṛṣṇā vā svarasaṁ vā kapitthajam || 4, 4 40 2
rasena vā kapitthasya dhātrīsaindhavapippalīḥ | 4, 4 41 1
ghṛtakṣaudreṇa vā pathyāviḍaṅgoṣaṇapippalīḥ || 4, 4 41 2
kolalājāmaladrākṣāpippalīnāgarāṇi vā | 4, 4 42 1
guḍatailaniśādrākṣākaṇārāsnoṣaṇāni vā || 4, 4 42 2
pibed rasāmbumadyāmlair lehauṣadharajāṁsi vā | 4, 4 43 1
jīvantīmustasurasatvagelādvayapauṣkaram || 4, 4 43 2
caṇḍātāmalakīlohabhārgīnāgaravālakam | 4, 4 44 1
karkaṭākhyāśaṭhīkṛṣṇānāgakesaracorakam || 4, 4 44 2
upayuktaṁ yathākāmaṁ cūrṇaṁ dviguṇaśarkaram | 4, 4 45 1
pārśvarugjvarakāsaghnaṁ hidhmāśvāsaharaṁ param || 4, 4 45 2
śaṭhītāmalakībhārgīcaṇḍāvālakapauṣkaram | 4, 4 46 1
śarkarāṣṭaguṇaṁ cūrṇaṁ hidhmāśvāsaharaṁ param || 4, 4 46 2
tulyaṁ guḍaṁ nāgaraṁ ca bhakṣayen nāvayeta vā | 4, 4 47 1
laśunasya palāṇḍor vā mūlaṁ gṛñjanakasya vā || 4, 4 47 2
candanād vā rasaṁ dadyān nārīkṣīreṇa nāvanam | 4, 4 48 1
stanyena makṣikāviṣṭhām alaktakarasena vā || 4, 4 48 2
sasaindhavaṁ ghṛtācchaṁ vā siddhaṁ stanyena vā ghṛtam | 4, 4 49 1
kalkitair madhuradravyais tat piben nāvayeta vā || 4, 4 49 2
sakṛd uṣṇaṁ sakṛcchītaṁ vyatyāsāt sasitāmadhu | 4, 4 50 1
tadvat payas tathā siddham adhobhāgauṣadhair ghṛtam || 4, 4 50 2
kaṇāsauvarcalakṣāravayaḥsthāhiṅgucorakaiḥ | 4, 4 51 1
sakāyasthair ghṛtaṁ mastudaśamūlarase pacet || 4, 4 51 2
tat pibej jīvanīyair vā lihyāt samadhu sādhitam | 4, 4 52 1
tejovatyabhayā kuṣṭhaṁ pippalī kaṭurohiṇī || 4, 4 52 2
bhūtikaṁ pauṣkaraṁ mūlaṁ palāśaścitrakaḥ śaṭhī | 4, 4 53 1
paṭudvayaṁ tāmalakī jīvantī bilvapeśikā || 4, 4 53 2
vacā pattraṁ ca tālīśaṁ karṣāṁśais tair vipācayet | 4, 4 54 1
hiṅgupādair ghṛtaprasthaṁ pītam āśu nihanti tat || 4, 4 54 2
śākhānilārśograhaṇīhidhmāhṛtpārśvavedanāḥ | 4, 4 55 1
ardhāṁśena pibet sarpiḥ kṣāreṇa paṭunāthavā || 4, 4 55 2
dhānvantaraṁ vṛṣaghṛtaṁ dādhikaṁ hapuṣādi vā | 4, 4 56 1
śītāmbusekaḥ sahasā trāsavikṣepabhīśucaḥ || 4, 4 56 2
harṣerṣyocchvāsarodhāśca hitaṁ kīṭaiśca daṁśanam | 4, 4 57 1
yat kiṁcit kaphavātaghnam uṣṇaṁ vātānulomanam || 4, 4 57 2
tat sevyaṁ prāyaśo yacca sutarāṁ mārutāpaham | 4, 4 58 1
sarveṣāṁ bṛṁhaṇe hyalpaḥ śakyaśca prāyaśo bhavet || 4, 4 58 2
nātyarthaṁ śamane 'pāyo bhṛśo 'śakyaśca karṣaṇe | 4, 4 59 1
śamanair bṛṁhaṇaiścāto bhūyiṣṭhaṁ tān upācaret | 4, 4 59 2
kāsaśvāsakṣayacchardihidhmāścānyo'nyabheṣajaiḥ || 4, 4 59 3
athāto rājayakṣmādicikitsitaṁ vyākhyāsyāmaḥ | 4, 5 1 1
iti ha smāhur ātreyādayo maharṣayaḥ | 4, 5 1 2
balino bahudoṣasya snigdhasvinnasya śodhanam | 4, 5 1 3
ūrdhvādho yakṣmiṇaḥ kuryāt sasnehaṁ yanna karśanam || 4, 5 1 4
payasā phalayuktena madhureṇa rasena vā | 4, 5 2 1
sarpiṣmatyā yavāgvā vā vamanadravyasiddhayā || 4, 5 2 2
vamed virecanaṁ dadyāt trivṛcchyāmānṛpadrumān | 4, 5 3 1
śarkarāmadhusarpirbhiḥ payasā tarpaṇena vā || 4, 5 3 2
drākṣāvidārīkāśmaryamāṁsānāṁ vā rasair yutān | 4, 5 4 1
śuddhakoṣṭhasya yuñjīta vidhiṁ bṛṁhaṇadīpanam || 4, 5 4 2
hṛdyāni cānnapānāni vātaghnāni laghūni ca | 4, 5 5 1
śāliṣaṣṭikagodhūmayavamudgaṁ samoṣitam || 4, 5 5 2
ājaṁ kṣīraṁ ghṛtaṁ māṁsaṁ kravyānmāṁsaṁ ca śoṣajit | 4, 5 6 1
kākolūkavṛkadvīpigavāśvanakuloragam || 4, 5 6 2
gṛdhrabhāsakharoṣṭraṁ ca hitaṁ chadmopasaṁhitam | 4, 5 7 1
jñātaṁ jugupsitaṁ taddhi chardiṣe na balaujase || 4, 5 7 2
mṛgādyāḥ pittakaphayoḥ pavane prasahādayaḥ | 4, 5 8 1
vesavārīkṛtāḥ pathyā rasādiṣu ca kalpitāḥ || 4, 5 8 2
bhṛṣṭāḥ sarṣapatailena sarpiṣā vā yathāyatham | 4, 5 9 1
rasikā mṛdavaḥ snigdhāḥ paṭudravyābhisaṁskṛtāḥ || 4, 5 9 2
hitā maulakakaulatthās tadvad yūṣāśca sādhitāḥ | 4, 5 10 1
sapippalīkaṁ sayavaṁ sakulatthaṁ sanāgaram || 4, 5 10 2
sadāḍimaṁ sāmalakaṁ snigdham ājaṁ rasaṁ pibet | 4, 5 11 1
tena ṣaḍ vinivartante vikārāḥ pīnasādayaḥ || 4, 5 11 2
pibecca sutarāṁ madyaṁ jīrṇaṁ srotoviśodhanam | 4, 5 12 1
pittādiṣu viśeṣeṇa madhvariṣṭācchavāruṇīḥ || 4, 5 12 2
siddhaṁ vā pañcamūlena tāmalakyāthavā jalam | 4, 5 13 1
parṇinībhiścatasṛbhir dhānyanāgarakeṇa vā || 4, 5 13 2
kalpayeccānukūlo 'sya tenānnaṁ śuci yatnavān | 4, 5 14 1
daśamūlena payasā siddhaṁ māṁsarasena vā || 4, 5 14 2
balāgarbhaṁ ghṛtaṁ yojyaṁ kravyānmāṁsarasena vā | 4, 5 15 1
sakṣaudraṁ payasā siddhaṁ sarpir daśaguṇena vā || 4, 5 15 2
jīvantīṁ madhukaṁ drākṣāṁ phalāni kuṭajasya ca | 4, 5 16 1
puṣkarāhvaṁ śaṭhīṁ kṛṣṇāṁ vyāghrīṁ gokṣurakaṁ balām || 4, 5 16 2
nīlotpalaṁ tāmalakīṁ trāyamāṇāṁ durālabhām | 4, 5 17 1
kalkīkṛtya ghṛtaṁ pakvaṁ rogarājaharaṁ param || 4, 5 17 2
ghṛtaṁ kharjūramṛdvīkāmadhukaiḥ saparūṣakaiḥ | 4, 5 18 1
sapippalīkaṁ vaisvaryakāsaśvāsajvarāpaham || 4, 5 18 2
daśamūlaśṛtāt kṣīrāt sarpir yad udiyān navam | 4, 5 19 1
sapippalīkaṁ sakṣaudraṁ tat paraṁ svarabodhanam || 4, 5 19 2
śiraḥpārśvāṁsaśūlaghnaṁ kāsaśvāsajvarāpaham | 4, 5 20 1
pañcabhiḥ pañcamūlair vā śṛtād yad udiyād ghṛtam || 4, 5 20 2
pañcānāṁ pañcamūlānāṁ rase kṣīracaturguṇe | 4, 5 21 1
siddhaṁ sarpir jayatyetad yakṣmaṇaḥ saptakaṁ balam || 4, 5 21 2
pañcakolayavakṣāraṣaṭpalena paced ghṛtam | 4, 5 22 1
prasthonmitaṁ tulyapayaḥ srotasāṁ tad viśodhanam || 4, 5 22 2
gulmajvarodaraplīhagrahaṇīpāṇḍupīnasān | 4, 5 23 1
śvāsakāsāgnisadanaśvayathūrdhvānilāñ jayet || 4, 5 23 2
rāsnābalāgokṣurakasthirāvarṣābhuvāriṇi | 4, 5 24 1
jīvantīpippalīgarbhaṁ sakṣīraṁ śoṣajid ghṛtam || 4, 5 24 2
aśvagandhāśṛtāt kṣīrād ghṛtaṁ ca sasitāpayaḥ | 4, 5 25 1
sādhāraṇāmiṣatulāṁ toyadroṇadvaye pacet || 4, 5 25 2
tenāṣṭabhāgaśeṣeṇa jīvanīyaiḥ palonmitaiḥ | 4, 5 26 1
sādhayet sarpiṣaḥ prasthaṁ vātapittāmayāpaham || 4, 5 26 2
māṁsasarpiridam pītaṁ yuktaṁ māṁsarasena vā | 4, 5 27 1
kāsaśvāsasvarabhraṁśaśoṣahṛtpārśvaśūlajit || 4, 5 27 2
elājamodātriphalāsaurāṣṭrīvyoṣacitrakān | 4, 5 28 1
sārān ariṣṭagāyatrīśālabījakasaṁbhavān || 4, 5 28 2
bhallātakaṁ viḍaṅgaṁ ca pṛthag aṣṭapalonmitam | 4, 5 29 1
salile ṣoḍaśaguṇe ṣoḍaśāṁśasthitaṁ pacet || 4, 5 29 2
punas tena ghṛtaprasthaṁ siddhe cāsmin palāni ṣaṭ | 4, 5 30 1
tavakṣīryāḥ kṣipet triṁśat sitāyā dviguṇaṁ madhu || 4, 5 30 2
ghṛtāt trijātāt tripalaṁ tato līḍhaṁ khajāhatam | 4, 5 31 1
payo'nupānaṁ tat prāhṇe rasāyanam ayantraṇam || 4, 5 31 2
medhyaṁ cakṣuṣyam āyuṣyaṁ dīpanaṁ hanti cācirāt | 4, 5 32 1
mehagulmakṣayavyādhipāṇḍurogabhagandarān || 4, 5 32 2
ye ca sarpirguḍāḥ proktāḥ kṣate yojyāḥ kṣaye 'pi te | 4, 5 33 1
tvagelāpippalīkṣīrīśarkarā dviguṇāḥ kramāt || 4, 5 33 2
cūrṇitā bhakṣitāḥ kṣaudrasarpiṣā vāvalehitāḥ | 4, 5 34 1
svaryāḥ kāsakṣayaśvāsapārśvarukkaphanāśanāḥ || 4, 5 34 2
viśeṣāt svarasāde 'sya nasyadhūmādi yojayet | 4, 5 35 1
tatrāpi vātaje koṣṇaṁ pibed auttarabhaktikam || 4, 5 35 2
kāsamardakavārtākīmārkavasvarasair ghṛtam | 4, 5 36 1
sādhitaṁ kāsajit svaryaṁ siddham ārtagalena vā || 4, 5 36 2
badarīpattrakalkaṁ vā ghṛtabhṛṣṭaṁ sasaindhavam | 4, 5 37 1
tailaṁ vā madhukadrākṣāpippalīkṛminutphalaiḥ || 4, 5 37 2
haṁsapadyāśca mūlena pakvaṁ nasto niṣecayet | 4, 5 38 1
sukhodakānupānaṁ ca sasarpiṣkaṁ guḍaudanam || 4, 5 38 2
aśnīyāt pāyasaṁ caivaṁ snigdhaṁ svedaṁ niyojayet | 4, 5 39 1
pittodbhave pibet sarpiḥ śṛtaśītapayo'nupaḥ || 4, 5 39 2
kṣīrivṛkṣāṅkurakvāthakalkasiddhaṁ samākṣikam | 4, 5 40 1
aśnīyācca sasarpiṣkaṁ yaṣṭīmadhukapāyasam || 4, 5 40 2
balāvidārigandhābhyāṁ vidāryā madhukena ca | 4, 5 41 1
siddhaṁ salavaṇaṁ sarpir nasyaṁ svaryam anuttamam || 4, 5 41 2
prapauṇḍarīkaṁ madhukaṁ pippalī bṛhatī balā | 4, 5 42 1
sādhitaṁ kṣīrasarpiśca tat svaryaṁ nāvanaṁ param || 4, 5 42 2
lihyān madhurakāṇāṁ ca cūrṇaṁ madhughṛtāplutam | 4, 5 43 1
pibet kaṭūni mūtreṇa kaphaje rūkṣabhojanaḥ || 4, 5 43 2
kaṭphalāmalakavyoṣaṁ lihyāt tailamadhuplutam | 4, 5 44 1
vyoṣakṣārāgnicavikābhārgīpathyāmadhūni vā || 4, 5 44 2
yavair yavāgūṁ yamake kaṇādhātrīkṛtāṁ pibet | 4, 5 45 1
bhuktvādyāt pippalīṁ śuṇṭhīṁ tīkṣṇaṁ vā vamanaṁ bhajet || 4, 5 45 2
śarkarākṣaudramiśrāṇi śṛtāni madhuraiḥ saha | 4, 5 46 1
pibet payāṁsi yasyoccair vadato 'bhihataḥ svaraḥ || 4, 5 46 2
vicitram annam arucau hitairupahitaṁ hitam | 4, 5 47 1
bahirantarmṛjā cittanirvāṇaṁ hṛdyam auṣadham || 4, 5 47 2
dvau kālau dantapavanaṁ bhakṣayen mukhadhāvanaiḥ | 4, 5 48 1
kaṣāyaiḥ kṣālayed āsyaṁ dhūmaṁ prāyogikaṁ pibet || 4, 5 48 2
tālīśacūrṇavaṭakāḥ sakarpūrasitopalāḥ | 4, 5 49 1
śaśāṅkakiraṇākhyāśca bhakṣyā rucikarāḥ param || 4, 5 49 2
vātād arocake tatra pibeccūrṇaṁ prasannayā | 4, 5 50 1
hareṇukṛṣṇākṛmijiddrākṣāsaindhavanāgarāt || 4, 5 50 2
elābhārgīyavakṣārahiṅguyuktād ghṛtena vā | 4, 5 51 1
chardayed vā vacāmbhobhiḥ pittācca guḍavāribhiḥ || 4, 5 51 2
lihyād vā śarkarāsarpirlavaṇottamamākṣikam | 4, 5 52 1
kaphād vamen nimbajalair dīpyakāragvadhodakam || 4, 5 52 2
pānaṁ samadhvariṣṭāśca tīkṣṇāḥ samadhumādhavāḥ | 4, 5 53 1
pibeccūrṇaṁ ca pūrvoktaṁ hareṇvādyuṣṇavāriṇā || 4, 5 53 2
elātvaṅnāgakusumatīkṣṇakṛṣṇāmahauṣadham | 4, 5 54 1
bhāgavṛddhaṁ kramāccūrṇaṁ nihanti samaśarkaram || 4, 5 54 2
prasekārucihṛtpārśvakāsaśvāsagalāmayān | 4, 5 55 1
yavānītintiḍīkāmlavetasauṣadhadāḍimam || 4, 5 55 2
kṛtvā kolaṁ ca karṣāṁśaṁ sitāyāśca catuḥpalam | 4, 5 56 1
dhānyasauvarcalājājīvarāṅgaṁ cārdhakārṣikam || 4, 5 56 2
pippalīnāṁ śataṁ caikaṁ dve śate maricasya ca | 4, 5 57 1
cūrṇam etat paraṁ rucyaṁ hṛdyaṁ grāhi hinasti ca || 4, 5 57 2
vibandhakāsahṛtpārśvaplīhārśograhaṇīgadān | 4, 5 58 1
tālīśapattraṁ maricaṁ nāgaraṁ pippalī śubhā || 4, 5 58 2
yathottaraṁ bhāgavṛddhyā tvagele cārdhabhāgike | 4, 5 59 1
tad rucyaṁ dīpanaṁ cūrṇaṁ kaṇāṣṭaguṇaśarkaram || 4, 5 59 2
kāsaśvāsārucicchardiplīhahṛtpārśvaśūlanut | 4, 5 60 1
pāṇḍujvarātisāraghnaṁ mūḍhavātānulomanam || 4, 5 60 2
arkāmṛtākṣārajale śarvarīm uṣitair yavaiḥ | 4, 5 61 1
praseke kalpitān saktūn bhakṣyāṁścādyād balī vamet || 4, 5 61 2
kaṭutiktais tathā śūlyaṁ bhakṣayej jāṅgalaṁ palam | 4, 5 62 1
śuṣkāṁśca bhakṣyān sulaghūṁś caṇakādirasānupaḥ || 4, 5 62 2
śleṣmaṇo 'tiprasekena vāyuḥ śleṣmāṇam asyati | 4, 5 63 1
kaphaprasekaṁ taṁ vidvān snigdhoṣṇaireva nirjayet || 4, 5 63 2
pīnase 'pi kramam imaṁ vamathau ca prayojayet | 4, 5 64 1
viśeṣāt pīnase 'bhyaṅgān snehān svedāṁśca śīlayet || 4, 5 64 2
snigdhān utkārikāpiṇḍaiḥ śiraḥpārśvagalādiṣu | 4, 5 65 1
lavaṇāmlakaṭūṣṇāṁśca rasān snehopasaṁhitān || 4, 5 65 2
śiro'ṁsapārśvaśūleṣu yathādoṣavidhiṁ caret | 4, 5 66 1
audakānūpapiśitairupanāhāḥ susaṁskṛtāḥ || 4, 5 66 2
tatreṣṭāḥ sacatuḥsnehā doṣasaṁsarga iṣyate | 4, 5 67 1
pralepo natayaṣṭyāhvaśatāhvākuṣṭhacandanaiḥ || 4, 5 67 2
balārāsnātilais tadvat sasarpirmadhukotpalaiḥ | 4, 5 68 1
punarnavākṛṣṇagandhābalāvīrāvidāribhiḥ || 4, 5 68 2
nāvanaṁ dhūmapānāni snehāścauttarabhaktikāḥ | 4, 5 69 1
tailānyabhyaṅgayogīni vastikarma tathā param || 4, 5 69 2
śṛṅgādyair vā yathādoṣaṁ duṣṭam eṣāṁ hared asṛk | 4, 5 70 1
pradehaḥ saghṛtaiḥ śreṣṭhaḥ padmakośīracandanaiḥ || 4, 5 70 2
dūrvāmadhukamañjiṣṭhākesarair vā ghṛtāplutaiḥ | 4, 5 71 1
vaṭādisiddhatailena śatadhautena sarpiṣā || 4, 5 71 2
abhyaṅgaḥ payasā sekaḥ śastaśca madhukāmbunā | 4, 5 72 1
prāyeṇopahatāgnitvāt sapiccham atisāryate || 4, 5 72 2
tasyātīsāragrahaṇīvihitaṁ hitam auṣadham | 4, 5 73 1
purīṣaṁ yatnato rakṣecchuṣyato rājayakṣmiṇaḥ || 4, 5 73 2
sarvadhātukṣayārtasya balaṁ tasya hi viḍbalam | 4, 5 74 1
māṁsam evāśnato yuktyā mārdvīkaṁ pibato 'nu ca || 4, 5 74 2
avidhāritavegasya yakṣmā na labhate 'ntaram | 4, 5 75 1
surāṁ samaṇḍāṁ mārdvīkam ariṣṭān sīdhumādhavān || 4, 5 75 2
yathārham anupānārthaṁ piben māṁsāni bhakṣayan | 4, 5 76 1
srotovibandhamokṣārthaṁ balaujaḥpuṣṭaye ca tat || 4, 5 76 2
snehakṣīrāmbukoṣṭheṣu svabhyaktam avagāhayet | 4, 5 77 1
uttīrṇaṁ miśrakaiḥ snehair bhūyo 'bhyaktaṁ sukhaiḥ karaiḥ || 4, 5 77 2
mṛdnīyāt sukham āsīnaṁ sukhaṁ codvartayet param | 4, 5 78 1
jīvantīṁ śatavīryāṁ ca vikasāṁ sapunarnavām || 4, 5 78 2
aśvagandhām apāmārgaṁ tarkārīṁ madhukaṁ balām | 4, 5 79 1
vidārīṁ sarṣapān kuṣṭhaṁ taṇḍulān atasīphalam || 4, 5 79 2
māṣāṁs tilāṁśca kiṇvaṁ ca sarvam ekatra cūrṇayet | 4, 5 80 1
yavacūrṇaṁ triguṇitaṁ dadhnā yuktaṁ samākṣikam || 4, 5 80 2
etad udvartanaṁ kāryaṁ puṣṭivarṇabalapradam | 4, 5 81 1
gaurasarṣapakalkena snānīyauṣadhibhiśca saḥ || 4, 5 81 2
snāyād ṛtusukhais toyair jīvanīyopasādhitaiḥ | 4, 5 82 1
gandhamālyādikāṁ bhūṣām alakṣmīnāśanīṁ bhajet || 4, 5 82 2
suhṛdāṁ darśanaṁ gītavāditrotsavasaṁśrutiḥ | 4, 5 83 1
vastayaḥ kṣīrasarpīṁṣi madyamāṁsasuśīlatā | 4, 5 83 2
daivavyapāśrayaṁ tattad atharvoktaṁ ca pūjitam || 4, 5 83 3
athātaśchardihṛdrogatṛṣṇācikitsitaṁ vyākhyāsyāmaḥ | 4, 6 1 1
iti ha smāhur ātreyādayo maharṣayaḥ | 4, 6 1 2
āmāśayotkleśabhavāḥ prāyaśchardyo hitaṁ tataḥ | 4, 6 1 3
laṅghanaṁ prāg ṛte vāyor vamanaṁ tatra yojayet || 4, 6 1 4
balino bahudoṣasya vamataḥ pratataṁ bahu | 4, 6 2 1
tato virekaṁ kramaśo hṛdyaṁ madyaiḥ phalāmbubhiḥ || 4, 6 2 2
kṣīrair vā saha sa hyūrdhvaṁ gataṁ doṣaṁ nayatyadhaḥ | 4, 6 3 1
śamanaṁ cauṣadhaṁ rūkṣadurbalasya tad eva tu || 4, 6 3 2
pariśuṣkaṁ priyaṁ sātmyam annaṁ laghu ca śasyate | 4, 6 4 1
upavāsas tathā yūṣā rasāḥ kāmbalikāḥ khalāḥ || 4, 6 4 2
śākāni lehā bhojyāni rāgaṣāḍavapānakāḥ | 4, 6 5 1
bhakṣyāḥ śuṣkā vicitrāśca phalāni snānagharṣaṇam || 4, 6 5 2
gandhāḥ sugandhayo gandhaphalapuṣpānnapānajāḥ | 4, 6 6 1
bhuktamātrasya sahasā mukhe śītāmbusecanam || 4, 6 6 2
hanti mārutajāṁ chardiṁ sarpiḥ pītaṁ sasaindhavam | 4, 6 7 1
kiṁciduṣṇaṁ viśeṣeṇa sakāsahṛdayadravām || 4, 6 7 2
vyoṣatrilavaṇāḍhyaṁ vā siddhaṁ vā dāḍimāmbunā | 4, 6 8 1
saśuṇṭhīdadhidhānyena śṛtaṁ tulyāmbu vā payaḥ || 4, 6 8 2
vyaktasaindhavasarpir vā phalāmlo vaiṣkiro rasaḥ | 4, 6 9 1
snigdhaṁ ca bhojanaṁ śuṇṭhīdadhidāḍimasādhitam || 4, 6 9 2
koṣṇaṁ salavaṇaṁ cātra hitaṁ snehavirecanam | 4, 6 10 1
pittajāyāṁ virekārthaṁ drākṣekṣusvarasais trivṛt || 4, 6 10 2
sarpir vā tailvakaṁ yojyaṁ vṛddhaṁ ca śleṣmadhāmagam | 4, 6 11 1
ūrdhvam eva haret pittaṁ svādutiktair viśuddhimān || 4, 6 11 2
piben manthaṁ yavāgūṁ vā lājaiḥ samadhuśarkarām | 4, 6 12 1
mudgajāṅgalajairadyād vyañjanaiḥ śāliṣaṣṭikam || 4, 6 12 2
mṛdbhṛṣṭaloṣṭaprabhavaṁ suśītaṁ salilaṁ pibet | 4, 6 13 1
mudgośīrakaṇādhānyaiḥ saha vā saṁsthitaṁ niśām || 4, 6 13 2
drākṣārasaṁ rasaṁ vekṣor guḍūcyambu payo 'pi vā | 4, 6 14 1
jambvāmrapallavośīravaṭaśuṅgāvarohajaḥ || 4, 6 14 2
kvāthaḥ kṣaudrayutaḥ pītaḥ śīto vā viniyacchati | 4, 6 15 1
chardiṁ jvaram atīsāraṁ mūrchāṁ tṛṣṇāṁ ca durjayām || 4, 6 15 2
dhātrīrasena vā śītaṁ piben mudgadalāmbu vā | 4, 6 16 1
kolamajjasitālājāmakṣikāviṭkaṇāñjanam || 4, 6 16 2
lihyāt kṣaudreṇa pathyāṁ vā drākṣāṁ vā badarāṇi vā | 4, 6 17 1
kaphajāyāṁ vamen nimbakṛṣṇāpiṇḍītasarṣapaiḥ || 4, 6 17 2
yuktena koṣṇatoyena durbalaṁ copavāsayet | 4, 6 18 1
āragvadhādiniryūhaṁ śītaṁ kṣaudrayutaṁ pibet || 4, 6 18 2
manthān yavair vā bahuśaśchardighnauṣadhabhāvitaiḥ | 4, 6 19 1
kaphaghnam annaṁ hṛdyaṁ ca rāgāḥ sārjakabhūstṛṇāḥ || 4, 6 19 2
līḍhaṁ manaḥśilākṛṣṇāmaricaṁ bījapūrakāt | 4, 6 20 1
svarasena kapitthasya sakṣaudreṇa vamiṁ jayet || 4, 6 20 2
khādet kapitthaṁ savyoṣaṁ madhunā vā durālabhām | 4, 6 21 1
lihyān maricacocailāgośakṛdrasamākṣikam || 4, 6 21 2
anukūlopacāreṇa yāti dviṣṭārthajā śamam | 4, 6 22 1
kṛmijā kṛmihṛdrogagaditaiśca bhiṣagjitaiḥ || 4, 6 22 2
yathāsvaṁ pariśeṣāśca tatkṛtāśca tathāmayāḥ | 4, 6 23 1
chardiprasaṅgena hi mātariśvā dhātukṣayāt kopam upaityavaśyam | 4, 6 23 2
kuryād ato 'smin vamanātiyogaproktaṁ vidhiṁ stambhanabṛṁhaṇīyam || 4, 6 23 3
sarpirguḍā māṁsarasā ghṛtāni kalyāṇakatryūṣaṇajīvanāni | 4, 6 24 1
payāṁsi pathyopahitāni lehāśchardiṁ prasaktāṁ praśamaṁ nayanti || 4, 6 24 2
hṛdroge vātaje tailaṁ mastusauvīratakravat || 4, 6 25 1
pibet sukhoṣṇaṁ saviḍaṁ gulmānāhārtijicca tat | 4, 6 26 1
tailaṁ ca lavaṇaiḥ siddhaṁ samūtrāmlaṁ tathāguṇam || 4, 6 26 2
bilvaṁ rāsnāṁ yavān kolaṁ devadāruṁ punarnavām | 4, 6 27 1
kulatthān pañcamūlaṁ ca paktvā tasmin pacejjale || 4, 6 27 2
tailaṁ tan nāvane pāne vastau ca viniyojayet | 4, 6 28 1
śuṇṭhīvayaḥsthālavaṇakāyasthāhiṅgupauṣkaraiḥ || 4, 6 28 2
pathyayā ca śṛtaṁ pārśvahṛdrujāgulmajid ghṛtam | 4, 6 29 1
sauvarcalasya dvipale pathyāpañcāśadanvite || 4, 6 29 2
ghṛtasya sādhitaḥ prastho hṛdrogaśvāsagulmajit | 4, 6 30 1
dāḍimaṁ kṛṣṇalavaṇaṁ śuṇṭhīhiṅgvamlavetasam || 4, 6 30 2
apatantrakahṛdrogaśvāsaghnaṁ cūrṇam uttamam | 4, 6 31 1
puṣkarāhvaśaṭhīśuṇṭhībījapūrajaṭābhayāḥ || 4, 6 31 2
pītāḥ kalkīkṛtāḥ kṣāraghṛtāmlalavaṇair yutāḥ | 4, 6 32 1
vikartikāśūlaharāḥ kvāthaḥ koṣṇaśca tadguṇaḥ || 4, 6 32 2
yavānīlavaṇakṣāravacājājyauṣadhaiḥ kṛtaḥ | 4, 6 33 1
sapūtidārubījāhvapalāśaśaṭhipauṣkaraiḥ || 4, 6 33 2
pañcakolaśaṭhīpathyāguḍabījāhvapauṣkaram | 4, 6 34 1
vāruṇīkalkitaṁ bhṛṣṭaṁ yamake lavaṇānvitam || 4, 6 34 2
hṛtpārśvayoniśūleṣu khāded gulmodareṣu ca | 4, 6 35 1
snigdhāśceha hitāḥ svedāḥ saṁskṛtāni ghṛtāni ca || 4, 6 35 2
laghunā pañcamūlena śuṇṭhyā vā sādhitaṁ jalam | 4, 6 36 1
vāruṇīdadhimaṇḍaṁ vā dhānyāmlaṁ vā pibet tṛṣi || 4, 6 36 2
sāyāmastambhaśūlāme hṛdi mārutadūṣite | 4, 6 37 1
kriyaiṣā sadravāyāmapramohe tu hitā rasāḥ || 4, 6 37 2
snehāḍhyās tittirikrauñcaśikhivartakadakṣajāḥ | 4, 6 38 1
balātailaṁ sahṛdrogaḥ pibed vā sukumārakam || 4, 6 38 2
yaṣṭyāhvaśatapākaṁ vā mahāsnehaṁ tathottamam | 4, 6 39 1
rāsnājīvakajīvantībalāvyāghrīpunarnavaiḥ || 4, 6 39 2
bhārgīsthirāvacāvyoṣair mahāsnehaṁ vipācayet | 4, 6 40 1
dadhipādaṁ tathāmlaiśca lābhataḥ sa niṣevitaḥ || 4, 6 40 2
tarpaṇo bṛṁhaṇo balyo vātahṛdroganāśanaḥ | 4, 6 41 1
dīpte 'gnau sadravāyāme hṛdroge vātike hitam || 4, 6 41 2
kṣīraṁ dadhi guḍaḥ sarpiraudakānūpam āmiṣam | 4, 6 42 1
etānyeva ca varjyāni hṛdrogeṣu caturṣvapi || 4, 6 42 2
śeṣeṣu stambhajāḍyāmasaṁyukte 'pi ca vātike | 4, 6 43 1
kaphānubandhe tasmiṁstu rūkṣoṣṇām ācaret kriyām || 4, 6 43 2
paitte drākṣekṣuniryāsasitākṣaudraparūṣakaiḥ | 4, 6 44 1
yukto vireko hṛdyaḥ syāt kramaḥ śuddhe ca pittahā || 4, 6 44 2
kṣatapittajvaroktaṁ ca bāhyāntaḥ parimārjanam | 4, 6 45 1
kaṭvīmadhukakalkaṁ ca pibet sasitam ambhasā || 4, 6 45 2
śreyasīśarkarādrākṣājīvakarṣabhakotpalaiḥ | 4, 6 46 1
balākharjūrakākolīmedāyugmaiśca sādhitam || 4, 6 46 2
sakṣīraṁ māhiṣaṁ sarpiḥ pittahṛdroganāśanam | 4, 6 47 1
prapauṇḍarīkamadhukabisagranthikaserukāḥ || 4, 6 47 2
saśuṇṭhīśaivalās tābhiḥ sakṣīraṁ vipaced ghṛtam | 4, 6 48 1
śītaṁ samadhu tacceṣṭaṁ svāduvargakṛtaṁ ca yat || 4, 6 48 2
vastiṁ ca dadyāt sakṣaudraṁ tailaṁ madhukasādhitam | 4, 6 49 1
kaphodbhave vamet svinnaḥ picumandavacāmbhasā || 4, 6 49 2
kulatthadhanvottharasatīkṣṇamadyayavāśanaḥ | 4, 6 50 1
pibeccūrṇaṁ vacāhiṅgulavaṇadvayanāgarāt || 4, 6 50 2
sailāyavānakakaṇāyavakṣārāt sukhāmbunā | 4, 6 51 1
phaladhānyāmlakaulatthayūṣamūtrāsavais tathā || 4, 6 51 2
puṣkarāhvābhayāśuṇṭhīśaṭhīrāsnāvacākaṇāt | 4, 6 52 1
kvāthaṁ tathābhayāśuṇṭhīmādrīpītadrukaṭphalāt || 4, 6 52 2
kvāthe rohītakāśvatthakhadirodumbarārjune | 4, 6 53 1
sapalāśavaṭe vyoṣatrivṛccūrṇānvite kṛtaḥ || 4, 6 53 2
sukhodakānupānaśca lehaḥ kaphavikārahā | 4, 6 54 1
śleṣmagulmoditājyāni kṣārāṁśca vividhān pibet || 4, 6 54 2
prayojayecchilāhvaṁ vā brāhmaṁ vātra rasāyanam | 4, 6 55 1
tathāmalakalehaṁ vā prāśaṁ vāgastyanirmitam || 4, 6 55 2
syācchūlaṁ yasya bhukte 'ti jīryatyalpaṁ jarāṁ gate | 4, 6 56 1
śāmyet sa kuṣṭhakṛmijillavaṇadvayatilvakaiḥ || 4, 6 56 2
sadevadārvativiṣaiścūrṇam uṣṇāmbunā pibet | 4, 6 57 1
yasya jīrṇe 'dhikaṁ snehaiḥ sa virecyaḥ phalaiḥ punaḥ || 4, 6 57 2
jīryatyanne tathā mūlais tīkṣṇaiḥ śūle sadādhike | 4, 6 58 1
prāyo 'nilo ruddhagatiḥ kupyatyāmāśaye gataḥ || 4, 6 58 2
tasyānulomanaṁ kāryaṁ śuddhilaṅghanapācanaiḥ | 4, 6 59 1
kṛmighnam auṣadhaṁ sarvaṁ kṛmije hṛdayāmaye || 4, 6 59 2
tṛṣṇāsu vātapittaghno vidhiḥ prāyeṇa śasyate | 4, 6 60 1
sarvāsu śīto bāhyāntas tathā śamanaśodhanaḥ || 4, 6 60 2
divyāmbu śītaṁ sakṣaudraṁ tadvad bhaumaṁ ca tadguṇam | 4, 6 61 1
nirvāpitaṁ taptaloṣṭakapālasikatādibhiḥ || 4, 6 61 2
saśarkaraṁ vā kvathitaṁ pañcamūlena vā jalam | 4, 6 62 1
darbhapūrveṇa manthaśca praśasto lājasaktubhiḥ || 4, 6 62 2
vāṭyaścāmayavaiḥ śītaḥ śarkarāmākṣikānvitaḥ | 4, 6 63 1
yavāgūḥ śālibhis tadvat kodravaiśca cirantanaiḥ || 4, 6 63 2
śītena śītavīryaiśca dravyaiḥ siddhena bhojanam | 4, 6 64 1
himāmbupariṣiktasya payasā sasitāmadhu || 4, 6 64 2
rasaiścānamlalavaṇair jāṅgalair ghṛtabharjitaiḥ | 4, 6 65 1
mudgādīnāṁ tathā yūṣair jīvanīyarasānvitaiḥ || 4, 6 65 2
nasyaṁ kṣīraghṛtaṁ siddhaṁ śītairikṣos tathā rasaḥ | 4, 6 66 1
nirvāpaṇāśca gaṇḍūṣāḥ sūtrasthānoditā hitāḥ || 4, 6 66 2
dāhajvaroktā lepādyā nirīhatvaṁ manoratiḥ | 4, 6 67 1
mahāsariddhradādīnāṁ darśanasmaraṇāni ca || 4, 6 67 2
tṛṣṇāyāṁ pavanotthāyāṁ saguḍaṁ dadhi śasyate | 4, 6 68 1
rasāśca bṛṁhaṇāḥ śītā vidāryādigaṇāmbu ca || 4, 6 68 2
pittajāyāṁ sitāyuktaḥ pakvodumbarajo rasaḥ | 4, 6 69 1
tatkvātho vā himas tadvacchārivādigaṇāmbu vā || 4, 6 69 2
tadvidhaiśca gaṇaiḥ śītakaṣāyān sasitāmadhūn | 4, 6 70 1
madhurairauṣadhais tadvat kṣīrivṛkṣaiśca kalpitān || 4, 6 70 2
bījapūrakamṛdvīkāvaṭavetasapallavān | 4, 6 71 1
mūlāni kuśakāśānāṁ yaṣṭyāhvaṁ ca jale śṛtam || 4, 6 71 2
jvaroditaṁ vā drākṣādi pañcasārāmbu vā pibet | 4, 6 72 1
kaphodbhavāyāṁ vamanaṁ nimbaprasavavāriṇā || 4, 6 72 2
bilvāḍhakīpañcakoladarbhapañcakasādhitam | 4, 6 73 1
jalaṁ pibed rajanyā vā siddhaṁ sakṣaudraśarkaram || 4, 6 73 2
mudgayūṣaṁ ca savyoṣapaṭolīnimbapallavam | 4, 6 74 1
yavānnaṁ tīkṣṇakavaḍanasyalehāṁśca śīlayet || 4, 6 74 2
sarvairāmācca taddhantrī kriyeṣṭā vamanaṁ tathā | 4, 6 75 1
tryūṣaṇāruṣkaravacāphalāmloṣṇāmbumastubhiḥ || 4, 6 75 2
annātyayān maṇḍam uṣṇaṁ himaṁ manthaṁ ca kālavit | 4, 6 76 1
tṛṣi śramān māṁsarasaṁ manthaṁ vā sasitaṁ pibet || 4, 6 76 2
ātapāt sasitaṁ manthaṁ yavakolajasaktubhiḥ | 4, 6 77 1
sarvāṇyaṅgāni limpecca tilapiṇyākakāñjikaiḥ || 4, 6 77 2
śītasnānācca madyāmbu pibet tṛṇmān guḍāmbu vā | 4, 6 78 1
madyād ardhajalaṁ madyaṁ snāto 'mlalavaṇair yutam || 4, 6 78 2
snehatīkṣṇatarāgnis tu svabhāvaśiśiraṁ jalam | 4, 6 79 1
snehād uṣṇāmbvajīrṇāt tu jīrṇān maṇḍaṁ pipāsitaḥ || 4, 6 79 2
pibet snigdhānnatṛṣito himaspardhi guḍodakam | 4, 6 80 1
gurvādyannena tṛṣitaḥ pītvoṣṇāmbu tad ullikhet || 4, 6 80 2
kṣayajāyāṁ kṣayahitaṁ sarvaṁ bṛṁhaṇam auṣadham | 4, 6 81 1
kṛśadurbalarūkṣāṇāṁ kṣīraṁ chāgo raso 'thavā || 4, 6 81 2
kṣīraṁ ca sordhvavātāyāṁ kṣayakāsaharaiḥ śṛtam | 4, 6 82 1
rogopasargājjātāyāṁ dhānyāmbu sasitāmadhu || 4, 6 82 2
pāne praśastaṁ sarvā ca kriyā rogādyapekṣayā | 4, 6 83 1
tṛṣyan pūrvāmayakṣīṇo na labheta jalaṁ yadi || 4, 6 83 2
maraṇaṁ dīrgharogaṁ vā prāpnuyāt tvaritaṁ tataḥ | 4, 6 84 1
sātmyānnapānabhaiṣajyais tṛṣṇāṁ tasya jayet purā | 4, 6 84 2
tasyāṁ jitāyām anyo 'pi vyādhiḥ śakyaścikitsitum || 4, 6 84 3
athāto madātyayādicikitsitaṁ vyākhyāsyāmaḥ | 4, 7 1 1
iti ha smāhur ātreyādayo maharṣayaḥ | 4, 7 1 2
yaṁ doṣam adhikaṁ paśyet tasyādau pratikārayet | 4, 7 1 3
kaphasthānānupūrvyā ca tulyadoṣe madātyaye || 4, 7 1 4
pittamārutaparyantaḥ prāyeṇa hi madātyayaḥ | 4, 7 2 1
hīnamithyātipītena yo vyādhirupajāyate || 4, 7 2 2
samapītena tenaiva sa madyenopaśāmyati | 4, 7 3 1
madyasya viṣasādṛśyād viṣaṁ tūtkarṣavṛttibhiḥ || 4, 7 3 2
tīkṣṇādibhir guṇair yogād viṣāntaram apekṣate | 4, 7 4 1
tīkṣṇoṣṇenātimātreṇa pītenāmlavidāhinā || 4, 7 4 2
madyenānnarasakledo vidagdhaḥ kṣāratāṁ gataḥ | 4, 7 5 1
yān kuryān madatṛṇmohajvarāntardāhavibhramān || 4, 7 5 2
madyotkliṣṭena doṣeṇa ruddhaḥ srotaḥsu mārutaḥ | 4, 7 6 1
sutīvrā vedanā yāśca śirasyasthiṣu saṁdhiṣu || 4, 7 6 2
jīrṇāmamadyadoṣasya prakāṅkṣālāghave sati | 4, 7 7 1
yaugikaṁ vidhivad yuktaṁ madyam eva nihanti tān || 4, 7 7 2
kṣāro hi yāti mādhuryaṁ śīghram amlopasaṁhitaḥ | 4, 7 8 1
madyam amleṣu ca śreṣṭhaṁ doṣaviṣyandanād alam || 4, 7 8 2
tīkṣṇoṣṇādyaiḥ purā proktair dīpanādyais tathā guṇaiḥ | 4, 7 9 1
sātmyatvācca tad evāsya dhātusāmyakaraṁ param || 4, 7 9 2
saptāham aṣṭarātraṁ vā kuryāt pānātyayauṣadham | 4, 7 10 1
jīryatyetāvatā pānaṁ kālena vipathāśritam || 4, 7 10 2
paraṁ tato 'nubadhnāti yo rogas tasya bheṣajam | 4, 7 11 1
yathāyathaṁ prayuñjīta kṛtapānātyayauṣadhaḥ || 4, 7 11 2
tatra vātolbaṇe madyaṁ dadyāt piṣṭakṛtaṁ yutam | 4, 7 12 1
bījapūrakavṛkṣāmlakoladāḍimadīpyakaiḥ || 4, 7 12 2
yavānīhapuṣājājīvyoṣatrilavaṇārdrakaiḥ | 4, 7 13 1
śūlyamāṁsair harītakaiḥ snehavadbhiśca saktubhiḥ || 4, 7 13 2
uṣṇasnigdhāmlalavaṇā medyamāṁsarasā hitāḥ | 4, 7 14 1
āmrāmrātakapeśībhiḥ saṁskṛtā rāgaṣāḍavāḥ || 4, 7 14 2
godhūmamāṣavikṛtir mṛduścitrā mukhapriyā | 4, 7 15 1
ārdrikārdrakakulmāṣaśuktamāṁsādigarbhiṇī || 4, 7 15 2
surabhir lavaṇā śītā nirgadā vācchavāruṇī | 4, 7 16 1
svaraso dāḍimāt kvāthaḥ pañcamūlāt kanīyasaḥ || 4, 7 16 2
śuṇṭhīdhānyāt tathā mastu śuktāmbho'cchāmlakāñjikam | 4, 7 17 1
abhyaṅgodvartanasnānam uṣṇaṁ prāvaraṇaṁ ghanam || 4, 7 17 2
ghanaścāgurujo dhūpaḥ paṅkaścāgurukuṅkumaḥ | 4, 7 18 1
kucoruśroṇiśālinyo yauvanoṣṇāṅgayaṣṭayaḥ || 4, 7 18 2
harṣeṇāliṅgane yuktāḥ priyāḥ saṁvāhaneṣu ca | 4, 7 19 1
pittolbaṇe bahujalaṁ śārkaraṁ madhu vā yutam || 4, 7 19 2
rasair dāḍimakharjūrabhavyadrākṣāparūṣajaiḥ | 4, 7 20 1
suśītaṁ sasitāsaktu yojyaṁ tādṛk ca pānakam || 4, 7 20 2
svāduvargakaṣāyair vā yuktaṁ madyaṁ samākṣikam | 4, 7 21 1
śāliṣaṣṭikam aśnīyācchaśājaiṇakapiñjalaiḥ || 4, 7 21 2
satīnamudgāmalakapaṭolīdāḍimai rasaiḥ | 4, 7 22 1
kaphapittaṁ samutkliṣṭam ullikhet tṛḍvidāhavān || 4, 7 22 2
pītvāmbu śītaṁ madyaṁ vā bhūrīkṣurasasaṁyutam | 4, 7 23 1
drākṣārasaṁ vā saṁsargī tarpaṇādiḥ paraṁ hitaḥ || 4, 7 23 2
tathāgnir dīpyate tasya doṣaśeṣānnapācanaḥ | 4, 7 24 1
kāse saraktaniṣṭhīve pārśvastanarujāsu ca || 4, 7 24 2
tṛṣṇāyāṁ savidāhāyāṁ sotkleśe hṛdayorasi | 4, 7 25 1
guḍūcībhadramustānāṁ paṭolasyāthavā rasam || 4, 7 25 2
saśṛṅgaveraṁ yuñjīta tittiripratibhojanam | 4, 7 26 1
tṛṣyate cāti balavad vātapitte samuddhate || 4, 7 26 2
dadyād drākṣārasaṁ pānaṁ śītaṁ doṣānulomanam | 4, 7 27 1
jīrṇe 'dyānmadhurāmlena chāgamāṁsarasena ca || 4, 7 27 2
tṛṣyalpaśaḥ piben madyaṁ madaṁ rakṣan bahūdakam | 4, 7 28 1
mustadāḍimalājāmbu jalaṁ vā parṇinīśṛtam || 4, 7 28 2
pāṭalyutpalakandair vā svabhāvād eva vā himam | 4, 7 29 1
madyātipānād abdhātau kṣīṇe tejasi coddhate || 4, 7 29 2
yaḥ śuṣkagalatālvoṣṭho jihvāṁ niṣkṛṣya ceṣṭate | 4, 7 30 1
pāyayet kāmato 'mbhas taṁ niśīthapavanāhatam || 4, 7 30 2
koladāḍimavṛkṣāmlacukrīkācukrikārasaḥ | 4, 7 31 1
pañcāmlako mukhālepaḥ sadyas tṛṣṇāṁ niyacchati || 4, 7 31 2
tvacaṁ prāptaśca pānoṣmā pittaraktābhimūrchitaḥ | 4, 7 32 1
dāhaṁ prakurute ghoraṁ tatrātiśiśiro vidhiḥ || 4, 7 32 2
aśāmyati rasais tṛpte rohiṇīṁ vyadhayet sirām | 4, 7 33 1
ullekhanopavāsābhyāṁ jayecchleṣmolbaṇaṁ pibet || 4, 7 33 2
śītaṁ śuṇṭhīsthirodīcyaduḥsparśānyatamodakam | 4, 7 34 1
nirāmaṁ kṣudhitaṁ kāle pāyayed bahumākṣikam || 4, 7 34 2
śārkaraṁ madhu vā jīrṇam ariṣṭaṁ sīdhum eva vā | 4, 7 35 1
rūkṣatarpaṇasaṁyuktaṁ yavānīnāgarānvitam || 4, 7 35 2
yūṣeṇa yavagodhūmaṁ tanunālpena bhojayet | 4, 7 36 1
uṣṇāmlakaṭutiktena kaulatthenālpasarpiṣā || 4, 7 36 2
śuṣkamūlakajaiśchāgai rasair vā dhanvacāriṇām | 4, 7 37 1
sāmlavetasavṛkṣāmlapaṭolīvyoṣadāḍimaiḥ || 4, 7 37 2
prabhūtaśuṇṭhīmaricaharitārdrakapeśikam | 4, 7 38 1
bījapūrarasādyamlabhṛṣṭanīrasavartitam || 4, 7 38 2
karīrakaramardādi rociṣṇu bahuśālanam | 4, 7 39 1
pravyaktāṣṭāṅgalavaṇaṁ vikalpitanimardakam || 4, 7 39 2
yathāgni bhakṣayan māṁsaṁ mādhavaṁ nigadaṁ pibet | 4, 7 40 1
sitāsauvarcalājājītintiḍīkāmlavetasam || 4, 7 40 2
tvagelāmaricārdhāṁśam aṣṭāṅgalavaṇaṁ hitam | 4, 7 41 1
srotoviśuddhyagnikaraṁ kaphaprāye madātyaye || 4, 7 41 2
rūkṣoṣṇodvartanodgharṣasnānabhojanalaṅghanaiḥ | 4, 7 42 1
sakāmābhiḥ saha strībhir yuktyā jāgaraṇena ca || 4, 7 42 2
madātyayaḥ kaphaprāyaḥ śīghraṁ samupaśāmyati | 4, 7 43 1
yad idaṁ karma nirdiṣṭaṁ pṛthag doṣabalaṁ prati || 4, 7 43 2
saṁnipāte daśavidhe taccheṣe 'pi vikalpayet | 4, 7 44 1
tvaṅnāgapuṣpamagadhāmaricājājidhānyakaiḥ || 4, 7 44 2
parūṣakamadhūkailāsurāhvaiśca sitānvitaiḥ | 4, 7 45 1
sakapittharasaṁ hṛdyaṁ pānakaṁ śaśibodhitam || 4, 7 45 2
madātyayeṣu sarveṣu peyaṁ rucyagnidīpanam | 4, 7 46 1
nāvikṣobhya mano madyaṁ śarīram avihanya vā || 4, 7 46 2
kuryān madātyayaṁ tasmād iṣyate harṣaṇī kriyā | 4, 7 47 1
saṁśuddhiśamanādyeṣu madadoṣaḥ kṛteṣvapi || 4, 7 47 2
na cecchāmyet kaphe kṣīṇe jāte daurbalyalāghave | 4, 7 48 1
tasya madyavidagdhasya vātapittādhikasya ca || 4, 7 48 2
grīṣmopataptasya taror yathā varṣaṁ tathā payaḥ | 4, 7 49 1
madyakṣīṇasya hi kṣīṇaṁ kṣīram āśveva puṣyati || 4, 7 49 2
ojas tulyaṁ guṇaiḥ sarvair viparītaṁ ca madyataḥ | 4, 7 50 1
payasā vihate roge bale jāte nivartayet || 4, 7 50 2
kṣīraprayogaṁ madyaṁ ca krameṇālpālpam ācaret | 4, 7 51 1
na vikṣayadhvaṁsakotthaiḥ spṛśetopadravair yathā || 4, 7 51 2
tayos tu syād ghṛtaṁ kṣīraṁ vastayo bṛṁhaṇāḥ śivāḥ | 4, 7 52 1
abhyaṅgodvartanasnānānyannapānaṁ ca vātajit || 4, 7 52 2
yuktamadyasya madyottho na vyādhirupajāyate | 4, 7 53 1
ato 'sya vakṣyate yogo yaḥ sukhāyaiva kevalam || 4, 7 53 2
āśvinaṁ yā mahat tejo balaṁ sārasvataṁ ca yā | 4, 7 54 1
dadhātyaindraṁ ca yā vīryaṁ prabhāvaṁ vaiṣṇavaṁ ca yā || 4, 7 54 2
astraṁ makaraketor yā puruṣārtho balasya yā | 4, 7 55 1
sautrāmaṇyāṁ dvijamukhe yā hutāśe ca hvayate || 4, 7 55 2
yā sarvauṣadhisampūrṇān mathyamānāt surāsuraiḥ | 4, 7 56 1
mahodadheḥ samudbhūtā śrīśaśāṅkāmṛtaiḥ saha || 4, 7 56 2
madhumādhavamaireyasīdhugauḍāsavādibhiḥ | 4, 7 57 1
madaśaktim anujjhantī yā rūpair bahubhiḥ sthitā || 4, 7 57 2
yām āsvādya vilāsinyo yathārthaṁ nāma bibhrati | 4, 7 58 1
kulāṅganāpi yāṁ pītvā nayatyuddhatamānasā || 4, 7 58 2
anaṅgāliṅgitairaṅgaiḥ kvāpi ceto munerapi | 4, 7 59 1
taraṅgabhaṅgabhrūkuṭītarjanair māninīmanaḥ || 4, 7 59 2
ekaṁ prasādya kurute yā dvayorapi nirvṛtim | 4, 7 60 1
yathākāmaṁ bhaṭāvāptiparihṛṣṭāpsarogaṇe || 4, 7 60 2
tṛṇavat puruṣā yuddhe yām āsvādya tyajantyasūn | 4, 7 61 1
yāṁ śīlayitvāpi ciraṁ bahudhā bahuvigrahām || 4, 7 61 2
nityaṁ harṣātivegena tatpūrvam iva sevate | 4, 7 62 1
śokodvegāratibhayair yāṁ dṛṣṭvā nābhibhūyate || 4, 7 62 2
goṣṭhīmahotsavodyānaṁ na yasyāḥ śobhate vinā | 4, 7 63 1
smṛtvā smṛtvā ca bahuśo viyuktaḥ śocate yayā || 4, 7 63 2
aprasannāpi yā prītyai prasannā svarga eva yā | 4, 7 64 1
apīndraṁ manyate duḥsthaṁ hṛdayasthitayā yayā || 4, 7 64 2
anirdeśyasukhāsvādā svayaṁvedyaiva yā param | 4, 7 65 1
iti citrāsvavasthāsu priyām anukaroti yā || 4, 7 65 2
priyātipriyatāṁ yāti yat priyasya viśeṣataḥ | 4, 7 66 1
yā prītir yā ratir vā vāg yā puṣṭiriti ca stutā || 4, 7 66 2
devadānavagandharvayakṣarākṣasamānuṣaiḥ | 4, 7 67 1
pānapravṛttau satyāṁ tu tāṁ surāṁ vidhinā pibet || 4, 7 67 2
sambhavanti na te rogā medo'nilakaphodbhavāḥ | 4, 7 68 1
vidhiyuktād ṛte madyād ye na sidhyanti dāruṇāḥ || 4, 7 68 2
asti dehasya sāvasthā yasyāṁ pānaṁ nivāryate | 4, 7 69 1
anyatra madyān nigadād vividhauṣadhasaṁskṛtāt || 4, 7 69 2
ānūpaṁ jāṅgalaṁ māṁsaṁ vidhināpyupakalpitam | 4, 7 70 1
madyaṁ sahāyam aprāpya samyak pariṇamet katham || 4, 7 70 2
sutīvramārutavyādhighātino laśunasya ca | 4, 7 71 1
madyamāṁsaviyuktasya prayoge syāt kiyān guṇaḥ || 4, 7 71 2
nigūḍhaśalyāharaṇe śastrakṣārāgnikarmaṇi | 4, 7 72 1
pītamadyo viṣahate sukhaṁ vaidyavikatthanām || 4, 7 72 2
analottejanaṁ rucyaṁ śokaśramavinodakam | 4, 7 73 1
na cātaḥ param astyanyad ārogyabalapuṣṭikṛt || 4, 7 73 2
rakṣatā jīvitaṁ tasmāt peyam ātmavatā sadā | 4, 7 74 1
āśritopāśritahitaṁ paramaṁ dharmasādhanam || 4, 7 74 2
snātaḥ praṇamya suravipragurūn yathāsvaṁ vṛttiṁ vidhāya ca samastaparigrahasya | 4, 7 75 1
āpānabhūmim atha gandhajalābhiṣiktām āhāramaṇḍapasamīpagatāṁ śrayet || 4, 7 75 2
svāstṛte 'tha śayane kamanīye mitrabhṛtyaramaṇīsamavetaḥ | 4, 7 76 1
svaṁ yaśaḥ kathakacāraṇasaṁghairuddhataṁ niśamayann atilokam || 4, 7 76 2
vilāsinīnāṁ ca vilāsaśobhi gītaṁ sanṛtyaṁ kalatūryaghoṣaiḥ | 4, 7 77 1
kāñcīkalāpaiścalakiṅkiṇīkaiḥ krīḍāvihaṅgaiśca kṛtānunādam || 4, 7 77 2
maṇikanakasamutthairāvaneyair vicitraiḥ sajalavividhalekhakṣaumavastrāvṛtāṅgaiḥ | 4, 7 78 1
api munijanacittakṣobhasaṁpādinībhiś cakitahariṇalolaprekṣaṇībhiḥ priyābhiḥ || 4, 7 78 2
stananitambakṛtād atigauravād alasam ākulam īśvarasaṁbhramāt | 4, 7 79 1
iti gataṁ dadhatībhirasaṁsthitaṁ taruṇacittavilobhanakārmaṇam || 4, 7 79 2
yauvanāsavamattābhir vilāsādhiṣṭhitātmabhiḥ | 4, 7 80 1
saṁcāryamāṇaṁ yugapat tanvaṅgībhiritastataḥ || 4, 7 80 2
tālavṛntanalinīdalānilaiḥ śītalīkṛtam atīva śītalaiḥ | 4, 7 81 1
darśane 'pi vidadhad vaśānugam svāditaṁ kim uta cittajanmanaḥ || 4, 7 81 2
cūtarasendumṛgaiḥ kṛtavāsaṁ mallikayojjvalayā ca sanātham | 4, 7 82 1
sphāṭikaśuktigataṁ sataraṅgaṁ kāntam anaṅgam ivodvahad aṅgam || 4, 7 82 2
tālīśādyaṁ cūrṇam elādikaṁ vā hṛdyaṁ prāśya prāg vayaḥsthāpanaṁ vā | 4, 7 83 1
tatprārthibhyo bhūmibhāge sumṛṣṭe toyonmiśraṁ dāpayitvā tataśca || 4, 7 83 2
dhṛtimān smṛtimān nityam anūnādhikam ācaran | 4, 7 84 1
ucitenopacāreṇa sarvam evopapādayan || 4, 7 84 2
jitavikasitāsitasarojanayanasaṁkrāntivardhitaśrīkam | 4, 7 85 1
kāntāmukham iva saurabhahṛtamadhupagaṇaṁ piben madyam || 4, 7 85 2
pītvaivaṁ caṣakadvayaṁ parijanaṁ saṁmānya sarvaṁ tato gatvāhārabhuvaṁ puraḥ subhiṣajo bhuñjīta bhūyo 'tra ca | 4, 7 86 1
māṁsāpūpaghṛtārdrakādiharitair yuktaṁ sasauvarcalair dvis trir vā niśi cālpam eva vanitāsaṁvalganārthaṁ pibet || 4, 7 86 2
rahasi dayitām aṅke kṛtvā bhujāntarapīḍanāt pulakitatanuṁ jātasvedāṁ sakampapayodharām | 4, 7 87 1
yadi sarabhasaṁ sīdhor vāraṁ na pāyayate kṛtī kim anubhavati kleśaprāyaṁ tato gṛhatantratām || 4, 7 87 2
varatanuvaktrasaṁgatisugandhitaraṁ sarakam | 4, 7 88 1
drutam iva padmarāgamaṇim āsavarūpadharam | 4, 7 88 2
bhavati ratiśrameṇa ca madaḥ pibato 'lpam api | 4, 7 88 3
kṣayam ata ojasaḥ pariharan sa śayīta param || 4, 7 88 4
itthaṁ yuktyā piban madyaṁ na trivargād vihīyate | 4, 7 89 1
asārasaṁsārasukhaṁ paramaṁ cādhigacchati || 4, 7 89 2
aiśvaryasyopabhogo 'yaṁ spṛhaṇīyaḥ surairapi | 4, 7 90 1
anyathā hi vipatsu syāt paścāt tāpendhanaṁ dhanam || 4, 7 90 2
upabhogena rahito bhogavān iti nindyate | 4, 7 91 1
nirmito 'tikadaryo 'yaṁ vidhinā nidhipālakaḥ || 4, 7 91 2
tasmād vyavasthayā pānaṁ pānasya satataṁ hitam | 4, 7 92 1
jitvā viṣayalubdhānām indriyāṇāṁ svatantratām || 4, 7 92 2
vidhir vasumatām eṣa bhaviṣyadvasavas tu ye | 4, 7 93 1
yathopapatti tair madyaṁ pātavyaṁ mātrayā hitam || 4, 7 93 2
yāvad dṛṣṭer na saṁbhrāntir yāvan na kṣobhate manaḥ | 4, 7 94 1
tāvad eva virantavyaṁ madyād ātmavatā sadā || 4, 7 94 2
abhyaṅgodvartanasnānavāsadhūpānulepanaiḥ | 4, 7 95 1
snigdhoṣṇair bhāvitaścānnaiḥ pānaṁ vātottaraḥ pibet || 4, 7 95 2
śītopacārair vividhair madhurasnigdhaśītalaiḥ | 4, 7 96 1
paittiko bhāvitaścānnaiḥ piban madyaṁ na sīdati || 4, 7 96 2
upacārairaśiśirair yavagodhūmabhuk pibet | 4, 7 97 1
ślaiṣmiko dhanvajair māṁsair madyaṁ māricikaiḥ saha || 4, 7 97 2
tatra vāte hitaṁ madyaṁ prāyaḥ paiṣṭikagauḍikam | 4, 7 98 1
pitte sāmbho madhu kaphe mārdvīkāriṣṭamādhavam || 4, 7 98 2
prāk pibecchlaiṣmiko madyaṁ bhuktasyopari paittikaḥ | 4, 7 99 1
vātikas tu piben madhye samadoṣo yathecchayā || 4, 7 99 2
madeṣu vātapittaghnaṁ prāyo mūrchāsu ceṣyate | 4, 7 100 1
sarvatrāpi viśeṣeṇa pittam evopalakṣayet || 4, 7 100 2
śītāḥ pradehā maṇayaḥ sekā vyajanamārutāḥ | 4, 7 101 1
sitā drākṣekṣukharjūrakāśmaryasvarasāḥ payaḥ || 4, 7 101 2
siddhaṁ madhuravargeṇa rasā yūṣāḥ sadāḍimāḥ | 4, 7 102 1
ṣaṣṭikāḥ śālayo raktā yavāḥ sarpiśca jīvanam || 4, 7 102 2
kalyāṇakaṁ mahātiktaṁ ṣaṭpalaṁ payasāgnikaḥ | 4, 7 103 1
pippalyo vā śilāhvaṁ vā rasāyanavidhānataḥ || 4, 7 103 2
triphalā vā prayoktavyā saghṛtakṣaudraśarkarā | 4, 7 104 1
prasaktavegeṣu hitaṁ mukhanāsāvarodhanam || 4, 7 104 2
pibed vā mānuṣīkṣīraṁ tena dadyācca nāvanam | 4, 7 105 1
mṛṇālabisakṛṣṇā vā lihyāt kṣaudreṇa sābhayāḥ || 4, 7 105 2
durālabhāṁ vā mustaṁ vā śītena salilena vā | 4, 7 106 1
piben maricakolāsthimajjośīrāhikesaram || 4, 7 106 2
dhātrīphalarase siddhaṁ pathyākvāthena vā ghṛtam | 4, 7 107 1
kuryāt kriyāṁ yathoktāṁ ca yathādoṣabalodayam || 4, 7 107 2
pañca karmāṇi ceṣṭāni secanaṁ śoṇitasya ca | 4, 7 108 1
sattvasyālambanaṁ jñānam agṛddhir viṣayeṣu ca || 4, 7 108 2
madeṣvatipravṛddheṣu mūrchāyeṣu ca yojayet | 4, 7 109 1
tīkṣṇaṁ saṁnyāsavihitaṁ viṣaghnaṁ viṣajeṣu ca || 4, 7 109 2
āśu prayojyaṁ saṁnyāse sutīkṣṇaṁ nasyam añjanam | 4, 7 110 1
dhūmaḥ pradhamanaṁ todaḥ sūcībhiśca nakhāntare || 4, 7 110 2
keśānāṁ luñcanaṁ dāho daṁśo daśanavṛścikaiḥ | 4, 7 111 1
kaṭvamlagālanaṁ vaktre kapikacchvavagharṣaṇam || 4, 7 111 2
utthito labdhasaṁjñaśca laśunasvarasaṁ pibet | 4, 7 112 1
khādet savyoṣalavaṇaṁ bījapūrakakesaram || 4, 7 112 2
laghvannaprati tīkṣṇoṣṇam adyāt srotoviśuddhaye | 4, 7 113 1
vismāpanaiḥ saṁsmaraṇaiḥ priyaśravaṇadarśanaiḥ || 4, 7 113 2
paṭubhir gītavāditraśabdair vyāyāmaśīlanaiḥ | 4, 7 114 1
sraṁsanollekhanair dhūmaiḥ śoṇitasyāvasecanaiḥ || 4, 7 114 2
upācaret taṁ pratatam anubandhabhayāt punaḥ | 4, 7 115 1
tasya saṁrakṣitavyaṁ ca manaḥ pralayahetutaḥ || 4, 7 115 2
athāto 'rśasāṁ cikitsitaṁ vyākhyāsyāmaḥ | 4, 8 1 1
iti ha smāhur ātreyādayo maharṣayaḥ | 4, 8 1 2
kāle sādhāraṇe vyabhre nātidurbalam arśasam | 4, 8 1 3
viśuddhakoṣṭhaṁ laghvalpam anulomanam āśitam || 4, 8 1 4
śuciṁ kṛtasvastyayanaṁ muktaviṇmūtram avyatham | 4, 8 2 1
śayane phalake vānyanarotsaṅge vyapāśritam || 4, 8 2 2
pūrveṇa kāyenottānaṁ pratyādityagudaṁ samam | 4, 8 3 1
samunnatakaṭīdeśam atha yantraṇavāsasā || 4, 8 3 2
sakthnoḥ śirodharāyāṁ ca parikṣiptam ṛju sthitam | 4, 8 4 1
ālambitaṁ paricaraiḥ sarpiṣābhyaktapāyave || 4, 8 4 2
tato 'smai sarpiṣābhyaktaṁ nidadhyād ṛju yantrakam | 4, 8 5 1
śanairanusukhaṁ pāyau tato dṛṣṭvā pravāhaṇāt || 4, 8 5 2
yantre praviṣṭaṁ durnāma plotaguṇṭhitayānu ca | 4, 8 6 1
śalākayotpīḍya bhiṣag yathoktavidhinā dahet || 4, 8 6 2
kṣāreṇaivārdram itarat kṣāreṇa jvalanena vā | 4, 8 7 1
mahad vā balinaśchittvā vītayantram athāturam || 4, 8 7 2
svabhyaktapāyujaghanam avagāhe nidhāpayet | 4, 8 8 1
nirvātamandirasthasya tato 'syācāram ādiśet || 4, 8 8 2
ekaikam iti saptāhāt saptāhāt samupācaret | 4, 8 9 1
prāg dakṣiṇaṁ tato vāmam arśaḥ pṛṣṭhāgrajaṁ tataḥ || 4, 8 9 2
bahvarśasaḥ sudagdhasya syād vāyoranulomatā | 4, 8 10 1
ruciranne 'gnipaṭutā svāsthyaṁ varṇabalodayaḥ || 4, 8 10 2
vastiśūle tvadho nābher lepayecchlakṣṇakalkitaiḥ | 4, 8 11 1
varṣābhūkuṣṭhasurabhimiśilohāmarāhvayaiḥ || 4, 8 11 2
śakṛnmūtrapratīghāte pariṣekāvagāhayoḥ | 4, 8 12 1
varaṇālambuṣairaṇḍagokaṇṭakapunarnavaiḥ || 4, 8 12 2
suṣavīsurabhībhyāṁ ca kvātham uṣṇaṁ prayojayet | 4, 8 13 1
sasneham athavā kṣīraṁ tailaṁ vā vātanāśanam || 4, 8 13 2
yuñjītānnaṁ śakṛdbhedi snehān vātaghnadīpanān | 4, 8 14 1
athāprayojyadāhasya nirgatān kaphavātajān || 4, 8 14 2
sastambhakaṇḍūrukśophān abhyajya gudakīlakān | 4, 8 15 1
bilvamūlāgnikakṣārakuṣṭhaiḥ siddhena secayet || 4, 8 15 2
tailenāhibiḍāloṣṭravarāhavasayāthavā | 4, 8 16 1
svedayed anu piṇḍena dravasvedena vā punaḥ || 4, 8 16 2
saktūnāṁ piṇḍikābhir vā snigdhānāṁ tailasarpiṣā | 4, 8 17 1
rāsnāyā hapuṣāyā vā piṇḍair vā kārṣṇyagandhikaiḥ || 4, 8 17 2
arkamūlaṁ śamīpattram nṛkeśaḥ sarpakañcukam | 4, 8 18 1
mārjāracarma sarpiśca dhūpanaṁ hitam arśasām || 4, 8 18 2
tathāśvagandhā surasā bṛhatī pippalī ghṛtam | 4, 8 19 1
dhānyāmlapiṣṭair jīmūtabījais tajjālakaṁ mṛdu || 4, 8 19 2
lepitaṁ chāyayā śuṣkaṁ vartir gudajaśātanī | 4, 8 20 1
sajālamūlajīmūtalehe vā kṣārasaṁyute || 4, 8 20 2
guñjāsūraṇakūṣmāṇḍabījair vartis tathāguṇā | 4, 8 21 1
snukkṣīrārdraniśālepas tathā gomūtrakalkitaiḥ || 4, 8 21 2
kṛkavākuśakṛtkṛṣṇāniśāguñjāphalais tathā | 4, 8 22 1
snukkṣīrapiṣṭaiḥ ṣaḍgranthāhalinīvāraṇāsthibhiḥ || 4, 8 22 2
kulīraśṛṅgīvijayākuṣṭhāruṣkaratutthakaiḥ | 4, 8 23 1
śigrumūlakajair bījaiḥ pattrairaśvaghnanimbajaiḥ || 4, 8 23 2
pīlumūlena bilvena hiṅgunā ca samanvitaiḥ | 4, 8 24 1
kuṣṭhaṁ śirīṣabījāni pippalyaḥ saindhavaṁ guḍaḥ || 4, 8 24 2
arkakṣīraṁ sudhākṣīraṁ triphalā ca pralepanam | 4, 8 25 1
ārkaṁ payaḥ sudhākāṇḍaṁ kaṭukālābupallavāḥ || 4, 8 25 2
karañjo bastamūtraṁ ca lepanaṁ śreṣṭham arśasām | 4, 8 26 1
ānuvāsanikair lepaḥ pippalyādyaiśca pūjitaḥ || 4, 8 26 2
ebhirevauṣadhaiḥ kuryāt tailānyabhyañjanāya ca | 4, 8 27 1
dhūpanālepanābhyaṅgaiḥ prasravanti gudāṅkurāḥ || 4, 8 27 2
saṁcitaṁ duṣṭarudhiraṁ tataḥ sampadyate sukhī | 4, 8 28 1
avartamānam ucchūnakaṭhinebhyo hared asṛk || 4, 8 28 2
arśobhyo jalajāśastrasūcīkūrcaiḥ punaḥ punaḥ | 4, 8 29 1
śītoṣṇasnigdharūkṣair hi na vyādhirupaśāmyati || 4, 8 29 2
rakte duṣṭe bhiṣak tasmād raktam evāvasecayet | 4, 8 30 1
yo jāto gorasaḥ kṣīrād vahnicūrṇāvacūrṇitāt || 4, 8 30 2
pibaṁs tam eva tenaiva bhuñjāno gudajān jayet | 4, 8 31 1
kovidārasya mūlānāṁ mathitena rajaḥ piban || 4, 8 31 2
aśnan jīrṇe ca pathyāni mucyate hatanāmabhiḥ | 4, 8 32 1
gudaśvayathuśūlārto mandāgnir gaulmikān pibet || 4, 8 32 2
hiṅgvādīn anutakraṁ vā khāded guḍaharītakīm | 4, 8 33 1
takreṇa vā pibet pathyāvellāgnikuṭajatvacaḥ || 4, 8 33 2
kaliṅgamagadhājyotiḥsūraṇān vāṁśavardhitān | 4, 8 34 1
koṣṇāmbunā vā tripaṭuvyoṣahiṅgvamlavetasam || 4, 8 34 2
yuktaṁ bilvakapitthābhyāṁ mahauṣadhaviḍena vā | 4, 8 35 1
aruṣkarair yavānyā vā pradadyāt takratarpaṇam || 4, 8 35 2
dadyād vā hapuṣāhiṅgucitrakaṁ takrasaṁyutam | 4, 8 36 1
māsaṁ takrānupānāni khādet pīluphalāni vā || 4, 8 36 2
pibed aharahas takraṁ niranno vā prakāmataḥ | 4, 8 37 1
atyarthaṁ mandakāyāgnes takram evāvacārayet || 4, 8 37 2
saptāhaṁ vā daśāhaṁ vā māsārdhaṁ māsam eva ca | 4, 8 38 1
balakālavikārajño bhiṣak takraṁ prayojayet || 4, 8 38 2
sāyaṁ vā lājasaktūnāṁ dadyāt takrāvalehikām | 4, 8 39 1
jīrṇe takre pradadyād vā takrapeyāṁ sasaindhavām || 4, 8 39 2
takrānupānaṁ sasnehaṁ takraudanam ataḥ param | 4, 8 40 1
yūṣai rasair vā takrāḍhyaiḥ śālīn bhuñjīta mātrayā || 4, 8 40 2
rūkṣam ardhoddhṛtasnehaṁ yataścānuddhṛtaṁ ghṛtam | 4, 8 41 1
takraṁ doṣāgnibalavit trividhaṁ tat prayojayet || 4, 8 41 2
na virohanti gudajāḥ punas takrasamāhatāḥ | 4, 8 42 1
niṣiktaṁ taddhi dahati bhūmāvapi tṛṇolupam || 4, 8 42 2
srotaḥsu takraśuddheṣu raso dhātūn upaiti yaḥ | 4, 8 43 1
tena puṣṭir balaṁ varṇaḥ paraṁ tuṣṭiśca jāyate || 4, 8 43 2
vātaśleṣmavikārāṇāṁ śataṁ ca vinivartate | 4, 8 44 1
mathitaṁ bhājane kṣudrabṛhatīphalalepite || 4, 8 44 2
niśāṁ paryuṣitaṁ peyam icchadbhir gudajakṣayam | 4, 8 45 1
dhānyopakuñcikājājīhapuṣāpippalīdvayaiḥ || 4, 8 45 2
kāravīgranthikaśaṭhīyavānyagniyavānakaiḥ | 4, 8 46 1
cūrṇitair ghṛtapātrasthaṁ nātyamlaṁ takram āsutam || 4, 8 46 2
takrāriṣṭaṁ pibejjātaṁ vyaktāmlakaṭu kāmataḥ | 4, 8 47 1
dīpanaṁ rocanaṁ varṇyaṁ kaphavātānulomanam || 4, 8 47 2
gudaśvayathukaṇḍvartināśanaṁ balavardhanam | 4, 8 48 1
tvacaṁ citrakamūlasya piṣṭvā kumbhaṁ pralepayet || 4, 8 48 2
takraṁ vā dadhi vā tatra jātam arśoharaṁ pibet | 4, 8 49 1
bhārgyāsphotāmṛtāpañcakoleṣvapyeṣa saṁvidhiḥ || 4, 8 49 2
piṣṭair gajakaṇāpāṭhākāravīpañcakolakaiḥ | 4, 8 50 1
tumburvajājīdhanikābilvamadhyaiśca kalpayet || 4, 8 50 2
phalāmlān yamakasnehān peyāyūṣarasādikān | 4, 8 51 1
ebhirevauṣadhaiḥ sādhyaṁ vāri sarpiśca dīpanam || 4, 8 51 2
kramo 'yaṁ bhinnaśakṛtāṁ vakṣyate gāḍhavarcasām | 4, 8 52 1
snehāḍhyaiḥ saktubhir yuktāṁ lavaṇāṁ vāruṇīṁ pibet || 4, 8 52 2
lavaṇā eva vā takrasīdhudhānyāmlavāruṇīḥ | 4, 8 53 1
prāgbhaktān yamake bhṛṣṭān saktubhiścāvacūrṇitān || 4, 8 53 2
karañjapallavān khāded vātavarco'nulomanān | 4, 8 54 1
saguḍaṁ nāgaraṁ pāṭhāṁ guḍakṣāraghṛtāni vā || 4, 8 54 2
gomūtrādhyuṣitām adyāt saguḍāṁ vā harītakīm | 4, 8 55 1
pathyāśatadvayān mūtradroṇenāmūtrasaṁkṣayāt || 4, 8 55 2
pakvāt khādet samadhunī dve dve hanti kaphodbhavān | 4, 8 56 1
durnāmakuṣṭhaśvayathugulmamehodarakṛmīn || 4, 8 56 2
granthyarbudāpacīsthaulyapāṇḍurogāḍhyamārutān | 4, 8 57 1
ajaśṛṅgījaṭākalkam ajāmūtreṇa yaḥ pibet || 4, 8 57 2
guḍavārtākabhuk tasya naśyantyāśu gudāṅkurāḥ | 4, 8 58 1
śreṣṭhārasena trivṛtāṁ pathyāṁ takreṇa vā saha || 4, 8 58 2
pathyāṁ vā pippalīyuktāṁ ghṛtabhṛṣṭāṁ guḍānvitām | 4, 8 59 1
athavā satrivṛddantīṁ bhakṣayed anulomanīm || 4, 8 59 2
hate gudāśraye doṣe gudajā yānti saṁkṣayam | 4, 8 60 1
dāḍimasvarasājājīyavānīguḍanāgaraiḥ || 4, 8 60 2
pāṭhayā vā yutaṁ takraṁ vātavarco'nulomanam | 4, 8 61 1
sīdhuṁ vā gauḍam athavā sacitrakamahauṣadham || 4, 8 61 2
pibet surāṁ vā hapuṣāpāṭhāsauvarcalānvitām | 4, 8 62 1
daśādidaśakair vṛddhāḥ pippalīr dvipicuṁ tilān || 4, 8 62 2
pītvā kṣīreṇa labhate balaṁ dehahutāśayoḥ | 4, 8 63 1
duḥsparśakena bilvena yavānyā nāgareṇa vā || 4, 8 63 2
ekaikenāpi saṁyuktā pāṭhā hantyarśasāṁ rujam | 4, 8 64 1
salilasya vahe paktvā prasthārdham abhayātvacām || 4, 8 64 2
prasthaṁ dhātryā daśapalaṁ kapitthānāṁ tato 'rdhataḥ | 4, 8 65 1
viśālāṁ lodhramaricakṛṣṇāvellailavālukam || 4, 8 65 2
dvipalāṁśaṁ pṛthak pādaśeṣe pūte guḍāt tule | 4, 8 66 1
dattvā prasthaṁ ca dhātakyāḥ sthāpayed ghṛtabhājane || 4, 8 66 2
pakṣāt sa śīlito 'riṣṭaḥ karotyagniṁ nihanti ca | 4, 8 67 1
gudajagrahaṇīpāṇḍukuṣṭhodaragarajvarān || 4, 8 67 2
śvayathuplīhahṛdrogagulmayakṣmavamikṛmīn | 4, 8 68 1
jaladroṇe paced dantīdaśamūlavarāgnikān || 4, 8 68 2
pālikān pādaśeṣe tu kṣiped guḍatulāṁ param | 4, 8 69 1
pūrvavat sarvam asya syād ānulomitaras tvayam || 4, 8 69 2
paced durālabhāprasthaṁ droṇe 'pāṁ prāsṛtaiḥ saha | 4, 8 70 1
dantīpāṭhāgnivijayāvāsāmalakanāgaraiḥ || 4, 8 70 2
tasmin sitāśataṁ dadyāt pādasthe 'nyacca pūrvavat | 4, 8 71 1
limpet kumbhaṁ tu phalinīkṛṣṇācavyājyamākṣikaiḥ || 4, 8 71 2
prāgbhaktam ānulomyāya phalāmlaṁ vā pibed ghṛtam | 4, 8 72 1
cavyacitrakasiddhaṁ vā yavakṣāraguḍānvitam || 4, 8 72 2
pippalīmūlasiddhaṁ vā saguḍakṣāranāgaram | 4, 8 73 1
pippalīpippalīmūladhānakādāḍimair ghṛtam || 4, 8 73 2
dadhnā ca sādhitaṁ vātaśakṛnmūtravibandhanut | 4, 8 74 1
palāśakṣāratoyena triguṇena paced ghṛtam || 4, 8 74 2
vatsakādipratīvāpam arśoghnaṁ dīpanaṁ param | 4, 8 75 1
pañcakolābhayākṣārayavānīviḍasaindhavaiḥ || 4, 8 75 2
sapāṭhādhānyamaricaiḥ sabilvair dadhimat ghṛtam | 4, 8 76 1
sādhayet taj jayatyāśu gudavaṅkṣaṇavedanām || 4, 8 76 2
pravāhikāṁ gudabhraṁśaṁ mūtrakṛcchraṁ parisravam | 4, 8 77 1
pāṭhājamodadhanikāśvadaṁṣṭrāpañcakolakaiḥ || 4, 8 77 2
sabilvair dadhni cāṅgerīsvarase ca caturguṇe | 4, 8 78 1
hantyājyaṁ siddham ānāhaṁ mūtrakṛcchraṁ pravāhikām || 4, 8 78 2
gudabhraṁśārtigudajagrahaṇīgadamārutān | 4, 8 79 1
śikhitittirilāvānāṁ rasān amlān susaṁskṛtān || 4, 8 79 2
dakṣāṇāṁ vartakānāṁ vā dadyād viḍvātasaṁgrahe | 4, 8 80 1
vāstukāgnitrivṛddantīpāṭhāmlīkādipallavān || 4, 8 80 2
anyacca kaphavātaghnaṁ śākaṁ ca laghu bhedi ca | 4, 8 81 1
sahiṅgu yamake bhṛṣṭaṁ siddhaṁ dadhisaraiḥ saha || 4, 8 81 2
dhanikāpañcakolābhyāṁ piṣṭābhyāṁ dāḍimāmbunā | 4, 8 82 1
ārdrikāyāḥ kisalayaiḥ śakalairārdrakasya ca || 4, 8 82 2
yuktam aṅgāradhūpena hṛdyena surabhīkṛtam | 4, 8 83 1
sajīrakaṁ samaricaṁ viḍasauvarcalotkaṭam || 4, 8 83 2
vātottarasya rūkṣasya mandāgner baddhavarcasaḥ | 4, 8 84 1
kalpayed raktaśālyannavyañjanaṁ śākavad rasān || 4, 8 84 2
gogodhāchagaloṣṭrāṇāṁ viśeṣāt kravyabhojinām | 4, 8 85 1
madirāṁ śārkaraṁ gauḍaṁ sīdhuṁ takraṁ tuṣodakam || 4, 8 85 2
ariṣṭaṁ mastu pānīyaṁ pānīyaṁ vālpakaṁ śṛtam | 4, 8 86 1
dhānyena dhānyaśuṇṭhībhyāṁ kaṇṭakārikayāthavā || 4, 8 86 2
ante bhaktasya madhye vā vātavarco'nulomanam | 4, 8 87 1
viḍvātakaphapittānām ānulomye hi nirmale || 4, 8 87 2
gude śāmyanti gudajāḥ pāvakaścābhivardhate | 4, 8 88 1
udāvartaparītā ye ye cātyarthaṁ virūkṣitāḥ || 4, 8 88 2
vilomavātāḥ śūlārtās teṣviṣṭam anuvāsanam | 4, 8 89 1
pippalīṁ madanaṁ bilvaṁ śatāhvāṁ madhukaṁ vacām || 4, 8 89 2
kuṣṭhaṁ śaṭhīṁ puṣkarākhyaṁ citrakaṁ devadāru ca | 4, 8 90 1
piṣṭvā tailaṁ vipaktavyaṁ dviguṇakṣīrasaṁyutam || 4, 8 90 2
arśasāṁ mūḍhavātānāṁ tacchreṣṭham anuvāsanam | 4, 8 91 1
gudaniḥsaraṇaṁ śūlaṁ mūtrakṛcchraṁ pravāhikām || 4, 8 91 2
kaṭyūrupṛṣṭhadaurbalyam ānāhaṁ vaṅkṣaṇāśrayam | 4, 8 92 1
picchāsrāvaṁ gude śophaṁ vātavarcovinigraham || 4, 8 92 2
utthānaṁ bahuśo yacca jayet taccānuvāsanāt | 4, 8 93 1
nirūhaṁ vā prayuñjīta sakṣīraṁ pāñcamūlikam || 4, 8 93 2
samūtrasnehalavaṇaṁ kalkair yuktaṁ phalādibhiḥ | 4, 8 94 1
atha raktārśasāṁ vīkṣya mārutasya kaphasya vā || 4, 8 94 2
anubandhaṁ tataḥ snigdhaṁ rūkṣaṁ vā yojayeddhimam | 4, 8 95 1
śakṛcchyāvaṁ kharaṁ rūkṣam adho niryāti nānilaḥ || 4, 8 95 2
kaṭyūrugudaśūlaṁ ca hetur yadi ca rūkṣaṇam | 4, 8 96 1
tatrānubandho vātasya śleṣmaṇo yadi viṭ ślathā || 4, 8 96 2
śvetā pītā guruḥ snigdhā sapicchaḥ stimito gudaḥ | 4, 8 97 1
hetuḥ snigdhagurur vidyād yathāsvaṁ cāsralakṣaṇāt || 4, 8 97 2
duṣṭe 'sre śodhanaṁ kāryaṁ laṅghanaṁ ca yathābalam | 4, 8 98 1
yāvacca doṣaiḥ kāluṣyaṁ srutes tāvad upekṣaṇam || 4, 8 98 2
doṣāṇāṁ pācanārthaṁ ca vahnisaṁdhukṣaṇāya ca | 4, 8 99 1
saṁgrahāya ca raktasya paraṁ tiktairupācaret || 4, 8 99 2
yat tu prakṣīṇadoṣasya raktaṁ vātolbaṇasya vā | 4, 8 100 1
snehais tat sādhayet yuktaiḥ pānābhyañjanavastiṣu || 4, 8 100 2
yat tu pittolbaṇaṁ raktaṁ gharmakāle pravartate | 4, 8 101 1
stambhanīyaṁ tad ekāntān na ced vātakaphānugam || 4, 8 101 2
sakaphe 'sre pibet pākyaṁ śuṇṭhīkuṭajavalkalam | 4, 8 102 1
kirātatiktakaṁ śuṇṭhīṁ dhanvayāsaṁ kucandanam || 4, 8 102 2
dārvītvaṅnimbasevyāni tvacaṁ vā dāḍimodbhavām | 4, 8 103 1
kuṭajatvakphalaṁ tārkṣyaṁ mākṣikaṁ ghuṇavallabhām || 4, 8 103 2
pibet taṇḍulatoyena kalkitaṁ vā mayūrakam | 4, 8 104 1
tulāṁ divyāmbhasi paced ārdrāyāḥ kuṭajatvacaḥ || 4, 8 104 2
nīrasāyāṁ tvaci kvāthe dadyāt sūkṣmarajīkṛtān | 4, 8 105 1
samaṅgāphalinīmocarasān muṣṭyaṁśakān samān || 4, 8 105 2
taiśca śakrayavān pūte tato darvīpralepanam | 4, 8 106 1
paktvāvalehaṁ līḍhvā ca taṁ yathāgnibalaṁ pibet || 4, 8 106 2
peyāṁ maṇḍaṁ payaśchāgaṁ gavyaṁ vā chāgadugdhabhuk | 4, 8 107 1
leho 'yaṁ śamayatyāśu raktātīsārapāyujān || 4, 8 107 2
balavad raktapittaṁ ca sravad ūrdhvam adho 'pi vā | 4, 8 108 1
kuṭajatvaktulāṁ droṇe paced aṣṭāṁśaśeṣitam || 4, 8 108 2
kalkīkṛtya kṣipet tatra tārkṣyaśailaṁ kaṭutrayam | 4, 8 109 1
lodhradvayaṁ mocarasaṁ balāṁ dāḍimajāṁ tvacam || 4, 8 109 2
bilvakarkaṭikāṁ mustaṁ samaṅgāṁ dhātakīphalam | 4, 8 110 1
palonmitaṁ daśapalaṁ kuṭajasyaiva ca tvacaḥ || 4, 8 110 2
triṁśat palāni guḍato ghṛtāt pūte ca viṁśatiḥ | 4, 8 111 1
tat pakvaṁ lehatāṁ yātaṁ dhānye pakṣasthitaṁ lihan || 4, 8 111 2
sarvārśograhaṇīdoṣaśvāsakāsān niyacchati | 4, 8 112 1
lodhraṁ tilān mocarasaṁ samaṅgāṁ candanotpalam || 4, 8 112 2
pāyayitvājadugdhena śālīṁs tenaiva bhojayet | 4, 8 113 1
yaṣṭyāhvapadmakānantāpayasyākṣīramoraṭam || 4, 8 113 2
sasitāmadhu pātavyaṁ śītatoyena tena vā | 4, 8 114 1
lodhrakaṭvaṅgakuṭajasamaṅgāśālmalītvacam || 4, 8 114 2
himakesarayaṣṭyāhvasevyaṁ vā taṇḍulāmbunā | 4, 8 115 1
yavānīndrayavāḥ pāṭhā bilvaṁ śuṇṭhī rasāñjanam || 4, 8 115 2
cūrṇaścale hitaḥ śūle pravṛtte cātiśoṇite | 4, 8 116 1
dugdhikākaṇṭakārībhyāṁ siddhaṁ sarpiḥ praśasyate || 4, 8 116 2
athavā dhātakīlodhrakuṭajatvakphalotpalaiḥ | 4, 8 117 1
sakesarair yavakṣāradāḍimasvarasena vā || 4, 8 117 2
śarkarāmbhojakiñjalkasahitaṁ saha vā tilaiḥ | 4, 8 118 1
abhyastaṁ raktagudajān navanītaṁ niyacchati || 4, 8 118 2
chāgāni navanītājyakṣīramāṁsāni jāṅgalaḥ | 4, 8 119 1
anamlo vā kadamlo vā savāstukaraso rasaḥ || 4, 8 119 2
raktaśāliḥ saro dadhnaḥ ṣaṣṭikas taruṇī surā | 4, 8 120 1
taruṇaśca surāmaṇḍaḥ śoṇitasyauṣadhaṁ param || 4, 8 120 2
peyāyūṣarasādyeṣu palāṇḍuḥ kevalo 'pi vā | 4, 8 121 1
sa jayatyulbaṇaṁ raktaṁ mārutaṁ ca prayojitaḥ || 4, 8 121 2
vātolbaṇāni prāyeṇa bhavantyasre 'tiniḥsṛte | 4, 8 122 1
arśāṁsi tasmād adhikaṁ tajjaye yatnam ācaret || 4, 8 122 2
dṛṣṭvāsrapittaṁ prabalam abalau ca kaphānilau | 4, 8 123 1
śītopacāraḥ kartavyaḥ sarvathā tatpraśāntaye || 4, 8 123 2
na ced evaṁ śamas tasya snigdhoṣṇais tarpayet tataḥ | 4, 8 124 1
rasaiḥ koṣṇaiśca sarpirbhiravapīḍakayojitaiḥ || 4, 8 124 2
secayet taṁ kavoṣṇaiśca kāmaṁ tailapayoghṛtaiḥ | 4, 8 125 1
yavāsakuśakāśānāṁ mūlaṁ puṣpaṁ ca śālmaleḥ || 4, 8 125 2
nyagrodhodumbarāśvatthaśuṅgāśca dvipalonmitāḥ | 4, 8 126 1
triprasthe salilasyaitat kṣīraprasthe ca sādhayet || 4, 8 126 2
kṣīraśeṣe kaṣāye ca tasmin pūte vimiśrayet | 4, 8 127 1
kalkīkṛtaṁ mocarasaṁ samaṅgāṁ candanotpalam || 4, 8 127 2
priyaṅguṁ kauṭajaṁ bījaṁ kamalasya ca kesaram | 4, 8 128 1
picchāvastirayaṁ siddhaḥ saghṛtakṣaudraśarkaraḥ || 4, 8 128 2
pravāhikāgudabhraṁśaraktasrāvajvarāpahaḥ | 4, 8 129 1
yaṣṭyāhvapuṇḍarīkeṇa tathā mocarasādibhiḥ || 4, 8 129 2
kṣīradviguṇitaḥ pakvo deyaḥ sneho 'nuvāsanam | 4, 8 130 1
madhukotpalalodhrāmbu samaṅgā bilvacandanam || 4, 8 130 2
cavikātiviṣā mustaṁ pāṭhā kṣāro yavāgrajaḥ | 4, 8 131 1
dārvītvaṅ nāgaraṁ māṁsī citrako devadāru ca || 4, 8 131 2
cāṅgerīsvarase sarpiḥ sādhitaṁ tais tridoṣajit | 4, 8 132 1
arśo'tīsāragrahaṇīpāṇḍurogajvarārucau || 4, 8 132 2
mūtrakṛcchre gudabhraṁśe vastyānāhe pravāhaṇe | 4, 8 133 1
picchāsrāve 'rśasāṁ śūle deyaṁ tat paramauṣadham || 4, 8 133 2
vyatyāsān madhurāmlāni śītoṣṇāni ca yojayet | 4, 8 134 1
nityam agnibalāpekṣī jayatyarśaḥkṛtān gadān || 4, 8 134 2
udāvartārtam abhyajya tailaiḥ śītajvarāpahaiḥ | 4, 8 135 1
susnigdhaiḥ svedayet piṇḍair vartim asmai gude tataḥ || 4, 8 135 2
abhyaktāṁ tatkarāṅguṣṭhasaṁnibhām anulomanīm | 4, 8 136 1
dadyācchyāmātrivṛddantīpippalīnīlinīphalaiḥ || 4, 8 136 2
vicūrṇitair dvilavaṇair guḍagomūtrasaṁyutaiḥ | 4, 8 137 1
tadvan māgadhikārāṭhagṛhadhūmaiḥ sasarṣapaiḥ || 4, 8 137 2
eteṣām eva vā cūrṇaṁ gude nāḍyā vinirdhamet | 4, 8 138 1
tadvighāte sutīkṣṇaṁ tu vastiṁ snigdhaṁ prapīḍayet || 4, 8 138 2
ṛjūkuryād gudasirāviṇmūtramaruto 'sya saḥ | 4, 8 139 1
bhūyo 'nubandhe vātaghnair virecyaḥ sneharecanaiḥ || 4, 8 139 2
anuvāsyaśca raukṣyāddhi saṅgo mārutavarcasoḥ | 4, 8 140 1
tripaṭutrikaṭuśreṣṭhādantyaruṣkaracitrakam || 4, 8 140 2
jarjaraṁ snehamūtrāktam antardhūmaṁ vipācayet | 4, 8 141 1
śarāvasaṁdhau mṛllipte kṣāraḥ kalyāṇakāhvayaḥ || 4, 8 141 2
sa pītaḥ sarpiṣā yukto bhakte vā snigdhabhojinā | 4, 8 142 1
udāvartavibandhārśogulmapāṇḍūdarakṛmīn || 4, 8 142 2
mūtrasaṅgāśmarīśophahṛdrogagrahaṇīgadān | 4, 8 143 1
mehaplīharujānāhaśvāsakāsāṁśca nāśayet || 4, 8 143 2
sarvaṁ ca kuryād yat proktam arśasāṁ gāḍhavarcasām | 4, 8 144 1
droṇe 'pāṁ pūtivalkadvitulam atha pacet pādaśeṣe ca tasmin | 4, 8 144 2
deyāśītir guḍasya pratanukarajaso vyoṣato 'ṣṭau palāni | 4, 8 144 3
etan māsena jātaṁ janayati paramām ūṣmaṇaḥ paktiśaktiṁ | 4, 8 144 4
śuktaṁ kṛtvānulomyaṁ prajayati gudajaplīhagulmodarāṇi || 4, 8 144 5
pacet tulāṁ pūtikarañjavalkād dve mūlataścitrakakaṇṭakāryoḥ | 4, 8 145 1
droṇatraye 'pi caraṇāvaśeṣe pūte śataṁ tatra guḍasya dadyāt || 4, 8 145 2
palikaṁ ca sucūrṇitaṁ trijātatrikaṭugranthikadāḍimāśmabhedam | 4, 8 146 1
purapuṣkaramūladhānyacavyaṁ hapuṣām ārdrakam amlavetasaṁ ca || 4, 8 146 2
śītībhūtaṁ kṣaudraviṁśatyupetam ārdradrākṣābījapūrārdrakaiśca | 4, 8 147 1
yuktaṁ kāmaṁ gaṇḍikābhis tathekṣoḥ sarpiḥpātre māsamātreṇa jātam || 4, 8 147 2
cukraṁ krakacam ivedaṁ durnāmnāṁ vahnidīpanaṁ paramam | 4, 8 148 1
pāṇḍugarodaragulmaplīhānāhāśmakṛcchraghnam || 4, 8 148 2
droṇaṁ pīlurasasya vastragalitaṁ nyastaṁ havirbhājane | 4, 8 149 1
yuñjīta dvipalair madāmadhuphalākharjūradhātrīphalaiḥ | 4, 8 149 2
pāṭhāmādridurālabhāmlavidulavyoṣatvagelollakaiḥ | 4, 8 149 3
spṛkkākolalavaṅgavellacapalāmūlāgnikaiḥ pālikaiḥ || 4, 8 149 4
guḍapalaśatayojitaṁ nivāte nihitam idaṁ prapibaṁśca pakṣamātrāt | 4, 8 150 1
niśamayati gudāṅkurān sagulmān analabalaṁ prabalaṁ karoti cāśu || 4, 8 150 2
ekaikaśo daśapale daśamūlakumbhapāṭhādvayārkaghuṇavallabhakaṭphalānām | 4, 8 151 1
dagdhe srute 'nu kalaśena jalena pakve pādasthite guḍatulāṁ palapañcakaṁ ca || 4, 8 151 2
dadyāt pratyekaṁ vyoṣacavyābhayānāṁ vahner muṣṭī dve yavakṣārataśca | 4, 8 152 1
darvīm ālimpan hanti līḍho guḍo 'yaṁ gulmaplīhārśaḥkuṣṭhamehāgnisādān || 4, 8 152 2
toyadroṇe citrakamūlatulārdhaṁ sādhyaṁ yāvat pādadalastham athedam | 4, 8 153 1
aṣṭau dattvā jīrṇaguḍasya palāni kvāthyaṁ bhūyaḥ sāndratayā samam etat || 4, 8 153 2
trikaṭukamiśipathyākuṣṭhamustāvarāṅgakṛmiripudahanailācūrṇakīrṇo 'valehaḥ | 4, 8 154 1
jayati gudajakuṣṭhaplīhagulmodarāṇi prabalayati hutāśaṁ śaśvad abhyasyamānaḥ || 4, 8 154 2
guḍavyoṣavarāvellatilāruṣkaracitrakaiḥ | 4, 8 155 1
arśāṁsi hanti guṭikā tvagvikāraṁ ca śīlitā || 4, 8 155 2
mṛlliptaṁ sauraṇaṁ kandaṁ paktvāgnau puṭapākavat | 4, 8 156 1
adyāt satailalavaṇaṁ durnāmavinivṛttaye || 4, 8 156 2
maricapippalināgaracitrakān kramavivardhitabhāgasamāhṛtān | 4, 8 157 1
śikhicaturguṇasūraṇayojitān kuru guḍena guḍān gudajacchidaḥ || 4, 8 157 2
cūrṇīkṛtāḥ ṣoḍaśa sūraṇasya bhāgās tato 'rdhena ca citrakasya | 4, 8 158 1
mahauṣadhād dvau maricasya caiko guḍena durnāmajayāya piṇḍī || 4, 8 158 2
pathyānāgarakṛṣṇākarañjavellāgnibhiḥ sitātulyaiḥ | 4, 8 159 1
vaḍabāmukha iva jarayati bahugurvapi bhojanaṁ cūrṇaḥ || 4, 8 159 2
kaliṅgalāṅgalīkṛṣṇāvahnyapāmārgataṇḍulaiḥ | 4, 8 160 1
bhūnimbasaindhavaguḍair guḍā gudajanāśanāḥ || 4, 8 160 2
lavaṇottamavahnikaliṅgayavāṁściribilvamahāpicumandayutān | 4, 8 161 1
piba saptadinaṁ mathitāluḍitān yadi marditum icchasi pāyuruhān || 4, 8 161 2
śuṣkeṣu bhallātakam agryam uktaṁ bhaiṣajyam ārdreṣu tu vatsakatvak | 4, 8 162 1
sarveṣu sarvartuṣu kālaśeyam arśaḥsu balyaṁ ca malāpahaṁ ca || 4, 8 162 2
bhittvā vibandhān anulomanāya yan mārutasyāgnibalāya yacca | 4, 8 163 1
tad annapānauṣadham arśasena sevyaṁ vivarjyaṁ viparītam asmāt || 4, 8 163 2
arśo'tisāragrahaṇīvikārāḥ prāyeṇa cānyonyanidānabhūtāḥ | 4, 8 164 1
sanne 'nale santi na santi dīpte rakṣed atas teṣu viśeṣato 'gnim || 4, 8 164 2
athāto 'tīsāracikitsitaṁ vyākhyāsyāmaḥ | 4, 9 1 1
iti ha smāhur ātreyādayo maharṣayaḥ | 4, 9 1 2
atīsāro hi bhūyiṣṭhaṁ bhavatyāmāśayānvayaḥ | 4, 9 1 3
hatvāgniṁ vātaje 'pyasmāt prāk tasmiṁllaṅghanaṁ hitam || 4, 9 1 4
śūlānāhaprasekārtaṁ vāmayed atisāriṇam | 4, 9 2 1
doṣāḥ saṁnicitā ye ca vidagdhāhāramūrchitāḥ || 4, 9 2 2
atīsārāya kalpante teṣūpekṣaiva bheṣajam | 4, 9 3 1
bhṛśotkleśapravṛtteṣu svayam eva calātmasu || 4, 9 3 2
na tu saṁgrahaṇaṁ yojyaṁ pūrvam āmātisāriṇi | 4, 9 4 1
api cādhmānagurutāśūlastaimityakāriṇi || 4, 9 4 2
prāṇadā prāṇadā doṣe vibaddhe sampravartinī | 4, 9 5 1
pibet prakvathitās toye madhyadoṣo viśoṣayan || 4, 9 5 2
bhūtikapippalīśuṇṭhīvacādhānyaharītakīḥ | 4, 9 6 1
athavā bilvadhanikāmustanāgaravālakam || 4, 9 6 2
viḍapāṭhāvacāpathyākṛmijinnāgarāṇi vā | 4, 9 7 1
śuṇṭhīghanavacāmādrībilvavatsakahiṅgu vā || 4, 9 7 2
śasyate tvalpadoṣāṇām upavāso 'tisāriṇām | 4, 9 8 1
vacāprativiṣābhyāṁ vā mustāparpaṭakena vā || 4, 9 8 2
hrīveranāgarābhyāṁ vā vipakvaṁ pāyayejjalam | 4, 9 9 1
yukte 'nnakāle kṣutkṣāmaṁ laghvannaprati bhojayet || 4, 9 9 2
tathā sa śīghraṁ prāpnoti rucim agnibalaṁ balam | 4, 9 10 1
takreṇāvantisomena yavāgvā tarpaṇena vā || 4, 9 10 2
surayā madhunā vātha yathāsātmyam upācaret | 4, 9 11 1
bhojyāni kalpayed ūrdhvaṁ grāhidīpanapācanaiḥ || 4, 9 11 2
bālabilvaśaṭhīdhānyahiṅguvṛkṣāmladāḍimaiḥ | 4, 9 12 1
palāśahapuṣājājīyavānīviḍasaindhavaiḥ || 4, 9 12 2
laghunā pañcamūlena pañcakolena pāṭhayā | 4, 9 13 1
śāliparṇībalābilvaiḥ pṛśniparṇyā ca sādhitā || 4, 9 13 2
dāḍimāmlā hitā peyā kaphapitte samulbaṇe | 4, 9 14 1
abhayāpippalīmūlabilvair vātānulomanī || 4, 9 14 2
vibaddhaṁ doṣabahulo dīptāgnir yo 'tisāryate | 4, 9 15 1
kṛṣṇāviḍaṅgatriphalākaṣāyais taṁ virecayet || 4, 9 15 2
peyāṁ yuñjyād viriktasya vātaghnair dīpanaiḥ kṛtām | 4, 9 16 1
āme pariṇate yas tu dīpte 'gnāvupaveśyate || 4, 9 16 2
saphenapicchaṁ sarujaṁ savibandhaṁ punaḥ punaḥ | 4, 9 17 1
alpālpam alpaśamalaṁ nirviḍ vā sapravāhikam || 4, 9 17 2
dadhitailaghṛtakṣīraiḥ sa śuṇṭhīṁ saguḍāṁ pibet | 4, 9 18 1
svinnāni guḍatailena bhakṣayed badarāṇi vā || 4, 9 18 2
gāḍhaviḍvihitaiḥ śākair bahusnehais tathā rasaiḥ | 4, 9 19 1
kṣudhitaṁ bhojayed enaṁ dadhidāḍimasādhitaiḥ || 4, 9 19 2
śālyodanaṁ tilair māṣair mudgair vā sādhu sādhitam | 4, 9 20 1
śaṭhyā mūlakapotāyāḥ pāṭhāyāḥ svastikasya vā || 4, 9 20 2
sūṣāyavānīkarkārukṣīriṇīcirbhaṭasya vā | 4, 9 21 1
upodakāyā jīvantyā vākucyā vāstukasya vā || 4, 9 21 2
suvarcalāyāścuñcor vā loṇikāyā rasairapi | 4, 9 22 1
kūrmavartakalopākaśikhitittirikaukkuṭaiḥ || 4, 9 22 2
bilvamustākṣibhaiṣajyadhātakīpuṣpanāgaraiḥ | 4, 9 23 1
pakvātīsārajit takre yavāgūr dādhikī tathā || 4, 9 23 2
kapitthakacchurāphañjīyūthikāvaṭaśelujaiḥ | 4, 9 24 1
dāḍimīśaṇakārpāsīśālmalīnāṁ ca pallavaiḥ || 4, 9 24 2
kalko bilvaśalāṭūnāṁ tilakalkaśca tatsamaḥ | 4, 9 25 1
dadhnaḥ saro 'mlaḥ sasnehaḥ khalo hanti pravāhikām || 4, 9 25 2
maricaṁ dhanikājājī tintiḍīkaṁ śaṭhī viḍam | 4, 9 26 1
dāḍimaṁ dhātakī pāṭhā triphalā pañcakolakam || 4, 9 26 2
yāvaśūkaṁ kapitthāmrajambūmadhyaṁ sadīpyakam | 4, 9 27 1
piṣṭaiḥ ṣaḍguṇabilvais tair dadhni mudgarase guḍe || 4, 9 27 2
snehe ca yamake siddhaḥ khalo 'yam aparājitaḥ | 4, 9 28 1
dīpanaḥ pācano grāhī rucyo bimbiśināśanaḥ || 4, 9 28 2
kolānāṁ bālabilvānāṁ kalkaiḥ śāliyavasya ca | 4, 9 29 1
mudgamāṣatilānāṁ ca dhānyayūṣaṁ prakalpayet || 4, 9 29 2
aikadhyaṁ yamake bhṛṣṭaṁ dadhidāḍimasārikam | 4, 9 30 1
varcaḥkṣaye śuṣkamukhaṁ śālyannaṁ tena bhojayet || 4, 9 30 2
dadhnaḥ saraṁ vā yamake bhṛṣṭaṁ saguḍanāgaram | 4, 9 31 1
surāṁ vā yamake bhṛṣṭāṁ vyañjanārthaṁ prayojayet || 4, 9 31 2
phalāmlaṁ yamake bhṛṣṭaṁ yūṣaṁ gṛñjanakasya vā | 4, 9 32 1
bhṛṣṭān vā yamake saktūn khāded vyoṣāvacūrṇitān || 4, 9 32 2
māṣān susiddhāṁs tadvad vā ghṛtamaṇḍopasevanān | 4, 9 33 1
rasaṁ susiddhapūtaṁ vā chāgameṣāntarādhijam || 4, 9 33 2
paced dāḍimasārāmlaṁ sadhānyasnehanāgaram | 4, 9 34 1
raktaśālyodanaṁ tena bhuñjānaḥ prapibaṁśca tam || 4, 9 34 2
varcaḥkṣayakṛtairāśu vikāraiḥ parimucyate | 4, 9 35 1
bālabilvaṁ guḍaṁ tailaṁ pippalīṁ viśvabheṣajam || 4, 9 35 2
lihyād vāte pratihate saśūlaḥ sapravāhikaḥ | 4, 9 36 1
valkalaṁ śābaraṁ puṣpaṁ dhātakyā badarīdalam || 4, 9 36 2
pibed dadhisarakṣaudrakapitthasvarasāplutam | 4, 9 37 1
vibaddhavātavarcās tu bahuśūlapravāhikaḥ || 4, 9 37 2
saraktapicchas tṛṣṇārtaḥ kṣīrasauhityam arhati | 4, 9 38 1
yamakasyopari kṣīraṁ dhāroṣṇaṁ vā prayojayet || 4, 9 38 2
śṛtam eraṇḍamūlena bālabilvena vā punaḥ | 4, 9 39 1
payasyutkvāthya mustānāṁ viṁśatiṁ triguṇe 'mbhasi || 4, 9 39 2
kṣīrāvaśiṣṭaṁ tat pītaṁ hanyād āmaṁ savedanam | 4, 9 40 1
pippalyāḥ pibataḥ sūkṣmaṁ rajo maricajanma vā || 4, 9 40 2
cirakālānuṣaktāpi naśyatyāśu pravāhikā | 4, 9 41 1
nirāmarūpaṁ śūlārtaṁ laṅghanādyaiśca karṣitam || 4, 9 41 2
rūkṣakoṣṭham apekṣyāgniṁ sakṣāraṁ pāyayed ghṛtam | 4, 9 42 1
siddhaṁ dadhisurāmaṇḍe daśamūlasya cāmbhasi || 4, 9 42 2
sindhūtthapañcakolābhyāṁ tailaṁ sadyo 'rtināśanam | 4, 9 43 1
ṣaḍbhiḥ śuṇṭhyāḥ palair dvābhyāṁ dvābhyāṁ granthyagnisaindhavāt || 4, 9 43 2
tailaprasthaṁ paced dadhnā niḥsārakarujāpaham | 4, 9 44 1
ekato māṁsadugdhājyaṁ purīṣagrahaśūlajit || 4, 9 44 2
pānānuvāsanābhyaṅgaprayuktaṁ tailam ekataḥ | 4, 9 45 1
taddhi vātajitām agryaṁ śūlaṁ ca viguṇo 'nilaḥ || 4, 9 45 2
dhātvantaropamardeddhaścalo vyāpī svadhāmagaḥ | 4, 9 46 1
tailaṁ mandānalasyāpi yuktyā śarmakaraṁ param || 4, 9 46 2
kṣīṇe male svāyatanacyuteṣu doṣāntareṣvīraṇa ekavīre | 4, 9 47 1
ko niṣṭanan prāṇiti koṣṭhaśūlī nāntarbahistailaparo yadi syāt || 4, 9 47 2
gudarugbhraṁśayor yuñjyāt sakṣīraṁ sādhitaṁ haviḥ || 4, 9 48 1
rase kolāmlacāṅgeryor dadhni piṣṭe ca nāgare | 4, 9 49 1
taireva cāmlaiḥ saṁyojya siddhaṁ suślakṣṇakalkitaiḥ || 4, 9 49 2
dhānyoṣaṇaviḍājājīpañcakolakadāḍimaiḥ | 4, 9 50 1
yojayet snehavastiṁ vā daśamūlena sādhitam || 4, 9 50 2
śaṭhīśatāhvākuṣṭhair vā vacayā citrakeṇa vā | 4, 9 51 1
pravāhaṇe gudabhraṁśe mūtrāghāte kaṭīgrahe || 4, 9 51 2
madhurāmlaiḥ śṛtaṁ tailaṁ ghṛtaṁ vāpyanuvāsanam | 4, 9 52 1
praveśayed gudaṁ dhvastam abhyaktaṁ sveditaṁ mṛdu || 4, 9 52 2
kuryācca gophaṇābandhaṁ madhyacchidreṇa carmaṇā | 4, 9 53 1
pañcamūlasya mahataḥ kvāthaṁ kṣīre vipācayet || 4, 9 53 2
unduruṁ cāntrarahitaṁ tena vātaghnakalkavat | 4, 9 54 1
tailaṁ paced gudabhraṁśaṁ pānābhyaṅgena taj jayet || 4, 9 54 2
paitte tu sāme tīkṣṇoṣṇavarjyaṁ prāg iva laṅghanam | 4, 9 55 1
tṛḍvān pibet ṣaḍaṅgāmbu sabhūnimbaṁ saśārivam || 4, 9 55 2
peyādi kṣudhitasyānnam agnisaṁdhukṣaṇaṁ hitam | 4, 9 56 1
bṛhatyādigaṇābhīrudvibalāśūrpaparṇibhiḥ || 4, 9 56 2
pāyayed anubandhe tu sakṣaudraṁ taṇḍulāmbhasā | 4, 9 57 1
kuṭajasya phalaṁ piṣṭaṁ savalkaṁ saghuṇapriyam || 4, 9 57 2
pāṭhāvatsakabījatvagdārvīgranthikaśuṇṭhi vā | 4, 9 58 1
kvāthaṁ vātiviṣābilvavatsakodīcyamustajam || 4, 9 58 2
athavātiviṣāmūrvāniśendrayavatārkṣyajam | 4, 9 59 1
samadhvativiṣāśuṇṭhīmustendrayavakaṭphalam || 4, 9 59 2
palaṁ vatsakabījasya śrapayitvā rasaṁ pibet | 4, 9 60 1
yo rasāśī jayecchīghraṁ sa paittaṁ jaṭharāmayam || 4, 9 60 2
mustākaṣāyam evaṁ vā piben madhusamāyutam | 4, 9 61 1
sakṣaudraṁ śālmalīvṛntakaṣāyaṁ vā himāhvayam || 4, 9 61 2
kirātatiktakaṁ mustaṁ vatsakaṁ sarasāñjanam | 4, 9 62 1
kaṭaṅkaṭerī hrīveraṁ bilvamadhyaṁ durālabhā || 4, 9 62 2
tilā mocarasaṁ lodhraṁ samaṅgā kamalotpalam | 4, 9 63 1
nāgaraṁ dhātakīpuṣpaṁ dāḍimasya tvag utpalam || 4, 9 63 2
ardhaślokaiḥ smṛtā yogāḥ sakṣaudrās taṇḍulāmbunā | 4, 9 64 1
niśendrayavalodhrailākvāthaḥ pakvātisārajit || 4, 9 64 2
lodhrāmbaṣṭhāpriyaṅgvādigaṇāṁs tadvat pṛthak pibet | 4, 9 65 1
kaṭvaṅgavalkayaṣṭyāhvaphalinīdāḍimāṅkuraiḥ || 4, 9 65 2
peyāvilepīkhalakān kuryāt sadadhidāḍimān | 4, 9 66 1
tadvad dadhitthabilvāmrajambūmadhyaiḥ prakalpayet || 4, 9 66 2
ajāpayaḥ prayoktavyaṁ nirāme tena cecchamaḥ | 4, 9 67 1
doṣādhikyān na jāyeta balinaṁ taṁ virecayet || 4, 9 67 2
vyatyāsena śakṛdraktam upaveśyeta yo 'pi vā | 4, 9 68 1
palāśaphalaniryūhaṁ yuktaṁ vā payasā pibet || 4, 9 68 2
tato 'nu koṣṇaṁ pātavyaṁ kṣīram eva yathābalam | 4, 9 69 1
pravāhite tena male praśāmyatyudarāmayaḥ || 4, 9 69 2
palāśavat prayojyā vā trāyamāṇā viśodhanī | 4, 9 70 1
saṁsargyāṁ kriyamāṇāyāṁ śūlaṁ yadyanuvartate || 4, 9 70 2
srutadoṣasya taṁ śīghraṁ yathāvahnyanuvāsayet | 4, 9 71 1
śatapuṣpāvarībhyāṁ ca bilvena madhukena ca || 4, 9 71 2
tailapādaṁ payoyuktaṁ pakvam anvāsanaṁ ghṛtam | 4, 9 72 1
aśāntāvityatīsāre picchāvastiḥ paraṁ hitaḥ || 4, 9 72 2
pariveṣṭya kuśairārdrairārdravṛntāni śālmaleḥ | 4, 9 73 1
kṛṣṇamṛttikayālipya svedayed gomayāgninā || 4, 9 73 2
mṛcchoṣe tāni saṁkṣudya tatpiṇḍaṁ muṣṭisaṁmitam | 4, 9 74 1
mardayet payasaḥ prasthe pūtenāsthāpayet tataḥ || 4, 9 74 2
natayaṣṭyāhvakalkājyakṣaudratailavatānu ca | 4, 9 75 1
snāto bhuñjīta payasā jāṅgalena rasena vā || 4, 9 75 2
pittātisārajvaraśophagulmasamīraṇāsragrahaṇīvikārān | 4, 9 76 1
jayatyayaṁ śīghram atipravṛttiṁ virecanāsthāpanayośca vastiḥ || 4, 9 76 2
phāṇitaṁ kuṭajotthaṁ ca sarvātīsāranāśanam | 4, 9 77 1
vatsakādisamāyuktaṁ sāmbaṣṭhādi samākṣikam || 4, 9 77 2
nīruṅnirāmaṁ dīptāgnerapi sāsraṁ cirotthitam | 4, 9 78 1
nānāvarṇam atīsāraṁ puṭapākairupācaret || 4, 9 78 2
tvakpiṇḍād dīrghavṛntasya śrīparṇīpattrasaṁvṛtāt | 4, 9 79 1
mṛlliptād agninā svinnād rasaṁ niṣpīḍitaṁ himam || 4, 9 79 2
atīsārī pibed yuktaṁ madhunā sitayāthavā | 4, 9 80 1
evaṁ kṣīridrumatvagbhis tatprarohaiśca kalpayet || 4, 9 80 2
kaṭvaṅgatvagghṛtayutā sveditā saliloṣmaṇā | 4, 9 81 1
sakṣaudrā hantyatīsāraṁ balavantam api drutam || 4, 9 81 2
pittātīsārī seveta pittalānyeva yaḥ punaḥ | 4, 9 82 1
raktātīsāraṁ kurute tasya pittaṁ satṛḍjvaram || 4, 9 82 2
dāruṇaṁ gudapākaṁ ca tatra chāgaṁ payo hitam | 4, 9 83 1
padmotpalasamaṅgābhiḥ śṛtaṁ mocarasena ca || 4, 9 83 2
śārivāyaṣṭilodhrair vā prasavair vā vaṭādijaiḥ | 4, 9 84 1
sakṣaudraśarkaraṁ pāne bhojane gudasecane || 4, 9 84 2
tadvad rasādayo 'namlāḥ sājyāḥ pānānnayor hitāḥ | 4, 9 85 1
kāśmaryaphalayūṣaśca kiṁcidamlaḥ saśarkaraḥ || 4, 9 85 2
payasyardhodake chāge hrīverotpalanāgaraiḥ | 4, 9 86 1
peyā raktātisāraghnī pṛśniparṇīrasānvitā || 4, 9 86 2
prāgbhaktaṁ navanītaṁ vā lihyān madhusitāyutam | 4, 9 87 1
balinyasre 'sram evājaṁ mārgaṁ vā ghṛtabharjitam || 4, 9 87 2
kṣīrānupānaṁ kṣīrāśī tryahaṁ kṣīrodbhavaṁ ghṛtam | 4, 9 88 1
kapiñjalarasāśī vā lihann ārogyam aśnute || 4, 9 88 2
pītvā śatāvarīkalkaṁ kṣīreṇa kṣīrabhojanaḥ | 4, 9 89 1
raktātīsāraṁ hantyāśu tayā vā sādhitaṁ ghṛtam || 4, 9 89 2
lākṣānāgaravaidehīkaṭukādārvivalkalaiḥ | 4, 9 90 1
sarpiḥ sendrayavaiḥ siddhaṁ peyāmaṇḍāvacāritam || 4, 9 90 2
atīsāraṁ jayecchīghraṁ tridoṣam api dāruṇam | 4, 9 91 1
kṛṣṇamṛcchaṅkhayaṣṭyāhvakṣaudrāsṛktaṇḍulodakam || 4, 9 91 2
jayatyasraṁ priyaṅguśca taṇḍulāmbumadhuplutā | 4, 9 92 1
kalkastilānāṁ kṛṣṇānāṁ śarkarāpāñcabhāgikaḥ || 4, 9 92 2
ājena payasā pītaḥ sadyo raktaṁ niyacchati | 4, 9 93 1
pītvā saśarkarākṣaudraṁ candanaṁ taṇḍulāmbunā || 4, 9 93 2
dāhatṛṣṇāpramohebhyo raktasrāvācca mucyate | 4, 9 94 1
gudasya dāhe pāke vā sekalepā hitā himāḥ || 4, 9 94 2
alpālpaṁ bahuśo raktaṁ saśūlam upaveśyate | 4, 9 95 1
yadā vibaddho vāyuśca kṛcchrāccarati vā na vā || 4, 9 95 2
picchāvastiṁ tadā tasya pūrvoktam upakalpayet | 4, 9 96 1
pallavān jarjarīkṛtya śiṁśipākovidārayoḥ || 4, 9 96 2
paced yavāṁśca sa kvāthe ghṛtakṣīrasamanvitaḥ | 4, 9 97 1
picchāsrutau gudabhraṁśe pravāhaṇarujāsu vā || 4, 9 97 2
picchāvastiḥ prayoktavyaḥ kṣatakṣīṇabalāvahaḥ | 4, 9 98 1
prapauṇḍarīkasiddhena sarpiṣā cānuvāsanam || 4, 9 98 2
raktaṁ viṭsahitaṁ pūrvaṁ paścād vā yo 'tisāryate | 4, 9 99 1
śatāvarīghṛtaṁ tasya lehārtham upakalpayet || 4, 9 99 2
śarkarārdhāṁśakaṁ līḍhaṁ navanītaṁ navoddhṛtam | 4, 9 100 1
kṣaudrapādaṁ jayecchīghraṁ taṁ vikāraṁ hitāśinaḥ || 4, 9 100 2
nyagrodhodumbarāśvatthaśuṅgān āpothya vāsayet | 4, 9 101 1
ahorātraṁ jale tapte ghṛtaṁ tenāmbhasā pacet || 4, 9 101 2
tad ardhaśarkarāyuktaṁ lehayet kṣaudrapādikam | 4, 9 102 1
adho vā yadi vāpyūrdhvaṁ yasya raktaṁ pravartate || 4, 9 102 2
śleṣmātīsāre vātoktaṁ viśeṣād āmapācanam | 4, 9 103 1
kartavyam anubandhe 'sya pibet paktvāgnidīpanam || 4, 9 103 2
bilvakarkaṭikāmustaprāṇadāviśvabheṣajam | 4, 9 104 1
vacāviḍaṅgabhūtīkadhānakāmaradāru vā || 4, 9 104 2
athavā pippalīmūlapippalīdvayacitrakam | 4, 9 105 1
pāṭhāgnivatsakagranthitiktāśuṇṭhīvacābhayāḥ || 4, 9 105 2
kvathitā yadi vā piṣṭāḥ śleṣmātīsārabheṣajam | 4, 9 106 1
sauvarcalavacāvyoṣahiṅguprativiṣābhayāḥ || 4, 9 106 2
pibecchleṣmātisārārtaścūrṇitāḥ koṣṇavāriṇā | 4, 9 107 1
madhyaṁ līḍhvā kapitthasya savyoṣakṣaudraśarkaram || 4, 9 107 2
kaṭphalaṁ madhuyuktaṁ vā mucyate jaṭharāmayāt | 4, 9 108 1
kaṇāṁ madhuyutāṁ līḍhvā takraṁ pītvā sacitrakam || 4, 9 108 2
bhuktvā vā bālabilvāni vyapohatyudarāmayam | 4, 9 109 1
pāṭhāmocarasāmbhodadhātakībilvanāgaram || 4, 9 109 2
sukṛcchram apyatīsāraṁ guḍatakreṇa nāśayet | 4, 9 110 1
yavānīpippalīmūlacāturjātakanāgaraiḥ || 4, 9 110 2
maricāgnijalājājīdhānyasauvarcalaiḥ samaiḥ | 4, 9 111 1
vṛṣāmladhātakīkṛṣṇābilvadāḍimadīpyakaiḥ || 4, 9 111 2
triguṇaiḥ ṣaḍguṇasitaiḥ kapitthāṣṭaguṇaiḥ kṛtaḥ | 4, 9 112 1
cūrṇo 'tīsāragrahaṇīkṣayagulmagalāmayān || 4, 9 112 2
kāsaśvāsāgnisādārśaḥpīnasārocakāñ jayet | 4, 9 113 1
karṣonmitā tavakṣīrī cāturjātaṁ dvikārṣikam || 4, 9 113 2
yavānīdhānyakājājīgranthivyoṣaṁ palāṁśakam | 4, 9 114 1
palāni dāḍimād aṣṭau sitāyāścaikataḥ kṛtaḥ || 4, 9 114 2
guṇaiḥ kapitthāṣṭakavaccūrṇo 'yaṁ dāḍimāṣṭakaḥ | 4, 9 115 1
bhojyo vātātisāroktair yathāvasthaṁ khalādibhiḥ || 4, 9 115 2
saviḍaṅgaḥ samaricaḥ sakapitthaḥ sanāgaraḥ | 4, 9 116 1
cāṅgerītakrakolāmlaḥ khalaḥ śleṣmātisārajit || 4, 9 116 2
kṣīṇe śleṣmaṇi pūrvoktam amlaṁ lākṣādi ṣaṭpalam | 4, 9 117 1
purāṇaṁ vā ghṛtaṁ dadyād yavāgūmaṇḍamiśritam || 4, 9 117 2
vātaśleṣmavibandhe vā sravatyati kaphe 'pi vā | 4, 9 118 1
śūle pravāhikāyāṁ vā picchāvastiḥ praśasyate || 4, 9 118 2
vacābilvakaṇākuṣṭhaśatāhvālavaṇānvitaḥ | 4, 9 119 1
bilvatailena tailena vacādyaiḥ sādhitena vā || 4, 9 119 2
bahuśaḥ kaphavātārte koṣṇenānvāsanaṁ hitam | 4, 9 120 1
kṣīṇe kaphe gude dīrghakālātīsāradurbale || 4, 9 120 2
anilaḥ prabalo 'vaśyaṁ svasthānasthaḥ prajāyate | 4, 9 121 1
sa balī sahasā hanyāt tasmāt taṁ tvarayā jayet || 4, 9 121 2
vāyoranantaraṁ pittaṁ pittasyānantaraṁ kapham | 4, 9 122 1
jayet pūrvaṁ trayāṇāṁ vā bhaved yo balavattamaḥ || 4, 9 122 2
bhīśokābhyām api calaḥ śīghraṁ kupyatyatas tayoḥ | 4, 9 123 1
kāryā kriyā vātaharā harṣaṇāśvāsanāni ca || 4, 9 123 2
yasyoccārād vinā mūtraṁ pavano vā pravartate | 4, 9 124 1
dīptāgnerlaghukoṣṭhasya śāntas tasyodarāmayaḥ || 4, 9 124 2
athāto grahaṇīdoṣacikitsitaṁ vyākhyāsyāmaḥ | 4, 10 1 1
iti ha smāhur ātreyādayo maharṣayaḥ | 4, 10 1 2
grahaṇīm āśritaṁ doṣam ajīrṇavad upācaret | 4, 10 1 3
atīsāroktavidhinā tasyāmaṁ ca vipācayet || 4, 10 1 4
annakāle yavāgvādi pañcakolādibhir yutam | 4, 10 2 1
vitaret paṭulaghvannaṁ punar yogāṁśca dīpanān || 4, 10 2 2
dadyāt sātiviṣāṁ peyām āme sāmlāṁ sanāgarām | 4, 10 3 1
pāne 'tīsāravihitaṁ vāri takraṁ surādi ca || 4, 10 3 2
grahaṇīdoṣiṇāṁ takraṁ dīpanagrāhilāghavāt | 4, 10 4 1
pathyaṁ madhurapākitvān na ca pittapradūṣaṇam || 4, 10 4 2
kaṣāyoṣṇavikāśitvād rūkṣatvācca kaphe hitam | 4, 10 5 1
vāte svādvamlasāndratvāt sadyaskam avidāhi tat || 4, 10 5 2
caturṇāṁ prastham amlānāṁ tryūṣaṇācca palatrayam | 4, 10 6 1
lavaṇānāṁ ca catvāri śarkarāyāḥ palāṣṭakam || 4, 10 6 2
taccūrṇaṁ śākasūpānnarāgādiṣvavacārayet | 4, 10 7 1
kāsājīrṇāruciśvāsahṛtpāṇḍuplīhagulmanut || 4, 10 7 2
nāgarātiviṣāmustaṁ pākyam āmaharaṁ pibet | 4, 10 8 1
uṣṇāmbunā vā tatkalkaṁ nāgaraṁ vāthavābhayām || 4, 10 8 2
sasaindhavaṁ vacādiṁ vā tadvan madirayāthavā | 4, 10 9 1
varcasyāme sapravāhe pibed vā dāḍimāmbunā || 4, 10 9 2
viḍena lavaṇaṁ piṣṭaṁ bilvacitrakanāgaram | 4, 10 10 1
sāme kaphānile koṣṭharukkare koṣṇavāriṇā || 4, 10 10 2
kaliṅgahiṅgvativiṣāvacāsauvarcalābhayam | 4, 10 11 1
chardihṛdrogaśūleṣu peyam uṣṇena vāriṇā || 4, 10 11 2
pathyāsauvarcalājājīcūrṇaṁ maricasaṁyutam | 4, 10 12 1
pippalīṁ nāgaraṁ pāṭhāṁ śārivāṁ bṛhatīdvayam || 4, 10 12 2
citrakaṁ kauṭajaṁ kṣāraṁ tathā lavaṇapañcakam | 4, 10 13 1
cūrṇīkṛtaṁ dadhisurātanmaṇḍoṣṇāmbukāñjikaiḥ || 4, 10 13 2
pibed agnivivṛddhyarthaṁ koṣṭhavātaharaṁ param | 4, 10 14 1
paṭūni pañca dvau kṣārau maricaṁ pañcakolakam || 4, 10 14 2
dīpyakaṁ hiṅgu guṭikā bījapūrarase kṛtā | 4, 10 15 1
koladāḍimatoye vā paraṁ pācanadīpanī || 4, 10 15 2
tālīśapattracavikāmaricānāṁ palaṁ palam | 4, 10 16 1
kṛṣṇātanmūlayor dve dve pale śuṇṭhīpalatrayam || 4, 10 16 2
caturjātam uśīraṁ ca karṣāṁśaṁ ślakṣṇacūrṇitam | 4, 10 17 1
guḍena vaṭakān kṛtvā triguṇena sadā bhajet || 4, 10 17 2
madyayūṣarasāriṣṭamastupeyāpayo'nupaḥ | 4, 10 18 1
vātaśleṣmātmanāṁ chardigrahaṇīpārśvahṛdrujām || 4, 10 18 2
jvaraśvayathupāṇḍutvagulmapānātyayārśasām | 4, 10 19 1
prasekapīnasaśvāsakāsānāṁ ca nivṛttaye || 4, 10 19 2
abhayāṁ nāgarasthāne dadyāt tatraiva viḍgrahe | 4, 10 20 1
chardyādiṣu ca paitteṣu caturguṇasitānvitāḥ || 4, 10 20 2
pakvena vaṭakāḥ kāryā guḍena sitayāpi vā | 4, 10 21 1
paraṁ hi vahnisaṁparkāl laghimānaṁ bhajanti te || 4, 10 21 2
athainaṁ paripakvāmaṁ mārutagrahaṇīgadam | 4, 10 22 1
dīpanīyayutaṁ sarpiḥ pāyayed alpaśo bhiṣak || 4, 10 22 2
kiṁcitsaṁdhukṣite tvagnau saktaviṇmūtramārutam | 4, 10 23 1
dvyahaṁ tryahaṁ vā saṁsnehya svinnābhyaktaṁ nirūhayet || 4, 10 23 2
tata eraṇḍatailena sarpiṣā tailvakena vā | 4, 10 24 1
sakṣāreṇānile śānte srastadoṣaṁ virecayet || 4, 10 24 2
śuddharūkṣāśayaṁ baddhavarcaskaṁ cānuvāsayet | 4, 10 25 1
dīpanīyāmlavātaghnasiddhatailena taṁ tataḥ || 4, 10 25 2
nirūḍhaṁ ca viriktaṁ ca samyak cāpyanuvāsitam | 4, 10 26 1
laghvannapratisaṁyuktaṁ sarpirabhyāsayet punaḥ || 4, 10 26 2
pañcamūlābhayāvyoṣapippalīmūlasaindhavaiḥ | 4, 10 27 1
rāsnākṣāradvayājājīviḍaṅgaśaṭhibhir ghṛtam || 4, 10 27 2
śuktena mātuluṅgasya svarasenārdrakasya ca | 4, 10 28 1
śuṣkamūlakakolāmlacukrikādāḍimasya ca || 4, 10 28 2
takramastusurāmaṇḍasauvīrakatuṣodakaiḥ | 4, 10 29 1
kāñjikena ca tat pakvam agnidīptikaraṁ param || 4, 10 29 2
śūlagulmodaraśvāsakāsānilakaphāpaham | 4, 10 30 1
sabījapūrakarasaṁ siddhaṁ vā pāyayed ghṛtam || 4, 10 30 2
tailam abhyañjanārthaṁ ca siddham ebhiścalāpaham | 4, 10 31 1
eteṣām auṣadhānāṁ vā pibeccūrṇaṁ sukhāmbunā || 4, 10 31 2
vāte śleṣmāvṛte sāme kaphe vā vāyunoddhate | 4, 10 32 1
agner nirvāpakaṁ pittaṁ rekeṇa vamanena vā || 4, 10 32 2
hatvā tiktalaghugrāhidīpanairavidāhibhiḥ | 4, 10 33 1
annaiḥ saṁdhukṣayed agniṁ cūrṇaiḥ snehaiśca tiktakaiḥ || 4, 10 33 2
paṭolanimbatrāyantītiktātiktakaparpaṭam | 4, 10 34 1
kuṭajatvakphalaṁ mūrvā madhuśigruphalaṁ vacā || 4, 10 34 2
dārvītvakpadmakośīrayavānīmustacandanam | 4, 10 35 1
saurāṣṭryativiṣāvyoṣatvagelāpattradāru ca || 4, 10 35 2
cūrṇitaṁ madhunā lehyaṁ peyaṁ madyair jalena vā | 4, 10 36 1
hṛtpāṇḍugrahaṇīrogagulmaśūlārucijvarān || 4, 10 36 2
kāmalāṁ saṁnipātaṁ ca mukharogāṁśca nāśayet | 4, 10 37 1
bhūnimbakaṭukāmustātryūṣaṇendrayavān samān || 4, 10 37 2
dvau citrakād vatsakatvagbhāgān ṣoḍaśa cūrṇayet | 4, 10 38 1
guḍaśītāmbunā pītaṁ grahaṇīdoṣagulmanut || 4, 10 38 2
kāmalājvarapāṇḍutvamehārucyatisārajit | 4, 10 39 1
nāgarātiviṣāmustāpāṭhābilvaṁ rasāñjanam || 4, 10 39 2
kuṭajatvakphalaṁ tiktā dhātakī ca kṛtaṁ rajaḥ | 4, 10 40 1
kṣaudrataṇḍulavāribhyāṁ paittike grahaṇīgade || 4, 10 40 2
pravāhikārśogudarugraktotthāneṣu ceṣyate | 4, 10 41 1
candanaṁ padmakośīraṁ pāṭhāṁ mūrvāṁ kuṭannaṭam || 4, 10 41 2
ṣaḍgranthāśārivāsphotāsaptaparṇāṭarūṣakān | 4, 10 42 1
paṭolodumbarāśvatthavaṭaplakṣakapītanān || 4, 10 42 2
kaṭukāṁ rohiṇīṁ mustāṁ nimbaṁ ca dvipalāṁśakān | 4, 10 43 1
droṇe 'pāṁ sādhayet tena pacet sarpiḥ picūnmitaiḥ || 4, 10 43 2
kirātatiktendrayavavīrāmāgadhikotpalaiḥ | 4, 10 44 1
pittagrahaṇyāṁ tat peyaṁ kuṣṭhoktaṁ tiktakaṁ ca yat || 4, 10 44 2
grahaṇyāṁ śleṣmaduṣṭāyāṁ tīkṣṇaiḥ pracchardane kṛte | 4, 10 45 1
kaṭvamlalavaṇakṣāraiḥ kramād agniṁ vivardhayet || 4, 10 45 2
pañcakolābhayādhānyapāṭhāgandhapalāśakaiḥ | 4, 10 46 1
bījapūrapragāḍhaiśca siddhaiḥ peyādi kalpayet || 4, 10 46 2
droṇaṁ madhūkapuṣpāṇāṁ viḍaṅgaṁ ca tato 'rdhataḥ | 4, 10 47 1
citrakasya tato 'rdhaṁ ca tathā bhallātakāḍhakam || 4, 10 47 2
mañjiṣṭhāṣṭapalaṁ caitaj jaladroṇatraye pacet | 4, 10 48 1
droṇaśeṣaṁ śṛtaṁ śītaṁ madhvardhāḍhakasaṁyutam || 4, 10 48 2
elāmṛṇālāgurubhiścandanena ca rūṣite | 4, 10 49 1
kumbhe māsaṁ sthitaṁ jātam āsavaṁ taṁ prayojayet || 4, 10 49 2
grahaṇīṁ dīpayatyeṣa bṛṁhaṇaḥ pittaraktanut | 4, 10 50 1
śoṣakuṣṭhakilāsānāṁ pramehāṇāṁ ca nāśanaḥ || 4, 10 50 2
madhūkapuṣpasvarasaṁ śṛtam ardhakṣayīkṛtam | 4, 10 51 1
kṣaudrapādayutaṁ śītaṁ pūrvavat saṁnidhāpayet || 4, 10 51 2
tat piban grahaṇīdoṣān jayet sarvān hitāśanaḥ | 4, 10 52 1
tadvad drākṣekṣukharjūrasvarasān āsutān pibet || 4, 10 52 2
hiṅgutiktāvacāmādrīpāṭhendrayavagokṣuram | 4, 10 53 1
pañcakolaṁ ca karṣāṁśaṁ palāṁśaṁ paṭupañcakam || 4, 10 53 2
ghṛtatailadvikuḍave dadhnaḥ prasthadvaye ca tat | 4, 10 54 1
āpothya kvāthayed agnau mṛdāvanugate rase || 4, 10 54 2
antardhūmaṁ tato dagdhvā cūrṇīkṛtya ghṛtāplutam | 4, 10 55 1
pibet pāṇitalaṁ tasmiñ jīrṇe syān madhurāśanaḥ || 4, 10 55 2
vātaśleṣmāmayān sarvān hanyād viṣagarāṁśca saḥ | 4, 10 56 1
bhūnimbaṁ rohiṇīṁ tiktāṁ paṭolaṁ nimbaparpaṭam || 4, 10 56 2
dagdhvā māhiṣamūtreṇa pibed agnivivardhanam | 4, 10 57 1
dve haridre vacā kuṣṭhaṁ citrakaḥ kaṭurohiṇī || 4, 10 57 2
mustā ca chāgamūtreṇa siddhaḥ kṣāro 'gnivardhanaḥ | 4, 10 58 1
catuḥpalaṁ sudhākāṇḍāt tripalaṁ lavaṇatrayāt || 4, 10 58 2
vārtākakuḍavaṁ cārkād aṣṭau dve citrakāt pale | 4, 10 59 1
dagdhvā rasena vārtākād guṭikā bhojanottarāḥ || 4, 10 59 2
bhuktam annaṁ pacantyāśu kāsaśvāsārśasāṁ hitāḥ | 4, 10 60 1
viṣūcikāpratiśyāyahṛdrogaśamanāśca tāḥ || 4, 10 60 2
mātuluṅgaśaṭhīrāsnākaṭutrayaharītaki | 4, 10 61 1
svarjikāyāvaśūkākhyau kṣārau pañcapaṭūni ca || 4, 10 61 2
sukhāmbupītaṁ taccūrṇaṁ balavarṇāgnivardhanam | 4, 10 62 1
ślaiṣmike grahaṇīdoṣe savāte tair ghṛtaṁ pacet || 4, 10 62 2
dhānvantaraṁ ṣaṭpalaṁ ca bhallātakaghṛtābhayam | 4, 10 63 1
viḍakācoṣalavaṇasvarjikāyāvaśūkajān || 4, 10 63 2
saptalāṁ kaṇṭakārīṁ ca citrakaṁ caikato dahet | 4, 10 64 1
saptakṛtvaḥ srutasyāsya kṣārasyārdhāḍhake pacet || 4, 10 64 2
āḍhakaṁ sarpiṣaḥ peyaṁ tad agnibalavṛddhaye | 4, 10 65 1
nicaye pañca karmāṇi yuñjyāccaitad yathābalam || 4, 10 65 2
praseke ślaiṣmike 'lpāgner dīpanaṁ rūkṣatiktakam | 4, 10 66 1
yojyaṁ kṛśasya vyatyāsāt snigdharūkṣaṁ kaphodaye || 4, 10 66 2
kṣīṇakṣāmaśarīrasya dīpanaṁ snehasaṁyutam | 4, 10 67 1
dīpanaṁ bahupittasya tiktaṁ madhurakair yutam || 4, 10 67 2
sneho 'mlalavaṇair yukto bahuvātasya śasyate | 4, 10 68 1
sneham eva paraṁ vidyād durbalānaladīpanam || 4, 10 68 2
nālaṁ snehasamiddhasya śamāyānnaṁ sugurvapi | 4, 10 69 1
yo 'lpāgnitvāt kaphe kṣīṇe varcaḥ pakvam api ślatham || 4, 10 69 2
muñcet paṭvauṣadhayutaṁ sa pibed alpaśo ghṛtam | 4, 10 70 1
tena svamārgam ānītaḥ svakarmaṇi niyojitaḥ || 4, 10 70 2
samāno dīpayatyagnim agneḥ saṁdhukṣako hi saḥ | 4, 10 71 1
purīṣaṁ yaśca kṛcchreṇa kaṭhinatvād vimuñcati || 4, 10 71 2
sa ghṛtaṁ lavaṇair yuktaṁ naro 'nnāvagrahaṁ pibet | 4, 10 72 1
raukṣyān mande 'nale sarpis tailaṁ vā dīpanaiḥ pibet || 4, 10 72 2
kṣāracūrṇāsavāriṣṭān mande snehātipānataḥ | 4, 10 73 1
udāvartāt tu yoktavyā nirūhasnehavastayaḥ || 4, 10 73 2
doṣātivṛddhyā mande 'gnau saṁśuddho 'nnavidhiṁ caret | 4, 10 74 1
vyādhimuktasya mande 'gnau sarpireva tu dīpanam || 4, 10 74 2
adhvopavāsakṣāmatvair yavāgvā pāyayed ghṛtam | 4, 10 75 1
annāvapīḍitaṁ balyaṁ dīpanaṁ bṛṁhaṇaṁ ca tat || 4, 10 75 2
dīrghakālaprasaṅgāt tu kṣāmakṣīṇakṛśān narān | 4, 10 76 1
prasahānāṁ rasaiḥ sāmlair bhojayet piśitāśinām || 4, 10 76 2
laghūṣṇakaṭuśodhitvād dīpayantyāśu te 'nalam | 4, 10 77 1
māṁsopacitamāṁsatvāt paraṁ ca balavardhanāḥ || 4, 10 77 2
snehāsavasurāriṣṭacūrṇakvāthahitāśanaiḥ | 4, 10 78 1
samyakprayuktair dehasya balam agneśca vardhate || 4, 10 78 2
dīpto yathaiva sthāṇuśca bāhyo 'gniḥ sāradārubhiḥ | 4, 10 79 1
sasnehair jāyate tadvad āhāraiḥ koṣṭhago 'nalaḥ || 4, 10 79 2
nābhojanena kāyāgnir dīpyate nātibhojanāt | 4, 10 80 1
yathā nirindhano vahniralpo vātīndhanāvṛtaḥ || 4, 10 80 2
yadā kṣīṇe kaphe pittaṁ svasthāne pavanānugam | 4, 10 81 1
pravṛddhaṁ vardhayatyagniṁ tadāsau sānilo 'nalaḥ || 4, 10 81 2
paktvānnam āśu dhātūṁśca sarvān ojaśca saṁkṣipan | 4, 10 82 1
mārayet syāt sa nā svastho bhukte jīrṇe tu tāmyati || 4, 10 82 2
tṛṭkāsadāhamūrchādyā vyādhayo 'tyagnisaṁbhavāḥ | 4, 10 83 1
tam atyagniṁ gurusnigdhamandasāndrahimasthiraiḥ || 4, 10 83 2
annapānair nayecchāntiṁ dīptam agnim ivāmbubhiḥ | 4, 10 84 1
muhur muhurajīrṇe 'pi bhojyānyasyopahārayet || 4, 10 84 2
nirindhano 'ntaraṁ labdhvā yathainaṁ na vipādayet | 4, 10 85 1
kṛśarāṁ pāyasaṁ snigdhaṁ paiṣṭikaṁ guḍavaikṛtam || 4, 10 85 2
aśnīyād audakānūpapiśitāni bhṛtāni ca | 4, 10 86 1
matsyān viśeṣataḥ ślakṣṇān sthiratoyacarāśca ye || 4, 10 86 2
āvikaṁ subhṛtaṁ māṁsam adyād atyagnivāraṇam | 4, 10 87 1
payaḥ sahamadhūcchiṣṭaṁ ghṛtaṁ vā tṛṣitaḥ pibet || 4, 10 87 2
godhūmacūrṇaṁ payasā bahusarpiḥpariplutam | 4, 10 88 1
ānūparasayuktān vā snehāṁs tailavivarjitān || 4, 10 88 2
śyāmātrivṛdvipakvaṁ vā payo dadyād virecanam | 4, 10 89 1
asakṛt pittaharaṇaṁ pāyasapratibhojanam || 4, 10 89 2
yat kiṁcid guru medyaṁ ca śleṣmakāri ca bhojanam | 4, 10 90 1
sarvaṁ tad atyagnihitaṁ bhuktvā ca svapanaṁ divā || 4, 10 90 2
āhāram agniḥ pacati doṣān āhāravarjitaḥ | 4, 10 91 1
dhātūn kṣīṇeṣu doṣeṣu jīvitaṁ dhātusaṁkṣaye || 4, 10 91 2
etat prakṛtyaiva viruddham annaṁ saṁyogasaṁskāravaśena cedam | 4, 10 92 1
ityādi avijñāya yatheṣṭaceṣṭāścaranti yat sāgnibalasya śaktiḥ || 4, 10 92 2
tasmād agniṁ pālayet sarvayatnais tasmin naṣṭe yāti nā nāśam eva | 4, 10 93 1
doṣair graste grasyate rogasaṁghair yukte tu syān nīrujo dīrghajīvī || 4, 10 93 2
athāto mūtrāghātacikitsitaṁ vyākhyāsyāmaḥ | 4, 11 1 1
iti ha smāhur ātreyādayo maharṣayaḥ | 4, 11 1 2
kṛcchre vātaghnatailāktam adho nābheḥ samīraje | 4, 11 1 3
susnigdhaiḥ svedayed aṅgaṁ piṇḍasekāvagāhanaiḥ || 4, 11 1 4
daśamūlabalairaṇḍayavābhīrupunarnavaiḥ | 4, 11 2 1
kulatthakolapattūravṛścīvopalabhedakaiḥ || 4, 11 2 2
tailasarpirvarāharkṣavasāḥ kvathitakalkitaiḥ | 4, 11 3 1
sapañcalavaṇāḥ siddhāḥ pītāḥ śūlaharāḥ param || 4, 11 3 2
dravyāṇyetāni pānānne tathā piṇḍopanāhane | 4, 11 4 1
saha tailaphalair yuñjyāt sāmlāni snehavanti ca || 4, 11 4 2
sauvarcalāḍhyāṁ madirāṁ piben mūtrarujāpahām | 4, 11 5 1
paitte yuñjīta śiśiraṁ sekalepāvagāhanam || 4, 11 5 2
pibed varīṁ gokṣurakaṁ vidārīṁ sakaserukām | 4, 11 6 1
tṛṇākhyaṁ pañcamūlaṁ ca pākyaṁ samadhuśarkaram || 4, 11 6 2
vṛṣakaṁ trapusairvārulaṭvābījāni kuṅkumam | 4, 11 7 1
drākṣāmbhobhiḥ piban sarvān mūtrāghātān apohati || 4, 11 7 2
ervārubījayaṣṭyāhvadārvīr vā taṇḍulāmbunā | 4, 11 8 1
toyena kalkaṁ drākṣāyāḥ pibet paryuṣitena vā || 4, 11 8 2
kaphaje vamanaṁ svedaṁ tīkṣṇoṣṇakaṭubhojanam | 4, 11 9 1
yavānāṁ vikṛtīḥ kṣāraṁ kālaśeyaṁ ca śīlayet || 4, 11 9 2
piben madyena sūkṣmailāṁ dhātrīphalarasena vā | 4, 11 10 1
sārasāsthiśvadaṁṣṭrailāvyoṣaṁ vā madhumūtravat || 4, 11 10 2
svarasaṁ kaṇṭakāryā vā pāyayen mākṣikānvitam | 4, 11 11 1
śitivārakabījaṁ vā takreṇa ślakṣṇacūrṇitam || 4, 11 11 2
dhavasaptāhvakuṭajaguḍūcīcaturaṅgulam | 4, 11 12 1
kembukailākarañjaṁ ca pākyaṁ samadhu sādhitam || 4, 11 12 2
tair vā peyāṁ pravālaṁ vā cūrṇitaṁ taṇḍulāmbunā | 4, 11 13 1
satailaṁ pāṭalākṣāraṁ saptakṛtvo 'thavā srutam || 4, 11 13 2
pāṭalīyāvaśūkābhyāṁ pāribhadrāt tilād api | 4, 11 14 1
kṣārodakena madirāṁ tvageloṣaṇasaṁyutām || 4, 11 14 2
pibed guḍopadaṁśān vā lihyād etān pṛthak pṛthak | 4, 11 15 1
saṁnipātātmake sarvaṁ yathāvastham idaṁ hitam || 4, 11 15 2
aśmanyapyacirotthāne vātavastyādikeṣu ca | 4, 11 16 1
aśmarī dāruṇo vyādhirantakapratimo mataḥ || 4, 11 16 2
taruṇo bheṣajaiḥ sādhyaḥ pravṛddhaśchedam arhati | 4, 11 17 1
tasya pūrveṣu rūpeṣu snehādikrama iṣyate || 4, 11 17 2
pāṣāṇabhedo vasuko vaśiro 'śmantako varī | 4, 11 18 1
kapotavaṅkātibalābhallūkośīrakacchakam || 4, 11 18 2
vṛkṣādanī śākaphalaṁ vyāghryau guṇṭhas trikaṇṭakaḥ | 4, 11 19 1
yavāḥ kulatthāḥ kolāni varuṇaḥ katakāt phalam || 4, 11 19 2
ūṣakādipratīvāpam eṣāṁ kvāthe śṛtaṁ ghṛtam | 4, 11 20 1
bhinatti vātasambhūtāṁ tat pītaṁ śīghram aśmarīm || 4, 11 20 2
gandharvahastabṛhatīvyāghrīgokṣurakekṣurāt | 4, 11 21 1
mūlakalkaṁ pibed dadhnā madhureṇāśmabhedanam || 4, 11 21 2
kuśaḥ kāśaḥ śaro guṇṭha itkaṭo moraṭo 'śmabhit | 4, 11 22 1
darbho vidārī vārāhī śālimūlaṁ trikaṇṭakaḥ || 4, 11 22 2
bhallūkaḥ pāṭalī pāṭhā pattūraḥ sakuraṇṭakaḥ | 4, 11 23 1
punarnave śirīṣaśca teṣāṁ kvāthe paced ghṛtam || 4, 11 23 2
piṣṭena trapusādīnāṁ bījenendīvareṇa ca | 4, 11 24 1
madhukena śilājena tat pittāśmaribhedanam || 4, 11 24 2
varuṇādiḥ samīraghnau gaṇāvelā hareṇukā | 4, 11 25 1
guggulur maricaṁ kuṣṭhaṁ citrakaḥ sasurāhvayaḥ || 4, 11 25 2
taiḥ kalkitaiḥ kṛtāvāpam ūṣakādigaṇena ca | 4, 11 26 1
bhinatti kaphajām āśu sādhitaṁ ghṛtam aśmarīm || 4, 11 26 2
kṣārakṣīrayavāgvādidravyaiḥ svaiḥ svaiśca kalpayet | 4, 11 27 1
picukāṅkollakatakaśākendīvarajaiḥ phalaiḥ || 4, 11 27 2
pītam uṣṇāmbu saguḍaṁ śarkarāpātanaṁ param | 4, 11 28 1
krauñcoṣṭrarāsabhāsthīni śvadaṁṣṭrā tālapattrikā || 4, 11 28 2
ajamodā kadambasya mūlaṁ viśvasya cauṣadham | 4, 11 29 1
pītāni śarkarāṁ bhindyuḥ surayoṣṇodakena vā || 4, 11 29 2
nṛtyakuṇḍakabījānāṁ cūrṇaṁ mākṣikasaṁyutam | 4, 11 30 1
avikṣīreṇa saptāhaṁ pītam aśmaripātanaḥ || 4, 11 30 2
kvāthaśca śigrumūlotthaḥ kaduṣṇo 'śmarīpātanaḥ | 4, 11 31 1
tilāpāmārgakadalīpalāśayavasaṁbhavaḥ || 4, 11 31 2
kṣāraḥ peyo 'vimūtreṇa śarkarāsvaśmarīṣu ca | 4, 11 32 1
kapotavaṅkāmūlaṁ vā pibed ekaṁ surādibhiḥ || 4, 11 32 2
tatsiddhaṁ vā pibet kṣīraṁ vedanābhirupadrutaḥ | 4, 11 33 1
harītakyasthisiddhaṁ vā sādhitaṁ vā punarnavaiḥ || 4, 11 33 2
kṣīrānnabhug barhiśikhāmūlaṁ vā taṇḍulāmbunā | 4, 11 34 1
mūtrāghāteṣu vibhajed ataḥ śeṣeṣvapi kriyām || 4, 11 34 2
bṛhatyādigaṇe siddhaṁ dviguṇīkṛtagokṣure | 4, 11 35 1
toyaṁ payo vā sarpir vā sarvamūtravikārajit || 4, 11 35 2
devadāruṁ ghanaṁ mūrvāṁ yaṣṭīmadhu harītakīm | 4, 11 36 1
mūtrāghāteṣu sarveṣu surākṣīrajalaiḥ pibet || 4, 11 36 2
rasaṁ vā dhanvayāsasya kaṣāyaṁ kakubhasya vā | 4, 11 37 1
sukhāmbhasā vā triphalāṁ piṣṭāṁ saindhavasaṁyutām || 4, 11 37 2
vyāghrīgokṣurakakvāthe yavāgūṁ vā saphāṇitām | 4, 11 38 1
kvāthe vīratarāder vā tāmracūḍarase 'pi vā || 4, 11 38 2
adyād vīratarādyena bhāvitaṁ vā śilājatu | 4, 11 39 1
madyaṁ vā nigadaṁ pītvā rathenāśvena vā vrajet || 4, 11 39 2
śīghravegena saṁkṣobhāt tathāsya cyavate 'śmarī | 4, 11 40 1
sarvathā copayoktavyo vargo vīratarādikaḥ || 4, 11 40 2
rekārthaṁ tailvakaṁ sarpir vastikarma ca śīlayet | 4, 11 41 1
viśeṣād uttarān vastīñchukrāśmaryāṁ tu śodhite || 4, 11 41 2
tair mūtramārge balavān śukrāśayaviśuddhaye | 4, 11 42 1
pumān sutṛpto vṛṣyāṇāṁ māṁsānāṁ kukkuṭasya ca || 4, 11 42 2
kāmaṁ sakāmaḥ seveta pramadā madadāyinīḥ | 4, 11 43 1
siddhairupakramairebhir na cecchāntis tadā bhiṣak || 4, 11 43 2
iti rājānam āpṛcchya śastraṁ sādhvavacārayet | 4, 11 44 1
akriyāyāṁ dhruvo mṛtyuḥ kriyāyāṁ saṁśayo bhavet || 4, 11 44 2
niścitasyāpi vaidyasya bahuśaḥ siddhakarmaṇaḥ | 4, 11 45 1
athāturam upasnigdhaśuddham īṣacca karśitam || 4, 11 45 2
abhyaktasvinnavapuṣam abhuktaṁ kṛtamaṅgalam | 4, 11 46 1
ājānuphalakasthasya narasyāṅke vyapāśritam || 4, 11 46 2
pūrveṇa kāyenottānaṁ niṣaṇṇaṁ vastracumbhale | 4, 11 47 1
tato 'syākuñcite jānukūrpare vāsasā dṛḍham || 4, 11 47 2
sahāśrayamanuṣyeṇa baddhasyāśvāsitasya ca | 4, 11 48 1
nābheḥ samantād abhyajyād adhas tasyāśca vāmataḥ || 4, 11 48 2
mṛditvā muṣṭinākrāmed yāvad aśmaryadhogatā | 4, 11 49 1
tailākte vardhitanakhe tarjanīmadhyame tataḥ || 4, 11 49 2
adakṣiṇe gude 'ṅgulyau praṇidhāyānusevani | 4, 11 50 1
āsādya balayatnābhyām aśmarīṁ gudameḍhrayoḥ || 4, 11 50 2
kṛtvāntare tathā vastiṁ nirvalīkam anāyatam | 4, 11 51 1
utpīḍayed aṅgulībhyāṁ yāvad granthirivonnatam || 4, 11 51 2
śalyaṁ syāt sevanīṁ muktvā yavamātreṇa pāṭayet | 4, 11 52 1
aśmamānena na yathā bhidyate sā tathāharet || 4, 11 52 2
samagraṁ sarpavaktreṇa strīṇāṁ vastis tu pārśvagaḥ | 4, 11 53 1
garbhāśayāśrayas tāsāṁ śastram utsaṅgavat tataḥ || 4, 11 53 2
nyased ato 'nyathā hyāsāṁ mūtrasrāvī vraṇo bhavet | 4, 11 54 1
mūtraprasekakṣaṇanān narasyāpyapi caikadhā || 4, 11 54 2
vastibhedo 'śmarīhetuḥ siddhiṁ yāti na tu dvidhā | 4, 11 55 1
viśalyam uṣṇapānīyadroṇyāṁ tam avagāhayet || 4, 11 55 2
tathā na pūryate 'sreṇa vastiḥ pūrṇe tu pīḍayet | 4, 11 56 1
meḍhrāntaḥ kṣīrivṛkṣāmbu mūtrasaṁśuddhaye tataḥ || 4, 11 56 2
kuryād guḍasya sauhityaṁ madhvājyāktavraṇaḥ pibet | 4, 11 57 1
dvau kālau saghṛtāṁ koṣṇāṁ yavāgūṁ mūtraśodhanaiḥ || 4, 11 57 2
tryahaṁ daśāhaṁ payasā guḍāḍhyenālpam odanam | 4, 11 58 1
bhuñjītordhvaṁ phalāmlaiśca rasair jāṅgalacāriṇām || 4, 11 58 2
kṣīrivṛkṣakaṣāyeṇa vraṇaṁ prakṣālya lepayet | 4, 11 59 1
prapauṇḍarīkamañjiṣṭhāyaṣṭyāhvanayanauṣadhaiḥ || 4, 11 59 2
vraṇābhyaṅge pacet tailam ebhireva niśānvitaiḥ | 4, 11 60 1
daśāhaṁ svedayeccainaṁ svamārgaṁ saptarātrataḥ || 4, 11 60 2
mūtre tvagacchati dahed aśmarīvraṇam agninā | 4, 11 61 1
svamārgapratipattau tu svāduprāyairupācaret || 4, 11 61 2
taṁ vastibhir na cārohed varṣaṁ rūḍhavraṇo 'pi saḥ | 4, 11 62 1
naganāgāśvavṛkṣastrīrathān nāpsu plaveta ca || 4, 11 62 2
mūtraśukravahau vastivṛṣaṇau sevanīṁ gudam | 4, 11 63 1
mūtraprasekaṁ yoniṁ ca śastreṇāṣṭau vivarjayet || 4, 11 63 2
athātaḥ pramehacikitsitaṁ vyākhyāsyāmaḥ | 4, 12 1 1
iti ha smāhur ātreyādayo maharṣayaḥ | 4, 12 1 2
mehino balinaḥ kuryād ādau vamanarecane | 4, 12 1 3
snigdhasya sarṣapāriṣṭanikumbhākṣakarañjajaiḥ || 4, 12 1 4
tailais trikaṇṭakādyena yathāsvaṁ sādhitena vā | 4, 12 2 1
snehena mustadevāhvanāgaraprativāpavat || 4, 12 2 2
surasādikaṣāyeṇa dadyād āsthāpanaṁ tataḥ | 4, 12 3 1
nyagrodhādes tu pittārtaṁ rasaiḥ śuddhaṁ ca tarpayet || 4, 12 3 2
mūtragraharujāgulmakṣayādyās tvapatarpaṇāt | 4, 12 4 1
tato 'nubandharakṣārthaṁ śamanāni prayojayet || 4, 12 4 2
asaṁśodhyasya tānyeva sarvameheṣu pāyayet | 4, 12 5 1
dhātrīrasaplutāṁ prāhṇe haridrāṁ mākṣikānvitām || 4, 12 5 2
dārvīsurāhvatriphalāmustā vā kvathitā jale | 4, 12 6 1
citrakatriphalādārvīkaliṅgān vā samākṣikān || 4, 12 6 2
madhuyuktaṁ guḍūcyā vā rasam āmalakasya vā | 4, 12 7 1
lodhrābhayātoyadakaṭphalānāṁ pāṭhāviḍaṅgārjunadhanvanānām | 4, 12 7 2
gāyatridārvīkṛmihṛddhavānāṁ kaphe trayaḥ kṣaudrayutāḥ kaṣāyāḥ || 4, 12 7 3
uśīralodhrārjunacandanānāṁ paṭolanimbāmalakāmṛtānām | 4, 12 8 1
lodhrāmbukālīyakadhātakīnāṁ pitte trayaḥ kṣaudrayutāḥ kaṣāyāḥ || 4, 12 8 2
yathāsvam ebhiḥ pānānnaṁ yavagodhūmabhāvanāḥ || 4, 12 9 1
vātolbaṇeṣu snehāṁśca prameheṣu prakalpayet | 4, 12 10 1
apūpasaktuvāṭyādir yavānāṁ vikṛtir hitā || 4, 12 10 2
gajāśvagudamuktānām athavā veṇujanmanām | 4, 12 11 1
tṛṇadhānyāni mudgādyāḥ śālir jīrṇaḥ saṣaṣṭikaḥ || 4, 12 11 2
śrīkukkuṭo 'mlaḥ khalakas tilasarṣapakiṭṭajaḥ | 4, 12 12 1
kapitthaṁ tindukaṁ jambūs tatkṛtā rāgaṣāḍavāḥ || 4, 12 12 2
tiktaṁ śākaṁ madhu śreṣṭhā bhakṣyāḥ śuṣkāḥ sasaktavaḥ | 4, 12 13 1
dhanvamāṁsāni śūlyāni pariśuṣkāṇyayaskṛtiḥ || 4, 12 13 2
madhvariṣṭāsavā jīrṇāḥ sīdhuḥ pakvarasodbhavaḥ | 4, 12 14 1
tathāsanādisārāmbu darbhāmbho mākṣikodakam || 4, 12 14 2
vāsiteṣu varākvāthe śarvarīṁ śoṣiteṣvahaḥ | 4, 12 15 1
yaveṣu sukṛtān saktūn sakṣaudrān sīdhunā pibet || 4, 12 15 2
śālasaptāhvakampillavṛkṣakākṣakapitthajam | 4, 12 16 1
rohītakaṁ ca kusumaṁ madhunādyāt sucūrṇitam || 4, 12 16 2
kaphapittaprameheṣu pibeddhātrīrasena vā | 4, 12 17 1
trikaṇṭakaniśālodhrasomavalkavacārjunaiḥ || 4, 12 17 2
padmakāśmantakāriṣṭacandanāgurudīpyakaiḥ | 4, 12 18 1
paṭolamustamañjiṣṭhāmādrībhallātakaiḥ pacet || 4, 12 18 2
tailaṁ vātakaphe pitte ghṛtaṁ miśreṣu miśrakam | 4, 12 19 1
daśamūlaśaṭhīdantīsurāhvaṁ dvipunarnavam || 4, 12 19 2
mūlaṁ snugarkayoḥ pathyāṁ bhūkadambam aruṣkaram | 4, 12 20 1
karañjau varuṇān mūlaṁ pippalyāḥ pauṣkaraṁ ca yat || 4, 12 20 2
pṛthag daśapalaṁ prasthān yavakolakulatthataḥ | 4, 12 21 1
trīṁścāṣṭaguṇite toye vipacet pādavartinā || 4, 12 21 2
tena dvipippalīcavyavacānicularohiṣaiḥ | 4, 12 22 1
trivṛdviḍaṅgakampillabhārgīviśvaiśca sādhayet || 4, 12 22 2
prasthaṁ ghṛtāj jayet sarvāṁs tan mehān piṭikā viṣam | 4, 12 23 1
pāṇḍuvidradhigulmārśaḥśoṣaśophagarodaram || 4, 12 23 2
śvāsaṁ kāsaṁ vamiṁ vṛddhiṁ plīhānaṁ vātaśoṇitam | 4, 12 24 1
kuṣṭhonmādāvapasmāraṁ dhānvantaram idaṁ ghṛtam || 4, 12 24 2
lodhramūrvāśaṭhīvellabhārgīnatanakhaplavān | 4, 12 25 1
kaliṅgakuṣṭhakramukapriyaṅgvativiṣāgnikān || 4, 12 25 2
dve viśāle caturjātaṁ bhūnimbaṁ kaṭurohiṇīm | 4, 12 26 1
yavānīṁ pauṣkaraṁ pāṭhāṁ granthiṁ cavyaṁ phalatrayam || 4, 12 26 2
karṣāṁśam ambukalaśe pādaśeṣe srute hime | 4, 12 27 1
dvau prasthau mākṣikāt kṣiptvā rakṣet pakṣam upekṣayā || 4, 12 27 2
lodhrāsavo 'yaṁ mehārśaḥśvitrakuṣṭhārucikṛmīn | 4, 12 28 1
pāṇḍutvaṁ grahaṇīdoṣaṁ sthūlatāṁ ca niyacchati || 4, 12 28 2
sādhayed asanādīnāṁ palānāṁ viṁśatiṁ pṛthak | 4, 12 29 1
dvivahe 'pāṁ kṣipet tatra pādasthe dve śate guḍāt || 4, 12 29 2
kṣaudrāḍhakārdhaṁ palikaṁ vatsakādiṁ ca kalkitam | 4, 12 30 1
tat kṣaudrapippalīcūrṇapradigdhe ghṛtabhājane || 4, 12 30 2
sthitaṁ dṛḍhe jatusṛte yavarāśau nidhāpayet | 4, 12 31 1
khadirāṅgārataptāni bahuśo 'tra nimajjayet || 4, 12 31 2
tanūni tīkṣṇalohasya pattrāṇy ā lohasaṁkṣayāt | 4, 12 32 1
ayaskṛtiḥ sthitā pītā pūrvasmād adhikā guṇaiḥ || 4, 12 32 2
rūkṣam udvartanaṁ gāḍhaṁ vyāyāmo niśi jāgaraḥ | 4, 12 33 1
yaccānyacchleṣmamedoghnaṁ bahirantaśca taddhitam || 4, 12 33 2
subhāvitāṁ sārajalais tulāṁ pītvā śilodbhavāt | 4, 12 34 1
sārāmbunaiva bhuñjānaḥ śālīñ jāṅgalajai rasaiḥ || 4, 12 34 2
sarvān abhibhaven mehān subahūpadravān api | 4, 12 35 1
gaṇḍamālārbudagranthisthaulyakuṣṭhabhagandarān || 4, 12 35 2
kṛmiślīpadaśophāṁśca paraṁ caitad rasāyanam | 4, 12 36 1
adhanaśchattrapādatrarahito munivartanaḥ || 4, 12 36 2
yojanānāṁ śataṁ yāyāt khaned vā salilāśayān | 4, 12 37 1
gośakṛnmūtravṛttir vā gobhireva saha bhramet || 4, 12 37 2
bṛṁhayed auṣadhāhārair amedomūtralaiḥ kṛśam | 4, 12 38 1
śarāvikādyāḥ piṭikāḥ śophavat samupācaret || 4, 12 38 2
apakvā vraṇavat pakvās tāsāṁ prāgrūpam eva ca | 4, 12 39 1
kṣīrivṛkṣāmbu pānāya bastamūtraṁ ca śasyate || 4, 12 39 2
tīkṣṇaṁ ca śodhanaṁ prāyo durvirecyā hi mehinaḥ | 4, 12 40 1
tailam elādinā kuryād gaṇena vraṇaropaṇam || 4, 12 40 2
udvartane kaṣāyaṁ tu vargeṇāragvadhādinā | 4, 12 41 1
pariṣeko 'sanādyena pānānne vatsakādinā || 4, 12 41 2
pāṭhācitrakaśārṅgaṣṭāśārivākaṇṭakārikāḥ | 4, 12 42 1
saptāhvaṁ kauṭajaṁ mūlaṁ somavalkaṁ nṛpadrumam || 4, 12 42 2
saṁcūrṇya madhunā lihyāt tadvaccūrṇaṁ navāyasam | 4, 12 43 1
madhumehitvam āpanno bhiṣagbhiḥ parivarjitaḥ | 4, 12 43 2
śilājatutulām adyāt pramehārtaḥ punarnavaḥ || 4, 12 43 3
athāto vidradhivṛddhicikitsitaṁ vyākhyāsyāmaḥ | 4, 13 1 1
iti ha smāhur ātreyādayo maharṣayaḥ | 4, 13 1 2
vidradhiṁ sarvam evāmaṁ śophavat samupācaret | 4, 13 1 3
pratataṁ ca hared raktaṁ pakve tu vraṇavat kriyā || 4, 13 1 4
pañcamūlajalair dhautaṁ vātikaṁ lavaṇottaraiḥ | 4, 13 2 1
bhadrādivargayaṣṭyāhvatilairālepayed vraṇam || 4, 13 2 2
vairecanikayuktena traivṛtena viśodhya ca | 4, 13 3 1
vidārīvargasiddhena traivṛtenaiva ropayet || 4, 13 3 2
kṣālitaṁ kṣīritoyena limped yaṣṭyamṛtātilaiḥ | 4, 13 4 1
paittaṁ ghṛtena siddhena mañjiṣṭhośīrapadmakaiḥ || 4, 13 4 2
payasyādviniśāśreṣṭhāyaṣṭīdugdhaiśca ropayet | 4, 13 5 1
nyagrodhādipravālatvakphalair vā kaphajaṁ punaḥ || 4, 13 5 2
āragvadhādinā dhautaṁ saktukumbhaniśātilaiḥ | 4, 13 6 1
limpet kulatthikādantītrivṛcchyāmāgnitilvakaiḥ || 4, 13 6 2
sasaindhavaiḥ sagomūtrais tailaṁ kurvīta ropaṇam | 4, 13 7 1
raktāgantūdbhave kāryā pittavidradhivat kriyā || 4, 13 7 2
varuṇādigaṇakvātham apakve 'bhyantarotthite | 4, 13 8 1
ūṣakādipratīvāpaṁ pūrvāhṇe vidradhau pibet || 4, 13 8 2
ghṛtaṁ virecanadravyaiḥ siddhaṁ tābhyāṁ ca pāyayet | 4, 13 9 1
nirūhaṁ snehavastiṁ ca tābhyām eva prakalpayet || 4, 13 9 2
pānabhojanalepeṣu madhuśigruḥ prayojitaḥ | 4, 13 10 1
dattāvāpo yathādoṣam apakvaṁ hanti vidradhim || 4, 13 10 2
trāyantītriphalānimbakaṭukāmadhukaṁ samam | 4, 13 11 1
trivṛtpaṭolamūlābhyāṁ catvāro 'ṁśāḥ pṛthak pṛthak || 4, 13 11 2
masūrān nistuṣād aṣṭau tatkvāthaḥ saghṛto jayet | 4, 13 12 1
vidradhigulmavīsarpadāhamohamadajvarān || 4, 13 12 2
tṛṇmūrchāchardihṛdrogapittāsṛkkuṣṭhakāmalāḥ | 4, 13 13 1
kuḍavaṁ trāyamāṇāyāḥ sādhyam aṣṭaguṇe 'mbhasi || 4, 13 13 2
kuḍavaṁ tadrasāddhātrīsvarasāt kṣīrato ghṛtāt | 4, 13 14 1
karṣāṁśaṁ kalkitaṁ tiktātrāyantīdhanvayāsakam || 4, 13 14 2
mustātāmalakīvīrājīvantīcandanotpalam | 4, 13 15 1
paced ekatra saṁyojya tad ghṛtaṁ pūrvavad guṇaiḥ || 4, 13 15 2
drākṣā madhūkaṁ kharjūraṁ vidārī saśatāvarī | 4, 13 16 1
parūṣakāṇi triphalā tatkvāthe pācayed ghṛtam || 4, 13 16 2
kṣīrekṣudhātrīniryāsaprāṇadākalkasaṁyutam | 4, 13 17 1
tacchītaṁ śarkarākṣaudrapādikaṁ pūrvavad guṇaiḥ || 4, 13 17 2
harecchṛṅgādibhirasṛk sirayā vā yathāntikam | 4, 13 18 1
vidradhiṁ pacyamānaṁ ca koṣṭhasthaṁ bahirunnatam || 4, 13 18 2
jñātvopanāhayet śūle sthite tatraiva piṇḍite | 4, 13 19 1
tatpārśvapīḍanāt suptau dāhādiṣvalpakeṣu ca || 4, 13 19 2
pakvaḥ syād vidradhiṁ bhittvā vraṇavat tam upācaret | 4, 13 20 1
antarbhāgasya cāpyetaccihnaṁ pakvasya vidradheḥ || 4, 13 20 2
pakvaḥ srotāṁsi sampūrya sa yātyūrdhvam adho 'thavā | 4, 13 21 1
svayaṁpravṛttaṁ taṁ doṣam upekṣeta hitāśinaḥ || 4, 13 21 2
daśāhaṁ dvādaśāhaṁ vā rakṣan bhiṣag upadravāt | 4, 13 22 1
asamyag vahati klede varuṇādiṁ sukhāmbhasā || 4, 13 22 2
pāyayen madhuśigruṁ vā yavāgūṁ tena vā kṛtām | 4, 13 23 1
yavakolakulatthotthayūṣairannaṁ ca śasyate || 4, 13 23 2
ūrdhvaṁ daśāhāt trāyantīsarpiṣā tailvakena vā | 4, 13 24 1
śodhayed balataḥ śuddhaḥ sakṣaudraṁ tiktakaṁ pibet || 4, 13 24 2
sarvaśo gulmavaccainaṁ yathādoṣam upācaret | 4, 13 25 1
sarvāvasthāsu sarvāsu gugguluṁ vidradhīṣu ca || 4, 13 25 2
kaṣāyair yaugikair yuñjyāt svaiḥ svais tadvacchilājatu | 4, 13 26 1
pākaṁ ca vārayed yatnāt siddhiḥ pakve hi daivikī || 4, 13 26 2
api cāśu vidāhitvād vidradhiḥ so 'bhidhīyate | 4, 13 27 1
sati cālocayenmehe pramehāṇāṁ cikitsitam || 4, 13 27 2
stanaje vraṇavat sarvaṁ na tvenam upanāhayet | 4, 13 28 1
pāṭayet pālayan stanyavāhinīḥ kṛṣṇacūcukau || 4, 13 28 2
sarvāsvāmādyavasthāsu nirduhīta ca tat stanam | 4, 13 29 1
śodhayet trivṛtā snigdhaṁ vṛddhau snehaiścalātmake || 4, 13 29 2
kauśāmratilvakairaṇḍasukumārakamiśrakaiḥ | 4, 13 30 1
tato 'nilaghnaniryūhakalkasnehair nirūhayet || 4, 13 30 2
rasena bhojitaṁ yaṣṭītailenānvāsayed anu | 4, 13 31 1
svedapralepā vātaghnāḥ pakve bhittvā vraṇakriyām || 4, 13 31 2
pittaraktodbhave vṛddhāvāmapakve yathāyatham | 4, 13 32 1
śophavraṇakriyāṁ kuryāt pratataṁ ca hared asṛk || 4, 13 32 2
gomūtreṇa pibet kalkaṁ ślaiṣmike pītadārujam | 4, 13 33 1
vimlāpanād ṛte cāsya śleṣmagranthikramo hitaḥ || 4, 13 33 2
pakve ca pāṭite tailam iṣyate vraṇaśodhanam | 4, 13 34 1
sumano'ruṣkarāṅkollasaptaparṇeṣu sādhitam || 4, 13 34 2
paṭolanimbarajanīviḍaṅgakuṭajeṣu ca | 4, 13 35 1
medojaṁ mūtrapiṣṭena susvinnaṁ surasādinā || 4, 13 35 2
śirovirekadravyair vā varjayan phalasevanīm | 4, 13 36 1
dārayed vṛddhipattreṇa samyaṅ medasi sūddhṛte || 4, 13 36 2
vraṇaṁ mākṣikakāsīsasaindhavapratisāritam | 4, 13 37 1
sīvyed abhyañjanaṁ cāsya yojyaṁ medoviśuddhaye || 4, 13 37 2
manaḥśilailāsumanogranthibhallātakaiḥ kṛtam | 4, 13 38 1
tailam ā vraṇasaṁdhānāt snehasvedau ca śīlayet || 4, 13 38 2
mūtrajaṁ sveditaṁ snigdhair vastrapaṭṭena veṣṭitam | 4, 13 39 1
vidhyed adhastāt sevanyāḥ srāvayecca yathodaram || 4, 13 39 2
vraṇaṁ ca sthagikābaddhaṁ ropayed antrahetuke | 4, 13 40 1
phalakośam asaṁprāpte cikitsā vātavṛddhivat || 4, 13 40 2
pacet punarnavatulāṁ tathā daśapalāḥ pṛthak | 4, 13 41 1
daśamūlapayasyāśvagandhairaṇḍaśatāvarīḥ || 4, 13 41 2
dvidarbhaśarakāśekṣumūlapoṭagalānvitāḥ | 4, 13 42 1
vahe 'pām aṣṭabhāgasthe tatra triṁśatpalaṁ guḍāt || 4, 13 42 2
prastham eraṇḍatailasya dvau ghṛtāt payasas tathā | 4, 13 43 1
āvaped dvipalāṁśaṁ ca kṛṣṇātanmūlasaindhavam || 4, 13 43 2
yaṣṭīmadhukamṛdvīkāyavānīnāgarāṇi ca | 4, 13 44 1
tatsiddhaṁ sukumārākhyaṁ sukumāraṁ rasāyanam || 4, 13 44 2
vātātapādhvayānādiparihāryeṣvayantraṇam | 4, 13 45 1
prayojyaṁ sukumārāṇām īśvarāṇām sukhātmanām || 4, 13 45 2
nṛṇāṁ strīvṛndabhartṝṇām alakṣmīkalināśanam | 4, 13 46 1
sarvakālopayogena kāntilāvaṇyapuṣṭidam || 4, 13 46 2
vardhmavidradhigulmārśoyonimeḍhrānilārtiṣu | 4, 13 47 1
śophodarakhuḍaplīhaviḍvibandheṣu cottamam || 4, 13 47 2
yāyād vardhma na cecchāntiṁ sneharekānuvāsanaiḥ | 4, 13 48 1
vastikarma puraḥ kṛtvā vaṅkṣaṇasthaṁ tato dahet || 4, 13 48 2
agninā mārgarodhārthaṁ maruto 'rdhenduvakrayā | 4, 13 49 1
aṅguṣṭhasyopari snāva pītaṁ tantusamaṁ ca yat || 4, 13 49 2
utkṣipya sūcyā tat tiryag dahecchittvā yato gadaḥ | 4, 13 50 1
tato 'nyapārśve 'nye tvāhur dahed vānāmikāṅguleḥ || 4, 13 50 2
gulme 'nyair vātakaphaje plīhni cāyaṁ vidhiḥ smṛtaḥ | 4, 13 51 1
kaniṣṭhikānāmikayor viśvācyāṁ ca yato gadaḥ || 4, 13 51 2
athāto gulmacikitsitaṁ vyākhyāsyāmaḥ | 4, 14 1 1
iti ha smāhur ātreyādayo maharṣayaḥ | 4, 14 1 2
gulmaṁ baddhaśakṛdvātaṁ vātikaṁ tīvravedanam | 4, 14 1 3
rūkṣaśītodbhavaṁ tailaiḥ sādhayed vātarogikaiḥ || 4, 14 1 4
pānānnānvāsanābhyaṅgaiḥ snigdhasya svedam ācaret | 4, 14 2 1
ānāhavedanāstambhavibandheṣu viśeṣataḥ || 4, 14 2 2
srotasāṁ mārdavaṁ kṛtvā jitvā mārutam ulbaṇam | 4, 14 3 1
bhittvā vibandhaṁ snigdhasya svedo gulmam apohati || 4, 14 3 2
snehapānaṁ hitaṁ gulme viśeṣeṇordhvanābhije | 4, 14 4 1
pakvāśayagate vastirubhayaṁ jaṭharāśraye || 4, 14 4 2
dīpte 'gnau vātike gulme vibandhe 'nilavarcasoḥ | 4, 14 5 1
bṛṁhaṇānyannapānāni snigdhoṣṇāni pradāpayet || 4, 14 5 2
punaḥ punaḥ snehapānaṁ nirūhāḥ sānuvāsanāḥ | 4, 14 6 1
prayojyā vātaje gulme kaphapittānurakṣiṇaḥ || 4, 14 6 2
vastikarma paraṁ vidyād gulmaghnaṁ taddhi mārutam | 4, 14 7 1
svasthāne prathamaṁ jitvā sadyo gulmam apohati || 4, 14 7 2
tasmād abhīkṣṇaśo gulmā nirūhaiḥ sānuvāsanaiḥ | 4, 14 8 1
prayujyamānaiḥ śāmyanti vātapittakaphātmakāḥ || 4, 14 8 2
hiṅgusauvarcalavyoṣaviḍadāḍimadīpyakaiḥ | 4, 14 9 1
puṣkarājājīdhānyāmlavetasakṣāracitrakaiḥ || 4, 14 9 2
śaṭhīvacājagandhailāsurasair dadhisaṁyutaiḥ | 4, 14 10 1
śūlānāhaharaṁ sarpiḥ sādhayed vātagulminām || 4, 14 10 2
hapuṣoṣaṇapṛthvīkāpañcakolakadīpyakaiḥ | 4, 14 11 1
sājājīsaindhavair dadhnā dugdhena ca rasena ca || 4, 14 11 2
dāḍimān mūlakāt kolāt pacet sarpir nihanti tat | 4, 14 12 1
vātagulmodarānāhapārśvahṛtkoṣṭhavedanāḥ || 4, 14 12 2
yonyarśograhaṇīdoṣakāsaśvāsārucijvarān | 4, 14 13 1
daśamūlaṁ balāṁ kālāṁ suṣavīṁ dvau punarnavau || 4, 14 13 2
pauṣkarairaṇḍarāsnāśvagandhābhārgyamṛtāśaṭhīḥ | 4, 14 14 1
paced gandhapalāśaṁ ca droṇe 'pāṁ dvipalonmitam || 4, 14 14 2
yavaiḥ kolaiḥ kulatthaiśca māṣaiśca prāsthikaiḥ saha | 4, 14 15 1
kvāthe 'smin dadhipātre ca ghṛtaprasthaṁ vipācayet || 4, 14 15 2
svarasair dāḍimāmrātamātuluṅgodbhavair yutam | 4, 14 16 1
tathā tuṣāmbudhānyāmlaśuktaiḥ ślakṣṇaiśca kalkitaiḥ || 4, 14 16 2
bhārgītumburuṣaḍgranthāgranthirāsnāgnidhānyakaiḥ | 4, 14 17 1
yavānakayavānyamlavetasāsitajīrakaiḥ || 4, 14 17 2
ajājīhiṅguhapuṣākāravīvṛṣakoṣakaiḥ | 4, 14 18 1
nikumbhakumbhamūrvebhapippalīvelladāḍimaiḥ || 4, 14 18 2
śvadaṁṣṭrātrapusairvārubījahiṁsrāśmabhedakaiḥ | 4, 14 19 1
miśidvikṣārasurasaśārivānīlinīphalaiḥ || 4, 14 19 2
trikaṭutripaṭūpetair dādhikaṁ tad vyapohati | 4, 14 20 1
rogān āśutarān pūrvān kaṣṭān api ca śīlitam || 4, 14 20 2
apasmāragadonmādamūtrāghātānilāmayān | 4, 14 21 1
tryūṣaṇatriphalādhānyacavikāvellacitrakaiḥ || 4, 14 21 2
kalkīkṛtair ghṛtaṁ pakvaṁ sakṣīraṁ vātagulmanut | 4, 14 22 1
tulāṁ laśunakandānāṁ pṛthak pañcapalāṁśakam || 4, 14 22 2
pañcamūlaṁ mahaccāmbubhārārdhe tad vipācayet | 4, 14 23 1
pādaśeṣaṁ tadardhena dāḍimasvarasaṁ surām || 4, 14 23 2
dhānyāmlaṁ dadhi cādāya piṣṭāṁścārdhapalāṁśakān | 4, 14 24 1
tryūṣaṇatriphalāhiṅguyavānīcavyadīpyakān || 4, 14 24 2
sāmlavetasasindhūtthadevadārūn paced ghṛtāt | 4, 14 25 1
taiḥ prasthaṁ tat paraṁ sarvavātagulmavikārajit || 4, 14 25 2
ṣaṭpalaṁ vā pibet sarpir yad uktaṁ rājayakṣmaṇi | 4, 14 26 1
prasannayā vā kṣīrārthaḥ surayā dāḍimena vā || 4, 14 26 2
ghṛte mārutagulmaghnaḥ kāryo dadhnaḥ sareṇa vā | 4, 14 27 1
vātagulme kapho vṛddho hatvāgnim aruciṁ yadi || 4, 14 27 2
hṛllāsaṁ gauravaṁ tandrāṁ janayed ullikhet tu tam | 4, 14 28 1
śūlānāhavibandheṣu jñātvā sasneham āśayam || 4, 14 28 2
niryūhacūrṇavaṭakāḥ prayojyā ghṛtabheṣajaiḥ | 4, 14 29 1
koladāḍimagharmāmbutakramadyāmlakāñjikaiḥ || 4, 14 29 2
maṇḍena vā pibet prātaścūrṇānyannasya vā puraḥ | 4, 14 30 1
cūrṇāni mātuluṅgasya bhāvitānyasakṛd rase || 4, 14 30 2
kurvīta kārmukatarān vaṭakān kaphavātayoḥ | 4, 14 31 1
hiṅguvacāvijayāpaśugandhādāḍimadīpyakadhānyakapāṭhāḥ | 4, 14 31 2
puṣkaramūlaśaṭhīhapuṣāgnikṣārayugatripaṭutrikaṭūni || 4, 14 31 3
sājājicavyaṁ sahatintiḍīkaṁ savetasāmlaṁ vinihanti cūrṇaṁ | 4, 14 32 1
hṛtpārśvavastitrikayonipāyuśūlāni vāyvāmakaphodbhavāni || 4, 14 32 2
kṛcchrān gulmān vātaviṇmūtrasaṅgaṁ kaṇṭhe bandhaṁ hṛdgrahaṁ pāṇḍurogam | 4, 14 33 1
annāśraddhāplīhadurnāmahidhmāvardhmādhmānaśvāsakāsāgnisādān || 4, 14 33 2
lavaṇayavānīdīpyakakaṇanāgaram uttarottaraṁ vṛddham | 4, 14 34 1
sarvasamāṁśaharītakī cūrṇaṁ vaiśvānaraḥ sākṣāt || 4, 14 34 2
trikaṭukam ajamodā saindhavaṁ jīrake dve samadharaṇaghṛtānām aṣṭamo hiṅgubhāgaḥ | 4, 14 35 1
prathamakavaḍabhojyaḥ sarpiṣā samprayukto janayati jaṭharāgniṁ vātagulmaṁ nihanti || 4, 14 35 2
hiṅgūgrāviḍaśuṇṭhyajājivijayāvāṭyābhidhānāmayaiś cūrṇaḥ kumbhanikumbhamūlasahitair bhāgottaraṁ vardhitaiḥ | 4, 14 36 1
pītaḥ koṣṇajalena koṣṭhajarujo gulmodarādīn ayaṁ śārdūlaḥ prasabhaṁ pramathya harati vyādhīn mṛgaughān iva || 4, 14 36 2
sindhūtthapathyākaṇadīpyakānāṁ cūrṇāni toyaiḥ pibatāṁ kavoṣṇaiḥ | 4, 14 37 1
prayāti nāśaṁ kaphavātajanmā nārācanirbhinna ivāmayaughaḥ || 4, 14 37 2
pūtīkapattragajacirbhaṭacavyavahni vyoṣaṁ ca saṁstaracitaṁ lavaṇopadhānam | 4, 14 38 1
dagdhvā vicūrṇya dadhimastuyutaṁ prayojyaṁ gulmodaraśvayathupāṇḍugudodbhaveṣu || 4, 14 38 2
hiṅgutriguṇaṁ saindhavam asmāt triguṇaṁ ca tailam airaṇḍam || 4, 14 39 1
tat triguṇalaśunarasaṁ gulmodaravardhmaśūlaghnam | 4, 14 40 1
mātuluṅgaraso hiṅgu dāḍimaṁ viḍasaindhavam || 4, 14 40 2
surāmaṇḍena pātavyaṁ vātagulmarujāpaham | 4, 14 41 1
śuṇṭhyāḥ karṣaṁ guḍasya dvau dhautāt kṛṣṇatilāt palam || 4, 14 41 2
khādann ekatra saṁcūrṇya koṣṇakṣīrānupo jayet | 4, 14 42 1
vātahṛdrogagulmārśoyoniśūlaśakṛdgrahān || 4, 14 42 2
pibed eraṇḍatailaṁ tu vātagulmī prasannayā | 4, 14 43 1
śleṣmaṇyanubale vāyau pitte tu payasā saha || 4, 14 43 2
vivṛddhaṁ yadi vā pittaṁ saṁtāpaṁ vātagulminaḥ | 4, 14 44 1
kuryād virecanīyo 'sau sasnehairānulomikaiḥ || 4, 14 44 2
tāpānuvṛttāvevaṁ ca raktaṁ tasyāvasecayet | 4, 14 45 1
sādhayecchuddhaśuṣkasya laśunasya catuḥpalam || 4, 14 45 2
kṣīrodake 'ṣṭaguṇite kṣīraśeṣaṁ ca pācayet | 4, 14 46 1
vātagulmam udāvartaṁ gṛdhrasīṁ viṣamajvaram || 4, 14 46 2
hṛdrogaṁ vidradhiṁ śoṣaṁ sādhayatyāśu tat payaḥ | 4, 14 47 1
tailaṁ prasannā gomūtram āranālaṁ yavāgrajaḥ || 4, 14 47 2
gulmaṁ jaṭharam ānāhaṁ pītam ekatra sādhayet | 4, 14 48 1
citrakagranthikairaṇḍaśuṇṭhīkvāthaḥ paraṁ hitaḥ || 4, 14 48 2
śūlānāhavibandheṣu sahiṅguviḍasaindhavaiḥ | 4, 14 49 1
puṣkarairaṇḍayor mūlaṁ yavadhanvayavāsakam || 4, 14 49 2
jalena kvathitaṁ pītaṁ koṣṭhadāharujāpaham | 4, 14 50 1
vāṭyāhvairaṇḍadarbhāṇāṁ mūlaṁ dāru mahauṣadham || 4, 14 50 2
pītaṁ niṣkvāthya toyena koṣṭhapṛṣṭhāṁsaśūlajit | 4, 14 51 1
śilājaṁ payasānalpapañcamūlaśṛtena vā || 4, 14 51 2
vātagulmī pibed vāṭyam udāvarte tu bhojayet | 4, 14 52 1
snigdhaṁ paippalikair yūṣair mūlakānāṁ rasena vā || 4, 14 52 2
baddhaviṇmāruto 'śnīyāt kṣīreṇoṣṇena yāvakam | 4, 14 53 1
kulmāṣān vā bahusnehān bhakṣayellavaṇottarān || 4, 14 53 2
nīlinītrivṛtādantīpathyākampillakaiḥ saha | 4, 14 54 1
samalāya ghṛtaṁ deyaṁ saviḍakṣāranāgaram || 4, 14 54 2
nīlinīṁ triphalāṁ rāsnāṁ balāṁ kaṭukarohiṇīm | 4, 14 55 1
paced viḍaṅgaṁ vyāghrīṁ ca pālikāni jalāḍhake || 4, 14 55 2
rase 'ṣṭabhāgaśeṣe tu ghṛtaprasthaṁ vipācayet | 4, 14 56 1
dadhnaḥ prasthena saṁyojya sudhākṣīrapalena ca || 4, 14 56 2
tato ghṛtapalaṁ dadyād yavāgūmaṇḍamiśritam | 4, 14 57 1
jīrṇe samyagviriktaṁ ca bhojayed rasabhojanam || 4, 14 57 2
gulmakuṣṭhodaravyaṅgaśophapāṇḍvāmayajvarān | 4, 14 58 1
śvitraṁ plīhānam unmādaṁ hantyetan nīlinīghṛtam || 4, 14 58 2
kukkuṭāśca mayūrāśca tittirikrauñcavartakāḥ | 4, 14 59 1
śālayo madirā sarpir vātagulmacikitsitam || 4, 14 59 2
mitam uṣṇaṁ dravaṁ snigdhaṁ bhojanaṁ vātagulminām | 4, 14 60 1
samaṇḍā vāruṇī pānaṁ taptaṁ vā dhānyakair jalam || 4, 14 60 2
snigdhoṣṇenodite gulme paittike sraṁsanaṁ hitam | 4, 14 61 1
drākṣābhayāguḍarasaṁ kampillaṁ vā madhudrutam || 4, 14 61 2
kalpoktaṁ raktapittoktaṁ gulme rūkṣoṣṇaje punaḥ | 4, 14 62 1
paraṁ saṁśamanaṁ sarpis tiktaṁ vāsāghṛtaṁ śṛtam || 4, 14 62 2
tṛṇākhyapañcakakvāthe jīvanīyagaṇena vā | 4, 14 63 1
śṛtaṁ tenaiva vā kṣīraṁ nyagrodhādigaṇena vā || 4, 14 63 2
tatrāpi sraṁsanaṁ yuñjyācchīghram ātyayike bhiṣak | 4, 14 64 1
vairecanikasiddhena sarpiṣā payasāpi vā || 4, 14 64 2
rasenāmalakekṣūṇāṁ ghṛtaprasthaṁ vipācayet | 4, 14 65 1
pathyāpādaṁ pibet sarpis tat siddhaṁ pittagulmanut || 4, 14 65 2
pibed vā tailvakaṁ sarpir yaccoktaṁ pittavidradhau | 4, 14 66 1
drākṣāṁ payasyāṁ madhukaṁ candanaṁ padmakaṁ madhu || 4, 14 66 2
pibet taṇḍulatoyena pittagulmopaśāntaye | 4, 14 67 1
dvipalaṁ trāyamāṇāyā jaladviprasthasādhitam || 4, 14 67 2
aṣṭabhāgasthitaṁ pūtaṁ koṣṇaṁ kṣīrasamam pibet | 4, 14 68 1
pibed upari tasyoṣṇaṁ kṣīram eva yathābalam || 4, 14 68 2
tena nirhṛtadoṣasya gulmaḥ śāmyati paittikaḥ | 4, 14 69 1
dāhe 'bhyaṅgo ghṛtaiḥ śītaiḥ sājyair lepo himauṣadhaiḥ || 4, 14 69 2
sparśaḥ saroruhāṁ pattraiḥ pātraiśca pracalajjalaiḥ | 4, 14 70 1
vidāhapūrvarūpeṣu śūle vahneśca mārdave || 4, 14 70 2
bahuśo 'pahared raktaṁ pittagulme viśeṣataḥ | 4, 14 71 1
chinnamūlā vidahyante na gulmā yānti ca kṣayam || 4, 14 71 2
raktaṁ hi vyamlatāṁ yāti tacca nāsti na cāsti ruk | 4, 14 72 1
hṛtadoṣaṁ parimlānaṁ jāṅgalais tarpitaṁ rasaiḥ || 4, 14 72 2
samāśvastaṁ saśeṣārtiṁ sarpirabhyāsayet punaḥ | 4, 14 73 1
raktapittātivṛddhatvāt kriyām anupalabhya vā || 4, 14 73 2
gulme pākonmukhe sarvā pittavidradhivat kriyā | 4, 14 74 1
śālir gavyājapayasī paṭolī jāṅgalaṁ ghṛtam || 4, 14 74 2
dhātrī parūṣakaṁ drākṣā kharjūraṁ dāḍimaṁ sitā | 4, 14 75 1
bhojyaṁ pāne 'mbu balayā bṛhatyādyaiśca sādhitam || 4, 14 75 2
śleṣmaje vāmayet pūrvam avamyam upavāsayet | 4, 14 76 1
tiktoṣṇakaṭusaṁsargyā vahniṁ saṁdhukṣayet tataḥ || 4, 14 76 2
hiṅgvādibhiśca dviguṇakṣārahiṅgvamlavetasaiḥ | 4, 14 77 1
nigūḍhaṁ yadi vonnaddhaṁ stimitaṁ kaṭhinaṁ sthiram || 4, 14 77 2
ānāhādiyutaṁ gulmaṁ saṁsvedya vinayed anu | 4, 14 78 1
ghṛtaṁ sakṣārakaṭukaṁ pātavyaṁ kaphagulminām || 4, 14 78 2
savyoṣakṣāralavaṇaṁ sahiṅguviḍadāḍimam | 4, 14 79 1
kaphagulmaṁ jayatyāśu daśamūlaśṛtaṁ ghṛtam || 4, 14 79 2
bhallātakānāṁ dvipalaṁ pañcamūlaṁ palonmitam | 4, 14 80 1
alpaṁ toyāḍhake sādhyaṁ pādaśeṣeṇa tena ca || 4, 14 80 2
tulyaṁ ghṛtaṁ tulyapayo vipaced akṣasaṁmitaiḥ | 4, 14 81 1
viḍaṅgahiṅgusindhūtthayāvaśūkaśaṭhīviḍaiḥ || 4, 14 81 2
sadvīpirāsnāyaṣṭyāhvaṣaḍgranthākaṇanāgaraiḥ | 4, 14 82 1
etad bhallātakaghṛtaṁ kaphagulmaharaṁ param || 4, 14 82 2
plīhapāṇḍvāmayaśvāsagrahaṇīrogakāsajit | 4, 14 83 1
tato 'sya gulme dehe ca samaste svedam ācaret || 4, 14 83 2
sarvatra gulme prathamaṁ snehasvedopapādite | 4, 14 84 1
yā kriyā kriyate yāti sā siddhiṁ na virūkṣite || 4, 14 84 2
snigdhasvinnaśarīrasya gulme śaithilyam āgate | 4, 14 85 1
yathoktāṁ ghaṭikāṁ nyasyed gṛhīte 'panayecca tām || 4, 14 85 2
vastrāntaraṁ tataḥ kṛtvā bhindyād gulmaṁ pramāṇavit | 4, 14 86 1
vimārgājapadādarśair yathālābhaṁ prapīḍayet || 4, 14 86 2
pramṛjyād gulmam evaikaṁ na tvantrahṛdayaṁ spṛśet | 4, 14 87 1
tilairaṇḍātasībījasarṣapaiḥ parilipya ca || 4, 14 87 2
śleṣmagulmam ayaḥpātraiḥ sukhoṣṇaiḥ svedayet tataḥ | 4, 14 88 1
evaṁ ca visṛtaṁ sthānāt kaphagulmaṁ virecanaiḥ || 4, 14 88 2
sasnehair vastibhiścainaṁ śodhayed dāśamūlikaiḥ | 4, 14 89 1
pippalyāmalakadrākṣāśyāmādyaiḥ pālikaiḥ pacet || 4, 14 89 2
eraṇḍatailahaviṣoḥ prasthau payasi ṣaḍguṇe | 4, 14 90 1
siddho 'yaṁ miśrakaḥ sneho gulmināṁ sraṁsanaṁ hitam || 4, 14 90 2
vṛddhividradhiśūleṣu vātavyādhiṣu cāmṛtam | 4, 14 91 1
pibed vā nīlinīsarpir mātrayā dvipalīnayā || 4, 14 91 2
tathaiva sukumārākhyaṁ ghṛtānyaudarikāṇi vā | 4, 14 92 1
droṇe 'mbhasaḥ paced dantyāḥ palānāṁ pañcaviṁśatim || 4, 14 92 2
citrakasya tathā pathyās tāvatīs tadrase srute | 4, 14 93 1
dviprasthe sādhayet pūte kṣiped dantīsamaṁ guḍam || 4, 14 93 2
tailāt palāni catvāri trivṛtāyāśca cūrṇataḥ | 4, 14 94 1
kaṇākarṣau tathā śuṇṭhyāḥ siddhe lehe tu śītale || 4, 14 94 2
madhu tailasamaṁ dadyāccaturjātāccaturthikām | 4, 14 95 1
ato harītakīm ekāṁ sāvalehapalām adan || 4, 14 95 2
sukhaṁ viricyate snigdho doṣaprastham anāmayaḥ | 4, 14 96 1
gulmahṛdrogadurnāmaśophānāhagarodarān || 4, 14 96 2
kuṣṭhotkleśāruciplīhagrahaṇīviṣamajvarān | 4, 14 97 1
ghnanti dantīharītakyaḥ pāṇḍutāṁ ca sakāmalām || 4, 14 97 2
sudhākṣīradravaṁ cūrṇaṁ trivṛtāyāḥ subhāvitam | 4, 14 98 1
kārṣikaṁ madhusarpirbhyāṁ līḍhvā sādhu viricyate || 4, 14 98 2
kuṣṭhaśyāmātrivṛddantīvijayākṣāraguggulūn | 4, 14 99 1
gomūtreṇa pibed ekaṁ tena guggulum eva vā || 4, 14 99 2
nirūhān kalpasiddhyuktān yojayed gulmanāśanān | 4, 14 100 1
kṛtamūlaṁ mahāvāstuṁ kaṭhinaṁ stimitaṁ gurum || 4, 14 100 2
gūḍhamāṁsaṁ jayed gulmaṁ kṣārāriṣṭāgnikarmabhiḥ | 4, 14 101 1
ekāntaram dvyantaraṁ vā viśramayyāthavā tryaham || 4, 14 101 2
śarīradoṣabalayor vardhanakṣapaṇodyataḥ | 4, 14 102 1
arśo'śmarīgrahaṇyuktāḥ kṣārā yojyāḥ kapholbaṇe || 4, 14 102 2
devadārutrivṛddantīkaṭukāpañcakolakam | 4, 14 103 1
svarjikāyāvaśūkākhyau śreṣṭhāpāṭhopakuñcikāḥ || 4, 14 103 2
kuṣṭhaṁ sarpasugandhāṁ ca dvyakṣāṁśaṁ paṭupañcakam | 4, 14 104 1
pālikaṁ cūrṇitaṁ tailavasādadhighṛtāplutam || 4, 14 104 2
ghaṭasyāntaḥ pacet pakvam agnivarṇe ghaṭe ca tam | 4, 14 105 1
kṣāraṁ gṛhītvā kṣīrājyatakramadyādibhiḥ pibet || 4, 14 105 2
gulmodāvartavardhmārśojaṭharagrahaṇīkṛmīn | 4, 14 106 1
apasmāragaronmādayoniśukrāmayāśmarīḥ || 4, 14 106 2
kṣārāgado 'yaṁ śamayed viṣaṁ cākhubhujaṅgajam | 4, 14 107 1
śleṣmāṇaṁ madhuraṁ snigdhaṁ rasakṣīraghṛtāśinaḥ || 4, 14 107 2
chittvā bhittvāśayāt kṣāraḥ kṣāratvāt kṣārayatyadhaḥ | 4, 14 108 1
mande 'gnāvarucau sātmyair madyaiḥ sasneham aśnatām || 4, 14 108 2
yojayed āsavāriṣṭān nigadān mārgaśuddhaye | 4, 14 109 1
śālayaḥ ṣaṣṭikā jīrṇāḥ kulatthā jāṅgalaṁ palam || 4, 14 109 2
ciribilvāgnitarkārīyavānīvaruṇāṅkurāḥ | 4, 14 110 1
śigrustaruṇabilvāni bālaṁ śuṣkaṁ ca mūlakam || 4, 14 110 2
bījapūrakahiṅgvamlavetasakṣāradāḍimam | 4, 14 111 1
vyoṣaṁ takraṁ ghṛtaṁ tailaṁ bhaktaṁ pānaṁ tu vāruṇī || 4, 14 111 2
dhānyāmlaṁ mastu takraṁ ca yavānīviḍacūrṇitam | 4, 14 112 1
pañcamūlaśṛtaṁ vāri jīrṇaṁ mārdvīkam eva vā || 4, 14 112 2
pippalīpippalīmūlacitrakājājīsaindhavaiḥ | 4, 14 113 1
surā gulmaṁ jayatyāśu jagalaśca vimiśritaḥ || 4, 14 113 2
vamanair laṅghanaiḥ svedaiḥ sarpiḥpānair virecanaiḥ | 4, 14 114 1
vastikṣārāsavāriṣṭaguṭikāpathyabhojanaiḥ || 4, 14 114 2
ślaiṣmiko baddhamūlatvād yadi gulmo na śāmyati | 4, 14 115 1
tasya dāhaṁ hṛte rakte kuryād ante śarādibhiḥ || 4, 14 115 2
atha gulmaṁ saparyantaṁ vāsasāntaritaṁ bhiṣak | 4, 14 116 1
nābhivastyantrahṛdayaṁ romarājīṁ ca varjayan || 4, 14 116 2
nātigāḍhaṁ parimṛśecchareṇa jvalatāthavā | 4, 14 117 1
lohenāraṇikotthena dāruṇā taindukena vā || 4, 14 117 2
tato 'gnivege śamite śītair vraṇa iva kriyā | 4, 14 118 1
āmānvaye tu peyādyaiḥ saṁdhukṣyāgniṁ vilaṅghite || 4, 14 118 2
svaṁ svaṁ kuryāt kramaṁ miśraṁ miśradoṣe ca kālavit | 4, 14 119 1
gataprasavakālāyai nāryai gulme 'srasaṁbhave || 4, 14 119 2
snigdhasvinnaśarīrāyai dadyāt snehavirecanam | 4, 14 120 1
tilakvāthe ghṛtaguḍavyoṣabhārgīrajo'nvitaḥ || 4, 14 120 2
pānaṁ raktabhave gulme naṣṭe puṣpe ca yoṣitaḥ | 4, 14 121 1
bhārgīkṛṣṇākarañjatvaggranthikāmaradārujam || 4, 14 121 2
cūrṇaṁ tilānāṁ kvāthena pītaṁ gulmarujāpaham | 4, 14 122 1
palāśakṣārapātre dve dve pātre tailasarpiṣoḥ || 4, 14 122 2
gulmaśaithilyajananīṁ paktvā mātrāṁ prayojayet | 4, 14 123 1
na prabhidyeta yadyevaṁ dadyād yonivirecanam || 4, 14 123 2
kṣāreṇa yuktaṁ palalaṁ sudhākṣīreṇa vā tataḥ | 4, 14 124 1
tābhyāṁ vā bhāvitān dadyād yonau kaṭukamatsyakān || 4, 14 124 2
varāhamatsyapittābhyāṁ naktakān vā subhāvitān | 4, 14 125 1
kiṇvaṁ vā saguḍakṣāraṁ dadyād yonau viśuddhaye || 4, 14 125 2
raktapittaharaṁ kṣāraṁ lehayen madhusarpiṣā | 4, 14 126 1
laśunaṁ madirāṁ tīkṣṇāṁ matsyāṁścāsyai prayojayet || 4, 14 126 2
vastiṁ sakṣīragomūtraṁ sakṣāraṁ dāśamūlikam | 4, 14 127 1
avartamāne rudhire hitaṁ gulmaprabhedanam || 4, 14 127 2
yamakābhyaktadehāyāḥ pravṛtte samupekṣaṇam | 4, 14 128 1
rasaudanas tathāhāraḥ pānaṁ ca taruṇī surā || 4, 14 128 2
rudhire 'tipravṛtte tu raktapittaharāḥ kriyāḥ | 4, 14 129 1
kāryā vātarugārtāyāḥ sarvā vātaharāḥ punaḥ | 4, 14 129 2
ānāhādāvudāvartabalāsaghnyo yathāyatham || 4, 14 129 3
athāta udaracikitsitaṁ vyākhyāsyāmaḥ | 4, 15 1 1
iti ha smāhur ātreyādayo maharṣayaḥ | 4, 15 1 2
doṣātimātropacayāt srotomārganirodhanāt | 4, 15 1 3
sambhavatyudaraṁ tasmān nityam enaṁ virecayet || 4, 15 1 4
pāyayet tailam airaṇḍaṁ samūtraṁ sapayo 'pi vā | 4, 15 2 1
māsaṁ dvau vāthavā gavyaṁ mūtraṁ māhiṣam eva vā || 4, 15 2 2
pibed gokṣīrabhuk syād vā karabhīkṣīravartanaḥ | 4, 15 3 1
dāhānāhātitṛṇmūrchāparītas tu viśeṣataḥ || 4, 15 3 2
rūkṣāṇāṁ bahuvātānāṁ doṣasaṁśuddhikāṅkṣiṇām | 4, 15 4 1
snehanīyāni sarpīṁṣi jaṭharaghnāni yojayet || 4, 15 4 2
ṣaṭpalaṁ daśamūlāmbumastudvyāḍhakasādhitam | 4, 15 5 1
nāgaratripalaṁ prasthaṁ ghṛtatailāt tathāḍhakam || 4, 15 5 2
mastunaḥ sādhayitvaitat pibet sarvodarāpaham | 4, 15 6 1
kaphamārutasambhūte gulme ca paramaṁ hitam || 4, 15 6 2
caturguṇe jale mūtre dviguṇe citrakāt pale | 4, 15 7 1
kalke siddhaṁ ghṛtaprasthaṁ sakṣāraṁ jaṭharī pibet || 4, 15 7 2
yavakolakulatthānāṁ pañcamūlasya cāmbhasā | 4, 15 8 1
surāsauvīrakābhyāṁ ca siddhaṁ vā pāyayed ghṛtam || 4, 15 8 2
ebhiḥ snigdhāya saṁjāte bale śānte ca mārute | 4, 15 9 1
sraste doṣāśaye dadyāt kalpadṛṣṭaṁ virecanam || 4, 15 9 2
paṭolamūlaṁ triphalāṁ niśāṁ vellaṁ ca kārṣikam | 4, 15 10 1
kampillanīlinīkumbhabhāgān dvitricaturguṇān || 4, 15 10 2
pibet saṁcūrṇya mūtreṇa peyāpūrvaṁ tato rasaiḥ | 4, 15 11 1
virikto jāṅgalairadyāt tataḥ ṣaḍdivasaṁ payaḥ || 4, 15 11 2
śṛtaṁ pibed vyoṣayutaṁ pītam evaṁ punaḥ punaḥ | 4, 15 12 1
hanti sarvodarāṇyetaccūrṇaṁ jātodakānyapi || 4, 15 12 2
gavākṣīṁ śaṅkhinīṁ dantīṁ tilvakasya tvacaṁ vacām | 4, 15 13 1
pibet karkandhumṛdvīkākolāmbhomūtrasīdhubhiḥ || 4, 15 13 2
yavānī hapuṣā dhānyaṁ śatapuṣpopakuñcikā | 4, 15 14 1
kāravī pippalīmūlam ajagandhā śaṭhī vacā || 4, 15 14 2
citrako 'jājikaṁ vyoṣaṁ svarṇakṣīrī phalatrayam | 4, 15 15 1
dvau kṣārau pauṣkaraṁ mūlaṁ kuṣṭhaṁ lavaṇapañcakam || 4, 15 15 2
viḍaṅgaṁ ca samāṁśāni dantyā bhāgatrayaṁ tathā | 4, 15 16 1
trivṛdviśāle dviguṇe sātalā ca caturguṇā || 4, 15 16 2
eṣa nārāyaṇo nāma cūrṇo rogagaṇāpahaḥ | 4, 15 17 1
nainaṁ prāpyābhivardhante rogā viṣṇum ivāsurāḥ || 4, 15 17 2
takreṇodaribhiḥ peyo gulmibhir badarāmbunā | 4, 15 18 1
ānāhavāte surayā vātaroge prasannayā || 4, 15 18 2
dadhimaṇḍena viṭsaṅge dāḍimāmbhobhirarśasaiḥ | 4, 15 19 1
parikarte savṛkṣāmlairuṣṇāmbubhirajīrṇake || 4, 15 19 2
bhagandare pāṇḍuroge kāse śvāse galagrahe | 4, 15 20 1
hṛdroge grahaṇīdoṣe kuṣṭhe mande 'nale jvare || 4, 15 20 2
daṁṣṭrāviṣe mūlaviṣe sagare kṛtrime doṣe | 4, 15 21 1
yathārhaṁ snigdhakoṣṭhena peyam etad virecanam || 4, 15 21 2
hapuṣāṁ kāñcanakṣīrīṁ triphalāṁ nīlinīphalam | 4, 15 22 1
trāyantīṁ rohiṇīṁ tiktāṁ sātalāṁ trivṛtāṁ vacām || 4, 15 22 2
saindhavaṁ kālalavaṇaṁ pippalīṁ ceti cūrṇayet | 4, 15 23 1
dāḍimatriphalāmāṁsarasamūtrasukhodakaiḥ || 4, 15 23 2
peyo 'yaṁ sarvagulmeṣu plīhni sarvodareṣu ca | 4, 15 24 1
śvitre kuṣṭheṣvajarake sadane viṣame 'nale || 4, 15 24 2
śophārśaḥpāṇḍurogeṣu kāmalāyāṁ halīmake | 4, 15 25 1
vātapittakaphāṁścāśu virekeṇa prasādhayet || 4, 15 25 2
nīlinīṁ niculaṁ vyoṣaṁ kṣārau lavaṇapañcakam | 4, 15 26 1
citrakaṁ ca pibeccūrṇaṁ sarpiṣodaragulmanut || 4, 15 26 2
pūrvavacca pibed dugdhaṁ kṣāmaḥ śuddho 'ntarāntarā | 4, 15 27 1
kārabhaṁ gavyam ājaṁ vā dadyād ātyayike gade || 4, 15 27 2
snehān eva virekārthe durbalebhyo viśeṣataḥ | 4, 15 28 1
harītakīsūkṣmarajaḥprasthayuktaṁ ghṛtāḍhakam || 4, 15 28 2
agnau vilāpya mathitaṁ khajena yavapallake | 4, 15 29 1
nidhāpayet tato māsād uddhṛtaṁ gālitaṁ pacet || 4, 15 29 2
harītakīnāṁ kvāthena dadhnā cāmlena saṁyutam | 4, 15 30 1
udaraṁ garaṁ aṣṭhīlām ānāhaṁ gulmavidradhī || 4, 15 30 2
hantyetat kuṣṭham unmādam apasmāraṁ ca pānataḥ | 4, 15 31 1
snukkṣīrayuktād gokṣīrācchṛtaśītāt khajāhatāt || 4, 15 31 2
yajjātam ājyaṁ snukkṣīrasiddhaṁ tacca tathāguṇam | 4, 15 32 1
kṣīradroṇaṁ sudhākṣīraprasthārdhasahitaṁ dadhi || 4, 15 32 2
jātaṁ mathitvā tatsarpis trivṛtsiddhaṁ ca tadguṇam | 4, 15 33 1
tathā siddhaṁ ghṛtaprasthaṁ payasyaṣṭaguṇe pibet || 4, 15 33 2
snukkṣīrapalakalkena trivṛtāṣaṭpalena ca | 4, 15 34 1
eṣāṁ cānu pibet peyāṁ rasaṁ svādu payo 'thavā || 4, 15 34 2
ghṛte jīrṇe viriktaśca koṣṇaṁ nāgarasādhitam | 4, 15 35 1
pibed ambu tataḥ peyāṁ tato yūṣaṁ kulatthajam || 4, 15 35 2
pibed rūkṣas tryahaṁ tvevaṁ bhūyo vā pratibhojitaḥ | 4, 15 36 1
punaḥ punaḥ pibet sarpirānupūrvyānayaiva ca || 4, 15 36 2
ghṛtānyetāni siddhāni vidadhyāt kuśalo bhiṣak | 4, 15 37 1
gulmānāṁ garadoṣāṇām udarāṇāṁ ca śāntaye || 4, 15 37 2
pīlukalkopasiddhaṁ vā ghṛtam ānāhabhedanam | 4, 15 38 1
tailvakaṁ nīlinīsarpiḥ snehaṁ vā miśrakaṁ pibet || 4, 15 38 2
hṛtadoṣaḥ kramād aśnan laghuśālyodanaprati | 4, 15 39 1
upayuñjīta jaṭharī doṣaśoṣanivṛttaye || 4, 15 39 2
harītakīsahasraṁ vā gomūtreṇa payo'nupaḥ | 4, 15 40 1
sahasraṁ pippalīnāṁ vā snukkṣīreṇa subhāvitam || 4, 15 40 2
pippalīvardhamānaṁ vā kṣīrāśī vā śilājatu | 4, 15 41 1
tadvad vā gugguluṁ kṣīraṁ tulyārdrakarasaṁ tathā || 4, 15 41 2
citrakāmaradārubhyāṁ kalkaṁ kṣīreṇa vā pibet | 4, 15 42 1
māsaṁ yuktas tathā hastipippalīviśvabheṣajam || 4, 15 42 2
viḍaṅgaṁ citrako dantī cavyaṁ vyoṣaṁ ca taiḥ payaḥ | 4, 15 43 1
kalkaiḥ kolasamaiḥ pītvā pravṛddham udaraṁ jayet || 4, 15 43 2
bhojyaṁ bhuñjīta vā māsaṁ snuhīkṣīraghṛtānvitam | 4, 15 44 1
utkārikāṁ vā snukkṣīrapītapathyākaṇākṛtām || 4, 15 44 2
pārśvaśūlam upastambhaṁ hṛdgrahaṁ ca samīraṇaḥ | 4, 15 45 1
yadi kuryāt tatas tailaṁ bilvakṣārānvitam pibet || 4, 15 45 2
pakvaṁ vā ṭuṇṭukabalāpalāśatilanālajaiḥ | 4, 15 46 1
kṣāraiḥ kadalyapāmārgatarkārījaiḥ pṛthakkṛtaiḥ || 4, 15 46 2
kaphe vātena pitte vā tābhyāṁ vāpyāvṛte 'nile | 4, 15 47 1
balinaḥ svauṣadhayutaṁ tailam eraṇḍajaṁ hitam || 4, 15 47 2
devadārupalāśārkahastipippaliśigrukaiḥ | 4, 15 48 1
sāśvakarṇaiḥ sagomūtraiḥ pradihyād udaraṁ bahiḥ || 4, 15 48 2
vṛścikālīvacāśuṇṭhīpañcamūlapunarnavāt | 4, 15 49 1
varṣābhūdhānyakuṣṭhācca kvāthair mūtraiśca secayet || 4, 15 49 2
viriktamlānam udaraṁ sveditaṁ śālvaṇādibhiḥ | 4, 15 50 1
vāsasā veṣṭayed evaṁ vāyur nādhmāpayet punaḥ || 4, 15 50 2
suviriktasya yasya syād ādhmānaṁ punareva tam | 4, 15 51 1
susnigdhairamlalavaṇair nirūhaiḥ samupācaret || 4, 15 51 2
sopastambho 'pi vā vāyurādhmāpayati yaṁ naram | 4, 15 52 1
tīkṣṇāḥ sakṣāragomūtrāḥ śasyante tasya vastayaḥ || 4, 15 52 2
iti sāmānyataḥ proktāḥ siddhā jaṭhariṇāṁ kriyāḥ | 4, 15 53 1
vātodare 'tha balinaṁ vidāryādiśṛtaṁ ghṛtam || 4, 15 53 2
pāyayeta tataḥ snigdhaṁ sveditāṅgaṁ virecayet | 4, 15 54 1
bahuśas tailvakenainaṁ sarpiṣā miśrakeṇa vā || 4, 15 54 2
kṛte saṁsarjane kṣīraṁ balārtham avacārayet | 4, 15 55 1
prāg utkleśān nivartyaṁ ca bale labdhe kramāt payaḥ || 4, 15 55 2
yūṣai rasair vā mandāmlalavaṇairedhitānalam | 4, 15 56 1
sodāvartaṁ punaḥ snigdhasvinnam āsthāpayet tataḥ || 4, 15 56 2
tīkṣṇādhobhāgayuktena daśamūlikavastinā | 4, 15 57 1
tilorubūkatailena vātaghnāmlaśṛtena ca || 4, 15 57 2
sphuraṇākṣepasaṁdhyasthipārśvapṛṣṭhatrikārtiṣu | 4, 15 58 1
rūkṣaṁ baddhaśakṛdvātaṁ dīptāgnim anuvāsayet || 4, 15 58 2
avirecyasya śamanā vastikṣīraghṛtādayaḥ | 4, 15 59 1
balinaṁ svādusiddhena paitte saṁsnehya sarpiṣā || 4, 15 59 2
śyāmātribhaṇḍītriphalāvipakvena virecayet | 4, 15 60 1
sitāmadhughṛtāḍhyena nirūho 'sya tato hitaḥ || 4, 15 60 2
nyagrodhādikaṣāyeṇa snehavastiśca tacchṛtaḥ | 4, 15 61 1
durbalaṁ tvanuvāsyādau śodhayet kṣīravastibhiḥ || 4, 15 61 2
jāte cāgnibale snigdhaṁ bhūyo bhūyo virecayet | 4, 15 62 1
kṣīreṇa satrivṛtkalkenorubūkaśṛtena vā || 4, 15 62 2
sātalātrāyamāṇābhyāṁ śṛtenāragvadhena vā | 4, 15 63 1
sakaphe vā samūtreṇa satiktājyena sānile || 4, 15 63 2
payasānyatamenaiṣāṁ vidāryādiśṛtena vā | 4, 15 64 1
bhuñjīta jaṭharaṁ cāsya pāyasenopanāhayet || 4, 15 64 2
punaḥ kṣīraṁ punar vastiṁ punareva virecanam | 4, 15 65 1
krameṇa dhruvam ātiṣṭhan yattaḥ pittodaraṁ jayet || 4, 15 65 2
vatsakādivipakvena kaphe saṁsnehya sarpiṣā | 4, 15 66 1
svinnaṁ snukkṣīrasiddhena balavantaṁ virecitam || 4, 15 66 2
saṁsarjayet kaṭukṣārayuktairannaiḥ kaphāpahaiḥ | 4, 15 67 1
mūtratryūṣaṇatailāḍhyo nirūho 'sya tato hitaḥ || 4, 15 67 2
muṣkakādikaṣāyeṇa snehavastiśca tacchṛtaḥ | 4, 15 68 1
bhojanaṁ vyoṣadugdhena kaulatthena rasena vā || 4, 15 68 2
staimityārucihṛllāse mande 'gnau madyapāya ca | 4, 15 69 1
dadyād ariṣṭān kṣārāṁśca kaphastyānasthirodare || 4, 15 69 2
hiṅgūpakulye triphalāṁ devadāru niśādvayam | 4, 15 70 1
bhallātakaṁ śigruphalaṁ kaṭukāṁ tiktakaṁ vacāṁ || 4, 15 70 2
śuṇṭhīṁ mādrīṁ ghanaṁ kuṣṭhaṁ saralaṁ paṭupañcakam | 4, 15 71 1
dāhayej jarjarīkṛtya dadhisnehacatuṣkavat || 4, 15 71 2
antardhūmaṁ tataḥ kṣārād biḍālapadakaṁ pibet | 4, 15 72 1
madirādadhimaṇḍoṣṇajalāriṣṭasurāsavaiḥ || 4, 15 72 2
udaraṁ gulmam aṣṭhīlāṁ tūṇyau śophaṁ viṣūcikām | 4, 15 73 1
plīhahṛdrogagudajān udāvartaṁ ca nāśayet || 4, 15 73 2
jayed ariṣṭagomūtracūrṇāyaskṛtipānataḥ | 4, 15 74 1
sakṣāratailapānaiśca durbalasya kaphodaram || 4, 15 74 2
upanāhyaṁ sasiddhārthakiṇvair bījaiśca mūlakāt | 4, 15 75 1
kalkitairudaraṁ svedam abhīkṣṇaṁ cātra yojayet || 4, 15 75 2
saṁnipātodare kuryān nātikṣīṇabalānale | 4, 15 76 1
doṣodrekānurodhena pratyākhyāya kriyām imām || 4, 15 76 2
dantīdravantīphalajaṁ tailaṁ pāne ca śasyate | 4, 15 77 1
kriyānivṛtte jaṭhare tridoṣe tu viśeṣataḥ || 4, 15 77 2
dadyād āpṛcchya tajjñātīn pātuṁ madyena kalkitam | 4, 15 78 1
mūlaṁ kākādanīguñjākaravīrakasaṁbhavam || 4, 15 78 2
pānabhojanasaṁyuktaṁ dadyād vā sthāvaraṁ viṣam | 4, 15 79 1
yasmin vā kupitaḥ sarpo vimuñcati phale viṣam || 4, 15 79 2
tenāsya doṣasaṁghātaḥ sthiro līno vimārgagaḥ | 4, 15 80 1
bahiḥ pravartate bhinno viṣeṇāśu pramāthinā || 4, 15 80 2
tathā vrajatyagadatāṁ śarīrāntaram eva vā | 4, 15 81 1
hṛtadoṣaṁ tu śītāmbusnātaṁ taṁ pāyayet payaḥ || 4, 15 81 2
peyāṁ vā trivṛtaḥ śākaṁ māṇḍūkyā vāstukasya vā | 4, 15 82 1
kālaśākaṁ yavākhyaṁ vā khādet svarasasādhitam || 4, 15 82 2
niramlalavaṇasnehaṁ svinnāsvinnam anannabhuk | 4, 15 83 1
māsam ekaṁ tataścaiva tṛṣitaḥ svarasaṁ pibet || 4, 15 83 2
evaṁ vinirhṛte śākair doṣe māsāt paraṁ tataḥ | 4, 15 84 1
durbalāya prayuñjīta prāṇabhṛt kārabhaṁ payaḥ || 4, 15 84 2
plīhodare yathādoṣaṁ snigdhasya sveditasya ca | 4, 15 85 1
sirāṁ bhuktavato dadhnā vāmabāhau vimokṣayet || 4, 15 85 2
labdhe bale ca bhūyo 'pi snehapītaṁ viśodhitam | 4, 15 86 1
samudraśuktijaṁ kṣāraṁ payasā pāyayet tathā || 4, 15 86 2
amlasrutaṁ viḍakaṇācūrṇāḍhyaṁ naktamālajam | 4, 15 87 1
śaubhāñjanasya vā kvāthaṁ saindhavāgnikaṇānvitam || 4, 15 87 2
hiṅgvādicūrṇaṁ kṣārājyaṁ yuñjīta ca yathābalam | 4, 15 88 1
pippalīnāgaraṁ dantīsamāṁśaṁ dviguṇābhayam || 4, 15 88 2
viḍārdhāṁśayutaṁ cūrṇam idam uṣṇāmbunā pibet | 4, 15 89 1
viḍaṅgaṁ citrakaṁ saktūn saghṛtān saindhavaṁ vacām || 4, 15 89 2
dagdhvā kapāle payasā gulmaplīhāpahaṁ pibet | 4, 15 90 1
tailonmiśrair badarakapattraiḥ saṁmarditaiḥ samupanaddhaḥ || 4, 15 90 2
musalena pīḍito 'nu ca yāti plīhā payobhujo nāśam | 4, 15 91 1
rohītakalatāḥ kḍptāḥ khaṇḍaśaḥ sābhayā jale || 4, 15 91 2
mūtre vāsunuyāt tacca saptarātrasthitaṁ pibet | 4, 15 92 1
kāmalāplīhagulmārśaḥkṛmimehodarāpaham || 4, 15 92 2
rohītakatvacaḥ kṛtvā palānāṁ pañcaviṁśatim | 4, 15 93 1
koladviprasthasaṁyuktaṁ kaṣāyam upakalpayet || 4, 15 93 2
pālikaiḥ pañcakolais tu taiḥ samastaiśca tulyayā | 4, 15 94 1
rohītakatvacā piṣṭair ghṛtaprasthaṁ vipācayet || 4, 15 94 2
plīhābhivṛddhiṁ śamayatyetad āśu prayojitam | 4, 15 95 1
kadalyās tilanālānāṁ kṣāreṇa kṣurakasya ca || 4, 15 95 2
tailaṁ pakvaṁ jayet pānāt plīhānaṁ kaphavātajam | 4, 15 96 1
aśāntau gulmavidhinā yojayed agnikarma ca || 4, 15 96 2
aprāptapicchāsalile plīhni vātakapholbaṇe | 4, 15 97 1
paittike jīvanīyāni sarpīṁṣi kṣīravastayaḥ || 4, 15 97 2
raktāvasekaḥ saṁśuddhiḥ kṣīrapānaṁ ca śasyate | 4, 15 98 1
yakṛti plīhavat karma dakṣiṇe tu bhuje sirām || 4, 15 98 2
svinnāya baddhodariṇe mūtratīkṣṇauṣadhānvitam | 4, 15 99 1
satailalavaṇaṁ dadyān nirūhaṁ sānuvāsanam || 4, 15 99 2
parisraṁsīni cānnāni tīkṣṇaṁ cāsmai virecanam | 4, 15 100 1
udāvartaharaṁ karma kāryaṁ yaccānilāpaham || 4, 15 100 2
chidrodaram ṛte svedācchleṣmodaravad ācaret | 4, 15 101 1
jātaṁ jātaṁ jalaṁ srāvyam evaṁ tad yāpayed bhiṣak || 4, 15 101 2
apāṁ doṣaharāṇyādau yojayed udakodare | 4, 15 102 1
mūtrayuktāni tīkṣṇāni vividhakṣāravanti ca || 4, 15 102 2
dīpanīyaiḥ kaphaghnaiśca tam āhārairupācaret | 4, 15 103 1
kṣāraṁ chāgakarīṣāṇāṁ srutaṁ mūtre 'gninā pacet || 4, 15 103 2
ghanībhavati tasmiṁśca karṣāṁśaṁ cūrṇitaṁ kṣipet | 4, 15 104 1
pippalī pippalīmūlaṁ śuṇṭhī lavaṇapañcakam || 4, 15 104 2
nikumbhakumbhatriphalāsvarṇakṣīrīviṣāṇikāḥ | 4, 15 105 1
svarjikākṣāraṣaḍgranthāsātalāyavaśūkajam || 4, 15 105 2
kolābhā guṭikāḥ kṛtvā tataḥ sauvīrakāplutāḥ | 4, 15 106 1
pibed ajarake śophe pravṛddhe codakodare || 4, 15 106 2
ityauṣadhair apraśame triṣu baddhodarādiṣu | 4, 15 107 1
prayuñjīta bhiṣak śastram ārtabandhunṛpārthitaḥ || 4, 15 107 2
snigdhasvinnatanor nābheradho baddhakṣatāntrayoḥ | 4, 15 108 1
pāṭayed udaraṁ muktvā vāmataścaturaṅgulāt || 4, 15 108 2
caturaṅgulamānaṁ tu niṣkāsyāntrāṇi tena ca | 4, 15 109 1
nirīkṣyāpanayed vālamalalepopalādikam || 4, 15 109 2
chidre tu śalyam uddhṛtya viśodhyāntraparisravam | 4, 15 110 1
markoṭair daṁśayecchidraṁ teṣu lagneṣu cāharet || 4, 15 110 2
kāyaṁ mūrdhno 'nu cāntrāṇi yathāsthānaṁ niveśayet | 4, 15 111 1
aktāni madhusarpirbhyām atha sīvyed bahir vraṇam || 4, 15 111 2
tataḥ kṛṣṇamṛdālipya badhnīyād yaṣṭimiśrayā | 4, 15 112 1
nivātasthaḥ payovṛttiḥ snehadroṇyāṁ vaset tataḥ || 4, 15 112 2
sajale jaṭhare tailairabhyaktasyānilāpahaiḥ | 4, 15 113 1
svinnasyoṣṇāmbunākakṣam udare paṭṭaveṣṭite || 4, 15 113 2
baddhacchidroditasthāne vidhyed aṅgulamātrakam | 4, 15 114 1
nidhāya tasmin nāḍīṁ ca srāvayed ardham ambhasaḥ || 4, 15 114 2
athāsya nāḍīm ākṛṣya tailena lavaṇena ca | 4, 15 115 1
vraṇam abhyajya baddhvā ca veṣṭayed vāsasodaram || 4, 15 115 2
tṛtīye 'hni caturthe vā yāvad ā ṣoḍaśaṁ dinam | 4, 15 116 1
tasya viśramya viśramya srāvayed alpaśo jalam || 4, 15 116 2
viveṣṭayed gāḍhataraṁ jaṭharaṁ vāsasā ślatham | 4, 15 117 1
niḥsrute laṅghitaḥ peyām asnehalavaṇāṁ pibet || 4, 15 117 2
syāt kṣīravṛttiḥ ṣaṇmāsāṁstrīn peyāṁ payasā pibet | 4, 15 118 1
trīṁścānyān payasaivādyāt phalāmlena rasena vā || 4, 15 118 2
alpaśo 'snehalavaṇaṁ jīrṇaṁ śyāmākakodravam | 4, 15 119 1
prayato vatsareṇaivaṁ vijayeta jalodaram || 4, 15 119 2
varjyeṣu yantrito diṣṭe nātyadiṣṭe jitendriyaḥ | 4, 15 120 1
sarvam evodaraṁ prāyo doṣasaṁghātajaṁ yataḥ || 4, 15 120 2
ato vātādiśamanī kriyā sarvatra śasyate | 4, 15 121 1
vahnir mandatvam āyāti doṣaiḥ kukṣau prapūrite || 4, 15 121 2
tasmād bhojyāni bhojyāni dīpanāni laghūni ca | 4, 15 122 1
sapañcamūlānyalpāmlapaṭusnehakaṭūni ca || 4, 15 122 2
bhāvitānāṁ gavāṁ mūtre ṣaṣṭikānāṁ ca taṇḍulaiḥ | 4, 15 123 1
yavāgūṁ payasā siddhāṁ prakāmaṁ bhojayen naram || 4, 15 123 2
pibed ikṣurasaṁ cānu jaṭharāṇāṁ nivṛttaye | 4, 15 124 1
svaṁ svaṁ sthānaṁ vrajantyeṣāṁ vātapittakaphās tathā || 4, 15 124 2
atyarthoṣṇāmlalavaṇaṁ rūkṣaṁ grāhi himaṁ guru | 4, 15 125 1
guḍaṁ tailakṛtaṁ śākaṁ vāri pānāvagāhayoḥ || 4, 15 125 2
āyāsādhvadivāsvapnayānāni ca parityajet | 4, 15 126 1
nātyacchasāndramadhuraṁ takraṁ pāne praśasyate || 4, 15 126 2
sakaṇālavaṇaṁ vāte pitte soṣaṇaśarkaram | 4, 15 127 1
yavānīsaindhavājājīmadhuvyoṣaiḥ kaphodare || 4, 15 127 2
tryūṣaṇakṣāralavaṇaiḥ saṁyutaṁ nicayodare | 4, 15 128 1
madhutailavacāśuṇṭhīśatāhvākuṣṭhasaindhavaiḥ || 4, 15 128 2
plīhni baddhe tu hapuṣāyavānīpaṭvajājibhiḥ | 4, 15 129 1
sakṛṣṇāmākṣikaṁ chidre vyoṣavat salilodare || 4, 15 129 2
gauravārocakānāhamandavahnyatisāriṇām | 4, 15 130 1
takraṁ vātakaphārtānām amṛtatvāya kalpate || 4, 15 130 2
prayogāṇāṁ ca sarveṣām anu kṣīraṁ prayojayet | 4, 15 131 1
sthairyakṛt sarvadhātūnāṁ balyaṁ doṣānubandhahṛt | 4, 15 131 2
bheṣajāpacitāṅgānāṁ kṣīram evāmṛtāyate || 4, 15 131 3
athātaḥ pāṇḍurogacikitsitaṁ vyākhyāsyāmaḥ | 4, 16 1 1
iti ha smāhur ātreyādayo maharṣayaḥ | 4, 16 1 2
pāṇḍvāmayī pibet sarpirādau kalyāṇakāhvayam | 4, 16 1 3
pañcagavyaṁ mahātiktaṁ śṛtaṁ vāragvadhādinā || 4, 16 1 4
dāḍimāt kuḍavo dhānyāt kuḍavārdhaṁ palaṁ palam | 4, 16 2 1
citrakācchṛṅgaverācca pippalyardhapalaṁ ca taiḥ || 4, 16 2 2
kalkitair viṁśatipalaṁ ghṛtasya salilāḍhake | 4, 16 3 1
siddhaṁ hṛtpāṇḍugulmārśaḥplīhavātakaphārtinut || 4, 16 3 2
dīpanaṁ śvāsakāsaghnaṁ mūḍhavātānulomanam | 4, 16 4 1
duḥkhaprasavinīnāṁ ca vandhyānāṁ ca praśasyate || 4, 16 4 2
snehitaṁ vāmayet tīkṣṇaiḥ punaḥ snigdhaṁ ca śodhayet | 4, 16 5 1
payasā mūtrayuktena bahuśaḥ kevalena vā || 4, 16 5 2
dantīphalarase koṣṇe kāśmaryāñjalim āsutam | 4, 16 6 1
drākṣāñjaliṁ vā mṛditaṁ tat pibet pāṇḍurogajit || 4, 16 6 2
mūtreṇa piṣṭāṁ pathyāṁ vā tatsiddhaṁ vā phalatrayam | 4, 16 7 1
svarṇakṣīrītrivṛcchyāmābhadradārumahauṣadham || 4, 16 7 2
gomūtrāñjalinā piṣṭaṁ śṛtaṁ tenaiva vā pibet | 4, 16 8 1
sādhitaṁ kṣīram ebhir vā pibed doṣānulomanam || 4, 16 8 2
mūtre sthitaṁ vā saptāhaṁ payasāyorajaḥ pibet | 4, 16 9 1
jīrṇe kṣīreṇa bhuñjīta rasena madhureṇa vā || 4, 16 9 2
śuddhaścobhayato lihyāt pathyāṁ madhughṛtadrutām | 4, 16 10 1
viśālākaṭukāmustākuṣṭhadārukaliṅgakāḥ || 4, 16 10 2
karṣāṁśā dvipicur mūrvā karṣārdhāṁśā ghuṇapriyā | 4, 16 11 1
pītvā taccūrṇam ambhobhiḥ sukhair lihyāt tato madhu || 4, 16 11 2
pāṇḍurogaṁ jvaraṁ dāhaṁ kāsaṁ śvāsam arocakam | 4, 16 12 1
gulmānāhāmavātāṁśca raktapittaṁ ca tajjayet || 4, 16 12 2
vāsāguḍūcītriphalākaṭvībhūnimbanimbajaḥ | 4, 16 13 1
kvāthaḥ kṣaudrayuto hanti pāṇḍupittāsrakāmalāḥ || 4, 16 13 2
vyoṣāgnivellatriphalāmustais tulyam ayorajaḥ | 4, 16 14 1
cūrṇitaṁ takramadhvājyakoṣṇāmbhobhiḥ prayojitam || 4, 16 14 2
kāmalāpāṇḍuhṛdrogakuṣṭhārśomehanāśanam | 4, 16 15 1
guḍanāgaramaṇḍūratilāṁśān mānataḥ samān || 4, 16 15 2
pippalīdviguṇān dadyād guṭikāṁ pāṇḍurogiṇe | 4, 16 16 1
tāpyaṁ dārvyās tvacaṁ cavyaṁ granthikaṁ devadāru ca || 4, 16 16 2
vyoṣādinavakaṁ caitaccūrṇayed dviguṇaṁ tataḥ | 4, 16 17 1
maṇḍūraṁ cāñjananibhaṁ sarvato 'ṣṭaguṇe 'tha tat || 4, 16 17 2
pṛthag vipakve gomūtre vaṭakīkaraṇakṣame | 4, 16 18 1
prakṣipya vaṭakān kuryāt tān khādet takrabhojanaḥ || 4, 16 18 2
ete maṇḍūravaṭakāḥ prāṇadāḥ pāṇḍurogiṇām | 4, 16 19 1
kuṣṭhānyajarakaṁ śopham ūrustambham arocakam || 4, 16 19 2
arśāṁsi kāmalāṁ mehān plīhānaṁ śamayanti ca | 4, 16 20 1
tāpyādrijaturaupyāyomalāḥ pañcapalāḥ pṛthak || 4, 16 20 2
citrakatriphalāvyoṣaviḍaṅgaiḥ pālikaiḥ saha | 4, 16 21 1
śarkarāṣṭapalonmiśrāścūrṇitā madhunā drutāḥ || 4, 16 21 2
pāṇḍurogaṁ viṣaṁ kāsaṁ yakṣmāṇaṁ viṣamaṁ jvaram | 4, 16 22 1
kuṣṭhānyajarakaṁ mehaṁ śophaṁ śvāsam arocakam || 4, 16 22 2
viśeṣāddhantyapasmāraṁ kāmalāṁ gudajāni ca | 4, 16 23 1
kauṭajatriphalānimbapaṭolaghananāgaraiḥ || 4, 16 23 2
bhāvitāni daśāhāni rasair dvitriguṇāni vā | 4, 16 24 1
śilājatupalānyaṣṭau tāvatī sitaśarkarā || 4, 16 24 2
tvakkṣīrīpippalīdhātrīkarkaṭākhyāḥ palonmitāḥ | 4, 16 25 1
nidigdhyāḥ phalamūlābhyāṁ palaṁ yuktyā trijātakam || 4, 16 25 2
madhutripalasaṁyuktān kuryād akṣasamān guḍān | 4, 16 26 1
dāḍimāmbupayaḥpakṣirasatoyasurāsavān || 4, 16 26 2
tān bhakṣayitvānupiben niranno bhukta eva vā | 4, 16 27 1
pāṇḍukuṣṭhajvaraplīhatamakārśobhagandaram || 4, 16 27 2
hṛnmūtrapūtiśukrāgnidoṣaśoṣagarodaram | 4, 16 28 1
kāsāsṛgdarapittāsṛkśophagulmagalāmayān || 4, 16 28 2
mehavardhmabhramān hanyuḥ sarvadoṣaharāḥ śivāḥ | 4, 16 29 1
drākṣāprasthaṁ kaṇāprasthaṁ śarkarārdhatulāṁ tathā || 4, 16 29 2
dvipalaṁ madhukaṁ śuṇṭhīṁ tvakkṣīrīṁ ca vicūrṇitam | 4, 16 30 1
dhātrīphalarasadroṇe tat kṣiptvā lehavat pacet || 4, 16 30 2
śītān madhuprasthayutāllihyāt pāṇitalaṁ tataḥ | 4, 16 31 1
halīmakaṁ pāṇḍurogaṁ kāmalāṁ ca niyacchati || 4, 16 31 2
kanīyaḥpañcamūlāmbu śasyate pānabhojane | 4, 16 32 1
pāṇḍūnāṁ kāmalārtānāṁ mṛdvīkāmalakād rasaḥ || 4, 16 32 2
iti sāmānyataḥ proktaṁ pāṇḍuroge bhiṣagjitam | 4, 16 33 1
vikalpya yojyaṁ viduṣā pṛthag doṣabalaṁ prati || 4, 16 33 2
snehaprāyaṁ pavanaje tiktaśītaṁ tu paittike | 4, 16 34 1
ślaiṣmike kaṭurūkṣoṣṇaṁ vimiśraṁ sāṁnipātike || 4, 16 34 2
mṛdaṁ niryāpayet kāyāt tīkṣṇaiḥ saṁśodhanaiḥ puraḥ | 4, 16 35 1
balādhānāni sarpīṁṣi śuddhe koṣṭhe tu yojayet || 4, 16 35 2
vyoṣabilvadvirajanītriphalādvipunarnavam | 4, 16 36 1
mustānyayorajaḥ pāṭhā viḍaṅgaṁ devadāru ca || 4, 16 36 2
vṛścikālī ca bhārgī ca sakṣīrais taiḥ śṛtaṁ ghṛtam | 4, 16 37 1
sarvān praśamayatyāśu vikārān mṛttikākṛtān || 4, 16 37 2
tadvat kesarayaṣṭyāhvapippalīkṣīraśādvalaiḥ | 4, 16 38 1
mṛddveṣaṇāya tallaulye vitared bhāvitāṁ mṛdam || 4, 16 38 2
vellāgninimbaprasavaiḥ pāṭhayā mūrvayāthavā | 4, 16 39 1
mṛdbhedabhinnadoṣānugamād yojyaṁ ca bheṣajam || 4, 16 39 2
kāmalāyāṁ tu pittaghnaṁ pāṇḍurogāvirodhi yat | 4, 16 40 1
pathyāśatarase pathyāvṛntārdhaśatakalkitaḥ || 4, 16 40 2
prasthaḥ siddho ghṛtād gulmakāmalāpāṇḍuroganut | 4, 16 41 1
āragvadhaṁ rasenekṣor vidāryāmalakasya vā || 4, 16 41 2
satryūṣaṇaṁ bilvamātraṁ pāyayet kāmalāpaham | 4, 16 42 1
pibennikumbhakalkaṁ vā dviguḍaṁ śītavāriṇā || 4, 16 42 2
kumbhasya cūrṇaṁ sakṣaudraṁ traiphalena rasena vā | 4, 16 43 1
triphalāyā guḍūcyā vā dārvyā nimbasya vā rasam || 4, 16 43 2
prātaḥ prātar madhuyutaṁ kāmalārtāya yojayet | 4, 16 44 1
niśāgairikadhātrībhiḥ kāmalāpaham añjanam || 4, 16 44 2
tilapiṣṭanibhaṁ yas tu kāmalāvān sṛjen malam | 4, 16 45 1
kapharuddhapathaṁ tasya pittaṁ kaphaharair jayet || 4, 16 45 2
rūkṣaśītagurusvāduvyāyāmabalanigrahaiḥ | 4, 16 46 1
kaphasaṁmūrchito vāyur yadā pittaṁ bahiḥ kṣipet || 4, 16 46 2
hāridranetramūtratvak śvetavarcās tadā naraḥ | 4, 16 47 1
bhavet sāṭopaviṣṭambho guruṇā hṛdayena ca || 4, 16 47 2
daurbalyālpāgnipārśvārtihidhmāśvāsārucijvaraiḥ | 4, 16 48 1
krameṇālpe 'nuṣajyeta pitte śākhāsamāśrite || 4, 16 48 2
rasais taṁ rūkṣakaṭvamlaiḥ śikhitittiridakṣajaiḥ | 4, 16 49 1
śuṣkamūlakajair yūṣaiḥ kulatthotthaiśca bhojayet || 4, 16 49 2
bhṛśāmlatīkṣṇakaṭukalavaṇoṣṇaṁ ca śasyate | 4, 16 50 1
sabījapūrakarasaṁ lihyād vyoṣaṁ tathāśayam || 4, 16 50 2
svaṁ pittam eti tenāsya śakṛd apyanurajyate | 4, 16 51 1
vāyuśca yāti praśamaṁ sahāṭopādyupadravaiḥ || 4, 16 51 2
nivṛttopadravasyāsya kāryaḥ kāmaliko vidhiḥ | 4, 16 52 1
gomūtreṇa pibet kumbhakāmalāyāṁ śilājatu || 4, 16 52 2
māsaṁ mākṣikadhātuṁ vā kiṭṭaṁ vātha hiraṇyajam | 4, 16 53 1
guḍūcīsvarasakṣīrasādhitena halīmakī || 4, 16 53 2
mahiṣīhaviṣā snigdhaḥ pibeddhātrīrasena tu | 4, 16 54 1
trivṛtāṁ tadvirikto 'dyāt svādu pittānilāpaham || 4, 16 54 2
drākṣālehaṁ ca pūrvoktaṁ sarpīṁṣi madhurāṇi ca | 4, 16 55 1
yāpanān kṣīravastīṁśca śīlayet sānuvāsanān || 4, 16 55 2
mārdvīkāriṣṭayogāṁśca pibed yuktyāgnivṛddhaye | 4, 16 56 1
kāsikaṁ cābhayālehaṁ pippalīṁ madhukaṁ balām || 4, 16 56 2
payasā ca prayuñjīta yathādoṣaṁ yathābalam | 4, 16 57 1
pāṇḍurogeṣu kuśalaḥ śophoktaṁ ca kriyākramam || 4, 16 57 2
athātaḥ śvayathucikitsitaṁ vyākhyāsyāmaḥ | 4, 17 1 1
iti ha smāhur ātreyādayo maharṣayaḥ | 4, 17 1 2
sarvatra sarvāṅgasare doṣaje śvayathau purā | 4, 17 1 3
sāme viśoṣito bhuktvā laghu koṣṇāmbhasā pibet || 4, 17 1 4
nāgarātiviṣādāruviḍaṅgendrayavoṣaṇam | 4, 17 2 1
athavā vijayāśuṇṭhīdevadārupunarnavam || 4, 17 2 2
navāyasaṁ vā doṣāḍhyaḥ śuddhyai mūtraharītakīḥ | 4, 17 3 1
varākvāthena kaṭukākumbhāyastryūṣaṇāni ca || 4, 17 3 2
athavā gugguluṁ tadvajjatu vā śailasaṁbhavam | 4, 17 4 1
mandāgniḥ śīlayed āmagurubhinnavibandhaviṭ || 4, 17 4 2
takraṁ sauvarcalavyoṣakṣaudrayuktaṁ guḍābhayām | 4, 17 5 1
takrānupānām athavā tadvad vā guḍanāgaram || 4, 17 5 2
ārdrakaṁ vā samaguḍaṁ prakuñcārdhavivardhitam | 4, 17 6 1
paraṁ pañcapalaṁ māsaṁ yūṣakṣīrarasāśanaḥ || 4, 17 6 2
gulmodarārśaḥśvayathupramehāñchvāsapratiśyālasakāvipākān | 4, 17 7 1
sakāmalāśoṣamanovikārān kāsaṁ kaphaṁ caiva jayet prayogaḥ || 4, 17 7 2
ghṛtam ārdrakanāgarasya kalkasvarasābhyāṁ payasā ca sādhayitvā | 4, 17 8 1
śvayathukṣavathūdarāgnisādairabhibhūto 'pi piban bhavatyarogaḥ || 4, 17 8 2
nirāmo baddhaśamalaḥ pibecchvayathupīḍitaḥ | 4, 17 9 1
trikaṭutrivṛtādantīcitrakaiḥ sādhitaṁ payaḥ || 4, 17 9 2
mūtraṁ gor vā mahiṣyā vā sakṣīraṁ kṣīrabhojanaḥ | 4, 17 10 1
saptāhaṁ māsaṁ athavā syād uṣṭrakṣīravartanaḥ || 4, 17 10 2
yavānakaṁ yavakṣāraṁ yavānīṁ pañcakolakam | 4, 17 11 1
maricaṁ dāḍimaṁ pāṭhāṁ dhānakām amlavetasam || 4, 17 11 2
bālabilvaṁ ca karṣāṁśaṁ sādhayet salilāḍhake | 4, 17 12 1
tena pakvo ghṛtaprasthaḥ śophārśogulmamehahā || 4, 17 12 2
dadhnaścitrakagarbhād vā ghṛtaṁ tattakrasaṁyutam | 4, 17 13 1
pakvaṁ sacitrakaṁ tadvad guṇair yuñjyācca kālavit || 4, 17 13 2
dhānvantaraṁ mahātiktaṁ kalyāṇam abhayāghṛtam | 4, 17 14 1
daśamūlakaṣāyasya kaṁse pathyāśataṁ pacet || 4, 17 14 2
dattvā guḍatulāṁ tasmin lehe dadyād vicūrṇitam | 4, 17 15 1
trijātakaṁ trikaṭukaṁ kiṁcicca yavaśūkajam || 4, 17 15 2
prasthārdhaṁ ca hime kṣaudrāt tan nihantyupayojitam | 4, 17 16 1
pravṛddhaśophajvaramehagulmakārśyāmavātāmlakaraktapittam | 4, 17 16 2
vaivarṇyamūtrānilaśukradoṣaśvāsāruciplīhagarodaraṁ ca || 4, 17 16 3
purāṇayavaśālyannaṁ daśamūlāmbusādhitam || 4, 17 17 1
alpam alpapaṭusnehaṁ bhojanaṁ śvayathor hitam | 4, 17 18 1
kṣāravyoṣānvitair maudgaiḥ kaulatthaiḥ sakaṇai rasaiḥ || 4, 17 18 2
tathā jāṅgalajaiḥ kūrmagodhāśalyakajairapi | 4, 17 19 1
anamlaṁ mathitaṁ pāne madyānyauṣadhavanti ca || 4, 17 19 2
ajājīśaṭhījīvantīkāravīpauṣkarāgnikaiḥ | 4, 17 20 1
bilvamadhyayavakṣāravṛkṣāmlair badaronmitaiḥ || 4, 17 20 2
kṛtā peyājyatailābhyāṁ yuktibhṛṣṭā paraṁ hitā | 4, 17 21 1
śophātīsārahṛdrogagulmārśo'lpāgnimehinām || 4, 17 21 2
guṇais tadvacca pāṭhāyāḥ pañcakolena sādhitā | 4, 17 22 1
śaileyakuṣṭhasthauṇeyareṇukāgurupadmakaiḥ || 4, 17 22 2
śrīveṣṭakanakhaspṛkkādevadārupriyaṅgubhiḥ | 4, 17 23 1
māṁsīmāgadhikāvanyadhānyadhyāmakavālakaiḥ || 4, 17 23 2
caturjātakatālīśamustāgandhapalāśakaiḥ | 4, 17 24 1
kuryād abhyañjanaṁ tailaṁ lepaṁ snānāya tūdakam || 4, 17 24 2
snānaṁ vā nimbavarṣābhūnaktamālārkavāriṇā | 4, 17 25 1
ekāṅgaśophe varṣābhūkaravīrakakiṁśukaiḥ || 4, 17 25 2
viśālātriphalālodhranalikādevadārubhiḥ | 4, 17 26 1
hiṁsrākośātakīmādrītālaparṇījayantibhiḥ || 4, 17 26 2
sthūlakākādanīśālanākulīvṛṣaparṇibhiḥ | 4, 17 27 1
vṛddhyarddhihastikarṇaiśca sukhoṣṇair lepanaṁ hitam || 4, 17 27 2
athānilotthe śvayathau māsārdhaṁ trivṛtaṁ pibet | 4, 17 28 1
tailam eraṇḍajaṁ vātaviḍvibandhe tad eva tu || 4, 17 28 2
prāgbhaktaṁ payasā yuktaṁ rasair vā kārayet tathā | 4, 17 29 1
svedābhyaṅgān samīraghnān lepam ekāṅgage punaḥ || 4, 17 29 2
mātuluṅgāgnimanthena śuṇṭhīhiṁsrāmarāhvayaiḥ | 4, 17 30 1
paitte tiktaṁ pibet sarpir nyagrodhādyena vā śṛtam || 4, 17 30 2
kṣīraṁ tṛḍdāhamoheṣu lepābhyaṅgāśca śītalāḥ | 4, 17 31 1
paṭolamūlatrāyantīyaṣṭyāhvakaṭukābhayāḥ || 4, 17 31 2
dāru dārvī himaṁ dantī viśālā niculaṁ kaṇā | 4, 17 32 1
taiḥ kvāthaḥ saghṛtaḥ pīto hantyantastāpatṛḍbhramān || 4, 17 32 2
sasaṁnipātavīsarpaśophadāhaviṣajvarān | 4, 17 33 1
āragvadhādinā siddhaṁ tailaṁ śleṣmodbhave pibet || 4, 17 33 2
srotovibandhe mande 'gnāvarucau stimitāśayaḥ | 4, 17 34 1
kṣāracūrṇāsavāriṣṭamūtratakrāṇi śīlayet || 4, 17 34 2
kṛṣṇāpurāṇapiṇyākaśigrutvaksikatātasīḥ | 4, 17 35 1
praleponmardane yuñjyāt sukhoṣṇā mūtrakalkitāḥ || 4, 17 35 2
snānaṁ mūtrāmbhasī siddhe kuṣṭhatarkāricitrakaiḥ | 4, 17 36 1
kulatthanāgarābhyāṁ vā caṇḍāguru vilepane || 4, 17 36 2
kālājaśṛṅgīsaralabastagandhāhayāhvayāḥ | 4, 17 37 1
ekaiṣīkā ca lepaḥ syācchvayathāvekagātrage || 4, 17 37 2
yathādoṣaṁ yathāsannaṁ śuddhiṁ raktāvasecanam | 4, 17 38 1
kurvīta miśradoṣe tu doṣodrekabalāt kriyām || 4, 17 38 2
ajājipāṭhāghanapañcakolavyāghrīrajanyaḥ sukhatoyapītāḥ | 4, 17 39 1
śophaṁ tridoṣaṁ cirajaṁ pravṛddhaṁ nighnanti bhūnimbamahauṣadhe ca || 4, 17 39 2
amṛtādvitayaṁ sivātikā surakāṣṭhaṁ sapuraṁ sagojalam | 4, 17 40 1
śvayathūdarakuṣṭhapāṇḍutākṛmimehordhvakaphānilāpaham || 4, 17 40 2
iti nijam adhikṛtya pathyam uktaṁ kṣatajanite kṣatajaṁ viśodhanīyam | 4, 17 41 1
srutihimaghṛtalepasekarekair viṣajanite viṣajicca śopha iṣṭam || 4, 17 41 2
grāmyābjānūpaṁ piśitam abalaṁ śuṣkaśākaṁ tilānnaṁ | 4, 17 42 1
gauḍaṁ piṣṭānnaṁ dadhi salavaṇaṁ vijjalaṁ madyam amlam | 4, 17 42 2
dhānā vallūraṁ samaśanam atho gurvasātmyaṁ vidāhi | 4, 17 42 3
svapnaṁ cārātrau śvayathugadavān varjayen maithunaṁ ca || 4, 17 42 4
athāto visarpacikitsitaṁ vyākhyāsyāmaḥ | 4, 18 1 1
iti ha smāhur ātreyādayo maharṣayaḥ | 4, 18 1 2
ādāveva visarpeṣu hitaṁ laṅghanarūkṣaṇam | 4, 18 1 3
raktāvaseko vamanaṁ virekaḥ snehanaṁ na tu || 4, 18 1 4
pracchardanaṁ visarpaghnaṁ sayaṣṭīndrayavaṁ phalam | 4, 18 2 1
paṭolapippalīnimbapallavair vā samanvitam || 4, 18 2 2
rasena yuktaṁ trāyantyā drākṣāyās traiphalena vā | 4, 18 3 1
virecanaṁ trivṛccūrṇaṁ payasā sarpiṣāthavā || 4, 18 3 2
yojyaṁ koṣṭhagate doṣe viśeṣeṇa viśodhanam | 4, 18 4 1
aviśodhyasya doṣe 'lpe śamanaṁ candanotpalam || 4, 18 4 2
mustanimbapaṭolaṁ vā paṭolādikam eva vā | 4, 18 5 1
śārivāmalakośīramustaṁ vā kvathitaṁ jale || 4, 18 5 2
durālabhāṁ parpaṭakaṁ guḍūcīṁ viśvabheṣajam | 4, 18 6 1
pākyaṁ śītakaṣāyaṁ vā tṛṣṇāvisarpavān pibet || 4, 18 6 2
dārvīpaṭolakaṭukāmasūratriphalās tathā | 4, 18 7 1
sanimbayaṣṭītrāyantīḥ kvathitā ghṛtamūrchitāḥ || 4, 18 7 2
śākhāduṣṭe tu rudhire raktam evādito haret | 4, 18 8 1
tvaṅmāṁsasnāyusaṁkledo raktakledāddhi jāyate || 4, 18 8 2
nirāme śleṣmaṇi kṣīṇe vātapittottare hitam | 4, 18 9 1
ghṛtaṁ tiktaṁ mahātiktaṁ śṛtaṁ vā trāyamāṇayā || 4, 18 9 2
nirhṛte 'sre viśuddhe 'ntardoṣe tvaṅmāṁsasaṁdhige | 4, 18 10 1
bahiḥkriyāḥ pradehādyāḥ sadyo visarpaśāntaye || 4, 18 10 2
śatāhvāmustavārāhīvaṁśārtagaladhānyakam | 4, 18 11 1
surāhvā kṛṣṇagandhā ca kuṣṭhaṁ cālepanaṁ cale || 4, 18 11 2
nyagrodhādigaṇaḥ pitte tathā padmotpalādikam | 4, 18 12 1
nyagrodhapādās taruṇāḥ kadalīgarbhasaṁyutāḥ || 4, 18 12 2
bisagranthiśca lepaḥ syācchatadhautaghṛtāplutaḥ | 4, 18 13 1
padminīkardamaḥ śītaḥ piṣṭaṁ mauktikam eva vā || 4, 18 13 2
śaṅkhaḥ pravālaṁ śuktir vā gairikaṁ vā ghṛtānvitam | 4, 18 14 1
triphalāpadmakośīrasamaṅgākaravīrakam || 4, 18 14 2
nalamūlānyanantā ca lepaḥ śleṣmavisarpahā | 4, 18 15 1
dhavasaptāhvakhadiradevadārukuraṇṭakam || 4, 18 15 2
samustāragvadhaṁ lepo vargo vā varuṇādikaḥ | 4, 18 16 1
āragvadhasya pattrāṇi tvacaḥ śleṣmātakodbhavāḥ || 4, 18 16 2
indrāṇiśākaṁ kākāhvā śirīṣakusumāni ca | 4, 18 17 1
sekavraṇābhyaṅgahavirlepacūrṇān yathāyatham || 4, 18 17 2
etairevauṣadhaiḥ kuryād vāyau lepā ghṛtādhikāḥ | 4, 18 18 1
kaphasthānagate sāme pittasthānagate 'thavā || 4, 18 18 2
aśītoṣṇā hitā rūkṣā raktapitte ghṛtānvitāḥ | 4, 18 19 1
atyarthaśītās tanavas tanuvastrāntarāsthitāḥ || 4, 18 19 2
yojyāḥ kṣaṇe kṣaṇe 'nye 'nye mandavīryās ta eva ca | 4, 18 20 1
saṁsṛṣṭadoṣe saṁsṛṣṭam etat karma praśasyate || 4, 18 20 2
śatadhautaghṛtenāgniṁ pradihyāt kevalena vā | 4, 18 21 1
secayed ghṛtamaṇḍena śītena madhukāmbunā || 4, 18 21 2
sitāmbhasāmbhodajalaiḥ kṣīreṇekṣurasena vā | 4, 18 22 1
pānalepanasekeṣu mahātiktaṁ paraṁ hitam || 4, 18 22 2
granthyākhye raktapittaghnaṁ kṛtvā samyag yathoditam | 4, 18 23 1
kaphānilaghnaṁ karmeṣṭaṁ piṇḍasvedopanāhanam || 4, 18 23 2
granthivisarpaśūle tu tailenoṣṇena secayet | 4, 18 24 1
daśamūlavipakvena tadvan mūtrair jalena vā || 4, 18 24 2
sukhoṣṇayā pradihyād vā piṣṭayā kṛṣṇagandhayā | 4, 18 25 1
naktamālatvacā śuṣkamūlakaiḥ kalināthavā || 4, 18 25 2
dantī citrakamūlatvak saudhārkapayasī guḍaḥ | 4, 18 26 1
bhallātakāsthi kāsīsaṁ lepo bhindyācchilām api || 4, 18 26 2
bahirmārgāśritaṁ granthiṁ kiṁ punaḥ kaphasaṁbhavam | 4, 18 27 1
dīrghakālasthitaṁ granthim ebhir bhindyācca bheṣajaiḥ || 4, 18 27 2
mūlakānāṁ kulatthānāṁ yūṣaiḥ sakṣāradāḍimaiḥ | 4, 18 28 1
godhūmānnair yavānnair vā sasīdhumadhuśārkaraiḥ || 4, 18 28 2
sakṣaudrair vāruṇīmaṇḍair mātuluṅgarasānvitaiḥ | 4, 18 29 1
triphalāyāḥ prayogaiśca pippalyāḥ kṣaudrasaṁyutaiḥ || 4, 18 29 2
devadāruguḍūcyośca prayogair girijasya ca | 4, 18 30 1
mustabhallātasaktūnāṁ prayogair mākṣikasya ca || 4, 18 30 2
dhūmair virekaiḥ śirasaḥ pūrvoktair gulmabhedanaiḥ | 4, 18 31 1
taptāyohemalavaṇapāṣāṇādiprapīḍanaiḥ || 4, 18 31 2
ābhiḥ kriyābhiḥ siddhābhir vividhābhir bale sthitaḥ | 4, 18 32 1
granthiḥ pāṣāṇakaṭhino yadi naivopaśāmyati || 4, 18 32 2
athāsya dāhaḥ kṣāreṇa śarair hemnāpi vā hitaḥ | 4, 18 33 1
pākibhiḥ pācayitvā vā pāṭayitvā tam uddharet || 4, 18 33 2
mokṣayed bahuśaścāsya raktam utkleśam āgatam | 4, 18 34 1
punaścāpahṛte rakte vātaśleṣmajid auṣadham || 4, 18 34 2
praklinne dāhapākābhyāṁ bāhyāntar vraṇavat kriyā | 4, 18 35 1
dārvīviḍaṅgakampillaiḥ siddhaṁ tailaṁ vraṇe hitam || 4, 18 35 2
dūrvāsvarasasiddhaṁ tu kaphapittottare ghṛtam | 4, 18 36 1
ekataḥ sarvakarmāṇi raktamokṣaṇam ekataḥ || 4, 18 36 2
visarpo na hyasaṁsṛṣṭaḥ sa 'srapittena jāyate | 4, 18 37 1
raktam evāśrayaścāsya bahuśo 'sraṁ hared ataḥ || 4, 18 37 2
na ghṛtaṁ bahudoṣāya deyaṁ yan na virecanam | 4, 18 38 1
tena doṣo hyupastabdhas tvagraktapiśitaṁ pacet || 4, 18 38 2
athātaḥ kuṣṭhacikitsitaṁ vyākhyāsyāmaḥ | 4, 19 1 1
iti ha smāhur ātreyādayo maharṣayaḥ | 4, 19 1 2
kuṣṭhinaṁ snehapānena pūrvaṁ sarvam upācaret | 4, 19 1 3
tatra vātottare tailaṁ ghṛtaṁ vā sādhitaṁ hitam || 4, 19 1 4
daśamūlāmṛtairaṇḍaśārṅgaṣṭāmeṣaśṛṅgibhiḥ | 4, 19 2 1
paṭolanimbakaṭukādārvīpāṭhādurālabhāḥ || 4, 19 2 2
parpaṭaṁ trāyamāṇāṁ ca palāṁśaṁ pācayed apām | 4, 19 3 1
dvyāḍhake 'ṣṭāṁśaśeṣeṇa tena karṣonmitais tathā || 4, 19 3 2
trāyantīmustabhūnimbakaliṅgakaṇacandanaiḥ | 4, 19 4 1
sarpiṣo dvādaśapalaṁ pacet tat tiktakaṁ jayet || 4, 19 4 2
pittakuṣṭhaparīsarpapiṭikādāhatṛḍbhramān | 4, 19 5 1
kaṇḍūpāṇḍvāmayān gaṇḍān duṣṭanāḍīvraṇāpacīḥ || 4, 19 5 2
visphoṭavidradhīgulmaśophonmādamadān api | 4, 19 6 1
hṛdrogatimiravyaṅgagrahaṇīśvitrakāmalāḥ || 4, 19 6 2
bhagandaram apasmāram udaraṁ pradaraṁ garam | 4, 19 7 1
arśo'srapittam anyāṁśca sukṛcchrān pittajān gadān || 4, 19 7 2
saptacchadaḥ parpaṭakaḥ śamyākaḥ kaṭukā vacā | 4, 19 8 1
triphalā padmakaṁ pāṭhā rajanyau śārive kaṇe || 4, 19 8 2
nimbacandanayaṣṭyāhvaviśālendrayavāmṛtāḥ | 4, 19 9 1
kirātatiktakaṁ sevyaṁ vṛṣo mūrvā śatāvarī || 4, 19 9 2
paṭolātiviṣāmustātrāyantīdhanvayāsakam | 4, 19 10 1
tair jale 'ṣṭaguṇe sarpir dviguṇāmalakīrase || 4, 19 10 2
siddhaṁ tiktān mahātiktaṁ guṇairabhyadhikaṁ matam | 4, 19 11 1
kaphottare ghṛtaṁ siddhaṁ nimbasaptāhvacitrakaiḥ || 4, 19 11 2
kuṣṭhoṣaṇavacāśālapriyālacaturaṅgulaiḥ | 4, 19 12 1
sarveṣu cāruṣkarajaṁ tauvaraṁ sārṣapaṁ pibet || 4, 19 12 2
snehaṁ ghṛtaṁ vā kṛmijitpathyābhallātakaiḥ śṛtam | 4, 19 13 1
āragvadhasya mūlena śatakṛtvaḥ śṛtaṁ ghṛtam || 4, 19 13 2
piban kuṣṭhaṁ jayatyāśu bhajan sakhadiraṁ jalam | 4, 19 14 1
ebhireva yathāsvaṁ ca snehairabhyañjanaṁ hitam || 4, 19 14 2
snigdhasya śodhanaṁ yojyaṁ visarpe yad udāhṛtam | 4, 19 15 1
lalāṭahastapādeṣu sirāścāsya vimokṣayet || 4, 19 15 2
pracchānam alpake kuṣṭhe śṛṅgādyāśca yathāyatham | 4, 19 16 1
snehairāpyāyayeccainaṁ kuṣṭhaghnairantarāntarā || 4, 19 16 2
muktaraktaviriktasya riktakoṣṭhasya kuṣṭhinaḥ | 4, 19 17 1
prabhañjanas tathā hyasya na syād dehaprabhañjanaḥ || 4, 19 17 2
vāsāmṛtānimbavarāpaṭolavyāghrīkarañjodakakalkapakvam | 4, 19 18 1
sarpir visarpajvarakāmalāsrakuṣṭhāpahaṁ vajrakam āmananti || 4, 19 18 2
triphalātrikaṭudvikaṇṭakārīkaṭukākumbhanikumbharājavṛkṣaiḥ | 4, 19 19 1
savacātiviṣāgnikaiḥ sapāṭhaiḥ picubhāgair navavajradugdhamuṣṭyā || 4, 19 19 2
piṣṭaiḥ siddhaṁ sarpiṣaḥ prastham ebhiḥ krūre koṣṭhe snehanaṁ recanaṁ ca | 4, 19 20 1
kuṣṭhaśvitraplīhavardhmāśmagulmān hanyāt kṛcchrāṁs tan mahāvajrakākhyam || 4, 19 20 2
dantyāḍhakam apāṁ droṇe paktvā tena ghṛtaṁ pacet | 4, 19 21 1
dhāmārgavapale pītaṁ tad ūrdhvādho viśuddhikṛt || 4, 19 21 2
āvartakītulāṁ droṇe paced aṣṭāṁśaśeṣitam | 4, 19 22 1
tanmūlais tatra niryūhe ghṛtaprasthaṁ vipācayet || 4, 19 22 2
pītvā tad ekadivasāntaritaṁ sujīrṇe bhuñjīta kodravam asaṁskṛtakāñjikena | 4, 19 23 1
kuṣṭhaṁ kilāsam apacīṁ ca vijetum icchan icchan prajāṁ ca vipulāṁ grahaṇaṁ smṛtiṁ ca || 4, 19 23 2
yater lelītakavasā kṣaudrajātīrasānvitā | 4, 19 24 1
kuṣṭhaghnī samasarpir vā sagāyatryasanodakā || 4, 19 24 2
śālayo yavagodhūmāḥ koradūṣāḥ priyaṅgavaḥ | 4, 19 25 1
mudgā masūrās tuvarī tiktaśākāni jāṅgalam || 4, 19 25 2
varāpaṭolakhadiranimbāruṣkarayojitam | 4, 19 26 1
madyānyauṣadhagarbhāṇi mathitaṁ cendurājimat || 4, 19 26 2
annapānaṁ hitaṁ kuṣṭhe na tvamlalavaṇoṣaṇam | 4, 19 27 1
dadhidugdhaguḍānūpatilamāṣāṁs tyajettarām || 4, 19 27 2
paṭolamūlatriphalāviśālāḥ pṛthaktribhāgāpacitatriśāṇāḥ | 4, 19 28 1
syus trāyamāṇā kaṭurohiṇī ca bhāgārdhike nāgarapādayukte || 4, 19 28 2
etat palaṁ jarjaritaṁ vipakvaṁ jale pibed doṣaviśodhanāya | 4, 19 29 1
jīrṇe rasair dhanvamṛgadvijānāṁ purāṇaśālyodanam ādadīta || 4, 19 29 2
kuṣṭhaṁ kilāsaṁ grahaṇīpradoṣam arśāṁsi kṛcchrāṇi halīmakaṁ ca | 4, 19 30 1
ṣaḍrātrayogena nihanti caitaddhṛdvastiśūlaṁ viṣamajvaraṁ ca || 4, 19 30 2
viḍaṅgasārāmalakābhayānāṁ palatrayaṁ trīṇi palāni kumbhāt | 4, 19 31 1
guḍasya ca dvādaśa māsam eṣa jitātmanāṁ hantyupayujyamānaḥ || 4, 19 31 2
kuṣṭhaśvitraśvāsakāsodarārśomehaplīhagranthirugjantugulmān | 4, 19 32 1
siddhaṁ yogaṁ prāha yakṣo mumukṣor bhikṣoḥ prāṇān māṇibhadraḥ kilemam || 4, 19 32 2
bhūnimbanimbatriphalāpadmakātiviṣākaṇāḥ | 4, 19 33 1
mūrvāpaṭolīdviniśāpāṭhātiktendravāruṇīḥ || 4, 19 33 2
sakaliṅgavacās tulyā dviguṇāśca yathottaram | 4, 19 34 1
lihyād dantītrivṛdbrāhmīś cūrṇitā madhusarpiṣā || 4, 19 34 2
kuṣṭhamehaprasuptīnāṁ paramaṁ syāt tad auṣadham | 4, 19 35 1
varāviḍaṅgakṛṣṇā vā lihyāt tailājyamākṣikaiḥ || 4, 19 35 2
kākodumbarikāvellanimbābdavyoṣakalkavān | 4, 19 36 1
hanti vṛkṣakaniryūhaḥ pānāt sarvāṁs tvagāmayān || 4, 19 36 2
kuṭajāgninimbanṛpatarukhadirāsanasaptaparṇaniryūhe | 4, 19 37 1
siddhā madhughṛtayuktāḥ kuṣṭhaghnīr bhakṣayed abhayāḥ | 4, 19 37 2
dārvīkhadiranimbānāṁ tvakkvāthaḥ kuṣṭhasūdanaḥ || 4, 19 37 3
niśottamānimbapaṭolamūlatiktāvacālohitayaṣṭikābhiḥ | 4, 19 38 1
kṛtaḥ kaṣāyaḥ kaphapittakuṣṭhaṁ susevito dharma ivocchinatti || 4, 19 38 2
ebhireva ca śṛtaṁ ghṛtam ukhyaṁ bheṣajair jayati mārutakuṣṭham | 4, 19 39 1
kalpayet khadiranimbaguḍūcīdevadārurajanīḥ pṛthag evam || 4, 19 39 2
pāṭhādārvīvahnighuṇeṣṭākaṭukābhir mūtraṁ yuktaṁ śakrayavaiścoṣṇajalaṁ vā | 4, 19 40 1
kuṣṭhī pītvā māsam aruk syād gudakīlī mehī śophī pāṇḍurajīrṇī kṛmimāṁśca || 4, 19 40 2
lākṣādantīmadhurasavarādvīpipāṭhāviḍaṅgapratyakpuṣpītrikaṭurajanīsaptaparṇāṭarūṣam | 4, 19 41 1
raktā nimbaṁ surataru kṛtaṁ pañcamūlyau ca cūrṇaṁ pītvā māsaṁ jayati hitabhug gavyamūtreṇa kuṣṭham || 4, 19 41 2
niśākaṇānāgaravellatauvaraṁ savahnitāpyaṁ kramaśo vivardhitam | 4, 19 42 1
gavāmbupītaṁ vaṭakīkṛtaṁ tathā nihanti kuṣṭhāni sudāruṇānyapi || 4, 19 42 2
trikaṭūttamātilāruṣkarājyamākṣikasitopalāvihitā | 4, 19 43 1
guṭikā rasāyanaṁ kuṣṭhajicca vṛṣyā ca saptasamā || 4, 19 43 2
candraśakalāgnirajanīviḍaṅgatuvarāsthyaruṣkaratriphalābhiḥ | 4, 19 44 1
vaṭakā guḍāṁśakḍptāḥ samastakuṣṭhāni nāśayantyabhyastāḥ || 4, 19 44 2
viḍaṅgabhallātakavākucīnāṁ sadvīpivārāhiharītakīnām | 4, 19 45 1
salāṅgalīkṛṣṇatilopakulyā guḍena piṇḍī vinihanti kuṣṭham || 4, 19 45 2
śaśāṅkalekhā saviḍaṅgasārā sapippalīkā sahutāśamūlā | 4, 19 46 1
sāyomalā sāmalakā satailā kuṣṭhāni kṛcchrāṇi nihanti līḍhā || 4, 19 46 2
pathyātilaguḍaiḥ piṇḍī kuṣṭhaṁ sāruṣkarair jayet | 4, 19 47 1
guḍāruṣkarajantughnasomarājīkṛtāthavā || 4, 19 47 2
viḍaṅgādrijatukṣaudrasarpiṣmat khādiraṁ rajaḥ | 4, 19 48 1
kiṭibhaśvitradadrūghnaṁ khāden mitahitāśanaḥ || 4, 19 48 2
sitātailakṛmighnāni dhātryayomalapippalīḥ | 4, 19 49 1
lihānaḥ sarvakuṣṭhāni jayatyatigurūṇyapi || 4, 19 49 2
mustaṁ vyoṣaṁ triphalā mañjiṣṭhā dāru pañcamūle dve | 4, 19 50 1
saptacchadanimbatvak saviśālā citrako mūrvā || 4, 19 50 2
cūrṇaṁ tarpaṇabhāgair navabhiḥ saṁyojitaṁ samadhvaṁśam | 4, 19 51 1
nityaṁ kuṣṭhanibarhaṇam etat prāyogikaṁ khādan || 4, 19 51 2
śvayathuṁ sapāṇḍurogaṁ śvitraṁ grahaṇīpradoṣam arśāṁsi | 4, 19 52 1
vardhmabhagandarapiṭikākaṇḍūkoṭhāpacīr hanti || 4, 19 52 2
rasāyanaprayogeṇa tuvarāsthīni śīlayet | 4, 19 53 1
bhallātakaṁ vākucikāṁ vahnimūlaṁ śilāhvayam || 4, 19 53 2
iti doṣe vijite 'ntastvaksthe śamanaṁ bahiḥ pralepādi hitam | 4, 19 54 1
tīkṣṇālepotkliṣṭaṁ kuṣṭhaṁ hi vivṛddhim eti maline dehe || 4, 19 54 2
sthirakaṭhinamaṇḍalānāṁ kuṣṭhānāṁ poṭalair hitaḥ svedaḥ | 4, 19 55 1
svinnotsannaṁ kuṣṭhaṁ śastrair likhitaṁ pralepanair limpet || 4, 19 55 2
yeṣu na śastraṁ kramate sparśendriyanāśaneṣu kuṣṭheṣu | 4, 19 56 1
teṣu nipātyaḥ kṣāro raktaṁ doṣaṁ ca visrāvya || 4, 19 56 2
lepo 'tikaṭhinaparuṣe supte kuṣṭhe sthire purāṇe ca | 4, 19 57 1
pītāgadasya kāryo viṣaiḥ samantro 'gadaiścānu || 4, 19 57 2
stabdhāni suptasuptānyasvedanakaṇḍulāni kuṣṭhāni | 4, 19 58 1
ghṛṣṭāni śuṣkagomayaphenakaśastraiḥ pradehyāni || 4, 19 58 2
mustā triphalā madanaṁ karañja āragvadhaḥ kaliṅgayavāḥ | 4, 19 59 1
saptāhvakuṣṭhaphalinīdārvyaḥ siddhārthakaṁ snānam || 4, 19 59 2
eṣa kaṣāyo vamanaṁ virecanaṁ varṇakas tathodgharṣaḥ | 4, 19 60 1
tvagdoṣakuṣṭhaśophaprabādhanaḥ pāṇḍurogaghnaḥ || 4, 19 60 2
karavīranimbakuṭajācchamyākāccitrakācca mūlānām | 4, 19 61 1
mūtre darvīlepī kvātho lepena kuṣṭhaghnaḥ || 4, 19 61 2
śvetakaravīramūlaṁ kuṭajakarañjāt phalaṁ tvaco dārvyāḥ | 4, 19 62 1
sumanaḥpravālayukto lepaḥ kuṣṭhāpahaḥ siddhaḥ || 4, 19 62 2
śairīṣī tvak puṣpaṁ kārpāsyā rājavṛkṣapattrāṇi | 4, 19 63 1
piṣṭā ca kākamācī caturvidhaḥ kuṣṭhahā lepaḥ || 4, 19 63 2
vyoṣasarṣapaniśāgṛhadhūmair yāvaśūkapaṭucitrakakuṣṭhaiḥ | 4, 19 64 1
kolamātraguṭikārdhaviṣāṁśā śvitrakuṣṭhaharaṇo varalepaḥ || 4, 19 64 2
nimbaṁ haridre surasaṁ paṭolaṁ kuṣṭhāśvagandhe suradāru śigruḥ | 4, 19 65 1
sasarṣapaṁ tumburudhānyavanyaṁ caṇḍā ca cūrṇāni samāni kuryāt || 4, 19 65 2
tais takrapiṣṭaiḥ prathamaṁ śarīraṁ tailāktam udvartayituṁ yateta | 4, 19 66 1
tathāsya kaṇḍūḥ piṭikāḥ sakoṭhāḥ kuṣṭhāni śophāśca śamaṁ vrajanti || 4, 19 66 2
mustāmṛtāsaṅgakaṭaṅkaṭerīkāsīsakampillakakuṣṭhalodhrāḥ | 4, 19 67 1
gandhopalaḥ sarjaraso viḍaṅgaṁ manaḥśilāle karavīrakatvak || 4, 19 67 2
tailāktagātrasya kṛtāni cūrṇānyetāni dadyād avacūrṇanārtham | 4, 19 68 1
dadrūḥ sakaṇḍūḥ kiṭibhāni pāmā vicarcikā ceti tathā na santi || 4, 19 68 2
snuggaṇḍe sarṣapāt kalkaḥ kukūlānalapācitaḥ | 4, 19 69 1
lepād vicarcikāṁ hanti rāgavega iva trapām || 4, 19 69 2
manaḥśilāle maricāni tailam ārkaṁ payaḥ kuṣṭhaharaḥ pradehaḥ | 4, 19 70 1
tathā karañjaprapunāṭabījaṁ kuṣṭhānvitaṁ gosalilena piṣṭam || 4, 19 70 2
guggulumaricaviḍaṅgaiḥ sarṣapakāsīsasarjarasamustaiḥ | 4, 19 71 1
śrīveṣṭakālagandhair manaḥśilākuṣṭhakampillaiḥ || 4, 19 71 2
ubhayaharidrāsahitaiścākrikatailena miśritairebhiḥ | 4, 19 72 1
dinakarakarābhitaptaiḥ kuṣṭhaṁ ghṛṣṭaṁ ca naṣṭaṁ ca || 4, 19 72 2
maricaṁ tamālapattraṁ kuṣṭhaṁ samanaḥśilaṁ sakāsīsam | 4, 19 73 1
tailena yuktam uṣitaṁ saptāhaṁ bhājane tāmre || 4, 19 73 2
tenāliptaṁ sidhmaṁ saptāhād gharmasevino 'paiti | 4, 19 74 1
māsān navaṁ kilāsaṁ snānena vinā viśuddhasya || 4, 19 74 2
mayūrakakṣārajale saptakṛtvaḥ parisrute | 4, 19 75 1
siddhaṁ jyotiṣmatītailam abhyaṅgāt sidhmanāśanam || 4, 19 75 2
vāyasajaṅghāmūlaṁ vamanīpattrāṇi mūlakād bījam | 4, 19 76 1
takreṇa bhaumavāre lepaḥ sidhmāpahaḥ siddhaḥ || 4, 19 76 2
jīvantī mañjiṣṭhā dārvī kampillakaṁ payas tuttham | 4, 19 77 1
eṣa ghṛtatailapākaḥ siddhaḥ siddhe ca sarjarasaḥ || 4, 19 77 2
deyaḥ samadhūcchiṣṭo vipādikā tena naśyati hyaktā | 4, 19 78 1
carmaikakuṣṭhakiṭibhaṁ kuṣṭhaṁ śāmyatyalasakaṁ ca || 4, 19 78 2
mūlaṁ saptāhvāt tvak śirīṣāśvamārād arkān mālatyāścitrakāsphotanimbāt | 4, 19 79 1
bījaṁ kārañjaṁ sārṣapaṁ prāpunāṭam śreṣṭhā jantughnaṁ tryūṣaṇaṁ dve haridre || 4, 19 79 2
tailaṁ tailaṁ sādhitaṁ taiḥ samūtrais tvagdoṣāṇāṁ duṣṭanāḍīvraṇānām | 4, 19 80 1
abhyaṅgena śleṣmavātodbhavānāṁ nāśāyālaṁ vajrakaṁ vajratulyam || 4, 19 80 2
eraṇḍatārkṣyaghananīpakadambabhārgīkampillavellaphalinīsuravāruṇībhiḥ | 4, 19 81 1
nirguṇḍyaruṣkarasurāhvasuvarṇadugdhāśrīveṣṭagugguluśilāpaṭutālaviśvaiḥ || 4, 19 81 2
tulyasnugarkadugdhaṁ siddhaṁ tailaṁ smṛtaṁ mahāvajram | 4, 19 82 1
atiśayitavajrakaguṇaṁ śvitrārśogranthimālāghnam || 4, 19 82 2
kuṣṭhāśvamārabhṛṅgārkamūtrasnukkṣīrasaindhavaiḥ | 4, 19 83 1
tailaṁ siddhaṁ viṣāpaham abhyaṅgāt kuṣṭhajit param || 4, 19 83 2
siddhaṁ sikthakasindūrapuratutthakatārkṣyajaiḥ | 4, 19 84 1
kacchūṁ vicarcikāṁ cāśu kaṭutailaṁ nibarhati || 4, 19 84 2
lākṣā vyoṣaṁ prāpunāṭaṁ ca bījaṁ saśrīveṣṭaṁ kuṣṭhasiddhārthakāśca | 4, 19 85 1
takronmiśraḥ syāddharidrā ca lepo dadrūṣūkto mūlakotthaṁ ca bījam || 4, 19 85 2
citrakaśobhāñjanakau guḍūcyapāmārgadevadārūṇi | 4, 19 86 1
khadiro dhavaśca lepaḥ śyāmā dantī dravantī ca || 4, 19 86 2
lākṣārasāñjanailāḥ punarnavā ceti kuṣṭhināṁ lepāḥ | 4, 19 87 1
dadhimaṇḍayutāḥ pādaiḥ ṣaṭ proktā mārutakaphaghnāḥ || 4, 19 87 2
jalavāpyalohakesarapattraplavacandanamṛṇālāni | 4, 19 88 1
bhāgottarāṇi siddhaṁ pralepanaṁ pittakaphakuṣṭhe || 4, 19 88 2
tiktaghṛtair dhautaghṛtairabhyaṅgo dahyamānakuṣṭheṣu | 4, 19 89 1
tailaiścandanamadhukaprapauṇḍarīkotpalayutaiśca || 4, 19 89 2
klede prapatati cāṅge dāhe visphoṭake ca carmadale | 4, 19 90 1
śītāḥ pradehasekā vyadhanavirekau ghṛtaṁ tiktam || 4, 19 90 2
khadiravṛṣanimbakuṭajāḥ śreṣṭhākṛmijitpaṭolamadhuparṇyaḥ | 4, 19 91 1
antar bahiḥ prayuktāḥ kṛmikuṣṭhanudaḥ sagomūtrāḥ || 4, 19 91 2
vātottareṣu sarpir vamanaṁ śleṣmottareṣu kuṣṭheṣu | 4, 19 92 1
pittottareṣu mokṣo raktasya virecanaṁ cāgre || 4, 19 92 2
ye lepāḥ kuṣṭhānāṁ yujyante nirhṛtāsradoṣāṇām | 4, 19 93 1
saṁśodhitāśayānāṁ sadyaḥ siddhir bhavati teṣām || 4, 19 93 2
doṣe hṛte 'panīte rakte bāhyāntare kṛte śamane | 4, 19 94 1
snehe ca kālayukte na kuṣṭham ativartate sādhyam || 4, 19 94 2
bahudoṣaḥ saṁśodhyaḥ kuṣṭhī bahuśo 'nurakṣatā prāṇān | 4, 19 95 1
doṣe hyatimātrahṛte vāyur hanyād abalam āśu || 4, 19 95 2
pakṣāt pakṣācchardanānyabhyupeyān māsān māsācchodhanānyapyadhastāt | 4, 19 96 1
śuddhir mūrdhni syāt trirātrāt trirātrāt ṣaṣṭhe ṣaṣṭhe māsyasṛṅmokṣaṇaṁ ca || 4, 19 96 2
yo durvānto durvirikto 'thavā syāt kuṣṭhī doṣairuddhatair vyāpyate 'sau | 4, 19 97 1
niḥsaṁdehaṁ yātyasādhyatvam evaṁ tasmāt kṛtsnān nirhared asya doṣān || 4, 19 97 2
vratadamayamasevātyāgaśīlābhiyogo dvijasuragurupūjā sarvasattveṣu maitrī | 4, 19 98 1
śivaśivasutatārābhāskarārādhanāni prakaṭitamalapāpaṁ kuṣṭham unmūlayanti || 4, 19 98 2
athātaḥ śvitrakṛmicikitsitaṁ vyākhyāsyāmaḥ | 4, 20 1 1
iti ha smāhur ātreyādayo maharṣayaḥ | 4, 20 1 2
kuṣṭhād api bībhatsaṁ yacchīghrataraṁ ca yātyasādhyatvam | 4, 20 1 3
śvitram atas tacchāntyai yateta dīpte yathā bhavane || 4, 20 1 4
saṁśodhanaṁ viśeṣāt prayojayet pūrvam eva dehasya | 4, 20 2 1
śvitre sraṁsanam agryaṁ malayūrasa iṣyate saguḍaḥ || 4, 20 2 2
taṁ pītvābhyaktatanur yathābalaṁ sūryapādasaṁtāpam | 4, 20 3 1
seveta viriktatanus tryahaṁ pipāsuḥ pibet peyām || 4, 20 3 2
śvitre 'ṅge ye sphoṭā jāyante kaṇṭakena tān bhindyāt | 4, 20 4 1
sphoṭeṣu niḥsruteṣu prātaḥ prātaḥ pibet tridinam || 4, 20 4 2
malayūm asanaṁ priyaṅguṁ śatapuṣpāṁ cāmbhasā samutkvāthya | 4, 20 5 1
pālāśaṁ vā kṣāraṁ yathābalaṁ phāṇitopetam || 4, 20 5 2
phalgvakṣavṛkṣavalkalaniryūheṇendurājikākalkam | 4, 20 6 1
pītvoṣṇasthitasya jāte sphoṭe takreṇa bhojanaṁ nirlavaṇam || 4, 20 6 2
gavyaṁ mūtraṁ citrakavyoṣayuktaṁ sarpiḥkumbhe sthāpitaṁ kṣaudramiśram | 4, 20 7 1
pakṣād ūrdhvaṁ śvitriṇā peyam etat kāryaṁ cāsmai kuṣṭhadiṣṭaṁ vidhānam || 4, 20 7 2
mārkavam athavā khāded bhṛṣṭaṁ tailena lohapātrastham | 4, 20 8 1
bījakaśṛtaṁ ca dugdhaṁ tadanu pibecchvitranāśāya || 4, 20 8 2
pūtīkārkavyādhighātasnuhīnāṁ mūtre piṣṭāḥ pallavā jātijāśca | 4, 20 9 1
ghnantyālepācchvitradurnāmadadrūpāmākoṭhān duṣṭanāḍīvraṇāṁśca || 4, 20 9 2
dvaipaṁ dagdhaṁ carma mātaṅgajaṁ vā śvitre lepas tailayukto variṣṭhaḥ | 4, 20 10 1
pūtiḥ kīṭo rājavṛkṣodbhavena kṣāreṇāktaḥ śvitram eko 'pi hanti || 4, 20 10 2
rātrau gomūtre vāsitān jarjarāṅgān ahni chāyāyāṁ śoṣayet sphoṭahetūn | 4, 20 11 1
evaṁ vārāṁs trīṁs tais tataḥ ślakṣṇapiṣṭaiḥ snuhyāḥ kṣīreṇa śvitranāśāya lepaḥ || 4, 20 11 2
akṣatailadrutā lepaḥ kṛṣṇasarpodbhavā maṣī | 4, 20 12 1
śikhipittaṁ tathā dagdhaṁ hrīveraṁ vā tadāplutam || 4, 20 12 2
kuḍavo 'valgujabījāddharitālacaturbhāgasaṁmiśraḥ | 4, 20 13 1
mūtreṇa gavāṁ piṣṭaḥ savarṇakaraṇaṁ paraṁ śvitre || 4, 20 13 2
kṣāre sudagdhe gajaliṇḍaje ca gajasya mūtreṇa parisrute ca | 4, 20 14 1
droṇapramāṇe daśabhāgayuktaṁ dattvā paced bījam avalgujānām || 4, 20 14 2
śvitraṁ jayeccikkaṇatāṁ gatena tena pralimpan bahuśaḥ praghṛṣṭaṁ | 4, 20 15 1
kuṣṭhaṁ maṣaṁ vā tilakālakaṁ vā yad vā vraṇe syād adhimāṁsajātam || 4, 20 15 2
bhallātakaṁ dvīpisudhārkamūlaṁ guñjāphalaṁ tryūṣaṇaśaṅkhacūrṇam | 4, 20 16 1
tutthaṁ sakuṣṭhaṁ lavaṇāni pañca kṣāradvayaṁ lāṅgalikāṁ ca paktvā || 4, 20 16 2
snugarkadugdhe ghanam āyasasthaṁ śalākayā tad vidadhīta lepam | 4, 20 17 1
kuṣṭhe kilāse tilakālakeṣu maṣeṣu durnāmasu carmakīle || 4, 20 17 2
śuddhyā śoṇitamokṣair virūkṣaṇair bhakṣaṇaiśca saktūnām | 4, 20 18 1
śvitraṁ kasyacid eva praśāmyati kṣīṇapāpasya || 4, 20 18 2
snigdhasvinne guḍakṣīramatsyādyaiḥ kṛmiṇodare | 4, 20 19 1
utkleśitakṛmikaphe śarvarīṁ tāṁ sukhoṣite || 4, 20 19 2
surasādigaṇaṁ mūtre kvāthayitvārdhavāriṇi | 4, 20 20 1
taṁ kaṣāyaṁ kaṇāgālakṛmijitkalkayojitam || 4, 20 20 2
satailasvarjikākṣāraṁ yuñjyād vastiṁ tato 'hani | 4, 20 21 1
tasminn eva nirūḍhaṁ taṁ pāyayeta virecanam || 4, 20 21 2
trivṛtkalkaṁ phalakaṇākaṣāyāloḍitaṁ tataḥ | 4, 20 22 1
ūrdhvādhaḥśodhite kuryāt pañcakolayutaṁ kramam || 4, 20 22 2
kaṭutiktakaṣāyāṇāṁ kaṣāyaiḥ pariṣecanam | 4, 20 23 1
kāle viḍaṅgatailena tatas tam anuvāsayet || 4, 20 23 2
śiroroganiṣedhoktam ācaren mūrdhageṣvanu | 4, 20 24 1
udriktatiktakaṭukam alpasnehaṁ ca bhojanam || 4, 20 24 2
viḍaṅgakṛṣṇāmaricapippalīmūlaśigrubhiḥ | 4, 20 25 1
pibet sasvarjikākṣārair yavāgūṁ takrasādhitām || 4, 20 25 2
rasaṁ śirīṣakiṇihīpāribhadrakakembukāt | 4, 20 26 1
palāśabījapattūrapūtikād vā pṛthak pibet || 4, 20 26 2
sakṣaudraṁ surasādīn vā lihyāt kṣaudrayutān pṛthak | 4, 20 27 1
śatakṛtvo 'śvaviṭcūrṇaṁ viḍaṅgakvāthabhāvitam || 4, 20 27 2
kṛmimān madhunā lihyād bhāvitaṁ vā varārasaiḥ | 4, 20 28 1
śirogateṣu kṛmiṣu cūrṇaṁ pradhamanaṁ ca tat || 4, 20 28 2
ākhukarṇīkisalayaiḥ supiṣṭaiḥ piṣṭamiśritaiḥ | 4, 20 29 1
paktvā pūpalikāṁ khādeddhānyāmlaṁ ca pibed anu || 4, 20 29 2
sapañcakolalavaṇam asāndraṁ takram eva vā | 4, 20 30 1
nīpamārkavanirguṇḍīpallaveṣvapyayaṁ vidhiḥ || 4, 20 30 2
viḍaṅgacūrṇamiśrair vā piṣṭair bhakṣyān prakalpayet | 4, 20 31 1
viḍaṅgataṇḍulair yuktam ardhāṁśairātape sthitam || 4, 20 31 2
dinam āruṣkaraṁ tailaṁ pāne vastau ca yojayet | 4, 20 32 1
surāhvasaralasnehaṁ pṛthag evaṁ ca kalpayet || 4, 20 32 2
purīṣajeṣu sutarāṁ dadyād vastivirecane | 4, 20 33 1
śirovirekaṁ vamanaṁ śamanaṁ kaphajanmasu || 4, 20 33 2
raktajānāṁ pratīkāraṁ kuryāt kuṣṭhacikitsitāt | 4, 20 34 1
indraluptavidhiścātra vidheyo romabhojiṣu || 4, 20 34 2
kṣīrāṇi māṁsāni ghṛtaṁ guḍaṁ ca dadhīni śākāni ca parṇavanti | 4, 20 35 1
samāsato 'mlān madhurān rasāṁśca kṛmīñ jihāsuḥ parivarjayeta || 4, 20 35 2
athāto vātavyādhicikitsitaṁ vyākhyāsyāmaḥ | 4, 21 1 1
iti ha smāhur ātreyādayo maharṣayaḥ | 4, 21 1 2
kevalaṁ nirupastambham ādau snehairupācaret | 4, 21 1 3
vāyuṁ sarpirvasāmajjatailapānair naraṁ tataḥ || 4, 21 1 4
snehaklāntaṁ samāśvāsya payobhiḥ snehayet punaḥ | 4, 21 2 1
yūṣair grāmyaudakānūparasair vā snehasaṁyutaiḥ || 4, 21 2 2
pāyasaiḥ kṛsaraiḥ sāmlalavaṇaiḥ sānuvāsanaiḥ | 4, 21 3 1
nāvanais tarpaṇaiścānnaiḥ susnigdhaiḥ svedayet tataḥ || 4, 21 3 2
svabhyaktaṁ snehasaṁyuktaiḥ śaṁkarādyaiḥ punaḥ punaḥ | 4, 21 4 1
snehāktaṁ svinnam aṅgaṁ tu vakraṁ stabdhaṁ savedanam || 4, 21 4 2
yatheṣṭam ānāmayituṁ sukham eva hi śakyate | 4, 21 5 1
śuṣkāṇyapi hi kāṣṭhāni snehasvedopapādanaiḥ || 4, 21 5 2
śakyaṁ karmaṇyatāṁ netuṁ kimu gātrāṇi jīvatām | 4, 21 6 1
harṣatodarugāyāmaśophastambhagrahādayaḥ || 4, 21 6 2
svinnasyāśu praśāmyanti mārdavaṁ copajāyate | 4, 21 7 1
snehaśca dhātūn saṁśuṣkān puṣṇātyāśūpayojitaḥ || 4, 21 7 2
balam agnibalaṁ puṣṭiṁ prāṇāṁścāsyābhivardhayet | 4, 21 8 1
asakṛt taṁ punaḥ snehaiḥ svedaiśca pratipādayet || 4, 21 8 2
tathā snehamṛdau koṣṭhe na tiṣṭhantyanilāmayāḥ | 4, 21 9 1
yadyetena sadoṣatvāt karmaṇā na praśāmyati || 4, 21 9 2
mṛdubhiḥ snehasaṁyuktair bheṣajais taṁ viśodhayet | 4, 21 10 1
ghṛtaṁ tilvakasiddhaṁ vā sātalāsiddham eva vā || 4, 21 10 2
payasairaṇḍatailaṁ vā pibed doṣaharaṁ śivam | 4, 21 11 1
snigdhāmlalavaṇoṣṇādyairāhārair hi malaścitaḥ || 4, 21 11 2
sroto baddhvānilaṁ rundhyāt tasmāt tam anulomayet | 4, 21 12 1
durbalo yo 'virecyaḥ syāt taṁ nirūhairupācaret || 4, 21 12 2
dīpanaiḥ pācanīyair vā bhojyair vā tadyutair naram | 4, 21 13 1
saṁśuddhasyotthite cāgnau snehasvedau punar hitau || 4, 21 13 2
āmāśayagate vāyau vamitapratibhojite | 4, 21 14 1
sukhāmbunā ṣaḍdharaṇaṁ vacādiṁ vā prayojayet || 4, 21 14 2
saṁdhukṣite 'gnau parato vidhiḥ kevalavātikaḥ | 4, 21 15 1
matsyān nābhipradeśasthe siddhān bilvaśalāṭubhiḥ || 4, 21 15 2
vastikarma tvadho nābheḥ śasyate cāvapīḍakaḥ | 4, 21 16 1
koṣṭhage kṣāracūrṇādyā hitāḥ pācanadīpanāḥ || 4, 21 16 2
hṛtsthe payaḥ sthirāsiddhaṁ śirovastiḥ śirogate | 4, 21 17 1
snaihikaṁ nāvanaṁ dhūmaḥ śrotrādīnāṁ ca tarpaṇam || 4, 21 17 2
svedābhyaṅganivātāni hṛdyaṁ cānnaṁ tvagāśrite | 4, 21 18 1
śītāḥ pradehā raktasthe vireko raktamokṣaṇam || 4, 21 18 2
vireko māṁsamedaḥsthe nirūhaḥ śamanāni ca | 4, 21 19 1
bāhyābhyantarataḥ snehairasthimajjagataṁ jayet || 4, 21 19 2
praharṣo 'nnaṁ ca śukrasthe balaśukrakaraṁ hitam | 4, 21 20 1
vibaddhamārgaṁ dṛṣṭvā tu śukraṁ dadyād virecanam || 4, 21 20 2
viriktaṁ pratibhuktaṁ ca pūrvoktāṁ kārayet kriyām | 4, 21 21 1
garbhe śuṣke tu vātena bālānāṁ ca viśuṣyatām || 4, 21 21 2
sitākāśmaryamadhukaiḥ siddham utthāpane payaḥ | 4, 21 22 1
snāvasaṁdhisirāprāpte snehadāhopanāhanam || 4, 21 22 2
tailaṁ saṁkucite 'bhyaṅgo māṣasaindhavasādhitam | 4, 21 23 1
āgāradhūmalavaṇatailair lepaḥ srute 'sṛji || 4, 21 23 2
supte 'ṅge veṣṭayukte tu kartavyam upanāhanam | 4, 21 24 1
athāpatānakenārtam asrastākṣam avepanam || 4, 21 24 2
astabdhameḍhram asvedaṁ bahirāyāmavarjitam | 4, 21 25 1
akhaṭvāghātinaṁ cainaṁ tvaritaṁ samupācaret || 4, 21 25 2
tatra prāg eva susnigdhasvinnāṅge tīkṣṇanāvanam | 4, 21 26 1
srotoviśuddhaye yuñjyād acchapānaṁ tato ghṛtam || 4, 21 26 2
vidāryādigaṇakvāthadadhikṣīrarasaiḥ śṛtam | 4, 21 27 1
nātimātraṁ tathā vāyur vyāpnoti sahasaiva vā || 4, 21 27 2
kulatthayavakolāni bhadradārvādikaṁ gaṇam | 4, 21 28 1
niṣkvāthyānūpamāṁsaṁ ca tenāmlaiḥ payasāpi ca || 4, 21 28 2
svāduskandhapratīvāpaṁ mahāsnehaṁ vipācayet | 4, 21 29 1
sekābhyaṅgāvagāhānnapānanasyānuvāsanaiḥ || 4, 21 29 2
sa hanti vātaṁ te te ca snehasvedāḥ suyojitāḥ | 4, 21 30 1
vegāntareṣu mūrdhānam asakṛccāsya recayet || 4, 21 30 2
avapīḍaiḥ pradhamanais tīkṣṇaiḥ śleṣmanibarhaṇaiḥ | 4, 21 31 1
śvasanāsu vimuktāsu tathā saṁjñāṁ sa vindati | 4, 21 31 2
sauvarcalābhayāvyoṣasiddhaṁ sarpiścale 'dhike || 4, 21 31 3
palāṣṭakaṁ tilvakato varāyāḥ prasthaṁ palāṁśaṁ gurupañcamūlam | 4, 21 32 1
sairaṇḍasiṁhītrivṛtaṁ ghaṭe 'pāṁ paktvā pacet pādaśṛtena tena || 4, 21 32 2
dadhnaḥ pātre yāvaśūkāt tribilvaiḥ sarpiḥprasthaṁ hanti tat sevyamānam | 4, 21 33 1
duṣṭān vātān ekasarvāṅgasaṁsthān yonivyāpadgulmavardhmodaraṁ ca || 4, 21 33 2
vidhis tilvakavaj jñeyo ramyakāśokayorapi || 4, 21 34 1
cikitsitam idaṁ kuryācchuddhavātāpatānake | 4, 21 35 1
saṁsṛṣṭadoṣe saṁsṛṣṭaṁ cūrṇayitvā kaphānvite || 4, 21 35 2
tumburūṇyabhayā hiṅgu pauṣkaraṁ lavaṇatrayam | 4, 21 36 1
yavakvāthāmbunā peyaṁ hṛtpārśvārtyapatantrake || 4, 21 36 2
hiṅgu sauvarcalaṁ śuṇṭhī dāḍimaṁ sāmlavetasam | 4, 21 37 1
pibed vā śleṣmapavanahṛdrogoktaṁ ca śasyate || 4, 21 37 2
āyāmayorarditavad bāhyābhyantarayoḥ kriyā | 4, 21 38 1
tailadroṇyāṁ ca śayanam āntaro 'tra sudustaraḥ || 4, 21 38 2
vivarṇadantavadanaḥ srastāṅgo naṣṭacetanaḥ | 4, 21 39 1
prasvidyaṁśca dhanuṣkambhī daśarātraṁ na jīvati || 4, 21 39 2
vegeṣvato 'nyathā jīven mandeṣu vinato jaḍaḥ | 4, 21 40 1
khañjaḥ kuṇiḥ pakṣahataḥ paṅgulo vikalo 'thavā || 4, 21 40 2
hanusraṁse hanū snigdhasvinnau svasthānam ānayet | 4, 21 41 1
unnāmayecca kuśalaścibukaṁ vivṛtte mukhe || 4, 21 41 2
nāmayet saṁvṛte śeṣam ekāyāmavad ācaret | 4, 21 42 1
jihvāstambhe yathāvasthaṁ kāryaṁ vātacikitsitam || 4, 21 42 2
ardite nāvanaṁ mūrdhni tailaṁ śrotrākṣitarpaṇam | 4, 21 43 1
saśophe vamanaṁ dāharāgayukte sirāvyadhaḥ || 4, 21 43 2
snehanaṁ snehasaṁyuktaṁ pakṣāghāte virecanam | 4, 21 44 1
avabāhau hitaṁ nasyaṁ snehaścottarabhaktikaḥ || 4, 21 44 2
ūrustambhe tu na sneho na ca saṁśodhanaṁ hitam | 4, 21 45 1
śleṣmāmamedobāhulyād yuktyā tatkṣapaṇānyataḥ || 4, 21 45 2
kuryād rūkṣopacāraśca yavaśyāmākakodravāḥ | 4, 21 46 1
śākairalavaṇaiḥ śastāḥ kiṁcittailair jalaiḥ śṛtaiḥ || 4, 21 46 2
jāṅgalairaghṛtair māṁsair madhvambho'riṣṭapāyinaḥ | 4, 21 47 1
vatsakādir haridrādir vacādir vā sasaindhavaḥ || 4, 21 47 2
āḍhyavāte sukhāmbhobhiḥ peyaḥ ṣaḍdharaṇo 'thavā | 4, 21 48 1
lihyāt kṣaudreṇa vā śreṣṭhācavyatiktākaṇāghanāt || 4, 21 48 2
kalkaṁ samadhu vā cavyapathyāgnisuradārujam | 4, 21 49 1
mūtrair vā śīlayet pathyāṁ gugguluṁ girisaṁbhavam || 4, 21 49 2
vyoṣāgnimustatriphalāviḍaṅgair gugguluṁ samam | 4, 21 50 1
khādan sarvāñ jayed vyādhīn medaḥśleṣmāmavātajān || 4, 21 50 2
śāmyatyevaṁ kaphākrāntaḥ samedaskaḥ prabhañjanaḥ | 4, 21 51 1
kṣāramūtrānvitān svedān sekān udvartanāni ca || 4, 21 51 2
kuryād dihyācca mūtrāḍhyaiḥ karañjaphalasarṣapaiḥ | 4, 21 52 1
mūlair vāpyarkatarkārīnimbajaiḥ sasurāhvayaiḥ || 4, 21 52 2
sakṣaudrasarṣapāpakvaloṣṭavalmīkamṛttikaiḥ | 4, 21 53 1
kaphakṣayārthaṁ vyāyāme sahye cainaṁ pravartayet || 4, 21 53 2
sthalānyullaṅghayen nārīḥ śaktitaḥ pariśīlayet | 4, 21 54 1
sthiratoyaṁ saraḥ kṣemaṁ pratisroto nadīṁ taret || 4, 21 54 2
śleṣmamedaḥkṣaye cātra snehādīn avacārayet | 4, 21 55 1
sthānadūṣyādi cālocya kāryā śeṣeṣvapi kriyā || 4, 21 55 2
sahacaraṁ suradāru sanāgaraṁ kvathitam ambhasi tailavimiśritam | 4, 21 56 1
pavanapīḍitadehagatiḥ piban drutavilambitago bhavatīcchayā || 4, 21 56 2
rāsnāmahauṣadhadvīpipippalīśaṭhipauṣkaram | 4, 21 57 1
piṣṭvā vipācayet sarpir vātarogaharaṁ param || 4, 21 57 2
nimbāmṛtāvṛṣapaṭolanidigdhikānāṁ bhāgān pṛthak daśa palān vipaced ghaṭe 'pām | 4, 21 58 1
aṣṭāṁśaśeṣitarasena punaśca tena prasthaṁ ghṛtasya vipacet picubhāgakalkaiḥ || 4, 21 58 2
pāṭhāviḍaṅgasuradārugajopakulyādvikṣāranāgaraniśāmiśicavyakuṣṭhaiḥ | 4, 21 59 1
tejovatīmaricavatsakadīpyakāgnirohiṇyaruṣkaravacākaṇamūlayuktaiḥ || 4, 21 59 2
mañjiṣṭhayātiviṣayā viṣayā yavānyā saṁśuddhaguggulupalairapi pañcasaṁkhyaiḥ | 4, 21 60 1
tat sevitaṁ vidhamati prabalaṁ samīraṁ saṁdhyasthimajjagatam apyatha kuṣṭham īdṛk || 4, 21 60 2
nāḍīvraṇārbudabhagandaragaṇḍamālājatrūrdhvasarvagadagulmagudotthamehān | 4, 21 61 1
yakṣmāruciśvasanapīnasakāsaśophahṛtpāṇḍurogamadavidradhivātaraktam || 4, 21 61 2
balābilvaśṛte kṣīre ghṛtamaṇḍaṁ vipācayet | 4, 21 62 1
tasya śuktiḥ prakuñco vā nasyaṁ vāte śirogate || 4, 21 62 2
tadvat siddhā vasā nakramatsyakūrmaculūkajā | 4, 21 63 1
viśeṣeṇa prayoktavyā kevale mātariśvani || 4, 21 63 2
jīrṇaṁ piṇyākaṁ pañcamūlaṁ pṛthak ca kvāthyaṁ kvāthābhyām ekatas tailam ābhyām | 4, 21 64 1
kṣīrād aṣṭāṁśaṁ pācayet tena pānād vātā naśyeyuḥ śleṣmayuktā viśeṣāt || 4, 21 64 2
prasāriṇītulākvāthe tailaprasthaṁ payaḥsamam | 4, 21 65 1
dvimedāmiśimañjiṣṭhākuṣṭharāsnākucandanaiḥ || 4, 21 65 2
jīvakarṣabhakākolīyugalāmaradārubhiḥ | 4, 21 66 1
kalkitair vipacet sarvamārutāmayanāśanam || 4, 21 66 2
samūlaśākhasya sahācarasya tulāṁ sametāṁ daśamūlataśca | 4, 21 67 1
palāni pañcāśad abhīrutaśca pādāvaśeṣaṁ vipaced vahe 'pām || 4, 21 67 2
tatra sevyanakhakuṣṭhahimailāspṛkpriyaṅgunalikāmbuśilājaiḥ | 4, 21 68 1
lohitānaladalohasurāhvaiḥ kopanāmiśituruṣkanataiśca || 4, 21 68 2
tulyakṣīraṁ pālikais tailapātraṁ siddhaṁ kṛcchrāñchīlitaṁ hanti vātān | 4, 21 69 1
kampākṣepastambhaśoṣādiyuktān gulmonmādau pīnasaṁ yonirogān || 4, 21 69 2
sahacaratulāyās tu rase tailāḍhakaṁ pacet | 4, 21 70 1
mūlakalkād daśapalaṁ payo dattvā caturguṇam || 4, 21 70 2
athavā nataṣaḍgranthāsthirākuṣṭhasurāhvayāt | 4, 21 71 1
sailānaladaśaileyaśatāhvāraktacandanāt || 4, 21 71 2
siddhe 'smiñcharkarācūrṇād aṣṭādaśapalaṁ kṣipet | 4, 21 72 1
bheḍasya saṁmataṁ tailaṁ tat kṛcchrān anilāmayān || 4, 21 72 2
vātakuṇḍalikonmādagulmavardhmādikāñ jayet | 4, 21 73 1
balāśataṁ chinnaruhāpādaṁ rāsnāṣṭabhāgikam || 4, 21 73 2
jalāḍhakaśate paktvā śatabhāgasthite rase | 4, 21 74 1
dadhimastvikṣuniryāsaśuktais tailāḍhakaṁ samaiḥ || 4, 21 74 2
pacet sājapayo'rdhāṁśaṁ kalkairebhiḥ palonmitaiḥ | 4, 21 75 1
śaṭhīsaraladārvelāmañjiṣṭhāgurucandanaiḥ || 4, 21 75 2
padmakātibalāmustāśūrpaparṇīhareṇubhiḥ | 4, 21 76 1
yaṣṭyāhvasurasavyāghranakharṣabhakajīvakaiḥ || 4, 21 76 2
palāśarasakastūrīnalikājātikośakaiḥ | 4, 21 77 1
spṛkkākuṅkumaśaileyajātīkaṭuphalāmbubhiḥ || 4, 21 77 2
tvakkundurukakarpūraturuṣkaśrīnivāsakaiḥ | 4, 21 78 1
lavaṅganakhakaṅkolakuṣṭhamāṁsīpriyaṅgubhiḥ || 4, 21 78 2
sthauṇeyatagaradhyāmavacāmadanakaplavaiḥ | 4, 21 79 1
sanāgakesaraiḥ siddhe dadyāccātrāvatārite || 4, 21 79 2
pattrakalkaṁ tataḥ pūtaṁ vidhinā tat prayojitam | 4, 21 80 1
kāsaṁ śvāsaṁ jvaraṁ chardiṁ mūrchāṁ gulmakṣatakṣayān || 4, 21 80 2
plīhaśoṣāvapasmāram alakṣmīṁ ca praṇāśayet | 4, 21 81 1
balātailam idaṁ śreṣṭhaṁ vātavyādhivināśanam || 4, 21 81 2
pāne nasye 'nvāsane 'bhyañjane ca snehāḥ kāle samyag ete prayuktāḥ | 4, 21 82 1
duṣṭān vātān āśu śāntiṁ nayeyur vandhyā nārīḥ putrabhājaśca kuryuḥ || 4, 21 82 2
snehasvedair drutaḥ śleṣmā yadā pakvāśaye sthitaḥ | 4, 21 83 1
pittaṁ vā darśayed rūpaṁ vastibhis taṁ vinirjayet || 4, 21 83 2
athāto vātavyādhicikitsitaṁ vyākhyāsyāmaḥ | 4, 22 1 1
iti ha smāhur ātreyādayo maharṣayaḥ | 4, 22 1 2
vātaśoṇitino raktaṁ snigdhasya bahuśo haret | 4, 22 1 3
alpālpaṁ pālayan vāyuṁ yathādoṣaṁ yathābalam || 4, 22 1 4
rugrāgatodadāheṣu jalaukobhir vinirharet | 4, 22 2 1
śṛṅgatumbaiścimicimākaṇḍūrugdūyanānvitam || 4, 22 2 2
pracchānena sirābhir vā deśād deśāntaraṁ vrajat | 4, 22 3 1
aṅgaglānau tu na srāvyaṁ rūkṣe vātottare ca yat || 4, 22 3 2
gambhīraṁ śvayathuṁ stambhaṁ kampaṁ snāyusirāmayān | 4, 22 4 1
glānim anyāṁśca vātotthān kuryād vāyurasṛkkṣayāt || 4, 22 4 2
virecyaḥ snehayitvā tu snehayuktair virecanaiḥ | 4, 22 5 1
vātottare vātarakte purāṇaṁ pāyayed ghṛtam || 4, 22 5 2
śrāvaṇīkṣīrakākolīkṣīriṇījīvakaiḥ samaiḥ | 4, 22 6 1
siddhaṁ sarṣabhakaiḥ sarpiḥ sakṣīraṁ vātaraktanut || 4, 22 6 2
drākṣāmadhūkavāribhyāṁ siddhaṁ vā sasitopalam | 4, 22 7 1
ghṛtaṁ pibet tathā kṣīraṁ guḍūcīsvarase śṛtam || 4, 22 7 2
tailaṁ payaḥ śarkarāṁ ca pāyayed vā sumūrchitam | 4, 22 8 1
balāśatāvarīrāsnādaśamūlaiḥ sapīlubhiḥ || 4, 22 8 2
śyāmairaṇḍasthirābhiśca vātārtighnaṁ śṛtaṁ payaḥ | 4, 22 9 1
dhāroṣṇaṁ mūtrayuktaṁ vā kṣīraṁ doṣānulomanam || 4, 22 9 2
paitte paktvā varītiktāpaṭolatriphalāmṛtāḥ | 4, 22 10 1
pibed ghṛtaṁ vā kṣīraṁ vā svādutiktakasādhitam || 4, 22 10 2
kṣīreṇairaṇḍatailaṁ ca prayogeṇa piben naraḥ | 4, 22 11 1
bahudoṣo virekārthaṁ jīrṇe kṣīraudanāśanaḥ || 4, 22 11 2
kaṣāyam abhayānāṁ vā pāyayed ghṛtabharjitam | 4, 22 12 1
kṣīrānupānaṁ trivṛtācūrṇaṁ drākṣārasena vā || 4, 22 12 2
nirhared vā malaṁ tasya saghṛtaiḥ kṣīravastibhiḥ | 4, 22 13 1
na hi vastisamaṁ kiṁcid vātaraktacikitsitam || 4, 22 13 2
viśeṣāt pāyupārśvoruparvāsthijaṭharārtiṣu | 4, 22 14 1
mustādhātrīharidrāṇāṁ pibet kvāthaṁ kapholbaṇe || 4, 22 14 2
sakṣaudraṁ triphalāyā vā guḍūcīṁ vā yathā tathā | 4, 22 15 1
yathārhasnehapītaṁ ca vāmitaṁ mṛdu rūkṣayet || 4, 22 15 2
triphalāvyoṣapattrailātvakkṣīrīcitrakaṁ vacām | 4, 22 16 1
viḍaṅgaṁ pippalīmūlaṁ romaśāṁ vṛṣakaṁ tvacam || 4, 22 16 2
ṛddhiṁ lāṅgalikīṁ cavyaṁ samabhāgāni peṣayet | 4, 22 17 1
kalye liptvāyasīṁ pātrīṁ madhyāhne bhakṣayed idam || 4, 22 17 2
vātāsre sarvadoṣe 'pi paraṁ śūlānvite hitam | 4, 22 18 1
kokilākṣakaniryūhaḥ pītas tacchākabhojinā || 4, 22 18 2
kṛpābhyāsa iva krodhaṁ vātaraktaṁ niyacchati | 4, 22 19 1
pañcamūlasya dhātryā vā rasair lelītakīṁ vasām || 4, 22 19 2
khuḍaṁ surūḍham apyaṅge brahmacārī piban jayet | 4, 22 20 1
ityābhyantaram uddiṣṭaṁ karma bāhyam ataḥ param || 4, 22 20 2
āranālāḍhake tailaṁ pādasarjarasaṁ śṛtam | 4, 22 21 1
prabhūte khajitaṁ toye jvaradāhārtinut param || 4, 22 21 2
samadhūcchiṣṭamañjiṣṭhaṁ sasarjarasaśārivam | 4, 22 22 1
piṇḍatailaṁ tad abhyaṅgād vātaraktarujāpaham || 4, 22 22 2
daśamūlaśṛtaṁ kṣīraṁ sadyaḥ śūlanivāraṇam | 4, 22 23 1
pariṣeko 'nilaprāye tadvat koṣṇena sarpiṣā || 4, 22 23 2
snehair madhurasiddhair vā caturbhiḥ pariṣecayet | 4, 22 24 1
stambhākṣepakaśūlārtaṁ koṣṇair dāhe tu śītalaiḥ || 4, 22 24 2
tadvad gavyāvikacchāgaiḥ kṣīrais tailavimiśritaiḥ | 4, 22 25 1
niḥkvāthair jīvanīyānāṁ pañcamūlasya vā laghoḥ || 4, 22 25 2
drākṣekṣurasamadyāni dadhimastvamlakāñjikam | 4, 22 26 1
sekārthaṁ taṇḍulakṣaudraśarkarāmbhaśca śasyate || 4, 22 26 2
priyāḥ priyaṁvadāḥ nāryaścandanārdrakarastanāḥ | 4, 22 27 1
sparśaśītāḥ sukhasparśā ghnanti dāhaṁ rujaṁ klamam || 4, 22 27 2
sarāge saruje dāhe raktaṁ hṛtvā pralepayet | 4, 22 28 1
prapauṇḍarīkamañjiṣṭhādārvīmadhukacandanaiḥ || 4, 22 28 2
sitopalairakāsaktumasūrośīrapadmakaiḥ | 4, 22 29 1
lepo rugdāhavīsarparāgaśophanibarhaṇaḥ || 4, 22 29 2
vātaghnaiḥ sādhitaḥ snigdhaḥ kṛśaro mudgapāyasaḥ | 4, 22 30 1
tilasarṣapapiṇḍaiśca śūlaghnam upanāhanam || 4, 22 30 2
audakaprasahānūpavesavārāḥ susaṁskṛtāḥ | 4, 22 31 1
jīvanīyauṣadhaiḥ snehayuktāḥ syurupanāhane || 4, 22 31 2
stambhatodarugāyāmaśophāṅgagrahanāśanāḥ | 4, 22 32 1
jīvanīyauṣadhaiḥ siddhā sapayaskā vasāpi vā || 4, 22 32 2
ghṛtaṁ sahacarān mūlaṁ jīvantī chāgalaṁ payaḥ | 4, 22 33 1
lepaḥ piṣṭās tilās tadvad bhṛṣṭāḥ payasi nirvṛtāḥ || 4, 22 33 2
kṣīrapiṣṭakṣumāṁ lepam eraṇḍasya phalāni vā | 4, 22 34 1
kuryācchūlanivṛttyarthaṁ śatāhvāṁ vānile 'dhike || 4, 22 34 2
mūtrakṣārasurāpakvaṁ ghṛtam abhyañjane hitam | 4, 22 35 1
siddhaṁ samadhu śuktaṁ vā sekābhyaṅge kaphottare || 4, 22 35 2
gṛhadhūmo vacā kuṣṭhaṁ śatāhvā rajanīdvayam | 4, 22 36 1
pralepaḥ śūlanud vātarakte vātakaphottare || 4, 22 36 2
madhuśigror hitaṁ tadvad bījaṁ dhānyāmlasaṁyutam | 4, 22 37 1
muhūrtaliptam amlaiśca siñced vātakaphottare || 4, 22 37 2
uttānaṁ lepanābhyaṅgapariṣekāvagāhanaiḥ | 4, 22 38 1
virekāsthāpanasnehapānair gambhīram ācaret || 4, 22 38 2
vātaśleṣmottare koṣṇā lepādyās tatra śītalaiḥ | 4, 22 39 1
vidāhaśopharukkaṇḍūvivṛddhiḥ stambhanād bhavet || 4, 22 39 2
pittaraktottare vātarakte lepādayo himāḥ | 4, 22 40 1
uṣṇaiḥ ploṣoṣarugrāgasvedāvadaraṇodbhavaḥ || 4, 22 40 2
madhuyaṣṭyāḥ palaśataṁ kaṣāye pādaśeṣite | 4, 22 41 1
tailāḍhakaṁ samakṣīraṁ pacet kalkaiḥ palonmitaiḥ || 4, 22 41 2
sthirātāmalakīdūrvāpayasyābhīrucandanaiḥ | 4, 22 42 1
lohahaṁsapadīmāṁsīdvimedāmadhuparṇibhiḥ || 4, 22 42 2
kākolīkṣīrakākolīśatapuṣparddhipadmakaiḥ | 4, 22 43 1
jīvakarṣabhajīvantītvakpattranakhavālakaiḥ || 4, 22 43 2
prapauṇḍarīkamañjiṣṭhāśārivaindrīvitunnakaiḥ | 4, 22 44 1
catuṣprayogaṁ vātāsṛkpittadāhajvarārtinut || 4, 22 44 2
balākaṣāyakalkābhyāṁ tailaṁ kṣīrasamaṁ pacet | 4, 22 45 1
sahasraśatapākaṁ tad vātāsṛgvātaroganut || 4, 22 45 2
rasāyanaṁ mukhyatamam indriyāṇāṁ prasādanam | 4, 22 46 1
jīvanaṁ bṛṁhaṇaṁ svaryaṁ śukrāsṛgdoṣanāśanam || 4, 22 46 2
kupite mārgasaṁrodhān medaso vā kaphasya vā | 4, 22 47 1
ativṛddhyānile śastaṁ nādau snehanabṛṁhaṇam || 4, 22 47 2
kṛtvā tatrāḍhyavātoktaṁ vātaśoṇitikaṁ tataḥ | 4, 22 48 1
bheṣajaṁ snehanaṁ kuryād yacca raktaprasādanam || 4, 22 48 2
prāṇādikope yugapad yathoddiṣṭaṁ yathāmayam | 4, 22 49 1
yathāsannaṁ ca bhaiṣajyaṁ vikalpyaṁ syād yathābalam || 4, 22 49 2
nīte nirāmatāṁ sāme svedalaṅghanapācanaiḥ | 4, 22 50 1
rūkṣaiścālepasekādyaiḥ kuryāt kevalavātanut || 4, 22 50 2
śoṣākṣepaṇasaṁkocastambhasvapanakampanam | 4, 22 51 1
hanusraṁso 'rditaṁ khāñjyaṁ pāṅgulyaṁ khuḍavātatā || 4, 22 51 2
saṁdhicyutiḥ pakṣavadho medomajjāsthigā gadāḥ | 4, 22 52 1
ete sthānasya gāmbhīryāt sidhyeyur yatnato navāḥ || 4, 22 52 2
tasmājjayen navān etān balino nirupadravān | 4, 22 53 1
vāyau pittāvṛte śītām uṣṇāṁ ca bahuśaḥ kriyām || 4, 22 53 2
vyatyāsād yojayet sarpir jīvanīyaṁ ca pāyayet | 4, 22 54 1
dhanvamāṁsaṁ yavāḥ śālir virekaḥ kṣīravān mṛduḥ || 4, 22 54 2
sakṣīrā vastayaḥ kṣīraṁ pañcamūlabalāśṛtam | 4, 22 55 1
kāle 'nuvāsanaṁ tailair madhurauṣadhasādhitaiḥ || 4, 22 55 2
yaṣṭīmadhubalātailaghṛtakṣīraiśca secanam | 4, 22 56 1
pañcamūlakaṣāyeṇa vāriṇā śītalena vā || 4, 22 56 2
kaphāvṛte yavānnāni jāṅgalā mṛgapakṣiṇaḥ | 4, 22 57 1
svedās tīkṣṇā nirūhāśca vamanaṁ savirecanam || 4, 22 57 2
purāṇasarpis tailaṁ ca tilasarṣapajaṁ hitam | 4, 22 58 1
saṁsṛṣṭe kaphapittābhyāṁ pittam ādau vinirjayet || 4, 22 58 2
kārayed raktasaṁsṛṣṭe vātaśoṇitikīṁ kriyām | 4, 22 59 1
svedābhyaṅgarasāḥ kṣīraṁ sneho māṁsāvṛte hitam || 4, 22 59 2
pramehamedovātaghnam āḍhyavāte bhiṣagjitam | 4, 22 60 1
mahāsneho 'sthimajjasthe pūrvoktaṁ retasāvṛte || 4, 22 60 2
annāvṛte pācanīyaṁ vamanaṁ dīpanaṁ laghu | 4, 22 61 1
mūtrāvṛte mūtralāni svedāścottaravastayaḥ || 4, 22 61 2
eraṇḍatailaṁ varcaḥsthe vastisnehāśca bhedinaḥ | 4, 22 62 1
kaphapittāviruddhaṁ yad yacca vātānulomanam || 4, 22 62 2
sarvasthānāvṛte 'pyāśu tat kāryaṁ mātariśvani | 4, 22 63 1
anabhiṣyandi ca snigdhaṁ srotasāṁ śuddhikāraṇam || 4, 22 63 2
yāpanā vastayaḥ prāyo madhurāḥ sānuvāsanāḥ | 4, 22 64 1
prasamīkṣya balādhikyaṁ mṛdu kāryaṁ virecanam || 4, 22 64 2
rasāyanānāṁ sarveṣām upayogaḥ praśasyate | 4, 22 65 1
śilāhvasya viśeṣeṇa payasā śuddhagugguloḥ || 4, 22 65 2
leho vā bhārgavas tadvad ekādaśasitāśitaḥ | 4, 22 66 1
apāne tvāvṛte sarvaṁ dīpanaṁ grāhi bheṣajam || 4, 22 66 2
vātānulomanaṁ kāryaṁ mūtrāśayaviśodhanam | 4, 22 67 1
iti saṁkṣepataḥ proktam āvṛtānāṁ cikitsitam || 4, 22 67 2
prāṇādīnāṁ bhiṣak kuryād vitarkya svayam eva tat | 4, 22 68 1
udānaṁ yojayed ūrdhvam apānaṁ cānulomayet || 4, 22 68 2
samānaṁ śamayed vidvāṁs tridhā vyānaṁ tu yojayet | 4, 22 69 1
prāṇo rakṣyaścaturbhyo 'pi tatsthitau dehasaṁsthitiḥ || 4, 22 69 2
svaṁ svaṁ sthānaṁ nayed evaṁ vṛtān vātān vimārgagān | 4, 22 70 1
sarvaṁ cāvaraṇam pittaraktasaṁsargavarjitam || 4, 22 70 2
rasāyanavidhānena laśuno hanti śīlitaḥ | 4, 22 71 1
pittāvṛte pittaharaṁ marutaścānulomanam || 4, 22 71 2
raktāvṛte 'pi tadvacca khuḍoktaṁ yacca bheṣajam | 4, 22 72 1
raktapittānilaharaṁ vividhaṁ ca rasāyanam || 4, 22 72 2
yathānidānaṁ nirdiṣṭam iti samyak cikitsitam | 4, 22 73 1
āyurvedaphalaṁ sthānam etat sadyo 'rtināśanāt || 4, 22 73 2
cikitsitaṁ hitaṁ pathyaṁ prāyaścittaṁ bhiṣagjitam | 4, 22 74 1
bheṣajaṁ śamanaṁ śastaṁ paryāyaiḥ smṛtam auṣadham || 4, 22 74 2
athāto vamanakalpaṁ vyākhyāsyāmaḥ | 5, 1 1 1
iti ha smāhurātreyādayo maharṣayaḥ | 5, 1 1 2
vamane madanaṁ śreṣṭhaṁ trivṛnmūlaṁ virecane | 5, 1 1 3
nityam anyasya tu vyādhiviśeṣeṇa viśiṣṭatā || 5, 1 1 4
phalāni nātipāṇḍūni na cātiharitānyapi | 5, 1 2 1
ādāyāhni praśastarkṣe madhye grīṣmavasantayoḥ || 5, 1 2 2
pramṛjya kuśamuttolyāṁ kṣiptvā baddhvā pralepayet | 5, 1 3 1
gomayenānu muttolīṁ dhānyamadhye nidhāpayet || 5, 1 3 2
mṛdubhūtāni madhviṣṭagandhāni kuśaveṣṭanāt | 5, 1 4 1
niṣkṛṣṭāni gate 'ṣṭāhe śoṣayet tānyathātape || 5, 1 4 2
teṣāṁ tataḥ suśuṣkāṇām uddhṛtya phalapippalīḥ | 5, 1 5 1
dadhimadhvājyapalalair mṛditvā śoṣayet punaḥ || 5, 1 5 2
tataḥ suguptaṁ saṁsthāpya kāryakāle prayojayet | 5, 1 6 1
athādāya tato mātrāṁ jarjarīkṛtya vāsayet || 5, 1 6 2
śarvarīṁ madhuyaṣṭyā vā kovidārasya vā jale | 5, 1 7 1
karbudārasya bimbyā vā nīpasya vidulasya vā || 5, 1 7 2
śaṇapuṣpyāḥ sadāpuṣpyāḥ pratyakpuṣpyudake 'thavā | 5, 1 8 1
tataḥ pibet kaṣāyaṁ taṁ prātar mṛditagālitam || 5, 1 8 2
sūtroditena vidhinā sādhu tena tathā vamet | 5, 1 9 1
śleṣmajvarapratiśyāyagulmāntarvidradhīṣu ca || 5, 1 9 2
pracchardayed viśeṣeṇa yāvat pittasya darśanam | 5, 1 10 1
phalapippalīcūrṇaṁ vā kvāthena svena bhāvitam || 5, 1 10 2
tribhāgatriphalācūrṇaṁ kovidārādivāriṇā | 5, 1 11 1
pibejjvarāruciṣṭhevagranthyapacyarbudodarī || 5, 1 11 2
pitte kaphasthānagate jīmūtādijalena tat | 5, 1 12 1
hṛddāhe 'dho'srapitte ca kṣīraṁ tatpippalīśṛtam || 5, 1 12 2
kṣaireyīṁ vā kaphacchardiprasekatamakeṣu tu | 5, 1 13 1
dadhyuttaraṁ vā dadhi vā tacchṛtakṣīrasaṁbhavam || 5, 1 13 2
phalādikvāthakalkābhyāṁ siddhaṁ tatsiddhadugdhajam | 5, 1 14 1
sarpiḥ kaphābhibhūte 'gnau śuṣyaddehe ca vāmanam || 5, 1 14 2
svarasaṁ phalamajjño vā bhallātakavidhiśṛtam | 5, 1 15 1
ā darvīlepanāt siddhaṁ līḍhvā pracchardayet sukham || 5, 1 15 2
taṁ lehaṁ bhakṣyabhojyeṣu tatkaṣāyāṁśca yojayet | 5, 1 16 1
vatsakādipratīvāpaḥ kaṣāyaḥ phalamajjajaḥ || 5, 1 16 2
nimbārkānyatarakvāthasamāyukto niyacchati | 5, 1 17 1
baddhamūlān api vyādhīn sarvān saṁtarpaṇodbhavān || 5, 1 17 2
rāṭhapuṣpaphalaślakṣṇacūrṇair mālyaṁ surūkṣitam | 5, 1 18 1
vamenmaṇḍarasādīnāṁ tṛpto jighran sukhaṁ sukhī || 5, 1 18 2
evam eva phalābhāve kalpyaṁ puṣpaṁ śalāṭu vā | 5, 1 19 1
jīmūtādyāśca phalavajjīmūtaṁ tu viśeṣataḥ || 5, 1 19 2
prayoktavyaṁ jvaraśvāsakāsahidhmādirogiṇām | 5, 1 20 1
payaḥ puṣpe 'sya nirvṛtte phale peyā payaskṛtā || 5, 1 20 2
romaśe kṣīrasaṁtānaṁ dadhyuttaram aromaśe | 5, 1 21 1
śṛte payasi dadhyamlaṁ jātaṁ haritapāṇḍuke || 5, 1 21 2
āsutya vāruṇīmaṇḍaṁ pibenmṛditagālitam | 5, 1 22 1
kaphād arocake kāse pāṇḍutve rājayakṣmaṇi || 5, 1 22 2
iyaṁ ca kalpanā kāryā tumbīkośātakīṣvapi | 5, 1 23 1
paryāgatānāṁ śuṣkāṇāṁ phalānāṁ veṇijanmanām || 5, 1 23 2
cūrṇasya payasā śuktiṁ vātapittārditaḥ pibet | 5, 1 24 1
dve vā trīṇyapi vāpothya kvāthe tiktottamasya vā || 5, 1 24 2
āragvadhādinavakād āsutyānyatamasya vā | 5, 1 25 1
vimṛdya pūtaṁ taṁ kvāthaṁ pittaśleṣmajvarī pibet || 5, 1 25 2
jīmūtakalkaṁ cūrṇaṁ vā pibecchītena vāriṇā | 5, 1 26 1
jvare paitte kavoṣṇena kaphavātāt kaphād api || 5, 1 26 2
kāsaśvāsaviṣacchardijvarārte kaphakarśite | 5, 1 27 1
ikṣvākur vamane śastaḥ pratāmyati ca mānave || 5, 1 27 2
phalapuṣpavihīnasya pravālaistasya sādhitam | 5, 1 28 1
pittaśleṣmajvare kṣīraṁ pittodrikte prayojayet || 5, 1 28 2
hṛtamadhye phale jīrṇe sthitaṁ kṣīraṁ yadā dadhi | 5, 1 29 1
syāt tadā kaphaje kāse śvāse vamyaṁ ca pāyayet || 5, 1 29 2
mastunā vā phalānmadhyaṁ pāṇḍukuṣṭhaviṣārditaḥ | 5, 1 30 1
tena takraṁ vipakvaṁ vā pibet samadhusaindhavam || 5, 1 30 2
bhāvayitvājadugdhena bījaṁ tenaiva vā pibet | 5, 1 31 1
viṣagulmodaragranthigaṇḍeṣu ślīpadeṣu ca || 5, 1 31 2
saktubhir vā pibenmanthaṁ tumbīsvarasabhāvitaiḥ | 5, 1 32 1
kaphodbhave jvare kāse galarogeṣvarocake || 5, 1 32 2
gulme jvare prasakte ca kalkaṁ māṁsarasaiḥ pibet | 5, 1 33 1
naraḥ sādhu vamatyevaṁ na ca daurbalyam aśnute || 5, 1 33 2
tumbyāḥ phalarasaiḥ śuṣkaiḥ sapuṣpair avacūrṇitam | 5, 1 34 1
chardayenmālyam āghrāya gandhasaṁpatsukhocitaḥ || 5, 1 34 2
kāsagulmodaragare vāte śleṣmāśayasthite | 5, 1 35 1
kaphe ca kaṇṭhavaktrasthe kaphasaṁcayajeṣu ca || 5, 1 35 2
dhāmārgavo gadeṣviṣṭaḥ sthireṣu ca mahatsu ca | 5, 1 36 1
jīvakarṣabhakau vīrā kapikacchūḥ śatāvarī || 5, 1 36 2
kākolī śrāvaṇī medā mahāmedā madhūlikā | 5, 1 37 1
tadrajobhiḥ pṛthag lehā dhāmārgavarajo'nvitāḥ || 5, 1 37 2
kāse hṛdayadāhe ca śastā madhusitādrutāḥ | 5, 1 38 1
te sukhāmbho'nupānāḥ syuḥ pittoṣmasahite kaphe || 5, 1 38 2
dhānyatumburuyūṣeṇa kalkastasya viṣāpahaḥ | 5, 1 39 1
bimbyāḥ punarnavāyā vā kāsamardasya vā rase || 5, 1 39 2
ekaṁ dhāmārgavaṁ dve vā mānase mṛditaṁ pibet | 5, 1 40 1
tacchṛtakṣīrajaṁ sarpiḥ sādhitaṁ vā phalādibhiḥ || 5, 1 40 2
kṣveḍo 'tikaṭutīkṣṇoṣṇaḥ pragāḍheṣu praśasyate | 5, 1 41 1
kuṣṭhapāṇḍvāmayaplīhaśophagulmagarādiṣu || 5, 1 41 2
pṛthak phalādiṣaṭkasya kvāthe māṁsam anūpajam | 5, 1 42 1
kośātakyā samaṁ siddhaṁ tadrasaṁ lavaṇaṁ pibet || 5, 1 42 2
phalādipippalītulyaṁ siddhaṁ kṣveḍarase 'thavā | 5, 1 43 1
kṣveḍakvāthaṁ pibet siddhaṁ miśram ikṣurasena vā || 5, 1 43 2
kauṭajaṁ sukumāreṣu pittaraktakaphodaye | 5, 1 44 1
jvare visarpe hṛdroge khuḍe kuṣṭhe ca pūjitam || 5, 1 44 2
sarṣapāṇāṁ madhūkānāṁ toyena lavaṇasya vā | 5, 1 45 1
pāyayet kauṭajaṁ bījaṁ yuktaṁ kṛśarayāthavā || 5, 1 45 2
saptāhaṁ vārkadugdhāktaṁ taccūrṇaṁ pāyayet pṛthak | 5, 1 46 1
phalajīmūtakekṣvākujīvantījīvakodakaiḥ || 5, 1 46 2
vamanauṣadhamukhyānām iti kalpadig īritā | 5, 1 47 1
bījenānena matimān anyānyapi ca kalpayet || 5, 1 47 2
athāto virecanakalpaṁ vyākhyāsyāmaḥ | 5, 2 1 1
iti ha smāhurātreyādayo maharṣayaḥ | 5, 2 1 2
kaṣāyamadhurā rūkṣā vipāke kaṭukā trivṛt | 5, 2 1 3
kaphapittapraśamanī raukṣyāccānilakopanī || 5, 2 1 4
sedānīm auṣadhair yuktā vātapittakaphāpahaiḥ | 5, 2 2 1
kalpavaiśeṣyam āsādya jāyate sarvarogajit || 5, 2 2 2
dvidhā khyātaṁ ca tanmūlaṁ śyāmaṁ śyāmāruṇaṁ trivṛt | 5, 2 3 1
trivṛdākhyaṁ varataraṁ nirapāyaṁ sukhaṁ tayoḥ || 5, 2 3 2
sukumāre śiśau vṛddhe mṛdukoṣṭhe ca taddhitam | 5, 2 4 1
mūrchāsammohahṛtkaṇṭhakaṣaṇakṣaṇanapradam || 5, 2 4 2
śyāmaṁ tīkṣṇāśukāritvād atastad api śasyate | 5, 2 5 1
krūre koṣṭhe bahau doṣe kleśakṣamiṇi cāture || 5, 2 5 2
gambhīrānugataṁ ślakṣṇam atiryagvisṛtaṁ ca yat | 5, 2 6 1
gṛhītvā visṛjet kāṣṭhaṁ tvacaṁ śuṣkāṁ nidhāpayet || 5, 2 6 2
atha kāle tataścūrṇaṁ kiṁcin nāgarasaindhavam | 5, 2 7 1
vātāmaye pibed amlaiḥ paitte sājyasitāmadhu || 5, 2 7 2
kṣīradrākṣekṣukāśmaryasvāduskandhavarārasaiḥ | 5, 2 8 1
kaphāmaye pīlurasamūtramadyāmlakāñjikaiḥ || 5, 2 8 2
pañcakolādicūrṇaiśca yuktyā yuktaṁ kaphāpahaiḥ | 5, 2 9 1
trivṛtkalkakaṣāyābhyāṁ sādhitaḥ sasito himaḥ || 5, 2 9 2
madhutrijātasaṁyukto leho hṛdyaṁ virecanam | 5, 2 10 1
ajagandhā tavakṣīrī vidārī śarkarā trivṛt || 5, 2 10 2
cūrṇitaṁ madhusarpirbhyāṁ līḍhvā sādhu viricyate | 5, 2 11 1
saṁnipātajvarastambhapipāsādāhapīḍitaḥ || 5, 2 11 2
limped antastrivṛtayā dvidhā kṛtvekṣugaṇḍikām | 5, 2 12 1
ekīkṛtya ca tat svinnaṁ puṭapākena bhakṣayet || 5, 2 12 2
bhṛṅgailābhyāṁ samā nīlī taistrivṛttaiśca śarkarā | 5, 2 13 1
cūrṇaṁ phalarasakṣaudrasaktubhistarpaṇaṁ pibet || 5, 2 13 2
vātapittakaphottheṣu rogeṣvalpānaleṣu ca | 5, 2 14 1
nareṣu sukumāreṣu nirapāyaṁ virecanam || 5, 2 14 2
viḍaṅgataṇḍulavarāyāvaśūkakaṇāstrivṛt | 5, 2 15 1
sarvato 'rdhena tallīḍhaṁ madhvājyena guḍena vā || 5, 2 15 2
gulmaṁ plīhodaraṁ kāsaṁ halīmakam arocakam | 5, 2 16 1
kaphavātakṛtāṁścānyān parimārṣṭi gadān bahūn || 5, 2 16 2
viḍaṅgapippalīmūlatriphalādhānyacitrakān | 5, 2 17 1
marīcendrayavājājīpippalīhastipippalīḥ || 5, 2 17 2
dīpyakaṁ pañcalavaṇaṁ cūrṇitaṁ kārṣikaṁ pṛthak | 5, 2 18 1
tilatailatrivṛccūrṇabhāgau cāṣṭapalonmitau || 5, 2 18 2
dhātrīphalarasaprasthāṁstrīn guḍārdhatulānvitān | 5, 2 19 1
paktvā mṛdvagninā khādet tato mātrām ayantraṇaḥ || 5, 2 19 2
kuṣṭhārśaḥkāmalāgulmamehodarabhagandarān | 5, 2 20 1
grahaṇīpāṇḍurogāṁśca hanti puṁsavanaśca saḥ || 5, 2 20 2
guḍaḥ kalyāṇako nāma sarveṣv ṛtuṣu yaugikaḥ | 5, 2 21 1
vyoṣatrijātakāmbhodakṛmighnāmalakaistrivṛt || 5, 2 21 2
sarvaiḥ samā samasitā kṣaudreṇa guṭikāḥ kṛtāḥ | 5, 2 22 1
mūtrakṛcchrajvaracchardikāsaśoṣabhramakṣaye || 5, 2 22 2
tāpe pāṇḍvāmaye 'lpe 'gnau śastāḥ sarvaviṣeṣu ca | 5, 2 23 1
avipattir ayaṁ yogaḥ praśastaḥ pittarogiṇām || 5, 2 23 2
trivṛtā kauṭajaṁ bījaṁ pippalī viśvabheṣajam | 5, 2 24 1
kṣaudradrākṣārasopetaṁ varṣākāle virecanam || 5, 2 24 2
trivṛddurālabhāmustaśarkarodīcyacandanam | 5, 2 25 1
drākṣāmbunā sayaṣṭyāhvasātalaṁ jaladātyaye || 5, 2 25 2
trivṛtāṁ citrakaṁ pāṭhām ajājīṁ saralaṁ vacām | 5, 2 26 1
svarṇakṣīrīṁ ca hemante cūrṇam uṣṇāmbunā pibet || 5, 2 26 2
trivṛtā śarkarātulyā grīṣmakāle virecanam | 5, 2 27 1
trivṛttrāyantihapuṣāsātalākaṭurohiṇīḥ || 5, 2 27 2
svarṇakṣīrīṁ ca saṁcūrṇya gomūtre bhāvayet tryaham | 5, 2 28 1
eṣa sarvartuko yogaḥ snigdhānāṁ maladoṣahṛt || 5, 2 28 2
śyāmātrivṛddurālabhāhastipippalīvatsakam | 5, 2 29 1
nīlinīkaṭukāmustāśreṣṭhāyuktaṁ sucūrṇitam || 5, 2 29 2
rasājyoṣṇāmbubhiḥ śastaṁ rūkṣāṇām api sarvadā | 5, 2 30 1
jvarahṛdrogavātāsṛgudāvartādirogiṣu || 5, 2 30 2
rājavṛkṣo 'dhikaṁ pathyo mṛdur madhuraśītalaḥ | 5, 2 31 1
bāle vṛddhe kṣate kṣīṇe sukumāre ca mānave || 5, 2 31 2
yojyo mṛdvanapāyitvād viśeṣāccaturaṅgulaḥ | 5, 2 32 1
phalakāle pariṇataṁ phalaṁ tasya samāharet || 5, 2 32 2
teṣāṁ guṇavatāṁ bhāraṁ sikatāsu vinikṣipet | 5, 2 33 1
saptarātrāt samuddhṛtya śoṣayed ātape tataḥ || 5, 2 33 2
tato majjānam uddhṛtya śucau pātre nidhāpayet | 5, 2 34 1
drākṣārasena taṁ dadyād dāhodāvartapīḍite || 5, 2 34 2
caturvarṣe sukhaṁ bāle yāvad dvādaśavārṣike | 5, 2 35 1
caturaṅgulamajjño vā kaṣāyaṁ pāyayeddhimam || 5, 2 35 2
dadhimaṇḍasurāmaṇḍadhātrīphalarasaiḥ pṛthak | 5, 2 36 1
sauvīrakeṇa vā yuktaṁ kalkena traivṛtena vā || 5, 2 36 2
dantīkaṣāye tanmajjño guḍaṁ jīrṇaṁ ca nikṣipet | 5, 2 37 1
tam ariṣṭaṁ sthitaṁ māsaṁ pāyayet pakṣam eva vā || 5, 2 37 2
tvacaṁ tilvakamūlasya tyaktvābhyantaravalkalam | 5, 2 38 1
viśoṣya cūrṇayitvā ca dvau bhāgau gālayet tataḥ || 5, 2 38 2
lodhrasyaiva kaṣāyeṇa tṛtīyaṁ tena bhāvayet | 5, 2 39 1
kaṣāye daśamūlasya taṁ bhāgaṁ bhāvitaṁ punaḥ || 5, 2 39 2
śuṣkaṁ cūrṇaṁ punaḥ kṛtvā tataḥ pāṇitalaṁ pibet | 5, 2 40 1
mastumūtrasurāmaṇḍakoladhātrīphalāmbubhiḥ || 5, 2 40 2
tilvakasya kaṣāyeṇa kalkena ca saśarkaraḥ | 5, 2 41 1
saghṛtaḥ sādhito lehaḥ sa ca śreṣṭhaṁ virecanam || 5, 2 41 2
sudhā bhinatti doṣāṇāṁ mahāntam api saṁcayam | 5, 2 42 1
āśveva kaṣṭavibhraṁśānnaiva tāṁ kalpayed ataḥ || 5, 2 42 2
mṛdau koṣṭhe 'bale bāle sthavire dīrgharogiṇi | 5, 2 43 1
kalpyā gulmodaragaratvagrogamadhumehiṣu || 5, 2 43 2
pāṇḍau dūṣīviṣe śophe doṣavibhrāntacetasi | 5, 2 44 1
sā śreṣṭhā kaṇṭakaistīkṣṇair bahubhiśca samācitā || 5, 2 44 2
dvivarṣāṁ vā trivarṣāṁ vā śiśirānte viśeṣataḥ | 5, 2 45 1
tāṁ pāṭayitvā śastreṇa kṣīram uddhārayet tataḥ || 5, 2 45 2
bilvādīnāṁ bṛhatyor vā kvāthena samam ekaśaḥ | 5, 2 46 1
miśrayitvā sudhākṣīraṁ tato 'ṅgāreṣu śoṣayet || 5, 2 46 2
pibet kṛtvā tu guṭikāṁ mastumūtrasurādibhiḥ | 5, 2 47 1
trivṛtādīnnava varāṁ svarṇakṣīrīṁ sasātalām || 5, 2 47 2
saptāhaṁ snukpayaḥpītān rasenājyena vā pibet | 5, 2 48 1
tadvad vyoṣottamākumbhanikumbhāgnīn guḍāmbunā || 5, 2 48 2
nātiśuṣkaṁ phalaṁ grāhyaṁ śaṅkhinyā nistuṣīkṛtam | 5, 2 49 1
saptalāyāstathā mūlaṁ te tu tīkṣṇavikāṣiṇī || 5, 2 49 2
śleṣmāmayodaragaraśvayathvādiṣu kalpayet | 5, 2 50 1
akṣamātraṁ tayoḥ piṇḍaṁ madirālavaṇānvitam || 5, 2 50 2
hṛdroge vātakaphaje tadvad gulme 'pi yojayet | 5, 2 51 1
dantidantasthiraṁ sthūlaṁ mūlaṁ dantīdravantijam || 5, 2 51 2
ātāmraśyāvatīkṣṇoṣṇam āśukāri vikāśi ca | 5, 2 52 1
guru prakopi vātasya pittaśleṣmavilāyanam || 5, 2 52 2
tat kṣaudrapippalīliptaṁ svedyaṁ mṛddarbhaveṣṭitam | 5, 2 53 1
śoṣyaṁ mandātape 'gnyarkau hato hyasya vikāśitām || 5, 2 53 2
tat pibenmastumadirātakrapīlurasāsavaiḥ | 5, 2 54 1
abhiṣyaṇṇatanur gulmī pramehī jaṭharī garī || 5, 2 54 2
gomṛgājarasaiḥ pāṇḍuḥ kṛmikoṣṭhī bhagaṁdarī | 5, 2 55 1
siddhaṁ tat kvāthakalkābhyāṁ daśamūlarasena ca || 5, 2 55 2
visarpavidradhyalajīkakṣādāhān jayed ghṛtam | 5, 2 56 1
tailaṁ tu gulmamehārśovibandhakaphamārutān || 5, 2 56 2
mahāsnehaḥ śakṛcchukravātasaṅgānilavyathāḥ | 5, 2 57 1
virecane mukhyatamā navaite trivṛtādayaḥ || 5, 2 57 2
harītakīm api trivṛdvidhānenopakalpayet | 5, 2 58 1
guḍasyāṣṭapale pathyā viṁśatiḥ syāt palaṁ palam || 5, 2 58 2
dantīcitrakayoḥ karṣau pippalītrivṛtor daśa | 5, 2 59 1
prakalpya modakān ekaṁ daśame daśame 'hani || 5, 2 59 2
uṣṇāmbho 'nupibet khādet tān sarvān vidhināmunā | 5, 2 60 1
ete niṣparihārāḥ syuḥ sarvavyādhinibarhaṇāḥ || 5, 2 60 2
viśeṣād grahaṇīpāṇḍukaṇḍūkoṭhārśasāṁ hitāḥ | 5, 2 61 1
alpasyāpi mahārthatvaṁ prabhūtasyālpakarmatām || 5, 2 61 2
kuryāt saṁśleṣaviśleṣakālasaṁskārayuktibhiḥ || 5, 2 62 1
tvakkesarāmrātakadāḍimailāsitopalāmākṣikamātuluṅgaiḥ | 5, 2 63 1
madyena taistaiśca mano'nukūlair yuktāni deyāni virecanāni || 5, 2 63 2
athāto vamanavirecanavyāpatsiddhiṁ vyākhyāsyāmaḥ | 5, 3 1 1
iti ha smāhurātreyādayo maharṣayaḥ | 5, 3 1 2
vamanaṁ mṛdukoṣṭhena kṣudvatālpakaphena vā | 5, 3 1 3
atitīkṣṇahimastokam ajīrṇe durbalena vā || 5, 3 1 4
pītaṁ prayātyadhastasminn iṣṭahānir malodayaḥ | 5, 3 2 1
vāmayet taṁ punaḥ snigdhaṁ smaran pūrvam atikramam || 5, 3 2 2
ajīrṇinaḥ śleṣmavato vrajatyūrdhvaṁ virecanam | 5, 3 3 1
atitīkṣṇoṣṇalavaṇam ahṛdyam atibhūri vā || 5, 3 3 2
tatra pūrvoditā vyāpat siddhiśca na tathāpi cet | 5, 3 4 1
āśaye tiṣṭhati tatastṛtīyaṁ nāvacārayet || 5, 3 4 2
anyatra sātmyāddhṛdyād vā bheṣajānnirapāyataḥ | 5, 3 5 1
asnigdhasvinnadehasya purāṇaṁ rūkṣam auṣadham || 5, 3 5 2
doṣān utkleśya nirhartum aśaktaṁ janayed gadān | 5, 3 6 1
vibhraṁśaṁ śvayathuṁ hidhmāṁ tamaso darśanaṁ tṛṣam || 5, 3 6 2
piṇḍikodveṣṭanaṁ kaṇḍūm ūrvoḥ sādaṁ vivarṇatām | 5, 3 7 1
snigdhasvinnasya vātyalpaṁ dīptāgner jīrṇam auṣadham || 5, 3 7 2
śītair vā stabdham āme vā samutkleśyāharanmalān | 5, 3 8 1
tān eva janayed rogān ayogaḥ sarva eva saḥ || 5, 3 8 2
taṁ tailalavaṇābhyaktaṁ svinnaṁ prastarasaṁkaraiḥ | 5, 3 9 1
nirūḍhaḥ jāṅgalarasair bhojayitvānuvāsayet || 5, 3 9 2
phalamāgadhikādārusiddhatailena mātrayā | 5, 3 10 1
snigdhaṁ vātaharaiḥ snehaiḥ punastīkṣṇena śodhayet || 5, 3 10 2
bahudoṣasya rūkṣasya mandāgner alpam auṣadham | 5, 3 11 1
sodāvartasya cotkleśya doṣānmārgānnirudhya taiḥ || 5, 3 11 2
bhṛśam ādhmāpayennābhiṁ pṛṣṭhapārśvaśirorujam | 5, 3 12 1
śvāsaṁ viṇmūtravātānāṁ saṅgaṁ kuryācca dāruṇam || 5, 3 12 2
abhyaṅgasvedavartyādi sanirūhānuvāsanam | 5, 3 13 1
udāvartaharam sarvaṁ karmādhmātasya śasyate || 5, 3 13 2
pañcamūlayavakṣāravacābhūtikasaindhavaiḥ | 5, 3 14 1
yavāgūḥ sukṛtā śūlavibandhānāhanāśanī || 5, 3 14 2
pippalīdāḍimakṣārahiṅguśuṇṭhyamlavetasān | 5, 3 15 1
sasaindhavān pibenmadyaiḥ sarpiṣoṣṇodakena vā || 5, 3 15 2
pravāhikāparisrāvavedanāparikartane | 5, 3 16 1
pītauṣadhasya vegānāṁ nigrahānmārutādayaḥ || 5, 3 16 2
kupitā hṛdayaṁ gatvā ghoraṁ kurvanti hṛdgraham | 5, 3 17 1
hidhmāpārśvarujākāsadainyalālākṣivibhramaiḥ || 5, 3 17 2
jihvāṁ khādati niḥsaṁjño dantān kaṭakaṭāyayan | 5, 3 18 1
na gacched vibhramaṁ tatra vāmayed āśu taṁ bhiṣak || 5, 3 18 2
madhuraiḥ pittamūrchārtaṁ kaṭubhiḥ kaphamūrchitam | 5, 3 19 1
pācanīyaistataścāsya doṣaśeṣaṁ vipācayet || 5, 3 19 2
kāyāgniṁ ca balaṁ cāsya krameṇābhipravardhayet | 5, 3 20 1
pavanenātivamato hṛdayaṁ yasya pīḍyate || 5, 3 20 2
tasmai snigdhāmlalavaṇān dadyāt pittakaphe 'nyathā | 5, 3 21 1
pītauṣadhasya vegānāṁ nigraheṇa kaphena vā || 5, 3 21 2
ruddho 'ti vā viśuddhasya gṛhṇātyaṅgāni mārutaḥ | 5, 3 22 1
stambhavepathunistodasādodveṣṭārtibhedanaiḥ || 5, 3 22 2
tatra vātaharaṁ sarvaṁ snehasvedādi śasyate | 5, 3 23 1
bahutīkṣṇaṁ kṣudhārtasya mṛdukoṣṭhasya bheṣajam || 5, 3 23 2
hṛtvāśu viṭpittakaphān dhātūn āsrāvayed dravān | 5, 3 24 1
tatrātiyoge madhuraiḥ śeṣam auṣadham ullikhet || 5, 3 24 2
yojyo 'tivamane reko vireke vamanaṁ mṛdu | 5, 3 25 1
pariṣekāvagāhādyaiḥ suśītaiḥ stambhayecca tam || 5, 3 25 2
añjanaṁ candanośīram ajāsṛkśarkarodakam | 5, 3 26 1
lājacūrṇaiḥ pibenmantham atiyogaharaṁ param || 5, 3 26 2
vamanasyātiyoge tu śītāmbupariṣecitaḥ | 5, 3 27 1
pibet phalarasair manthaṁ saghṛtakṣaudraśarkaram || 5, 3 27 2
sodgārāyāṁ bhṛśaṁ chardyāṁ mūrvāyā dhānyamustayoḥ | 5, 3 28 1
samadhūkāñjanaṁ cūrṇaṁ lehayenmadhusaṁyutam || 5, 3 28 2
vamato 'ntaḥ praviṣṭāyāṁ jihvāyāṁ kavaḍagrahāḥ | 5, 3 29 1
snigdhāmlalavaṇā hṛdyā yūṣamāṁsarasā hitāḥ || 5, 3 29 2
phalānyamlāni khādeyustasya cānye 'grato narāḥ | 5, 3 30 1
niḥsṛtāṁ tu tiladrākṣākalkaliptāṁ praveśayet || 5, 3 30 2
vāggrahānilarogeṣu ghṛtamāṁsopasādhitām | 5, 3 31 1
yavāgūṁ tanukāṁ dadyāt snehasvedau ca kālavit || 5, 3 31 2
atiyogācca bhaiṣajyaṁ jīvaṁ harati śoṇitam | 5, 3 32 1
tajjīvādānam ityuktam ādatte jīvitaṁ yataḥ || 5, 3 32 2
śune kākāya vā dadyāt tenānnam asṛjā saha | 5, 3 33 1
bhukte 'bhukte vadejjīvaṁ pittaṁ vā bheṣajeritam || 5, 3 33 2
śuklaṁ vā bhāvitaṁ vastram āvānaṁ koṣṇavāriṇā | 5, 3 34 1
prakṣālitaṁ vivarṇaṁ syāt pitte śuddhaṁ tu śoṇite || 5, 3 34 2
tṛṣṇāmūrchāmadārtasya kuryād ā maraṇāt kriyām | 5, 3 35 1
raktapittātisāraghnīṁ tasyāśu prāṇarakṣaṇīm || 5, 3 35 2
mṛgagomahiṣājānāṁ sadyaskaṁ jīvatām asṛk | 5, 3 36 1
pibejjīvābhisaṁdhānaṁ jīvaṁ taddhyāśu gacchati || 5, 3 36 2
tad eva darbhamṛditaṁ raktaṁ vastau niṣecayet | 5, 3 37 1
śyāmākāśmaryamadhukadūrvośīraiḥ śṛtaṁ payaḥ || 5, 3 37 2
ghṛtamaṇḍāñjanayutaṁ vastiṁ vā yojayeddhimam | 5, 3 38 1
picchāvastiṁ suśītaṁ vā ghṛtamaṇḍānuvāsanam || 5, 3 38 2
gudaṁ bhraṣṭaṁ kaṣāyaiśca stambhayitvā praveśayet | 5, 3 39 1
visaṁjñaṁ śrāvayet sāmaveṇugītādinisvanam || 5, 3 39 2
athāto bastivikalpaṁ vyākhyāsyāmaḥ | 5, 4 1 1
iti ha smāhurātreyādayo maharṣayaḥ | 5, 4 1 2
balāṁ guḍūcīṁ triphalāṁ sarāsnāṁ dvipañcamūlaṁ ca palonmitāni | 5, 4 1 3
aṣṭau phalānyardhatulāṁ ca māṁsācchāgāt paced apsu caturthaśeṣam || 5, 4 1 4
pūto yavānīphalabilvakuṣṭhavacāśatāhvāghanapippalīnām | 5, 4 2 1
kalkair guḍakṣaudraghṛtaiḥ satailair yuktaḥ sukhoṣṇo lavaṇānvitaśca || 5, 4 2 2
vastiḥ paraṁ sarvagadapramāthī svasthe hito jīvanabṛṁhaṇaśca | 5, 4 3 1
vastau ca yasmin paṭhito na kalkaḥ sarvatra dadyād amum eva tatra || 5, 4 3 2
dvipañcamūlasya raso 'mlayuktaḥ sachāgamāṁsasya sapūrvapeṣyaḥ | 5, 4 4 1
trisnehayuktaḥ pravaro nirūhaḥ sarvānilavyādhiharaḥ pradiṣṭaḥ || 5, 4 4 2
balāpaṭolīlaghupañcamūlatrāyantikairaṇḍayavāt susiddhāt | 5, 4 5 1
prastho rasācchāgarasārdhayuktaḥ sādhyaḥ punaḥ prasthasamaḥ sa yāvat || 5, 4 5 2
priyaṅgukṛṣṇāghanakalkayuktaḥ satailasarpirmadhusaindhavaśca | 5, 4 6 1
syād dīpano māṁsabalapradaśca cakṣurbalaṁ copadadhāti sadyaḥ || 5, 4 6 2
eraṇḍamūlāt tripalaṁ palāśāt tathā palāṁśaṁ laghupañcamūlam | 5, 4 7 1
rāsnābalāchinnaruhāśvagandhāpunarnavāragvadhadevadāru || 5, 4 7 2
phalāni cāṣṭau salilāḍhakābhyāṁ vipācayed aṣṭamaśeṣite 'smin | 5, 4 8 1
vacāśatāhvāhapuṣāpriyaṅguyaṣṭīkaṇāvatsakabījamustam || 5, 4 8 2
dadyāt supiṣṭaṁ sahatārkṣyaśailam akṣapramāṇaṁ lavaṇāṁśayuktam | 5, 4 9 1
samākṣikastailayutaḥ samūtro vastir jayel lekhanadīpano 'sau || 5, 4 9 2
jaṅghorupādatrikapṛṣṭhakoṣṭhahṛdguhyaśūlaṁ gurutāṁ vibandham | 5, 4 10 1
gulmāśmavardhmagrahaṇīgudotthāṁstāṁstāṁśca rogān kaphavātajātān || 5, 4 10 2
yaṣṭyāhvalodhrābhayacandanaiśca śṛtaṁ payo 'gryaṁ kamalotpalaiśca | 5, 4 11 1
saśarkarākṣaudraghṛtaṁ suśītaṁ pittāmayān hanti sajīvanīyam || 5, 4 11 2
rāsnāṁ vṛṣaṁ lohitikām anantāṁ balāṁ kanīyastṛṇapañcamūlyau | 5, 4 12 1
gopāṅganācandanapadmakarddhiyaṣṭyāhvalodhrāṇi palārdhakāni || 5, 4 12 2
niṣkvāthya toyena rasena tena śṛtaṁ payo 'rdhāḍhakam ambuhīnam | 5, 4 13 1
jīvantimedarddhivarīvidārīvīrādvikākolikaserukābhiḥ || 5, 4 13 2
sitopalājīvakapadmareṇuprapauṇḍarīkotpalapuṇḍarīkaiḥ | 5, 4 14 1
lodhrātmaguptāmadhuyaṣṭikābhir nāgāhvamuñjātakacandanaiśca || 5, 4 14 2
piṣṭair ghṛtakṣaudrayutair nirūhaṁ sasaindhavaṁ śītalam eva dadyāt | 5, 4 15 1
pratyāgate dhanvarasena śālīn kṣīreṇa vādyāt pariṣiktagātraḥ || 5, 4 15 2
dāhātisārapradarāsrapittahṛtpāṇḍurogān viṣamajvaraṁ ca | 5, 4 16 1
sagulmamūtragrahakāmalādīn sarvāmayān pittakṛtānnihanti || 5, 4 16 2
kośātakāragvadhadevadārumūrvāśvadaṁṣṭrākuṭajārkapāṭhāḥ | 5, 4 17 1
paktvā kulatthān bṛhatīṁ ca toye rasasya tasya prasṛtā daśa syuḥ || 5, 4 17 2
tān sarṣapailāmadanaiḥ sakuṣṭhair akṣapramāṇaiḥ prasṛtaiśca yuktān | 5, 4 18 1
kṣaudrasya tailasya phalāhvayasya kṣārasya tailasya ca sārṣapasya || 5, 4 18 2
dadyānnirūhaṁ kapharogitāya mandāgnaye cāśanavidviṣe ca | 5, 4 19 1
vakṣye mṛdūn snehakṛto nirūhān sukhocitānāṁ prasṛtaiḥ pṛthak tu || 5, 4 19 2
athemān sukumārāṇāṁ nirūhān snehanānmṛdūn | 5, 4 20 1
karmaṇā viplutānāṁ ca vakṣyāmi prasṛtaiḥ pṛthak || 5, 4 20 2
kṣīrād dvau prasṛtau kāryau madhutailaghṛtāt trayaḥ | 5, 4 21 1
khajena mathito vastir vātaghno balavarṇakṛt || 5, 4 21 2
ekaikaḥ prasṛtastailaprasannākṣaudrasarpiṣām | 5, 4 22 1
bilvādimūlakvāthād dvau kaulatthād dvau sa vātajit || 5, 4 22 2
paṭolanimbabhūtīkarāsnāsaptacchadāmbhasaḥ | 5, 4 23 1
prasṛtaḥ pṛthag ājyācca vastiḥ sarṣapakalkavān || 5, 4 23 2
sa pañcatikto 'bhiṣyandakṛmikuṣṭhapramehahā | 5, 4 24 1
catvāras tailagomūtradadhimaṇḍāmlakāñjikāt || 5, 4 24 2
prasṛtāḥ sarṣapaiḥ piṣṭair viṭsaṅgānāhabhedanaḥ | 5, 4 25 1
payasyekṣusthirārāsnāvidārīkṣaudrasarpiṣām || 5, 4 25 2
ekaikaḥ prasṛto vastiḥ kṛṣṇākalko vṛṣatvakṛt | 5, 4 26 1
siddhavastīn ato vakṣye sarvadā yān prayojayet || 5, 4 26 2
nirvyāpado bahuphalān balapuṣṭikarān sukhān | 5, 4 27 1
madhutaile same karṣaḥ saindhavād dvipicur miśiḥ || 5, 4 27 2
eraṇḍamūlakvāthena nirūho mādhutailikaḥ | 5, 4 28 1
rasāyanaṁ pramehārśaḥkṛmigulmāntravṛddhinut || 5, 4 28 2
sayaṣṭīmadhukaścaiṣa cakṣuṣyo raktapittajit | 5, 4 29 1
yāpano ghanakalkena madhutailarasājyavān || 5, 4 29 2
pāyujānūruvṛṣaṇavastimehanaśūlajit | 5, 4 30 1
prasṛtāṁśair ghṛtakṣaudravasātailaiḥ prakalpayet || 5, 4 30 2
yāpanaṁ saindhavārdhākṣahapuṣārdhapalānvitam | 5, 4 31 1
eraṇḍamūlaniḥkvātho madhutailaṁ sasaindhavam || 5, 4 31 2
eṣa yuktaratho vastiḥ savacāpippalīphalaḥ | 5, 4 32 1
sa kvātho madhuṣaḍgranthāśatāhvāhiṅgusaindhavam || 5, 4 32 2
suradāru ca rāsnā ca vastir doṣaharaḥ śivaḥ | 5, 4 33 1
pañcamūlasya niḥkvāthastailaṁ māgadhikā madhu || 5, 4 33 2
sasaindhavaḥ samadhukaḥ siddhavastir iti smṛtaḥ | 5, 4 34 1
dvipañcamūlatriphalāphalabilvāni pācayet || 5, 4 34 2
gomūtre tena piṣṭaiśca pāṭhāvatsakatoyadaiḥ | 5, 4 35 1
saphalaiḥ kṣaudratailābhyāṁ kṣāreṇa lavaṇena ca || 5, 4 35 2
yukto vastiḥ kaphavyādhipāṇḍurogaviṣūciṣu | 5, 4 36 1
śukrānilavibandheṣu vastyāṭope ca pūjitaḥ || 5, 4 36 2
mustāpāṭhāmṛtairaṇḍabalārāsnāpunarnavāḥ | 5, 4 37 1
mañjiṣṭhāragvadhośīratrāyamāṇākṣarohiṇīḥ || 5, 4 37 2
kanīyaḥ pañcamūlaṁ ca pālikaṁ madanāṣṭakam | 5, 4 38 1
jalāḍhake pacet tacca pādaśeṣaṁ parisrutam || 5, 4 38 2
kṣīradviprasthasaṁyuktaṁ kṣīraśeṣaṁ punaḥ pacet | 5, 4 39 1
sapādajāṅgalarasaḥ sasarpirmadhusaindhavaḥ || 5, 4 39 2
piṣṭair yaṣṭīmiśiśyāmākaliṅgakarasāñjanaiḥ | 5, 4 40 1
vastiḥ sukhoṣṇo māṁsāgnibalaśukravivardhanaḥ || 5, 4 40 2
vātāsṛṅmohamehārśogulmaviṇmūtrasaṁgrahān | 5, 4 41 1
viṣamajvaravīsarpavardhmādhmānapravāhikāḥ || 5, 4 41 2
vaṅkṣaṇorukaṭīkukṣimanyāśrotraśirorujaḥ | 5, 4 42 1
hanyād asṛgdaronmādaśophakāsāśmakuṇḍalān || 5, 4 42 2
cakṣuṣyaḥ putrado rājā yāpanānāṁ rasāyanam | 5, 4 43 1
mṛgāṇāṁ laghuvadrāṇāṁ daśamūlasya cāmbhasā || 5, 4 43 2
hapuṣāmiśigāṅgeyīkalkair vātaharaḥ param | 5, 4 44 1
nirūho 'tyarthavṛṣyaśca mahāsnehasamanvitaḥ || 5, 4 44 2
mayūraṁ pakṣapittāntrapādaviṭtuṇḍavarjitam | 5, 4 45 1
laghunā pañcamūlena pālikena samanvitam || 5, 4 45 2
paktvā kṣīrajale kṣīraśeṣaṁ saghṛtamākṣikam | 5, 4 46 1
tad vidārīkaṇāyaṣṭīśatāhvāphalakalkavat || 5, 4 46 2
vastir īṣatpaṭuyutaḥ paramaṁ balaśukrakṛt | 5, 4 47 1
kalpaneyaṁ pṛthak kāryā tittiriprabhṛtiṣvapi || 5, 4 47 2
viṣkireṣu samasteṣu pratudaprasaheṣu ca | 5, 4 48 1
jalacāriṣu tadvacca matsyeṣu kṣīravarjitā || 5, 4 48 2
godhānakulamārjāraśalyakondurajaṁ palam | 5, 4 49 1
pṛthag daśapalaṁ kṣīre pañcamūlaṁ ca sādhayet || 5, 4 49 2
tat payaḥ phalavaidehīkalkadvilavaṇānvitam | 5, 4 50 1
sasitātailamadhvājyo vastir yojyo rasāyanam || 5, 4 50 2
vyāyāmamathitoraskakṣīṇendriyabalaujasām | 5, 4 51 1
vibaddhaśukraviṇmūtrakhuḍavātavikāriṇām || 5, 4 51 2
gajavājirathakṣobhabhagnajarjaritātmanām | 5, 4 52 1
punarnavatvaṁ kurute vājīkaraṇam uttamam || 5, 4 52 2
siddhena payasā bhojyam ātmaguptoccaṭekṣuraiḥ | 5, 4 53 1
snehāṁścāyantraṇān siddhān siddhadravyaiḥ prakalpayet || 5, 4 53 2
doṣaghnāḥ saparīhārā vakṣyante snehavastayaḥ | 5, 4 54 1
daśamūlaṁ balāṁ rāsnām aśvagandhāṁ punarnavām || 5, 4 54 2
guḍūcyairaṇḍabhūtīkabhārgīvṛṣakarohiṣam | 5, 4 55 1
śatāvarīṁ sahacaraṁ kākanāsāṁ palāṁśakam || 5, 4 55 2
yavamāṣātasīkolakulatthān prasṛtonmitān | 5, 4 56 1
vahe vipācya toyasya droṇaśeṣeṇa tena ca || 5, 4 56 2
pacet tailāḍhakaṁ peṣyair jīvanīyaiḥ palonmitaiḥ | 5, 4 57 1
anuvāsanam ityetat sarvavātavikāranut || 5, 4 57 2
ānūpānāṁ vasā tadvajjīvanīyopasādhitā | 5, 4 58 1
śatāhvāciribilvāmlaistailaṁ siddhaṁ samīraṇe || 5, 4 58 2
saindhavenāgnivarṇena taptaṁ cānilajid ghṛtam | 5, 4 59 1
jīvantīṁ madanaṁ medāṁ śrāvaṇīṁ madhukaṁ balām || 5, 4 59 2
śatāhvarṣabhakau kṛṣṇāṁ kākanāsāṁ śatāvarīm | 5, 4 60 1
svaguptāṁ kṣīrakākolīṁ karkaṭākhyāṁ śaṭhīṁ vacām || 5, 4 60 2
piṣṭvā tailaghṛtaṁ kṣīre sādhayet taccaturguṇe | 5, 4 61 1
bṛṁhaṇaṁ vātapittaghnaṁ balaśukrāgnivardhanam || 5, 4 61 2
rajaḥśukrāmayaharaṁ putrīyaṁ cānuvāsanam | 5, 4 62 1
saindhavaṁ madanaṁ kuṣṭhaṁ śatāhvā niculo vacā || 5, 4 62 2
hrīveraṁ madhukaṁ bhārgī devadāru sakaṭphalam | 5, 4 63 1
nāgaraṁ puṣkaraṁ medā cavikā citrakaḥ śaṭhī || 5, 4 63 2
viḍaṅgātiviṣe śyāmā hareṇur nīlinī sthirā | 5, 4 64 1
bilvājamodacapalā dantī rāsnā ca taiḥ samaiḥ || 5, 4 64 2
sādhyam eraṇḍatailaṁ vā tailaṁ vā kapharoganut | 5, 4 65 1
vardhmodāvartagulmārśaḥplīhamehāḍhyamārutān || 5, 4 65 2
ānāham aśmarīṁ cāśu hanyāt tad anuvāsanam | 5, 4 66 1
sādhitaṁ pañcamūlena tailaṁ bilvādināthavā || 5, 4 66 2
kaphaghnaṁ kalpayet tailaṁ dravyair vā kaphaghātibhiḥ | 5, 4 67 1
phalair aṣṭaguṇaiścāmlaiḥ siddham anvāsanaṁ kaphe || 5, 4 67 2
mṛduvastijaḍībhūte tīkṣṇo 'nyo vastir iṣyate | 5, 4 68 1
tīkṣṇair vikarṣite snigdho madhuraḥ śiśiro mṛduḥ || 5, 4 68 2
tīkṣṇatvaṁ mūtrapīlvagnilavaṇakṣārasarṣapaiḥ | 5, 4 69 1
prāptakālaṁ vidhātavyaṁ kṣīrājyādyaistu mārdavam || 5, 4 69 2
balakālarogadoṣaprakṛtīḥ pravibhajya yojito vastiḥ | 5, 4 70 1
svaiḥ svair auṣadhavargaiḥ svān svān rogānnivartayati || 5, 4 70 2
uṣṇārtānāṁ śītāñchītārtānāṁ tathā sukhoṣṇāṁśca | 5, 4 71 1
tadyogyauṣadhayuktān vastīn saṁtarkya yuñjīta || 5, 4 71 2
vastīnna bṛṁhaṇīyān dadyād vyādhiṣu viśodhanīyeṣu | 5, 4 72 1
medasvino viśodhyā ye ca narāḥ kuṣṭhamehārtāḥ || 5, 4 72 2
na kṣīṇakṣatadurbalamūrchitakṛśaśuṣkaśuddhadehānām | 5, 4 73 1
dadyād viśodhanīyān doṣanibaddhāyuṣo ye ca || 5, 4 73 2
athāto bastivyāpatsiddhiṁ vyākhyāsyāmaḥ | 5, 5 1 1
iti ha smāhur ātreyādayo maharṣayaḥ | 5, 5 1 2
asnigdhasvinnadehasya gurukoṣṭhasya yojitaḥ | 5, 5 1 3
śīto 'lpasnehalavaṇadravyamātro ghano 'pi vā || 5, 5 1 4
vastiḥ saṁkṣobhya taṁ doṣaṁ durbalatvād anirharan | 5, 5 2 1
karotyayogaṁ tena syād vātamūtraśakṛdgrahaḥ || 5, 5 2 2
nābhivastirujā dāho hṛllepaḥ śvayathur gude | 5, 5 3 1
kaṇḍūr gaṇḍāni vaivarṇyam aratir vahnimārdavam || 5, 5 3 2
kvāthadvayaṁ prāgvihitaṁ madhyadoṣe 'tisāriṇi | 5, 5 4 1
uṣṇasya tasmād ekasya tatra pānaṁ praśasyate || 5, 5 4 2
phalavartyas tathā svedāḥ kālaṁ jñātvā virecanam | 5, 5 5 1
bilvamūlatrivṛddāruyavakolakulatthavān || 5, 5 5 2
surādimūtravān vastiḥ saprākpeṣyas tam ānayet | 5, 5 6 1
yukto 'lpavīryo doṣāḍhye rūkṣe krūrāśaye 'thavā || 5, 5 6 2
vastir doṣāvṛto ruddhamārgo rundhyāt samīraṇam | 5, 5 7 1
sa vimārgo 'nilaḥ kuryād ādhmānaṁ marmapīḍanam || 5, 5 7 2
vidāhaṁ gudakoṣṭhasya muṣkavaṅkṣaṇavedanām | 5, 5 8 1
ruṇaddhi hṛdayaṁ śūlairitaścetaśca dhāvati || 5, 5 8 2
svabhyaktasvinnagātrasya tatra vartiṁ prayojayet | 5, 5 9 1
bilvādiśca nirūhaḥ syāt pīlusarṣapamūtravān || 5, 5 9 2
saralāmaradārubhyāṁ sādhitaṁ cānuvāsanam | 5, 5 10 1
kurvato vegasaṁrodhaṁ pīḍito vātimātrayā || 5, 5 10 2
asnigdhalavaṇoṣṇo vā vastiralpo 'lpabheṣajaḥ | 5, 5 11 1
mṛdur vā mārutenordhvaṁ vikṣipto mukhanāsikāt || 5, 5 11 2
nireti mūrchāhṛllāsatṛḍdāhādīn pravartayan | 5, 5 12 1
mūrchāvikāraṁ dṛṣṭvāsya siñcecchītāmbunā mukham || 5, 5 12 2
vyajed ā klamanāśācca prāṇāyāmaṁ ca kārayet | 5, 5 13 1
pṛṣṭhapārśvodaraṁ mṛjyāt karairuṣṇairadhomukham || 5, 5 13 2
keśeṣūtkṣipya dhunvīta bhīṣayed vyāladaṁṣṭribhiḥ | 5, 5 14 1
śastrolkārājapuruṣair vastireti tathā hyadhaḥ || 5, 5 14 2
pāṇivastrair galāpīḍaṁ kuryān na mriyate tathā | 5, 5 15 1
prāṇodānanirodhāddhi suprasiddhatarāyanaḥ || 5, 5 15 2
apānaḥ pavano vastiṁ tam āśvevāpakarṣati | 5, 5 16 1
kuṣṭhakramukakalkaṁ ca pāyayetāmlasaṁyutam || 5, 5 16 2
auṣṇyāt taikṣṇyāt saratvācca vastiṁ so 'syānulomayet | 5, 5 17 1
gomūtreṇa trivṛtpathyākalkaṁ vādho'nulomanam || 5, 5 17 2
pakvāśayasthite svinne nirūho dāśamūlikaḥ | 5, 5 18 1
yavakolakulatthaiśca vidheyo mūtrasādhitaiḥ || 5, 5 18 2
vastir gomūtrasiddhair vā sāmṛtāvaṁśapallavaiḥ | 5, 5 19 1
pūtikarañjatvakpattraśaṭhīdevāhvarohiṣaiḥ || 5, 5 19 2
satailaguḍasindhūttho virekauṣadhakalkavān | 5, 5 20 1
bilvādipañcamūlena siddho vastiruraḥsthite || 5, 5 20 2
śiraḥsthe nāvanaṁ dhūmaḥ pracchādyaṁ sarṣapaiḥ śiraḥ | 5, 5 21 1
vastir atyuṣṇatīkṣṇāmlaghano 'tisveditasya vā || 5, 5 21 2
alpe doṣe mṛdau koṣṭhe prayukto vā punaḥ punaḥ | 5, 5 22 1
atiyogatvam āpanno bhavet kukṣirujākaraḥ || 5, 5 22 2
virecanātiyogena sa tulyākṛtisādhanaḥ | 5, 5 23 1
vastiḥ kṣārāmlatīkṣṇoṣṇalavaṇaḥ paittikasya vā || 5, 5 23 2
gudaṁ dahan likhan kṣiṇvan karotyasya parisravam | 5, 5 24 1
sa vidagdhaṁ sravatyasraṁ varṇaiḥ pittaṁ ca bhūribhiḥ || 5, 5 24 2
bahuśaścātivegena mohaṁ gacchati so 'sakṛt | 5, 5 25 1
raktapittātisāraghnī kriyā tatra praśasyate || 5, 5 25 2
dāhādiṣu trivṛtkalkaṁ mṛdvīkāvāriṇā pibet | 5, 5 26 1
taddhi pittaśakṛdvātān hṛtvā dāhādikāñ jayet || 5, 5 26 2
viśuddhaśca pibecchītāṁ yavāgūṁ śarkarāyutām | 5, 5 27 1
yuñjyād vātiviriktasya kṣīṇaviṭkasya bhojanam || 5, 5 27 2
māṣayūṣeṇa kulmāṣān pānaṁ dadhyathavā surām | 5, 5 28 1
siddhir vastyāpadām evaṁ snehavastes tu vakṣyate || 5, 5 28 2
śīto 'lpo vādhike vāte pitte 'tyuṣṇaḥ kaphe mṛduḥ | 5, 5 29 1
atibhukte gurur varcaḥsaṁcaye 'lpabalas tathā || 5, 5 29 2
dattas tairāvṛtaḥ sneho nāyātyabhibhavād api | 5, 5 30 1
stambhorusadanādhmānajvaraśūlāṅgamardanaiḥ || 5, 5 30 2
pārśvarugveṣṭanair vidyād vāyunā sneham āvṛtam | 5, 5 31 1
snigdhāmlalavaṇoṣṇais taṁ rāsnāpītadrutailikaiḥ || 5, 5 31 2
sauvīrakasurākolakulatthayavasādhitaiḥ | 5, 5 32 1
nirūhair nirharet samyak samūtraiḥ pāñcamūlikaiḥ || 5, 5 32 2
tābhyām eva ca tailābhyāṁ sāyaṁ bhukte 'nuvāsayet | 5, 5 33 1
tṛḍdāharāgasaṁmohavaivarṇyatamakajvaraiḥ || 5, 5 33 2
vidyāt pittāvṛtaṁ svādutiktais taṁ vastibhir haret | 5, 5 34 1
tandrāśītajvarālasyaprasekārucigauravaiḥ || 5, 5 34 2
sammūrchāglānibhir vidyācchleṣmaṇā sneham āvṛtam | 5, 5 35 1
kaṣāyatiktakaṭukaiḥ surāmūtropasādhitaiḥ || 5, 5 35 2
phalatailayutaiḥ sāmlair vastibhis taṁ vinirharet | 5, 5 36 1
chardimūrchāruciglāniśūlanidrāṅgamardanaiḥ || 5, 5 36 2
āmaliṅgaiḥ sadāhais taṁ vidyād atyaśanāvṛtam | 5, 5 37 1
kaṭūnāṁ lavaṇānāṁ ca kvāthaiścūrṇaiśca pācanam || 5, 5 37 2
mṛdur virekaḥ sarvaṁ ca tatrāmavihitaṁ hitam | 5, 5 38 1
viṇmūtrānilasaṅgārtigurutvādhmānahṛdgrahaiḥ || 5, 5 38 2
snehaṁ viḍāvṛtaṁ jñātvā snehasvedaiḥ savartibhiḥ | 5, 5 39 1
śyāmābilvādisiddhaiśca nirūhaiḥ sānuvāsanaiḥ || 5, 5 39 2
nirhared vidhinā samyag udāvartahareṇa ca | 5, 5 40 1
abhukte śūnapāyau vā peyāmātrāśitasya vā || 5, 5 40 2
gude praṇihitaḥ sneho vegāddhāvatyanāvṛtaḥ | 5, 5 41 1
ūrdhvaṁ kāyaṁ tataḥ kaṇṭhād ūrdhvebhyaḥ khebhya etyapi || 5, 5 41 2
mūtraśyāmātrivṛtsiddho yavakolakulatthavān | 5, 5 42 1
tatsiddhatailo deyaḥ syān nirūhaḥ sānuvāsanaḥ || 5, 5 42 2
kaṇṭhād āgacchataḥ stambhakaṇṭhagrahavirecanaiḥ | 5, 5 43 1
chardighnībhiḥ kriyābhiśca tasya kuryān nibarhaṇam || 5, 5 43 2
nāpakvaṁ praṇayet snehaṁ gudaṁ sa hyupalimpati | 5, 5 44 1
tataḥ kuryāt saruṅmohakaṇḍūśophān kriyātra ca || 5, 5 44 2
tīkṣṇo vastis tathā tailam arkapattrarase śṛtam | 5, 5 45 1
anucchvāsya tu baddhe vā datte niḥśeṣa eva vā || 5, 5 45 2
praviśya kṣubhito vāyuḥ śūlatodakaro bhavet | 5, 5 46 1
tatrābhyaṅgo gude svedo vātaghnānyaśanāni ca || 5, 5 46 2
drutaṁ praṇīte niṣkṛṣṭe sahasotkṣipta eva vā | 5, 5 47 1
syāt kaṭīgudajaṅghoruvastistambhārtibhedanam || 5, 5 47 2
bhojanaṁ tatra vātaghnaṁ svedābhyaṅgāḥ savastayaḥ | 5, 5 48 1
pīḍyamāne 'ntarā mukte gude pratihato 'nilaḥ || 5, 5 48 2
uraḥśirorujaṁ sādam ūrvośca janayed balī | 5, 5 49 1
vastiḥ syāt tatra bilvādiphalaśyāmādimūtravān || 5, 5 49 2
atiprapīḍitaḥ koṣṭhe tiṣṭhatyāyāti vā galam | 5, 5 50 1
tatra vastir virekaśca galapīḍādi karma ca || 5, 5 50 2
vamanādyair viśuddhaṁ ca kṣāmadehabalānalam | 5, 5 51 1
yathāṇḍaṁ taruṇaṁ pūrṇaṁ tailapātraṁ yathā tathā || 5, 5 51 2
bhiṣak prayatnato rakṣet sarvasmād apacārataḥ | 5, 5 52 1
dadyān madhurahṛdyāni tato 'mlalavaṇau rasau || 5, 5 52 2
svādutiktau tato bhūyaḥ kaṣāyakaṭukau tataḥ | 5, 5 53 1
anyonyapratyanīkānāṁ rasānāṁ snigdharūkṣayoḥ || 5, 5 53 2
vyatyāsād upayogena kramāt taṁ prakṛtiṁ nayet | 5, 5 54 1
sarvaṁsahaḥ sthirabalo vijñeyaḥ prakṛtiṁ gataḥ || 5, 5 54 2
athāto dravyakalpaṁ vyākhyāsyāmaḥ | 5, 6 1 1
iti ha smāhur ātreyādayo maharṣayaḥ | 5, 6 1 2
dhanve sādhāraṇe deśe same sanmṛttike śucau | 5, 6 1 3
śmaśānacaityāyatanaśvabhravalmīkavarjite || 5, 6 1 4
mṛdau pradakṣiṇajale kuśarohiṣasaṁstṛte | 5, 6 2 1
aphālakṛṣṭe 'nākrānte pādapair balavattaraiḥ || 5, 6 2 2
śasyate bheṣajaṁ jātaṁ yuktaṁ varṇarasādibhiḥ | 5, 6 3 1
jantvajagdhaṁ davādagdham avidagdhaṁ ca vaikṛtaiḥ || 5, 6 3 2
bhūtaiśchāyātapāmbvādyair yathākālaṁ ca sevitam | 5, 6 4 1
avagāḍhamahāmūlam udīcīṁ diśam āśritam || 5, 6 4 2
atha kalyāṇacaritaḥ śrāddhaḥ śucirupoṣitaḥ | 5, 6 5 1
gṛhṇīyād auṣadhaṁ susthaṁ sthitaṁ kāle ca kalpayet || 5, 6 5 2
sakṣīraṁ tad asaṁpattāvanatikrāntavatsaram | 5, 6 6 1
ṛte guḍaghṛtakṣaudradhānyakṛṣṇāviḍaṅgataḥ || 5, 6 6 2
payo bāṣkayaṇaṁ grāhyaṁ viṇmūtraṁ tacca nīrujām | 5, 6 7 1
vayobalavatāṁ dhātupicchaśṛṅgakhurādikam || 5, 6 7 2
kaṣāyayonayaḥ pañca rasā lavaṇavarjitāḥ | 5, 6 8 1
rasaḥ kalkaḥ śṛtaḥ śītaḥ phāṇṭaśceti prakalpanā || 5, 6 8 2
pañcadhaiva kaṣāyāṇāṁ pūrvaṁ pūrvaṁ balādhikā | 5, 6 9 1
sadyaḥsamuddhṛtāt kṣuṇṇād yaḥ sravet paṭapīḍitāt || 5, 6 9 2
svarasaḥ sa samuddiṣṭaḥ kalkaḥ piṣṭo dravāplutaḥ | 5, 6 10 1
cūrṇo 'plutaḥ śṛtaḥ kvāthaḥ śīto rātriṁ drave sthitaḥ || 5, 6 10 2
sadyo'bhiṣutapūtas tu phāṇṭas tanmānakalpane | 5, 6 11 1
yuñjyād vyādhyādibalatas tathā ca vacanaṁ muneḥ || 5, 6 11 2
mātrāyā na vyavasthāsti vyādhiṁ koṣṭhaṁ balaṁ vayaḥ | 5, 6 12 1
ālocya deśakālau ca yojyā tadvacca kalpanā || 5, 6 12 2
madhyaṁ tu mānaṁ nirdiṣṭaṁ svarasasya catuḥpalam | 5, 6 13 1
peṣyasya karṣam āloḍyaṁ tad dravasya palatraye || 5, 6 13 2
kvāthaṁ dravyapale kuryāt prasthārdhaṁ pādaśeṣitam | 5, 6 14 1
śītaṁ pale palaiḥ ṣaḍbhiścaturbhis tu tato 'param || 5, 6 14 2
snehapāke tvamānoktau caturguṇavivardhitam | 5, 6 15 1
kalkasnehadravaṁ yojyam adhīte śaunakaḥ punaḥ || 5, 6 15 2
snehe sidhyati śuddhāmbuniḥkvāthasvarasaiḥ kramāt | 5, 6 16 1
kalkasya yojayed aṁśaṁ caturthaṁ ṣaṣṭham aṣṭamam || 5, 6 16 2
pṛthak snehasamaṁ dadyāt pañcaprabhṛti tu dravam | 5, 6 17 1
nāṅgulīgrāhitā kalke na snehe 'gnau saśabdatā || 5, 6 17 2
varṇādisaṁpacca yadā tadainaṁ śīghram āharet | 5, 6 18 1
ghṛtasya phenopaśamas tailasya tu tadudbhavaḥ || 5, 6 18 2
lehasya tantumattāpsu majjanaṁ saraṇaṁ na ca | 5, 6 19 1
pākas tu trividho mandaścikkaṇaḥ kharacikkaṇaḥ || 5, 6 19 2
mandaḥ kalkasame kiṭṭe cikkaṇo madanopame | 5, 6 20 1
kiṁcit sīdati kṛṣṇe ca vartyamāne ca paścimaḥ || 5, 6 20 2
dagdho 'ta ūrdhvaṁ niṣkāryaḥ syād āmas tvagnisādakṛt | 5, 6 21 1
mṛdur nasye kharo 'bhyaṅge pāne vastau ca cikkaṇaḥ || 5, 6 21 2
śāṇaṁ pāṇitalaṁ muṣṭiṁ kuḍavaṁ prastham āḍhakam | 5, 6 22 1
droṇaṁ vahaṁ ca kramaśo vijānīyāccaturguṇam || 5, 6 22 2
dviguṇaṁ yojayed ārdraṁ kuḍavādi tathā dravam | 5, 6 23 1
peṣaṇāloḍane vāri snehapāke ca nirdrave || 5, 6 23 2
kalpayet sadṛśān bhāgān pramāṇaṁ yatra noditam | 5, 6 24 1
kalkīkuryācca bhaiṣajyam anirūpitakalpanam || 5, 6 24 2
aṅgānuktau tu mūlaṁ syād aprasiddhau tad eva tu | 5, 6 25 1
dvau śāṇau vaṭakaḥ kolaṁ badaraṁ draṁkṣaṇaśca tau || 5, 6 25 2
akṣaṁ picuḥ pāṇitalaṁ suvarṇaṁ kavaḍagrahaḥ | 5, 6 26 1
karṣo biḍālapadakaṁ tindukaḥ pāṇimānikā || 5, 6 26 2
śabdānyatvam abhinne 'rthe śuktiraṣṭamikā picū | 5, 6 27 1
palaṁ prakuñco bilvaṁ ca muṣṭirāmraṁ caturthikā || 5, 6 27 2
dve pale prasṛtas tau dvāvañjalis tau tu mānikā | 5, 6 28 1
āḍhakaṁ bhājanaṁ kaṁso droṇaḥ kumbho ghaṭo 'rmaṇam || 5, 6 28 2
tulā palaśataṁ tāni viṁśatir bhāra ucyate | 5, 6 29 1
himavadvindhyaśailābhyāṁ prāyo vyāptā vasuṁdharā | 5, 6 29 2
saumyaṁ pathyaṁ ca tatrādyam āgneyaṁ vaindhyam auṣadham || 5, 6 29 3
athāto bālopacaraṇīyam adhyāyaṁ vyākhyāsyāmaḥ | 6, 1 1 1
iti ha smāhur ātreyādayo maharṣayaḥ | 6, 1 1 2
jātamātraṁ viśodhyolbād bālaṁ saindhavasarpiṣā | 6, 1 1 3
prasūtikleśitaṁ cānu balātailena secayet || 6, 1 1 4
aśmanor vādanaṁ cāsya karṇamūle samācaret | 6, 1 2 1
athāsya dakṣiṇe karṇe mantram uccārayed imam || 6, 1 2 2
aṅgād aṅgāt sambhavasi hṛdayād abhijāyase | 6, 1 3 1
ātmā vai putranāmāsi saṁjīva śaradāṁ śatam || 6, 1 3 2
śatāyuḥ śatavarṣo 'si dīrgham āyuravāpnuhi | 6, 1 4 1
nakṣatrāṇi diśo rātrirahaśca tvābhirakṣatu || 6, 1 4 2
svasthībhūtasya nābhiṁ ca sūtreṇa caturaṅgulāt | 6, 1 5 1
baddhvordhvaṁ vardhayitvā ca grīvāyām avasañjayet || 6, 1 5 2
nābhiṁ ca kuṣṭhatailena secayet snāpayed anu | 6, 1 6 1
kṣīrivṛkṣakaṣāyeṇa sarvagandhodakena vā || 6, 1 6 2
koṣṇena taptarajatatapanīyanimajjanaiḥ | 6, 1 7 1
tato dakṣiṇatarjanyā tālūnnamyāvaguṇṭhayet || 6, 1 7 2
śirasi snehapicunā prāśyaṁ cāsya prayojayet | 6, 1 8 1
hareṇumātraṁ medhāyurbalārtham abhimantritam || 6, 1 8 2
aindrībrāhmīvacāśaṅkhapuṣpīkalkaṁ ghṛtaṁ madhu | 6, 1 9 1
cāmīkaravacābrāhmītāpyapathyā rajīkṛtāḥ || 6, 1 9 2
lihyān madhughṛtopetā hemadhātrīrajo 'thavā | 6, 1 10 1
garbhāmbhaḥ saindhavavatā sarpiṣā vāmayet tataḥ || 6, 1 10 2
prājāpatyena vidhinā jātakarmāṇi kārayet | 6, 1 11 1
sirāṇāṁ hṛdayasthānāṁ vivṛtatvāt prasūtitaḥ || 6, 1 11 2
tṛtīye 'hni caturthe vā strīṇāṁ stanyaṁ pravartate | 6, 1 12 1
prathame divase tasmāt trikālaṁ madhusarpiṣī || 6, 1 12 2
anantāmiśrite mantrapāvite prāśayecchiśum | 6, 1 13 1
dvitīye lakṣmaṇāsiddhaṁ tṛtīye ca ghṛtaṁ tataḥ || 6, 1 13 2
prāṅniṣiddhastanasyāsya tatpāṇitalasaṁmitam | 6, 1 14 1
stanyānupānaṁ dvau kālau navanītaṁ prayojayet || 6, 1 14 2
mātureva pibet stanyaṁ taddhyalaṁ dehavṛddhaye | 6, 1 15 1
stanyadhātryāvubhe kārye tadasaṁpadi vatsale || 6, 1 15 2
avyaṅge brahmacāriṇyau varṇaprakṛtitaḥ same | 6, 1 16 1
nīruje madhyavayasau jīvadvatse na lolupe || 6, 1 16 2
hitāhāravihāreṇa yatnād upacarecca te | 6, 1 17 1
śukkrodhalaṅghanāyāsāḥ stanyanāśasya hetavaḥ || 6, 1 17 2
stanyasya sīdhuvarjyāni madyānyānūpajā rasāḥ | 6, 1 18 1
kṣīraṁ kṣīriṇya oṣadhyaḥ śokādeśca viparyayaḥ || 6, 1 18 2
viruddhāhārabhuktāyāḥ kṣudhitāyā vicetasaḥ | 6, 1 19 1
praduṣṭadhātor garbhiṇyāḥ stanyaṁ rogakaraṁ śiśoḥ || 6, 1 19 2
stanyābhāve payaśchāgaṁ gavyaṁ vā tadguṇaṁ pibet | 6, 1 20 1
hrasvena pañcamūlena sthirābhyāṁ vā sitāyutam || 6, 1 20 2
ṣaṣṭhīṁ niśāṁ viśeṣeṇa kṛtarakṣābalikriyāḥ | 6, 1 21 1
jāgṛyur bāndhavās tasya dadhataḥ paramāṁ mudam || 6, 1 21 2
daśame divase pūrṇe vidhibhiḥ svakulocitaiḥ | 6, 1 22 1
kārayet sūtikotthānaṁ nāma bālasya cārcitam || 6, 1 22 2
bibhrato 'ṅgair manohvālarocanāgurucandanam | 6, 1 23 1
nakṣatradevatāyuktaṁ bāndhavaṁ vā samākṣaram || 6, 1 23 2
tataḥ prakṛtibhedoktarūpairāyuḥparīkṣaṇam | 6, 1 24 1
prāgudakśirasaḥ kuryād bālasya jñānavān bhiṣak || 6, 1 24 2
śucidhautopadhānāni nirvalīni mṛdūni ca | 6, 1 25 1
śayyāstaraṇavāsāṁsi rakṣoghnair dhūpitāni ca || 6, 1 25 2
kāko viśastaḥ śastaśca dhūpane trivṛtānvitaḥ | 6, 1 26 1
jīvatkhaḍgādiśṛṅgotthān sadā bālaḥ śubhān maṇīn || 6, 1 26 2
dhārayed auṣadhīḥ śreṣṭhāḥ brāhmyaindrījīvakādikāḥ | 6, 1 27 1
hastābhyāṁ grīvayā mūrdhnā viśeṣāt satataṁ vacām || 6, 1 27 2
āyurmedhāsmṛtisvāsthyakarīṁ rakṣo'bhirakṣiṇīm | 6, 1 28 1
ṣaṭsaptāṣṭamamāseṣu nīrujasya śubhe 'hani || 6, 1 28 2
karṇau himāgame vidhyeddhātryaṅkasthasya sāntvayan | 6, 1 29 1
prāg dakṣiṇaṁ kumārasya bhiṣag vāmaṁ tu yoṣitaḥ || 6, 1 29 2
dakṣiṇena dadhat sūcīṁ pālīm anyena pāṇinā | 6, 1 30 1
madhyataḥ karṇapīṭhasya kiṁcid gaṇḍāśrayaṁ prati || 6, 1 30 2
jarāyumātrapracchanne raviraśmyavabhāsite | 6, 1 31 1
ghṛtasya niścalaṁ samyag alaktakarasāṅkite || 6, 1 31 2
vidhyed daivakṛte chidre sakṛd evarju lāghavāt | 6, 1 32 1
nordhvaṁ na pārśvato nādhaḥ sirās tatra hi saṁśritāḥ || 6, 1 32 2
kālikāmarmarīraktās tadvyadhād rāgarugjvarāḥ | 6, 1 33 1
saśophadāhasaṁrambhamanyāstambhāpatānakāḥ || 6, 1 33 2
teṣāṁ yathāmayaṁ kuryād vibhajyāśu cikitsitam | 6, 1 34 1
sthāne vyadhān na rudhiraṁ na rugrāgādisaṁbhavaḥ || 6, 1 34 2
snehāktaṁ sūcyanusyūtaṁ sūtraṁ cānu nidhāpayet | 6, 1 35 1
āmatailena siñcecca bahalāṁ tadvad ārayā || 6, 1 35 2
vidhyet pālīṁ hitabhujaḥ saṁcāryātha sthavīyasī | 6, 1 36 1
vartis tryahāt tato rūḍhaṁ vardhayeta śanaiḥ śanaiḥ || 6, 1 36 2
athainaṁ jātadaśanaṁ krameṇāpanayet stanāt | 6, 1 37 1
pūrvoktaṁ yojayet kṣīram annaṁ ca laghu bṛṁhaṇam || 6, 1 37 2
priyālamajjamadhukamadhulājasitopalaiḥ | 6, 1 38 1
apastanasya saṁyojyaḥ prīṇano modakaḥ śiśoḥ || 6, 1 38 2
dīpano bālabilvailāśarkarālājasaktubhiḥ | 6, 1 39 1
saṁgrāhī dhātakīpuṣpaśarkarālājatarpaṇaiḥ || 6, 1 39 2
rogāṁścāsya jayet saumyair bheṣajair aviṣādakaiḥ | 6, 1 40 1
anyatrātyayikād vyādher virekaṁ sutarāṁ tyajet || 6, 1 40 2
trāsayen nāvidheyaṁ taṁ trastaṁ gṛhṇanti hi grahāḥ | 6, 1 41 1
vastravātāt parasparśāt pālayellaṅghanācca tam || 6, 1 41 2
brāhmīsiddhārthakavacāśārivākuṣṭhasaindhavaiḥ | 6, 1 42 1
sakaṇaiḥ sādhitaṁ pītaṁ vāṅmedhāsmṛtikṛd ghṛtam || 6, 1 42 2
āyuṣyaṁ pāpmarakṣoghnaṁ bhūtonmādanibarhaṇam | 6, 1 43 1
vacendulekhāmaṇḍūkīśaṅkhapuṣpīśatāvarīḥ || 6, 1 43 2
brahmasomāmṛtābrāhmīḥ kalkīkṛtya palāṁśikāḥ | 6, 1 44 1
aṣṭāṅgaṁ vipacet sarpiḥ prasthaṁ kṣīracaturguṇam || 6, 1 44 2
tat pītaṁ dhanyam āyuṣyaṁ vāṅmedhāsmṛtibuddhikṛt | 6, 1 45 1
ajākṣīrābhayāvyoṣapāṭhogrāśigrusaindhavaiḥ || 6, 1 45 2
siddhaṁ sārasvataṁ sarpir vāṅmedhāsmṛtivahnikṛt | 6, 1 46 1
vacāmṛtāśaṭhīpathyāśaṅkhinīvellanāgaraiḥ || 6, 1 46 2
apāmārgeṇa ca ghṛtaṁ sādhitaṁ pūrvavad guṇaiḥ | 6, 1 47 1
hema śvetavacā kuṣṭham arkapuṣpī sakāñcanā || 6, 1 47 2
hema matsyākṣakaḥ śaṅkhaḥ kaiḍaryaḥ kanakaṁ vacā | 6, 1 48 1
catvāra ete pādoktāḥ prāśā madhughṛtaplutāḥ || 6, 1 48 2
varṣaṁ līḍhā vapurmedhābalavarṇakarāḥ śubhāḥ | 6, 1 49 1
vacāyaṣṭyāhvasindhūtthapathyānāgaradīpyakaiḥ | 6, 1 49 2
śudhyate vāgghavirlīḍhaiḥ sakuṣṭhakaṇajīrakaiḥ || 6, 1 49 3
athāto bālāmayapratiṣedhaṁ vyākhyāsyāmaḥ | 6, 2 1 1
iti ha smāhur ātreyādayo maharṣayaḥ | 6, 2 1 2
trividhaḥ kathito bālaḥ kṣīrānnobhayavartanaḥ | 6, 2 1 3
svāsthyaṁ tābhyām aduṣṭābhyāṁ duṣṭābhyāṁ rogasaṁbhavaḥ || 6, 2 1 4
yad adbhirekatāṁ yāti na ca doṣairadhiṣṭhitam | 6, 2 2 1
tad viśuddhaṁ payo vātād duṣṭaṁ tu plavate 'mbhasi || 6, 2 2 2
kaṣāyaṁ phenilaṁ rūkṣaṁ varcomūtravibandhakṛt | 6, 2 3 1
pittād uṣṇāmlakaṭukaṁ pītarājyapsu dāhakṛt || 6, 2 3 2
kaphāt salavaṇaṁ sāndraṁ jale majjati picchilam | 6, 2 4 1
saṁsṛṣṭaliṅgaṁ saṁsargāt triliṅgaṁ sāṁnipātikam || 6, 2 4 2
yathāsvaliṅgāṁstad vyādhīn janayatyupayojitam | 6, 2 5 1
śiśos tīkṣṇam abhīkṣṇaṁ ca rodanāllakṣayed rujam || 6, 2 5 2
sa yaṁ spṛśed bhṛśaṁ deśaṁ yatra ca sparśanākṣamaḥ | 6, 2 6 1
tatra vidyād rujaṁ mūrdhni rujaṁ cākṣinimīlanāt || 6, 2 6 2
hṛdi jihvauṣṭhadaśanaśvāsamuṣṭinipīḍanaiḥ | 6, 2 7 1
koṣṭhe vibandhavamathustanadaṁśāntrakūjanaiḥ || 6, 2 7 2
ādhmānapṛṣṭhanamanajaṭharonnamanairapi | 6, 2 8 1
vastau guhye ca viṇmūtrasaṅgottrāsadigīkṣaṇaiḥ || 6, 2 8 2
atha dhātryāḥ kriyāṁ kuryād yathādoṣaṁ yathāmayam | 6, 2 9 1
tatra vātātmake stanye daśamūlaṁ tryahaṁ pibet || 6, 2 9 2
athavāgnivacāpāṭhākaṭukākuṣṭhadīpyakam | 6, 2 10 1
sabhārgīdārusaralavṛścikālīkaṇoṣaṇam || 6, 2 10 2
tataḥ pibed anyatamaṁ vātavyādhiharaṁ ghṛtam | 6, 2 11 1
anu cācchasurām evaṁ snigdhāṁ mṛdu virecayet || 6, 2 11 2
vastikarma tataḥ kuryāt svedādīṁścānilāpahān | 6, 2 12 1
rāsnājamodāsaraladevadārurajo'nvitam || 6, 2 12 2
bālo lihyād ghṛtaṁ tair vā vipakvaṁ sasitopalam | 6, 2 13 1
pittaduṣṭe 'mṛtābhīrupaṭolīnimbacandanam || 6, 2 13 2
dhātrī kumāraśca pibet kvāthayitvā saśārivam | 6, 2 14 1
athavā triphalāmustabhūnimbakaṭurohiṇīḥ || 6, 2 14 2
śārivādiṁ paṭolādiṁ padmakādiṁ tathā gaṇam | 6, 2 15 1
ghṛtānyebhiśca siddhāni pittaghnaṁ ca virecanam || 6, 2 15 2
śītāṁścābhyaṅgalepādīn yuñjyācchleṣmātmake punaḥ | 6, 2 16 1
yaṣṭyāhvasaindhavayutaṁ kumāraṁ pāyayed ghṛtam || 6, 2 16 2
sindhūtthapippalīmad vā piṣṭaiḥ kṣaudrayutairatha | 6, 2 17 1
rāṭhapuṣpaiḥ stanau limpecchiśośca daśanacchadau || 6, 2 17 2
sukham evaṁ vamed bālaḥ tīkṣṇair dhātrīṁ tu vāmayet | 6, 2 18 1
athācaritasaṁsargī mustādiṁ kvathitaṁ pibet || 6, 2 18 2
tadvat tagarapṛthvīkāsuradārukaliṅgakān | 6, 2 19 1
athavātiviṣāmustaṣaḍgranthāpañcakolakam || 6, 2 19 2
stanye tridoṣamaline durgandhyāmaṁ jalopamam | 6, 2 20 1
vibaddham acchaṁ vicchinnaṁ phenilaṁ copaveśyate || 6, 2 20 2
śakṛn nānāvyathāvarṇaṁ mūtraṁ pītaṁ sitaṁ ghanam | 6, 2 21 1
jvarārocakatṛṭchardiśuṣkodgāravijṛmbhikāḥ || 6, 2 21 2
aṅgabhaṅgo 'ṅgavikṣepaḥ kūjanaṁ vepathur bhramaḥ | 6, 2 22 1
ghrāṇākṣimukhapākādyā jāyante 'nye 'pi taṁ gadam || 6, 2 22 2
kṣīrālasakam ityāhuratyayaṁ cātidāruṇam | 6, 2 23 1
tatrāśu dhātrīṁ bālaṁ ca vamanenopapādayet || 6, 2 23 2
vihitāyāṁ ca saṁsargyāṁ vacādiṁ yojayed gaṇam | 6, 2 24 1
niśādiṁ vāthavā mādrīpāṭhātiktāghanāmayān || 6, 2 24 2
pāṭhāśuṇṭhyamṛtātiktatiktādevāhvaśārivāḥ | 6, 2 25 1
samustamūrvendrayavāḥ stanyadoṣaharāḥ param || 6, 2 25 2
anubandhe yathāvyādhi pratikurvīta kālavit | 6, 2 26 1
dantodbhedaśca rogāṇāṁ sarveṣām api kāraṇam || 6, 2 26 2
viśeṣājjvaraviḍbhedakāsacchardiśirorujām | 6, 2 27 1
abhiṣyandasya pothakyā visarpasya ca jāyate || 6, 2 27 2
pṛṣṭhabhaṅge biḍālānāṁ barhiṇāṁ ca śikhodbhave | 6, 2 28 1
dantodbhede ca bālānāṁ na hi kiṁcinna dūyate || 6, 2 28 2
yathādoṣaṁ yathārogaṁ yathodrekaṁ yathābhayam | 6, 2 29 1
vibhajya deśakālādīṁs tatra yojyaṁ bhiṣagjitam || 6, 2 29 2
ta eva doṣā dūṣyāśca jvarādyā vyādhayaśca yat | 6, 2 30 1
atas tad eva bhaiṣajyaṁ mātrā tvasya kanīyasī || 6, 2 30 2
saukumāryālpakāyatvāt sarvānnānupasevanāt | 6, 2 31 1
snigdhā eva sadā bālā ghṛtakṣīraniṣevaṇāt || 6, 2 31 2
sadyas tān vamanaṁ tasmāt pāyayen matimān mṛdu | 6, 2 32 1
stanyasya tṛptaṁ vamayet kṣīrakṣīrānnasevinam || 6, 2 32 2
pītavantaṁ tanuṁ peyām annādaṁ ghṛtasaṁyutām | 6, 2 33 1
vastiṁ sādhye virekeṇa marśena pratimarśanam || 6, 2 33 2
yuñjyād virecanādīṁs tu dhātryā eva yathoditān | 6, 2 34 1
mūrvāvyoṣavarākolajambūtvagdārusarṣapāḥ || 6, 2 34 2
sapāṭhā madhunā līḍhāḥ stanyadoṣaharāḥ param | 6, 2 35 1
dantapālīṁ samadhunā cūrṇena pratisārayet || 6, 2 35 2
pippalyā dhātakīpuṣpadhātrīphalakṛtena vā | 6, 2 36 1
lāvatittirivallūrarajaḥ puṣparasadrutam || 6, 2 36 2
drutaṁ karoti bālānāṁ dantakesaravan mukham | 6, 2 37 1
vacādvibṛhatīpāṭhākaṭukātiviṣāghanaiḥ || 6, 2 37 2
madhuraiśca ghṛtaṁ siddhaṁ siddhaṁ daśanajanmani | 6, 2 38 1
rajanīdārusaralaśreyasībṛhatīdvayam || 6, 2 38 2
pṛśniparṇī śatāhvā ca līḍhaṁ mākṣikasarpiṣā | 6, 2 39 1
grahaṇīdīpanaṁ śreṣṭhaṁ mārutasyānulomanam || 6, 2 39 2
atīsārajvaraśvāsakāmalāpāṇḍukāsanut | 6, 2 40 1
bālasya sarvarogeṣu pūjitaṁ balavarṇadam || 6, 2 40 2
samaṅgādhātakīlodhrakuṭannaṭabalādvayaiḥ | 6, 2 41 1
mahāsahākṣudrasahāmudgabilvaśalāṭubhiḥ || 6, 2 41 2
sakārpāsīphalais toye sādhitaiḥ sādhitaṁ ghṛtam | 6, 2 42 1
kṣīramastuyutaṁ hanti śīghraṁ dantodbhavodbhavān || 6, 2 42 2
vividhān āmayān etad vṛddhakāśyapanirmitam | 6, 2 43 1
dantodbhaveṣu rogeṣu na bālam atiyantrayet || 6, 2 43 2
svayam apyupaśāmyanti jātadantasya yadgadāḥ | 6, 2 44 1
atyahaḥsvapnaśītāmbuślaiṣmikastanyasevinaḥ || 6, 2 44 2
śiśoḥ kaphena ruddheṣu srotaḥsu rasavāhiṣu | 6, 2 45 1
arocakaḥ pratiśyāyo jvaraḥ kāsaśca jāyate || 6, 2 45 2
kumāraḥ śuṣyati tataḥ snigdhaśuklamukhekṣaṇaḥ | 6, 2 46 1
saindhavavyoṣaśārṅgeṣṭāpāṭhāgirikadambakān || 6, 2 46 2
śuṣyato madhusarpirbhyām arucyādiṣu yojayet | 6, 2 47 1
aśokarohiṇīyuktaṁ pañcakolaṁ ca cūrṇitam || 6, 2 47 2
badarīdhātakīdhātrīcūrṇaṁ vā sarpiṣā drutam | 6, 2 48 1
sthirāvacādvibṛhatīkākolīpippalīnataiḥ || 6, 2 48 2
niculotpalavarṣābhūbhārgīmustaiśca kārṣikaiḥ | 6, 2 49 1
siddhaṁ prasthārdham ājyasya srotasāṁ śodhanaṁ param || 6, 2 49 2
siṁhyaśvagandhāsurasākaṇāgarbhaṁ ca tadguṇam | 6, 2 50 1
yaṣṭyāhvapippalīlodhrapadmakotpalacandanaiḥ || 6, 2 50 2
tālīśaśārivābhyāṁ ca sādhitaṁ śoṣajid ghṛtam | 6, 2 51 1
śṛṅgīmadhūlikābhārgīpippalīdevadārubhiḥ || 6, 2 51 2
aśvagandhādvikākolīrāsnarṣabhakajīvakaiḥ | 6, 2 52 1
śūrpaparṇīviḍaṅgaiśca kalkitaiḥ sādhitaṁ ghṛtam || 6, 2 52 2
śaśottamāṅganiryūhe śuṣyataḥ puṣṭikṛt param | 6, 2 53 1
vacāvayaḥsthātagarakāyasthācorakaiḥ śṛtam || 6, 2 53 2
bastamūtrasurābhyāṁ ca tailam abhyañjane hitam | 6, 2 54 1
lākṣārasasamaṁ tailaprasthaṁ mastu caturguṇam || 6, 2 54 2
aśvagandhāniśādārukauntīkuṣṭhābdacandanaiḥ | 6, 2 55 1
samūrvārohiṇīrāsnāśatāhvāmadhukaiḥ samaiḥ || 6, 2 55 2
siddhaṁ lākṣādikaṁ nāma tailam abhyañjanād idam | 6, 2 56 1
balyaṁ jvarakṣayonmādaśvāsāpasmāravātanut || 6, 2 56 2
yakṣarākṣasabhūtaghnaṁ garbhiṇīnāṁ ca śasyate | 6, 2 57 1
madhunātiviṣāśṛṅgīpippalīr lehayecchiśum || 6, 2 57 2
ekāṁ vātiviṣāṁ kāsajvaracchardirupadrutam | 6, 2 58 1
pītaṁ pītaṁ vamati yaḥ stanyaṁ taṁ madhusarpiṣā || 6, 2 58 2
dvivārtākīphalarasaṁ pañcakolaṁ ca lehayet | 6, 2 59 1
pippalīpañcalavaṇaṁ kṛmijitpāribhadrakam || 6, 2 59 2
tadvallihyāt tathā vyoṣaṁ maṣīṁ vā romacarmaṇām | 6, 2 60 1
lābhataḥ śalyakaśvāvidgodharkṣaśikhijanmanām || 6, 2 60 2
khadirārjunatālīśakuṣṭhacandanaje rase | 6, 2 61 1
sakṣīraṁ sādhitaṁ sarpir vamathuṁ viniyacchati || 6, 2 61 2
sadanto jāyate yas tu dantāḥ prāg yasya cottarāḥ | 6, 2 62 1
kurvīta tasminn utpāte śāntiṁ taṁ ca dvijātaye || 6, 2 62 2
dadyāt sadakṣiṇaṁ bālaṁ naigameṣaṁ ca pūjayet | 6, 2 63 1
tālumāṁse kaphaḥ kruddhaḥ kurute tālukaṇṭakam || 6, 2 63 2
tena tālupradeśasya nimnatā mūrdhni jāyate | 6, 2 64 1
tālupātaḥ stanadveṣaḥ kṛcchrāt pānaṁ śakṛddravam || 6, 2 64 2
tṛḍāsyakaṇḍvakṣirujā grīvādurdharatā vamiḥ | 6, 2 65 1
tatrotkṣipya yavakṣārakṣaudrābhyāṁ pratisārayet || 6, 2 65 2
tālu tadvat kaṇāśuṇṭhīgośakṛdrasasaindhavaiḥ | 6, 2 66 1
śṛṅgaveraniśābhṛṅgaṁ kalkitaṁ vaṭapallavaiḥ || 6, 2 66 2
baddhvā gośakṛtā liptam kukūle svedayet tataḥ | 6, 2 67 1
rasena limpet tālvāsyaṁ netre ca pariṣecayet || 6, 2 67 2
harītakīvacākuṣṭhakalkaṁ mākṣikasaṁyutam | 6, 2 68 1
pītvā kumāraḥ stanyena mucyate tālukaṇṭakāt || 6, 2 68 2
malopalepāt svedād vā gude raktakaphodbhavaḥ | 6, 2 69 1
tāmro vraṇo 'ntaḥ kaṇḍūmān jāyate bhūryupadravaḥ || 6, 2 69 2
kecit taṁ mātṛkādoṣaṁ vadantyanye 'hipūtanam | 6, 2 70 1
pṛṣṭhārur gudakuṭṭaṁ ca kecicca tam anāmikam || 6, 2 70 2
tatra dhātryāḥ payaḥ śodhyaṁ pittaśleṣmaharauṣadhaiḥ | 6, 2 71 1
śṛtaśītaṁ ca śītāmbuyuktam antarapānakam || 6, 2 71 2
sakṣaudratārkṣyaśailena vraṇaṁ tena ca lepayet | 6, 2 72 1
triphalābadarīplakṣatvakkvāthapariṣecitam || 6, 2 72 2
kāsīsarocanātutthamanohvālarasāñjanaiḥ | 6, 2 73 1
lepayed amlapiṣṭair vā cūrṇitair vāvacūrṇayet || 6, 2 73 2
suślakṣṇairathavā yaṣṭīśaṅkhasauvīrakāñjanaiḥ | 6, 2 74 1
śārivāśaṅkhanābhibhyām asanasya tvacāthavā || 6, 2 74 2
rāgakaṇḍūtkaṭe kuryād raktasrāvaṁ jalaukasā | 6, 2 75 1
sarvaṁ ca pittavraṇajicchasyate gudakuṭṭake || 6, 2 75 2
pāṭhāvelladvirajanīmustabhārgīpunarnavaiḥ | 6, 2 76 1
sabilvatryūṣaṇaiḥ sarpiḥ vṛścikālīyutaiḥ śṛtam || 6, 2 76 2
lihāno mātrayā rogair mucyate mṛttikodbhavaiḥ | 6, 2 77 1
vyādher yadyasya bhaiṣajyaṁ stanas tena pralepitaḥ | 6, 2 77 2
sthito muhūrtaṁ dhauto 'nu pītas taṁ taṁ jayed gadam || 6, 2 77 3
athāto bālagrahapratiṣedhaṁ vyākhyāsyāmaḥ | 6, 3 1 1
iti ha smāhur ātreyādayo maharṣayaḥ | 6, 3 1 2
purā guhasya rakṣārthaṁ nirmitāḥ śūlapāṇinā | 6, 3 1 3
manuṣyavigrahāḥ pañca sapta strīvigrahā grahāḥ || 6, 3 1 4
skando viśākho meṣākhyaḥ śvagrahaḥ pitṛsaṁjñitaḥ | 6, 3 2 1
śakuniḥ pūtanā śītapūtanādṛṣṭipūtanā || 6, 3 2 2
mukhamaṇḍitikā tadvad revatī śuṣkarevatī | 6, 3 3 1
teṣāṁ grahīṣyatāṁ rūpaṁ pratataṁ rodanaṁ jvaraḥ || 6, 3 3 2
sāmānyaṁ rūpam uttrāsajṛmbhābhrūkṣepadīnatāḥ | 6, 3 4 1
phenasrāvordhvadṛṣṭyoṣṭhadantadaṁśaprajāgarāḥ || 6, 3 4 2
rodanaṁ kūjanaṁ stanyavidveṣaḥ svaravaikṛtam | 6, 3 5 1
nakhairakasmāt paritaḥ svadhātryaṅgavilekhanam || 6, 3 5 2
tatraikanayanasrāvī śiro vikṣipate muhuḥ | 6, 3 6 1
hataikapakṣaḥ stabdhāṅgaḥ sasvedo natakandharaḥ || 6, 3 6 2
dantakhādī stanadveṣī trasyan roditi visvaram | 6, 3 7 1
vakravaktro vaman lālāṁ bhṛśam ūrdhvaṁ nirīkṣate || 6, 3 7 2
vasāsṛggandhirudvigno baddhamuṣṭiśakṛcchiśuḥ | 6, 3 8 1
calitaikākṣigaṇḍabhrūḥ saṁraktobhayalocanaḥ || 6, 3 8 2
skandārtas tena vaikalyaṁ maraṇaṁ vā bhaveddhruvam | 6, 3 9 1
saṁjñānāśo muhuḥ keśaluñcanaṁ kandharānatiḥ || 6, 3 9 2
vinamya jṛmbhamāṇasya śakṛnmūtrapravartanam | 6, 3 10 1
phenodvamanam ūrdhvekṣā hastabhrūpādanartanam || 6, 3 10 2
stanasvajihvāsaṁdaṁśasaṁrambhajvarajāgarāḥ | 6, 3 11 1
pūyaśoṇitagandhaśca skandāpasmāralakṣaṇam || 6, 3 11 2
ādhmānaṁ pāṇipādasya spandanaṁ phenanirvamaḥ | 6, 3 12 1
tṛṇmuṣṭibandhātīsārasvaradainyavivarṇatāḥ || 6, 3 12 2
kūjanaṁ stananaṁ chardiḥ kāsahidhmāprajāgarāḥ | 6, 3 13 1
oṣṭhadaṁśāṅgasaṁkocastambhabastābhagandhatāḥ || 6, 3 13 2
ūrdhvaṁ nirīkṣya hasanaṁ madhye vinamanaṁ jvaraḥ | 6, 3 14 1
mūrchaikanetraśophaśca naigameṣagrahākṛtiḥ || 6, 3 14 2
kampo hṛṣitaromatvaṁ svedaścakṣurnimīlanam | 6, 3 15 1
bahirāyāmanaṁ jihvādaṁśo 'ntaḥkaṇṭhakūjanam || 6, 3 15 2
dhāvanaṁ viṭsagandhatvaṁ krośanaṁ ca śvavacchuni | 6, 3 16 1
romaharṣo muhus trāsaḥ sahasā rodanaṁ jvaraḥ || 6, 3 16 2
kāsātīsāravamathujṛmbhātṛṭśavagandhatāḥ | 6, 3 17 1
aṅgeṣvākṣepavikṣepaśoṣastambhavivarṇatāḥ || 6, 3 17 2
muṣṭibandhaḥ srutiścākṣṇor bālasya syuḥ pitṛgrahe | 6, 3 18 1
srastāṅgatvam atīsāro jihvātālugale vraṇāḥ || 6, 3 18 2
sphoṭāḥ sadāharukpākāḥ saṁdhiṣu syuḥ punaḥ punaḥ | 6, 3 19 1
niśyahni pravilīyante pāko vaktre gude 'pi vā || 6, 3 19 2
bhayaṁ śakunigandhatvaṁ jvaraśca śakunigrahe | 6, 3 20 1
pūtanāyāṁ vamiḥ kampas tandrā rātrau prajāgaraḥ || 6, 3 20 2
hidhmādhmānaṁ śakṛdbhedaḥ pipāsā mūtranigrahaḥ | 6, 3 21 1
srastahṛṣṭāṅgaromatvaṁ kākavat pūtigandhitā || 6, 3 21 2
śītapūtanayā kampo rodanaṁ tiryagīkṣaṇam | 6, 3 22 1
tṛṣṇāntrakūjo 'tīsāro vasāvad visragandhatā || 6, 3 22 2
pārśvasyaikasya śītatvam uṣṇatvam aparasya ca | 6, 3 23 1
andhapūtanayā chardir jvaraḥ kāso 'lpanidratā || 6, 3 23 2
varcaso bhedavaivarṇyadaurgandhyānyaṅgaśoṣaṇam | 6, 3 24 1
dṛṣṭeḥ sādātirukkaṇḍūpothakījanmaśūnatāḥ || 6, 3 24 2
hidhmodvegastanadveṣavaivarṇyasvaratīkṣṇatāḥ | 6, 3 25 1
vepathur matsyagandhatvam athavā sāmlagandhatā || 6, 3 25 2
mukhamaṇḍitayā pāṇipādāsyaramaṇīyatā | 6, 3 26 1
sirābhirasitābhābhirācitodaratā jvaraḥ || 6, 3 26 2
arocako 'ṅgaglapanaṁ gomūtrasamagandhatā | 6, 3 27 1
revatyāṁ śyāvanīlatvaṁ karṇanāsākṣimardanam || 6, 3 27 2
kāsahidhmākṣivikṣepavakravaktratvaraktatāḥ | 6, 3 28 1
bastagandho jvaraḥ śoṣaḥ purīṣaṁ haritaṁ dravam || 6, 3 28 2
jāyate śuṣkarevatyāṁ kramāt sarvāṅgasaṁkṣayaḥ | 6, 3 29 1
keśaśāto 'nnavidveṣaḥ svaradainyaṁ vivarṇatā || 6, 3 29 2
nānāvarṇapurīṣatvam udare granthayaḥ sirāḥ || 6, 3 30 1
rodanaṁ gṛdhragandhatvaṁ dīrghakālānuvartanam | 6, 3 31 1
udare granthayo vṛttā yasya nānāvidhaṁ śakṛt || 6, 3 31 2
jihvāyā nimnatā madhye śyāvaṁ tālu ca taṁ tyajet | 6, 3 32 1
bhuñjāno 'nnaṁ bahuvidhaṁ yo bālaḥ parihīyate || 6, 3 32 2
tṛṣṇāgṛhītaḥ kṣāmākṣo hanti taṁ śuṣkarevatī | 6, 3 33 1
hiṁsāratyarcanākāṅkṣā grahagrahaṇakāraṇam || 6, 3 33 2
tatra hiṁsātmake bālo mahān vā srutanāsikaḥ | 6, 3 34 1
kṣatajihvaḥ kvaṇed bāḍham asukhī sāśrulocanaḥ || 6, 3 34 2
durvarṇo hīnavacanaḥ pūtigandhiśca jāyate | 6, 3 35 1
kṣāmo mūtrapurīṣaṁ svaṁ mṛdnāti na jugupsate || 6, 3 35 2
hastau codyamya saṁrabdho hantyātmānaṁ tathā param | 6, 3 36 1
tadvacca śastrakāṣṭhādyairagniṁ vā dīptam āviśet || 6, 3 36 2
apsu majjet patet kūpe kuryād anyacca tadvidham | 6, 3 37 1
tṛḍdāhamohān pūyasya chardanaṁ ca pravartayet || 6, 3 37 2
raktaṁ ca sarvamārgebhyo riṣṭotpattiṁ ca taṁ tyajet | 6, 3 38 1
rahaḥstrīratisaṁlāpagandhasragbhūṣaṇapriyaḥ || 6, 3 38 2
hṛṣṭaḥ śāntaśca duḥsādhyo ratikāmena pīḍitaḥ | 6, 3 39 1
dīnaḥ parimṛśan vaktraṁ śuṣkauṣṭhagalatālukaḥ || 6, 3 39 2
śaṅkitaṁ vīkṣate rauti dhyāyatyāyāti dīnatām | 6, 3 40 1
annam annābhilāṣe 'pi dattaṁ nāti bubhukṣate || 6, 3 40 2
gṛhītaṁ balikāmena taṁ vidyāt sukhasādhanam | 6, 3 41 1
hantukāmaṁ jayeddhomaiḥ siddhamantrapravartitaiḥ || 6, 3 41 2
itarau tu yathākāmaṁ ratibalyādidānataḥ | 6, 3 42 1
atha sādhyagrahaṁ bālaṁ vivikte śaraṇe sthitam || 6, 3 42 2
trirahnaḥ siktasaṁmṛṣṭe sadā saṁnihitānale | 6, 3 43 1
vikīrṇabhūtikusumapattrabījānnasarṣape || 6, 3 43 2
rakṣoghnatailajvalitapradīpahatapāpmani | 6, 3 44 1
vyavāyamadyapiśitanivṛttaparicārake || 6, 3 44 2
purāṇasarpiṣābhyaktaṁ pariṣiktaṁ sukhāmbunā | 6, 3 45 1
sādhitena balānimbavaijayantīnṛpadrumaiḥ || 6, 3 45 2
pāribhadrakakaṭvaṅgajambūvaruṇakaṭtṛṇaiḥ | 6, 3 46 1
kapotavaṅkāpāmārgapāṭalāmadhuśigrubhiḥ || 6, 3 46 2
kākajaṅghāmahāśvetākapitthakṣīripādapaiḥ | 6, 3 47 1
sakadambakarañjaiśca dhūpaṁ snātasya cācaret || 6, 3 47 2
dvīpivyāghrāhisiṁharkṣacarmabhir ghṛtamiśritaiḥ | 6, 3 48 1
pūtidaśāṅgasiddhārthavacābhallātadīpyakaiḥ || 6, 3 48 2
sakuṣṭhaiḥ saghṛtair dhūpaḥ sarvagrahavimokṣaṇaḥ | 6, 3 49 1
sarṣapā nimbapattrāṇi mūlam aśvakhurā vacā || 6, 3 49 2
bhūrjapattraṁ ghṛtaṁ dhūpaḥ sarvagrahanivāraṇaḥ | 6, 3 50 1
anantāmrāsthitagaraṁ maricaṁ madhuro gaṇaḥ || 6, 3 50 2
śṛgālavinnā mustā ca kalkitais tair ghṛtaṁ pacet | 6, 3 51 1
daśamūlarasakṣīrayuktaṁ tad grahajit param || 6, 3 51 2
rāsnādvyaṁśumatīvṛddhapañcamūlabalāghanāt | 6, 3 52 1
kvāthe sarpiḥ pacet piṣṭaiḥ śārivāvyoṣacitrakaiḥ || 6, 3 52 2
pāṭhāviḍaṅgamadhukapayasyāhiṅgudārubhiḥ | 6, 3 53 1
sagranthikaiḥ sendrayavaiḥ śiśos tat satataṁ hitam || 6, 3 53 2
sarvarogagrahaharaṁ dīpanaṁ balavarṇadam | 6, 3 54 1
śārivāsurabhibrāhmīśaṅkhinīkuṣṭhasarṣapaiḥ || 6, 3 54 2
vacāśvagandhāsurasayuktaiḥ sarpir vipācayet | 6, 3 55 1
tannāśayed grahān sarvān pānenābhyañjanena ca || 6, 3 55 2
gośṛṅgacarmavālāhinirmokaṁ vṛṣadaṁśaviṭ | 6, 3 56 1
nimbapattrājyakaṭukāmadanaṁ bṛhatīdvayam || 6, 3 56 2
kārpāsāsthiyavacchāgaromadevāhvasarṣapam | 6, 3 57 1
mayūrapattraśrīvāsaṁ tuṣakeśaṁ sarāmaṭham || 6, 3 57 2
mṛdbhāṇḍe bastamūtreṇa bhāvitaṁ ślakṣṇacūrṇitam | 6, 3 58 1
dhūpanaṁ ca hitaṁ sarvabhūteṣu viṣamajvare || 6, 3 58 2
ghṛtāni bhūtavidyāyāṁ vakṣyante yāni tāni ca | 6, 3 59 1
yuñjyāt tathā baliṁ homaṁ snapanaṁ mantratantravit || 6, 3 59 2
pūtikarañjatvakpattraṁ kṣīribhyo barbarād api | 6, 3 60 1
tumbīviśālāralukaśamībilvakapitthataḥ || 6, 3 60 2
utkvāthya toyaṁ tad rātrau bālānāṁ snapanaṁ śivam | 6, 3 61 1
anubandhān yathākṛcchraṁ grahāpāye 'pyupadravān | 6, 3 61 2
bālāmayaniṣedhoktabheṣajaiḥ samupācaret || 6, 3 61 3
athāto bhūtavijñānīyam adhyāyaṁ vyākhyāsyāmaḥ | 6, 4 1 1
iti ha smāhur ātreyādayo maharṣayaḥ | 6, 4 1 2
lakṣayej jñānavijñānavākceṣṭābalapauruṣam | 6, 4 1 3
puruṣe 'pauruṣaṁ yatra tatra bhūtagrahaṁ vadet || 6, 4 1 4
bhūtasya rūpaprakṛtibhāṣāgatyādiceṣṭitaiḥ | 6, 4 2 1
yasyānukāraṁ kurute tenāviṣṭaṁ tam ādiśet || 6, 4 2 2
so 'ṣṭādaśavidho devadānavādivibhedataḥ | 6, 4 3 1
hetus tadanuṣaktau tu sadyaḥ pūrvakṛto 'thavā || 6, 4 3 2
prajñāparādhaḥ sutarāṁ tena kāmādijanmanā | 6, 4 4 1
luptadharmavratācāraḥ pūjyān apy ativartate || 6, 4 4 2
taṁ tathā bhinnamaryādaṁ pāpam ātmopaghātinam | 6, 4 5 1
devādayo 'py anughnanti grahāś chidraprahāriṇaḥ || 6, 4 5 2
chidraṁ pāpakriyārambhaḥ pāko 'niṣṭasya karmaṇaḥ | 6, 4 6 1
ekasya śūnye 'vasthānaṁ śmaśānādiṣu vā niśi || 6, 4 6 2
digvāsastvaṁ guror nindā rater avidhisevanam | 6, 4 7 1
aśucer devatārcādi parasūtakasaṁkaraḥ || 6, 4 7 2
homamantrabalījyānāṁ viguṇaṁ parikarma ca | 6, 4 8 1
samāsād dinacaryādiproktācāravyatikramaḥ || 6, 4 8 2
gṛhṇanti śuklapratipattrayodaśyoḥ surā naram | 6, 4 9 1
śuklatrayodaśīkṛṣṇadvādaśyor dānavā grahāḥ || 6, 4 9 2
gandharvās tu caturdaśyāṁ dvādaśyāṁ coragāḥ punaḥ | 6, 4 10 1
pañcamyāṁ śuklasaptamyekādaśyos tu dhaneśvarāḥ || 6, 4 10 2
śuklāṣṭapañcamīpaurṇamāsīṣu brahmarākṣasāḥ | 6, 4 11 1
kṛṣṇe rakṣaḥpiśācādyā navadvādaśaparvasu || 6, 4 11 2
daśāmāvāsyayor aṣṭanavamyoḥ pitaro 'pare | 6, 4 12 1
guruvṛddhādayaḥ prāyaḥ kālaṁ saṁdhyāsu lakṣayet || 6, 4 12 2
phullapadmopamamukhaṁ saumyadṛṣṭim akopanam | 6, 4 13 1
alpavāksvedaviṇmūtraṁ bhojanānabhilāṣiṇam || 6, 4 13 2
devadvijātiparamaṁ śuciṁ saṁskṛtavādinam | 6, 4 14 1
mīlayantaṁ cirān netre surabhiṁ varadāyinam || 6, 4 14 2
śuklamālyāmbarasaricchailoccabhavanapriyam | 6, 4 15 1
anidram apradhṛṣyaṁ ca vidyād devavaśīkṛtam || 6, 4 15 2
jihmadṛṣṭiṁ durātmānaṁ gurudevadvijadviṣam | 6, 4 16 1
nirbhayaṁ māninaṁ śūraṁ krodhanaṁ vyavasāyinam || 6, 4 16 2
rudraḥ skando viśākho 'ham indro 'ham iti vādinam | 6, 4 17 1
surāmāṁsaruciṁ vidyād daityagrahagṛhītakam || 6, 4 17 2
svācāraṁ surabhiṁ hṛṣṭaṁ gītanartanakāriṇam | 6, 4 18 1
snānodyānaruciṁ raktavastramālyānulepanam || 6, 4 18 2
śṛṅgāralīlābhirataṁ gandharvādhyuṣitaṁ vadet | 6, 4 19 1
raktākṣaṁ krodhanaṁ stabdhadṛṣṭiṁ vakragatiṁ calam || 6, 4 19 2
śvasantam aniśaṁ jihvālolinaṁ sṛkkiṇīliham | 6, 4 20 1
priyadugdhaguḍasnānam adhovadanaśāyinam || 6, 4 20 2
uragādhiṣṭhitaṁ vidyāt trasyantaṁ cātapatrataḥ | 6, 4 21 1
viplutatrastaraktākṣaṁ śubhagandhaṁ sutejasam || 6, 4 21 2
priyanṛtyakathāgītasnānamālyānulepanam | 6, 4 22 1
matsyamāṁsaruciṁ hṛṣṭaṁ tuṣṭaṁ balinam avyatham || 6, 4 22 2
calitāgrakaraṁ kasmai kiṁ dadāmīti vādinam | 6, 4 23 1
rahasyabhāṣiṇaṁ vaidyadvijātiparibhāvinam || 6, 4 23 2
alparoṣaṁ drutagatiṁ vidyād yakṣagṛhītakam | 6, 4 24 1
hāsyanṛtyapriyaṁ raudraceṣṭaṁ chidraprahāriṇam || 6, 4 24 2
ākrośinaṁ śīghragatiṁ devadvijabhiṣagdviṣam | 6, 4 25 1
ātmānaṁ kāṣṭhaśastrādyair ghnantaṁ bhoḥśabdavādinam || 6, 4 25 2
śāstravedapaṭhaṁ vidyād gṛhītaṁ brahmarākṣasaiḥ | 6, 4 26 1
sakrodhadṛṣṭiṁ bhrūkuṭīm udvahantaṁ sasaṁbhramam || 6, 4 26 2
praharantaṁ pradhāvantaṁ śabdantaṁ bhairavānanam | 6, 4 27 1
annād vināpi balinaṁ naṣṭanidraṁ niśācaram || 6, 4 27 2
nirlajjam aśuciṁ śūraṁ krūraṁ paruṣabhāṣiṇam | 6, 4 28 1
roṣaṇaṁ raktamālyastrīraktamadyāmiṣapriyam || 6, 4 28 2
dṛṣṭvā ca raktaṁ māṁsaṁ vālihānaṁ daśanacchadau | 6, 4 29 1
hasantam annakāle ca rākṣasādhiṣṭhitaṁ vadet || 6, 4 29 2
asvasthacittaṁ naikatra tiṣṭhantaṁ paridhāvinam | 6, 4 30 1
ucchiṣṭanṛtyagandharvahāsamadyāmiṣapriyam || 6, 4 30 2
nirbhartsanād dīnamukhaṁ rudantam animittataḥ | 6, 4 31 1
nakhair likhantam ātmānaṁ rūkṣadhvastavapuḥsvaram || 6, 4 31 2
āvedayantam duḥkhādi sambaddhābaddhabhāṣiṇam | 6, 4 32 1
naṣṭasmṛtiṁ śūnyaratiṁ lolaṁ nagnaṁ malīmasam || 6, 4 32 2
rathyācailaparīdhānaṁ tṛṇamālāvibhūṣaṇam | 6, 4 33 1
ārohantaṁ ca kāṣṭhāśvaṁ tathā saṁkarakūṭakam || 6, 4 33 2
bahvāśinaṁ piśācena vijānīyād adhiṣṭhitam | 6, 4 34 1
pretākṛtikriyāgandhaṁ bhītam āhāravidviṣam || 6, 4 34 2
tṛṇacchidaṁ ca pretena gṛhītaṁ naram ādiśet | 6, 4 35 1
bahupralāpaṁ kṛṣṇāsyaṁ pravilambitayāyinam || 6, 4 35 2
śūnapralambavṛṣaṇaṁ kūṣmāṇḍādhiṣṭhitaṁ vadet | 6, 4 36 1
gṛhītvā kāṣṭhaloṣṭādi bhramantaṁ cīravāsasam || 6, 4 36 2
nagnaṁ dhāvantam uttrastadṛṣṭiṁ tṛṇavibhūṣaṇam | 6, 4 37 1
śmaśānaśūnyāyatanarathyaikadrumasevinam || 6, 4 37 2
tilānnamadyamāṁseṣu satataṁ saktalocanam | 6, 4 38 1
niṣādādhiṣṭhitaṁ vidyād vadantaṁ paruṣāṇi ca || 6, 4 38 2
yācantam udakaṁ cānnaṁ trastalohitalocanam | 6, 4 39 1
ugravākyaṁ ca jānīyān naram aukiraṇārditam || 6, 4 39 2
gandhamālyaratiṁ satyavādinaṁ parivepinam | 6, 4 40 1
bahunidraṁ ca jānīyād vetālena vaśīkṛtam || 6, 4 40 2
aprasannadṛśaṁ dīnavadanaṁ śuṣkatālukam | 6, 4 41 1
calannayanapakṣmāṇaṁ nidrāluṁ mandapāvakam || 6, 4 41 2
apasavyaparīdhānaṁ tilamāṁsaguḍapriyam | 6, 4 42 1
skhaladvācaṁ ca jānīyāt pitṛgrahavaśīkṛtam || 6, 4 42 2
guruvṛddharṣisiddhābhiśāpacintānurūpataḥ | 6, 4 43 1
vyāhārāhāraceṣṭābhir yathāsvaṁ tad grahaṁ vadet || 6, 4 43 2
kumāravṛndānugataṁ nagnam uddhatamūrdhajam | 6, 4 44 1
asvasthamanasaṁ dairghyakālikaṁ sagrahaṁ tyajet || 6, 4 44 2
athāto bhūtapratiṣedhaṁ vyākhyāsyāmaḥ | 6, 5 1 1
iti ha smāhur ātreyādayo maharṣayaḥ | 6, 5 1 2
bhūtaṁ jayed ahiṁsecchaṁ japahomabalivrataiḥ | 6, 5 1 3
tapaḥśīlasamādhānadānajñānadayādibhiḥ || 6, 5 1 4
hiṅguvyoṣālanepālīlaśunārkajaṭājaṭāḥ | 6, 5 2 1
ajalomī sagolomī bhūtakeśī vacā latā || 6, 5 2 2
kukkuṭī sarpagandhākhyā tilāḥ kāṇavikāṇike | 6, 5 3 1
vajraproktā vayaḥsthā ca śṛṅgī mohanavallyapi || 6, 5 3 2
srotojāñjanarakṣoghnaṁ rakṣoghnaṁ cānyad auṣadham | 6, 5 4 1
kharāśvaśvāviduṣṭrarkṣagodhānakulaśalyakāt || 6, 5 4 2
dvīpimārjāragosiṁhavyāghrasāmudrasattvataḥ | 6, 5 5 1
carmapittadvijanakhā varge 'smin sādhayed ghṛtam || 6, 5 5 2
purāṇam athavā tailaṁ navaṁ tat pānanasyayoḥ | 6, 5 6 1
abhyaṅge ca prayoktavyam eṣāṁ cūrṇaṁ ca dhūpane || 6, 5 6 2
ebhiśca guṭikāṁ yuñjyād añjane sāvapīḍane | 6, 5 7 1
pralepe kalkam eteṣāṁ kvāthaṁ ca pariṣecane || 6, 5 7 2
prayogo 'yaṁ grahonmādān sāpasmārāñchamaṁ nayet | 6, 5 8 1
gajāhvāpippalīmūlavyoṣāmalakasarṣapān || 6, 5 8 2
godhānakulamārjārajhaṣapittaprapeṣitān | 6, 5 9 1
nāvanābhyaṅgasekeṣu vidadhīta grahāpahān || 6, 5 9 2
siddhārthakavacāhiṅgupriyaṅgurajanīdvayam | 6, 5 10 1
mañjiṣṭhā śvetakaṭabhī varā śvetādrikarṇikā || 6, 5 10 2
nimbasya pattraṁ bījaṁ tu naktamālaśirīṣayoḥ | 6, 5 11 1
surāhvaṁ tryūṣaṇaṁ sarpir gomūtre taiścaturguṇe || 6, 5 11 2
siddhaṁ siddhārthakaṁ nāma pāne nasye ca yojitam | 6, 5 12 1
grahān sarvān nihantyāśu viśeṣād āsurān grahān || 6, 5 12 2
kṛtyālakṣmīviṣonmādajvarāpasmārapāpma ca | 6, 5 13 1
ebhirevauṣadhair bastavāriṇā kalpito 'gadaḥ || 6, 5 13 2
pānanasyāñjanālepasnānodgharṣaṇayojitaḥ | 6, 5 14 1
guṇaiḥ pūrvavad uddiṣṭo rājadvāre ca siddhikṛt || 6, 5 14 2
siddhārthakavyoṣavacāśvagandhā niśādvayaṁ hiṅgupalāṇḍukandaḥ | 6, 5 15 1
bījaṁ karañjāt kusumaṁ śirīṣāt phalaṁ ca valkaṁ ca kapitthavṛkṣāt || 6, 5 15 2
samāṇimanthaṁ sanataṁ sakuṣṭhaṁ śyoṇākamūlaṁ kiṇihī sitā ca | 6, 5 16 1
bastasya mūtreṇa subhāvitaṁ tat pittena gavyena guḍān vidadhyāt || 6, 5 16 2
duṣṭavraṇonmādatamoniśāndhān udbandhakān vārinimagnadehān | 6, 5 17 1
digdhāhatān darpitasarpadaṣṭāṁs te sādhayantyañjananasyalepaiḥ || 6, 5 17 2
kārpāsāsthimayūrapattrabṛhatīnirmālyapiṇḍītakatvaṅmāṁsīvṛṣadaṁśaviṭtuṣavacākeśāhinirmokakaiḥ | 6, 5 18 1
nāgendradvijaśṛṅgahiṅgumaricais tulyaiḥ kṛtaṁ dhūpanaṁ | 6, 5 18 2
skandonmādapiśācarākṣasasurāveśajvaraghnaṁ param || 6, 5 18 3
trikaṭukadalakuṅkumagranthikakṣārasiṁhīniśādārusiddhārthayugmāmbuśakrāhvayaiḥ | 6, 5 19 1
sitalaśunaphalatrayośīratiktāvacātutthayaṣṭībalālohitailāśilāpadmakaiḥ | 6, 5 19 2
dadhitagaramadhūkasārapriyāhvāviṣākhyāviṣātārkṣyaśailaiḥ sacavyāmayaiḥ kalkitaiḥ | 6, 5 19 3
ghṛtam anavam aśeṣamūtrāṁśasiddhaṁ mataṁ bhūtarāvāhvayaṁ pānatas tad grahaghnaṁ param || 6, 5 19 4
natamadhukakarañjalākṣāpaṭolīsamaṅgāvacāpāṭalīhiṅgusiddhārthasiṁhīniśāyuglatārohiṇī | 6, 5 20 1
badarakaṭuphalatrikākāṇḍadārukṛmighnājagandhāmarāṅkollakośātakīśigrunimbāmbudendrāhvayaiḥ | 6, 5 20 2
gadaśukatarupuṣpabījograyaṣṭyadrikarṇīnikumbhāgnibilvaiḥ samaiḥ kalkitair mūtravargeṇa siddhaṁ ghṛtaṁ | 6, 5 20 3
vidhivinihitam āśu sarvaiḥ kramair yojitaṁ hanti sarvagrahonmādakuṣṭhajvarāṁs tan mahābhūtarāvaṁ smṛtam || 6, 5 20 4
grahā gṛhṇanti ye yeṣu teṣāṁ teṣu viśeṣataḥ | 6, 5 21 1
dineṣu balihomādīn prayuñjīta cikitsakaḥ || 6, 5 21 2
snānavastravasāmāṁsamadyakṣīraguḍādi ca | 6, 5 22 1
rocate yad yadā yebhyas tat teṣām āharet tadā || 6, 5 22 2
ratnāni gandhamālyāni bījāni madhusarpiṣī | 6, 5 23 1
bhakṣyāśca sarve sarveṣāṁ sāmānyo vidhirityayam || 6, 5 23 2
surarṣiguruvṛddhebhyaḥ siddhebhyaśca surālaye | 6, 5 24 1
diśyuttarasyāṁ tatrāpi devāyopahared balim || 6, 5 24 2
paścimāyāṁ yathākālaṁ daityabhūtāya catvare | 6, 5 25 1
gandharvāya gavāṁ mārge savastrābharaṇaṁ balim || 6, 5 25 2
pitṛnāgagrahe nadyāṁ nāgebhyaḥ pūrvadakṣiṇe | 6, 5 26 1
yakṣāya yakṣāyatane saritor vā samāgame || 6, 5 26 2
catuṣpathe rākṣasāya bhīmeṣu gahaneṣu ca | 6, 5 27 1
rakṣasāṁ dakṣiṇasyāṁ tu pūrvasyāṁ brahmarakṣasām || 6, 5 27 2
śūnyālaye piśācāya paścimāṁ diśam āsthite | 6, 5 28 1
śuciśuklāni mālyāni gandhāḥ kṣaireyam odanam || 6, 5 28 2
dadhi chattraṁ ca dhavalaṁ devānāṁ baliriṣyate | 6, 5 29 1
hiṅgusarṣapaṣaḍgranthāvyoṣairardhapalonmitaiḥ || 6, 5 29 2
caturguṇe gavāṁ mūtre ghṛtaprasthaṁ vipācayet | 6, 5 30 1
tatpānanāvanābhyaṅgair devagrahavimokṣaṇam || 6, 5 30 2
nasyāñjanaṁ vacāhiṅgulaśunaṁ bastavāriṇā | 6, 5 31 1
daitye balir bahuphalaḥ sośīrakamalotpalaḥ || 6, 5 31 2
nāgānāṁ sumanolājaguḍāpūpaguḍaudanaiḥ | 6, 5 32 1
paramānnamadhukṣīrakṛṣṇamṛnnāgakesaraiḥ || 6, 5 32 2
vacāpadmapurośīraraktotpaladalair baliḥ | 6, 5 33 1
śvetapattraṁ ca lodhraṁ ca tagaraṁ nāgasarṣapāḥ || 6, 5 33 2
śītena vāriṇā piṣṭaṁ nāvanāñjanayor hitam | 6, 5 34 1
yakṣāṇāṁ kṣīradadhyājyamiśrakaudanaguggulu || 6, 5 34 2
devadārūtpalaṁ padmaṁ uśīraṁ vastrakāñcanam | 6, 5 35 1
hiraṇyaṁ ca balir yojyo mūtrājyakṣīram ekataḥ || 6, 5 35 2
siddhaṁ samonmitaṁ pānanāvanābhyañjane hitam | 6, 5 36 1
harītakī haridre dve laśuno maricaṁ vacā || 6, 5 36 2
nimbapattraṁ ca bastāmbukalkitaṁ nāvanāñjanam | 6, 5 37 1
brahmarakṣobaliḥ siddhaṁ yavānāṁ pūrṇam āḍhakam || 6, 5 37 2
toyasya kumbhaḥ palalaṁ chattraṁ vastram vilepanam | 6, 5 38 1
gāyatrīviṁśatipalakvāthe 'rdhapalikaiḥ pacet || 6, 5 38 2
tryūṣaṇatriphalāhiṅguṣaḍgranthāmiśisarṣapaiḥ | 6, 5 39 1
sanimbapattralaśunaiḥ kuḍavān sapta sarpiṣaḥ || 6, 5 39 2
gomūtre triguṇe pānanasyābhyaṅgeṣu taddhitam | 6, 5 40 1
rakṣasāṁ palalaṁ śuklaṁ kusumaṁ miśrakaudanam || 6, 5 40 2
baliḥ pakvāmamāṁsāni niṣpāvā rudhirokṣitāḥ | 6, 5 41 1
naktamālaśirīṣatvaṅmūlapuṣpaphalāni ca || 6, 5 41 2
tadvacca kṛṣṇapāṭalyā bilvamūlaṁ kaṭutrikam | 6, 5 42 1
hiṅgvindrayavasiddhārthalaśunāmalakīphalam || 6, 5 42 2
nāvanāñjanayor yojyo bastamūtrayuto 'gadaḥ | 6, 5 43 1
ebhireva ghṛtaṁ siddhaṁ gavāṁ mūtre caturguṇe || 6, 5 43 2
rakṣograhān vārayate pānābhyañjananāvanaiḥ | 6, 5 44 1
piśācānāṁ baliḥ sīdhuḥ piṇyākaḥ palalaṁ dadhi || 6, 5 44 2
mūlakaṁ lavaṇaṁ sarpiḥ sabhūtaudanayāvakam | 6, 5 45 1
haridrādvayamañjiṣṭhāmiśisaindhavanāgaram || 6, 5 45 2
hiṅgupriyaṅgutrikaṭulaśunatriphalā vacā | 6, 5 46 1
pāṭalīśvetakaṭabhīśirīṣakusumair ghṛtam || 6, 5 46 2
gomūtrapādikaṁ siddhaṁ pānābhyañjanayor hitam | 6, 5 47 1
bastāmbupiṣṭais taireva yojyam añjananāvanam || 6, 5 47 2
devarṣipitṛgandharve tīkṣṇaṁ nasyādi varjayet | 6, 5 48 1
sarpiḥpānādi mṛdvasmin bhaiṣajyam avacārayet || 6, 5 48 2
ṛte piśācāt sarveṣu pratikūlaṁ ca nācaret | 6, 5 49 1
savaidyam āturaṁ ghnanti kruddhās te hi mahaujasaḥ || 6, 5 49 2
īśvaraṁ dvādaśabhujaṁ nātham āryāvalokitam | 6, 5 50 1
sarvavyādhicikitsāṁ ca japan sarvagrahān jayet || 6, 5 50 2
tathonmādān apasmārān anyaṁ vā cittaviplavam | 6, 5 51 1
mahāvidyāṁ ca māyūrīṁ śuciṁ taṁ śrāvayet sadā || 6, 5 51 2
bhūteśaṁ pūjayet sthāṇuṁ pramathākhyāṁśca tadgaṇān | 6, 5 52 1
japan siddhāṁśca tanmantrān grahān sarvān apohati || 6, 5 52 2
yaccānantarayoḥ kiṁcid vakṣyate 'dhyāyayor hitam | 6, 5 53 1
yaccoktam iha tat sarvaṁ prayuñjīta parasparam || 6, 5 53 2
athāta unmādapratiṣedhaṁ vyākhyāsyāmaḥ | 6, 6 1 1
iti ha smāhur ātreyādayo maharṣayaḥ | 6, 6 1 2
unmādāḥ ṣaṭ pṛthagdoṣanicayādhiviṣodbhavāḥ | 6, 6 1 3
unmādo nāma manaso doṣairunmārgagair madaḥ || 6, 6 1 4
śārīramānasair duṣṭairahitād annapānataḥ | 6, 6 2 1
vikṛtāsātmyasamalād viṣamād upayogataḥ || 6, 6 2 2
viṣaṇṇasyālpasattvasya vyādhivegasamudgamāt | 6, 6 3 1
kṣīṇasya ceṣṭāvaiṣamyāt pūjyapūjāvyatikramāt || 6, 6 3 2
ādhibhiścittavibhraṁśād viṣeṇopaviṣeṇa ca | 6, 6 4 1
ebhir hi hīnasattvasya hṛdi doṣāḥ pradūṣitāḥ || 6, 6 4 2
dhiyo vidhāya kāluṣyaṁ hṛtvā mārgān manovahān | 6, 6 5 1
unmādaṁ kurvate tena dhīvijñānasmṛtibhramāt || 6, 6 5 2
deho duḥkhasukhabhraṣṭo bhraṣṭasārathivad rathaḥ | 6, 6 6 1
bhramatyacintitārambhas tatra vātāt kṛśāṅgatā || 6, 6 6 2
asthāne rodanākrośahasitasmitanartanam | 6, 6 7 1
gītavāditravāgaṅgavikṣepāsphoṭanāni ca || 6, 6 7 2
asāmnā veṇuvīṇādiśabdānukaraṇaṁ muhuḥ | 6, 6 8 1
āsyāt phenāgamo 'jasram aṭanaṁ bahubhāṣitā || 6, 6 8 2
alaṅkāro 'nalaṁkārairayānair gamanodyamaḥ | 6, 6 9 1
gṛddhirabhyavahāryeṣu tallābhe cāvamānatā || 6, 6 9 2
utpiṇḍitāruṇākṣitvaṁ jīrṇe cānne gadodbhavaḥ | 6, 6 10 1
pittāt saṁtarjanaṁ krodho muṣṭiloṣṭādyabhidravaḥ || 6, 6 10 2
śītacchāyodakākāṅkṣā nagnatvaṁ pītavarṇatā | 6, 6 11 1
asatyajvalanajvālātārakādīpadarśanam || 6, 6 11 2
kaphād arocakaśchardir alpehāhāravākyatā | 6, 6 12 1
strīkāmatā rahaḥprītir lālāsiṅghāṇakasrutiḥ || 6, 6 12 2
baibhatsyaṁ śaucavidveṣo nidrā śvayathurānane | 6, 6 13 1
unmādo balavān rātrau bhuktamātre ca jāyate || 6, 6 13 2
sarvāyatanasaṁsthānasaṁnipāte tadātmakam | 6, 6 14 1
unmādaṁ dāruṇaṁ vidyāt taṁ bhiṣak parivarjayet || 6, 6 14 2
dhanakāntādināśena duḥsahenābhiṣaṅgavān | 6, 6 15 1
pāṇḍur dīno muhur muhyan hāheti paridevate || 6, 6 15 2
rodityakasmān mriyate tadguṇān bahu manyate | 6, 6 16 1
śokakliṣṭamanā dhyāyañjāgarūko viceṣṭate || 6, 6 16 2
viṣeṇa śyāvavadano naṣṭacchāyābalendriyaḥ | 6, 6 17 1
vegāntare 'pi saṁbhrānto raktākṣas taṁ vivarjayet || 6, 6 17 2
athānilaja unmāde snehapānaṁ prayojayet | 6, 6 18 1
pūrvam āvṛtamārge tu sasnehaṁ mṛdu śodhanam || 6, 6 18 2
kaphapittabhave 'pyādau vamanaṁ savirecanam | 6, 6 19 1
snigdhasvinnasya vastiṁ ca śirasaḥ savirecanam || 6, 6 19 2
tathāsya śuddhadehasya prasādaṁ labhate manaḥ | 6, 6 20 1
ittham apyanuvṛttau tu tīkṣṇaṁ nāvanam añjanam || 6, 6 20 2
harṣaṇāśvāsanottrāsabhayatāḍanatarjanam | 6, 6 21 1
abhyaṅgodvartanālepadhūpān pānaṁ ca sarpiṣaḥ || 6, 6 21 2
yuñjyāt tāni hi śuddhasya nayanti prakṛtiṁ manaḥ | 6, 6 22 1
hiṅgusauvarcalavyoṣair dvipalāṁśair ghṛtāḍhakam || 6, 6 22 2
siddhaṁ samūtram unmādabhūtāpasmāranut param | 6, 6 23 1
dvau prasthau svarasād brāhmyā ghṛtaprasthaṁ ca sādhitam || 6, 6 23 2
vyoṣaśyāmātrivṛddantīśaṅkhapuṣpīnṛpadrumaiḥ | 6, 6 24 1
sasaptalākrimiharaiḥ kalkitairakṣasaṁmitaiḥ || 6, 6 24 2
palavṛddhyā prayuñjīta paraṁ mātrā catuḥpalam | 6, 6 25 1
unmādakuṣṭhāpasmāraharaṁ vandhyāsutapradam || 6, 6 25 2
vāksvarasmṛtimedhākṛddhanyaṁ brāhmīghṛtaṁ smṛtam | 6, 6 26 1
varāviśālābhadrailādevadārvelavālukaiḥ || 6, 6 26 2
dviśārivādvirajanīdvisthirāphalinīnataiḥ | 6, 6 27 1
bṛhatīkuṣṭhamañjiṣṭhānāgakesaradāḍimaiḥ || 6, 6 27 2
vellatālīśapattrailāmālatīmukulotpalaiḥ | 6, 6 28 1
sadantīpadmakahimaiḥ karṣāṁśaiḥ sarpiṣaḥ pacet || 6, 6 28 2
prasthaṁ bhūtagrahonmādakāsāpasmārapāpmasu | 6, 6 29 1
pāṇḍukaṇḍūviṣe śoṣe mohe mehe gare jvare || 6, 6 29 2
aretasyaprajasi vā daivopahatacetasi | 6, 6 30 1
amedhasi skhaladvāci smṛtikāme 'lpapāvake || 6, 6 30 2
balyaṁ maṅgalyam āyuṣyaṁ kāntisaubhāgyapuṣṭidam | 6, 6 31 1
kalyāṇakam idaṁ sarpiḥ śreṣṭhaṁ puṁsavaneṣu ca || 6, 6 31 2
ebhyo dviśārivādīni jale paktvaikaviṁśatim | 6, 6 32 1
rase tasmin pacet sarpir gṛṣṭikṣīracaturguṇam || 6, 6 32 2
vīrādvimedākākolīkapikacchūviṣāṇibhiḥ | 6, 6 33 1
śūrpaparṇīyutairetan mahākalyāṇakaṁ param || 6, 6 33 2
bṛṁhaṇaṁ saṁnipātaghnaṁ pūrvasmād adhikaṁ guṇaiḥ | 6, 6 34 1
jaṭilā pūtanā keśī cāraṭī markaṭī vacā || 6, 6 34 2
trāyamāṇā jayā vīrā corakaḥ kaṭurohiṇī | 6, 6 35 1
vayaḥsthā śūkarī chattrā sāticchattrā palaṅkaṣā || 6, 6 35 2
mahāpuruṣadantā ca kāyasthā nākulīdvayam | 6, 6 36 1
kaṭambharā vṛścikālī śāliparṇī ca tair ghṛtam || 6, 6 36 2
siddhaṁ cāturthikonmādagrahāpasmāranāśanam | 6, 6 37 1
mahāpaiśācakaṁ nāma ghṛtam etad yathāmṛtam || 6, 6 37 2
buddhimedhāsmṛtikaraṁ bālānāṁ cāṅgavardhanam | 6, 6 38 1
brāhmīm aindrīṁ viḍaṅgāni vyoṣaṁ hiṅgu jaṭāṁ murām || 6, 6 38 2
rāsnāṁ viṣaghnāṁ laśunaṁ viśalyāṁ surasāṁ vacām | 6, 6 39 1
jyotiṣmatīṁ nāgavinnām anantāṁ saharītakīm || 6, 6 39 2
kāṅkṣīṁ ca hastimūtreṇa piṣṭvā chāyāviśoṣitā | 6, 6 40 1
vartir nasyāñjanālepadhūpairunmādasūdanī || 6, 6 40 2
avapīḍāśca vividhāḥ sarṣapāḥ snehasaṁyutāḥ | 6, 6 41 1
kaṭutailena cābhyaṅgo dhmāpayeccāsya tad rajaḥ || 6, 6 41 2
sahiṅgus tīkṣṇadhūmaśca sūtrasthānodito hitaḥ | 6, 6 42 1
śṛgālaśalyakolūkajalaukāvṛṣabastajaiḥ || 6, 6 42 2
mūtrapittaśakṛdromanakhacarmabhirācaret | 6, 6 43 1
dhūpadhūmāñjanābhyaṅgapradehapariṣecanam || 6, 6 43 2
dhūpayet satataṁ cainaṁ śvagomatsyaiḥ supūtibhiḥ | 6, 6 44 1
vātaśleṣmātmake prāyaḥ paittike tu praśasyate || 6, 6 44 2
tiktakaṁ jīvanīyaṁ ca sarpiḥ snehaśca miśrakaḥ | 6, 6 45 1
śītāni cānnapānāni madhurāṇi laghūni ca || 6, 6 45 2
vidhyet sirāṁ yathoktāṁ vā tṛptaṁ medyāmiṣasya vā | 6, 6 46 1
nivāte śāyayed evaṁ mucyate mativibhramāt || 6, 6 46 2
prakṣipyāsalile kūpe śoṣayed vā bubhukṣayā | 6, 6 47 1
āśvāsayet suhṛt taṁ vā vākyair dharmārthasaṁhitaiḥ || 6, 6 47 2
brūyād iṣṭavināśaṁ vā darśayed adbhutāni vā | 6, 6 48 1
baddhaṁ sarṣapatailāktaṁ nyased vottānam ātape || 6, 6 48 2
kapikacchvāthavā taptair lohatailajalaiḥ spṛśet | 6, 6 49 1
kaśābhis tāḍayitvā vā baddhaṁ śvabhre viniṣkṣipet || 6, 6 49 2
athavā vītaśastrāśmajane saṁtamase gṛhe | 6, 6 50 1
sarpeṇoddhṛtadaṁṣṭreṇa dāntaiḥ siṁhair gajaiśca tam || 6, 6 50 2
athavā rājapuruṣā bahir nītvā susaṁyatam | 6, 6 51 1
bhāpayeyur vadhenainaṁ tarjayanto nṛpājñayā || 6, 6 51 2
dehaduḥkhabhayebhyo hi paraṁ prāṇabhayaṁ matam | 6, 6 52 1
tena yāti śamaṁ tasya sarvato viplutaṁ manaḥ || 6, 6 52 2
siddhā kriyā prayojyeyaṁ deśakālādyapekṣayā | 6, 6 53 1
iṣṭadravyavināśāt tu mano yasyopahanyate || 6, 6 53 2
tasya tatsadṛśaprāptisāntvāśvāsaiḥ śamaṁ nayet | 6, 6 54 1
kāmaśokabhayakrodhaharṣerṣyālobhasaṁbhavān || 6, 6 54 2
parasparapratidvaṁdvairebhireva śamaṁ nayet | 6, 6 55 1
bhūtānubandham īkṣeta proktaliṅgādhikākṛtim || 6, 6 55 2
yadyunmāde tataḥ kuryād bhūtanirdiṣṭam auṣadham | 6, 6 56 1
baliṁ ca dadyāt palalaṁ yāvakaṁ saktupiṇḍikām || 6, 6 56 2
snigdhaṁ madhuram āhāraṁ taṇḍulān rudhirokṣitān | 6, 6 57 1
pakvāmakāni māṁsāni surāṁ maireyam āsavam || 6, 6 57 2
atimuktasya puṣpāṇi jātyāḥ sahacarasya ca | 6, 6 58 1
catuṣpathe gavāṁ tīrthe nadīnāṁ saṁgameṣu ca || 6, 6 58 2
nivṛttāmiṣamadyo yo hitāśī prayataḥ śuciḥ | 6, 6 59 1
nijāgantubhirunmādaiḥ sattvavān na sa yujyate || 6, 6 59 2
prasāda indriyārthānāṁ buddhyātmamanasāṁ tathā | 6, 6 60 1
dhātūnāṁ prakṛtisthatvaṁ vigatonmādalakṣaṇam || 6, 6 60 2
athāto 'pasmārapratiṣedhaṁ vyākhyāsyāmaḥ | 6, 7 1 1
iti ha smāhur ātreyādayo maharṣayaḥ | 6, 7 1 2
smṛtyapāyo hyapasmāraḥ sa dhīsattvābhisamplavāt | 6, 7 1 3
jāyate 'bhihate citte cintāśokabhayādibhiḥ || 6, 7 1 4
unmādavat prakupitaiścittadehagatair malaiḥ | 6, 7 2 1
hate sattve hṛdi vyāpte saṁjñāvāhiṣu kheṣu ca || 6, 7 2 2
tamo viśan mūḍhamatir bībhatsāḥ kurute kriyāḥ | 6, 7 3 1
dantān khādan vaman phenaṁ hastau pādau ca vikṣipan || 6, 7 3 2
paśyann asanti rūpāṇi praskhalan patati kṣitau | 6, 7 4 1
vijihmākṣibhruvo doṣavege 'tīte vibudhyate || 6, 7 4 2
kālāntareṇa sa punaścaivam eva viceṣṭate | 6, 7 5 1
apasmāraścaturbhedo vātādyair nicayena ca || 6, 7 5 2
rūpam utpatsyamāne 'smin hṛtkampaḥ śūnyatā bhramaḥ | 6, 7 6 1
tamaso darśanaṁ dhyānaṁ bhrūvyudāso 'kṣivaikṛtam || 6, 7 6 2
aśabdaśravaṇaṁ svedo lālāsiṅghāṇakasrutiḥ | 6, 7 7 1
avipāko 'rucir mūrchā kukṣyāṭopo balakṣayaḥ || 6, 7 7 2
nidrānāśo 'ṅgamardas tṛṭ svapne gānaṁ sanartanam | 6, 7 8 1
pānaṁ tailasya madyasya tayoreva ca mehanam || 6, 7 8 2
tatra vātāt sphuratsakthiḥ prapataṁśca muhur muhuḥ | 6, 7 9 1
apasmarati saṁjñāṁ ca labhate visvaraṁ rudan || 6, 7 9 2
utpiṇḍitākṣaḥ śvasiti phenaṁ vamati kampate | 6, 7 10 1
āvidhyati śiro dantān daśatyādhmātakandharaḥ || 6, 7 10 2
parito vikṣipatyaṅgaṁ viṣamaṁ vinatāṅguliḥ | 6, 7 11 1
rūkṣaśyāvāruṇākṣitvaṅnakhāsyaḥ kṛṣṇam īkṣate || 6, 7 11 2
capalaṁ paruṣaṁ rūpaṁ virūpaṁ vikṛtānanam | 6, 7 12 1
apasmarati pittena muhuḥ saṁjñāṁ ca vindati || 6, 7 12 2
pītaphenākṣivaktratvag āsphālayati medinīm | 6, 7 13 1
bhairavādīptaruṣitarūpadarśī tṛṣānvitaḥ || 6, 7 13 2
kaphāccireṇa grahaṇaṁ cireṇaiva vibodhanam | 6, 7 14 1
ceṣṭālpā bhūyasī lālā śuklanetranakhāsyatā || 6, 7 14 2
śuklābharūpadarśitvaṁ sarvaliṅgaṁ tu varjayet | 6, 7 15 1
athāvṛtānāṁ dhīcittahṛtkhānāṁ prākprabodhanam || 6, 7 15 2
tīkṣṇaiḥ kuryād apasmāre karmabhir vamanādibhiḥ | 6, 7 16 1
vātikaṁ vastibhūyiṣṭhaiḥ paittaṁ prāyo virecanaiḥ || 6, 7 16 2
ślaiṣmikaṁ vamanaprāyairapasmāram upācaret | 6, 7 17 1
sarvataḥ suviśuddhasya samyag āśvāsitasya ca || 6, 7 17 2
apasmāravimokṣārthaṁ yogān saṁśamanāñchṛṇu | 6, 7 18 1
gomayasvarasakṣīradadhimūtraiḥ śṛtaṁ haviḥ || 6, 7 18 2
apasmārajvaronmādakāmalāntakaraṁ pibet | 6, 7 19 1
dvipañcamūlatriphalādviniśākuṭajatvacaḥ || 6, 7 19 2
saptaparṇam apāmārgaṁ nīlinīṁ kaṭurohiṇīm | 6, 7 20 1
śamyākapuṣkarajaṭāphalgumūladurālabhāḥ || 6, 7 20 2
dvipalāḥ saliladroṇe paktvā pādāvaśeṣite | 6, 7 21 1
bhārgīpāṭhāḍhakīkumbhanikumbhavyoṣarohiṣaiḥ || 6, 7 21 2
mūrvābhūtikabhūnimbaśreyasīśārivādvayaiḥ | 6, 7 22 1
madayantyagniniculairakṣāṁśaiḥ sarpiṣaḥ pacet || 6, 7 22 2
prasthaṁ tadvad dravaiḥ pūrvaiḥ pañcagavyam idaṁ mahat | 6, 7 23 1
jvarāpasmārajaṭharabhagandaraharaṁ param || 6, 7 23 2
śophārśaḥkāmalāpāṇḍugulmakāsagrahāpaham | 6, 7 24 1
brāhmīrasavacākuṣṭhaśaṅkhapuṣpīśṛtaṁ ghṛtam || 6, 7 24 2
purāṇaṁ medhyam unmādālakṣmyapasmārapāpmajit | 6, 7 25 1
tailaprasthaṁ ghṛtaprasthaṁ jīvanīyaiḥ palonmitaiḥ || 6, 7 25 2
kṣīradroṇe pacet siddham apasmāravimokṣaṇam | 6, 7 26 1
kaṁse kṣīrekṣurasayoḥ kāśmarye 'ṣṭaguṇe rase || 6, 7 26 2
kārṣikair jīvanīyaiśca sarpiḥprasthaṁ vipācayet | 6, 7 27 1
vātapittodbhavaṁ kṣipram apasmāraṁ nihanti tat || 6, 7 27 2
tadvat kāśavidārīkṣukuśakvāthaśṛtaṁ payaḥ | 6, 7 28 1
kūṣmāṇḍasvarase sarpir aṣṭādaśaguṇe śṛtam || 6, 7 28 2
yaṣṭīkalkam apasmāraharaṁ dhīvāksvarapradam | 6, 7 29 1
kapilānāṁ gavāṁ pittaṁ nāvane paramaṁ hitam || 6, 7 29 2
śvaśṛgālabiḍālānāṁ siṁhādīnāṁ ca pūjitam | 6, 7 30 1
godhānakulanāgānāṁ pṛṣatarkṣagavām api || 6, 7 30 2
pitteṣu sādhitaṁ tailaṁ nasye 'bhyaṅge ca śasyate | 6, 7 31 1
triphalāvyoṣapītadruyavakṣāraphaṇijjakaiḥ || 6, 7 31 2
śryāhvāpāmārgakārañjabījais tailaṁ vipācitam | 6, 7 32 1
bastamūtre hitaṁ nasyaṁ cūrṇaṁ vā dhmāpayed bhiṣak || 6, 7 32 2
nakulolūkamārjāragṛdhrakīṭāhikākajaiḥ | 6, 7 33 1
tuṇḍaiḥ pakṣaiḥ purīṣaiśca dhūpam asya prayojayet || 6, 7 33 2
śīlayet tailalaśunaṁ payasā vā śatāvarīm | 6, 7 34 1
brāhmīrasaṁ kuṣṭharasaṁ vacāṁ vā madhusaṁyutām || 6, 7 34 2
samaṁ kruddhairapasmāro doṣaiḥ śārīramānasaiḥ | 6, 7 35 1
yajjāyate yataścaiṣa mahāmarmasamāśrayaḥ || 6, 7 35 2
tasmād rasāyanairenaṁ duścikitsyam upācaret | 6, 7 36 1
tadārtaṁ cāgnitoyāder viṣamāt pālayet sadā || 6, 7 36 2
muktaṁ manovikāreṇa tvam itthaṁ kṛtavān iti | 6, 7 37 1
na brūyād viṣayairiṣṭaiḥ kliṣṭaṁ ceto 'sya bṛṁhayet || 6, 7 37 2
athāto vartmarogavijñānīyam adhyāyaṁ vyākhyāsyāmaḥ | 6, 8 1 1
iti ha smāhur ātreyādayo maharṣayaḥ | 6, 8 1 2
sarvaroganidānoktairahitaiḥ kupitā malāḥ | 6, 8 1 3
acakṣuṣyair viśeṣeṇa prāyaḥ pittānusāriṇaḥ || 6, 8 1 4
sirābhirūrdhvaṁ prasṛtā netrāvayavam āśritāḥ | 6, 8 2 1
vartma saṁdhiṁ sitaṁ kṛṣṇaṁ dṛṣṭiṁ vā sarvam akṣi vā || 6, 8 2 2
rogān kuryuścalas tatra prāpya vartmāśrayāḥ sirāḥ | 6, 8 3 1
suptotthitasya kurute vartmastambhaṁ savedanam || 6, 8 3 2
pāṁsupūrṇābhanetratvaṁ kṛcchronmīlanam aśru ca | 6, 8 4 1
vimardanāt syācca śamaḥ kṛcchronmīlaṁ vadanti tat || 6, 8 4 2
cālayan vartmanī vāyur nimeṣonmeṣaṇaṁ muhuḥ | 6, 8 5 1
karotyaruṅ nimeṣo 'sau vartma yat tu nimīlyate || 6, 8 5 2
vimuktasaṁdhi niśceṣṭaṁ hīnaṁ vātahataṁ hi tat | 6, 8 6 1
kṛṣṇāḥ pittena bahvyo 'ntarvartma kumbhīkabījavat || 6, 8 6 2
ādhmāyante punar bhinnāḥ piṭikāḥ kumbhisaṁjñitāḥ | 6, 8 7 1
sadāhakledanistodaṁ raktābhaṁ sparśanākṣamam || 6, 8 7 2
pittena jāyate vartma pittotkliṣṭam uśanti tat | 6, 8 8 1
karoti kaṇḍūṁ dāhaṁ ca pittaṁ pakṣmāntam āsthitam || 6, 8 8 2
pakṣmaṇāṁ śātanaṁ cānu pakṣmaśātaṁ vadanti tam | 6, 8 9 1
pothakyaḥ piṭikāḥ śvetāḥ sarṣapābhā ghanāḥ kaphāt || 6, 8 9 2
śophopadeharukkaṇḍūpicchilāśrusamanvitāḥ | 6, 8 10 1
kaphotkliṣṭaṁ bhaved vartma stambhakledopadehavat || 6, 8 10 2
granthiḥ pāṇḍurarukpākaḥ kaṇḍūmān kaṭhinaḥ kaphāt | 6, 8 11 1
kolamātraḥ sa lagaṇaḥ kiṁcid alpas tato 'thavā || 6, 8 11 2
raktā raktena piṭikā tattulyapiṭikācitā | 6, 8 12 1
utsaṅgākhyā tathotkliṣṭaṁ rājīmat sparśanākṣamam || 6, 8 12 2
arśo 'dhimāṁsaṁ vartmāntaḥ stabdhaṁ snigdhaṁ sadāharuk | 6, 8 13 1
raktaṁ raktena tatsrāvi chinnaṁ chinnaṁ ca vardhate || 6, 8 13 2
madhye vā vartmano 'nte vā kaṇḍūṣārugvatī sthirā | 6, 8 14 1
mudgamātrāsṛjā tāmrā piṭikāñjananāmikā || 6, 8 14 2
doṣair vartma bahiḥ śūnaṁ yad antaḥ sūkṣmakhācitam | 6, 8 15 1
sasrāvam antarudakaṁ bisābhaṁ bisavartma tat || 6, 8 15 2
yad vartmotkliṣṭam utkliṣṭam akasmān mlānatām iyāt | 6, 8 16 1
raktadoṣatrayotkleśād bhavatyutkliṣṭavartma tat || 6, 8 16 2
śyāvavartma malaiḥ sāsraiḥ śyāvaṁ rukkledaśophavat | 6, 8 17 1
śliṣṭākhyaṁ vartmanī śliṣṭe kaṇḍūśvayathurāgiṇī || 6, 8 17 2
vartmano 'ntaḥ kharā rūkṣāḥ piṭikāḥ sikatopamāḥ | 6, 8 18 1
sikatāvartma kṛṣṇaṁ tu kardamaṁ kardamopamam || 6, 8 18 2
bahalaṁ bahalair māṁsaiḥ savarṇaiścīyate samaiḥ | 6, 8 19 1
kukūṇakaḥ śiśoreva dantotpattinimittajaḥ || 6, 8 19 2
syāt tena śiśurucchūnatāmrākṣo vīkṣaṇākṣamaḥ | 6, 8 20 1
savartmaśūlapaicchilyaḥ karṇanāsākṣimardanaḥ || 6, 8 20 2
pakṣmoparodhe saṁkoco vartmanāṁ jāyate tathā | 6, 8 21 1
kharatāntarmukhatvaṁ ca romṇām anyāni vā punaḥ || 6, 8 21 2
kaṇṭakairiva tīkṣṇāgrair ghṛṣṭaṁ tairakṣi śūyate | 6, 8 22 1
uṣyate cānilādidviḍ alpāhaḥ śāntiruddhṛtaiḥ || 6, 8 22 2
kanīnake bahirvartma kaṭhino granthirunnataḥ | 6, 8 23 1
tāmraḥ pakvo 'srapūyasrud alajyādhmāyate muhuḥ || 6, 8 23 2
vartmāntar māṁsapiṇḍābhaḥ śvayathur grathito 'rujaḥ | 6, 8 24 1
sāsraiḥ syād arbudo doṣair viṣamo bāhyataścalaḥ || 6, 8 24 2
caturviṁśatirityete vyādhayo vartmasaṁśrayāḥ | 6, 8 25 1
ādyo 'tra bheṣajaiḥ sādhyo dvau tato 'rśaśca varjayet || 6, 8 25 2
pakṣmoparodho yāpyaḥ syāccheṣāñchastreṇa sādhayet | 6, 8 26 1
kuṭṭayet pakṣmasadanaṁ chindyāt teṣvapi cārbudam || 6, 8 26 2
bhindyāllagaṇakumbhīkābisotsaṅgāñjanālajīḥ | 6, 8 27 1
pothakīśyāvasikatāśliṣṭotkliṣṭacatuṣṭayam | 6, 8 27 2
sakardamaṁ sabahalaṁ vilikhet sakukūṇakam || 6, 8 27 3
athāto vartmarogapratiṣedhaṁ vyākhyāsyāmaḥ | 6, 9 1 1
iti ha smāhur ātreyādayo maharṣayaḥ | 6, 9 1 2
kṛcchronmīle purāṇājyaṁ drākṣākalkāmbusādhitam | 6, 9 1 3
sasitaṁ yojayet snigdhaṁ nasyadhūmāñjanādi ca || 6, 9 1 4
kumbhīkāvartma likhitaṁ saindhavapratisāritam | 6, 9 2 1
yaṣṭīdhātrīpaṭolīnāṁ kvāthena pariṣecayet || 6, 9 2 2
nivāte 'dhiṣṭhitasyāptaiḥ śuddhasyottānaśāyinaḥ | 6, 9 3 1
bahiḥ koṣṇāmbutaptena sveditaṁ vartma vāsasā || 6, 9 3 2
nirbhujya vastrāntaritaṁ vāmāṅguṣṭhāṅgulīghṛtam | 6, 9 4 1
na sraṁsate calati vā vartmaivaṁ sarvatas tataḥ || 6, 9 4 2
maṇḍalāgreṇa tat tiryak kṛtvā śastrapadāṅkitam | 6, 9 5 1
likhet tenaiva pattrair vā śākaśephālikādijaiḥ || 6, 9 5 2
phenena toyarāśer vā picunā pramṛjann asṛk | 6, 9 6 1
sthite rakte sulikhitaṁ sakṣaudraiḥ pratisārayet || 6, 9 6 2
yathāsvam uktairanu ca prakṣālyoṣṇena vāriṇā | 6, 9 7 1
ghṛtena siktam abhyaktaṁ badhnīyān madhusarpiṣā || 6, 9 7 2
ūrdhvādhaḥ karṇayor dattvā piṇḍīṁ ca yavasaktubhiḥ | 6, 9 8 1
dvitīye 'hani muktasya pariṣekaṁ yathāyatham || 6, 9 8 2
kuryāccaturthe nasyādīn muñced evāhni pañcame | 6, 9 9 1
samaṁ nakhanibhaṁ śophakaṇḍūgharṣādyapīḍitam || 6, 9 9 2
vidyāt sulikhitaṁ vartma likhed bhūyo viparyaye | 6, 9 10 1
rukpakṣmavartmasadanasraṁsanānyatilekhanāt || 6, 9 10 2
snehasvedādikas tasminn iṣṭo vātaharaḥ kramaḥ | 6, 9 11 1
abhyajya navanītena śvetalodhraṁ pralepayet || 6, 9 11 2
eraṇḍamūlakalkena puṭapāke pacet tataḥ | 6, 9 12 1
svinnaṁ prakṣālitaṁ śuṣkaṁ cūrṇitaṁ poṭalīkṛtam || 6, 9 12 2
striyāḥ kṣīre chagalyā vā mṛditaṁ netrasecanam | 6, 9 13 1
śālitaṇḍulakalkena liptaṁ tadvat pariṣkṛtam || 6, 9 13 2
kuryān netre 'tilikhite mṛditaṁ dadhimastunā | 6, 9 14 1
kevalenāpi vā sekaṁ mastunā jāṅgalāśinaḥ || 6, 9 14 2
piṭikā vrīhivaktreṇa bhittvā tu kaṭhinonnatāḥ | 6, 9 15 1
niṣpīḍayed anu vidhiḥ pariśeṣas tu pūrvavat || 6, 9 15 2
lekhane bhedane cāyaṁ kramaḥ sarvatra vartmani | 6, 9 16 1
pittāsrotkliṣṭayoḥ svāduskandhasiddhena sarpiṣā || 6, 9 16 2
sirāvimokṣaḥ snigdhasya trivṛcchreṣṭhaṁ virecanam | 6, 9 17 1
likhite srutarakte ca vartmani kṣālanaṁ hitam || 6, 9 17 2
yaṣṭīkaṣāyaḥ sekas tu kṣīraṁ candanasādhitam | 6, 9 18 1
pakṣmaṇāṁ sadane sūcyā romakūpān vikuṭṭayet || 6, 9 18 2
grāhayed vā jalaukobhiḥ payasekṣurasena vā | 6, 9 19 1
vamanaṁ nāvanaṁ sarpiḥ śṛtaṁ madhuraśītalaiḥ || 6, 9 19 2
saṁcūrṇya puṣpakāsīsaṁ bhāvayet surasārasaiḥ | 6, 9 20 1
tāmre daśāhaṁ paramaṁ pakṣmaśāte tad añjanam || 6, 9 20 2
pothakīr likhitāḥ śuṇṭhīsaindhavapratisāritāḥ | 6, 9 21 1
uṣṇāmbukṣālitāḥ siñcet khadirāḍhakiśigrubhiḥ || 6, 9 21 2
apsiddhair dviniśāśreṣṭhāmadhukair vā samākṣikaiḥ | 6, 9 22 1
kaphotkliṣṭe vilikhite sakṣaudraiḥ pratisāraṇam || 6, 9 22 2
sūkṣmaiḥ saindhavakāsīsamanohvākaṇatārkṣyajaiḥ | 6, 9 23 1
vamanāñjananasyādi sarvaṁ ca kaphajiddhitam || 6, 9 23 2
kartavyaṁ lagaṇe 'pyetad aśāntāvagninā dahet | 6, 9 24 1
kukūṇe khadiraśreṣṭhānimbapattraśṛtaṁ ghṛtam || 6, 9 24 2
pītvā dhātrī vamet kṛṣṇāyaṣṭīsarṣapasaindhavaiḥ | 6, 9 25 1
abhayāpippalīdrākṣākvāthenaināṁ virecayet || 6, 9 25 2
mustādvirajanīkṛṣṇākalkenālepayet stanau | 6, 9 26 1
dhūpayet sarṣapaiḥ sājyaiḥ śuddhāṁ kvāthaṁ ca pāyayet || 6, 9 26 2
paṭolamustamṛdvīkāguḍūcītriphalodbhavam | 6, 9 27 1
śiśos tu likhitaṁ vartma srutāsṛg vāmbujanmabhiḥ || 6, 9 27 2
dhātryaśmantakajambūtthapattrakvāthena secayet | 6, 9 28 1
prāyaḥ kṣīraghṛtāśitvād bālānāṁ śleṣmajā gadāḥ || 6, 9 28 2
tasmād vamanam evāgre sarvavyādhiṣu pūjitam | 6, 9 29 1
sindhūtthakṛṣṇāpāmārgabījājyastanyamākṣikam || 6, 9 29 2
cūrṇo vacāyāḥ sakṣaudro madanaṁ madhukānvitam | 6, 9 30 1
kṣīraṁ kṣīrānnam annaṁ ca bhajataḥ kramataḥ śiśoḥ || 6, 9 30 2
vamanaṁ sarvarogeṣu viśeṣeṇa kukūṇake | 6, 9 31 1
saptalārasasiddhājyaṁ yojyaṁ cobhayaśodhanam || 6, 9 31 2
dviniśālodhrayaṣṭyāhvarohiṇīnimbapallavaiḥ | 6, 9 32 1
kukūṇake hitā vartiḥ piṣṭais tāmrarajo'nvitaiḥ || 6, 9 32 2
kṣīrakṣaudraghṛtopetaṁ dagdhaṁ vā lohajaṁ rajaḥ | 6, 9 33 1
elālaśunakatakaśaṅkhoṣaṇaphaṇijjakaiḥ || 6, 9 33 2
vartiḥ kukūṇapothakyoḥ surāpiṣṭaiḥ sakaṭphalaiḥ | 6, 9 34 1
pakṣmarodhe pravṛddheṣu śuddhadehasya romasu || 6, 9 34 2
utsṛjya dvau bhruvo 'dhastād bhāgau bhāgaṁ ca pakṣmataḥ | 6, 9 35 1
yavamātraṁ yavākāraṁ tiryak chittvārdravāsasā || 6, 9 35 2
apaneyam asṛk tasminn alpībhavati śoṇite | 6, 9 36 1
sīvyet kuṭilayā sūcyā mudgamātrāntaraiḥ padaiḥ || 6, 9 36 2
baddhvā lalāṭe paṭṭaṁ ca tatra sīvanasūtrakam | 6, 9 37 1
nātigāḍhaślathaṁ sūcyā nikṣiped atha yojayet || 6, 9 37 2
madhusarpiḥkavalikāṁ na cāsmin bandham ācaret | 6, 9 38 1
nyagrodhādikaṣāyaiśca sakṣīraiḥ secayed ruji || 6, 9 38 2
pañcame divase sūtram apanīyāvacūrṇayet | 6, 9 39 1
gairikeṇa vraṇaṁ yuñjyāt tīkṣṇaṁ nasyāñjanādi ca || 6, 9 39 2
dahed aśāntau nirbhujya vartmadoṣāśrayāṁ valīm | 6, 9 40 1
saṁdaṁśenādhikaṁ pakṣma hṛtvā tasyāśrayaṁ dahet || 6, 9 40 2
sūcyagreṇāgnivarṇena dāho bāhyālajeḥ punaḥ | 6, 9 41 1
bhinnasya kṣāravahnibhyāṁ succhinnasyārbudasya ca || 6, 9 41 2
athātaḥ saṁdhisitāsitarogavijñānīyaṁ vyākhyāsyāmaḥ | 6, 10 1 1
iti ha smāhur ātreyādayo maharṣayaḥ | 6, 10 1 2
vāyuḥ kruddhaḥ sirāḥ prāpya jalābhaṁ jalavāhinīḥ | 6, 10 1 3
aśru srāvayate vartmaśuklasaṁdheḥ kanīnakāt || 6, 10 1 4
tena netraṁ sarugrāgaśophaṁ syāt sa jalāsravaḥ | 6, 10 2 1
kaphāt kaphāsrave śvetaṁ picchilaṁ bahalaṁ sravet || 6, 10 2 2
kaphena śophas tīkṣṇāgraḥ kṣārabudbudakopamaḥ | 6, 10 3 1
pṛthumūlabalaḥ snigdhaḥ savarṇo mṛdupicchilaḥ || 6, 10 3 2
mahān apākaḥ kaṇḍūmān upanāhaḥ sa nīrujaḥ | 6, 10 4 1
raktād raktāsrāve tāmraṁ bahūṣṇaṁ cāśru saṁsravet || 6, 10 4 2
vartmasaṁdhyāśrayā śukle piṭikā dāhaśūlinī | 6, 10 5 1
tāmrā mudgopamā bhinnā raktaṁ sravati parvaṇī || 6, 10 5 2
pūyāsrave malāḥ sāsrā vartmasaṁdheḥ kanīnakāt | 6, 10 6 1
srāvayanti muhuḥ pūyaṁ sāsraṁ tvaṅmāṁsapākataḥ || 6, 10 6 2
pūyālaso vraṇaḥ sūkṣmaḥ śophasaṁrambhapūrvakaḥ | 6, 10 7 1
kanīnasaṁdhāvādhmāyī pūyāsrāvī savedanaḥ || 6, 10 7 2
kanīnasyāntaralajī śopho ruktodadāhavān | 6, 10 8 1
apāṅge vā kanīne vā kaṇḍūṣāpakṣmapoṭavān || 6, 10 8 2
pūyāsrāvī kṛmigranthir granthiḥ kṛmiyuto 'rtimān | 6, 10 9 1
upanāhakṛmigranthipūyālasakaparvaṇīḥ || 6, 10 9 2
śastreṇa sādhayet pañca sālajīn āsravāṁs tyajet | 6, 10 10 1
pittaṁ kuryāt site bindūn asitaśyāvapītakān || 6, 10 10 2
malāktādarśatulyaṁ vā sarvaṁ śuklaṁ sadāharuk | 6, 10 11 1
rogo 'yaṁ śuktikāsaṁjñaḥ saśakṛdbhedatṛḍjvaraḥ || 6, 10 11 2
kaphācchukle samaṁ śvetaṁ ciravṛddhyadhimāṁsakam | 6, 10 12 1
śuklārma śophas tvarujaḥ savarṇo bahalo 'mṛduḥ || 6, 10 12 2
guruḥ snigdho 'mbubindvābho balāsagrathitaṁ smṛtaṁ | 6, 10 13 1
bindubhiḥ piṣṭadhavalairutsannaiḥ piṣṭakaṁ vadet || 6, 10 13 2
raktarājītataṁ śuklam uṣyate yat savedanam | 6, 10 14 1
aśophāśrūpadehaṁ ca sirotpātaḥ sa śoṇitāt || 6, 10 14 2
upekṣitaḥ sirotpāto rājīs tā eva vardhayan | 6, 10 15 1
kuryāt sāsraṁ sirāharṣaṁ tenākṣyudvīkṣaṇākṣamam || 6, 10 15 2
sirājāle sirājālaṁ bṛhad raktaṁ ghanonnatam | 6, 10 16 1
śoṇitārma samaṁ ślakṣṇaṁ padmābham adhimāṁsakam || 6, 10 16 2
nīruk ślakṣṇo 'rjunaṁ binduḥ śaśalohitalohitaḥ | 6, 10 17 1
mṛdvāśuvṛddhyaruṅmāṁsaṁ prastāri śyāvalohitam || 6, 10 17 2
prastāryarma malaiḥ sāsraiḥ snāvārma snāvasaṁnibham | 6, 10 18 1
śuṣkāsṛkpiṇḍavacchyāvaṁ yan māṁsaṁ bahalaṁ pṛthu || 6, 10 18 2
adhimāṁsārma tad dāhagharṣavatyaḥ sirāvṛtāḥ | 6, 10 19 1
kṛṣṇāsannāḥ sirāsaṁjñāḥ piṭikāḥ sarṣapopamāḥ || 6, 10 19 2
śuktiharṣasirotpātapiṣṭakagrathitārjunam | 6, 10 20 1
sādhayed auṣadhaiḥ ṣaṭkaṁ śeṣaṁ śastreṇa saptakam || 6, 10 20 2
navotthaṁ tad api dravyairarmoktaṁ yacca pañcadhā | 6, 10 21 1
tacchedyam asitaprāptaṁ māṁsasnāvasirāvṛtam || 6, 10 21 2
carmoddālavad ucchrāyi dṛṣṭiprāptaṁ ca varjayet | 6, 10 22 1
pittaṁ kṛṣṇe 'thavā dṛṣṭau śukraṁ todāśrurāgavat || 6, 10 22 2
chittvā tvacaṁ janayati tena syāt kṛṣṇamaṇḍalam | 6, 10 23 1
pakvajambūnibhaṁ kiṁcin nimnaṁ ca kṣataśukrakam || 6, 10 23 2
tat kṛcchrasādhyaṁ yāpyaṁ tu dvitīyapaṭalavyadhāt | 6, 10 24 1
tatra todādibāhulyaṁ sūcīviddhābhakṛṣṇatā || 6, 10 24 2
tṛtīyapaṭalacchedād asādhyaṁ nicitaṁ vraṇaiḥ | 6, 10 25 1
śaṅkhaśuklaṁ kaphāt sādhyaṁ nātiruk śuddhaśukrakam || 6, 10 25 2
ātāmrapicchilāsrasrud ātāmrapiṭikātiruk | 6, 10 26 1
ajāviṭsadṛśocchrāyakārṣṇyā varjyāsṛjājakā || 6, 10 26 2
sirāśukraṁ malaiḥ sāsrais tajjuṣṭaṁ kṛṣṇamaṇḍalam | 6, 10 27 1
satodadāhatāmrābhiḥ sirābhiravatanyate || 6, 10 27 2
animittoṣṇaśītācchaghanāsrasrucca tat tyajet | 6, 10 28 1
doṣaiḥ sāsraiḥ sakṛt kṛṣṇaṁ nīyate śuklarūpatām || 6, 10 28 2
dhavalābhropaliptābhaṁ niṣpāvārdhadalākṛti | 6, 10 29 1
atitīvrarujārāgadāhaśvayathupīḍitam || 6, 10 29 2
pākātyayena tacchukraṁ varjayet tīvravedanam | 6, 10 30 1
yasya vā liṅganāśo 'ntaḥ śyāvaṁ yad vā salohitam || 6, 10 30 2
atyutsedhāvagāḍhaṁ vā sāśru nāḍīvraṇāvṛtam | 6, 10 31 1
purāṇaṁ viṣamaṁ madhye vicchinnaṁ yacca śukrakam | 6, 10 31 2
pañcetyuktā gadāḥ kṛṣṇe sādhyāsādhyavibhāgataḥ || 6, 10 31 3
athātaḥ sandhisitāsitarogapratiṣedhaṁ vyākhyāsyāmaḥ | 6, 11 1 1
iti ha smāhur ātreyādayo maharṣayaḥ | 6, 11 1 2
upanāhaṁ bhiṣak svinnaṁ bhinnaṁ vrīhimukhena ca | 6, 11 1 3
lekhayenmaṇḍalāgreṇa tataśca pratisārayet || 6, 11 1 4
pippalīkṣaudrasindhūtthair badhnīyāt pūrvavat tataḥ | 6, 11 2 1
paṭolapattrāmalakakvāthenāścotayecca tam || 6, 11 2 2
parvaṇī baḍiśenāttā bāhyasaṁdhitribhāgataḥ | 6, 11 3 1
vṛddhipattreṇa vardhyārdhe syād aśrugatiranyathā || 6, 11 3 2
cikitsā cārmavat kṣaudrasaindhavapratisāritā | 6, 11 4 1
pūyālase sirāṁ vidhyet tatas tam upanāhayet || 6, 11 4 2
kurvīta cākṣipākoktaṁ sarvaṁ karma yathāvidhi | 6, 11 5 1
saindhavārdrakakāsīsalohatāmraiḥ sucūrṇitaiḥ || 6, 11 5 2
cūrṇāñjanaṁ prayuñjīta sakṣaudrair vā rasakriyām | 6, 11 6 1
kṛmigranthiṁ karīṣeṇa svinnaṁ bhittvā vilikhya ca || 6, 11 6 2
triphalākṣaudrakāsīsasaindhavaiḥ pratisārayet | 6, 11 7 1
pittābhiṣyandavacchuktiṁ balāsāhvayapiṣṭake || 6, 11 7 2
kaphābhiṣyandavan muktvā sirāvyadham upācaret | 6, 11 8 1
bījapūrarasāktaṁ ca vyoṣakaṭphalam añjanam || 6, 11 8 2
jātīmukulasindhūtthadevadārumahauṣadhaiḥ | 6, 11 9 1
piṣṭaiḥ prasannayā vartiḥ śophakaṇḍūghnam añjanam || 6, 11 9 2
raktasyandavad utpātaharṣajālārjunakriyā | 6, 11 10 1
sirotpāte viśeṣeṇa ghṛtamākṣikam añjanam || 6, 11 10 2
sirāharṣe tu madhunā ślakṣṇaghṛṣṭaṁ rasāñjanam | 6, 11 11 1
arjune śarkarāmastukṣaudrairāścyotanaṁ hitam || 6, 11 11 2
sphaṭikaḥ kuṅkumaṁ śaṅkho madhukaṁ madhunāñjanam | 6, 11 12 1
madhunā cāñjanaṁ śaṅkhaḥ pheno vā sitayā saha || 6, 11 12 2
armoktaṁ pañcadhā tatra tanu dhūmāvilaṁ ca yat | 6, 11 13 1
raktaṁ dadhinibhaṁ yacca śukravat tasya bheṣajam || 6, 11 13 2
uttānasyetarat svinnaṁ sasindhūtthena cāñjitam | 6, 11 14 1
rasena bījapūrasya nimīlyākṣi vimardayet || 6, 11 14 2
itthaṁ saṁroṣitākṣasya pracale 'rmādhimāṁsake | 6, 11 15 1
ghṛtasya niścalaṁ mūrdhni vartmanośca viśeṣataḥ || 6, 11 15 2
apāṅgam īkṣamāṇasya vṛddhe 'rmaṇi kanīnakāt | 6, 11 16 1
valī syād yatra tatrārma baḍiśenāvalambitam || 6, 11 16 2
nātyāyataṁ mucuṇḍyā vā sūcyā sūtreṇa vā tataḥ | 6, 11 17 1
samantān maṇḍalāgreṇa mocayed atha mokṣitam || 6, 11 17 2
kanīnakam upānīya caturbhāgāvaśeṣitam | 6, 11 18 1
chindyāt kanīnakaṁ rakṣed vāhinīścāśruvāhinīḥ || 6, 11 18 2
kanīnakavyadhād aśru nāḍī cākṣṇi pravartate | 6, 11 19 1
vṛddhe 'rmaṇi tathāpāṅgāt paśyato 'sya kanīnakam || 6, 11 19 2
samyakchinnaṁ madhuvyoṣasaindhavapratisāritam | 6, 11 20 1
uṣṇena sarpiṣā siktam abhyaktaṁ madhusarpiṣā || 6, 11 20 2
badhnīyāt secayen muktvā tṛtīyādidineṣu ca | 6, 11 21 1
karañjabījasiddhena kṣīreṇa kvathitais tathā || 6, 11 21 2
sakṣaudrair dviniśālodhrapaṭolīyaṣṭikiṁśukaiḥ | 6, 11 22 1
kuraṇṭamukulopetair muñced evāhni saptame || 6, 11 22 2
samyakchinne bhavet svāsthyaṁ hīnāticchedajān gadān | 6, 11 23 1
sekāñjanaprabhṛtibhir jayellekhanabṛṁhaṇaiḥ || 6, 11 23 2
sitāmanaḥśilaileyalavaṇottamanāgaram | 6, 11 24 1
ardhakarṣonmitaṁ tārkṣyaṁ palārdhaṁ ca madhudrutam || 6, 11 24 2
añjanaṁ śleṣmatimirapillaśukrārmaśoṣajit | 6, 11 25 1
triphalaikatamadravyatvacaṁ pānīyakalkitām || 6, 11 25 2
śarāvapihitāṁ dagdhvā kapāle cūrṇayet tataḥ | 6, 11 26 1
pṛthakśeṣauṣadharasaiḥ pṛthag eva ca bhāvitā || 6, 11 26 2
sā maṣī śoṣitā peṣyā bhūyo dvilavaṇānvitā | 6, 11 27 1
trīṇyetānyañjanānyāha lekhanāni paraṁ nimiḥ || 6, 11 27 2
sirājāle sirā yās tu kaṭhinā lekhanauṣadhaiḥ | 6, 11 28 1
na sidhyantyarmavat tāsāṁ piṭikānāṁ ca sādhanam || 6, 11 28 2
doṣānurodhācchukreṣu snigdharūkṣā varā ghṛtam | 6, 11 29 1
tiktam ūrdhvam asṛksrāvo rekasekādi ceṣyate || 6, 11 29 2
tris trivṛdvāriṇā pakvaṁ kṣataśukre ghṛtaṁ pibet | 6, 11 30 1
sirayānu hared raktaṁ jalaukobhiśca locanāt || 6, 11 30 2
siddhenotpalakākolīdrākṣāyaṣṭīvidāribhiḥ | 6, 11 31 1
sasitenājapayasā secanaṁ salilena vā || 6, 11 31 2
rāgāśruvedanāśāntau paraṁ lekhanam añjanam | 6, 11 32 1
vartayo jātimukulalākṣāgairikacandanaiḥ || 6, 11 32 2
prasādayanti pittāsraṁ ghnanti ca kṣataśukrakam | 6, 11 33 1
dantair dantivarāhoṣṭragavāśvājakharodbhavaiḥ || 6, 11 33 2
saśaṅkhamauktikāmbhodhiphenair maricapādikaiḥ | 6, 11 34 1
kṣataśukram api vyāpi dantavartir nivartayet || 6, 11 34 2
tamālapattraṁ godantaśaṅkhapheno 'sthi gārdabham | 6, 11 35 1
tāmraṁ ca vartir mūtreṇa sarvaśukrakanāśinī || 6, 11 35 2
ratnāni dantāḥ śṛṅgāṇi dhātavas tryūṣaṇaṁ truṭī | 6, 11 36 1
karañjabījaṁ laśuno vraṇasādi ca bheṣajam || 6, 11 36 2
savraṇāvraṇagambhīratvaksthaśukraghnam añjanam | 6, 11 37 1
nimnam unnamayet snehapānanasyarasāñjanaiḥ || 6, 11 37 2
sarujaṁ nīrujaṁ tṛptipuṭapākena śukrakam | 6, 11 38 1
śuddhaśukre niśāyaṣṭīśārivāśābarāmbhasā || 6, 11 38 2
secanaṁ lodhrapoṭalyā koṣṇāmbhomagnayāthavā | 6, 11 39 1
bṛhatīmūlayaṣṭyāhvatāmrasaindhavanāgaraiḥ || 6, 11 39 2
dhātrīphalāmbunā piṣṭair lepitaṁ tāmrabhājanam | 6, 11 40 1
yavājyāmalakīpattrair bahuśo dhūpayet tataḥ || 6, 11 40 2
tatra kurvīta guṭikās tā jalakṣaudrapeṣitāḥ | 6, 11 41 1
mahānīlā iti khyātāḥ śuddhaśukraharāḥ param || 6, 11 41 2
sthire śukre ghane cāsya bahuśo 'pahared asṛk | 6, 11 42 1
śiraḥkāyavirekāṁśca puṭapākāṁśca bhūriśaḥ || 6, 11 42 2
kuryān maricavaidehīśirīṣaphalasaindhavaiḥ | 6, 11 43 1
harṣaṇaṁ triphalākvāthapītena lavaṇena vā || 6, 11 43 2
kuryād añjanayogau vā ślokārdhagaditāvimau | 6, 11 44 1
śaṅkhakolāsthikatakadrākṣāmadhukamākṣikaiḥ || 6, 11 44 2
surādantārṇavamalaiḥ śirīṣakusumānvitaiḥ | 6, 11 45 1
dhātrīphaṇijjakarase kṣāro lāṅgalikodbhavaḥ || 6, 11 45 2
uṣitaḥ śoṣitaścūrṇaḥ śukraharṣaṇam añjanam | 6, 11 46 1
mudgā vā nistuṣāḥ piṣṭāḥ śaṅkhakṣaudrasamāyutāḥ || 6, 11 46 2
sāro madhūkānmadhumān majjā vākṣāt samākṣikā | 6, 11 47 1
gokharāśvoṣṭradaśanāḥ śaṅkhaḥ phenaḥ samudrajaḥ || 6, 11 47 2
vartirarjunatoyena hṛṣṭaśukrakanāśinī | 6, 11 48 1
utsannaṁ vā saśalyaṁ vā śukraṁ vālādibhir likhet || 6, 11 48 2
sirāśukre tvadṛṣṭighne cikitsā vraṇaśukravat | 6, 11 49 1
puṇḍrayaṣṭyāhvakākolīsiṁhīlohaniśāñjanam || 6, 11 49 2
kalkitaṁ chāgadugdhena saghṛtair dhūpitaṁ yavaiḥ | 6, 11 50 1
dhātrīpattraiśca paryāyād vartiratrāñjanaṁ param || 6, 11 50 2
aśāntāvarmavacchastram ajakākhye ca yojayet | 6, 11 51 1
ajakāyām asādhyāyāṁ śukre 'nyatra ca tadvidhe || 6, 11 51 2
vedanopaśamaṁ snehapānāsṛksrāvaṇādibhiḥ | 6, 11 52 1
kuryād bībhatsatāṁ jetuṁ śukrasyotsedhasādhanam || 6, 11 52 2
nārikelāsthibhallātatālavaṁśakarīrajam | 6, 11 53 1
bhasmādbhiḥ srāvayet tābhir bhāvayet karabhāsthijam || 6, 11 53 2
cūrṇaṁ śukreṣvasādhyeṣu tad vaivarṇyaghnam añjanam | 6, 11 54 1
sādhyeṣu sādhanāyālam idam eva ca śīlitam || 6, 11 54 2
ajakāṁ pārśvato viddhvā sūcyā visrāvya codakam | 6, 11 55 1
samaṁ prapīḍyāṅguṣṭhena vasārdreṇānu pūrayet || 6, 11 55 2
vraṇaṁ gomāṁsacūrṇena baddhaṁ baddhaṁ vimucya ca | 6, 11 56 1
saptarātrād vraṇe rūḍhe kṛṣṇabhāge same sthire || 6, 11 56 2
snehāñjanaṁ ca kartavyaṁ nasyaṁ ca kṣīrasarpiṣā | 6, 11 57 1
tathāpi punarādhmāne bhedacchedādikāṁ kriyām | 6, 11 57 2
yuktyā kuryād yathā nāticchedena syāt nimajjanam || 6, 11 57 3
nityaṁ ca śukreṣu śṛtaṁ yathāsvaṁ pāne ca marśe ca ghṛtaṁ vidadhyāt | 6, 11 58 1
na hīyate labdhabalā tathāntas tīkṣṇāñjanair dṛk satataṁ prayuktaiḥ || 6, 11 58 2
athāto dṛṣṭirogavijñānīyamadhyāyaṁ vyākhyāsyāmaḥ | 6, 12 1 1
iti ha smāhurātreyādayo maharṣayaḥ | 6, 12 1 2
sirānusāriṇi male prathamaṁ paṭalaṁ śrite | 6, 12 1 3
avyaktam īkṣate rūpaṁ vyaktam apyanimittataḥ || 6, 12 1 4
prāpte dvitīyaṁ paṭalaṁ abhūtam api paśyati | 6, 12 2 1
bhūtaṁ tu yatnād āsannaṁ dūre sūkṣmaṁ ca nekṣate || 6, 12 2 2
dūrāntikasthaṁ rūpaṁ ca viparyāsena manyate | 6, 12 3 1
doṣe maṇḍalasaṁsthāne maṇḍalānīva paśyati || 6, 12 3 2
dvidhaikaṁ dṛṣṭimadhyasthe bahudhā bahudhāsthite | 6, 12 4 1
dṛṣṭerabhyantaragate hrasvavṛddhaviparyayam || 6, 12 4 2
nāntikastham adhaḥsaṁsthe dūragaṁ nopari sthite | 6, 12 5 1
pārśve paśyen na pārśvasthe timirākhyo 'yam āmayaḥ || 6, 12 5 2
prāpnoti kācatāṁ doṣe tṛtīyapaṭalāśrite | 6, 12 6 1
tenordhvam īkṣate nādhas tanucailāvṛtopamam || 6, 12 6 2
yathāvarṇaṁ ca rajyeta dṛṣṭir hīyeta ca kramāt | 6, 12 7 1
tathāpyupekṣamāṇasya caturthaṁ paṭalaṁ gataḥ || 6, 12 7 2
liṅganāśaṁ malaḥ kurvaṁśchādayed dṛṣṭimaṇḍalam | 6, 12 8 1
tatra vātena timire vyāviddham iva paśyati || 6, 12 8 2
calāvilāruṇābhāsaṁ prasannaṁ cekṣate muhuḥ | 6, 12 9 1
jālāni keśān maśakān raśmīṁścopekṣite 'tra ca || 6, 12 9 2
kācībhūte dṛg aruṇā paśyatyāsyam anāsikam | 6, 12 10 1
candradīpādyanekatvaṁ vakram ṛjvapi manyate || 6, 12 10 2
vṛddhaḥ kāco dṛśaṁ kuryād rajodhūmāvṛtām iva | 6, 12 11 1
spaṣṭāruṇābhāṁ vistīrṇāṁ sūkṣmāṁ vā hatadarśanām || 6, 12 11 2
sa liṅganāśo vāte tu saṁkocayati dṛksirāḥ | 6, 12 12 1
dṛṅmaṇḍalaṁ viśatyantar gambhīrā dṛg asau smṛtā || 6, 12 12 2
pittaje timire vidyutkhadyotadyotadīpitam | 6, 12 13 1
śikhitittiripattrābhaṁ prāyo nīlaṁ ca paśyati || 6, 12 13 2
kāce dṛk kācanīlābhā tādṛg eva ca paśyati | 6, 12 14 1
arkendupariveṣāgnimarīcīndradhanūṁṣi ca || 6, 12 14 2
bhṛṅganīlā nirālokā dṛk snigdhā liṅganāśataḥ | 6, 12 15 1
dṛṣṭiḥ pittena hrasvākhyā sā hrasvā hrasvadarśinī || 6, 12 15 2
bhavet pittavidagdhākhyā pītā pītābhadarśanā | 6, 12 16 1
kaphena timire prāyaḥ snigdhaṁ śvetaṁ ca paśyati || 6, 12 16 2
śaṅkhendukundakusumaiḥ kumudairiva cācitam | 6, 12 17 1
kāce tu niṣprabhendvarkapradīpādyairivācitam || 6, 12 17 2
sitābhā sā ca dṛṣṭiḥ syālliṅganāśe tu lakṣyate | 6, 12 18 1
mūrtaḥ kapho dṛṣṭigataḥ snigdho darśananāśanaḥ || 6, 12 18 2
bindur jalasyeva calaḥ padminīpuṭasaṁsthitaḥ | 6, 12 19 1
uṣṇe saṁkocam āyāti chāyāyāṁ parisarpati || 6, 12 19 2
śaṅkhakundendukumudasphaṭikopamaśuklimā | 6, 12 20 1
raktena timire raktaṁ tamobhūtaṁ ca paśyati || 6, 12 20 2
kācena raktā kṛṣṇā vā dṛṣṭis tādṛk ca paśyati | 6, 12 21 1
liṅganāśe 'pi tādṛg dṛṅniṣprabhā hatadarśanā || 6, 12 21 2
saṁsargasaṁnipāteṣu vidyāt saṁkīrṇalakṣaṇān | 6, 12 22 1
timirādīn akasmācca taiḥ syād vyaktākulekṣaṇaḥ || 6, 12 22 2
timire śeṣayor dṛṣṭau citro rāgaḥ prajāyate | 6, 12 23 1
dyotyate nakulasyeva yasya dṛṅnicitā malaiḥ || 6, 12 23 2
nakulāndhaḥ sa tatrāhni citraṁ paśyati no niśi | 6, 12 24 1
arke 'stamastakanyastagabhastau stambham āgatāḥ || 6, 12 24 2
sthagayanti dṛśaṁ doṣā doṣāndhaḥ sa gado 'paraḥ | 6, 12 25 1
divākarakaraspṛṣṭā bhraṣṭā dṛṣṭipathān malāḥ || 6, 12 25 2
vilīnalīnā yacchanti vyaktam atrāhni darśanam | 6, 12 26 1
uṣṇataptasya sahasā śītavārinimajjanāt || 6, 12 26 2
tridoṣaraktasaṁpṛkto yātyūṣmordhvaṁ tato 'kṣiṇi | 6, 12 27 1
dāhoṣe malinaṁ śuklam ahanyāviladarśanam || 6, 12 27 2
rātrāvāndhyaṁ ca jāyeta vidagdhoṣṇena sā smṛtā | 6, 12 28 1
bhṛśam amlāśanād doṣaiḥ sāsrair yā dṛṣṭirācitā || 6, 12 28 2
sakledakaṇḍūkaluṣā vidagdhāmlena sā smṛtā | 6, 12 29 1
śokajvaraśirorogasaṁtaptasyānilādayaḥ || 6, 12 29 2
dhūmāvilāṁ dhūmadṛśaṁ dṛśaṁ kuryuḥ sa dhūmaraḥ | 6, 12 30 1
sahasaivālpasattvasya paśyato rūpam adbhutam || 6, 12 30 2
bhāsvaraṁ bhāskarādiṁ vā vātādyā nayanāśritāḥ | 6, 12 31 1
kurvanti tejaḥ saṁśoṣya dṛṣṭiṁ muṣitadarśanām || 6, 12 31 2
vaiḍūryavarṇāṁ stimitāṁ prakṛtisthām ivāvyathām | 6, 12 32 1
aupasargika ityeṣa liṅganāśo 'tra varjayet || 6, 12 32 2
vinā kaphālliṅganāśān gambhīrāṁ hrasvajām api | 6, 12 33 1
ṣaṭ kācā nakulāndhaśca yāpyāḥ śeṣāṁstu sādhayet | 6, 12 33 2
dvādaśeti gadā dṛṣṭau nirdiṣṭāḥ saptaviṁśatiḥ || 6, 12 33 3
athātastimirapratiṣedhaṁ vyākhyāsyāmaḥ | 6, 13 1 1
iti ha smāhurātreyādayo maharṣayaḥ | 6, 13 1 2
timiraṁ kācatāṁ yāti kāco 'pyāndhyam upekṣayā | 6, 13 1 3
netrarogeṣvato ghoraṁ timiraṁ sādhayed drutam || 6, 13 1 4
tulāṁ paceta jīvantyā droṇe 'pāṁ pādaśeṣite | 6, 13 2 1
tatkvāthe dviguṇakṣīraṁ ghṛtaprasthaṁ vipācayet || 6, 13 2 2
prapauṇḍarīkakākolīpippalīlodhrasaindhavaiḥ | 6, 13 3 1
śatāhvāmadhukadrākṣāsitādāruphalatrayaiḥ || 6, 13 3 2
kārṣikair niśi tat pītaṁ timirāpaharaṁ param | 6, 13 4 1
drākṣācandanamañjiṣṭhākākolīdvayajīvakaiḥ || 6, 13 4 2
sitāśatāvarīmedāpuṇḍrāhvamadhukotpalaiḥ | 6, 13 5 1
pacejjīrṇaghṛtaprasthaṁ samakṣīraṁ picūnmitaiḥ || 6, 13 5 2
hanti tat kācatimiraraktarājīśirorujaḥ | 6, 13 6 1
paṭolanimbakaṭukādārvīsevyavarāvṛṣam || 6, 13 6 2
sadhanvayāsatrāyantīparpaṭaṁ pālikaṁ pṛthak | 6, 13 7 1
prastham āmalakānāṁ ca kvāthayen nalvaṇe 'mbhasi || 6, 13 7 2
tadāḍhake 'rdhapalikaiḥ piṣṭaiḥ prasthaṁ ghṛtāt pacet | 6, 13 8 1
mustabhūnimbayaṣṭyāhvakuṭajodīcyacandanaiḥ || 6, 13 8 2
sapippalīkaistat sarpir ghrāṇakarṇāsyarogajit | 6, 13 9 1
vidradhijvaraduṣṭārurvisarpāpacikuṣṭhanut || 6, 13 9 2
viśeṣācchukratimiranaktāndhyoṣṇāmladāhahṛt | 6, 13 10 1
triphalāṣṭapalaṁ kvāthyaṁ pādaśeṣaṁ jalāḍhake || 6, 13 10 2
tena tulyapayaskena triphalāpalakalkavān | 6, 13 11 1
ardhaprastho ghṛtāt siddhaḥ sitayā mākṣikeṇa vā || 6, 13 11 2
yuktaṁ pibet tat timirī tadyuktaṁ vā varārasam | 6, 13 12 1
yaṣṭīmadhudvikākolīvyāghrīkṛṣṇāmṛtotpalaiḥ || 6, 13 12 2
pālikaiḥ sasitādrākṣair ghṛtaprasthaṁ pacet samaiḥ | 6, 13 13 1
ajākṣīravarāvasāmārkavasvarasaiḥ pṛthak || 6, 13 13 2
mahātraiphalam ityetat paraṁ dṛṣṭivikārajit | 6, 13 14 1
traiphalenātha haviṣā lihānastriphalāṁ niśi || 6, 13 14 2
yaṣṭīmadhukasaṁyuktāṁ madhunā ca pariplutām | 6, 13 15 1
māsam ekaṁ hitāhāraḥ pibann āmalakodakam || 6, 13 15 2
sauparṇaṁ labhate cakṣurityāha bhagavān nimiḥ | 6, 13 16 1
tāpyāyohemayaṣṭyāhvasitājīrṇājyamākṣikaiḥ || 6, 13 16 2
saṁyojitā yathākāmaṁ timiraghnī varā varā | 6, 13 17 1
saghṛtaṁ vā varākvāthaṁ śīlayet timirāmayī || 6, 13 17 2
apūpasūpasaktūn vā triphalācūrṇasaṁyutān | 6, 13 18 1
pāyasaṁ vā varāyuktaṁ śītaṁ samadhuśarkaram || 6, 13 18 2
prātar bhaktasya vā pūrvam adyāt pathyāṁ pṛthak pṛthak | 6, 13 19 1
mṛdvīkāśarkarākṣaudraiḥ satataṁ timirāturaḥ || 6, 13 19 2
srotojāṁśāṁścatuḥṣaṣṭiṁ tāmrāyorūpyakāñcanaiḥ | 6, 13 20 1
yuktān pratyekam ekāṁśairandhamūṣodarasthitān || 6, 13 20 2
dhmāpayitvā samāvṛttaṁ tatastacca niṣecayet | 6, 13 21 1
rasaskandhakaṣāyeṣu saptakṛtvaḥ pṛthak pṛthak || 6, 13 21 2
vaiḍūryamuktāśaṅkhānāṁ tribhir bhāgair yutaṁ tataḥ | 6, 13 22 1
cūrṇāñjanaṁ prayuñjīta tat sarvatimirāpaham || 6, 13 22 2
māṁsītrijātakāyaḥkuṅkumanīlotpalābhayātutthaiḥ | 6, 13 23 1
sitakācaśaṅkhaphenakamaricāñjanapippalīmadhukaiḥ || 6, 13 23 2
candre 'śvinīsanāthe sucūrṇitairañjayed yugalaṁ akṣṇoḥ | 6, 13 24 1
timirārmaraktarājīkaṇḍūkācādiśamam icchan || 6, 13 24 2
maricavaralavaṇabhāgau bhāgau dvau kaṇasamudraphenābhyām | 6, 13 25 1
sauvīrabhāganavakaṁ citrāyāṁ cūrṇitaṁ kaphāmayajit || 6, 13 25 2
drākṣāmṛṇālīsvarase kṣīramadyavasāsu ca | 6, 13 26 1
pṛthak divyāpsu srotojaṁ saptakṛtvo niṣecayet || 6, 13 26 2
taccūrṇitaṁ sthitaṁ śaṅkhe dṛkprasādanam añjanam | 6, 13 27 1
śastaṁ sarvākṣirogeṣu videhapatinirmitam || 6, 13 27 2
nirdagdhaṁ bādarāṅgāraistutthaṁ cetthaṁ niṣecitam | 6, 13 28 1
kramādajāpayaḥsarpiḥkṣaudre tasmāt paladvayam || 6, 13 28 2
kārṣikaistāpyamaricasrotojakaṭukānataiḥ | 6, 13 29 1
paṭulodhraśilāpathyākaṇailāñjanaphenakaiḥ || 6, 13 29 2
yuktaṁ palena yaṣṭyāśca mūṣāntardhmātacūrṇitam | 6, 13 30 1
hanti kācārmanaktāndhyaraktarājīḥ suśīlitaḥ || 6, 13 30 2
cūrṇo viśeṣāt timiraṁ bhāskaro bhāskaro yathā | 6, 13 31 1
triṁśadbhāgā bhujaṅgasya gandhapāṣāṇapañcakam || 6, 13 31 2
śulbatālakayor dvau dvau vaṅgasyaiko 'ñjanāt trayam | 6, 13 32 1
andhamūṣīkṛtaṁ dhmātaṁ pakvaṁ vimalam añjanam || 6, 13 32 2
timirāntakaraṁ loke dvitīya iva bhāskaraḥ | 6, 13 33 1
gomūtre chagaṇarase 'mlakāñjike ca strīstanye haviṣi viṣe ca mākṣike ca | 6, 13 33 2
yat tutthaṁ jvalitam anekaśo niṣiktaṁ tat kuryād garuḍasamaṁ narasya cakṣuḥ || 6, 13 33 3
śreṣṭhājalaṁ bhṛṅgarasaṁ saviṣājyam ajāpayaḥ | 6, 13 34 1
yaṣṭīrasaṁ ca yat sīsaṁ saptakṛtvaḥ pṛthak pṛthak || 6, 13 34 2
taptaṁ taptaṁ pāyitaṁ tacchalākā netre yuktā sāñjanānañjanā vā | 6, 13 35 1
taimiryārmasrāvapaicchilyapaillaṁ kaṇḍūṁ jāḍyaṁ raktarājīṁ ca hanti || 6, 13 35 2
rasendrabhujagau tulyau tayostulyam athāñjanam | 6, 13 36 1
īṣatkarpūrasaṁyuktam añjanaṁ timirāpaham || 6, 13 36 2
yo gṛdhrastaruṇaraviprakāśagallastasyāsyaṁ samayamṛtasya gośakṛdbhiḥ | 6, 13 37 1
nirdagdhaṁ samaghṛtam añjanaṁ ca peṣyaṁ yogo 'yaṁ nayanabalaṁ karoti gārdhram || 6, 13 37 2
kṛṣṇasarpavadane sahaviṣkaṁ dagdham añjananiḥsṛtadhūmam | 6, 13 38 1
cūrṇitaṁ naladapattravimiśraṁ bhinnatāram api rakṣati cakṣuḥ || 6, 13 38 2
kṛṣṇasarpaṁ mṛtaṁ nyasya caturaścāpi vṛścikān | 6, 13 39 1
kṣīrakumbhe trisaptāhaṁ kledayitvā pramanthayet || 6, 13 39 2
tatra yannavanītaṁ syāt puṣṇīyāt tena kukkuṭam | 6, 13 40 1
andhastasya purīṣeṇa prekṣate dhruvam añjanāt || 6, 13 40 2
kṛṣṇasarpavasā śaṅkhaḥ katakāt phalam añjanam | 6, 13 41 1
rasakriyeyam acirād andhānāṁ darśanapradā || 6, 13 41 2
maricāni daśārdhapicustāpyāt tutthāt palaṁ picur yaṣṭyāḥ | 6, 13 42 1
kṣīrārdradagdham añjanam apratisārākhyam uttamaṁ timire || 6, 13 42 2
akṣabījamaricāmalakatvaktutthayaṣṭimadhukair jalapiṣṭaiḥ | 6, 13 43 1
chāyayaiva guṭikāḥ pariśuṣkā nāśayanti timirāṇyacireṇa || 6, 13 43 2
maricāmalakajalodbhavatutthāñjanatāpyadhātubhiḥ kramavṛddhaiḥ | 6, 13 44 1
ṣaṇmākṣika iti yogastimirārmakledakācakaṇḍūhantā || 6, 13 44 2
ratnāni rūpyaṁ sphaṭikaṁ suvarṇaṁ sroto'ñjanaṁ tāmram ayaḥ saśaṅkhaṁ | 6, 13 45 1
kucandanaṁ lohitagairikaṁ ca cūrṇāñjanaṁ sarvadṛgāmayaghnam || 6, 13 45 2
tilatailam akṣatailaṁ bhṛṅgasvaraso 'sanācca niryūhaḥ | 6, 13 46 1
āyasapātravipakvaṁ karoti dṛṣṭer balaṁ nasyam || 6, 13 46 2
doṣānurodhena ca naikaśastaṁ snehāsravisrāvaṇarekanasyaiḥ | 6, 13 47 1
upācared añjanamūrdhavastivastikriyātarpaṇalepasekaiḥ || 6, 13 47 2
sāmānyaṁ sādhanam idaṁ pratidoṣam ataḥ śṛṇu || 6, 13 48 1
vātaje timire tatra daśamūlāmbhasā ghṛtam | 6, 13 49 1
kṣīre caturguṇe śreṣṭhākalkapakvaṁ pibet tataḥ || 6, 13 49 2
triphalāpañcamūlānāṁ kaṣāyaṁ kṣīrasaṁyutam | 6, 13 50 1
eraṇḍatailasaṁyuktaṁ yojayecca virecanam || 6, 13 50 2
samūlajālajīvantītulāṁ droṇe 'mbhasaḥ pacet | 6, 13 51 1
aṣṭabhāgasthite tasmiṁstailaprasthaṁ payaḥsame || 6, 13 51 2
balātritayajīvantīvarīmūlaiḥ palonmitaiḥ | 6, 13 52 1
yaṣṭīpalaiścaturbhiśca lohapātre vipācayet || 6, 13 52 2
loha eva sthitaṁ māsaṁ nāvanād ūrdhvajatrujān | 6, 13 53 1
vātapittāmayān hanti tad viśeṣād dṛgāśrayān || 6, 13 53 2
keśāsyakandharāskandhapuṣṭilāvaṇyakāntidam | 6, 13 54 1
sitairaṇḍajaṭāsiṁhīphaladāruvacānataiḥ || 6, 13 54 2
ghoṣayā bilvamūlaiśca tailaṁ pakvaṁ payo'nvitam | 6, 13 55 1
nasyaṁ sarvordhvajatrūtthavātaśleṣmāmayārtijit || 6, 13 55 2
vasāñjane ca vaiyāghrī vārāhī vā praśasyate | 6, 13 56 1
gṛdhrāhikukkuṭotthā vā madhukenānvitā pṛthak || 6, 13 56 2
pratyañjane ca srotojaṁ rasakṣīraghṛte kramāt | 6, 13 57 1
niṣiktaṁ pūrvavad yojyaṁ timiraghnam anuttamam || 6, 13 57 2
na ced evaṁ śamaṁ yāti tatastarpaṇam ācaret | 6, 13 58 1
śatāhvākuṣṭhanaladakākolīdvayayaṣṭibhiḥ || 6, 13 58 2
prapauṇḍarīkasaralapippalīdevadārubhiḥ | 6, 13 59 1
sarpiraṣṭaguṇakṣīraṁ pakvaṁ tarpaṇam uttamam || 6, 13 59 2
medasastadvad aiṇeyād dugdhasiddhāt khajāhatāt | 6, 13 60 1
uddhṛtaṁ sādhitaṁ tejo madhukośīracandanaiḥ || 6, 13 60 2
śvāvicchalyakagodhānāṁ dakṣatittiribarhiṇām | 6, 13 61 1
pṛthak pṛthag anenaiva vidhinā kalpayed vasām || 6, 13 61 2
prasādanaṁ snehanaṁ ca puṭapākaṁ prayojayet | 6, 13 62 1
vātapīnasavaccātra nirūhaṁ sānuvāsanam || 6, 13 62 2
pittaje timire sarpir jīvanīyaphalatrayaiḥ | 6, 13 63 1
vipācitaṁ pāyayitvā snigdhasya vyadhayet sirām || 6, 13 63 2
śarkarailātrivṛccūrṇair madhuyuktair virecayet | 6, 13 64 1
suśītān sekalepādīn yuñjyān netrāsyamūrdhasu || 6, 13 64 2
śārivāpadmakośīramuktāśābaracandanaiḥ | 6, 13 65 1
vartiḥ śastāñjane cūrṇastathā pattrotpalāñjanaiḥ || 6, 13 65 2
sanāgapuṣpakarpūrayaṣṭyāhvasvarṇagairikaiḥ | 6, 13 66 1
sauvīrāñjanatutthakaśṛṅgīdhātrīphalasphaṭikakarpūram || 6, 13 66 2
pañcāṁśaṁ pañcāṁśaṁ tryaṁśam athaikāṁśam añjanaṁ timiraghnam | 6, 13 67 1
nasyaṁ cājyaṁ śṛtaṁ kṣīrajīvanīyasitotpalaiḥ || 6, 13 67 2
śleṣmodbhave 'mṛtākvāthavarākaṇaśṛtaṁ ghṛtam | 6, 13 68 1
vidhyet sirāṁ pītavato dadyāccānu virecanam || 6, 13 68 2
kvāthaṁ pūgābhayāśuṇṭhīkṛṣṇākumbhanikumbhajam | 6, 13 69 1
hrīveradārudviniśākṛṣṇākalkaiḥ payo'nvitaiḥ || 6, 13 69 2
dvipañcamūlaniryūhe tailaṁ pakvaṁ ca nāvanam | 6, 13 70 1
śaṅkhapriyaṅgunepālīkaṭutrikaphalatrikaiḥ || 6, 13 70 2
dṛgvaimalyāya vimalā vartiḥ syāt kokilā punaḥ | 6, 13 71 1
kṛṣṇaloharajovyoṣasaindhavatriphalāñjanaiḥ || 6, 13 71 2
śaśagokharasiṁhoṣṭradvijā lālāṭam asthi ca | 6, 13 72 1
śvetagovālamaricaśaṅkhacandanaphenakam || 6, 13 72 2
piṣṭaṁ stanyājyadugdhābhyāṁ vartistimiraśukrajit | 6, 13 73 1
raktaje pittavat siddhiḥ śītaiścāsraṁ prasādayet || 6, 13 73 2
drākṣayā naladalodhrayaṣṭibhiḥ śaṅkhatāmrahimapadmapadmakaiḥ | 6, 13 74 1
sotpalaiśchagaladugdhavartitair asrajaṁ timiram āśu naśyati || 6, 13 74 2
saṁsargasaṁnipātotthe yathādoṣodayaṁ kriyā | 6, 13 75 1
siddhaṁ madhūkakṛmijinmaricāmaradārubhiḥ || 6, 13 75 2
sakṣīraṁ nāvanaṁ tailaṁ piṣṭair lepo mukhasya ca | 6, 13 76 1
natanīlotpalānantāyaṣṭyāhvasuniṣaṇṇakaiḥ || 6, 13 76 2
sādhitaṁ nāvane tailaṁ śirovastau ca śasyate | 6, 13 77 1
dadyād uśīraniryūhe cūrṇitaṁ kaṇasaindhavam || 6, 13 77 2
tat srutaṁ saghṛtaṁ bhūyaḥ pacet kṣaudraṁ ghane kṣipet | 6, 13 78 1
śīte cāsmin hitam idaṁ sarvaje timire 'ñjanam || 6, 13 78 2
asthīni majjapūrṇāni sattvānāṁ rātricāriṇām | 6, 13 79 1
srotojāñjanayuktāni vahatyambhasi vāsayet || 6, 13 79 2
māsaṁ viṁśatirātraṁ vā tataścoddhṛtya śoṣayet | 6, 13 80 1
sameṣaśṛṅgīpuṣpāṇi sayaṣṭyāhvāni tānyanu || 6, 13 80 2
cūrṇitānyañjanaṁ śreṣṭhaṁ timire sāṁnipātike | 6, 13 81 1
kāce 'pyeṣā kriyā muktvā sirāṁ yantranipīḍitāḥ || 6, 13 81 2
āndhyāya syur malā dadyāt srāvye tvasre jalaukasaḥ | 6, 13 82 1
guḍaḥ pheno 'ñjanaṁ kṛṣṇā maricaṁ kuṅkumād rajaḥ || 6, 13 82 2
rasakriyeyaṁ sakṣaudrā kācayāpanam añjanam | 6, 13 83 1
nakulāndhe tridoṣotthe taimiryavihito vidhiḥ || 6, 13 83 2
rasakriyā ghṛtakṣaudragomayasvarasadrutaiḥ | 6, 13 84 1
tārkṣyagairikatālīśair niśāndhe hitam añjanam || 6, 13 84 2
dadhnā vighṛṣṭaṁ maricaṁ rātryandhe 'ñjanam uttamam | 6, 13 85 1
karañjikotpalasvarṇagairikāmbhojakesaraiḥ || 6, 13 85 2
piṣṭair gomayatoyena vartir doṣāndhanāśinī | 6, 13 86 1
ajāmūtreṇa vā kauntīkṛṣṇāsrotojasaindhavaiḥ || 6, 13 86 2
kālānusārītrikaṭutriphalālamanaḥśilāḥ | 6, 13 87 1
saphenāśchāgadugdhena rātryandhe vartayo hitāḥ || 6, 13 87 2
saṁniveśya yakṛnmadhye pippalīradahan pacet | 6, 13 88 1
tāḥ śuṣkā madhunā ghṛṣṭā niśāndhe śreṣṭham añjanam || 6, 13 88 2
khādecca plīhayakṛtī māhiṣe tailasarpiṣā | 6, 13 89 1
ghṛte siddhāni jīvantyāḥ pallavāni ca bhakṣayet || 6, 13 89 2
tathātimuktakairaṇḍaśephālyabhīrujāni ca | 6, 13 90 1
bhṛṣṭaṁ ghṛtaṁ kumbhayoneḥ pattraiḥ pāne ca pūjitam || 6, 13 90 2
dhūmarākhyāmlapittoṣṇavidāhe jīrṇasarpiṣā | 6, 13 91 1
snigdhaṁ virecayecchītaiḥ śītair dihyācca sarvataḥ || 6, 13 91 2
gośakṛdrasadugdhājyair vipakvaṁ śasyate 'ñjanam | 6, 13 92 1
svarṇagairikatālīśacūrṇāvāpā rasakriyā || 6, 13 92 2
medāśābarakānantāmañjiṣṭhādārviyaṣṭibhiḥ | 6, 13 93 1
kṣīrāṣṭāṁśaṁ ghṛtaṁ pakvaṁ satailaṁ nāvanaṁ hitam || 6, 13 93 2
tarpaṇaṁ kṣīrasarpiḥ syād aśāmyati sirāvyadhaḥ | 6, 13 94 1
cintābhighātabhīśokaraukṣyāt sotkaṭakāsanāt || 6, 13 94 2
virekanasyavamanapuṭapākādivibhramāt | 6, 13 95 1
vidagdhāhāravamanāt kṣuttṛṣṇādividhāraṇāt || 6, 13 95 2
akṣirogāvasānācca paśyet timirarogivat | 6, 13 96 1
yathāsvaṁ tatra yuñjīta doṣādīn vīkṣya bheṣajam || 6, 13 96 2
sūryoparāgānalavidyudādivilokanenopahatekṣaṇasya | 6, 13 97 1
saṁtarpaṇaṁ snigdhahimādi kāryaṁ tathāñjanaṁ hema ghṛtena ghṛṣṭam || 6, 13 97 2
cakṣūrakṣāyāṁ sarvakālaṁ manuṣyair yatnaḥ kartavyo jīvite yāvad icchā | 6, 13 98 1
vyartho loko 'yaṁ tulyarātriṁdivānāṁ puṁsām andhānāṁ vidyamāne 'pi vitte || 6, 13 98 2
triphalā rudhirasrutir viśuddhir manaso nirvṛtirañjanaṁ sanasyam | 6, 13 99 1
śakunāśanatā sapādapūjā ghṛtapānaṁ ca sadaiva netrarakṣā || 6, 13 99 2
ahitād aśanāt sadā nivṛttir bhṛśabhāsvaccalasūkṣmavīkṣaṇācca | 6, 13 100 1
muninā niminopadiṣṭam etat paramaṁ rakṣaṇam īkṣaṇasya puṁsām || 6, 13 100 2
athāto liṅganāśapratiṣedhaṁ vyākhyāsyāmaḥ | 6, 14 1 1
iti ha smāhur ātreyādayo maharṣayaḥ | 6, 14 1 2
vidhyet sujātaṁ niṣprekṣyaṁ liṅganāśaṁ kaphodbhavam | 6, 14 1 3
āvartakyādibhiḥ ṣaḍbhir vivarjitam upadravaiḥ || 6, 14 1 4
so 'saṁjāto hi viṣamo dadhimastunibhastanuḥ | 6, 14 2 1
śalākayāvakṛṣṭo 'pi punarūrdhvaṁ prapadyate || 6, 14 2 2
karoti vedanāṁ tīvrāṁ dṛṣṭiṁ ca sthagayet punaḥ | 6, 14 3 1
śleṣmalaiḥ pūryate cāśu so 'nyaiḥ sopadravaścirāt || 6, 14 3 2
ślaiṣmiko liṅganāśo hi sitatvācchleṣmaṇaḥ sitaḥ | 6, 14 4 1
tasyānyadoṣābhibhavād bhavatyānīlatā gadaḥ || 6, 14 4 2
tatrāvartacalā dṛṣṭirāvartakyaruṇāsitā | 6, 14 5 1
śarkarārkapayoleśaniciteva ghanāti ca || 6, 14 5 2
rājīmatī dṛṅ nicitā śāliśūkābharājibhiḥ | 6, 14 6 1
viṣamacchinnadagdhābhā saruk chinnāṁśukā smṛtā || 6, 14 6 2
dṛṣṭiḥ kāṁsyasamacchāyā candrakī candrakākṛtiḥ | 6, 14 7 1
chattrābhā naikavarṇā ca chattrakī nāma nīlikā || 6, 14 7 2
na vidhyed asirārhāṇāṁ na tṛṭpīnasakāsinām | 6, 14 8 1
nājīrṇibhīruvamitaśiraḥkarṇākṣiśūlinām || 6, 14 8 2
atha sādhāraṇe kāle śuddhasaṁbhojitātmanaḥ | 6, 14 9 1
deśe prakāśe pūrvāhṇe bhiṣag jānūccapīṭhagaḥ || 6, 14 9 2
yantritasyopaviṣṭasya svinnākṣasya mukhānilaiḥ | 6, 14 10 1
aṅguṣṭhamṛdite netre dṛṣṭau dṛṣṭvotplutaṁ malam || 6, 14 10 2
svāṁ nāsāṁ prekṣamāṇasya niṣkampaṁ mūrdhni dhārite | 6, 14 11 1
kṛṣṇād ardhāṅgulaṁ muktvā tathārdhārdham apāṅgataḥ || 6, 14 11 2
tarjanīmadhyamāṅguṣṭhaiḥ śalākāṁ niścalaṁ dhṛtām | 6, 14 12 1
daivacchidraṁ nayet pārśvād ūrdhvam āmanthayan iva || 6, 14 12 2
savyaṁ dakṣiṇahastena netraṁ savyena cetarat | 6, 14 13 1
vidhyet suviddhe śabdaḥ syād aruk cāmbulavasrutiḥ || 6, 14 13 2
sāntvayann āturaṁ cānu netraṁ stanyena secayet | 6, 14 14 1
śalākāyāstato 'greṇa nirlikhen netramaṇḍalam || 6, 14 14 2
abādhamānaḥ śanakair nāsāṁ prati nudaṁstataḥ | 6, 14 15 1
ucchiṅghanāccāpahared dṛṣṭimaṇḍalagaṁ kapham || 6, 14 15 2
sthire doṣe cale vāti svedayed akṣi bāhyataḥ | 6, 14 16 1
atha dṛṣṭeṣu rūpeṣu śalākām āharecchanaiḥ || 6, 14 16 2
ghṛtāplutaṁ picuṁ dattvā baddhākṣaṁ śāyayet tataḥ | 6, 14 17 1
viddhād anyena pārśvena tam uttānaṁ dvayor vyadhe || 6, 14 17 2
nivāte śayane 'bhyaktaśiraḥpādaṁ hite ratam | 6, 14 18 1
kṣavathuṁ kāsam udgāraṁ ṣṭhīvanaṁ pānam ambhasaḥ || 6, 14 18 2
adhomukhasthitiṁ snānaṁ dantadhāvanabhakṣaṇam | 6, 14 19 1
saptāhaṁ nācaret snehapītavaccātra yantraṇā || 6, 14 19 2
śaktito laṅghayet seko ruji koṣṇena sarpiṣā | 6, 14 20 1
savyoṣāmalakaṁ vāṭyam aśnīyāt saghṛtaṁ dravam || 6, 14 20 2
vilepīṁ vā tryahāccāsya kvāthair muktvākṣi secayet | 6, 14 21 1
vātaghnaiḥ saptame tvahni sarvathaivākṣi mocayet || 6, 14 21 2
yantraṇām anurudhyeta dṛṣṭer ā sthairyalābhataḥ | 6, 14 22 1
rūpāṇi sūkṣmadīptāni sahasā nāvalokayet || 6, 14 22 2
śopharāgarujādīnām adhimanthasya codbhavaḥ | 6, 14 23 1
ahitair vedhadoṣācca yathāsvaṁ tān upācaret || 6, 14 23 2
kalkitāḥ saghṛtā dūrvāyavagairikaśārivāḥ | 6, 14 24 1
mukhālepe prayoktavyā rujārāgopaśāntaye || 6, 14 24 2
sasarṣapāstilāstadvan mātuluṅgarasāplutāḥ | 6, 14 25 1
payasyāśārivāpattramañjiṣṭhāmadhuyaṣṭibhiḥ || 6, 14 25 2
ajākṣīrayutair lepaḥ sukhoṣṇaḥ śarmakṛt param | 6, 14 26 1
lodhrasaindhavamṛdvīkāmadhukaiśchāgalaṁ payaḥ || 6, 14 26 2
śṛtam āścyotanaṁ yojyaṁ rujārāgavināśanam | 6, 14 27 1
madhukotpalakuṣṭhair vā drākṣālākṣāsitānvitaiḥ || 6, 14 27 2
vātaghnasiddhe payasi śṛtaṁ sarpiścaturguṇe | 6, 14 28 1
padmakādipratīvāpaṁ sarvakarmasu śasyate || 6, 14 28 2
sirāṁ tathānupaśame snigdhasvinnasya mokṣayet | 6, 14 29 1
manthoktāṁ ca kriyāṁ kuryād vedhe rūḍhe 'ñjanaṁ mṛdu || 6, 14 29 2
āḍhakīmūlamaricaharitālarasāñjanaiḥ | 6, 14 30 1
viddhe 'kṣṇi saguḍā vartir yojyā divyāmbupeṣitā || 6, 14 30 2
jātīśirīṣadhavameṣaviṣāṇipuṣpavaiḍūryamauktikaphalaṁ payasā supiṣṭam | 6, 14 31 1
ājena tāmram amunā pratanu pradigdhaṁ saptāhataḥ punaridaṁ payasaiva piṣṭam || 6, 14 31 2
piṇḍāñjanaṁ hitam anātapaśuṣkam akṣṇi viddhe prasādajananaṁ balakṛcca dṛṣṭeḥ | 6, 14 32 1
srotojavidrumaśilāmbudhiphenatīkṣṇairasyaiva tulyam uditaṁ guṇakalpanābhiḥ || 6, 14 32 2
athātaḥ sarvākṣirogavijñānīyaṁ vyākhyāsyāmaḥ | 6, 15 1 1
iti ha smāhur ātreyādayo maharṣayaḥ | 6, 15 1 2
vātena netre 'bhiṣyaṇṇe nāsānāho 'lpaśophatā | 6, 15 1 3
śaṅkhākṣibhrūlalāṭasya todasphuraṇabhedanam || 6, 15 1 4
śuṣkālpā dūṣikā śītam acchaṁ cāśru calā rujaḥ | 6, 15 2 1
nimeṣonmeṣaṇaṁ kṛcchrājjantūnām iva sarpaṇam || 6, 15 2 2
akṣyādhmātam ivābhāti sūkṣmaiḥ śalyairivācitam | 6, 15 3 1
snigdhoṣṇaiścopaśamanaṁ so 'bhiṣyanda upekṣitaḥ || 6, 15 3 2
adhimantho bhavet tatra karṇayor nadanaṁ bhramaḥ | 6, 15 4 1
araṇyeva ca mathyante lalāṭākṣibhruvādayaḥ || 6, 15 4 2
hatādhimanthaḥ so 'pi syāt pramādāt tena vedanāḥ | 6, 15 5 1
anekarūpā jāyante vraṇo dṛṣṭau ca dṛṣṭihā || 6, 15 5 2
manyākṣiśaṅkhato vāyuranyato vā pravartayan | 6, 15 6 1
vyathāṁ tīvrām apaicchilyarāgaśophaṁ vilocanam || 6, 15 6 2
saṁkocayati paryaśru so 'nyatovātasaṁjñitaḥ | 6, 15 7 1
tadvajjihmaṁ bhavennetram ūnaṁ vā vātaparyaye || 6, 15 7 2
dāho dhūmāyanaṁ śophaḥ śyāvatā vartmano bahiḥ | 6, 15 8 1
antaḥkledo 'śru pītoṣṇaṁ rāgaḥ pītābhadarśanam || 6, 15 8 2
kṣārokṣitakṣatākṣitvaṁ pittābhiṣyandalakṣaṇam | 6, 15 9 1
jvaladaṅgārakīrṇābhaṁ yakṛtpiṇḍasamaprabham || 6, 15 9 2
adhimanthe bhaven netraṁ syande tu kaphasaṁbhave | 6, 15 10 1
jāḍyaṁ śopho mahān kaṇḍūr nidrānnānabhinandanam || 6, 15 10 2
sāndrasnigdhabahuśvetapicchāvad dūṣikāśrutā | 6, 15 11 1
adhimanthe nataṁ kṛṣṇam unnataṁ śuklamaṇḍalam || 6, 15 11 2
praseko nāsikādhmānaṁ pāṁsupūrṇam ivekṣaṇam | 6, 15 12 1
raktāśrurājīdūṣīkāraktamaṇḍaladarśanam || 6, 15 12 2
raktasyandena nayanaṁ sapittasyandalakṣaṇam | 6, 15 13 1
manthe 'kṣi tāmraparyantam utpāṭanasamānaruk || 6, 15 13 2
rāgeṇa bandhūkanibhaṁ tāmyati sparśanākṣamam | 6, 15 14 1
asṛṅnimagnāriṣṭābhaṁ kṛṣṇam agnyābhadarśanam || 6, 15 14 2
adhimanthā yathāsvaṁ ca sarve syandādhikavyathāḥ | 6, 15 15 1
śaṅkhadantakapoleṣu kapāle cātirukkarāḥ || 6, 15 15 2
vātapittāturaṁ gharṣatodabhedopadehavat | 6, 15 16 1
rūkṣadāruṇavartmākṣi kṛcchronmīlanimīlanam || 6, 15 16 2
vikūṇanaviśuṣkatvaśītecchāśūlapākavat | 6, 15 17 1
uktaḥ śuṣkādipāko 'yaṁ saśophaḥ syāt tribhir malaiḥ || 6, 15 17 2
saraktaistatra śopho 'tirugdāhaṣṭhīvanādimān | 6, 15 18 1
pakvodumbarasaṁkāśaṁ jāyate śuklamaṇḍalam || 6, 15 18 2
aśrūṣṇaśītaviśadapicchilācchaghanaṁ muhuḥ | 6, 15 19 1
alpaśophe 'lpaśophastu pāko 'nyair lakṣaṇaistathā || 6, 15 19 2
akṣipākātyaye śophaḥ saṁrambhaḥ kaluṣāśrutā | 6, 15 20 1
kaphopadigdham asitaṁ sitaṁ prakledarāgavat || 6, 15 20 2
dāho darśanasaṁrodho vedanāścānavasthitāḥ | 6, 15 21 1
annasāro 'mlatāṁ nītaḥ pittaraktolbaṇair malaiḥ || 6, 15 21 2
sirābhir netram ārūḍhaḥ karoti śyāvalohitam | 6, 15 22 1
saśophadāhapākāśru bhṛśaṁ cāviladarśanam || 6, 15 22 2
amloṣito 'yam ityuktā gadāḥ ṣoḍaśa sarvagāḥ | 6, 15 23 1
hatādhimantham eteṣu sākṣipākātyayaṁ tyajet || 6, 15 23 2
vātodbhūtaḥ pañcarātreṇa dṛṣṭiṁ saptāhena śleṣmajāto 'dhimanthaḥ | 6, 15 24 1
raktotpanno hanti tadvat trirātrān mithyācārāt paittikaḥ sadya eva || 6, 15 24 2
athātaḥ sarvākṣirogapratiṣedhaṁ vyākhyāsyāmaḥ | 6, 16 1 1
iti ha smāhur ātreyādayo maharṣayaḥ | 6, 16 1 2
prāgrūpa eva syandeṣu tīkṣṇaṁ gaṇḍūṣanāvanam | 6, 16 1 3
kārayed upavāsaṁ ca kopād anyatra vātajāt || 6, 16 1 4
dāhopadeharāgāśruśophaśāntyai biḍālakam | 6, 16 2 1
kuryāt sarvatra pattrailāmaricasvarṇagairikaiḥ || 6, 16 2 2
sarasāñjanayaṣṭyāhvanatacandanasaindhavaiḥ | 6, 16 3 1
saindhavaṁ nāgaraṁ tārkṣyaṁ bhṛṣṭaṁ maṇḍena sarpiṣaḥ || 6, 16 3 2
vātaje ghṛtabhṛṣṭaṁ vā yojyaṁ śabaradeśajam | 6, 16 4 1
māṁsīpadmakakālīyayaṣṭyāhvaiḥ pittaraktayoḥ || 6, 16 4 2
manohvāphalinīkṣaudraiḥ kaphe sarvaistu sarvaje | 6, 16 5 1
sitamaricabhāgam ekaṁ caturmanohvaṁ dviraṣṭaśābarakam | 6, 16 5 2
saṁcūrṇya vastrabaddhaṁ prakupitamātre 'vaguṇṭhanaṁ netre || 6, 16 5 3
āraṇyāśchagaṇarase paṭāvabaddhāḥ susvinnā nakhavituṣīkṛtāḥ kulatthāḥ | 6, 16 6 1
taccūrṇaṁ sakṛd avacūrṇanānniśīthe netrāṇāṁ vidhamati sadya eva kopam || 6, 16 6 2
ghoṣābhayātutthakayaṣṭilodhrair mūtī susūkṣmaiḥ ślathavastrabaddhaiḥ | 6, 16 7 1
tāmrasthadhānyāmlanimagnamūrtirartiṁ jayatyakṣiṇi naikarūpām || 6, 16 7 2
ṣoḍaśabhiḥ salilapalaiḥ palaṁ tathaikaṁ kaṭaṅkaṭeryāḥ siddham | 6, 16 8 1
seko 'ṣṭabhāgaśiṣṭaḥ kṣaudrayutaḥ sarvadoṣakupite netre || 6, 16 8 2
vātapittakaphasaṁnipātajāṁ netrayor bahuvidhām api vyathām | 6, 16 9 1
śīghram eva jayati prayojitaḥ śigrupallavarasaḥ samākṣikaḥ || 6, 16 9 2
taruṇam urubūkapattraṁ mūlaṁ ca vibhidya siddham āje kṣīre | 6, 16 10 1
vātābhiṣyandarujaṁ sadyo vinihanti saktupiṇḍikā coṣṇā || 6, 16 10 2
āścyotanaṁ mārutaje kvātho bilvādibhir hitaḥ | 6, 16 11 1
koṣṇaḥ sahairaṇḍajaṭābṛhatīmadhuśigrubhiḥ || 6, 16 11 2
hrīveravakraśārṅgaṣṭodumbaratvakṣu sādhitam | 6, 16 12 1
sāmbhasā payasājena śūlāścyotanam uttamam || 6, 16 12 2
mañjiṣṭhārajanīlākṣādrākṣarddhimadhukotpalaiḥ | 6, 16 13 1
kvāthaḥ saśarkaraḥ śītaḥ secanaṁ raktapittajit || 6, 16 13 2
kaseruyaṣṭyāhvarajastāntave śithilaṁ sthitam | 6, 16 14 1
apsu divyāsu nihitaṁ hitaṁ syande 'srapittaje || 6, 16 14 2
puṇḍrayaṣṭīniśāmūtī plutā stanye saśarkare | 6, 16 15 1
chāgadugdhe 'thavā dāharugrāgāśrunivartanī || 6, 16 15 2
śvetalodhraṁ samadhukaṁ ghṛtabhṛṣṭaṁ sucūrṇitam | 6, 16 16 1
vastrasthaṁ stanyamṛditaṁ pittaraktābhighātajit || 6, 16 16 2
nāgaratriphalānimbavāsālodhrarasaḥ kaphe | 6, 16 17 1
koṣṇam āścyotanaṁ miśrair bheṣajaiḥ sāṁnipātike || 6, 16 17 2
sarpiḥ purāṇaṁ pavane pitte śarkarayānvitam | 6, 16 18 1
vyoṣasiddhaṁ kaphe pītvā yavakṣārāvacūrṇitam || 6, 16 18 2
srāvayed rudhiraṁ bhūyastataḥ snigdhaṁ virecayet | 6, 16 19 1
ānūpavesavāreṇa śirovadanalepanam || 6, 16 19 2
uṣṇena śūle dāhe tu payaḥsarpiryutair himaiḥ | 6, 16 20 1
timirapratiṣedhaṁ ca vīkṣya yuñjyād yathāyatham || 6, 16 20 2
ayam eva vidhiḥ sarvo manthādiṣvapi śasyate | 6, 16 21 1
aśāntau sarvathā manthe bhruvorupari dāhayet || 6, 16 21 2
rūpyaṁ rūkṣeṇa godadhnā limpennīlatvam āgate | 6, 16 22 1
śuṣke tu mastunā vartir vātākṣyāmayanāśinī || 6, 16 22 2
sumanaḥkorakāḥ śaṅkhastriphalā madhukaṁ balā | 6, 16 23 1
pittaraktāpahā vartiḥ piṣṭā divyena vāriṇā || 6, 16 23 2
saindhavaṁ triphalā vyoṣaṁ śaṅkhanābhiḥ samudrajaḥ | 6, 16 24 1
phena aileyakaṁ sarjo vartiḥ śleṣmākṣiroganut || 6, 16 24 2
prapauṇḍarīkaṁ yaṣṭyāhvaṁ dārvī cāṣṭapalaṁ pacet | 6, 16 25 1
jaladroṇe rase pūte punaḥ pakve ghane kṣipet || 6, 16 25 2
puṣpāñjanād daśapalaṁ karṣaṁ ca maricāt tataḥ | 6, 16 26 1
kṛtaścūrṇo 'thavā vartiḥ sarvābhiṣyandasaṁbhavān || 6, 16 26 2
hanti rāgarujāgharṣān sadyo dṛṣṭiṁ prasādayet | 6, 16 27 1
ayaṁ pāśupato yogo rahasyaṁ bhiṣajāṁ param || 6, 16 27 2
śuṣkākṣipāke haviṣaḥ pānam akṣṇośca tarpaṇam | 6, 16 28 1
ghṛtena jīvanīyena nasyaṁ tailena vāṇunā || 6, 16 28 2
pariṣeko hitaścātra payaḥ koṣṇaṁ sasaindhavam | 6, 16 29 1
sarpiryuktaṁ stanyapiṣṭam añjanaṁ ca mahauṣadham || 6, 16 29 2
vasā vānūpasattvotthā kiṁcitsaindhavanāgarā | 6, 16 30 1
ghṛtāktān darpaṇe ghṛṣṭān keśān mallakasaṁpuṭe || 6, 16 30 2
dagdhvājyapiṣṭā lohasthā sā maṣī śreṣṭham añjanam | 6, 16 31 1
saśophe vālpaśophe ca snigdhasya vyadhayet sirām || 6, 16 31 2
rekaḥ snigdhe punar drākṣāpathyākvāthatrivṛdghṛtaiḥ | 6, 16 32 1
śvetalodhraṁ ghṛte bhṛṣṭaṁ cūrṇitaṁ tāntavasthitam || 6, 16 32 2
uṣṇāmbunā vimṛditaṁ sekaḥ śūlaharaḥ param | 6, 16 33 1
dārvīprapauṇḍarīkasya kvātho vāścyotane hitaḥ || 6, 16 33 2
tāmraṁ lohe mūtraghṛṣṭaṁ prayuktaṁ netre sarpirdhūpitaṁ vedanāghnam | 6, 16 34 1
tāmre ghṛṣṭo gavyadadhnaḥ saro vā yuktaḥ kṛṣṇāsaindhavābhyāṁ variṣṭhaḥ || 6, 16 34 2
śaṅkhaṁ tāmre stanyaghṛṣṭaṁ ghṛtāktaiḥ śamyāḥ pattrair dhūpitaṁ tad yavaiśca | 6, 16 35 1
netre yuktaṁ hanti saṁdhāvasaṁjñaṁ kṣipraṁ gharṣaṁ vedanāṁ cātitīvrām || 6, 16 35 2
udumbaraphalaṁ lohe ghṛṣṭaṁ stanyena dhūpitam || 6, 16 36 1
sājyaiḥ śamīchadair dāhaśūlarāgāśruharṣajit | 6, 16 37 1
śigrupallavaniryāsaḥ sughṛṣṭastāmrasaṁpuṭe || 6, 16 37 2
ghṛtena dhūpito hanti śophagharṣāśruvedanāḥ | 6, 16 38 1
tilāmbhasā mṛtkapālaṁ kāṁsye ghṛṣṭaṁ sudhūpitam || 6, 16 38 2
nimbapattrair ghṛtābhyaktair gharṣaśūlāśrurāgajit | 6, 16 39 1
saṁdhāvenāñjite netre vigatauṣadhavedane || 6, 16 39 2
stanyenāścyotanaṁ kāryaṁ triḥ paraṁ nāñjayecca taiḥ | 6, 16 40 1
tālīśapattracapalānataloharajo'ñjanaiḥ || 6, 16 40 2
jātīmukulakāsīsasaindhavair mūtrapeṣitaiḥ | 6, 16 41 1
tāmram ālipya saptāhaṁ dhārayet peṣayet tataḥ || 6, 16 41 2
mūtreṇaivānu guṭikāḥ kāryāśchāyāviśoṣitāḥ | 6, 16 42 1
tāḥ stanyaghṛṣṭā gharṣāśruśophakaṇḍūvināśanāḥ || 6, 16 42 2
vyāghrītvaṅmadhukaṁ tāmrarajo 'jākṣīrakalkitam | 6, 16 43 1
śamyāmalakapattrājyadhūpitaṁ śopharukpraṇut || 6, 16 43 2
amloṣite prayuñjīta pittābhiṣyandasādhanam | 6, 16 44 1
utkliṣṭāḥ kaphapittāsranicayotthāḥ kukūṇakaḥ || 6, 16 44 2
pakṣmoparodhaṁ śuṣkākṣipākaḥ pūyālaso bisaḥ | 6, 16 45 1
pothakyamloṣito 'lpākhyaḥ syandamanthā vinānilāt || 6, 16 45 2
ete 'ṣṭādaśa pillākhyā dīrghakālānubandhinaḥ | 6, 16 46 1
cikitsā pṛthag eteṣāṁ svaṁsvam uktātha vakṣyate || 6, 16 46 2
pillībhūteṣu sāmānyād atha pillākhyarogiṇaḥ | 6, 16 47 1
snigdhasya charditavataḥ sirāvyadhahṛtāsṛjaḥ || 6, 16 47 2
viriktasya ca vartmānu nirlikhed ā viśuddhitaḥ | 6, 16 48 1
tutthakasya palaṁ śvetamaricāni ca viṁśatiḥ || 6, 16 48 2
triṁśatā kāñjikapalaiḥ piṣṭvā tāmre nidhāpayet | 6, 16 49 1
pillān apillān kurute bahuvarṣotthitān api || 6, 16 49 2
tat sekenopadehāśrukaṇḍūśophāṁśca nāśayet | 6, 16 50 1
karañjabījaṁ surasaṁ sumanaḥkorakāṇi ca || 6, 16 50 2
saṁkṣudya sādhayet kvāthe pūte tatra rasakriyā | 6, 16 51 1
añjanaṁ pillabhaiṣajyaṁ pakṣmaṇāṁ ca prarohaṇam || 6, 16 51 2
rasāñjanaṁ sarjaraso rītipuṣpaṁ manaḥśilā | 6, 16 52 1
samudrapheno lavaṇaṁ gairikaṁ maricāni ca || 6, 16 52 2
añjanaṁ madhunā piṣṭaṁ kledakaṇḍūghnam uttamam | 6, 16 53 1
abhayārasapiṣṭaṁ vā tagaraṁ pillanāśanam || 6, 16 53 2
bhāvitaṁ bastamūtreṇa sasnehaṁ devadāru ca | 6, 16 54 1
saindhavatriphalākṛṣṇākaṭukāśaṅkhanābhayaḥ || 6, 16 54 2
satāmrarajaso vartiḥ pillaśukrakanāśinī | 6, 16 55 1
puṣpakāsīsacūrṇo vā surasārasabhāvitaḥ | 6, 16 55 2
tāmre daśāhaṁ tat paillyapakṣmaśātajid añjanam || 6, 16 55 3
alaṁ ca sauvīrakam añjanaṁ ca tābhyāṁ samaṁ tāmrarajaḥ susūkṣmam | 6, 16 56 1
pilleṣu romāṇi niṣevito 'sau cūrṇaḥ karotyekaśalākayāpi || 6, 16 56 2
lākṣānirguṇḍībhṛṅgadārvīrasena śreṣṭhaṁ kārpāsaṁ bhāvitaṁ saptakṛtvaḥ | 6, 16 57 1
dīpaḥ prajvālyaḥ sarpiṣā tatsamutthā śreṣṭhā pillānāṁ ropaṇārthe maṣī sā || 6, 16 57 2
vartmāvalekhaṁ bahuśastadvacchoṇitamokṣaṇam || 6, 16 58 1
punaḥ punar virekaṁ ca nityam āścyotanāñjanam | 6, 16 59 1
nāvanaṁ dhūmapānaṁ ca pillarogāturo bhajet || 6, 16 59 2
pūyālase tvaśānte 'nte dāhaḥ sūkṣmaśalākayā | 6, 16 60 1
caturṇavatirityakṣṇo hetulakṣaṇasādhanaiḥ || 6, 16 60 2
parasparam asaṁkīrṇāḥ kārtsnyena gaditā gadāḥ | 6, 16 61 1
sarvadā ca niṣeveta svastho 'pi nayanapriyaḥ || 6, 16 61 2
purāṇayavagodhūmaśāliṣaṣṭikakodravān | 6, 16 62 1
mudgādīn kaphapittaghnān bhūrisarpiḥpariplutān || 6, 16 62 2
śākaṁ caivaṁvidhaṁ māṁsaṁ jāṅgalaṁ dāḍimaṁ sitām | 6, 16 63 1
saindhavaṁ triphalāṁ drākṣāṁ vāri pāne ca nābhasam || 6, 16 63 2
ātapatraṁ padatrāṇaṁ vidhivad doṣaśodhanam | 6, 16 64 1
varjayed vegasaṁrodham ajīrṇādhyaśanāni ca || 6, 16 64 2
krodhaśokadivāsvapnarātrijāgaraṇātapān | 6, 16 65 1
vidāhi viṣṭambhakaraṁ yaccehāhārabheṣajam || 6, 16 65 2
dve pādamadhye pṛthusaṁniveśe sire gate te bahudhā ca netre | 6, 16 66 1
tā mrakṣaṇodvartanalepanādīn pādaprayuktānnayane nayanti || 6, 16 66 2
malauṣṇyasaṁghaṭṭanapīḍanādyaistā dūṣayante nayanāni duṣṭāḥ | 6, 16 67 1
bhajet sadā dṛṣṭihitāni tasmād upānadabhyañjanadhāvanāni || 6, 16 67 2
athātaḥ karṇarogavijñānīyaṁ vyākhyāsyāmaḥ | 6, 17 1 1
iti ha smāhur ātreyādayo maharṣayaḥ | 6, 17 1 2
pratiśyāyajalakrīḍākarṇakaṇḍūyanair marut | 6, 17 1 3
mithyāyogena śabdasya kupito 'nyaiśca kopanaiḥ || 6, 17 1 4
prāpya śrotrasirāḥ kuryācchūlaṁ srotasi vegavat | 6, 17 2 1
ardhāvabhedakaṁ stambhaṁ śiśirānabhinandanam || 6, 17 2 2
cirācca pākaṁ pakvaṁ tu lasīkām alpaśaḥ sravet | 6, 17 3 1
śrotraṁ śūnyam akasmācca syāt saṁcāravicāravat || 6, 17 3 2
śūlaṁ pittāt sadāhoṣāśītecchāśvayathujvaram | 6, 17 4 1
āśupākaṁ prapakvaṁ ca sapītalasikāsruti || 6, 17 4 2
sā lasīkā spṛśed yad yat tat tat pākam upaiti ca | 6, 17 5 1
kaphācchirohanugrīvāgauravaṁ mandatā rujaḥ || 6, 17 5 2
kaṇḍūḥ śvayathuruṣṇecchā pākācchvetaghanasrutiḥ | 6, 17 6 1
karoti śravaṇe śūlam abhighātādidūṣitam || 6, 17 6 2
raktaṁ pittasamānārti kiṁcid vādhikalakṣaṇam | 6, 17 7 1
śūlaṁ samuditair doṣaiḥ saśophajvaratīvraruk || 6, 17 7 2
paryāyād uṣṇaśītecchaṁ jāyate śrutijāḍyavat | 6, 17 8 1
pakvaṁ sitāsitāraktaghanapūyapravāhi ca || 6, 17 8 2
śabdavāhisirāsaṁsthe śṛṇoti pavane muhuḥ | 6, 17 9 1
nādān akasmād vividhān karṇanādaṁ vadanti tam || 6, 17 9 2
śleṣmaṇānugato vāyur nādo vā samupekṣitaḥ | 6, 17 10 1
uccaiḥ kṛcchrācchrutiṁ kuryād badhiratvaṁ krameṇa ca || 6, 17 10 2
vātena śoṣitaḥ śleṣmā śroto limpet tato bhavet | 6, 17 11 1
ruggauravaṁ pidhānaṁ ca sa pratīnāhasaṁjñitaḥ || 6, 17 11 2
kaṇḍūśophau kaphācchrotre sthirau tatsaṁjñayā smṛtau | 6, 17 12 1
kapho vidagdhaḥ pittena sarujaṁ nīrujaṁ tvapi || 6, 17 12 2
ghanapūtibahukledaṁ kurute pūtikarṇakam | 6, 17 13 1
vātādidūṣitaṁ śrotraṁ māṁsāsṛkkledajā rujam || 6, 17 13 2
khādanto jantavaḥ kuryustīvrāṁ sa kṛmikarṇakaḥ | 6, 17 14 1
śrotrakaṇḍūyanājjāte kṣate syāt pūrvalakṣaṇaḥ || 6, 17 14 2
vidradhiḥ pūrvavaccānyaḥ śopho 'rśo 'rbudam īritam | 6, 17 15 1
teṣu ruk pūtikarṇatvaṁ badhiratvaṁ ca bādhate || 6, 17 15 2
garbhe 'nilāt saṁkucitā śaṣkulī kucikarṇakaḥ | 6, 17 16 1
eko nīrug aneko vā garbhe māṁsāṅkuraḥ sthiraḥ || 6, 17 16 2
pippalī pippalīmānaḥ saṁnipātād vidārikā | 6, 17 17 1
savarṇaḥ sarujaḥ stabdhaḥ śvayathuḥ sa upekṣitaḥ || 6, 17 17 2
kaṭutailanibhaṁ pakvaḥ sravet kṛcchreṇa rohati | 6, 17 18 1
saṁkocayati rūḍhā ca sā dhruvaṁ karṇaśaṣkulīm || 6, 17 18 2
sirāsthaḥ kurute vāyuḥ pālīśoṣaṁ tadāhvayam | 6, 17 19 1
kṛśā dṛḍhā ca tantrīvat pālī vātena tantrikā || 6, 17 19 2
sukumāre cirotsargāt sahasaiva pravardhite | 6, 17 20 1
karṇe śophaḥ saruk pālyām aruṇaḥ paripoṭavān || 6, 17 20 2
paripoṭaḥ sa pavanād utpātaḥ pittaśoṇitāt | 6, 17 21 1
gurvābharaṇabhārādyaiḥ śyāvo rugdāhapākavān || 6, 17 21 2
śvayathuḥ sphoṭapiṭikārāgoṣākledasaṁyutaḥ | 6, 17 22 1
pālyāṁ śopho 'nilakaphāt sarvato nirvyathaḥ sthiraḥ || 6, 17 22 2
stabdhaḥ savarṇaḥ kaṇḍūmān unmantho galliraśca saḥ | 6, 17 23 1
durviddhe vardhite karṇe sakaṇḍūdāhapākaruk || 6, 17 23 2
śvayathuḥ saṁnipātotthaḥ sa nāmnā duḥkhavardhanaḥ | 6, 17 24 1
kaphāsṛkkṛmijāḥ sūkṣmāḥ sakaṇḍūkledavedanāḥ || 6, 17 24 2
lihyuḥ pālīm upekṣitāḥ lehyākhyāḥ piṭikāstā hi | 6, 17 25 1
pippalī sarvajaṁ śūlaṁ vidārī kucikarṇakaḥ || 6, 17 25 2
eṣām asādhyā yāpyaikā tantrikānyāṁstu sādhayet | 6, 17 26 1
pañcaviṁśatirityuktāḥ karṇarogā vibhāgataḥ || 6, 17 26 2
athātaḥ karṇarogapratiṣedhaṁ vyākhyāsyāmaḥ | 6, 18 1 1
iti ha smāhur ātreyādayo maharṣayaḥ | 6, 18 1 2
karṇaśūle pavanaje pibed rātrau rasāśitaḥ | 6, 18 1 3
vātaghnasādhitaṁ sarpiḥ karṇaṁ svinnaṁ ca pūrayet || 6, 18 1 4
pattrāṇāṁ pṛthag aśvatthabilvārkairaṇḍajanmanām | 6, 18 2 1
tailasindhūtthadigdhānāṁ svinnānāṁ puṭapākataḥ || 6, 18 2 2
rasaiḥ kavoṣṇaistadvacca mūlakasyāralorapi | 6, 18 3 1
gaṇe vātahare 'mleṣu mūtreṣu ca vipācitaḥ || 6, 18 3 2
mahāsneho drutaṁ hanti sutīvrām api vedanām | 6, 18 4 1
mahataḥ pañcamūlasya kāṣṭhāt kṣaumeṇa veṣṭitāt || 6, 18 4 2
tailasiktāt pradīptāgrāt snehaḥ sadyo rujāpahaḥ | 6, 18 5 1
yojyaścaivaṁ bhadrakāṣṭhāt kuṣṭhāt kāṣṭhācca sāralāt || 6, 18 5 2
vātavyādhipratiśyāyavihitaṁ hitam atra ca | 6, 18 6 1
varjayecchirasā snānaṁ śītāmbhaḥpānam ahnyapi || 6, 18 6 2
pittaśūle sitāyuktaghṛtasnigdhaṁ virecayet | 6, 18 7 1
drākṣāyaṣṭīśṛtaṁ stanyaṁ śasyate karṇapūraṇam || 6, 18 7 2
yaṣṭyanantāhimośīrakākolīlodhrajīvakaiḥ | 6, 18 8 1
mṛṇālabisamañjiṣṭhāśārivābhiśca sādhayet || 6, 18 8 2
yaṣṭīmadhurasaprasthakṣīradviprasthasaṁyutam | 6, 18 9 1
tailasya kuḍavaṁ nasyapūraṇābhyañjanairidam || 6, 18 9 2
nihanti śūladāhoṣāḥ kevalaṁ kṣaudram eva vā | 6, 18 10 1
yaṣṭyādibhiśca saghṛtaiḥ karṇau dihyāt samantataḥ || 6, 18 10 2
vāmayet pippalīsiddhasarpiḥsnigdhaṁ kaphodbhave | 6, 18 11 1
dhūmanāvanagaṇḍūṣasvedān kuryāt kaphāpahān || 6, 18 11 2
laśunārdrakaśigrūṇāṁ muraṅgyā mūlakasya ca | 6, 18 12 1
kadalyāḥ svarasaḥ śreṣṭhaḥ kaduṣṇaḥ karṇapūraṇe || 6, 18 12 2
arkāṅkurān amlapiṣṭāṁstailāktāṁllavaṇānvitān | 6, 18 13 1
saṁnidhāya snuhīkāṇḍe korite tacchadāvṛtān || 6, 18 13 2
svedayet puṭapākena sa rasaḥ śūlajit param | 6, 18 14 1
rasena bījapūrasya kapitthasya ca pūrayet || 6, 18 14 2
śuktena pūrayitvā vā phenenānvavacūrṇayet | 6, 18 15 1
ajāvimūtravaṁśatvaksiddhaṁ tailaṁ ca pūraṇam || 6, 18 15 2
siddhaṁ vā sārṣapaṁ tailaṁ hiṅgutumburunāgaraiḥ | 6, 18 16 1
raktaje pittavat kāryaṁ sirāṁ cāśu vimokṣayet || 6, 18 16 2
pakve pūyavahe karṇe dhūmagaṇḍūṣanāvanam | 6, 18 17 1
yuñjyān nāḍīvidhānaṁ ca duṣṭavraṇaharaṁ ca yat || 6, 18 17 2
srotaḥ pramṛjya digdhaṁ tu dvau kālau picuvartibhiḥ | 6, 18 18 1
pureṇa dhūpayitvā tu mākṣikeṇa prapūrayet || 6, 18 18 2
surasādigaṇakvāthaphāṇitāktāṁ ca yojayet | 6, 18 19 1
picuvartiṁ susūkṣmaiśca taccūrṇairavacūrṇayet || 6, 18 19 2
śūlakledagurutvānāṁ vidhireṣa nivartakaḥ | 6, 18 20 1
priyaṅgumadhukāmbaṣṭhādhātakyutpalaparṇibhiḥ || 6, 18 20 2
mañjiṣṭhālodhralākṣābhiḥ kapitthasya rasena ca | 6, 18 21 1
pacet tailaṁ tad āsrāvaṁ nigṛhṇātyāśu pūraṇāt || 6, 18 21 2
nādabādhiryayoḥ kuryād vātaśūloktam auṣadham | 6, 18 22 1
śleṣmānubandhe śleṣmāṇam prāg jayed vamanādibhiḥ || 6, 18 22 2
eraṇḍaśigruvaruṇamūlakāt pattraje rase | 6, 18 23 1
caturguṇe pacet tailaṁ kṣīre cāṣṭaguṇonmite || 6, 18 23 2
yaṣṭyāhvākṣīrakākolīkalkayuktaṁ nihanti tat | 6, 18 24 1
nādabādhiryaśūlāni nāvanābhyaṅgapūraṇaiḥ || 6, 18 24 2
pakvaṁ prativiṣāhiṅgumiśitvaksvarjikoṣaṇaiḥ | 6, 18 25 1
saśuktaiḥ pūraṇāt tailaṁ ruksrāvāśrutinādanut || 6, 18 25 2
karṇanāde hitaṁ tailaṁ sarṣapotthaṁ ca pūraṇe | 6, 18 26 1
śuṣkamūlakakhaṇḍānāṁ kṣāro hiṅgu mahauṣadham || 6, 18 26 2
śatapuṣpāvacākuṣṭhadāruśigrurasāñjanam | 6, 18 27 1
sauvarcalayavakṣārasvarjikaudbhidasaindhavam || 6, 18 27 2
bhūrjagranthiviḍaṁ mustā madhuśuktaṁ caturguṇam | 6, 18 28 1
mātuluṅgarasastadvat kadalīsvarasaśca taiḥ || 6, 18 28 2
pakvaṁ tailaṁ jayatyāśu sukṛcchrān api pūraṇāt | 6, 18 29 1
kaṇḍūṁ kledaṁ ca bādhiryapūtikarṇatvarukkṛmīn || 6, 18 29 2
kṣāratailam idaṁ śreṣṭhaṁ mukhadantāmayeṣu ca | 6, 18 30 1
atha suptāviva syātāṁ karṇau raktaṁ haret tataḥ || 6, 18 30 2
saśophakledayor mandaśruter vamanam ācaret | 6, 18 31 1
bādhiryaṁ varjayed bālavṛddhayościrajaṁ ca yat || 6, 18 31 2
pratīnāhe parikledya snehasvedair viśodhayet | 6, 18 32 1
karṇaśodhanakenānu karṇaṁ tailasya pūrayet || 6, 18 32 2
saśuktasaindhavamadhor mātuluṅgarasasya vā | 6, 18 33 1
śodhanād rūkṣatotpattau ghṛtamaṇḍasya pūraṇam || 6, 18 33 2
kramo 'yaṁ malapūrṇe 'pi karṇe kaṇḍvāṁ kaphāpaham | 6, 18 34 1
nasyādi tadvacchophe 'pi kaṭūṣṇaiścātra lepanam || 6, 18 34 2
karṇasrāvoditaṁ kuryāt pūtikṛmiṇakarṇayoḥ | 6, 18 35 1
pūraṇaṁ kaṭutailena viśeṣāt kṛmikarṇake || 6, 18 35 2
vamipūrvā hitā karṇavidradhau vidradhikriyā | 6, 18 36 1
pittotthakarṇaśūloktaṁ kartavyaṁ kṣatavidradhau || 6, 18 36 2
arśo'rbudeṣu nāsāvad āmā karṇavidārikā | 6, 18 37 1
karṇavidradhivat sādhyā yathādoṣodayena ca || 6, 18 37 2
pālīśoṣe 'nilaśrotraśūlavan nasyalepanam | 6, 18 38 1
svedaṁ ca kuryāt svinnāṁ ca pālīm udvartayet tilaiḥ || 6, 18 38 2
priyālabījayaṣṭyāhvahayagandhāyavānvitaiḥ | 6, 18 39 1
tataḥ puṣṭikaraiḥ snehairabhyaṅgaṁ nityam ācaret || 6, 18 39 2
śatāvarīvājigandhāpayasyairaṇḍajīvakaiḥ | 6, 18 40 1
tailaṁ vipakvaṁ sakṣīraṁ pālīnāṁ puṣṭikṛt param || 6, 18 40 2
kalkena jīvanīyena tailaṁ payasi pācitam | 6, 18 41 1
ānūpamāṁsakvāthe ca pālīpoṣaṇavardhanam || 6, 18 41 2
pālīṁ chittvātisaṁkṣīṇāṁ śeṣāṁ saṁdhāya poṣayet | 6, 18 42 1
yāpyaivaṁ tantrikākhyāpi paripoṭe 'pyayaṁ vidhiḥ || 6, 18 42 2
utpāte śītalair lepo jalaukohṛtaśoṇite | 6, 18 43 1
jambvāmrapallavabalāyaṣṭīlodhratilotpalaiḥ || 6, 18 43 2
sadhānyāmlaiḥ samañjiṣṭhaiḥ sakadambaiḥ saśārivaiḥ | 6, 18 44 1
siddham abhyañjane tailaṁ visarpoktaghṛtāni ca || 6, 18 44 2
unmanthe 'bhyañjanaṁ tailaṁ godhākarkavasānvitam | 6, 18 45 1
tālapattryaśvagandhārkavākucīphalasaindhavaiḥ || 6, 18 45 2
surasālāṅgalībhyāṁ ca siddhaṁ tīkṣṇaṁ ca nāvanam | 6, 18 46 1
durviddhe 'śmantajambvāmrapattrakvāthena secitām || 6, 18 46 2
tailena pālīṁ svabhyaktāṁ suślakṣṇairavacūrṇayet | 6, 18 47 1
cūrṇair madhukamañjiṣṭhāprapuṇḍrāhvaniśodbhavaiḥ || 6, 18 47 2
lākṣāviḍaṅgasiddhaṁ ca tailam abhyañjane hitam | 6, 18 48 1
svinnāṁ gomayajaiḥ piṇḍair bahuśaḥ parilehikām || 6, 18 48 2
viḍaṅgasārairālimped urabhrīmūtrakalkitaiḥ | 6, 18 49 1
kauṭajeṅgudakārañjabījaśamyākavalkalaiḥ || 6, 18 49 2
athavābhyañjanaṁ tair vā kaṭutailaṁ vipācayet | 6, 18 50 1
sanimbapattramaricamadanair lehikāvraṇe || 6, 18 50 2
chinnaṁ tu karṇaṁ śuddhasya bandham ālocya yaugikam | 6, 18 51 1
śuddhāsraṁ lāgayellagne sadyaśchinne viśodhanam || 6, 18 51 2
atha grathitvā keśāntaṁ kṛtvā chedanalekhanam | 6, 18 52 1
niveśya saṁdhiṁ suṣamaṁ na nimnaṁ na samunnatam || 6, 18 52 2
abhyajya madhusarpirbhyāṁ picuplotāvaguṇṭhitam | 6, 18 53 1
sūtreṇāgāḍhaśithilaṁ baddhvā cūrṇairavākiret || 6, 18 53 2
śoṇitasthāpanair vraṇyam ācāraṁ cādiśet tataḥ | 6, 18 54 1
saptāhād āmatailāktaṁ śanairapanayet picum || 6, 18 54 2
surūḍhaṁ jātaromāṇaṁ śliṣṭasaṁdhiṁ samaṁ sthiram | 6, 18 55 1
suvarṣmāṇam arogaṁ ca śanaiḥ karṇaṁ vivardhayet || 6, 18 55 2
jalaśūkaḥ svayaṅguptā rajanyau bṛhatīphalam | 6, 18 56 1
aśvagandhābalāhastipippalīgaurasarṣapāḥ || 6, 18 56 2
mūlaṁ kośātakāśvaghnarūpikāsaptaparṇajam | 6, 18 57 1
chucchundarī kālamṛtā gṛhaṁ madhukarīkṛtam || 6, 18 57 2
jatūkā jalajanmā ca tathā śabarakandakam | 6, 18 58 1
ebhiḥ kalkaiḥ kharaṁ pakvaṁ satailaṁ māhiṣaṁ ghṛtam || 6, 18 58 2
hastyaśvamūtreṇa param abhyaṅgāt karṇavardhanam | 6, 18 59 1
atha kuryād vayaḥsthasya chinnāṁ śuddhasya nāsikām || 6, 18 59 2
chindyān nāsāsamaṁ pattraṁ tattulyaṁ ca kapolataḥ | 6, 18 60 1
tvaṅmāṁsaṁ nāsikāsanne rakṣaṁs tattanutāṁ nayet || 6, 18 60 2
sīvyed gaṇḍaṁ tataḥ sūcyā sevinyā picuyuktayā | 6, 18 61 1
nāsāchede 'tha likhite parivartyopari tvacam || 6, 18 61 2
kapolavadhraṁ saṁdadhyāt sīvyen nāsāṁ ca yatnataḥ | 6, 18 62 1
nāḍībhyām utkṣiped antaḥ sukhocchvāsapravṛttaye || 6, 18 62 2
āmatailena siktvānu pattaṅgamadhukāñjanaiḥ | 6, 18 63 1
śoṇitasthāpanaiścānyaiḥ suślakṣṇairavacūrṇayet || 6, 18 63 2
tato madhughṛtābhyaktaṁ baddhvācārikam ādiśet | 6, 18 64 1
jñātvāvasthāntaraṁ kuryāt sadyovraṇavidhiṁ tataḥ || 6, 18 64 2
chindyād rūḍhe 'dhikaṁ māṁsaṁ nāsopāntācca carma tat | 6, 18 65 1
sīvyet tataśca suślakṣṇaṁ hīnaṁ saṁvardhayet punaḥ || 6, 18 65 2
niveśite yathānyāsaṁ sadyaśchinne 'pyayaṁ vidhiḥ | 6, 18 66 1
nāḍīyogād vinauṣṭhasya nāsāsaṁdhānavad vidhiḥ || 6, 18 66 2
athāto nāsārogavijñānīyaṁ vyākhyāsyāmaḥ | 6, 19 1 1
iti ha smāhur ātreyādayo maharṣayaḥ | 6, 19 1 2
avaśyāyānilarajobhāṣyātisvapnajāgaraiḥ | 6, 19 1 3
nīcātyuccopadhānena pītenānyena vāriṇā || 6, 19 1 4
atyambupānaramaṇacchardibāṣpagrahādibhiḥ | 6, 19 2 1
kruddhā vātolbaṇā doṣā nāsāyāṁ styānatāṁ gatāḥ || 6, 19 2 2
janayanti pratiśyāyaṁ vardhamānaṁ kṣayapradam | 6, 19 3 1
tatra vātāt pratiśyāye mukhaśoṣo bhṛśaṁ kṣavaḥ || 6, 19 3 2
ghrāṇoparodhanistodadantaśaṅkhaśirovyathāḥ | 6, 19 4 1
kīṭikā iva sarpantīr manyate parito bhruvau || 6, 19 4 2
svarasādaścirāt pākaḥ śiśirācchakaphasrutiḥ | 6, 19 5 1
pittāt tṛṣṇājvaraghrāṇapiṭikāsaṁbhavabhramāḥ || 6, 19 5 2
nāsāgrapāko rūkṣoṣṇatāmrapītakaphasrutiḥ | 6, 19 6 1
kaphāt kāso 'ruciḥ śvāso vamathur gātragauravam || 6, 19 6 2
mādhuryaṁ vadane kaṇḍūḥ snigdhaśuklakaphasrutiḥ | 6, 19 7 1
sarvajo lakṣaṇaiḥ sarvairakasmād vṛddhiśāntimān || 6, 19 7 2
duṣṭaṁ nāsāsirāḥ prāpya pratiśyāyaṁ karotyasṛk | 6, 19 8 1
urasaḥ suptatā tāmranetratvaṁ śvāsapūtitā || 6, 19 8 2
kaṇḍūḥ śrotrākṣināsāsu pittoktaṁ cātra lakṣaṇam | 6, 19 9 1
sarva eva pratiśyāyā duṣṭatāṁ yāntyupekṣitāḥ || 6, 19 9 2
yathoktopadravādhikyāt sa sarvendriyatāpanaḥ | 6, 19 10 1
sāgnisādajvaraśvāsakāsoraḥpārśvavedanaḥ || 6, 19 10 2
kupyatyakasmād bahuśo mukhadaurgandhyaśophakṛt | 6, 19 11 1
nāsikākledasaṁśoṣaśuddhirodhakaro muhuḥ || 6, 19 11 2
pūyopamāsitāraktagrathitaśleṣmasaṁsrutiḥ | 6, 19 12 1
mūrchanti cātra kṛmayo dīrghasnigdhasitāṇavaḥ || 6, 19 12 2
pakvaliṅgāni teṣvaṅgalāghavaṁ kṣavathoḥ śamaḥ | 6, 19 13 1
śleṣmā sacikkaṇaḥ pīto 'jñānaṁ ca rasagandhayoḥ || 6, 19 13 2
tīkṣṇāghrāṇopayogārkaraśmisūtratṛṇādibhiḥ | 6, 19 14 1
vātakopibhiranyair vā nāsikātaruṇāsthani || 6, 19 14 2
vighaṭṭite 'nilaḥ kruddho ruddhaḥ śṛṅgāṭakaṁ vrajet | 6, 19 15 1
nivṛttaḥ kurute 'tyarthaṁ kṣavathuṁ sa bhṛśakṣavaḥ || 6, 19 15 2
śoṣayan nāsikāsrotaḥ kaphaṁ ca kurute 'nilaḥ | 6, 19 16 1
śūkapūrṇābhanāsātvaṁ kṛcchrād ucchvasanaṁ tataḥ || 6, 19 16 2
smṛto 'sau nāsikāśoṣo nāsānāhe tu jāyate | 6, 19 17 1
naddhatvam iva nāsāyāḥ śleṣmaruddhena vāyunā || 6, 19 17 2
niḥśvāsocchvāsasaṁrodhāt srotasī saṁvṛte iva | 6, 19 18 1
pacen nāsāpuṭe pittaṁ tvaṅmāṁsaṁ dāhaśūlavat || 6, 19 18 2
sa ghrāṇapākaḥ srāvastu tatsaṁjñaḥ śleṣmasaṁbhavaḥ | 6, 19 19 1
accho jalopamo 'jasraṁ viśeṣānniśi jāyate || 6, 19 19 2
kaphaḥ pravṛddho nāsāyāṁ ruddhvā srotāṁsyapīnasam | 6, 19 20 1
kuryāt saghurghuraśvāsaṁ pīnasādhikavedanam || 6, 19 20 2
averiva sravatyasya praklinnā tena nāsikā | 6, 19 21 1
ajasraṁ picchilaṁ pītaṁ pakvaṁ siṅghāṇakaṁ ghanam || 6, 19 21 2
raktena nāsā dagdheva bāhyāntaḥsparśanāsahā | 6, 19 22 1
bhaveddhūmopamocchvāsā sā dīptir dahatīva ca || 6, 19 22 2
tālumūle malair duṣṭair māruto mukhanāsikāt | 6, 19 23 1
śleṣmā ca pūtir nirgacchet pūtināsaṁ vadanti tam || 6, 19 23 2
nicayād abhighātād vā pūyāsṛṅ nāsikā sravet | 6, 19 24 1
tat pūyaraktam ākhyātaṁ śirodāharujākaram || 6, 19 24 2
pittaśleṣmāvaruddho 'ntar nāsāyāṁ śoṣayen marut | 6, 19 25 1
kaphaṁ sa śuṣkaḥ puṭatāṁ prāpnoti puṭakaṁ tu tat || 6, 19 25 2
arśo'rbudāni vibhajed doṣaliṅgair yathāyatham | 6, 19 26 1
sarveṣu kṛcchrocchvasanaṁ pīnasaḥ pratataṁ kṣutiḥ || 6, 19 26 2
sānunāsikavāditvaṁ pūtināsaḥ śirovyathā | 6, 19 27 1
aṣṭādaśānām ityeṣāṁ yāpayed duṣṭapīnasam || 6, 19 27 2
athāto nāsārogapratiṣedhaṁ vyākhyāsyāmaḥ | 6, 20 1 1
iti ha smāhur ātreyādayo maharṣayaḥ | 6, 20 1 2
sarveṣu pīnaseṣvādau nivātāgārago bhajet | 6, 20 1 3
snehanasvedavamanadhūmagaṇḍūṣadhāraṇam || 6, 20 1 4
vāso gurūṣṇaṁ śirasaḥ sughanaṁ pariveṣṭanam | 6, 20 2 1
laghvamlalavaṇaṁ snigdham uṣṇaṁ bhojanam adravam || 6, 20 2 2
dhanvamāṁsaguḍakṣīracaṇakatrikaṭūtkaṭam | 6, 20 3 1
yavagodhūmabhūyiṣṭhaṁ dadhidāḍimasārikam || 6, 20 3 2
bālamūlakajo yūṣaḥ kulatthotthaśca pūjitaḥ | 6, 20 4 1
kavoṣṇaṁ daśamūlāmbu jīrṇāṁ vā vāruṇīṁ pibet || 6, 20 4 2
jighreccorakatarkārīvacājājyupakuñcikāḥ | 6, 20 5 1
vyoṣatālīśacavikātintiḍīkāmlavetasam || 6, 20 5 2
sāgnyajāji dvipalikaṁ tvagelāpattrapādikam | 6, 20 6 1
jīrṇād guḍāt tulārdhena pakvena vaṭakīkṛtam || 6, 20 6 2
pīnasaśvāsakāsaghnaṁ rucisvarakaraṁ param | 6, 20 7 1
śatāhvātvagbalā mūlaṁ śyoṇākairaṇḍabilvajam || 6, 20 7 2
sāragvadhaṁ pibeddhūmaṁ vasājyamadanānvitam | 6, 20 8 1
athavā saghṛtān saktūn kṛtvā mallakasaṁpuṭe || 6, 20 8 2
tyajet snānaṁ śucaṁ krodhaṁ bhṛśaṁ śayyāṁ himaṁ jalam | 6, 20 9 1
pibed vātapratiśyāye sarpir vātaghnasādhitam || 6, 20 9 2
paṭupañcakasiddhaṁ vā vidāryādigaṇena vā | 6, 20 10 1
svedanasyādikāṁ kuryāt cikitsām arditoditām || 6, 20 10 2
pittaraktotthayoḥ peyaṁ sarpir madhurakaiḥ śṛtam | 6, 20 11 1
pariṣekān pradehāṁśca śītaiḥ kurvīta śītalān || 6, 20 11 2
dhavatvaktriphalāśyāmāśrīparṇīyaṣṭitilvakaiḥ | 6, 20 12 1
kṣīre daśaguṇe tailaṁ nāvanaṁ saniśaiḥ pacet || 6, 20 12 2
kaphaje laṅghanaṁ lepaḥ śiraso gaurasarṣapaiḥ | 6, 20 13 1
sakṣāraṁ vā ghṛtam pītvā vamet piṣṭaistu nāvanam || 6, 20 13 2
bastāmbunā paṭuvyoṣavellavatsakajīrakaiḥ | 6, 20 14 1
kaṭutīkṣṇair ghṛtair nasyaiḥ kavaḍaiḥ sarvajaṁ jayet || 6, 20 14 2
yakṣmakṛmikramaṁ kurvan yāpayed duṣṭapīnasam | 6, 20 15 1
vyoṣorubūkakṛmijiddārumādrīgadeṅgudam || 6, 20 15 2
vārtākabījaṁ trivṛtā siddhārthaḥ pūtimatsyakaḥ | 6, 20 16 1
agnimanthasya puṣpāṇi pīluśigruphalāni ca || 6, 20 16 2
aśvaviḍrasamūtrābhyāṁ hastimūtreṇa caikataḥ | 6, 20 17 1
kṣaumagarbhāṁ kṛtāṁ vartiṁ dhūmaṁ ghrāṇāsyataḥ pibet || 6, 20 17 2
kṣavathau puṭakākhye ca tīkṣṇaiḥ pradhamanaṁ hitam | 6, 20 18 1
śuṇṭhīkuṣṭhakaṇāvelladrākṣākalkakaṣāyavat || 6, 20 18 2
sādhitaṁ tailam ājyaṁ vā nasyaṁ kṣavapuṭapraṇut | 6, 20 19 1
nāsāśoṣe balātailaṁ pānādau bhojanaṁ rasaiḥ || 6, 20 19 2
snigdho dhūmastathā svedo nāsānāhe 'pyayaṁ vidhiḥ | 6, 20 20 1
pāke dīptau ca pittaghnaṁ tīkṣṇaṁ nasyādi saṁsrutau || 6, 20 20 2
kaphapīnasavat pūtināsāpīnasayoḥ kriyā | 6, 20 21 1
lākṣākarañjamaricavellahiṅgukaṇāguḍaiḥ || 6, 20 21 2
avimūtradrutair nasyaṁ kārayed vamane kṛte | 6, 20 22 1
śigrusiṁhīnikumbhānāṁ bījaiḥ savyoṣasaindhavaiḥ || 6, 20 22 2
savellasurasaistailaṁ nāvanaṁ paramaṁ hitam | 6, 20 23 1
pūyarakte nave kuryād raktapīnasavat kramam || 6, 20 23 2
atipravṛddhe nāḍīvad dagdheṣvarśo'rbudeṣu ca | 6, 20 24 1
nikumbhakumbhasindhūtthamanohvālakaṇāgnikaiḥ || 6, 20 24 2
kalkitair ghṛtamadhvaktāṁ ghrāṇe vartiṁ praveśayet | 6, 20 25 1
śigrvādināvanaṁ cātra pūtināsoditaṁ bhajet || 6, 20 25 2
athāto mukharogavijñānīyaṁ vyākhyāsyāmaḥ | 6, 21 1 1
iti ha smāhur ātreyādayo maharṣayaḥ | 6, 21 1 2
mātsyamāhiṣavārāhapiśitāmakamūlakam | 6, 21 1 3
māṣasūpadadhikṣīraśuktekṣurasaphāṇitam || 6, 21 1 4
avākśayyāṁ ca bhajato dviṣato dantadhāvanam | 6, 21 2 1
dhūmacchardanagaṇḍūṣān ucitaṁ ca sirāvyadham || 6, 21 2 2
kruddhāḥ śleṣmolbaṇā doṣāḥ kurvantyantar mukhaṁ gadān | 6, 21 3 1
tatra khaṇḍauṣṭha ityukto vātenauṣṭho dvidhā kṛtaḥ || 6, 21 3 2
oṣṭhakope tu pavanāt stabdhāvoṣṭhau mahārujau | 6, 21 4 1
dālyete paripāṭyete paruṣāsitakarkaśau || 6, 21 4 2
pittāt tīkṣṇāsahau pītau sarṣapākṛtibhiścitau | 6, 21 5 1
piṭikābhir bahukledāvāśupākau kaphāt punaḥ || 6, 21 5 2
śītāsahau gurū śūnau savarṇapiṭikācitau | 6, 21 6 1
saṁnipātād anekābhau durgandhāsrāvapicchilau || 6, 21 6 2
akasmān mlānasaṁśūnarujau viṣamapākinau | 6, 21 7 1
raktopasṛṣṭau rudhiraṁ sravataḥ śoṇitaprabhau || 6, 21 7 2
kharjūrasadṛśaṁ cātra kṣīṇe rakte 'rbudaṁ bhavet | 6, 21 8 1
māṁsapiṇḍopamau māṁsāt syātāṁ mūrchatkṛmī kramāt || 6, 21 8 2
tailābhaśvayathukledau sakaṇḍvau medasā mṛdū | 6, 21 9 1
kṣatajāvavadīryete pāṭyete cāsakṛt punaḥ || 6, 21 9 2
grathitau ca punaḥ syātāṁ kaṇḍūlau daśanacchadau | 6, 21 10 1
jalabudbudavad vātakaphād oṣṭhe jalārbudam || 6, 21 10 2
gaṇḍālajī sthiraḥ śopho gaṇḍe dāhajvarānvitaḥ | 6, 21 11 1
vātād uṣṇasahā dantāḥ śītasparśe 'dhikavyathāḥ || 6, 21 11 2
dālyanta iva śūlena śītākhyo dālanaśca saḥ | 6, 21 12 1
dantaharṣe pravātāmlaśītabhakṣākṣamā dvijāḥ || 6, 21 12 2
bhavantyamlāśaneneva sarujāścalitā iva | 6, 21 13 1
dantabhede dvijāstodabhedaruksphuṭanānvitāḥ || 6, 21 13 2
cālaścaladbhir daśanair bhakṣaṇād adhikavyathaiḥ | 6, 21 14 1
karālastu karālānāṁ daśanānāṁ samudgamaḥ || 6, 21 14 2
danto 'dhiko 'dhidantākhyaḥ sa coktaḥ khalu vardhanaḥ | 6, 21 15 1
jāyamāne 'tirug dante jāte tatra tu śāmyati || 6, 21 15 2
adhāvanān malo dante kapho vā vātaśoṣitaḥ | 6, 21 16 1
pūtigandhiḥ sthirībhūtaḥ śarkarā sāpyupekṣitā || 6, 21 16 2
śātayatyaṇuśo dantāt kapālāni kapālikā | 6, 21 17 1
śyāvaḥ śyāvatvam āyāto raktapittānilair dvijaḥ || 6, 21 17 2
samūlaṁ dantam āśritya doṣairulbaṇamārutaiḥ | 6, 21 18 1
śoṣite majjñi suṣire dante 'nnamalapūrite || 6, 21 18 2
pūtitvāt kṛmayaḥ sūkṣmā jāyante jāyate tataḥ | 6, 21 19 1
ahetutīvrārtiśamaḥ sasaṁrambho 'sitaścalaḥ || 6, 21 19 2
pralūnaḥ pūyaraktasrut sa coktaḥ kṛmidantakaḥ | 6, 21 20 1
śleṣmaraktena pūtīni vahantyasram ahetukam || 6, 21 20 2
śīryante dantamāṁsāni mṛduklinnāsitāni ca | 6, 21 21 1
śītādo 'sāvupakuśaḥ pākaḥ pittāsṛgudbhavaḥ || 6, 21 21 2
dantamāṁsāni dahyante raktānyutsedhavantyataḥ | 6, 21 22 1
kaṇḍūmanti sravantyasram ādhmāyante 'sṛji sthite || 6, 21 22 2
calā mandarujo dantāḥ pūti vaktraṁ ca jāyate | 6, 21 23 1
dantayostriṣu vā śopho badarāsthinibho ghanaḥ || 6, 21 23 2
kaphāsrāt tīvraruk śīghraṁ pacyate dantapuppuṭaḥ | 6, 21 24 1
dantamāṁse malaiḥ sāsrair bāhyāntaḥ śvayathur guruḥ || 6, 21 24 2
sarugdāhaḥ sraved bhinnaḥ pūyāsraṁ dantavidradhiḥ | 6, 21 25 1
śvayathur dantamūleṣu rujāvān pittaraktajaḥ || 6, 21 25 2
lālāsrāvī sa suṣiro dantamāṁsapraśātanaḥ | 6, 21 26 1
sa saṁnipātājjvaravān sapūyarudhirasrutiḥ || 6, 21 26 2
mahāsuṣira ityukto viśīrṇadvijabandhanaḥ | 6, 21 27 1
dantānte kīlavacchopho hanukarṇarujākaraḥ || 6, 21 27 2
pratihantyabhyavahṛtim śleṣmaṇā so 'dhimāṁsakaḥ | 6, 21 28 1
ghṛṣṭeṣu dantamāṁseṣu saṁrambho jāyate mahān || 6, 21 28 2
yasmiṁścalanti dantāśca sa vidarbho 'bhighātajaḥ | 6, 21 29 1
dantamāṁsāśritān rogān yaḥ sādhyān apyupekṣate || 6, 21 29 2
antastasyāsravan doṣaḥ sūkṣmāṁ saṁjanayed gatim | 6, 21 30 1
pūyaṁ muhuḥ sā sravati tvaṅmāṁsāsthiprabhedinī || 6, 21 30 2
tāḥ punaḥ pañca vijñeyā lakṣaṇaiḥ svair yathoditaiḥ | 6, 21 31 1
śākapattrakharā suptā sphuṭitā vātadūṣitā || 6, 21 31 2
jihvā pittāt sadāhoṣā raktair māṁsāṅkuraiścitā | 6, 21 32 1
śālmalīkaṇṭakābhaistu kaphena bahalā guruḥ || 6, 21 32 2
kaphapittād adhaḥ śopho jihvāstambhakṛd unnataḥ | 6, 21 33 1
matsyagandhir bhavet pakvaḥ so 'laso māṁsaśātanaḥ || 6, 21 33 2
prabandhane 'dho jihvāyāḥ śopho jihvāgrasaṁnibhaḥ | 6, 21 34 1
sāṅkuraḥ kaphapittāsrair lāloṣāstambhavān kharaḥ || 6, 21 34 2
adhijihvaḥ sarukkaṇḍur vākyāhāravighātakṛt | 6, 21 35 1
tādṛg evopajihvastu jihvāyā upari sthitaḥ || 6, 21 35 2
tālumāṁse 'nilād duṣṭe piṭikāḥ sarujaḥ kharāḥ | 6, 21 36 1
bahvyo ghanāḥ srāvayutāstāstālupiṭikāḥ smṛtāḥ || 6, 21 36 2
tālumūle kaphāt sāsrān matsyavastinibho mṛduḥ | 6, 21 37 1
pralambaḥ picchilaḥ śopho nāsayāhāram īrayan || 6, 21 37 2
kaṇṭhoparodhatṛṭkāsavamikṛt galaśuṇḍikā | 6, 21 38 1
tālumadhye niruṅ māṁsaṁ saṁhataṁ tālusaṁhatiḥ || 6, 21 38 2
padmākṛtistālumadhye raktācchvayathurarbudam | 6, 21 39 1
kacchapaḥ kacchapākāraściravṛddhiḥ kaphād aruk || 6, 21 39 2
kolābhaḥ śleṣmamedobhyāṁ puppuṭo nīrujaḥ sthiraḥ | 6, 21 40 1
pittena pākaḥ pākākhyaḥ pūyāsrāvī mahārujaḥ || 6, 21 40 2
vātapittajvarāyāsaistāluśoṣastadāhvayaḥ | 6, 21 41 1
jihvāprabandhajāḥ kaṇṭhe dāruṇā mārgarodhinaḥ || 6, 21 41 2
māṁsāṅkurāḥ śīghracayā rohiṇī śīghrakāriṇī | 6, 21 42 1
kaṇṭhāsyaśoṣakṛd vātāt sā hanuśrotrarukkarī || 6, 21 42 2
pittāj jvaroṣātṛṇmohakaṇṭhadhūmāyanānvitā | 6, 21 43 1
kṣiprajā kṣiprapākātirāgiṇī sparśanāsahā || 6, 21 43 2
kaphena picchilā pāṇḍurasṛjā sphoṭakācitā | 6, 21 44 1
taptāṅgāranibhā karṇarukkarī pittajākṛtiḥ || 6, 21 44 2
gambhīrapākā nicayāt sarvaliṅgasamanvitā | 6, 21 45 1
doṣaiḥ kapholbaṇaiḥ śophaḥ kolavad grathitonnataḥ || 6, 21 45 2
śūkakaṇṭakavat kaṇṭhe śālūko mārgarodhanaḥ | 6, 21 46 1
vṛndo vṛttonnato dāhajvarakṛd galapārśvagaḥ || 6, 21 46 2
hanusaṁdhyāśritaḥ kaṇṭhe kārpāsīphalasaṁnibhaḥ | 6, 21 47 1
picchilo mandaruk śophaḥ kaṭhinastuṇḍikerikā || 6, 21 47 2
bāhyāntaḥ śvayathur ghoro galamārgārgalopamaḥ | 6, 21 48 1
galaugho mūrdhagurutātandrālālājvarapradaḥ || 6, 21 48 2
valayaṁ nātiruk śophastadvad evāyatonnataḥ | 6, 21 49 1
māṁsakīlo gale doṣaireko 'neko 'thavā 'lparuk || 6, 21 49 2
kṛcchrocchvāsābhyavahṛtiḥ pṛthumūlo gilāyukaḥ | 6, 21 50 1
bhūrimāṁsāṅkuravṛtā tīvratṛḍjvaramūrdharuk || 6, 21 50 2
śataghnī nicitā vartiḥ śataghnīvātirukkarī | 6, 21 51 1
vyāptasarvagalaḥ śīghrajanmapāko mahārujaḥ || 6, 21 51 2
pūtipūyanibhasrāvī śvayathur galavidradhiḥ | 6, 21 52 1
jihvāvasāne kaṇṭhādāvapākaṁ śvayathuṁ malāḥ || 6, 21 52 2
janayanti sthiraṁ raktaṁ nīrujaṁ tad galārbudam | 6, 21 53 1
pavanaśleṣmamedobhir galagaṇḍo bhaved bahiḥ | 6, 21 53 2
vardhamānaḥ sa kālena muṣkavallambate 'tiruk || 6, 21 53 3
kṛṣṇo 'ruṇo vā todāḍhyaḥ sa vātāt kṛṣṇarājimān | 6, 21 54 1
vṛddhastālugale śoṣaṁ kuryācca virasāsyatām || 6, 21 54 2
sthiraḥ savarṇaḥ kaṇḍūmān śītasparśo guruḥ kaphāt | 6, 21 55 1
vṛddhastālugale lepaṁ kuryācca madhurāsyatām || 6, 21 55 2
medasaḥ śleṣmavaddhānivṛddhyoḥ so 'nuvidhīyate | 6, 21 56 1
dehaṁ vṛddhaśca kurute gale śabdaṁ svare 'lpatām || 6, 21 56 2
śleṣmaruddhānilagatiḥ śuṣkakaṇṭho hatasvaraḥ | 6, 21 57 1
tāmyan prasaktaṁ śvasiti yena sa svarahānilāt || 6, 21 57 2
karoti vadanasyāntar vraṇān sarvasaro 'nilaḥ | 6, 21 58 1
saṁcāriṇo 'ruṇān rūkṣān oṣṭhau tāmrau calatvacau || 6, 21 58 2
jihvā śītāsahā gurvī sphuṭitā kaṇṭakācitā | 6, 21 59 1
vivṛṇoti ca kṛcchreṇa mukhaṁ pāko mukhasya saḥ || 6, 21 59 2
adhaḥ pratihato vāyurarśogulmakaphādibhiḥ | 6, 21 60 1
yātyūrdhvaṁ vaktradaurgandhyaṁ kurvann ūrdhvagudastu saḥ || 6, 21 60 2
mukhasya pittaje pāke dāhoṣe tiktavaktratā | 6, 21 61 1
kṣārokṣitakṣatasamā vraṇāstadvacca raktaje || 6, 21 61 2
kaphaje madhurāsyatvaṁ kaṇḍūmatpicchilā vraṇāḥ | 6, 21 62 1
antaḥkapolam āśritya śyāvapāṇḍu kapho 'rbudam || 6, 21 62 2
kuryāt tad ghaṭṭitaṁ chinnaṁ mṛditaṁ ca vivardhate | 6, 21 63 1
mukhapāko bhavet sāsraiḥ sarvaiḥ sarvākṛtir malaiḥ || 6, 21 63 2
pūtyāsyatā ca taireva dantakāṣṭhādividviṣaḥ | 6, 21 64 1
oṣṭhe gaṇḍe dvije mūle jihvāyāṁ tāluke gale || 6, 21 64 2
vaktre sarvatra cetyuktāḥ pañcasaptatirāmayāḥ | 6, 21 65 1
ekādaśaiko daśa ca trayodaśa tathā ca ṣaṭ || 6, 21 65 2
aṣṭāvaṣṭādaśāṣṭau ca kramāt teṣvanupakramāḥ | 6, 21 66 1
karālo māṁsaraktauṣṭhāvarbudāni jalād vinā || 6, 21 66 2
kacchapastālupiṭikā galaughaḥ suṣiro mahān | 6, 21 67 1
svaraghnordhvagudaśyāvaśataghnīvalayālasāḥ || 6, 21 67 2
nāḍyoṣṭhakopau nicayād raktāt sarvaiśca rohiṇī | 6, 21 68 1
daśane sphuṭite dantabhedaḥ pakvopajihvikā || 6, 21 68 2
galagaṇḍaḥ svarabhraṁśī kṛcchrocchvāso 'tivatsaraḥ | 6, 21 69 1
yāpyastu harṣo bhedaśca śeṣāñchastrauṣadhair jayet || 6, 21 69 2
athāto mukharogapratiṣedhaṁ vyākhyāsyāmaḥ | 6, 22 1 1
iti ha smāhurātreyādayo maharṣayaḥ | 6, 22 1 2
khaṇḍauṣṭhasya vilikhyāntau syūtvā vraṇavad ācaret | 6, 22 1 3
yaṣṭījyotiṣmatīlodhraśrāvaṇīśārivotpalaiḥ || 6, 22 1 4
paṭolyā kākamācyā ca tailam abhyañjanaṁ pacet | 6, 22 2 1
nasyaṁ ca tailaṁ vātaghnamadhuraskandhasādhitam || 6, 22 2 2
mahāsnehena vātauṣṭhe siddhenāktaḥ picur hitaḥ | 6, 22 3 1
devadhūpamadhūcchiṣṭaguggulvamaradārubhiḥ || 6, 22 3 2
yaṣṭyāhvacūrṇayuktena tenaiva pratisāraṇam | 6, 22 4 1
nāḍyoṣṭhaṁ svedayed dugdhasiddhaireraṇḍapallavaiḥ || 6, 22 4 2
khaṇḍauṣṭhavihitaṁ nasyaṁ tasya mūrdhni ca tarpaṇam | 6, 22 5 1
pittābhighātajāvoṣṭhau jalaukobhirupācaret || 6, 22 5 2
lodhrasarjarasakṣaudramadhukaiḥ pratisāraṇam | 6, 22 6 1
guḍūcīyaṣṭipattaṅgasiddham abhyañjane ghṛtam || 6, 22 6 2
pittavidradhivaccātra kriyā śoṇitaje 'pi ca | 6, 22 7 1
idam eva nave kāryaṁ karmauṣṭhe tu kaphāture || 6, 22 7 2
pāṭhākṣāramadhuvyoṣair hṛtāsre pratisāraṇam | 6, 22 8 1
dhūmanāvanagaṇḍūṣāḥ prayojyāśca kaphacchidaḥ || 6, 22 8 2
svinnaṁ bhinnaṁ vimedaskaṁ dahen medojam agninā | 6, 22 9 1
priyaṅgulodhratriphalāmākṣikaiḥ pratisārayet || 6, 22 9 2
sakṣaudrā gharṣaṇaṁ tīkṣṇā bhinnaśuddhe jalārbude | 6, 22 10 1
avagāḍhe 'tivṛddhe vā kṣāro 'gnir vā pratikriyā || 6, 22 10 2
āmādyavasthāsvalajīṁ gaṇḍe śophavad ācaret | 6, 22 11 1
svinnasya śītadantasya pālīṁ vilikhitāṁ dahet || 6, 22 11 2
tailena pratisāryā ca sakṣaudraghanasaindhavaiḥ | 6, 22 12 1
dāḍimatvagvarātārkṣyakāntājambvasthināgaraiḥ || 6, 22 12 2
kavaḍaḥ kṣīriṇāṁ kvāthairaṇutailaṁ ca nāvanam | 6, 22 13 1
dantaharṣe tathā bhede sarvā vātaharā kriyā || 6, 22 13 2
tilayaṣṭīmadhuśṛtaṁ kṣīraṁ gaṇḍūṣadhāraṇam | 6, 22 14 1
sasnehaṁ daśamūlāmbu gaṇḍūṣaḥ pracaladdvije || 6, 22 14 2
tutthalodhrakaṇāśreṣṭhāpattaṅgapaṭugharṣaṇam | 6, 22 15 1
snigdhāḥ śīlyā yathāvasthaṁ nasyānnakavaḍādayaḥ || 6, 22 15 2
adhidantakam āliptaṁ yadā kṣāreṇa jarjaram | 6, 22 16 1
kṛmidantam ivotpāṭya tadvaccopacaret tadā || 6, 22 16 2
anavasthitarakte ca dagdhe vraṇa iva kriyā | 6, 22 17 1
ahiṁsan dantamūlāni dantebhyaḥ śarkarāṁ haret || 6, 22 17 2
kṣāracūrṇair madhuyutaistataśca pratisārayet | 6, 22 18 1
kapālikāyām apyevaṁ harṣoktaṁ ca samācaret || 6, 22 18 2
jayed visrāvaṇaiḥ svinnam acalaṁ kṛmidantakam | 6, 22 19 1
snigdhaiścālepagaṇḍūṣanasyāhāraiścalāpahaiḥ || 6, 22 19 2
guḍena pūrṇaṁ suṣiraṁ madhūcchiṣṭena vā dahet | 6, 22 20 1
saptacchadārkakṣīrābhyāṁ pūraṇaṁ kṛmiśūlajit || 6, 22 20 2
hiṅgukaṭphalakāsīsasvarjikākuṣṭhavellajam | 6, 22 21 1
rajo rujaṁ jayatyāśu vastrasthaṁ daśane ghṛtam || 6, 22 21 2
gaṇḍūṣaṁ grāhayet tailam ebhireva ca sādhitam | 6, 22 22 1
kvāthair vā yuktam eraṇḍadvivyāghrībhūkadambajaiḥ || 6, 22 22 2
kriyāyogair bahuvidhairityaśāntarujaṁ bhṛśam | 6, 22 23 1
dṛḍham apyuddhared dantaṁ pūrvaṁ mūlād vimokṣitam || 6, 22 23 2
saṁdaṁśakena laghunā dantanirghātanena vā | 6, 22 24 1
tailaṁ sayaṣṭyāhvarajo gaṇḍūṣo madhu vā tataḥ || 6, 22 24 2
tato vidāriyaṣṭyāhvaśṛṅgāṭakakaserubhiḥ | 6, 22 25 1
tailaṁ daśaguṇakṣīraṁ siddhaṁ yuñjīta nāvanam || 6, 22 25 2
kṛśadurbalavṛddhānāṁ vātārtānāṁ ca noddharet | 6, 22 26 1
noddhareccottaraṁ dantaṁ bahūpadravakṛddhi saḥ || 6, 22 26 2
eṣām apyuddhṛtau snigdhasvāduśītakramo hitaḥ | 6, 22 27 1
visrāvitāsre śītāde sakṣaudraiḥ pratisāraṇam || 6, 22 27 2
mustārjunatvaktriphalāphalinītārkṣyanāgaraiḥ | 6, 22 28 1
tatkvāthaḥ kavaḍo nasyaṁ tailaṁ madhurasādhitam || 6, 22 28 2
dantamāṁsānyupakuśe svinnānyuṣṇāmbudhāraṇaiḥ | 6, 22 29 1
maṇḍalāgreṇa śākādipattrair vā bahuśo likhet || 6, 22 29 2
tataśca pratisāryāṇi ghṛtamaṇḍamadhudrutaiḥ | 6, 22 30 1
lākṣāpriyaṅgupattaṅgalavaṇottamagairikaiḥ || 6, 22 30 2
sakuṣṭhaśuṇṭhīmaricayaṣṭīmadhurasāñjanaiḥ | 6, 22 31 1
sukhoṣṇo ghṛtamaṇḍo 'nu tailaṁ vā kavaḍagrahaḥ || 6, 22 31 2
ghṛtaṁ ca madhuraiḥ siddhaṁ hitaṁ kavaḍanasyayoḥ | 6, 22 32 1
dantapuppuṭake svinnacchinnabhinnavilekhite || 6, 22 32 2
yaṣṭyāhvasvarjikāśuṇṭhīsaindhavaiḥ pratisāraṇam | 6, 22 33 1
vidradhau kaṭutīkṣṇoṣṇarūkṣaiḥ kavaḍalepanam || 6, 22 33 2
gharṣaṇaṁ kaṭukākuṣṭhavṛścikālīyavodbhavaiḥ | 6, 22 34 1
rakṣet pākaṁ himaiḥ pakvaḥ pāṭyo dāhyo 'vagāḍhakaḥ || 6, 22 34 2
suṣire chinnalikhite sakṣaudraiḥ pratisāraṇam | 6, 22 35 1
lodhramustamiśiśreṣṭhātārkṣyapattaṅgakiṁśukaiḥ || 6, 22 35 2
sakaṭphalaiḥ kaṣāyaiśca teṣāṁ gaṇḍūṣa iṣyate | 6, 22 36 1
yaṣṭīlodhrotpalānantāśārivāgurucandanaiḥ || 6, 22 36 2
sagairikasitāpuṇḍraiḥ siddhaṁ tailaṁ ca nāvanam | 6, 22 37 1
chittvādhimāṁsakaṁ cūrṇaiḥ sakṣaudraiḥ pratisārayet || 6, 22 37 2
vacātejovatīpāṭhāsvarjikāyavaśūkajaiḥ | 6, 22 38 1
paṭolanimbatriphalākaṣāyaḥ kavaḍo hitaḥ || 6, 22 38 2
vidarbhe dantamūlāni maṇḍalāgreṇa śodhayet | 6, 22 39 1
kṣāraṁ yuñjyāt tato nasyaṁ gaṇḍūṣādi ca śītalam || 6, 22 39 2
saṁśodhyobhayataḥ kāyaṁ śiraścopacaret tataḥ | 6, 22 40 1
nāḍīṁ dantānugāṁ dantaṁ samuddhṛtyāgninā dahet || 6, 22 40 2
kubjāṁ naikagatiṁ pūrṇāṁ guḍena madanena vā | 6, 22 41 1
dhāvanaṁ jātimadanakhadirasvādukaṇṭakaiḥ || 6, 22 41 2
kṣīrivṛkṣāmbugaṇḍūṣo nasyaṁ tailaṁ ca tatkṛtam | 6, 22 42 1
kuryād vātauṣṭhakopoktaṁ kaṇṭakeṣvanilātmasu || 6, 22 42 2
jihvāyāṁ pittajāteṣu ghṛṣṭeṣu rudhire srute | 6, 22 43 1
pratisāraṇagaṇḍūṣanāvanaṁ madhurair hitam || 6, 22 43 2
tīkṣṇaiḥ kaphottheṣvevaṁ ca sarṣapatryūṣaṇādibhiḥ | 6, 22 44 1
nave jihvālase 'pyevaṁ taṁ tu śastreṇa na spṛśet || 6, 22 44 2
unnamya jihvām ākṛṣṭāṁ baḍiśenādhijihvikām | 6, 22 45 1
chedayen maṇḍalāgreṇa tīkṣṇoṣṇair gharṣaṇādi ca || 6, 22 45 2
upajihvāṁ parisrāvya yavakṣāreṇa gharṣayet | 6, 22 46 1
kaphaghnaiḥ śuṇḍikā sādhyā nasyagaṇḍūṣagharṣaṇaiḥ || 6, 22 46 2
ervārubījapratimaṁ vṛddhāyām asirātatam | 6, 22 47 1
agraṁ niviṣṭaṁ jihvāyā baḍiśādyavalambitam || 6, 22 47 2
chedayen maṇḍalāgreṇa nātyagre na ca mūlataḥ | 6, 22 48 1
chede 'tyasṛkkṣayān mṛtyur hīne vyādhir vivardhate || 6, 22 48 2
maricātiviṣāpāṭhāvacākuṣṭhakuṭannaṭaiḥ | 6, 22 49 1
chinnāyāṁ sapaṭukṣaudrair gharṣaṇaṁ kavaḍaḥ punaḥ || 6, 22 49 2
kaṭukātiviṣāpāṭhānimbarāsnāvacāmbubhiḥ | 6, 22 50 1
saṁghāte puppuṭe kūrme vilikhyaivaṁ samācaret || 6, 22 50 2
apakve tālupāke tu kāsīsakṣaudratārkṣyajaiḥ | 6, 22 51 1
gharṣaṇaṁ kavaḍaḥ śītakaṣāyamadhurauṣadhaiḥ || 6, 22 51 2
pakve 'ṣṭāpadavad bhinne tīkṣṇoṣṇaiḥ pratisāraṇam | 6, 22 52 1
vṛṣanimbapaṭolādyaistiktaiḥ kavaḍadhāraṇam || 6, 22 52 2
tāluśoṣe tvatṛṣṇasya sarpiruttarabhaktikam | 6, 22 53 1
kaṇāśuṇṭhīśṛtaṁ pānam amlair gaṇḍūṣadhāraṇam || 6, 22 53 2
dhanvamāṁsarasāḥ snigdhāḥ kṣīrasarpiśca nāvanam | 6, 22 54 1
kaṇṭharogeṣvasṛṅmokṣastīkṣṇair nasyādi karma ca || 6, 22 54 2
kvāthaḥ pānaṁ ca dārvītvaṅnimbatārkṣyakaliṅgajaḥ | 6, 22 55 1
harītakīkaṣāyo vā peyo mākṣikasaṁyutaḥ || 6, 22 55 2
śreṣṭhāvyoṣayavakṣāradārvīdvīpirasāñjanaiḥ | 6, 22 56 1
sapāṭhātejinīnimbaiḥ śuktagomūtrasādhitaiḥ || 6, 22 56 2
kavaḍo guṭikā vātra kalpitā pratisāraṇam | 6, 22 57 1
niculaṁ kaṭabhī mustaṁ devadāru mahauṣadham || 6, 22 57 2
vacā dantī ca mūrvā ca lepaḥ koṣṇo 'rtiśophahā | 6, 22 58 1
athāntarbāhyataḥ svinnāṁ vātarohiṇikāṁ likhet || 6, 22 58 2
aṅgulīśastrakeṇāśu paṭuyuktanakhena vā | 6, 22 59 1
pañcamūlāmbu kavaḍastailaṁ gaṇḍūṣanāvanam || 6, 22 59 2
visrāvya pittasambhūtāṁ sitākṣaudrapriyaṅgubhiḥ | 6, 22 60 1
gharṣet salodhrapattaṅgaiḥ kavaḍaḥ kvathitaiśca taiḥ || 6, 22 60 2
drākṣāparūṣakakvātho hitaśca kavaḍagrahe | 6, 22 61 1
upācared evam eva pratyākhyāyāsrasaṁbhavām || 6, 22 61 2
sāgāradhūmaiḥ kaṭukaiḥ kaphajāṁ pratisārayet | 6, 22 62 1
nasyagaṇḍūṣayostailaṁ sādhitaṁ ca praśasyate || 6, 22 62 2
apāmārgaphalaśvetādantījantughnasaindhavaiḥ | 6, 22 63 1
tadvacca vṛndaśālūkatuṇḍikerīgilāyuṣu || 6, 22 63 2
vidradhau srāvite śreṣṭhārocanātārkṣyagairikaiḥ | 6, 22 64 1
salodhrapaṭupattaṅgakaṇair gaṇḍūṣagharṣaṇe || 6, 22 64 2
galagaṇḍaḥ pavanajaḥ svinno niḥsrutaśoṇitaḥ | 6, 22 65 1
tilair bījaiśca laṭvomāpriyālaśaṇasaṁbhavaiḥ || 6, 22 65 2
upanāhyo vraṇe rūḍhe pralepyaśca punaḥ punaḥ | 6, 22 66 1
śigrutilvakatarkārīgajakṛṣṇāpunarnavaiḥ || 6, 22 66 2
kālāmṛtārkamūlaiśca puṣpaiśca karahāṭajaiḥ | 6, 22 67 1
ekaiṣīkānvitaiḥ piṣṭaiḥ surayā kāñjikena vā || 6, 22 67 2
guḍūcīnimbakuṭajahaṁsapadībalādvayaiḥ | 6, 22 68 1
sādhitaṁ pāyayet tailaṁ sakṛṣṇādevadārubhiḥ || 6, 22 68 2
kartavyaṁ kaphaje 'pyetat svedavimlāpane tvati | 6, 22 69 1
lepo 'jagandhātiviṣāviśalyāḥ saviṣāṇikāḥ || 6, 22 69 2
guñjālābuśukāhvāśca palāśakṣārakalkitāḥ | 6, 22 70 1
mūtrasrutaṁ haṭhakṣāraṁ paktvā kodravabhuk pibet || 6, 22 70 2
sādhitaṁ vatsakādyair vā tailaṁ sapaṭupañcakaiḥ | 6, 22 71 1
kaphaghnān dhūmavamananāvanādīṁśca śīlayet || 6, 22 71 2
medobhave sirāṁ vidhyet kaphaghnaṁ ca vidhiṁ bhajet | 6, 22 72 1
asanādirajaścainaṁ prātar mūtreṇa pāyayet || 6, 22 72 2
aśāntau pācayitvā ca sarvān vraṇavad ācaret | 6, 22 73 1
mukhapākeṣu sakṣaudrā prayojyā mukhadhāvanāḥ || 6, 22 73 2
kvathitāstriphalāpāṭhāmṛdvīkājātipallavāḥ | 6, 22 74 1
niṣṭhevyā bhakṣayitvā vā kuṭherādir gaṇo 'thavā || 6, 22 74 2
mukhapāke 'nilāt kṛṣṇāpaṭvelāḥ pratisāraṇam | 6, 22 75 1
tailaṁ vātaharaiḥ siddhaṁ hitaṁ kavaḍanasyayoḥ || 6, 22 75 2
pittāsre pittaraktaghnaḥ kaphaghnaśca kaphe vidhiḥ | 6, 22 76 1
likhecchākādipattraiśca piṭikāḥ kaṭhināḥ sthirāḥ || 6, 22 76 2
yathādoṣodayaṁ kuryāt saṁnipāte cikitsitam | 6, 22 77 1
nave 'rbude tvasaṁvṛddhe chedite pratisāraṇam || 6, 22 77 2
svarjikānāgarakṣaudraiḥ kvātho gaṇḍūṣa iṣyate | 6, 22 78 1
guḍūcīnimbakalkottho madhutailasamanvitaḥ || 6, 22 78 2
yavānnabhuk tīkṣṇatailanasyābhyaṅgāṁstathācaret | 6, 22 79 1
vamite pūtivadane dhūmastīkṣṇaḥ sanāvanaḥ || 6, 22 79 2
samaṅgādhātakīlodhraphalinīpadmakair jalam | 6, 22 80 1
dhāvanaṁ vadanasyāntaścūrṇitairavacūrṇitam || 6, 22 80 2
śītādopakuśoktaṁ ca nāvanādi ca śīlayet | 6, 22 81 1
phalatrayadvīpikirātatiktayaṣṭyāhvasiddhārthakaṭutrikāṇi | 6, 22 81 2
mustāharidrādvayayāvaśūkavṛkṣāmlakāmlāgrimavetasāśca || 6, 22 81 3
aśvatthajambvāmradhanañjayatvak tvak cāhimārāt khadirasya sāraḥ | 6, 22 82 1
kvāthena teṣāṁ ghanatāṁ gatena taccūrṇayuktā guṭikā vidheyāḥ || 6, 22 82 2
tā dhāritā ghnanti mukhena nityaṁ kaṇṭhauṣṭhatālvādigadān sukṛcchrān | 6, 22 83 1
viśeṣato rohiṇikāsyaśoṣagandhān videhādhipatipraṇītāḥ || 6, 22 83 2
khadiratulām ambughaṭe paktvā toyena tena piṣṭaiśca | 6, 22 84 1
candanajoṅgakakuṅkumaparipelavavālakośīraiḥ || 6, 22 84 2
suratarulodhradrākṣāmañjiṣṭhācocapadmakaviḍaṅgaiḥ | 6, 22 85 1
spṛkkānatanakhakaṭphalasūkṣmailādhyāmakaiḥ sapattaṅgaiḥ || 6, 22 85 2
tailaprasthaṁ vipacet karṣāṁśaiḥ pānanasyagaṇḍūṣaistat | 6, 22 86 1
hatvāsye sarvagadān janayati gārdhrīṁ dṛśaṁ śrutiṁ ca vārāhīm || 6, 22 86 2
udvartitaṁ ca prapunāṭalodhradārvībhirabhyaktam anena vaktram | 6, 22 87 1
nirvyaṅganīlīmukhadūṣikādi saṁjāyate candrasamānakānti || 6, 22 87 2
palaśataṁ bāṇāt toyaghaṭe paktvā rase 'smiṁśca palārdhikaiḥ | 6, 22 88 1
khadirajambūyaṣṭyānantāmrair ahimāranīlotpalānvitaiḥ || 6, 22 88 2
tailaprasthaṁ pācayecchlakṣṇapiṣṭairebhir dravyair dhāritaṁ tan mukhena | 6, 22 89 1
rogān sarvān hanti vaktre viśeṣāt sthairyaṁ dhatte dantapaṅkteścalāyāḥ || 6, 22 89 2
khadirasārād dve tule paced valkāt tulāṁ cārimedasaḥ | 6, 22 90 1
ghaṭacatuṣke pādaśeṣe 'smin pūte punaḥ kvathanād ghane || 6, 22 90 2
ākṣikaṁ kṣipet susūkṣmaṁ rajaḥ sevyāmbupattaṅgagairikam | 6, 22 91 1
candanadvayalodhrapuṇḍrāhvayaṣṭyāhvalākṣāñjanadvayam || 6, 22 91 2
dhātakīkaṭphaladviniśātriphalācaturjātajoṅgakam | 6, 22 92 1
mustamañjiṣṭhānyagrodhaprarohamāṁsīyavāsakam || 6, 22 92 2
padmakailāsamaṅgāśca śīte tasmiṁstathā pālikāṁ pṛthak | 6, 22 93 1
jātīpattrikāṁ sajātiphalāṁ sahalavaṅgakaṅkollakām || 6, 22 93 2
sphaṭikaśubhrasurabhikarpūrakuḍavaṁ ca tatrāvapet tataḥ | 6, 22 94 1
kārayed guṭikāḥ sadā caitā dhāryā mukhe tadgadāpahāḥ || 6, 22 94 2
kvāthyauṣadhavyatyayayojanena tailaṁ pacet kalpanayānayaiva | 6, 22 95 1
sarvāsyarogoddhṛtaye tad āhur dantasthiratve tvidam eva mukhyam || 6, 22 95 2
khadireṇaitā guṭikāstailam idaṁ cārimedasā prathitam | 6, 22 96 1
anuśīlayan pratidinaṁ svastho 'pi dṛḍhadvijo bhavati || 6, 22 96 2
kṣudrāguḍūcīsumanaḥpravāladārvīyavāsatriphalākaṣāyaḥ | 6, 22 97 1
kṣaudreṇa yuktaḥ kavaḍagraho 'yaṁ sarvāmayān vaktragatān nihanti || 6, 22 97 2
pāṭhādārvītvakkuṣṭhamustāsamaṅgātiktāpītāṅgīlodhratejovatīnām | 6, 22 98 1
cūrṇaḥ sakṣaudro dantamāṁsārtikaṇḍūpākasrāvāṇāṁ nāśano gharṣaṇena || 6, 22 98 2
gṛhadhūmatārkṣyapāṭhāvyoṣakṣārāgnyayovarātejohvaiḥ | 6, 22 99 1
mukhadantagalavikāre sakṣaudraḥ kālako vidhāryaścūrṇaḥ || 6, 22 99 2
dārvītvaksindhūdbhavamanaḥśilāyāvaśūkaharitālaiḥ | 6, 22 100 1
dhāryaḥ pītakacūrṇo dantāsyagalāmaye samadhvājyaḥ || 6, 22 100 2
dvikṣāradhūmakavarāpañcapaṭuvyoṣavellagiritārkṣyaiḥ | 6, 22 101 1
gomūtreṇa vipakvā galāmayaghnī rasakriyā eṣā || 6, 22 101 2
gomūtrakvathanavilīnavigrahāṇāṁ pathyānāṁ jalamiśikuṣṭhabhāvitānām | 6, 22 102 1
attāraṁ naram aṇavo 'pi vaktrarogāḥ śrotāraṁ nṛpam iva na spṛśantyanarthāḥ || 6, 22 102 2
saptacchadośīrapaṭolamustaharītakītiktakarohiṇībhiḥ | 6, 22 103 1
yaṣṭyāhvarājadrumacandanaiśca kvāthaṁ pibet pākaharaṁ mukhasya || 6, 22 103 2
paṭolaśuṇṭhītriphalāviśālātrāyantitiktādviniśāmṛtānām | 6, 22 104 1
pītaḥ kaṣāyo madhunā nihanti mukhe sthitaścāsyagadān aśeṣān || 6, 22 104 2
svarasaḥ kvathito dārvyā ghanībhūtaḥ sagairikaḥ | 6, 22 105 1
āsyasthaḥ samadhur vaktrapākanāḍīvraṇāpahaḥ || 6, 22 105 2
paṭolanimbayaṣṭyāhvavāsājātyarimedasām | 6, 22 106 1
khadirasya varāyāśca pṛthag evaṁ prakalpanā || 6, 22 106 2
khadirāyovarāpārthamadayantyahimārakaiḥ | 6, 22 107 1
gaṇḍūṣo 'mbuśṛtair dhāryo durbaladvijaśāntaye || 6, 22 107 2
mukhadantamūlagalajāḥ prāyo rogāḥ kaphāsrabhūyiṣṭhāḥ | 6, 22 108 1
tasmāt teṣām asakṛd rudhiraṁ visrāvayed duṣṭam || 6, 22 108 2
kāyaśirasor vireko vamanaṁ kavaḍagrahāśca kaṭutiktāḥ | 6, 22 109 1
prāyaḥ śastaṁ teṣāṁ kapharaktaharaṁ tathā karma || 6, 22 109 2
yavatṛṇadhānyaṁ bhaktaṁ vidalaiḥ kṣāroṣitairapasnehāḥ | 6, 22 110 1
yūṣā bhakṣyāśca hitā yaccānyacchleṣmanāśāya || 6, 22 110 2
prāṇānilapathasaṁsthāḥ śvasitam api nirundhate pramādavataḥ | 6, 22 111 1
kaṇṭhāmayāścikitsitam ato drutaṁ teṣu kurvīta || 6, 22 111 2
athātaḥ śirorogavijñānīyaṁ vyākhyāsyāmaḥ | 6, 23 1 1
iti ha smāhurātreyādayo maharṣayaḥ | 6, 23 1 2
dhūmātapatuṣārāmbukrīḍātisvapnajāgaraiḥ | 6, 23 1 3
utsvedādhipurovātabāṣpanigraharodanaiḥ || 6, 23 1 4
atyambumadyapānena kṛmibhir vegadhāraṇaiḥ | 6, 23 2 1
upadhānamṛjābhyaṅgadveṣādhaḥpratatekṣaṇaiḥ || 6, 23 2 2
asātmyagandhaduṣṭāmabhāṣyādyaiśca śirogatāḥ | 6, 23 3 1
janayantyāmayān doṣāstatra mārutakopataḥ || 6, 23 3 2
nistudyete bhṛśaṁ śaṅkhau ghāṭā saṁbhidyate tathā | 6, 23 4 1
bhruvor madhyaṁ lalāṭaṁ ca patatīvātivedanam || 6, 23 4 2
bādhyete svanataḥ śrotre niṣkṛṣyete ivākṣiṇī | 6, 23 5 1
ghūrṇatīva śiraḥ sarvaṁ saṁdhibhya iva mucyate || 6, 23 5 2
sphuratyati sirājālaṁ kandharāhanusaṁgrahaḥ | 6, 23 6 1
prakāśāsahatā ghrāṇasrāvo 'kasmād vyathāśamau || 6, 23 6 2
mārdavaṁ mardanasnehasvedabandhaiśca jāyate | 6, 23 7 1
śirastāpo 'yam ardhe tu mūrdhnaḥ so 'rdhāvabhedakaḥ || 6, 23 7 2
pakṣāt kupyati māsād vā svayam eva ca śāmyati | 6, 23 8 1
ativṛddhastu nayanaṁ śravaṇaṁ vā vināśayet || 6, 23 8 2
śiro'bhitāpe pittotthe śirodhūmāyanaṁ jvaraḥ | 6, 23 9 1
svedo 'kṣidahanaṁ mūrchā niśi śītaiśca mārdavam || 6, 23 9 2
aruciḥ kaphaje mūrdhno gurustimitaśītatā | 6, 23 10 1
sirāniṣpandatālasyaṁ ruṅ mandāhnyadhikā niśi || 6, 23 10 2
tandrā śūnākṣikūṭatvaṁ karṇakaṇḍūyanaṁ vamiḥ | 6, 23 11 1
raktāt pittādhikarujaḥ sarvaiḥ syāt sarvalakṣaṇaḥ || 6, 23 11 2
saṁkīrṇair bhojanair mūrdhni kledite rudhirāmiṣe | 6, 23 12 1
kopite saṁnipāte ca jāyante mūrdhni jantavaḥ || 6, 23 12 2
śirasaste pibanto 'sraṁ ghorāḥ kurvanti vedanāḥ | 6, 23 13 1
cittavibhraṁśajananīr jvaraḥ kāso balakṣayaḥ || 6, 23 13 2
raukṣyaśophavyadhacchedadāhasphuraṇapūtitāḥ | 6, 23 14 1
kapāle tāluśirasoḥ kaṇḍūḥ śoṣaḥ pramīlakaḥ || 6, 23 14 2
tāmrācchasiṅghāṇakatā karṇanādaśca jantuje | 6, 23 15 1
vātolbaṇāḥ śiraḥkampaṁ tatsaṁjñaṁ kurvate malāḥ || 6, 23 15 2
pittapradhānair vātādyaiḥ śaṅkhe śophaḥ saśoṇitaiḥ | 6, 23 16 1
tīvradāharujārāgapralāpajvaratṛḍbhramāḥ || 6, 23 16 2
tiktāsyaḥ pītavadanaḥ kṣiprakārī sa śaṅkhakaḥ | 6, 23 17 1
trirātrājjīvitaṁ hanti sidhyatyapyāśu sādhitaḥ || 6, 23 17 2
pittānubaddhaḥ śaṅkhākṣibhrūlalāṭeṣu mārutaḥ | 6, 23 18 1
rujaṁ saspandanāṁ kuryād anusūryodayodayām || 6, 23 18 2
ā madhyāhnaṁ vivardhiṣṇuḥ kṣudvataḥ sā viśeṣataḥ | 6, 23 19 1
avyavasthitaśītoṣṇasukhā śāmyatyataḥ param || 6, 23 19 2
sūryāvartaḥ sa ityuktā daśa rogāḥ śirogatāḥ | 6, 23 20 1
śirasyeva ca vakṣyante kapāle vyādhayo nava || 6, 23 20 2
kapāle pavane duṣṭe garbhasthasyāpi jāyate | 6, 23 21 1
savarṇo nīrujaḥ śophastaṁ vidyād upaśīrṣakam || 6, 23 21 2
yathādoṣodayaṁ brūyāt piṭikārbudavidradhīn | 6, 23 22 1
kapāle kledabahulāḥ pittāsṛkśleṣmajantubhiḥ || 6, 23 22 2
kaṅgusiddhārthakanibhāḥ piṭikāḥ syurarūṁṣikāḥ | 6, 23 23 1
kaṇḍūkeśacyutisvāparaukṣyakṛt sphuṭanaṁ tvacaḥ || 6, 23 23 2
susūkṣmaṁ kaphavātābhyāṁ vidyād dāruṇakaṁ tu tat | 6, 23 24 1
romakūpānugaṁ pittaṁ vātena saha mūrchitam || 6, 23 24 2
pracyāvayati romāṇi tataḥ śleṣmā saśoṇitaḥ | 6, 23 25 1
romakūpān ruṇaddhyasya tenānyeṣām asaṁbhavaḥ || 6, 23 25 2
tad indraluptaṁ rujyāṁ ca prāhuścāceti cāpare | 6, 23 26 1
khalaterapi janmaivaṁ śātanaṁ tatra tu kramāt || 6, 23 26 2
sā vātād agnidagdhābhā pittāt svinnasirāvṛtā | 6, 23 27 1
kaphād ghanatvag varṇāṁśca yathāsvaṁ nirdiśet tvaci || 6, 23 27 2
doṣaiḥ sarvākṛtiḥ sarvairasādhyā sā nakhaprabhā | 6, 23 28 1
dagdhāgnineva nīromā sadāhā yā ca jāyate || 6, 23 28 2
śokaśramakrodhakṛtaḥ śarīroṣmā śirogataḥ | 6, 23 29 1
keśān sadoṣaḥ pacati palitaṁ sambhavatyataḥ || 6, 23 29 2
tad vātāt sphuṭitaṁ śyāvaṁ kharaṁ rūkṣaṁ jalaprabham | 6, 23 30 1
pittāt sadāhaṁ pītābhaṁ kaphāt snigdhaṁ vivṛddhimat || 6, 23 30 2
sthūlaṁ suśuklaṁ sarvaistu vidyād vyāmiśralakṣaṇam | 6, 23 31 1
śirorujodbhavaṁ cānyad vivarṇaṁ sparśanāsaham || 6, 23 31 2
asādhyā saṁnipātena khalatiḥ palitāni ca | 6, 23 32 1
śarīrapariṇāmotthānyapekṣante rasāyanam || 6, 23 32 2
athātaḥ śirorogapratiṣedhaṁ vyākhyāsyāmaḥ | 6, 24 1 1
iti ha smāhurātreyādayo maharṣayaḥ | 6, 24 1 2
śiro'bhitāpe 'nilaje vātavyādhividhiṁ caret | 6, 24 1 3
ghṛtam aktaśirā rātrau pibed uṣṇapayo'nupaḥ || 6, 24 1 4
māṣān kulatthān mudgān vā tadvat khāded ghṛtānvitān | 6, 24 2 1
tailaṁ tilānāṁ kalkaṁ vā kṣīreṇa saha pāyayet || 6, 24 2 2
piṇḍopanāhasvedāśca māṁsadhānyakṛtā hitāḥ | 6, 24 3 1
vātaghnadaśamūlādisiddhakṣīreṇa secanam || 6, 24 3 2
snigdhaṁ nasyaṁ tathā dhūmaḥ śiraḥśravaṇatarpaṇam | 6, 24 4 1
varaṇādau gaṇe kṣuṇṇe kṣīram ardhodakaṁ pacet || 6, 24 4 2
kṣīrāvaśiṣṭaṁ tacchītaṁ mathitvā sāram āharet | 6, 24 5 1
tato madhurakaiḥ siddhaṁ nasyaṁ tat pūjitaṁ haviḥ || 6, 24 5 2
varge 'tra pakvaṁ kṣīre ca peyaṁ sarpiḥ saśarkaram | 6, 24 6 1
kārpāsamajjā tvaṅ mustā sumanaḥkorakāṇi ca || 6, 24 6 2
nasyam uṣṇāmbupiṣṭāni sarvamūrdharujāpaham | 6, 24 7 1
śarkarākuṅkumaśṛtaṁ ghṛtaṁ pittāsṛganvaye || 6, 24 7 2
pralepaiḥ saghṛtaiḥ kuṣṭhakuṭilotpalacandanaiḥ | 6, 24 8 1
vātodrekabhayād raktaṁ na cāsminn avasecayet || 6, 24 8 2
ityaśāntau cale dāhaḥ kaphe ceṣṭo yathoditaḥ | 6, 24 9 1
ardhāvabhedake 'pyeṣā tathā doṣānvayāt kriyā || 6, 24 9 2
śirīṣabījāpāmārgamūlaṁ nasyaṁ viḍānvitam | 6, 24 10 1
sthirāraso vā lepe tu prapunnāṭo 'mlakalkitaḥ || 6, 24 10 2
sūryāvarte 'pi tasmiṁstu sirayāpahared asṛk | 6, 24 11 1
śiro'bhitāpe pittotthe snigdhasya vyadhayet sirām || 6, 24 11 2
śītāḥ śiromukhālepasekaśodhanavastayaḥ | 6, 24 12 1
jīvanīyaśṛte kṣīrasarpiṣī pānanasyayoḥ || 6, 24 12 2
kartavyaṁ raktaje 'pyetat pratyākhyāya ca śaṅkhake | 6, 24 13 1
śleṣmābhitāpe jīrṇājyasnehitaiḥ kaṭukair vamet || 6, 24 13 2
svedapralepanasyādyā rūkṣatīkṣṇoṣṇabheṣajaiḥ | 6, 24 14 1
śasyante copavāso 'tra nicaye miśram ācaret || 6, 24 14 2
kṛmije śoṇitaṁ nasyaṁ tena mūrchanti jantavaḥ | 6, 24 15 1
mattāḥ śoṇitagandhena niryānti ghrāṇavaktrayoḥ || 6, 24 15 2
sutīkṣṇanasyadhūmābhyāṁ kuryān nirharaṇaṁ tataḥ | 6, 24 16 1
viḍaṅgasvarjikādantīhiṅgugomūtrasādhitam || 6, 24 16 2
kaṭunimbeṅgudīpīlutailaṁ nasyaṁ pṛthak pṛthak | 6, 24 17 1
ajāmūtradrutaṁ nasyaṁ kṛmijit kṛmijit param || 6, 24 17 2
pūtimatsyayutaiḥ kuryāddhūmaṁ nāvanabheṣajaiḥ | 6, 24 18 1
kṛmibhiḥ pītaraktatvād raktam atra na nirharet || 6, 24 18 2
vātābhitāpavihitaḥ kampe dāhād vinā kramaḥ | 6, 24 19 1
nave janmottaraṁ jāte yojayed upaśīrṣake || 6, 24 19 2
vātavyādhikriyāṁ pakve karma vidradhicoditam | 6, 24 20 1
āmapakve yathāyogyaṁ vidradhipiṭikārbude || 6, 24 20 2
arūṁṣikā jalaukobhir hṛtāsrā nimbavāriṇā | 6, 24 21 1
siktā prabhūtalavaṇair limped aśvaśakṛdrasaiḥ || 6, 24 21 2
paṭolanimbapattrair vā saharidraiḥ sukalkitaiḥ | 6, 24 22 1
gomūtrajīrṇapiṇyākakṛkavākumalairapi || 6, 24 22 2
kapālabhṛṣṭaṁ kuṣṭhaṁ vā cūrṇitaṁ tailasaṁyutam | 6, 24 23 1
rūṁṣikālepanaṁ kaṇḍūkledadāhārtināśanam || 6, 24 23 2
mālatīcitrakāśvaghnanaktamālaprasādhitam | 6, 24 24 1
cācārūṁṣikayostailam abhyaṅgaḥ kṣuraghṛṣṭayoḥ || 6, 24 24 2
aśāntau śirasaḥ śuddhyai yateta vamanādibhiḥ | 6, 24 25 1
vidhyet sirāṁ dāruṇake lālāṭyāṁ śīlayen mṛjām || 6, 24 25 2
nāvanaṁ mūrdhavastiṁ ca lepayecca samākṣikaiḥ | 6, 24 26 1
priyālabījamadhukakuṣṭhamāṣaiḥ sasarṣapaiḥ || 6, 24 26 2
lākṣāśamyākapattraiḍagajadhātrīphalaistathā | 6, 24 27 1
koradūṣatṛṇakṣāravāriprakṣālanaṁ hitam || 6, 24 27 2
indralupte yathāsannaṁ sirāṁ viddhvā pralepayet | 6, 24 28 1
pracchāya gāḍhaṁ kāsīsamanohvātutthakoṣaṇaiḥ || 6, 24 28 2
vanyāmaratarubhyāṁ vā guñjāmūlaphalaistathā | 6, 24 29 1
tathā lāṅgalikāmūlaiḥ karavīrarasena vā || 6, 24 29 2
sakṣaudrakṣudravārtākasvarasena rasena vā | 6, 24 30 1
dhattūrakasya pattrāṇāṁ bhallātakarasena vā || 6, 24 30 2
athavā mākṣikahavistilapuṣpatrikaṇṭakaiḥ | 6, 24 31 1
tailāktā hastidantasya maṣī cācauṣadhaṁ param || 6, 24 31 2
śuklaromodgame tadvan maṣī meṣaviṣāṇajā | 6, 24 32 1
varjayed vāriṇā sekaṁ yāvad romasamudbhavaḥ || 6, 24 32 2
khalatau palite valyāṁ haridromni ca śodhitam | 6, 24 33 1
nasyavaktraśiro'bhyaṅgapradehaiḥ samupācaret || 6, 24 33 2
siddhaṁ tailaṁ bṛhatyādyair jīvanīyaiśca nāvanam | 6, 24 34 1
māsaṁ vā nimbajaṁ tailaṁ kṣīrabhuṅnāvayed yatiḥ || 6, 24 34 2
nīlīśirīṣakoraṇṭabhṛṅgasvarasabhāvitam | 6, 24 35 1
śelvakṣatilarāmāṇāṁ bījaṁ kākāṇḍakīsamam || 6, 24 35 2
piṣṭvājapayasā lohālliptād arkāṁśutāpitāt | 6, 24 36 1
tailaṁ srutaṁ kṣīrabhujo nāvanāt palitāntakṛt || 6, 24 36 2
kṣīrāt sāhacarād bhṛṅgarajasaḥ saurasād rasāt | 6, 24 37 1
prasthaistailasya kuḍavaḥ siddho yaṣṭīpalānvitaḥ || 6, 24 37 2
nasyaṁ śailāsane bhāṇḍe śṛṅge meṣasya vā sthitaḥ | 6, 24 38 1
kṣīreṇa ślakṣṇapiṣṭau vā dugdhikākaravīrakau || 6, 24 38 2
utpāṭya palitaṁ deyāvāśaye palitāpahau | 6, 24 39 1
kṣīraṁ priyālaṁ yaṣṭyāhvaṁ jīvanīyo gaṇastilāḥ || 6, 24 39 2
kṛṣṇāḥ pralepo vaktrasya haridromavalīhitaḥ | 6, 24 40 1
tilāḥ sāmalakāḥ padmakiñjalko madhukaṁ madhu || 6, 24 40 2
bṛṁhayed rañjayeccaitat keśān mūrdhapralepanāt | 6, 24 41 1
māṁsī kuṣṭhaṁ tilāḥ kṛṣṇāḥ śārivā nīlam utpalam || 6, 24 41 2
kṣaudraṁ ca kṣīrapiṣṭāni keśasaṁvardhanam param | 6, 24 42 1
ayorajo bhṛṅgarajastriphalā kṛṣṇamṛttikā || 6, 24 42 2
sthitam ikṣurase māsaṁ samūlaṁ palitaṁ rajet | 6, 24 43 1
māṣakodravadhānyāmlair yavāgūṁstridinoṣitā || 6, 24 43 2
lohaśuklotkaṭā piṣṭā balākām api rañjayet | 6, 24 44 1
prapauṇḍarīkamadhukapippalīcandanotpalaiḥ || 6, 24 44 2
siddhaṁ dhātrīrase tailaṁ nasyenābhyañjanena ca | 6, 24 45 1
sarvān mūrdhagadān hanti palitāni ca śīlitam || 6, 24 45 2
varījīvantiniryāsapayobhir yamakaṁ pacet | 6, 24 46 1
jīvanīyaiśca tan nasyaṁ sarvajatrūrdhvarogajit || 6, 24 46 2
mayūraṁ pakṣapittāntrapādaviṭtuṇḍavarjitam | 6, 24 47 1
daśamūlabalārāsnāmadhukaistripalair yutam || 6, 24 47 2
jale paktvā ghṛtaprasthaṁ tasmin kṣīrasamaṁ pacet | 6, 24 48 1
kalkitair madhuradravyaiḥ sarvajatrūrdhvarogajit || 6, 24 48 2
tad abhyāsīkṛtaṁ pānavastyabhyañjananāvanaiḥ | 6, 24 49 1
etenaiva kaṣāyeṇa ghṛtaprasthaṁ vipācayet || 6, 24 49 2
caturguṇena payasā kalkairebhiśca kārṣikaiḥ | 6, 24 50 1
jīvantītriphalāmedāmṛdvīkarddhiparūṣakaiḥ || 6, 24 50 2
samaṅgācavikābhārgīkāśmarīkarkaṭāhvayaiḥ | 6, 24 51 1
ātmaguptāmahāmedātālakharjūramastakaiḥ || 6, 24 51 2
mṛṇālabisakharjūrayaṣṭīmadhukajīvakaiḥ | 6, 24 52 1
śatāvarīvidārīkṣubṛhatīśārivāyugaiḥ || 6, 24 52 2
mūrvāśvadaṁṣṭrarṣabhakaśṛṅgāṭakakaserukaiḥ | 6, 24 53 1
rāsnāsthirātāmalakīsūkṣmailāśaṭhipauṣkaraiḥ || 6, 24 53 2
punarnavātavakṣīrīkākolīdhanvayāsakaiḥ | 6, 24 54 1
madhūkākṣoṭavātāmamuñjātābhiṣukairapi || 6, 24 54 2
mahāmāyūram ityetan māyūrād adhikaṁ guṇaiḥ | 6, 24 55 1
dhātvindriyasvarabhraṁśaśvāsakāsārditāpaham || 6, 24 55 2
yonyasṛkśukradoṣeṣu śastaṁ vandhyāsutapradam | 6, 24 56 1
ākhubhiḥ kukkuṭair haṁsaiḥ śaśaiśceti prakalpayet || 6, 24 56 2
jatrūrdhvajānāṁ vyādhīnām ekatriṁśacchatadvayam | 6, 24 57 1
parasparam asaṁkīrṇaṁ vistareṇa prakāśitam || 6, 24 57 2
ūrdhvamūlam adhaḥśākham ṛṣayaḥ puruṣaṁ viduḥ | 6, 24 58 1
mūlaprahāriṇastasmād rogāñchīghrataraṁ jayet || 6, 24 58 2
sarvendriyāṇi yenāsmin prāṇā yena ca saṁśritāḥ | 6, 24 59 1
tena tasyottamāṅgasya rakṣāyām ādṛto bhavet || 6, 24 59 2
athāto vraṇapratiṣedhaṁ vyākhyāsyāmaḥ | 6, 25 1 1
iti ha smāhurātreyādayo maharṣayaḥ | 6, 25 1 2
vraṇo dvidhā nijāgantuduṣṭaśuddhavibhedataḥ | 6, 25 1 3
nijo doṣaiḥ śarīrotthairāgantur bāhyahetujaḥ || 6, 25 1 4
doṣairadhiṣṭhito duṣṭaḥ śuddhastairanadhiṣṭhitaḥ | 6, 25 2 1
saṁvṛtatvaṁ vivṛtatā kāṭhinyaṁ mṛdutāti vā || 6, 25 2 2
atyutsannāvasannatvam atyauṣṇyam atiśītatā | 6, 25 3 1
raktatvaṁ pāṇḍutā kārṣṇyaṁ pūtipūyaparisrutiḥ || 6, 25 3 2
pūtimāṁsasirāsnāyucchannatotsaṅgitātiruk | 6, 25 4 1
saṁrambhadāhaśvayathukaṇḍvādibhirupadrutaḥ || 6, 25 4 2
dīrghakālānubandhaśca vidyād duṣṭavraṇākṛtim | 6, 25 5 1
sa pañcadaśadhā doṣaiḥ saraktaistatra mārutāt || 6, 25 5 2
śyāvaḥ kṛṣṇo 'ruṇo bhasmakapotāsthinibho 'pi vā | 6, 25 6 1
mastumāṁsapulākāmbutulyatanvalpasaṁsrutiḥ || 6, 25 6 2
nirmāṁsastodabhedāḍhyo rūkṣaścaṭacaṭāyate | 6, 25 7 1
pittena kṣiprajaḥ pīto nīlaḥ kapilapiṅgalaḥ || 6, 25 7 2
mūtrakiṁśukabhasmāmbutailābhoṣṇabahusrutiḥ | 6, 25 8 1
kṣārokṣitakṣatasamavyatho rāgoṣmapākavān || 6, 25 8 2
kaphena pāṇḍuḥ kaṇḍūmān bahuśvetaghanasrutiḥ | 6, 25 9 1
sthūlauṣṭhaḥ kaṭhinaḥ snāyusirājālatato 'lparuk || 6, 25 9 2
pravālarakto raktena saraktaṁ pūyam udgiret | 6, 25 10 1
vājisthānasamo gandhe yukto liṅgaiśca paittikaiḥ || 6, 25 10 2
dvābhyāṁ tribhiśca sarvaiśca vidyāllakṣaṇasaṁkarāt | 6, 25 11 1
jihvāprabho mṛduḥ ślakṣṇaḥ śyāvauṣṭhapiṭikaḥ samaḥ || 6, 25 11 2
kiṁcidunnatamadhyo vā vraṇaḥ śuddho 'nupadravaḥ | 6, 25 12 1
tvagāmiṣasirāsnāyusaṁdhyasthīni vraṇāśayāḥ || 6, 25 12 2
koṣṭho marma ca tānyaṣṭau duḥsādhyānyuttarottaram | 6, 25 13 1
susādhyaḥ sattvamāṁsāgnivayobalavati vraṇaḥ || 6, 25 13 2
vṛtto dīrghastripuṭakaścaturaśrākṛtiśca yaḥ | 6, 25 14 1
tathā sphikpāyumeḍhrauṣṭhapṛṣṭhāntarvaktragaṇḍagaḥ || 6, 25 14 2
kṛcchrasādhyo 'kṣidaśananāsikāpāṅganābhiṣu | 6, 25 15 1
sevanījaṭharaśrotrapārśvakakṣāstaneṣu ca || 6, 25 15 2
phenapūyānilavahaḥ śalyavān ūrdhvanirvamī | 6, 25 16 1
bhagandaro 'ntarvadanastathā kaṭyasthisaṁśritaḥ || 6, 25 16 2
kuṣṭhināṁ viṣajuṣṭānāṁ śoṣiṇāṁ madhumehināṁ | 6, 25 17 1
vraṇāḥ kṛcchreṇa sidhyanti yeṣāṁ ca syur vraṇe vraṇāḥ || 6, 25 17 2
naiva sidhyanti vīsarpajvarātīsārakāsinām | 6, 25 18 1
pipāsūnām anidrāṇāṁ śvāsinām avipākinām || 6, 25 18 2
bhinne śiraḥkapāle vā mastuluṅgasya darśane | 6, 25 19 1
snāyukledāt sirāchedād gāmbhīryāt kṛmibhakṣaṇāt || 6, 25 19 2
asthibhedāt saśalyatvāt saviṣatvād atarkitāt | 6, 25 20 1
mithyābandhād atisnehād raukṣyād romādighaṭṭanāt || 6, 25 20 2
kṣobhād aśuddhakoṣṭhatvāt sauhityād atikarśanāt | 6, 25 21 1
madyapānād divāsvapnād vyavāyād rātrijāgarāt || 6, 25 21 2
vraṇo mithyopacārācca naiva sādhyo 'pi sidhyati | 6, 25 22 1
kapotavarṇapratimā yasyāntāḥ kledavarjitāḥ || 6, 25 22 2
sthirāścipiṭikāvanto rohatīti tam ādiśet | 6, 25 23 1
athātra śophāvasthāyāṁ yathāsannaṁ viśodhanam || 6, 25 23 2
yojyaṁ śopho hi śuddhānāṁ vraṇaścāśu praśāmyati | 6, 25 24 1
kuryācchītopacāraṁ ca śophāvasthasya saṁtatam || 6, 25 24 2
doṣāgniragnivat tena prayāti sahasā śamam | 6, 25 25 1
śophe vraṇe ca kaṭhine vivarṇe vedanānvite || 6, 25 25 2
viṣayukte viśeṣeṇa jalajādyair hared asṛk | 6, 25 26 1
duṣṭāsre 'pagate sadyaḥ śopharāgarujāṁ śamaḥ || 6, 25 26 2
hṛte hṛte ca rudhire suśītaiḥ sparśavīryayoḥ | 6, 25 27 1
suślakṣṇaistadahaḥpiṣṭaiḥ kṣīrekṣusvarasadravaiḥ || 6, 25 27 2
śatadhautaghṛtopetair muhuranyair aśoṣibhiḥ | 6, 25 28 1
pratilomaṁ hito lepaḥ sekābhyaṅgāśca tatkṛtāḥ || 6, 25 28 2
nyagrodhodumbarāśvatthaplakṣavetasavalkalaiḥ | 6, 25 29 1
pradeho bhūrisarpirbhiḥ śophanirvāpaṇaḥ param || 6, 25 29 2
vātolbaṇānāṁ stabdhānāṁ kaṭhinānāṁ mahārujām | 6, 25 30 1
srutāsṛjāṁ ca śophānāṁ vraṇānām api cedṛśām || 6, 25 30 2
ānūpavesavārādyaiḥ svedaḥ somāstilāḥ punaḥ | 6, 25 31 1
bhṛṣṭā nirvāpitāḥ kṣīre tatpiṣṭā dāharuggharāḥ || 6, 25 31 2
sthirān mandarujaḥ śophān snehair vātakaphāpahaiḥ | 6, 25 32 1
abhyajya svedayitvā ca veṇunāḍyā śanaiḥ śanaiḥ || 6, 25 32 2
vimlāpanārthaṁ mṛdnīyāt talenāṅguṣṭhakena vā | 6, 25 33 1
yavagodhūmamudgaiśca siddhapiṣṭaiḥ pralepayet || 6, 25 33 2
vilīyate sa cen naivaṁ tatastam upanāhayet | 6, 25 34 1
avidagdhastathā śāntiṁ vidagdhaḥ pākam aśnute || 6, 25 34 2
sakolatilavallomā dadhyamlā saktupiṇḍikā | 6, 25 35 1
sakiṇvakuṣṭhalavaṇā koṣṇā śastopanāhane || 6, 25 35 2
supakve piṇḍite śophe pīḍanairupapīḍite | 6, 25 36 1
dāraṇaṁ dāraṇārhasya sukumārasya ceṣyate || 6, 25 36 2
guggulvatasigodantasvarṇakṣīrīkapotaviṭ | 6, 25 37 1
kṣārauṣadhāni kṣārāśca pakvaśophavidāraṇam || 6, 25 37 2
pūyagarbhān aṇudvārān sotsaṅgān marmagān api | 6, 25 38 1
niḥsnehaiḥ pīḍanadravyaiḥ samantāt pratipīḍayet || 6, 25 38 2
śuṣyantaṁ samupekṣeta pralepaṁ pīḍanaṁ prati | 6, 25 39 1
na mukhe cainam ālimpet tathā doṣaḥ prasicyate || 6, 25 39 2
kalāyayavagodhūmamāṣamudgahareṇavaḥ | 6, 25 40 1
dravyāṇāṁ picchilānāṁ ca tvaṅmūlāni prapīḍanam || 6, 25 40 2
saptasu kṣālanādyeṣu surasāragvadhādikau | 6, 25 41 1
bhṛśaṁ duṣṭe vraṇe yojyau mehakuṣṭhavraṇeṣu ca || 6, 25 41 2
athavā kṣālanaṁ kvāthaḥ paṭolīnimbapattrajaḥ | 6, 25 42 1
aviśuddhe viśuddhe tu nyagrodhāditvagudbhavaḥ || 6, 25 42 2
paṭolītilayaṣṭyāhvatrivṛddantīniśādvayam | 6, 25 43 1
nimbapattrāṇi cālepaḥ sapaṭur vraṇaśodhanaḥ || 6, 25 43 2
vraṇān viśodhayed vartyā sūkṣmāsyān saṁdhimarmagān | 6, 25 44 1
kṛtayā trivṛtādantīlāṅgalīmadhusaindhavaiḥ || 6, 25 44 2
vātābhibhūtān sāsrāvān dhūpayed ugravedanān | 6, 25 45 1
yavājyabhūrjamadanaśrīveṣṭakasurāhvayaiḥ || 6, 25 45 2
nirvāpayed bhṛśaṁ śītaiḥ pittaraktaviṣolbaṇān | 6, 25 46 1
śuṣkālpamāṁse gambhīre vraṇa utsādanaṁ hitam || 6, 25 46 2
nyagrodhapadmakādibhyām aśvagandhābalātilaiḥ | 6, 25 47 1
adyān māṁsādamāṁsāni vidhinopahitāni ca || 6, 25 47 2
māṁsaṁ māṁsādamāṁsena vardhate śuddhacetasaḥ | 6, 25 48 1
utsannamṛdumāṁsānāṁ vraṇānām avasādanam || 6, 25 48 2
jātīmukulakāsīsamanohvālapurāgnikaiḥ | 6, 25 49 1
utsannamāṁsān kaṭhinān kaṇḍūyuktāṁścirotthitān || 6, 25 49 2
vraṇān suduḥkhaśodhyāṁśca śodhayet kṣārakarmaṇā | 6, 25 50 1
sravanto 'śmarījā mūtraṁ ye cānye raktavāhinaḥ || 6, 25 50 2
chinnāśca saṁdhayo yeṣāṁ yathoktair ye ca śodhanaiḥ | 6, 25 51 1
śodhyamānā na śudhyanti śodhyāḥ syuste 'gnikarmaṇā || 6, 25 51 2
śuddhānāṁ ropaṇaṁ yojyam utsādāya yad īritam | 6, 25 52 1
aśvagandhā ruhā lodhraṁ kaṭphalaṁ madhuyaṣṭikā || 6, 25 52 2
samaṅgā dhātakīpuṣpaṁ paramaṁ vraṇaropaṇam | 6, 25 53 1
apetapūtimāṁsānāṁ māṁsasthānām arohatām || 6, 25 53 2
kalkaṁ saṁrohaṇaṁ kuryāt tilānāṁ madhukānvitam | 6, 25 54 1
snigdhoṣṇatiktamadhurakaṣāyatvaiḥ sa sarvajit || 6, 25 54 2
sa kṣaudranimbapattrābhyāṁ yuktaḥ saṁśodhanaṁ param | 6, 25 55 1
pūrvābhyāṁ sarpiṣā cāsau yuktaḥ syād āśu ropaṇaḥ || 6, 25 55 2
tilavad yavakalkaṁ tu kecid icchanti tadvidaḥ | 6, 25 56 1
sāsrapittaviṣāgantugambhīrān soṣmaṇo vraṇān || 6, 25 56 2
kṣīraropaṇabhaiṣajyaśṛtenājyena ropayet | 6, 25 57 1
ropaṇauṣadhasiddhena tailena kaphavātajān || 6, 25 57 2
kācchīlodhrābhayāsarjasindūrāñjanatutthakam | 6, 25 58 1
cūrṇitaṁ tailamadanair yuktaṁ ropaṇam uttamam || 6, 25 58 2
samānāṁ sthiramāṁsānāṁ tvaksthānāṁ cūrṇa iṣyate | 6, 25 59 1
kakubhodumbarāśvatthajambūkaṭphalalodhrajaiḥ || 6, 25 59 2
tvacamāśu nigṛhṇanti tvakcūrṇaiścūrṇitā vraṇāḥ | 6, 25 60 1
lākṣāmanohvāmañjiṣṭhāharitālaniśādvayaiḥ || 6, 25 60 2
pralepaḥ saghṛtakṣaudrastvagviśuddhikaraḥ param | 6, 25 61 1
kālīyakalatāmrāsthihemakālārasottamaiḥ || 6, 25 61 2
lepaḥ sagomayarasaḥ savarṇakaraṇaḥ param | 6, 25 62 1
dagdho vāraṇadanto 'ntardhūmaṁ tailaṁ rasāñjanam || 6, 25 62 2
romasaṁjanano lepastadvat tailapariplutā | 6, 25 63 1
catuṣpānnakharomāsthitvakśṛṅgakhurajā maṣī || 6, 25 63 2
vraṇinaḥ śastrakarmoktaṁ pathyāpathyānnam ādiśet | 6, 25 64 1
dve pañcamūle vargaśca vātaghno vātike hitaḥ || 6, 25 64 2
nyagrodhapadmakādyau tu tadvat pittapradūṣite | 6, 25 65 1
āragvadhādiḥ śleṣmaghnaḥ kaphe miśrāstu miśraje || 6, 25 65 2
ebhiḥ prakṣālanaṁ lepo ghṛtaṁ tailaṁ rasakriyā | 6, 25 66 1
cūrṇo vartiśca saṁyojya vraṇe sapta yathāyatham || 6, 25 66 2
jātīnimbapaṭolapattrakaṭukādārvīniśāśārivā | 6, 25 67 1
mañjiṣṭhābhayasikthatutthamadhukair naktāhvabījānvitaiḥ | 6, 25 67 2
sarpiḥ sādhyam anena sūkṣmavadanā marmāśritāḥ kledino gambhīrāḥ sarujo vraṇāḥ sagatayaḥ śudhyanti rohanti ca || 6, 25 67 3
athātaḥ sadyovraṇapratiṣedhaṁ vyākhyāsyāmaḥ | 6, 26 1 1
iti ha smāhurātreyādayo maharṣayaḥ | 6, 26 1 2
sadyovraṇā ye sahasā sambhavantyabhighātataḥ | 6, 26 1 3
anantairapi tairaṅgam ucyate juṣṭam aṣṭadhā || 6, 26 1 4
ghṛṣṭāvakṛttavicchinnapravilambitapātitam | 6, 26 2 1
viddhaṁ bhinnaṁ vidalitaṁ tatra ghṛṣṭaṁ lasīkayā || 6, 26 2 2
raktaleśena vā yuktaṁ saploṣaṁ chedanāt sravet | 6, 26 3 1
avagāḍhaṁ tataḥ kṛttaṁ vicchinnaṁ syāt tato 'pi ca || 6, 26 3 2
pravilambi saśeṣe 'sthni patitaṁ pātitaṁ tanoḥ | 6, 26 4 1
sūkṣmāsyaśalyaviddhaṁ tu viddhaṁ koṣṭhavivarjitam || 6, 26 4 2
bhinnam anyad vidalitaṁ majjaraktapariplutam | 6, 26 5 1
prahārapīḍanotpeṣāt sahāsthnā pṛthutāṁ gatam || 6, 26 5 2
sadyaḥ sadyovraṇaṁ siñced atha yaṣṭyāhvasarpiṣā | 6, 26 6 1
tīvravyathaṁ kavoṣṇena balātailena vā punaḥ || 6, 26 6 2
kṣatoṣmaṇo nigrahārthaṁ tatkālaṁ visṛtasya ca | 6, 26 7 1
kaṣāyaśītamadhurasnigdhā lepādayo hitāḥ || 6, 26 7 2
sadyovraṇeṣvāyateṣu saṁdhānārthaṁ viśeṣataḥ | 6, 26 8 1
madhusarpiśca yuñjīta pittaghnīśca himāḥ kriyāḥ || 6, 26 8 2
sasaṁrambheṣu kartavyam ūrdhvaṁ cādhaśca śodhanam | 6, 26 9 1
upavāso hitaṁ bhuktaṁ pratataṁ raktamokṣaṇam || 6, 26 9 2
ghṛṣṭe vidalite caiṣa sutarām iṣyate vidhiḥ | 6, 26 10 1
tayor hyalpaṁ sravatyasraṁ pākastenāśu jāyate || 6, 26 10 2
atyartham asraṁ sravati prāyaśo 'nyatra vikṣate | 6, 26 11 1
tato raktakṣayād vāyau kupite 'tirujākare || 6, 26 11 2
snehapānaparīṣekasvedalepopanāhanam | 6, 26 12 1
snehavastiṁ ca kurvīta vātaghnauṣadhasādhitam || 6, 26 12 2
iti sāptāhikaḥ proktaḥ sadyovraṇahito vidhiḥ | 6, 26 13 1
saptāhād gatavege tu pūrvoktaṁ vidhim ācaret || 6, 26 13 2
prāyaḥ sāmānyakarmedaṁ vakṣyate tu pṛthak pṛthak | 6, 26 14 1
ghṛṣṭe rujaṁ nigṛhyāśu vraṇe cūrṇāni yojayet || 6, 26 14 2
kalkādīnyavakṛtte tu vicchinnapravilambinoḥ | 6, 26 15 1
sīvanaṁ vidhinoktena bandhanaṁ cānu pīḍanam || 6, 26 15 2
asādhyaṁ sphuṭitaṁ netram adīrṇaṁ lambate tu yat | 6, 26 16 1
saṁniveśya yathāsthānam avyāviddhasiraṁ bhiṣak || 6, 26 16 2
pīḍayet pāṇinā padmapalāśāntaritena tat | 6, 26 17 1
tato 'sya secane nasye tarpaṇe ca hitaṁ haviḥ || 6, 26 17 2
vipakvam ājaṁ yaṣṭyāhvajīvakarṣabhakotpalaiḥ | 6, 26 18 1
sapayaskaiḥ paraṁ taddhi sarvanetrābhighātajit || 6, 26 18 2
galapīḍāvasanne 'kṣṇi vamanotkāsanakṣavāḥ | 6, 26 19 1
prāṇāyāmo 'thavā kāryaḥ kriyā ca kṣatanetravat || 6, 26 19 2
karṇe sthānāccyute syūte śrotastailena pūrayet | 6, 26 20 1
kṛkāṭikāyāṁ chinnāyāṁ nirgacchatyapi mārute || 6, 26 20 2
samaṁ niveśya badhnīyāt syūtvā śīghraṁ nirantaram | 6, 26 21 1
ājena sarpiṣā cātra pariṣekaḥ praśasyate || 6, 26 21 2
uttāno 'nnāni bhuñjīta śayīta ca suyantritaḥ | 6, 26 22 1
ghātaṁ śākhāsu tiryaksthaṁ gātre samyaṅniveśite || 6, 26 22 2
syūtvā vellitabandhena badhnīyād ghanavāsasā | 6, 26 23 1
carmaṇā goṣphaṇābandhaḥ kāryaścāsaṁgate vraṇe || 6, 26 23 2
pādau vilambimuṣkasya prokṣya netre ca vāriṇā | 6, 26 24 1
praveśya vṛṣaṇau sīvyet sevanyā tunnasaṁjñayā || 6, 26 24 2
kāryaśca goṣphaṇābandhaḥ kaṭyām āveśya paṭṭakam | 6, 26 25 1
snehasekaṁ na kurvīta tatra klidyati hi vraṇaḥ || 6, 26 25 2
kālānusāryagurvelājātīcandanaparpaṭaiḥ | 6, 26 26 1
śilādārvyamṛtātutthaiḥ siddhaṁ tailaṁ ca ropaṇam || 6, 26 26 2
chinnāṁ niḥśeṣataḥ śākhāṁ dagdhvā tailena yuktitaḥ | 6, 26 27 1
badhnīyāt kośabandhena tato vraṇavad ācaret || 6, 26 27 2
kāryā śalyāhṛte viddhe bhaṅgād vidalite kriyā | 6, 26 28 1
śiraso 'pahṛte śalye vālavartiṁ praveśayet || 6, 26 28 2
mastuluṅgasruteḥ kruddho hanyād enaṁ calo 'nyathā | 6, 26 29 1
vraṇe rohati caikaikaṁ śanairapanayet kacam || 6, 26 29 2
mastuluṅgasrutau khāden mastiṣkān anyajīvajān | 6, 26 30 1
śalye hṛte 'ṅgād anyasmāt snehavartiṁ nidhāpayet || 6, 26 30 2
dūrāvagāḍhāḥ sūkṣmāsyā ye vraṇāḥ srutaśoṇitāḥ | 6, 26 31 1
secayeccakratailena sūkṣmanetrārpitena tān || 6, 26 31 2
bhinne koṣṭhe 'sṛjā pūrṇe mūrchāhṛtpārśvavedanāḥ | 6, 26 32 1
jvaro dāhastṛḍ ādhmānaṁ bhaktasyānabhinandanam || 6, 26 32 2
saṅgo viṇmūtramarutāṁ śvāsaḥ svedo 'kṣiraktatā | 6, 26 33 1
lohagandhitvam āsyasya syād gātre ca vigandhatā || 6, 26 33 2
āmāśayasthe rudhire rudhiraṁ chardayatyapi | 6, 26 34 1
ādhmānenātimātreṇa śūlena ca viśasyate || 6, 26 34 2
pakvāśayasthe rudhire saśūlaṁ gauravaṁ bhavet | 6, 26 35 1
nābheradhastācchītatvaṁ khebhyo raktasya cāgamaḥ || 6, 26 35 2
abhinno 'pyāśayaḥ sūkṣmaiḥ srotobhirabhipūryate | 6, 26 36 1
asṛjā syandamānena pārśve mūtreṇa vastivat || 6, 26 36 2
tatrāntarlohitaṁ śītapādocchvāsakarānanam | 6, 26 37 1
raktākṣaṁ pāṇḍuvadanam ānaddhaṁ ca vivarjayet || 6, 26 37 2
āmāśayasthe vamanaṁ hitaṁ pakvāśayāśrite | 6, 26 38 1
virecanaṁ nirūhaṁ ca niḥsnehoṣṇair viśodhanaiḥ || 6, 26 38 2
yavakolakulatthānāṁ rasaiḥ snehavivarjitaiḥ | 6, 26 39 1
bhuñjītānnaṁ yavāgūṁ vā pibet saindhavasaṁyutām || 6, 26 39 2
atiniḥsrutaraktastu bhinnakoṣṭhaḥ pibed asṛk | 6, 26 40 1
kliṣṭacchinnāntrabhedena koṣṭhabhedo dvidhā smṛtaḥ || 6, 26 40 2
mūrchādayo 'lpāḥ prathame dvitīye tvatibādhakāḥ | 6, 26 41 1
kliṣṭāntraḥ saṁśayī dehī chinnāntro naiva jīvati || 6, 26 41 2
yathāsvaṁ mārgam āpannā yasya viṇmūtramārutāḥ | 6, 26 42 1
vyupadravaḥ sa bhinne 'pi koṣṭhe jīvatyasaṁśayam || 6, 26 42 2
abhinnam antraṁ niṣkrāntaṁ praveśyaṁ na tvato 'nyathā | 6, 26 43 1
utpaṅgilaśirograstaṁ tad apyeke vadanti tu || 6, 26 43 2
prakṣālya payasā digdhaṁ tṛṇaśoṇitapāṁsubhiḥ | 6, 26 44 1
praveśayet kḍptanakho ghṛtenāktaṁ śanaiḥ śanaiḥ || 6, 26 44 2
kṣīreṇārdrīkṛtaṁ śuṣkaṁ bhūrisarpiḥpariplutam | 6, 26 45 1
aṅgulyā pramṛśet kaṇṭhaṁ jalenodvejayed api || 6, 26 45 2
tathāntrāṇi viśantyantastatkālaṁ pīḍayanti ca | 6, 26 46 1
vraṇasaukṣmyād bahutvād vā koṣṭham antram anāviśat || 6, 26 46 2
tatpramāṇena jaṭharaṁ pāṭayitvā praveśayet | 6, 26 47 1
yathāsthānaṁ sthite samyak antre sīvyed anu vraṇam || 6, 26 47 2
sthānād apetam ādatte jīvitaṁ kupitaṁ ca tat | 6, 26 48 1
veṣṭayitvānu paṭṭena ghṛtena pariṣecayet || 6, 26 48 2
pāyayeta tataḥ koṣṇaṁ citrātailayutaṁ payaḥ | 6, 26 49 1
mṛdukriyārthaṁ śakṛto vāyoścādhaḥpravṛttaye || 6, 26 49 2
anuvarteta varṣaṁ ca yathoktaṁ vraṇayantraṇām | 6, 26 50 1
udarān medaso vartiṁ nirgatāṁ bhasmanā mṛdā || 6, 26 50 2
avakīrya kaṣāyair vā ślakṣṇair mūlaistataḥ samam | 6, 26 51 1
dṛḍhaṁ baddhvā ca sūtreṇa vardhayet kuśalo bhiṣak || 6, 26 51 2
tīkṣṇenāgniprataptena śastreṇa sakṛd eva tu | 6, 26 52 1
syād anyathā rug āṭopo mṛtyur vā chidyamānayā || 6, 26 52 2
sakṣaudre ca vraṇe baddhe sujīrṇe 'nne ghṛtaṁ pibet | 6, 26 53 1
kṣīraṁ vā śarkarācitrālākṣāgokṣurakaiḥ śṛtam || 6, 26 53 2
rugdāhajit sayaṣṭyāhvaiḥ paraṁ pūrvodito vidhiḥ | 6, 26 54 1
medogranthyuditaṁ tatra tailam abhyañjane hitam || 6, 26 54 2
tālīśaṁ padmakaṁ māṁsī hareṇvagurucandanam | 6, 26 55 1
haridre padmabījāni sośīraṁ madhukaṁ ca taiḥ || 6, 26 55 2
pakvaṁ sadyovraṇeṣūktaṁ tailaṁ ropaṇam uttamam | 6, 26 56 1
gūḍhaprahārābhihate patite viṣamoccakaiḥ || 6, 26 56 2
kāryaṁ vātāsrajit tṛptimardanābhyañjanādikam | 6, 26 57 1
viśliṣṭadehaṁ mathitaṁ kṣīṇaṁ marmāhataṁ hatam | 6, 26 57 2
vāsayet tailapūrṇāyāṁ droṇyāṁ māṁsarasāśinam || 6, 26 57 3
athāto bhaṅgapratiṣedhaṁ vyākhyāsyāmaḥ | 6, 27 1 1
iti ha smāhur ātreyādayo maharṣayaḥ | 6, 27 1 2
pātaghātādibhir dvedhā bhaṅgo 'sthnāṁ saṁdhyasaṁdhitaḥ | 6, 27 1 3
prasāraṇākuñcanayoraśaktiḥ saṁdhimuktatā || 6, 27 1 4
itarasmin bhṛśaṁ śophaḥ sarvāvasthāsvativyathā | 6, 27 2 1
aśaktiśceṣṭite 'lpe 'pi pīḍyamāne saśabdatā || 6, 27 2 2
samāsād iti bhaṅgasya lakṣaṇaṁ bahudhā tu tat | 6, 27 3 1
bhidyate bhaṅgabhedena tasya sarvasya sādhanam || 6, 27 3 2
yathā syād upayogāya tathā tad upadekṣyate | 6, 27 4 1
prājyāṇudāri yat tvasthi sparśe śabdaṁ karoti yat || 6, 27 4 2
yatrāsthileśaḥ praviśen madhyam asthno vidāritaḥ | 6, 27 5 1
bhagnaṁ yaccābhighātena kiṁcid evāvaśeṣitam || 6, 27 5 2
unnamyamānaṁ kṣatavad yacca majjani majjati | 6, 27 6 1
tad duḥsādhyaṁ kṛśāśaktavātalālpāśinām api || 6, 27 6 2
bhinnaṁ kapālaṁ yat kaṭyāṁ saṁdhimuktaṁ cyutaṁ ca yat | 6, 27 7 1
jaghanaṁ prati piṣṭaṁ ca bhagnaṁ yat tad vivarjayet || 6, 27 7 2
asaṁśliṣṭakapālaṁ ca lalāṭaṁ cūrṇitaṁ tathā | 6, 27 8 1
yacca bhagnaṁ bhavecchaṅkhaśiraḥpṛṣṭhastanāntare || 6, 27 8 2
samyagyamitam apyasthi durnyāsād durnibandhanāt | 6, 27 9 1
saṁkṣobhād api yad gacched vikriyāṁ tad vivarjayet || 6, 27 9 2
ādito yacca durjātam asthi saṁdhirathāpi vā | 6, 27 10 1
taruṇāsthīni bhujyante bhajyante nalakāni tu || 6, 27 10 2
kapālāni vibhidyante sphuṭantyanyāni bhūyasā | 6, 27 11 1
athāvanatam unnamyam unnataṁ cāvapīḍayet || 6, 27 11 2
āñched atikṣiptam adhogataṁ copari vartayet | 6, 27 12 1
āñchanotpīḍanonnāmacarmasaṁkṣepabandhanaiḥ || 6, 27 12 2
saṁdhīñcharīragān sarvāṁścalān apyacalān api | 6, 27 13 1
ityetaiḥ sthāpanopāyaiḥ samyak saṁsthāpya niścalam || 6, 27 13 2
paṭṭaiḥ prabhūtasarpirbhiḥ veṣṭayitvā sukhaistataḥ | 6, 27 14 1
kadambodumbarāśvatthasarjārjunapalāśajaiḥ || 6, 27 14 2
vaṁśodbhavair vā pṛthubhistanubhiḥ suniveśitaiḥ | 6, 27 15 1
suślakṣṇaiḥ sapratistambhair valkalaiḥ śakalairapi || 6, 27 15 2
kuśāhvayaiḥ samaṁ bandhaṁ paṭṭasyopari yojayet | 6, 27 16 1
śithilena hi bandhena saṁdhisthairyaṁ na jāyate || 6, 27 16 2
gāḍhenāti rujādāhapākaśvayathusaṁbhavaḥ | 6, 27 17 1
tryahāt tryahād ṛtau gharme saptāhān mokṣayeddhime || 6, 27 17 2
sādhāraṇe tu pañcāhād bhaṅgadoṣavaśena vā | 6, 27 18 1
nyagrodhādikaṣāyeṇa tataḥ śītena secayet || 6, 27 18 2
taṁ pañcamūlapakvena payasā tu savedanam | 6, 27 19 1
sukhoṣṇaṁ vāvacāryaṁ syāccakratailaṁ vijānatā || 6, 27 19 2
vibhajya deśaṁ kālaṁ ca vātaghnauṣadhasaṁyutam | 6, 27 20 1
pratataṁ sekalepāṁśca vidadhyād bhṛśaśītalān || 6, 27 20 2
gṛṣṭikṣīraṁ sasarpiṣkaṁ madhurauṣadhasādhitam | 6, 27 21 1
prātaḥ prātaḥ pibed bhagnaḥ śītalaṁ lākṣayā yutam || 6, 27 21 2
savraṇasya tu bhagnasya vraṇo madhughṛtottaraiḥ | 6, 27 22 1
kaṣāyaiḥ pratisāryo 'tha śeṣo bhaṅgoditaḥ kramaḥ || 6, 27 22 2
lambāni vraṇamāṁsāni pralipya madhusarpiṣā | 6, 27 23 1
saṁdadhīta vraṇān vaidyo bandhanaiścopapādayet || 6, 27 23 2
tān samān susthitāñ jñātvā phalinīlodhrakaṭphalaiḥ | 6, 27 24 1
samaṅgādhātakīyuktaiścūrṇitairavacūrṇayet || 6, 27 24 2
dhātakīlodhracūrṇair vā rohantyāśu tathā vraṇāḥ | 6, 27 25 1
iti bhaṅga upakrāntaḥ sthiradhātorṛtau hime || 6, 27 25 2
māṁsalasyālpadoṣasya susādhyo dāruṇo 'nyathā | 6, 27 26 1
pūrvamadhyāntavayasām ekadvitriguṇaiḥ kramāt || 6, 27 26 2
māsaiḥ sthairyaṁ bhavet saṁdher yathoktaṁ bhajatāṁ vidhim | 6, 27 27 1
kaṭījaṅghorubhagnānāṁ kapāṭaśayanaṁ hitam || 6, 27 27 2
yantraṇārthaṁ tathā kīlāḥ pañca kāryā nibandhanāḥ | 6, 27 28 1
jaṅghorvoḥ pārśvayor dvau dvau tala ekaśca kīlakaḥ || 6, 27 28 2
śroṇyāṁ vā pṛṣṭhavaṁśe vā vakṣasyakṣakayostathā | 6, 27 29 1
vimokṣe bhagnasaṁdhīnāṁ vidhim evaṁ samācaret || 6, 27 29 2
saṁdhīṁściravimuktāṁstu snigdhasvinnān mṛdūkṛtān | 6, 27 30 1
uktair vidhānair buddhyā ca yathāsvaṁ sthānam ānayet || 6, 27 30 2
asaṁdhibhagne rūḍhe tu viṣamolbaṇasādhite | 6, 27 31 1
āpothya bhaṅgaṁ yamayet tato bhagnavad ācaret || 6, 27 31 2
bhagnaṁ naiti yathā pākaṁ prayateta tathā bhiṣak | 6, 27 32 1
pakvamāṁsasirāsnāyuḥ saṁdhiḥ śleṣaṁ na gacchati || 6, 27 32 2
vātavyādhivinirdiṣṭān snehān bhagnasya yojayet | 6, 27 33 1
catuṣprayogān balyāṁśca vastikarma ca śīlayet || 6, 27 33 2
śālyājyarasadugdhādyaiḥ pauṣṭikairavidāhibhiḥ | 6, 27 34 1
mātrayopacared bhagnaṁ saṁdhisaṁśleṣakāribhiḥ || 6, 27 34 2
glānir na śasyate tasya saṁdhiviśleṣakṛddhi sā | 6, 27 35 1
lavaṇaṁ kaṭukaṁ kṣāram amlaṁ maithunam ātapam | 6, 27 35 2
vyāyāmaṁ ca na seveta bhagno rūkṣaṁ ca bhojanam || 6, 27 35 3
kṛṣṇāṁstilān virajaso dṛḍhavastrabaddhān sapta kṣapā vahati vāriṇi vāsayet | 6, 27 36 1
saṁśoṣayed anudinaṁ pravisārya caitān kṣīre tathaiva madhukakvathite ca toye || 6, 27 36 2
punarapi pītapayaskāṁstān pūrvavad eva śoṣitān bāḍham | 6, 27 37 1
vigatatuṣān arajaskān saṁcūrṇya sucūrṇitair yuñjyāt || 6, 27 37 2
naladavālakalohitayaṣṭikānakhamiśiplavakuṣṭhabalātrayaiḥ | 6, 27 38 1
agurukuṅkumacandanaśārivāsaralasarjarasāmaradārubhiḥ || 6, 27 38 2
padmakādigaṇopetaistilapiṣṭaṁ tataśca tat | 6, 27 39 1
samastagandhabhaiṣajyasiddhadugdhena pīḍayet || 6, 27 39 2
śaileyarāsnāṁśumatīkaserukālānusārīnatapattralodhraiḥ | 6, 27 40 1
sakṣīraśuklaiḥ sapayaḥ sadūrvaistailaṁ pacet tan naladādibhiśca || 6, 27 40 2
gandhatailam idam uttamam asthisthairyakṛj jayati cāśu vikārān | 6, 27 41 1
vātapittajanitān ativīryān vyāpino 'pi vividhairupayogaiḥ || 6, 27 41 2
athāto bhagandarapratiṣedhaṁ vyākhyāsyāmaḥ | 6, 28 1 1
iti ha smāhurātreyādayo maharṣayaḥ | 6, 28 1 2
hastyaśvapṛṣṭhagamanakaṭhinotkaṭakāsanaiḥ | 6, 28 1 3
arśonidānābhihitairaparaiśca niṣevitaiḥ || 6, 28 1 4
aniṣṭādṛṣṭapākena sadyo vā sādhugarhaṇaiḥ | 6, 28 2 1
prāyeṇa piṭikāpūrvo yo 'ṅgule dvyaṅgule 'pi vā || 6, 28 2 2
pāyor vraṇo 'ntar bāhyo vā duṣṭāsṛṅmāṁsago bhavet | 6, 28 3 1
vastimūtrāśayābhyāsagatatvāt syandanātmakaḥ || 6, 28 3 2
bhagandaraḥ sa sarvāṁśca dārayatyakriyāvataḥ | 6, 28 4 1
bhagavastigudāṁsteṣu dīryamāṇeṣu bhūribhiḥ || 6, 28 4 2
vātamūtraśakṛcchukraṁ khaiḥ sūkṣmair vamati kramāt | 6, 28 5 1
doṣaiḥ pṛthag yutaiḥ sarvairāgantuḥ so 'ṣṭamaḥ smṛtaḥ || 6, 28 5 2
apakvaṁ piṭikāṁ āhuḥ pākaprāptaṁ bhagandaram | 6, 28 6 1
gūḍhamūlāṁ sasaṁrambhāṁ rugāḍhyāṁ rūḍhakopinīm || 6, 28 6 2
bhagandarakarīṁ vidyāt piṭikāṁ na tvato 'nyathā | 6, 28 7 1
tatra śyāvāruṇā todabhedasphuraṇarukkarī || 6, 28 7 2
piṭikā mārutāt pittād uṣṭragrīvāvad ucchritā | 6, 28 8 1
rāgiṇī tanurūṣmāḍhyā jvaradhūmāyanānvitā || 6, 28 8 2
sthirā snigdhā mahāmūlā pāṇḍuḥ kaṇḍūmatī kaphāt | 6, 28 9 1
śyāvā tāmrā sadāhoṣā ghorarug vātapittajā || 6, 28 9 2
pāṇḍurā kiṁcid āśyāvā kṛcchrapākā kaphānilāt | 6, 28 10 1
pādāṅguṣṭhasamā sarvair doṣair nānāvidhavyathā || 6, 28 10 2
śūlārocakatṛḍdāhajvaracchardirupadrutā | 6, 28 11 1
vraṇatāṁ yānti tāḥ pakvāḥ pramādāt tatra vātajā || 6, 28 11 2
cīyate 'ṇumukhaiśchidraiḥ śataponakavat kramāt | 6, 28 12 1
acchaṁ sravadbhirāsrāvam ajasraṁ phenasaṁyutam || 6, 28 12 2
śataponakasaṁjño 'yam uṣṭragrīvastu pittajaḥ | 6, 28 13 1
bahupicchāparisrāvī parisrāvī kaphodbhavaḥ || 6, 28 13 2
vātapittāt parikṣepī parikṣipya gudaṁ gatiḥ | 6, 28 14 1
jāyate paritastatra prākāraṁ parikheva ca || 6, 28 14 2
ṛjur vātakaphād ṛjvyā gudo gatyātra dīryate | 6, 28 15 1
kaphapitte tu pūrvotthaṁ durnāmāśritya kupyataḥ || 6, 28 15 2
arśomūle tataḥ śophaḥ kaṇḍūdāhādimān bhavet | 6, 28 16 1
sa śīghraṁ pakvabhinno 'sya kledayan mūlam arśasaḥ || 6, 28 16 2
sravatyajasraṁ gatibhirayam arśobhagandaraḥ | 6, 28 17 1
sarvajaḥ śambukāvartaḥ śambukāvartasaṁnibhaḥ || 6, 28 17 2
gatayo dārayantyasmin rugvegair dāruṇair gudam | 6, 28 18 1
asthileśo 'bhyavahṛto māṁsagṛddhyā yadā gudam || 6, 28 18 2
kṣiṇoti tiryaṅ nirgacchann unmārgaṁ kṣatato gatiḥ | 6, 28 19 1
syāt tataḥ pūyadīrṇāyāṁ māṁsakothena tatra ca || 6, 28 19 2
jāyante kṛmayastasya khādantaḥ parito gudam | 6, 28 20 1
vidārayanti na cirād unmārgī kṣatajaśca saḥ || 6, 28 20 2
teṣu rugdāhakaṇḍvādīn vidyād vraṇaniṣedhataḥ | 6, 28 21 1
ṣaṭ kṛcchrasādhanāsteṣāṁ nicayakṣatajau tyajet || 6, 28 21 2
pravāhiṇīṁ valīṁ prāptaṁ sevanīṁ vā samāśritam | 6, 28 22 1
athāsya piṭikām eva tathā yatnād upācaret || 6, 28 22 2
śuddhyasṛksrutisekādyair yathā pākaṁ na gacchati | 6, 28 23 1
pāke punarupasnigdhaṁ sveditaṁ cāvagāhataḥ || 6, 28 23 2
yantrayitvārśasam iva paśyet samyag bhagandaram | 6, 28 24 1
arvācīnaṁ parācīnam antarmukhabahirmukham || 6, 28 24 2
athāntarmukham eṣitvā samyak śastreṇa pāṭayet | 6, 28 25 1
bahirmukhaṁ ca niḥśeṣaṁ tataḥ kṣāreṇa sādhayet || 6, 28 25 2
agninā vā bhiṣak sādhu kṣāreṇaivoṣṭrakandharam | 6, 28 26 1
nāḍīrekāntarāḥ kṛtvā pāṭayecchataponakam || 6, 28 26 2
tāsu rūḍhāsu śeṣāśca mṛtyur dīrṇe gude 'nyathā | 6, 28 27 1
parikṣepiṇi cāpyevaṁ nāḍyuktaiḥ kṣārasūtrakaiḥ || 6, 28 27 2
arśobhagandare pūrvam arśāṁsi pratisādhayet | 6, 28 28 1
tyaktvopacaryaḥ kṣatajaḥ śalyaṁ śalyavatastataḥ || 6, 28 28 2
āharecca tathā dadyāt kṛmighnaṁ lepabhojanam | 6, 28 29 1
piṇḍanāḍyādayaḥ svedāḥ susnigdhā ruji pūjitāḥ || 6, 28 29 2
sarvatra ca bahucchidre chedān ālocya yojayet | 6, 28 30 1
gotīrthasarvatobhadradalalāṅgalalāṅgalān || 6, 28 30 2
pārśvaṁ gatena śastreṇa chedo gotīrthako mataḥ | 6, 28 31 1
sarvataḥ sarvatobhadraḥ pārśvacchedo 'rdhalāṅgalaḥ || 6, 28 31 2
pārśvadvaye lāṅgalakaḥ samastāṁścāgninā dahet | 6, 28 32 1
āsrāvamārgān niḥśeṣaṁ naivaṁ vikurute punaḥ || 6, 28 32 2
yateta koṣṭhaśuddhau ca bhiṣak tasyāntarāntarā | 6, 28 33 1
lepo vraṇe biḍālāsthi triphalārasakalkitam || 6, 28 33 2
jyotiṣmatīmalayulāṅgaliśelupāṭhākumbhāgnisarjakaravīravacāsudhārkaiḥ | 6, 28 34 1
abhyañjanāya vipaceta bhagandarāṇāṁ tailaṁ vadanti paramaṁ hitam etad eṣām || 6, 28 34 2
madhukalodhrakaṇātruṭireṇukādvirajanīphalinīpaṭuśārivāḥ | 6, 28 35 1
kamalakesarapadmakadhātakīmadanasarjarasāmayarodikāḥ || 6, 28 35 2
sabījapūracchadanairebhistailaṁ vipācitam | 6, 28 36 1
bhagandarāpacīkuṣṭhamadhumehavraṇāpaham || 6, 28 36 2
madhutailayutā viḍaṅgasāratriphalāmāgadhikākaṇāśca līḍhāḥ | 6, 28 37 1
kṛmikuṣṭhabhagandarapramehakṣatanāḍīvraṇaropaṇā bhavanti || 6, 28 37 2
amṛtātruṭivellavatsakaṁ kalipathyāmalakāni gugguluḥ | 6, 28 38 1
kramavṛddham idaṁ madhudrutaṁ piṭikāsthaulyabhagandarāñjayet || 6, 28 38 2
māgadhikāgnikaliṅgaviḍaṅgair bilvaghṛtaiḥ savarāpalaṣaṭkaiḥ | 6, 28 39 1
guggulunā sadṛśena sametaiḥ kṣaudrayutaiḥ sakalāmayanāśaḥ || 6, 28 39 2
guggulupañcapalaṁ palikāṁśā māgadhikā triphalā ca pṛthak syāt | 6, 28 40 1
tvaktruṭikarṣayutaṁ madhulīḍhaṁ kuṣṭhabhagandaragulmagatighnam || 6, 28 40 2
śṛṅgaverarajoyuktaṁ tad eva ca subhāvitam | 6, 28 41 1
kvāthena daśamūlasya viśeṣād vātarogajit || 6, 28 41 2
uttamākhadirasārajaṁ rajaḥ śīlayann asanavāribhāvitam | 6, 28 42 1
hanti tulyamahiṣākṣamākṣikaṁ kuṣṭhamehapiṭikābhagandarān || 6, 28 42 2
bhagandareṣveṣa viśeṣa uktaḥ śeṣāṇi tu vyañjanasādhanāni | 6, 28 43 1
vraṇādhikārāt pariśīlanācca samyag viditvaupayikaṁ vidadhyāt || 6, 28 43 2
aśvapṛṣṭhagamanaṁ calarodhaṁ madyamaithunam ajīrṇam asātmyam | 6, 28 44 1
sāhasāni vividhāni ca rūḍhe vatsaraṁ parihared adhikaṁ vā || 6, 28 44 2
athāto granthyarbudaślīpadāpacīnāḍīvijñānīyaṁ vyākhyāsyāmaḥ | 6, 29 1 1
iti ha smāhur ātreyādayo maharṣayaḥ | 6, 29 1 2
kaphapradhānāḥ kurvanti medomāṁsāsragā malāḥ | 6, 29 1 3
vṛttonnataṁ yaṁ śvayathuṁ sa granthir grathanāt smṛtaḥ || 6, 29 1 4
doṣāsramāṁsamedo'sthisirāvraṇabhavā nava | 6, 29 2 1
te tatra vātād āyāmatodabhedānvito 'sitaḥ || 6, 29 2 2
sthānāt sthānāntaragatirakasmāddhānivṛddhimān | 6, 29 3 1
mṛdur vastirivānaddho vibhinno 'cchaṁ sravatyasṛk || 6, 29 3 2
pittāt sadāhaḥ pītābho rakto vā pacyate drutam | 6, 29 4 1
bhinno 'sram uṣṇaṁ sravati śleṣmaṇā nīrujo ghanaḥ || 6, 29 4 2
śītaḥ savarṇaḥ kaṇḍūmān pakvaḥ pūyaṁ sraved ghanam | 6, 29 5 1
doṣair duṣṭe 'sṛji granthir bhaven mūrchatsu jantuṣu || 6, 29 5 2
sirāmāṁsaṁ ca saṁśritya sasvāpaḥ pittalakṣaṇaḥ | 6, 29 6 1
māṁsalair dūṣitaṁ māṁsam āhārair granthim āvahet || 6, 29 6 2
snigdhaṁ mahāntaṁ kaṭhinaṁ sirānaddhaṁ kaphākṛtim | 6, 29 7 1
pravṛddhaṁ medurair medo nītaṁ māṁse 'thavā tvaci || 6, 29 7 2
vāyunā kurute granthiṁ bhṛśaṁ snigdhaṁ mṛduṁ calam | 6, 29 8 1
śleṣmatulyākṛtiṁ dehakṣayavṛddhikṣayodayam || 6, 29 8 2
sa vibhinno ghanaṁ medastāmrāsitasitaṁ sravet | 6, 29 9 1
asthibhaṅgābhighātābhyām unnatāvanataṁ tu yat || 6, 29 9 2
so 'sthigranthiḥ padātestu sahasāmbho'vagāhanāt | 6, 29 10 1
vyāyāmād vā pratāntasya sirājālaṁ saśoṇitam || 6, 29 10 2
vāyuḥ saṁpīḍya saṁkocya vakrīkṛtya viśoṣya ca | 6, 29 11 1
niḥsphuraṁ nīrujaṁ granthiṁ kurute sa sirāhvayaḥ || 6, 29 11 2
arūḍhe rūḍhamātre vā vraṇe sarvarasāśinaḥ | 6, 29 12 1
sārdre vā bandharahite gātre 'śmābhihate 'thavā || 6, 29 12 2
vāto 'sram asrutaṁ duṣṭaṁ saṁśoṣya grathitaṁ vraṇam | 6, 29 13 1
kuryāt sadāhaḥ kaṇḍūmān vraṇagranthirayaṁ smṛtaḥ || 6, 29 13 2
sādhyā doṣāsramedojā na tu sthūlakharāścalāḥ | 6, 29 14 1
marmakaṇṭhodarasthāśca mahat tu granthito 'rbudam || 6, 29 14 2
tallakṣaṇaṁ ca medo'ntaiḥ ṣoḍhā doṣādibhistu tat | 6, 29 15 1
prāyo medaḥkaphāḍhyatvāt sthiratvācca na pacyate || 6, 29 15 2
sirāsthaṁ śoṇitaṁ doṣaḥ saṁkocyāntaḥ prapīḍya ca | 6, 29 16 1
pācayeta tad ānaddhaṁ sāsrāvaṁ māṁsapiṇḍitam || 6, 29 16 2
māṁsāṅkuraiścitaṁ yāti vṛddhiṁ cāśu sravet tataḥ | 6, 29 17 1
ajasraṁ duṣṭarudhiraṁ bhūri tacchoṇitārbudam || 6, 29 17 2
teṣvasṛṅmāṁsaje varjye catvāryanyāni sādhayet | 6, 29 18 1
prasthitā vaṅkṣaṇorvādim adhaḥkāyaṁ kapholbaṇāḥ || 6, 29 18 2
doṣā māṁsāsragāḥ pādau kālenāśritya kurvate | 6, 29 19 1
śanaiḥ śanair ghanaṁ śophaṁ ślīpadaṁ tat pracakṣate || 6, 29 19 2
paripoṭayutaṁ kṛṣṇam animittarujaṁ kharam | 6, 29 20 1
rūkṣaṁ ca vātāt pittāt tu pītaṁ dāhajvarānvitam || 6, 29 20 2
kaphād guru snigdham aruk citaṁ māṁsāṅkurair bṛhat | 6, 29 21 1
tat tyajed vatsarātītaṁ sumahat suparisruti || 6, 29 21 2
pāṇināsauṣṭhakarṇeṣu vadantyeke tu pādavat | 6, 29 22 1
ślīpadaṁ jāyate tacca deśe 'nūpe bhṛśaṁ bhṛśam || 6, 29 22 2
medasthāḥ kaṇṭhamanyākṣakakṣāvaṅkṣaṇagā malāḥ | 6, 29 23 1
savarṇān kaṭhinān snigdhān vārtākāmalakākṛtīn || 6, 29 23 2
avagāḍhān bahūn gaṇḍāṁścirapākāṁśca kurvate | 6, 29 24 1
pacyante 'lparujaste 'nye sravantyanye 'tikaṇḍurāḥ || 6, 29 24 2
naśyantyanye bhavantyanye dīrghakālānubandhinaḥ | 6, 29 25 1
gaṇḍamālāpacī ceyaṁ dūrveva kṣayavṛddhibhāk || 6, 29 25 2
tāṁ tyajet sajvaracchardipārśvarukkāsapīnasām | 6, 29 26 1
abhedāt pakvaśophasya vraṇe cāpathyasevinaḥ || 6, 29 26 2
anupraviśya māṁsādīn dūraṁ pūyo 'bhidhāvati | 6, 29 27 1
gatiḥ sā dūragamanān nāḍī nāḍīva saṁsruteḥ || 6, 29 27 2
nāḍyekānṛjuranyeṣāṁ saivānekagatir gatiḥ | 6, 29 28 1
sā doṣaiḥ pṛthag ekasthaiḥ śalyahetuśca pañcamī || 6, 29 28 2
vātāt saruk sūkṣmamukhī vivarṇā phenilodvamā | 6, 29 29 1
sravatyabhyadhikaṁ rātrau pittāt tṛḍjvaradāhakṛt || 6, 29 29 2
pītoṣṇapūtipūyasrud divā cāti niṣiñcati | 6, 29 30 1
ghanapicchilasaṁsrāvā kaṇḍūlā kaṭhinā kaphāt || 6, 29 30 2
niśi cābhyadhikakledā sarvaiḥ sarvākṛtiṁ tyajet | 6, 29 31 1
antaḥsthitaṁ śalyam anāhṛtaṁ tu karoti nāḍīṁ vahate ca sāsya | 6, 29 31 2
phenānuviddhaṁ tanum alpam uṣṇaṁ sāsraṁ ca pūyaṁ sarujaṁ ca nityam || 6, 29 31 3
athāto granthyarbudaślīpadāpacīnāḍīpratiṣedhaṁ vyākhyāsyāmaḥ | 6, 30 1 1
iti ha smāhur ātreyādayo maharṣayaḥ | 6, 30 1 2
granthiṣvāmeṣu kartavyā yathāsvaṁ śophavat kriyā | 6, 30 1 3
bṛhatīcitrakavyāghrīkaṇāsiddhena sarpiṣā || 6, 30 1 4
snehayecchuddhikāmaṁ ca tīkṣṇaiḥ śuddhasya lepanam | 6, 30 2 1
saṁsvedya bahuśo granthiṁ vimṛdnīyāt punaḥ punaḥ || 6, 30 2 2
eṣa vāte viśeṣeṇa kramaḥ pittāsraje punaḥ | 6, 30 3 1
jalaukaso himaṁ sarvaṁ kaphaje vātiko vidhiḥ || 6, 30 3 2
tathāpyapakvaṁ chittvainaṁ sthite rakte 'gninā dahet | 6, 30 4 1
sādhvaśeṣaṁ saśeṣo hi punarāpyāyate dhruvam || 6, 30 4 2
māṁsavraṇodbhavau granthī yāpayed evam eva ca | 6, 30 5 1
kāryaṁ medobhave 'pyetat taptaiḥ phalādibhiśca tam || 6, 30 5 2
pramṛdyāt tiladigdhena channaṁ dviguṇavāsasā | 6, 30 6 1
śastreṇa pāṭayitvā vā dahen medasi sūddhṛte || 6, 30 6 2
sirāgranthau nave peyaṁ tailaṁ sāhacaraṁ tathā | 6, 30 7 1
upanāho 'nilaharair vastikarma sirāvyadhaḥ || 6, 30 7 2
arbude granthivat kuryāt yathāsvaṁ sutarāṁ hitam | 6, 30 8 1
ślīpade 'nilaje vidhyet snigdhasvinnopanāhite || 6, 30 8 2
sirām upari gulphasya dvyaṅgule pāyayecca tam | 6, 30 9 1
māsam eraṇḍajaṁ tailaṁ gomūtreṇa samanvitam || 6, 30 9 2
jīrṇe jīrṇānnam aśnīyācchuṇṭhīśṛtapayo'nvitam | 6, 30 10 1
traivṛtaṁ vā pibed evam aśāntāvagninā dahet || 6, 30 10 2
gulphasyādhaḥ sirāmokṣaḥ paitte sarvaṁ ca pittajit | 6, 30 11 1
sirām aṅguṣṭhake viddhvā kaphaje śīlayed yavān || 6, 30 11 2
sakṣaudrāṇi kaṣāyāṇi vardhamānāstathābhayāḥ | 6, 30 12 1
limpet sarṣapavārtākīmūlābhyāṁ dhanvayāthavā || 6, 30 12 2
ūrdhvādhaḥśodhanaṁ peyam apacyāṁ sādhitaṁ ghṛtam | 6, 30 13 1
dantīdravantītrivṛtājālinīdevadālibhiḥ || 6, 30 13 2
śīlayet kaphamedoghnaṁ dhūmagaṇḍūṣanāvanam | 6, 30 14 1
sirayāpahared raktaṁ piben mūtreṇa tārkṣyajam || 6, 30 14 2
granthīn apakvān ālimpen nākulīpaṭunāgaraiḥ | 6, 30 15 1
svinnān lavaṇapoṭalyā kaṭhinān anu mardayet || 6, 30 15 2
śamīmūlakaśigrūṇāṁ bījaiḥ sayavasarṣapaiḥ | 6, 30 16 1
lepaḥ piṣṭo 'mlatakreṇa granthigaṇḍavilāyanaḥ || 6, 30 16 2
pākonmukhān srutāsrasya pittaśleṣmaharair jayet | 6, 30 17 1
apakvān eva voddhṛtya kṣārāgnibhyām upācaret || 6, 30 17 2
kākādanīlāṅgalikānahikottuṇḍikīphalaiḥ | 6, 30 18 1
jīmūtabījakarkoṭīviśālākṛtavedhanaiḥ || 6, 30 18 2
pāṭhānvitaiḥ palārdhāṁśair viṣakarṣayutaiḥ pacet | 6, 30 19 1
prasthaṁ karañjatailasya nirguṇḍīsvarasāḍhake || 6, 30 19 2
anena mālā gaṇḍānāṁ cirajā pūyavāhinī | 6, 30 20 1
sidhyatyasādhyakalpāpi pānābhyañjananāvanaiḥ || 6, 30 20 2
tailaṁ lāṅgalikīkandakalkapādaṁ caturguṇe | 6, 30 21 1
nirguṇḍīsvarase pakvaṁ nasyādyairapacīpraṇut || 6, 30 21 2
bhadraśrīdārumaricadviharidrātrivṛdghanaiḥ | 6, 30 22 1
manaḥśilālanaladaviśālākaravīrakaiḥ || 6, 30 22 2
gomūtrapiṣṭaiḥ palikair viṣasyārdhapalena ca | 6, 30 23 1
brāhmīrasārkajakṣīragośakṛdrasasaṁyutam || 6, 30 23 2
prasthaṁ sarṣapatailasya siddham āśu vyapohati | 6, 30 24 1
pānādyaiḥ śīlitaṁ kuṣṭhaduṣṭanāḍīvraṇāpacīḥ || 6, 30 24 2
vacāharītakīlākṣākaṭurohiṇicandanaiḥ | 6, 30 25 1
tailaṁ prasādhitaṁ pītaṁ samūlām apacīṁ jayet || 6, 30 25 2
śarapuṅkhodbhavaṁ mūlaṁ piṣṭaṁ taṇḍulavāriṇā | 6, 30 26 1
nasyāllepācca duṣṭārurapacīviṣajantujit || 6, 30 26 2
mūlairuttamakāraṇyāḥ pīluparṇyāḥ sahācarāt | 6, 30 27 1
salodhrābhayayaṣṭyāhvaśatāhvādvīpidārubhiḥ || 6, 30 27 2
tailaṁ kṣīrasamaṁ siddhaṁ nasye 'bhyaṅge ca pūjitam | 6, 30 28 1
go'vyajāśvakhurā dagdhāḥ kaṭutailena lepanam || 6, 30 28 2
aiṅgudena tu kṛṣṇāhir vāyaso vā svayaṁ mṛtaḥ | 6, 30 29 1
ityaśāntau gadasyānyapārśvajaṅghāsamāśritam || 6, 30 29 2
vasterūrdhvam adhastād vā medo hṛtvāgninā dahet | 6, 30 30 1
sthitasyordhvaṁ padaṁ mitvā tanmānena ca pārṣṇitaḥ || 6, 30 30 2
tata ūrdhvaṁ hared granthīn ityāha bhagavān nimiḥ | 6, 30 31 1
pārṣṇiṁ prati dvādaśa cāṅgulāni muktvendravastiṁ ca gadānyapārśve | 6, 30 31 2
vidārya matsyāṇḍanibhāni madhyājjālāni karṣed iti suśrutoktiḥ || 6, 30 31 3
ā gulphakarṇāt sumitasya jantostasyāṣṭabhāgaṁ khuḍakād vibhajya | 6, 30 32 1
ghrāṇārjave 'dhaḥ surarājavaster bhittvākṣamātraṁ tvapare vadanti || 6, 30 32 2
upanāhyānilān nāḍīṁ pāṭitāṁ sādhu lepayet | 6, 30 33 1
pratyakpuṣpīphalayutaistailaiḥ piṣṭaiḥ sasaindhavaiḥ || 6, 30 33 2
paittīṁ tu tilamañjiṣṭhānāgadantīniśādvayaiḥ | 6, 30 34 1
ślaiṣmikīṁ tilasaurāṣṭrīnikumbhāriṣṭasaindhavaiḥ || 6, 30 34 2
śalyajāṁ tilamadhvājyair lepayecchinnaśodhitām | 6, 30 35 1
aśastrakṛtyām eṣiṇyā bhittvānte samyageṣitām || 6, 30 35 2
kṣārapītena sūtreṇa bahuśo dārayed gatim | 6, 30 36 1
vraṇeṣu duṣṭasūkṣmāsyagambhīrādiṣu sādhanam || 6, 30 36 2
yā vartyo yāni tailāni tan nāḍīṣvapi śasyate | 6, 30 37 1
piṣṭaṁ cañcuphalaṁ lepān nāḍīvraṇaharaṁ param || 6, 30 37 2
ghoṇṭāphalatvak lavaṇaṁ salākṣaṁ būkasya pattraṁ vanitāpayaśca | 6, 30 38 1
snugarkadugdhānvita eṣa kalko vartīkṛto hantyacireṇa nāḍīm || 6, 30 38 2
sāmudrasauvarcalasindhujanmasupakvaghoṇṭāphalaveśmadhūmāḥ | 6, 30 39 1
āmrātagāyatrijapallavāśca kaṭaṅkaṭeryāvatha cetakī ca || 6, 30 39 2
kalke 'bhyaṅge cūrṇe vartyāṁ caiteṣu śīlyamāneṣu | 6, 30 40 1
agatiriva naśyati gatiścapalā capaleṣu bhūtiriva || 6, 30 40 2
athātaḥ kṣudrarogavijñānīyaṁ vyākhyāsyāmaḥ | 6, 31 1 1
iti ha smāhur ātreyādayo maharṣayaḥ | 6, 31 1 2
snigdhā savarṇā grathitā nīrujā mudgasaṁnibhā | 6, 31 1 3
piṭikā kaphavātābhyāṁ bālānām ajagallikā || 6, 31 1 4
yavaprakhyā yavaprakhyā tābhyāṁ māṁsāśritā ghanā | 6, 31 2 1
avaktrā cālajī vṛttā stokapūyā ghanonnatā || 6, 31 2 2
granthayaḥ pañca vā ṣaḍ vā kacchapī kacchaponnatāḥ | 6, 31 3 1
karṇasyordhvaṁ samantād vā piṭikā kaṭhinograruk || 6, 31 3 2
śālūkābhā panasikā śophastvalparujaḥ sthiraḥ | 6, 31 4 1
hanusaṁdhisamudbhūtastābhyāṁ pāṣāṇagardabhaḥ || 6, 31 4 2
śālmalīkaṇṭakākārāḥ piṭikāḥ sarujo ghanāḥ | 6, 31 5 1
medogarbhā mukhe yūnāṁ tābhyāṁ ca mukhadūṣikāḥ || 6, 31 5 2
te padmakaṇṭakā jñeyā yaiḥ padmam iva kaṇṭakaiḥ | 6, 31 6 1
cīyate nīrujaiḥ śvetaiḥ śarīraṁ kaphavātajaiḥ || 6, 31 6 2
pittena piṭikā vṛttā pakvodumbarasaṁnibhā | 6, 31 7 1
mahādāhajvarakarī vivṛtā vivṛtānanā || 6, 31 7 2
gātreṣvantaśca vaktrasya dāhajvararujānvitāḥ | 6, 31 8 1
masūramātrās tadvarṇās tatsaṁjñāḥ piṭikā ghanāḥ || 6, 31 8 2
tataḥ kaṣṭatarāḥ sphoṭā visphoṭākhyā mahārujāḥ | 6, 31 9 1
yā padmakarṇikākārā piṭikā piṭikācitā || 6, 31 9 2
sā viddhā vātapittābhyāṁ tābhyām eva ca gardabhī | 6, 31 10 1
maṇḍalā vipulotsannā sarāgapiṭikācitā || 6, 31 10 2
kakṣeti kakṣāsanneṣu prāyo deśeṣu sānilāt | 6, 31 11 1
pittād bhavanti piṭikāḥ sūkṣmā lājopamā ghanāḥ || 6, 31 11 2
tādṛśī mahatī tvekā gandhanāmeti kīrtitā | 6, 31 12 1
gharmasvedaparīte 'ṅge piṭikāḥ sarujo ghanāḥ || 6, 31 12 2
rājīkāvarṇasaṁsthānapramāṇā rājikāhvayāḥ | 6, 31 13 1
doṣaiḥ pittolbaṇair mandair visarpati visarpavat || 6, 31 13 2
śopho 'pākastanustāmro jvarakṛj jālagardabhaḥ | 6, 31 14 1
malaiḥ pittolbaṇaiḥ sphoṭā jvariṇo māṁsadāraṇāḥ || 6, 31 14 2
kakṣābhāgeṣu jāyante ye 'gnyābhāḥ sāgnirohiṇī | 6, 31 15 1
pañcāhāt saptarātrād vā pakṣād vā hanti jīvitam || 6, 31 15 2
triliṅgā piṭikā vṛttā jatrūrdhvam irivellikā | 6, 31 16 1
vidārīkandakaṭhinā vidārī kakṣavaṅkṣaṇe || 6, 31 16 2
medo'nilakaphair granthiḥ snāyumāṁsasirāśrayaiḥ | 6, 31 17 1
bhinno vasājyamadhvābhaṁ sravet tatrolbaṇo 'nilaḥ || 6, 31 17 2
māṁsaṁ viśoṣya grathitāṁ śarkarāṁ upapādayet | 6, 31 18 1
durgandhaṁ rudhiraṁ klinnaṁ nānāvarṇaṁ tato malāḥ || 6, 31 18 2
tāṁ srāvayanti nicitāṁ vidyāt taccharkarārbudam | 6, 31 19 1
pāṇipādatale saṁdhau jatrūrdhvaṁ vopacīyate || 6, 31 19 2
valmīkavacchanair granthistadvad bahvaṇubhir mukhaiḥ | 6, 31 20 1
rugdāhakaṇḍūkledāḍhyair valmīko 'sau samastajaḥ || 6, 31 20 2
śarkaronmathite pāde kṣate vā kaṇṭakādibhiḥ | 6, 31 21 1
granthiḥ kīlavad utsanno jāyate kadaraṁ tu tat || 6, 31 21 2
vegasaṁdhāraṇād vāyurapāno 'pānasaṁśrayam | 6, 31 22 1
aṇūkaroti bāhyāntarmārgam asya tataḥ śakṛt || 6, 31 22 2
kṛcchrān nirgacchati vyādhirayaṁ ruddhagudo mataḥ | 6, 31 23 1
kuryāt pittānilaṁ pākaṁ nakhamāṁse sarugjvaram || 6, 31 23 2
cipyam akṣatarogaṁ ca vidyād upanakhaṁ ca tam | 6, 31 24 1
kṛṣṇo 'bhighātād rūkṣaśca kharaśca kunakho nakhaḥ || 6, 31 24 2
duṣṭakardamasaṁsparśāt kaṇḍūkledānvitāntarāḥ | 6, 31 25 1
aṅgulyo 'lasam ityāhustilābhāṁstilakālakān || 6, 31 25 2
kṛṣṇān avedanāṁstvaksthān māṣāṁstān eva connatān | 6, 31 26 1
maṣebhyastūnnatatarāṁścarmakīlān sitāsitān || 6, 31 26 2
tathāvidho jatumaṇiḥ sahajo lohitastu saḥ | 6, 31 27 1
kṛṣṇaṁ sitaṁ vā sahajaṁ maṇḍalaṁ lāñchanaṁ samam || 6, 31 27 2
śokakrodhādikupitād vātapittān mukhe tanu | 6, 31 28 1
śyāmalaṁ maṇḍalaṁ vyaṅgaṁ vaktrād anyatra nīlikā || 6, 31 28 2
paruṣaṁ paruṣasparśaṁ vyaṅgaṁ śyāvaṁ ca mārutāt | 6, 31 29 1
pittāt tāmrāntam ānīlaṁ śvetāntaṁ kaṇḍumat kaphāt || 6, 31 29 2
raktād raktāntam ātāmraṁ sauṣaṁ cimicimāyate | 6, 31 30 1
vāyunodīritaḥ śleṣmā tvacaṁ prāpya viśuṣyati || 6, 31 30 2
tatastvag jāyate pāṇḍuḥ krameṇa ca vicetanā | 6, 31 31 1
alpakaṇḍūr avikledā sā prasuptiḥ prasuptitaḥ || 6, 31 31 2
asamyagvamanodīrṇapittaśleṣmānnanigrahaiḥ | 6, 31 32 1
maṇḍalānyatikaṇḍūni rāgavanti bahūni ca || 6, 31 32 2
utkoṭhaḥ so 'nubaddhastu koṭha ityabhidhīyate | 6, 31 33 1
proktāḥ ṣaṭtriṁśad ityete kṣudrarogā vibhāgaśaḥ || 6, 31 33 2
athātaḥ kṣudrarogapratiṣedhaṁ vyākhyāsyāmaḥ | 6, 32 1 1
iti ha smāhurātreyādayo maharṣayaḥ | 6, 32 1 2
visrāvayejjalaukobhirapakvām ajagallikām | 6, 32 1 3
svedayitvā yavaprakhyāṁ vilayāya pralepayet || 6, 32 1 4
dārukuṣṭhamanohvālair ity ā pāṣāṇagardabhāt | 6, 32 2 1
vidhistāṁścācaret pakvān vraṇavat sājagallikān || 6, 32 2 2
lodhrakustumburuvacāḥ pralepo mukhadūṣike | 6, 32 3 1
vaṭapallavayuktā vā nārikelotthaśuktayaḥ || 6, 32 3 2
aśāntau vamanaṁ nasyaṁ lalāṭe ca sirāvyadhaḥ | 6, 32 4 1
nimbāmbuvānto nimbāmbusādhitaṁ padmakaṇṭake || 6, 32 4 2
pibet kṣaudrānvitaṁ sarpir nimbāragvadhalepanam | 6, 32 5 1
vivṛtādīṁstu jālāntāṁścikitset serivellikān | 6, 32 5 2
pittavisarpavat tadvat pratyākhyāyāgnirohiṇīm || 6, 32 5 3
vilaṅghanaṁ raktavimokṣaṇaṁ ca virūkṣaṇaṁ kāyaviśodhanaṁ ca | 6, 32 6 1
dhātrīprayogāñchiśirapradehān kuryāt sadā jālakagardabhasya || 6, 32 6 2
vidārikāṁ hṛte rakte śleṣmagranthivad ācaret | 6, 32 7 1
medo'rbudakriyāṁ kuryāt sutarāṁ śarkarārbude || 6, 32 7 2
pravṛddhaṁ subahucchidraṁ saśophaṁ marmaṇi sthitam | 6, 32 8 1
valmīkaṁ hastapāde ca varjayed itarat punaḥ || 6, 32 8 2
śuddhasyāsre hṛte limpet sapaṭvārevatāmṛtaiḥ | 6, 32 9 1
śyāmākulatthikāmūladantīpalalasaktubhiḥ || 6, 32 9 2
pakve tu duṣṭamāṁsāni gatīḥ sarvāśca śodhayet | 6, 32 10 1
śastreṇa samyag anu ca kṣāreṇa jvalanena vā || 6, 32 10 2
śastreṇotkṛtya niḥśeṣaṁ snehena kadaraṁ dahet | 6, 32 11 1
niruddhamaṇivat kāryaṁ ruddhapāyościkitsitam || 6, 32 11 2
cipyaṁ śuddhyā jitoṣmāṇaṁ sādhayecchastrakarmaṇā | 6, 32 12 1
duṣṭaṁ kunakham apyevaṁ caraṇāvalase punaḥ || 6, 32 12 2
dhānyāmlasiktau kāsīsapaṭolīrocanātilaiḥ | 6, 32 13 1
sanimbapattrairālimped dahet tu tilakālakān || 6, 32 13 2
maṣāṁśca sūryakāntena kṣāreṇa yadi vāgninā | 6, 32 14 1
tadvad utkṛtya śastreṇa carmakīlajatūmaṇī || 6, 32 14 2
lāñchanāditraye kuryād yathāsannaṁ sirāvyadham | 6, 32 15 1
lepayet kṣīrapiṣṭaiśca kṣīrivṛkṣatvagaṅkuraiḥ || 6, 32 15 2
vyaṅgeṣu cārjunatvag vā mañjiṣṭhā vā samākṣikā | 6, 32 16 1
lepaḥ sanavanītā vā śvetāśvakhurajā maṣī || 6, 32 16 2
raktacandanamañjiṣṭhākuṣṭhalodhrapriyaṅgavaḥ | 6, 32 17 1
vaṭāṅkurā masūrāśca vyaṅgaghnā mukhakāntidāḥ || 6, 32 17 2
dve jīrake kṛṣṇatilāḥ sarṣapāḥ payasā saha | 6, 32 18 1
piṣṭāḥ kurvanti vaktrendum apāstavyaṅgalāñchanam || 6, 32 18 2
kṣīrapiṣṭā ghṛtakṣaudrayuktā vā bhṛṣṭanistuṣāḥ | 6, 32 19 1
masūrāḥ kṣīrapiṣṭā vā tīkṣṇāḥ śālmalikaṇṭakāḥ || 6, 32 19 2
saguḍaḥ kolamajjā vā śaśāsṛkkṣaudrakalkitaḥ | 6, 32 20 1
saptāhaṁ mātuluṅgasthaṁ kuṣṭhaṁ vā madhunānvitam || 6, 32 20 2
piṣṭā vā chāgapayasā sakṣaudrā mausalī jaṭā | 6, 32 21 1
gorasthi musalīmūlayuktaṁ vā sājyamākṣikam || 6, 32 21 2
jambvāmrapallavā mastu haridre dve navo guḍaḥ | 6, 32 22 1
lepaḥ savarṇakṛt piṣṭaṁ svarasena ca tindukam || 6, 32 22 2
utpalam utpalakuṣṭhaṁ priyaṅgukālīyakaṁ badaramajjā | 6, 32 23 1
idam udvartanam āsyaṁ karoti śatapattrasaṁkāśam || 6, 32 23 2
ebhirevauṣadhaiḥ piṣṭair mukhābhyaṅgāya sādhayet | 6, 32 24 1
yathādoṣartukān snehān madhukakvāthasaṁyutaiḥ || 6, 32 24 2
yavān sarjarasaṁ lodhram uśīraṁ madanaṁ madhu | 6, 32 25 1
ghṛtaṁ guḍaṁ ca gomūtre paced ā darvilepanāt || 6, 32 25 2
tad abhyaṅgān nihantyāśu nīlikāvyaṅgadūṣikān | 6, 32 26 1
mukhaṁ karoti padmābhaṁ pādau padmadalopamau || 6, 32 26 2
kuṅkumośīrakālīyalākṣāyaṣṭyāhvacandanam | 6, 32 27 1
nyagrodhapādāṁstaruṇān padmakaṁ padmakesaram || 6, 32 27 2
sanīlotpalamañjiṣṭhaṁ pālikaṁ salilāḍhake | 6, 32 28 1
paktvā pādāvaśeṣeṇa tena piṣṭaiśca kārṣikaiḥ || 6, 32 28 2
lākṣāpattaṅgamañjiṣṭhāyaṣṭīmadhukakuṅkumaiḥ | 6, 32 29 1
ajākṣīraṁ dviguṇitaṁ tailasya kuḍavaṁ pacet || 6, 32 29 2
nīlikāpalitavyaṅgavalītilakadūṣikān | 6, 32 30 1
hanti tan nasyam abhyastaṁ mukhopacayavarṇakṛt || 6, 32 30 2
mañjiṣṭhā śabarodbhavastubarikā lākṣā haridrādvayaṁ nepālī haritālakuṅkumagadā gorocanā gairikam | 6, 32 31 1
pattraṁ pāṇḍu vaṭasya candanayugaṁ kālīyakaṁ pāradaṁ pattaṅgaṁ kanakatvacaṁ kamalajaṁ bījaṁ tathā kesaram || 6, 32 31 2
sikthaṁ tutthaṁ padmakādyo vasājyaṁ majjā kṣīraṁ kṣīrivṛkṣāmbu cāgnau | 6, 32 32 1
siddhaṁ siddhaṁ vyaṅganīlyādināśe vaktre chāyām aindavīṁ cāśu dhatte || 6, 32 32 2
mārkavasvarasakṣīratoyānīṣṭāni nāvane | 6, 32 33 1
prasuptau vātakuṣṭhoktaṁ kuryād dāhaṁ ca vahninā | 6, 32 33 2
utkoṭhe kaphapittoktaṁ koṭhe sarvaṁ ca kauṣṭhikam || 6, 32 33 3
athāto guhyarogavijñānīyaṁ vyākhyāsyāmaḥ | 6, 33 1 1
iti ha smāhurātreyādayo maharṣayaḥ | 6, 33 1 2
strīvyavāyanivṛttasya sahasā bhajato 'thavā | 6, 33 1 3
doṣādhyuṣitasaṁkīrṇamalināṇurajaḥpathām || 6, 33 1 4
anyayonim anicchantīm agamyāṁ navasūtikām | 6, 33 2 1
dūṣitaṁ spṛśatastoyaṁ ratānteṣvapi naiva vā || 6, 33 2 2
vivardhayiṣayā tīkṣṇān pralepādīn prayacchataḥ | 6, 33 3 1
muṣṭidantanakhotpīḍāviṣavacchūkapātanaiḥ || 6, 33 3 2
veganigrahadīrghātikharasparśavighaṭṭanaiḥ | 6, 33 4 1
doṣā duṣṭā gatā guhyaṁ trayoviṁśatim āmayān || 6, 33 4 2
janayantyupadaṁśādīn upadaṁśo 'tra pañcadhā | 6, 33 5 1
pṛthag doṣaiḥ sarudhiraiḥ samastaiścātra mārutāt || 6, 33 5 2
meḍhre śopho rujaścitrāḥ stambhastvakparipoṭanam | 6, 33 6 1
pakvodumbarasaṁkāśaḥ pittena śvayathur jvaraḥ || 6, 33 6 2
śleṣmaṇā kaṭhinaḥ snigdhaḥ kaṇḍūmāñchītalo guruḥ | 6, 33 7 1
śoṇitenāsitasphoṭasaṁbhavo 'srasrutir jvaraḥ || 6, 33 7 2
sarvaje sarvaliṅgatvaṁ śvayathur muṣkayorapi | 6, 33 8 1
tīvrā rug āśupacanaṁ daraṇaṁ kṛmisaṁbhavaḥ || 6, 33 8 2
yāpyo raktodbhavasteṣāṁ mṛtyave saṁnipātajaḥ | 6, 33 9 1
jāyante kupitair doṣair guhyāsṛkpiśitāśrayaiḥ || 6, 33 9 2
antar bahir vā meḍhrasya kaṇḍūlā māṁsakīlakāḥ | 6, 33 10 1
picchilāsrasravā yonau tadvacca chattrasaṁnibhāḥ || 6, 33 10 2
te 'rśāṁsyupekṣayā ghnanti meḍhrapuṁstvaṁ bhagārtavaṁ | 6, 33 11 1
guhyasya bahirantar vā piṭikāḥ kapharaktajāḥ || 6, 33 11 2
sarṣapāmānasaṁsthānā ghanāḥ sarṣapikāḥ smṛtāḥ | 6, 33 12 1
piṭikā bahavo dīrghā dīryante madhyataśca yāḥ || 6, 33 12 2
so 'vamanthaḥ kaphāsṛgbhyāṁ vedanāromaharṣavān | 6, 33 13 1
kumbhīkā raktapittotthā jāmbavāsthinibhāśujā || 6, 33 13 2
alajīṁ mehavad vidyād uttamāṁ pittaraktajām | 6, 33 14 1
piṭikāṁ māṣamudgābhāṁ piṭikā piṭikācitā || 6, 33 14 2
karṇikā puṣkarasyeva jñeyā puṣkariketi sā | 6, 33 15 1
pāṇibhyāṁ bhṛśasaṁvyūḍhe saṁvyūḍhapiṭikā bhavet || 6, 33 15 2
mṛditaṁ mṛditaṁ vastrasaṁrabdhaṁ vātakopataḥ | 6, 33 16 1
viṣamā kaṭhinā bhugnā vāyunāṣṭhīlikā smṛtā || 6, 33 16 2
vimardanādiduṣṭena vāyunā carma meḍhrajam | 6, 33 17 1
nivartate sarugdāhaṁ kvacit pākaṁ ca gacchati || 6, 33 17 2
piṇḍitaṁ granthitaṁ carma tat pralambam adho maṇeḥ | 6, 33 18 1
nivṛttasaṁjñaṁ sakaphaṁ kaṇḍūkāṭhinyavat tu tat || 6, 33 18 2
durūḍhaṁ sphuṭitaṁ carma nirdiṣṭam avapāṭikā | 6, 33 19 1
vātena dūṣitaṁ carma maṇau saktaṁ ruṇaddhi cet || 6, 33 19 2
sroto mūtraṁ tato 'bhyeti mandadhāram avedanam | 6, 33 20 1
maṇer vikāśarodhaśca sa niruddhamaṇir gadaḥ || 6, 33 20 2
liṅgaṁ śūkairivāpūrṇaṁ grathitākhyaṁ kaphodbhavam | 6, 33 21 1
śūkadūṣitaraktotthā sparśahānistadāhvayā || 6, 33 21 2
chidrairaṇumukhair yat tu mehanaṁ sarvataścitam | 6, 33 22 1
vātaśoṇitakopena taṁ vidyācchataponakam || 6, 33 22 2
pittāsṛgbhyāṁ tvacaḥ pākastvakpāko jvaradāhavān | 6, 33 23 1
māṁspākaḥ sarvajaḥ sarvavedano māṁsaśātanaḥ || 6, 33 23 2
sarāgairasitaiḥ sphoṭaiḥ piṭikābhiśca pīḍitam | 6, 33 24 1
mehanaṁ vedanā cogrā taṁ vidyād asṛgarbudam || 6, 33 24 2
māṁsārbudaṁ prāg uditaṁ vidradhiśca tridoṣajaḥ | 6, 33 25 1
kṛṣṇāni bhūtvā māṁsāni viśīryante samantataḥ || 6, 33 25 2
pakvāni saṁnipātena tān vidyāt tilakālakān | 6, 33 26 1
māṁsottham arbudaṁ pākaṁ vidradhiṁ tilakālakān || 6, 33 26 2
caturo varjayed eṣāṁ śeṣāñchīghram upācaret | 6, 33 27 1
viṁśatir vyāpado yoner jāyante duṣṭabhojanāt || 6, 33 27 2
viṣamasthāṅgaśayanabhṛśamaithunasevanaiḥ | 6, 33 28 1
duṣṭārtavād apadravair bījadoṣeṇa daivataḥ || 6, 33 28 2
yonau kruddho 'nilaḥ kuryād ruktodāyāmasuptatāḥ | 6, 33 29 1
pipīlikāsṛptim iva stambhaṁ karkaśatāṁ svanam || 6, 33 29 2
phenilāruṇakṛṣṇālpatanurūkṣārtavasrutim | 6, 33 30 1
sraṁsaṁ vaṅkṣaṇapārśvādau vyathāṁ gulmaṁ krameṇa ca || 6, 33 30 2
tāṁstāṁśca svān gadān vyāpad vātikī nāma sā smṛtā | 6, 33 31 1
saivāticaraṇā śophasaṁyuktātivyavāyataḥ || 6, 33 31 2
maithunād atibālāyāḥ pṛṣṭhajaṅghoruvaṅkṣaṇam | 6, 33 32 1
rujan saṁdūṣayed yoniṁ vāyuḥ prākcaraṇeti sā || 6, 33 32 2
vegodāvartanād yoniṁ prapīḍayati mārutaḥ | 6, 33 33 1
sā phenilaṁ rajaḥ kṛcchrād udāvṛttaṁ vimuñcati || 6, 33 33 2
iyaṁ vyāpad udāvṛttā jātaghnī tu yadānilaḥ | 6, 33 34 1
jātaṁ jātaṁ sutaṁ hanti raukṣyād duṣṭārtavodbhavam || 6, 33 34 2
atyāśitāyā viṣamaṁ sthitāyāḥ surate marut | 6, 33 35 1
annenotpīḍito yoneḥ sthitaḥ srotasi vakrayet || 6, 33 35 2
sāsthimāṁsaṁ mukhaṁ tīvrarujam antarmukhīti sā | 6, 33 36 1
vātalāhārasevinyāṁ jananyāṁ kupito 'nilaḥ || 6, 33 36 2
striyo yonim aṇudvārāṁ kuryāt sūcīmukhīti sā | 6, 33 37 1
vegarodhād ṛtau vāyur duṣṭo viṇmūtrasaṁgraham || 6, 33 37 2
karoti yoneḥ śoṣaṁ ca śuṣkākhyā sātivedanā | 6, 33 38 1
ṣaḍahāt saptarātrād vā śukraṁ garbhāśayān marut || 6, 33 38 2
vamet saruṅ nīrujo vā yasyāḥ sā vāminī matā | 6, 33 39 1
yonau vātopataptāyāṁ strīgarbhe bījadoṣataḥ || 6, 33 39 2
nṛdveṣiṇyastanī ca syāt ṣaṇḍhasaṁjñānupakramā | 6, 33 40 1
duṣṭo viṣṭabhya yonyāsyaṁ garbhakoṣṭhaṁ ca mārutaḥ || 6, 33 40 2
kurute vivṛtāṁ srastāṁ vātikīm iva duḥkhitām | 6, 33 41 1
utsannamāṁsāṁ tām āhur mahāyoniṁ mahārujām || 6, 33 41 2
yathāsvair dūṣaṇair duṣṭaṁ pittaṁ yonim upāśritam | 6, 33 42 1
karoti dāhapākoṣāpūtigandhijvarānvitām || 6, 33 42 2
bhṛśoṣṇabhūrikuṇapanīlapītāsitārtavām | 6, 33 43 1
sā vyāpat paittikī raktayonyākhyāsṛgatisruteḥ || 6, 33 43 2
kapho 'bhiṣyandibhiḥ kruddhaḥ kuryād yonim avedanām | 6, 33 44 1
śītalāṁ kaṇḍulāṁ pāṇḍupicchilāṁ tadvidhasrutim || 6, 33 44 2
sā vyāpacchlaiṣmikī vātapittābhyāṁ kṣīyate rajaḥ | 6, 33 45 1
sadāhakārśyavaivarṇyaṁ yasyāḥ sā lohitakṣayā || 6, 33 45 2
pittalāyā nṛsaṁvāse kṣavathūdgāradhāraṇāt | 6, 33 46 1
pittayuktena marutā yonir bhavati dūṣitā || 6, 33 46 2
śūnā sparśāsahā sārtir nīlapītāsravāhinī | 6, 33 47 1
vastikukṣigurutvātīsārārocakakāriṇī || 6, 33 47 2
śroṇivaṅkṣaṇaruktodajvarakṛt sā pariplutā | 6, 33 48 1
vātaśleṣmāmayavyāptā śvetapicchilavāhinī || 6, 33 48 2
upaplutā smṛtā yonir viplutākhyā tvadhāvanāt | 6, 33 49 1
saṁjātajantuḥ kaṇḍūlā kaṇḍvā cātiratipriyā || 6, 33 49 2
akālavāhanād vāyuḥ śleṣmaraktavimūrchitaḥ | 6, 33 50 1
karṇikāṁ janayed yonau rajomārganirodhinīm || 6, 33 50 2
sā karṇinī tribhir doṣair yonigarbhāśayāśritaiḥ | 6, 33 51 1
yathāsvopadravakarair vyāpat sā sāṁnipātikī || 6, 33 51 2
iti yonigadā nārī yaiḥ śukraṁ na pratīcchati | 6, 33 52 1
tato garbhaṁ na gṛhṇāti rogāṁścāpnoti dāruṇān | 6, 33 52 2
asṛgdarārśogulmādīn ābādhāṁścānilādibhiḥ || 6, 33 52 3
athāto guhyarogapratiṣedhaṁ vyākhyāsyāmaḥ | 6, 34 1 1
iti ha smāhurātreyādayo maharṣayaḥ | 6, 34 1 2
meḍhramadhye sirāṁ vidhyed upadaṁśe navotthite | 6, 34 1 3
śītāṁ kuryāt kriyāṁ śuddhiṁ virekeṇa viśeṣataḥ || 6, 34 1 4
tilakalkaghṛtakṣaudrair lepaḥ pakve tu pāṭite | 6, 34 2 1
jambvāmrasumanonīpaśvetakāmbojikāṅkurān || 6, 34 2 2
śallakībadarībilvapalāśatiniśodbhavāḥ | 6, 34 3 1
tvacaḥ kṣīridrumāṇāṁ ca triphalāṁ ca pacej jale || 6, 34 3 2
sa kvāthaḥ kṣālanaṁ tena pakvaṁ tailaṁ ca ropaṇam | 6, 34 4 1
tutthagairikalodhrailāmanohvālarasāñjanaiḥ || 6, 34 4 2
hareṇupuṣpakāsīsasaurāṣṭrīlavaṇottamaiḥ | 6, 34 5 1
lepaḥ kṣaudrayutaiḥ sūkṣmairupadaṁśavraṇāpahaḥ || 6, 34 5 2
kapāle triphalā dagdhā saghṛtā ropaṇaṁ param | 6, 34 6 1
sāmānyaṁ sādhanam idaṁ pratidoṣaṁ tu śophavat || 6, 34 6 2
na ca yāti yathā pākaṁ prayateta tathā bhṛśam | 6, 34 7 1
pakvaiḥ snāyusirāmāṁsaiḥ prāyo naśyati hi dhvajaḥ || 6, 34 7 2
arśasāṁ chinnadagdhānāṁ kriyā kāryopadaṁśavat | 6, 34 8 1
sarṣapā likhitāḥ sūkṣmaiḥ kaṣāyairavacūrṇayet || 6, 34 8 2
tairevābhyañjanaṁ tailaṁ sādhayed vraṇaropaṇam | 6, 34 9 1
kriyeyam avamanthe 'pi raktaṁ srāvyaṁ tathobhayoḥ || 6, 34 9 2
kumbhīkāyāṁ hared raktaṁ pakvāyāṁ śodhite vraṇe | 6, 34 10 1
tindukatriphalālodhrair lepastailaṁ ca ropaṇam || 6, 34 10 2
alajyāṁ srutaraktāyām ayam eva kriyākramaḥ | 6, 34 11 1
uttamākhyāṁ tu piṭikāṁ saṁchidya baḍiśoddhṛtām || 6, 34 11 2
kalkaiścūrṇaiḥ kaṣāyāṇāṁ kṣaudrayuktairupācaret | 6, 34 12 1
kramaḥ pittavisarpoktaḥ puṣkaravyūḍhayor hitaḥ || 6, 34 12 2
tvakpāke sparśahānyāṁ ca secayenmṛditaṁ punaḥ | 6, 34 13 1
balātailena koṣṇena madhuraiścopanāhayet || 6, 34 13 2
aṣṭhīlikāṁ hṛte rakte śleṣmagranthivad ācaret | 6, 34 14 1
nivṛttaṁ sarpiṣābhyajya svedayitvopanāhayet || 6, 34 14 2
trirātraṁ pañcarātraṁ vā susnigdhaiḥ śālvaṇādibhiḥ | 6, 34 15 1
svedayitvā tato bhūyaḥ snigdhaṁ carma samānayet || 6, 34 15 2
maṇiṁ prapīḍya śanakaiḥ praviṣṭe copanāhanam | 6, 34 16 1
maṇau punaḥ punaḥ snigdhaṁ bhojanaṁ cātra śasyate || 6, 34 16 2
ayam eva prayojyaḥ syād avapāṭyām api kramaḥ | 6, 34 17 1
nāḍīm ubhayatodvārāṁ niruddhe jatunā sṛtām || 6, 34 17 2
snehāktāṁ srotasi nyasya siñcet snehaiścalāpahaiḥ | 6, 34 18 1
tryahāt tryahāt sthūlatarāṁ nyasya nāḍīṁ vivardhayet || 6, 34 18 2
srotodvāram asiddhau tu vidvān śastreṇa pāṭayet | 6, 34 19 1
sevanīṁ varjayan yuñjyāt sadyaḥkṣatavidhiṁ tataḥ || 6, 34 19 2
granthitaṁ sveditaṁ nāḍyā snigdhoṣṇairupanāhayet | 6, 34 20 1
limpet kaṣāyaiḥ sakṣaudrair likhitvā śataponakam || 6, 34 20 2
raktavidradhivat kāryā cikitsā śoṇitārbude | 6, 34 21 1
vraṇopacāraṁ sarveṣu yathāvasthaṁ prayojayet || 6, 34 21 2
yonivyāpatsu bhūyiṣṭhaṁ śasyate karma vātajit | 6, 34 22 1
snehanasvedavastyādi vātajāsu viśeṣataḥ || 6, 34 22 2
na hi vātād ṛte yonir vanitānāṁ praduṣyati | 6, 34 23 1
ato jitvā tam anyasya kuryād doṣasya bheṣajam || 6, 34 23 2
pāyayeta balātailaṁ miśrakaṁ sukumārakam | 6, 34 24 1
snigdhasvinnāṁ tathā yoniṁ duḥsthitāṁ sthāpayet samām || 6, 34 24 2
pāṇinā namayejjihmāṁ saṁvṛtāṁ vyadhayet punaḥ | 6, 34 25 1
praveśayen niḥsṛtāṁ ca vivṛtāṁ parivartayet || 6, 34 25 2
sthānāpavṛttā yonir hi śalyabhūtā striyo matā | 6, 34 26 1
karmabhir vamanādyaiśca mṛdubhir yojayet striyam || 6, 34 26 2
sarvataḥ suviśuddhāyāḥ śeṣaṁ karma vidhīyate | 6, 34 27 1
vastyabhyaṅgaparīṣekapralepapicudhāraṇam || 6, 34 27 2
kāśmaryatriphalādrākṣākāsamardaniśādvayaiḥ | 6, 34 28 1
guḍūcīsairyakābhīruśukanāsāpunarnavaiḥ || 6, 34 28 2
parūṣakaiśca vipacet prastham akṣasamair ghṛtāt | 6, 34 29 1
yonivātavikāraghnaṁ tat pītaṁ garbhadaṁ param || 6, 34 29 2
vacopakuñcikājājīkṛṣṇāvṛṣakasaindhavam | 6, 34 30 1
ajamodāyavakṣāraśarkarācitrakānvitam || 6, 34 30 2
piṣṭvā prasannayāloḍya khādet tad ghṛtabharjitam | 6, 34 31 1
yonipārśvārtihṛdrogagulmārśovinivṛttaye || 6, 34 31 2
vṛṣakaṁ mātuluṅgasya mūlāni madayantikām | 6, 34 32 1
piben madyaiḥ salavaṇaistathā kṛṣṇopakuñcike || 6, 34 32 2
rāsnāśvadaṁṣṭrāvṛṣakaiḥ śṛtaṁ śūlaharaṁ payaḥ | 6, 34 33 1
guḍūcītriphalādantīkvāthaiśca pariṣecanam || 6, 34 33 2
natavārtākinīkuṣṭhasaindhavāmaradārubhiḥ | 6, 34 34 1
tailāt prasādhitāddhāryaḥ picur yonau rujāpahaḥ || 6, 34 34 2
pittalānāṁ tu yonīnāṁ sekābhyaṅgapicukriyāḥ | 6, 34 35 1
śītāḥ pittajitaḥ kāryāḥ snehanārthaṁ ghṛtāni ca || 6, 34 35 2
śatāvarīmūlatulācatuṣkāt kṣuṇṇapīḍitāt | 6, 34 36 1
rasena kṣīratulyena pācayeta ghṛtāḍhakam || 6, 34 36 2
jīvanīyaiḥ śatāvaryā mṛdvīkābhiḥ parūṣakaiḥ | 6, 34 37 1
piṣṭaiḥ priyālaiścākṣāṁśair dvibalāmadhukānvitaiḥ || 6, 34 37 2
siddhaśīte tu madhunaḥ pippalyāśca palāṣṭakam | 6, 34 38 1
śarkarāyā daśapalaṁ kṣipellihyāt picuṁ tataḥ || 6, 34 38 2
yonyasṛkśukradoṣaghnaṁ vṛṣyaṁ puṁsavanaṁ param | 6, 34 39 1
kṣataṁ kṣayam asṛkpittaṁ kāsaṁ śvāsaṁ halīmakam || 6, 34 39 2
kāmalāṁ vātarudhiraṁ visarpaṁ hṛcchirograham | 6, 34 40 1
apasmārārditāyāmamadonmādāṁśca nāśayet || 6, 34 40 2
evam eva payaḥsarpir jīvanīyopasādhitam | 6, 34 41 1
garbhadaṁ pittajānāṁ ca rogāṇāṁ paramaṁ hitam || 6, 34 41 2
balādroṇadvayakvāthe ghṛtatailāḍhakaṁ pacet | 6, 34 42 1
kṣīre caturguṇe kṛṣṇākākanāsāsitānvitaiḥ || 6, 34 42 2
jīvantīkṣīrakākolīsthirāvīrarddhijīvakaiḥ | 6, 34 43 1
payasyāśrāvaṇīmudgapīlumāṣākhyaparṇibhiḥ || 6, 34 43 2
vātapittāmayān hatvā pānād garbhaṁ dadhāti tat | 6, 34 44 1
raktayonyām asṛgvarṇairanubandham avekṣya ca || 6, 34 44 2
yathādoṣodayaṁ yuñjyād raktasthāpanam auṣadham | 6, 34 45 1
pāṭhāṁ jambvāmrayorasthi śilodbhedaṁ rasāñjanam || 6, 34 45 2
ambaṣṭhāṁ śālmalīpicchāṁ samaṅgāṁ vatsakatvacam | 6, 34 46 1
bāhlīkabilvātiviṣālodhratoyadagairikam || 6, 34 46 2
śuṇṭhīmadhūkamācīkaraktacandanakaṭphalam | 6, 34 47 1
kaṭvaṅgavatsakānantādhātakīmadhukārjunam || 6, 34 47 2
puṣye gṛhītvā saṁcūrṇya sakṣaudraṁ taṇḍulāmbhasā | 6, 34 48 1
pibed arśaḥsvatīsāre raktaṁ yaścopaveśyate || 6, 34 48 2
doṣā jantukṛtā ye ca bālānāṁ tāṁśca nāśayet | 6, 34 49 1
yonidoṣaṁ rajodoṣaṁ śyāvaśvetāruṇāsitam || 6, 34 49 2
cūrṇaṁ puṣyānugaṁ nāma hitam ātreyapūjitam | 6, 34 50 1
yonyāṁ balāsaduṣṭāyāṁ sarvaṁ rūkṣoṣṇam auṣadham || 6, 34 50 2
dhātakyāmalakīpattrasrotojamadhukotpalaiḥ | 6, 34 51 1
jambvāmrasārakāsīsalodhrakaṭphalatindukaiḥ || 6, 34 51 2
saurāṣṭrikādāḍimatvagudumbaraśalāṭubhiḥ | 6, 34 52 1
akṣamātrairajāmūtre kṣīre ca dviguṇe pacet || 6, 34 52 2
tailaprasthaṁ tad abhyaṅgapicuvastiṣu yojayet | 6, 34 53 1
tena śūnonnatā stabdhā picchilā srāviṇī tathā || 6, 34 53 2
viplutopaplutā yoniḥ sidhyet sasphoṭaśūlinī | 6, 34 54 1
yavānnam abhayāriṣṭaṁ sīdhu tailaṁ ca śīlayet || 6, 34 54 2
pippalyayorajaḥpathyāprayogāṁśca samākṣikān | 6, 34 55 1
kāsīsaṁ triphalā kāṅkṣī sāmrajambvasthi dhātakī || 6, 34 55 2
paicchilye kṣaudrasaṁyuktaścūrṇo vaiśadyakārakaḥ | 6, 34 56 1
palāśadhātakījambūsamaṅgāmocasarjajaḥ || 6, 34 56 2
durgandhe picchile klede stambhanaścūrṇa iṣyate | 6, 34 57 1
āragvadhādivargasya kaṣāyaḥ pariṣecanam || 6, 34 57 2
stabdhānāṁ karkaśānāṁ ca kāryaṁ mārdavakārakam | 6, 34 58 1
dhāraṇaṁ vesavārasya kṛśarāpāyasasya ca || 6, 34 58 2
durgandhānāṁ kaṣāyaḥ syāt tailaṁ vā kalka eva vā | 6, 34 59 1
cūrṇo vā sarvagandhānāṁ pūtigandhāpakarṣaṇaḥ || 6, 34 59 2
śleṣmalānāṁ kaṭuprāyāḥ samūtrā vastayo hitāḥ | 6, 34 60 1
pitte samadhukakṣīrā vāte tailāmlasaṁyutāḥ || 6, 34 60 2
saṁnipātasamutthāyāḥ karma sādhāraṇaṁ hitam | 6, 34 61 1
evaṁ yoniṣu śuddhāsu garbhaṁ vindanti yoṣitaḥ || 6, 34 61 2
aduṣṭe prākṛte bīje jīvopakramaṇe sati | 6, 34 62 1
pañcakarmaviśuddhasya puruṣasyāpi cendriyam || 6, 34 62 2
parīkṣya varṇair doṣāṇāṁ duṣṭaṁ tadghnairupācaret | 6, 34 63 1
mañjiṣṭhākuṣṭhatagaratriphalāśarkarāvacāḥ || 6, 34 63 2
dve niśe madhukaṁ medāṁ dīpyakaṁ kaṭurohiṇīm | 6, 34 64 1
payasyāhiṅgukākolīvājigandhāśatāvarīḥ || 6, 34 64 2
piṣṭvākṣāṁśā ghṛtaprasthaṁ pacet kṣīracaturguṇam | 6, 34 65 1
yoniśukrapradoṣeṣu tat sarveṣu praśasyate || 6, 34 65 2
āyuṣyaṁ pauṣṭikaṁ medhyaṁ dhanyaṁ puṁsavanaṁ param | 6, 34 66 1
phalasarpiriti khyātaṁ puṣpe pītaṁ phalāya yat || 6, 34 66 2
mriyamāṇaprajānāṁ ca garbhiṇīnāṁ ca pūjitam | 6, 34 67 1
etat paraṁ ca bālānāṁ grahaghnaṁ dehavardhanam || 6, 34 67 2
athāto viṣapratiṣedhaṁ vyākhyāsyāmaḥ | 6, 35 1 1
iti ha smāhur ātreyādayo maharṣayaḥ | 6, 35 1 2
mathyamāne jalanidhāvamṛtārthaṁ surāsuraiḥ | 6, 35 1 3
jātaḥ prāg amṛtotpatteḥ puruṣo ghoradarśanaḥ || 6, 35 1 4
dīptatejāścaturdaṁṣṭro harikeśo 'nalekṣaṇaḥ | 6, 35 2 1
jagad viṣaṇṇaṁ taṁ dṛṣṭvā tenāsau viṣasaṁjñitaḥ || 6, 35 2 2
huṁkṛto brahmaṇā mūrtī tataḥ sthāvarajaṅgame | 6, 35 3 1
so 'dhyatiṣṭhan nijaṁ rūpam ujjhitvā vañcanātmakam || 6, 35 3 2
sthiram ityulbaṇaṁ vīrye yat kandeṣu pratiṣṭhitam | 6, 35 4 1
kālakūṭendravatsākhyaśṛṅgīhālāhalādikam || 6, 35 4 2
sarpalūtādidaṁṣṭrāsu dāruṇaṁ jaṅgamaṁ viṣam | 6, 35 5 1
sthāvaraṁ jaṅgamaṁ ceti viṣaṁ proktam akṛtrimam || 6, 35 5 2
kṛtrimaṁ garasaṁjñaṁ tu kriyate vividhauṣadhaiḥ | 6, 35 6 1
hanti yogavaśenāśu cirācciratarācca tat || 6, 35 6 2
śophapāṇḍūdaronmādadurnāmādīn karoti vā | 6, 35 7 1
tīkṣṇoṣṇarūkṣaviśadaṁ vyavāyyāśukaraṁ laghu || 6, 35 7 2
vikāṣi sūkṣmam avyaktarasaṁ viṣamapāki ca | 6, 35 8 1
ojaso viparītaṁ tat tīkṣṇādyairanvitaṁ guṇaiḥ || 6, 35 8 2
vātapittottaraṁ nṝṇāṁ sadyo harati jīvitam | 6, 35 9 1
viṣaṁ hi dehaṁ samprāpya prāg dūṣayati śoṇitam || 6, 35 9 2
kaphapittānilāṁścānu samaṁ doṣān sahāśayān | 6, 35 10 1
tato hṛdayam āsthāya dehocchedāya kalpate || 6, 35 10 2
sthāvarasyopayuktasya vege pūrve prajāyate | 6, 35 11 1
jihvāyāḥ śyāvatā stambho mūrchā trāsaḥ klamo vamiḥ || 6, 35 11 2
dvitīye vepathuḥ svedo dāhaḥ kaṇṭhe ca vedanā | 6, 35 12 1
viṣaṁ cāmāśayaṁ prāptaṁ kurute hṛdi vedanām || 6, 35 12 2
tāluśoṣastṛtīye tu śūlaṁ cāmāśaye bhṛśam | 6, 35 13 1
durbale harite śūne jāyete cāsya locane || 6, 35 13 2
pakvāśayagate todahidhmākāsāntrakūjanam | 6, 35 14 1
caturthe jāyate vege śirasaścātigauravam || 6, 35 14 2
kaphapraseko vaivarṇyaṁ parvabhedaśca pañcame | 6, 35 15 1
sarvadoṣaprakopaśca pakvādhāne ca vedanā || 6, 35 15 2
ṣaṣṭhe saṁjñāpraṇāśaśca subhṛśaṁ cātisāryate | 6, 35 16 1
skandhapṛṣṭhakaṭībhaṅgo bhaven mṛtyuśca saptame || 6, 35 16 2
prathame viṣavege tu vāntaṁ śītāmbusecinam | 6, 35 17 1
sarpirmadhubhyāṁ saṁyuktam agadaṁ pāyayed drutam || 6, 35 17 2
dvitīye pūrvavad vāntaṁ viriktaṁ cānupāyayet | 6, 35 18 1
tṛtīye 'gadapānaṁ tu hitaṁ nasyaṁ tathāñjanam || 6, 35 18 2
caturthe snehasaṁyuktam agadaṁ pratiyojayet | 6, 35 19 1
pañcame madhukakvāthamākṣikābhyāṁ yutaṁ hitam || 6, 35 19 2
ṣaṣṭhe 'tīsāravat siddhiravapīḍastu saptame | 6, 35 20 1
mūrdhni kākapadaṁ kṛtvā sāsṛg vā piśitaṁ kṣipet || 6, 35 20 2
kośātakyagnikaḥ pāṭhā sūryavallyamṛtābhayāḥ | 6, 35 21 1
śeluḥ śirīṣaḥ kiṇihī haridre kṣaudrasāhvayā || 6, 35 21 2
punarnave trikaṭukaṁ bṛhatyau śārive balā | 6, 35 22 1
eṣāṁ yavāgūṁ niryūhe śītāṁ saghṛtamākṣikām || 6, 35 22 2
yuñjyād vegāntare sarvaviṣaghnīṁ kṛtakarmaṇaḥ | 6, 35 23 1
tadvan madhūkamadhukapadmakesaracandanaiḥ || 6, 35 23 2
añjanaṁ tagaraṁ kuṣṭhaṁ haritālaṁ manaḥśilā | 6, 35 24 1
phalinī trikaṭu spṛkkā nāgapuṣpaṁ sakesaram || 6, 35 24 2
hareṇur madhukaṁ māṁsī rocanā kākamālikā | 6, 35 25 1
śrīveṣṭakaṁ sarjarasaḥ śatāhvā kuṅkumaṁ balā || 6, 35 25 2
tamālapattratālīśabhūrjośīraniśādvayam | 6, 35 26 1
kanyopavāsinī snātā śuklavāsā madhudrutaiḥ || 6, 35 26 2
dvijān abhyarcya taiḥ puṣye kalpayed agadottamam | 6, 35 27 1
vaidyaścātra tadā mantraṁ prayatātmā paṭhed imam || 6, 35 27 2
namaḥ puruṣasiṁhāya namo nārāyaṇāya ca | 6, 35 28 1
yathāsau nābhijānāti raṇe kṛṣṇaparājayam || 6, 35 28 2
etena satyavākyena agado me prasidhyatu | 6, 35 29 1
namo vaiḍūryamāte hulu hulu rakṣa māṁ sarvaviṣebhyaḥ || 6, 35 29 2
gauri gāndhāri cāṇḍāli mātaṅgi svāhā | 6, 35 30 1
piṣṭe ca dvitīyo mantraḥ harimāyi svāhā || 6, 35 30 2
aśeṣaviṣavetālagrahakārmaṇapāpmasu | 6, 35 31 1
marakavyādhidurbhikṣayuddhāśanibhayeṣu ca || 6, 35 31 2
pānanasyāñjanālepamaṇibandhādiyojitaḥ | 6, 35 32 1
eṣa candrodayo nāma śāntisvastyayanaṁ param || 6, 35 32 2
jīrṇaṁ viṣaghnauṣadhibhir hataṁ vā dāvāgnivātātapaśoṣitaṁ vā | 6, 35 33 1
svabhāvato vā na guṇaiḥ suyuktaṁ dūṣīviṣākhyāṁ viṣam abhyupaiti || 6, 35 33 2
vīryālpabhāvād avibhāvyam etat kaphāvṛtaṁ varṣagaṇānubandhi | 6, 35 34 1
tenārdito bhinnapurīṣavarṇo duṣṭāsrarogī tṛḍarocakārtaḥ || 6, 35 34 2
mūrchan vaman gadgadavāg vimuhyan bhavecca dūṣyodaraliṅgajuṣṭaḥ | 6, 35 35 1
āmāśayasthe kaphavātarogī pakvāśayasthe 'nilapittarogī || 6, 35 35 2
bhaven naro dhvastaśiroruhāṅgo vilūnapakṣaḥ sa yathā vihaṅgaḥ | 6, 35 36 1
sthitaṁ rasādiṣvathavā vicitrān karoti dhātuprabhavān vikārān || 6, 35 36 2
prāgvātājīrṇaśītābhradivāsvapnāhitāśanaiḥ | 6, 35 37 1
duṣṭaṁ dūṣayate dhātūn ato dūṣīviṣaṁ smṛtam || 6, 35 37 2
dūṣīviṣārtaṁ susvinnam ūrdhvaṁ cādhaśca śodhitam | 6, 35 38 1
dūṣīviṣārim agadaṁ lehayen madhunāplutam || 6, 35 38 2
pippalyo dhyāmakaṁ māṁsī lodhram elā suvarcikā | 6, 35 39 1
kuṭannaṭaṁ nataṁ kuṣṭhaṁ yaṣṭī candanagairikam || 6, 35 39 2
dūṣīviṣārir nāmnāyaṁ na cānyatrāpi vāryate | 6, 35 40 1
viṣadigdhena viddhastu pratāmyati muhur muhuḥ || 6, 35 40 2
vivarṇabhāvaṁ bhajate viṣādaṁ cāśu gacchati | 6, 35 41 1
kīṭairivāvṛtaṁ cāsya gātraṁ cimicimāyate || 6, 35 41 2
śroṇipṛṣṭhaśiraḥskandhasaṁdhayaḥ syuḥ savedanāḥ | 6, 35 42 1
kṛṣṇaduṣṭāsravisrāvī tṛṇmūrchājvaradāhavān || 6, 35 42 2
dṛṣṭikāluṣyavamathuśvāsakāsakaraḥ kṣaṇāt | 6, 35 43 1
āraktapītaparyantaḥ śyāvamadhyo 'tirug vraṇaḥ || 6, 35 43 2
śūyate pacyate sadyo gatvā māṁsaṁ ca kṛṣṇatām | 6, 35 44 1
praklinnaṁ śīryate 'bhīkṣṇaṁ sapicchilaparisravam || 6, 35 44 2
kuryād amarmaviddhasya hṛdayāvaraṇaṁ drutam | 6, 35 45 1
śalyam ākṛṣya taptena lohenānu dahed vraṇam || 6, 35 45 2
athavā muṣkakaśvetāsomatvaktāmravallitaḥ | 6, 35 46 1
śirīṣād gṛdhranakhyāśca kṣāreṇa pratisārayet || 6, 35 46 2
śukanāsāprativiṣāvyāghrīmūlaiśca lepayet | 6, 35 47 1
kīṭadaṣṭacikitsāṁ ca kuryāt tasya yathārhataḥ || 6, 35 47 2
vraṇe tu pūtipiśite kriyā pittavisarpavat | 6, 35 48 1
saubhāgyārthaṁ striyo bhartre rājñe vāraticoditāḥ || 6, 35 48 2
garam āhārasaṁpṛktaṁ yacchantyāsannavartinaḥ | 6, 35 49 1
nānāprāṇyaṅgaśamalaviruddhauṣadhibhasmanām || 6, 35 49 2
viṣāṇāṁ cālpavīryāṇāṁ yogo gara iti smṛtaḥ | 6, 35 50 1
tena pāṇḍuḥ kṛśo 'lpāgniḥ kāsaśvāsajvarārditaḥ || 6, 35 50 2
vāyunā pratilomena svapnacintāparāyaṇaḥ | 6, 35 51 1
mahodarayakṛtplīhī dīnavāg durbalo 'lasaḥ || 6, 35 51 2
śophavān satatādhmātaḥ śuṣkapādakaraḥ kṣayī | 6, 35 52 1
svapne gomāyumārjāranakulavyālavānarān || 6, 35 52 2
prāyaḥ paśyati śuṣkāṁśca vanaspatijalāśayān | 6, 35 53 1
manyate kṛṣṇam ātmānaṁ gauro gauraṁ ca kālakaḥ || 6, 35 53 2
vikarṇanāsānayanaṁ paśyet tadvihatendriyaḥ | 6, 35 54 1
etairanyaiśca bahubhiḥ kliṣṭo ghorairupadravaiḥ || 6, 35 54 2
garārto nāśam āpnoti kaścit sadyo 'cikitsitaḥ | 6, 35 55 1
garārto vāntavān bhuktvā tat pathyaṁ pānabhojanam || 6, 35 55 2
śuddhahṛcchīlayeddhema sūtrasthānavidheḥ smaran | 6, 35 56 1
śarkarākṣaudrasaṁyuktaṁ cūrṇaṁ tāpyasuvarṇayoḥ || 6, 35 56 2
lehaḥ praśamayantyugraṁ sarvayogakṛtaṁ viṣam | 6, 35 57 1
mūrvāmṛtānatakaṇāpaṭolīcavyacitrakān || 6, 35 57 2
vacāmustaviḍaṅgāni takrakoṣṇāmbumastubhiḥ | 6, 35 58 1
pibed rasena vāmlena garopahatapāvakaḥ || 6, 35 58 2
pārāvatāmiṣaśaṭhīpuṣkarāhvaśṛtaṁ himam | 6, 35 59 1
garatṛṣṇārujākāsaśvāsahidhmājvarāpaham || 6, 35 59 2
viṣaprakṛtikālānnadoṣadūṣyādisaṁgame | 6, 35 60 1
viṣasaṁkaṭam uddiṣṭaṁ śatasyaiko 'tra jīvati || 6, 35 60 2
kṣuttṛṣṇāgharmadaurbalyakrodhaśokabhayaśramaiḥ | 6, 35 61 1
ajīrṇavarcodravatāpittamārutavṛddhibhiḥ || 6, 35 61 2
tilapuṣpaphalāghrāṇabhūbāṣpaghanagarjitaiḥ | 6, 35 62 1
hastimūṣikavāditraniḥsvanair viṣasaṁkaṭaiḥ || 6, 35 62 2
purovātotpalāmodamadanair vardhate viṣam | 6, 35 63 1
varṣāsu cāmbuyonitvāt saṁkledaṁ guḍavad gatam || 6, 35 63 2
visarpati ghanāpāye tad agastyo hinasti ca | 6, 35 64 1
prayāti mandavīryatvaṁ viṣaṁ tasmād ghanātyaye || 6, 35 64 2
iti prakṛtisātmyartusthānavegabalābalam | 6, 35 65 1
ālocya nipuṇaṁ buddhyā karmānantaram ācaret || 6, 35 65 2
ślaiṣmikaṁ vamanairuṣṇarūkṣatīkṣṇaiḥ pralepanaiḥ | 6, 35 66 1
kaṣāyakaṭutiktaiśca bhojanaiḥ śamayed viṣam || 6, 35 66 2
paittikaṁ sraṁsanaiḥ sekapradehair bhṛśaśītalaiḥ | 6, 35 67 1
kaṣāyatiktamadhurair ghṛtayuktaiśca bhojanaiḥ || 6, 35 67 2
vātātmakaṁ jayet svādusnigdhāmlalavaṇānvitaiḥ | 6, 35 68 1
saghṛtair bhojanair lepaistathaiva piśitāśanaiḥ || 6, 35 68 2
nāghṛtaṁ sraṁsanaṁ śastaṁ pralepo bhojyam auṣadham | 6, 35 69 1
sarveṣu sarvāvasthāsu viṣeṣu na ghṛtopamam || 6, 35 69 2
vidyate bheṣajaṁ kiṁcid viśeṣāt prabale 'nile | 6, 35 70 1
ayatnācchleṣmagaṁ sādhyaṁ yatnāt pittāśayāśrayam | 6, 35 70 2
suduḥsādhyam asādhyaṁ vā vātāśayagataṁ viṣam || 6, 35 70 3
athātaḥ sarpaviṣapratiṣedhaṁ vyākhyāsyāmaḥ | 6, 36 1 1
iti ha smāhur ātreyādayo maharṣayaḥ | 6, 36 1 2
darvīkarā maṇḍalino rājīmantaśca pannagāḥ | 6, 36 1 3
tridhā samāsato bhaumā bhidyante te tvanekadhā || 6, 36 1 4
vyāsato yonibhedena nocyante 'nupayoginaḥ | 6, 36 2 1
viśeṣād rūkṣakaṭukam amloṣṇaṁ svāduśītalam || 6, 36 2 2
viṣaṁ darvīkarādīnāṁ kramād vātādikopanam | 6, 36 3 1
tāruṇyamadhyavṛddhatve vṛṣṭiśītātapeṣu ca || 6, 36 3 2
viṣolbaṇā bhavantyete vyantarā ṛtusaṁdhiṣu | 6, 36 4 1
rathāṅgalāṅgalacchattrasvastikāṅkuśadhāriṇaḥ || 6, 36 4 2
phaṇinaḥ śīghragatayaḥ sarpā darvīkarāḥ smṛtāḥ | 6, 36 5 1
jñeyā maṇḍalino 'bhogā maṇḍalair vividhaiścitāḥ || 6, 36 5 2
prāṁśavo mandagamanā rājīmantastu rājibhiḥ | 6, 36 6 1
snigdhā vicitravarṇābhistiryag ūrdhvaṁ ca citritāḥ || 6, 36 6 2
godhāsutastu gaudhero viṣe darvīkaraiḥ samaḥ | 6, 36 7 1
catuṣpād vyantarān vidyād eteṣām eva saṁkarāt || 6, 36 7 2
vyāmiśralakṣaṇāste hi saṁnipātaprakopaṇāḥ | 6, 36 8 1
āhārārthaṁ bhayāt pādasparśād ativiṣāt krudhaḥ || 6, 36 8 2
pāpavṛttitayā vairād devarṣiyamacodanāt | 6, 36 9 1
daśanti sarpāsteṣūktaṁ viṣādhikyaṁ yathottaram || 6, 36 9 2
ādiṣṭāt kāraṇaṁ jñātvā pratikuryād yathāyatham | 6, 36 10 1
vyantaraḥ pāpaśīlatvān mārgam āśritya tiṣṭhati || 6, 36 10 2
yatra lālāparikledamātraṁ gātre pradṛśyate | 6, 36 11 1
na tu daṁṣṭrākṛtaṁ daṁśaṁ tat tuṇḍāhatam ādiśet || 6, 36 11 2
ekaṁ daṁṣṭrāpadaṁ dve vā vyālīḍhākhyam aśoṇitam | 6, 36 12 1
daṁṣṭrāpade sarakte dve vyāluptaṁ trīṇi tāni tu || 6, 36 12 2
māṁsacchedād avicchinnaraktavāhīni daṣṭakam | 6, 36 13 1
daṁṣṭrāpadāni catvāri tadvad daṣṭanipīḍitam || 6, 36 13 2
nirviṣaṁ dvayam atrādyam asādhyaṁ paścimaṁ vadet | 6, 36 14 1
viṣaṁ nāheyam aprāpya raktaṁ dūṣayate vapuḥ || 6, 36 14 2
raktam aṇvapi tu prāptaṁ vardhate tailam ambuvat | 6, 36 15 1
bhīrostu sarpasaṁsparśād bhayena kupito 'nilaḥ || 6, 36 15 2
kadācit kurute śophaṁ sarpāṅgābhihataṁ tu tat | 6, 36 16 1
durgāndhakāre viddhasya kenacid daṣṭaśaṅkayā || 6, 36 16 2
viṣodvego jvaraśchardir mūrchā dāho 'pi vā bhavet | 6, 36 17 1
glānir moho 'tisāro vā tacchaṅkāviṣam ucyate || 6, 36 17 2
tudyate saviṣo daṁśaḥ kaṇḍūśopharujānvitaḥ | 6, 36 18 1
dahyate grathitaḥ kiṁcid viparītastu nirviṣaḥ || 6, 36 18 2
pūrve darvīkṛtāṁ vege duṣṭaṁ śyāvībhavatyasṛk | 6, 36 19 1
śyāvatā tena vaktrādau sarpantīva ca kīṭakāḥ || 6, 36 19 2
dvitīye granthayo vege tṛtīye mūrdhni gauravam | 6, 36 20 1
dṛgrodho daṁśavikledaścaturthe ṣṭhīvanaṁ vamiḥ || 6, 36 20 2
saṁdhiviśleṣaṇaṁ tandrā pañcame parvabhedanam | 6, 36 21 1
dāho hidhmā ca ṣaṣṭhe tu hṛtpīḍā gātragauravam || 6, 36 21 2
mūrchāvipāko 'tīsāraḥ prāpya śukraṁ tu saptame | 6, 36 22 1
skandhapṛṣṭhakaṭībhaṅgaḥ sarvaceṣṭānivartanam || 6, 36 22 2
atha maṇḍalidaṣṭasya duṣṭaṁ pītībhavatyasṛk | 6, 36 23 1
tena pītāṅgatā dāho dvitīye śvayathūdbhavaḥ || 6, 36 23 2
tṛtīye daṁśavikledaḥ svedastṛṣṇā ca jāyate | 6, 36 24 1
caturthe jvaryate dāhaḥ pañcame sarvagātragaḥ || 6, 36 24 2
daṣṭasya rājilair duṣṭaṁ pāṇḍutāṁ yāti śoṇitam | 6, 36 25 1
pāṇḍutā tena gātrāṇāṁ dvitīye gurutāti ca || 6, 36 25 2
tṛtīye daṁśavikledo nāsikākṣimukhasravāḥ | 6, 36 26 1
caturthe garimā mūrdhno manyāstambhaśca pañcame || 6, 36 26 2
gātrabhaṅgo jvaraḥ śītaḥ śeṣayoḥ pūrvavad vadet | 6, 36 27 1
kuryāt pañcasu vegeṣu cikitsāṁ na tataḥ param || 6, 36 27 2
jalāplutā ratikṣīṇā bhītā nakulanirjitāḥ | 6, 36 28 1
śītavātātapavyādhikṣuttṛṣṇāśramapīḍitāḥ || 6, 36 28 2
tūrṇaṁ deśāntarāyātā vimuktaviṣakañcukāḥ | 6, 36 29 1
kuśauṣadhikaṇṭakavad ye caranti ca kānanam || 6, 36 29 2
deśaṁ ca divyādhyuṣitaṁ sarpāste 'lpaviṣā matāḥ | 6, 36 30 1
śmaśānaciticaityādau pañcamīpakṣasaṁdhiṣu || 6, 36 30 2
aṣṭamīnavamīsaṁdhyāmadhyarātridineṣu ca | 6, 36 31 1
yāmyāgneyamaghāśleṣāviśākhāpūrvanairṛte || 6, 36 31 2
nairṛtākhye muhūrte ca daṣṭaṁ marmasu ca tyajet | 6, 36 32 1
daṣṭamātraḥ sitāsyākṣaḥ śīryamāṇaśiroruhaḥ || 6, 36 32 2
stabdhajihvo muhur mūrchan śītocchvāso na jīvati | 6, 36 33 1
hidhmā śvāso vamiḥ kāso daṣṭamātrasya dehinaḥ || 6, 36 33 2
jāyante yugapad yasya sa hṛcchūlī na jīvati | 6, 36 34 1
phenaṁ vamati niḥsaṁjñaḥ śyāvapādakarānanaḥ || 6, 36 34 2
nāsāvasādo bhaṅgo 'ṅge viḍbhedaḥ ślathasaṁdhitā | 6, 36 35 1
viṣapītasya daṣṭasya digdhenābhihatasya ca || 6, 36 35 2
bhavantyetāni rūpāṇi samprāpte jīvitakṣaye | 6, 36 36 1
na nasyaiścetanā tīkṣṇair na kṣatāt kṣatajāgamaḥ || 6, 36 36 2
daṇḍāhatasya no rājī prayātasya yamāntikam | 6, 36 37 1
ato 'nyathā tu tvarayā pradīptāgāravad bhiṣak || 6, 36 37 2
rakṣan kaṇṭhagatān prāṇān viṣam āśu śamaṁ nayet | 6, 36 38 1
mātrāśataṁ viṣaṁ sthitvā daṁśe daṣṭasya dehinaḥ || 6, 36 38 2
dehaṁ prakramate dhātūn rudhirādīn pradūṣayan | 6, 36 39 1
etasminn antare karma daṁśasyotkartanādikam || 6, 36 39 2
kuryācchīghraṁ yathā dehe viṣavallī na rohati | 6, 36 40 1
daṣṭamātro daśed āśu tam eva pavanāśinam || 6, 36 40 2
loṣṭaṁ mahīṁ vā daśanaiśchittvā cānu sasaṁbhramam | 6, 36 41 1
niṣṭhīvena samālimped daṁśaṁ karṇamalena vā || 6, 36 41 2
daṁśasyopari badhnīyād ariṣṭāṁ caturaṅgule | 6, 36 42 1
kṣaumādibhir veṇikayā siddhair mantraiśca mantravit || 6, 36 42 2
ambuvat setubandhena bandhena stabhyate viṣam | 6, 36 43 1
na vahanti sirāścāsya viṣaṁ bandhābhipīḍitāḥ || 6, 36 43 2
niṣpīḍyānūddhared daṁśaṁ marmasaṁdhyagataṁ tathā | 6, 36 44 1
na jāyate viṣād vego bījanāśād ivāṅkuraḥ || 6, 36 44 2
daṁśaṁ maṇḍalināṁ muktvā pittalatvād athāparam | 6, 36 45 1
prataptair hemalohādyair dahed āśūlmukena vā || 6, 36 45 2
karoti bhasmasāt sadyo vahniḥ kiṁ nāma tu kṣatam | 6, 36 46 1
ācūṣet pūrṇavaktro vā mṛdbhasmāgadagomayaiḥ || 6, 36 46 2
pracchāyāntarariṣṭāyāṁ māṁsalaṁ tu viśeṣataḥ | 6, 36 47 1
aṅgaṁ sahaiva daṁśena lepayed agadair muhuḥ || 6, 36 47 2
candanośīrayuktena salilena ca secayet | 6, 36 48 1
viṣe pravisṛte vidhyet sirāṁ sā paramā kriyā || 6, 36 48 2
rakte nirhriyamāṇe hi kṛtsnaṁ nirhriyate viṣam | 6, 36 49 1
durgandhaṁ saviṣaṁ raktam agnau caṭacaṭāyate || 6, 36 49 2
yathādoṣaṁ viśuddhaṁ ca pūrvavallakṣayed asṛk | 6, 36 50 1
sirāsvadṛśyamānāsu yojyāḥ śṛṅgajalaukasaḥ || 6, 36 50 2
śoṇitaṁ srutaśeṣaṁ ca pravilīnaṁ viṣoṣmaṇā | 6, 36 51 1
lepasekaiḥ subahuśaḥ stambhayed bhṛśaśītalaiḥ || 6, 36 51 2
askanne viṣavegāddhi mūrchāyamadahṛddravāḥ | 6, 36 52 1
bhavanti tān jayecchītair vījeccāromaharṣataḥ || 6, 36 52 2
skanne tu rudhire sadyo viṣavegaḥ praśāmyati | 6, 36 53 1
viṣaṁ karṣati tīkṣṇatvāddhṛdayaṁ tasya guptaye || 6, 36 53 2
pibed ghṛtaṁ ghṛtakṣaudram agadaṁ vā ghṛtāplutam | 6, 36 54 1
hṛdayāvaraṇe cāsya śleṣmā hṛdyupacīyate || 6, 36 54 2
pravṛttagauravotkleśahṛllāsaṁ vāmayet tataḥ | 6, 36 55 1
dravaiḥ kāñjikakaulatthatailamadyādivarjitaiḥ || 6, 36 55 2
vamanair viṣahṛdbhiśca naivaṁ vyāpnoti tad vapuḥ | 6, 36 56 1
bhujaṅgadoṣaprakṛtisthānavegaviśeṣataḥ || 6, 36 56 2
susūkṣmaṁ samyag ālocya viśiṣṭāṁ cācaret kriyām | 6, 36 57 1
sindhuvāritamūlāni śvetā ca girikarṇikā || 6, 36 57 2
pānaṁ darvīkarair daṣṭe nasyaṁ madhu sapākalam | 6, 36 58 1
kṛṣṇasarpeṇa daṣṭasya limped daṁśaṁ hṛte 'sṛji || 6, 36 58 2
cāraṭīnākulībhyāṁ vā tīkṣṇamūlaviṣeṇa vā | 6, 36 59 1
pānaṁ ca kṣaudramañjiṣṭhāgṛhadhūmayutaṁ ghṛtam || 6, 36 59 2
taṇḍulīyakakāśmaryakiṇihīgirikarṇikāḥ | 6, 36 60 1
mātuluṅgī sitā śeluḥ pānanasyāñjanair hitaḥ || 6, 36 60 2
agadaḥ phaṇināṁ ghore viṣe rājīmatām api | 6, 36 61 1
samāḥ sugandhāmṛdvīkāśvetākhyāgajadantikāḥ || 6, 36 61 2
ardhāṁśaṁ saurasaṁ pattraṁ kapitthaṁ bilvadāḍimam | 6, 36 62 1
sakṣaudro maṇḍaliviṣe viśeṣād agado hitaḥ || 6, 36 62 2
pañcavalkavarāyaṣṭīnāgapuṣpailavālukam | 6, 36 63 1
jīvakarṣabhakau śītaṁ sitā padmakam utpalam || 6, 36 63 2
sakṣaudro himavān nāma hanti maṇḍalināṁ viṣam | 6, 36 64 1
lepācchvayathuvīsarpavisphoṭajvaradāhahā || 6, 36 64 2
kāśmaryaṁ vaṭaśuṅgāni jīvakarṣabhakau sitā | 6, 36 65 1
mañjiṣṭhā madhukaṁ ceti daṣṭo maṇḍalinā pibet || 6, 36 65 2
vaṁśatvagbījakaṭukāpāṭalībījanāgaram | 6, 36 66 1
śirīṣabījātiviṣe mūlaṁ gāvedhukaṁ vacā || 6, 36 66 2
piṣṭo govāriṇāṣṭāṅgo hanti gonasajaṁ viṣam | 6, 36 67 1
kaṭukātiviṣākuṣṭhagṛhadhūmahareṇukāḥ || 6, 36 67 2
sakṣaudravyoṣatagarā ghnanti rājīmatāṁ viṣam | 6, 36 68 1
nikhanet kāṇḍacitrāyā daṁśaṁ yāmadvayaṁ bhuvi || 6, 36 68 2
uddhṛtya pracchitaṁ sarpirdhānyamṛdbhyāṁ pralepayet | 6, 36 69 1
pibet purāṇaṁ ca ghṛtaṁ varācūrṇāvacūrṇitam || 6, 36 69 2
jīrṇe virikto bhuñjīta yavānnaṁ sūpasaṁskṛtam | 6, 36 70 1
karavīrārkakusumamūlalāṅgalikākaṇāḥ || 6, 36 70 2
kalkayed āranālena pāṭhāmaricasaṁyutāḥ | 6, 36 71 1
eṣa vyantaradaṣṭānām agadaḥ sārvakārmikaḥ || 6, 36 71 2
śirīṣapuṣpasvarase saptāhvaṁ maricaṁ sitam | 6, 36 72 1
bhāvitaṁ sarpadaṣṭānāṁ pānanasyāñjane hitam || 6, 36 72 2
dvipalaṁ natakuṣṭhābhyāṁ ghṛtakṣaudraṁ catuḥpalam | 6, 36 73 1
api takṣakadaṣṭānāṁ pānam etat sukhapradam || 6, 36 73 2
atha darvīkṛtāṁ vege pūrve visrāvya śoṇitam | 6, 36 74 1
agadaṁ madhusarpirbhyāṁ saṁyuktaṁ tvaritaṁ pibet || 6, 36 74 2
dvitīye vamanaṁ kṛtvā tadvad evāgadaṁ pibet | 6, 36 75 1
viṣāpahe prayuñjīta tṛtīye 'ñjananāvane || 6, 36 75 2
pibeccaturthe pūrvoktāṁ yavāgūṁ vamane kṛte | 6, 36 76 1
ṣaṣṭhapañcamayoḥ śītair digdhaṁ siktam abhīkṣṇaśaḥ || 6, 36 76 2
pāyayed vamanaṁ tīkṣṇaṁ yavāgūṁ ca viṣāpahaiḥ | 6, 36 77 1
agadaṁ saptame tīkṣṇaṁ yuñjyād añjananasyayoḥ || 6, 36 77 2
kṛtvāvagāḍhaṁ śastreṇa mūrdhni kākapadaṁ tataḥ | 6, 36 78 1
māṁsaṁ sarudhiraṁ tasya carma vā tatra nikṣipet || 6, 36 78 2
tṛtīye vamitaḥ peyāṁ vege maṇḍalināṁ pibet | 6, 36 79 1
atīkṣṇam agadaṁ ṣaṣṭhe gaṇaṁ vā padmakādikam || 6, 36 79 2
ādye 'vagāḍhaṁ pracchāya vege daṣṭasya rājilaiḥ | 6, 36 80 1
alābunā hared raktaṁ pūrvavaccāgadaṁ pibet || 6, 36 80 2
ṣaṣṭhe 'ñjanaṁ tīkṣṇatamam avapīḍaṁ ca yojayet | 6, 36 81 1
anukteṣu ca vegeṣu kriyāṁ darvīkaroditām || 6, 36 81 2
garbhiṇībālavṛddheṣu mṛduṁ vidhyet sirāṁ na ca | 6, 36 82 1
tvaṅ manohvā niśe vakraṁ rasaḥ śārdūlajo nakhaḥ || 6, 36 82 2
tamālaḥ kesaraṁ śītaṁ pītaṁ taṇḍulavāriṇā | 6, 36 83 1
hanti sarvaviṣāṇyetad vajraṁ vajram ivāsurān || 6, 36 83 2
bilvasya mūlaṁ surasasya puṣpaṁ phalaṁ karañjasya nataṁ surāhvam | 6, 36 84 1
phalatrikaṁ vyoṣaniśādvayaṁ ca bastasya mūtreṇa susūkṣmapiṣṭam || 6, 36 84 2
bhujaṅgalūtonduravṛścikādyair viṣūcikājīrṇagarajvaraiśca | 6, 36 85 1
ārtān narān bhūtavidharṣitāṁśca svasthīkarotyañjanapānanasyaiḥ || 6, 36 85 2
pralepādyaiśca niḥśeṣaṁ daṁśād apyuddhared viṣam | 6, 36 86 1
bhūyo vegāya jāyeta śeṣaṁ dūṣīviṣāya vā || 6, 36 86 2
viṣāpāye 'nilaṁ kruddhaṁ snehādibhirupācaret | 6, 36 87 1
tailamadyakulatthāmlavarjyaiḥ pavananāśanaiḥ || 6, 36 87 2
pittaṁ pittajvaraharaiḥ kaṣāyasnehavastibhiḥ | 6, 36 88 1
samākṣikeṇa vargeṇa kapham āragvadhādinā || 6, 36 88 2
sitā vaigandhiko drākṣā payasyā madhukaṁ madhu | 6, 36 89 1
pānaṁ samantrapūtāmbu prokṣaṇaṁ sāntvaharṣaṇam || 6, 36 89 2
sarpāṅgābhihate yuñjyāt tathā śaṅkāviṣārdite | 6, 36 90 1
karketanaṁ marakataṁ vajraṁ vāraṇamauktikam || 6, 36 90 2
vaiḍūryaṁ gardabhamaṇiṁ picukaṁ viṣamūṣikām | 6, 36 91 1
himavadgirisambhūtāṁ somarājīṁ punarnavām || 6, 36 91 2
tathā droṇāṁ mahādroṇāṁ mānasīṁ sarpajaṁ maṇim | 6, 36 92 1
viṣāṇi viṣaśāntyarthaṁ vīryavanti ca dhārayet || 6, 36 92 2
chattrī jharjharapāṇiśca cared rātrau viśeṣataḥ | 6, 36 93 1
tacchāyāśabdavitrastāḥ praṇaśyanti bhujaṅgamāḥ || 6, 36 93 2
athātaḥ kīṭalūtādiviṣapratiṣedhaṁ vyākhyāsyāmaḥ | 6, 37 1 1
iti ha smāhur ātreyādayo maharṣayaḥ | 6, 37 1 2
sarpāṇām eva viṇmūtraśukrāṇḍaśavakothajāḥ | 6, 37 1 3
doṣair vyastaiḥ samastaiśca yuktāḥ kīṭāścaturvidhāḥ || 6, 37 1 4
daṣṭasya kīṭair vāyavyair daṁśastodarujolbaṇaḥ | 6, 37 2 1
āgneyairalpasaṁsrāvo dāharāgavisarpavān || 6, 37 2 2
pakvapīluphalaprakhyaḥ kharjūrasadṛśo 'thavā | 6, 37 3 1
kaphādhikair mandarujaḥ pakvodumbarasaṁnibhaḥ || 6, 37 3 2
srāvāḍhyaḥ sarvaliṅgastu vivarjyaḥ sāṁnipātikaiḥ | 6, 37 4 1
vegāśca sarpavacchopho vardhiṣṇur visraraktatā || 6, 37 4 2
śiro'kṣigauravaṁ mūrchā bhramaḥ śvāso 'tivedanā | 6, 37 5 1
sarveṣāṁ karṇikā śopho jvaraḥ kaṇḍūrarocakaḥ || 6, 37 5 2
vṛścikasya viṣaṁ tīkṣṇam ādau dahati vahnivat | 6, 37 6 1
ūrdhvam ārohati kṣipraṁ daṁśe paścāt tu tiṣṭhati || 6, 37 6 2
daṁśaḥ sadyo 'tiruk śyāvastudyate sphuṭatīva ca | 6, 37 7 1
te gavādiśakṛtkothād digdhadaṣṭādikothataḥ || 6, 37 7 2
sarpakothācca sambhūtā mandamadhyamahāviṣāḥ | 6, 37 8 1
mandāḥ pītāḥ sitāḥ śyāvā rūkṣāḥ karburamecakāḥ || 6, 37 8 2
romaśā bahuparvāṇo lohitāḥ pāṇḍurodarāḥ | 6, 37 9 1
dhūmrodarāstriparvāṇo madhyāstu kapilāruṇāḥ || 6, 37 9 2
piśaṅgāḥ śabarāścitrāḥ śoṇitābhā mahāviṣāḥ | 6, 37 10 1
agnyābhā dvyekaparvāṇo raktāsitasitodarāḥ || 6, 37 10 2
tair daṣṭaḥ śūnarasanaḥ stabdhagātro jvarārditaḥ | 6, 37 11 1
khair vamañchoṇitaṁ kṛṣṇam indriyārthān asaṁvidan || 6, 37 11 2
svidyan mūrchan viśuṣkāsyo vihvalo vedanāturaḥ | 6, 37 12 1
viśīryamāṇamāṁsaśca prāyaśo vijahātyasūn || 6, 37 12 2
ucciṭiṅgastu vaktreṇa daśatyabhyadhikavyathaḥ | 6, 37 13 1
sādhyato vṛścikāt stambhaṁ śephaso hṛṣṭaromatām || 6, 37 13 2
karoti sekam aṅgānāṁ daṁśaḥ śītāmbuneva ca | 6, 37 14 1
uṣṭradhūmaḥ sa evokto rātricārācca rātrikaḥ || 6, 37 14 2
vātapittottarāḥ kīṭāḥ ślaiṣmikāḥ kaṇabhondurāḥ | 6, 37 15 1
prāyo vātolbaṇaviṣā vṛścikāḥ soṣṭradhūmakāḥ || 6, 37 15 2
yasya yasyaiva doṣasya liṅgādhikyaṁ pratarkayet | 6, 37 16 1
tasya tasyauṣadhaiḥ kuryād viparītaguṇaiḥ kriyām || 6, 37 16 2
hṛtpīḍordhvānilastambhaḥ sirāyāmo 'sthiparvaruk | 6, 37 17 1
ghūrṇanodveṣṭanaṁ gātraśyāvatā vātike viṣe || 6, 37 17 2
saṁjñānāśoṣṇaniśvāsau hṛddāhaḥ kaṭukāsyatā | 6, 37 18 1
māṁsāvadaraṇaṁ śopho raktapītaśca paittike || 6, 37 18 2
chardyarocakahṛllāsaprasekotkleśapīnasaiḥ | 6, 37 19 1
saśaityamukhamādhuryair vidyācchleṣmādhikaṁ viṣam || 6, 37 19 2
piṇyākena vraṇālepastailābhyaṅgaśca vātike | 6, 37 20 1
svedo nāḍīpulākādyair bṛṁhaṇaśca vidhir hitaḥ || 6, 37 20 2
paittikaṁ stambhayet sekaiḥ pradehaiścātiśītalaiḥ | 6, 37 21 1
lekhanacchedanasvedavamanaiḥ ślaiṣmikaṁ jayet || 6, 37 21 2
kīṭānāṁ triprakārāṇāṁ traividhyena kriyā hitā | 6, 37 22 1
svedālepanasekāṁstu koṣṇān prāyo 'vacārayet || 6, 37 22 2
anyatra mūrchitād daṁśapākataḥ kothato 'thavā | 6, 37 23 1
nṛkeśāḥ sarṣapāḥ pītā guḍo jīrṇaśca dhūpanam || 6, 37 23 2
viṣadaṁśasya sarvasya kāśyapaḥ param abravīt | 6, 37 24 1
viṣaghnaṁ ca vidhiṁ sarvaṁ kuryāt saṁśodhanāni ca || 6, 37 24 2
sādhayet sarpavad daṣṭān viṣograiḥ kīṭavṛścikaiḥ | 6, 37 25 1
taṇḍulīyakatulyāṁśāṁ trivṛtāṁ sarpiṣā pibet || 6, 37 25 2
yāti kīṭaviṣaiḥ kampaṁ na kailāsa ivānilaiḥ | 6, 37 26 1
kṣīrivṛkṣatvagālepaḥ śuddhe kīṭaviṣāpahaḥ || 6, 37 26 2
muktālepo varaḥ śophatodadāhajvarapraṇut | 6, 37 27 1
vacāhiṅguviḍaṅgāni saindhavaṁ gajapippalī || 6, 37 27 2
pāṭhā prativiṣā vyoṣaṁ kāśyapena vinirmitam | 6, 37 28 1
daśāṅgam agadaṁ pītvā sarvakīṭaviṣaṁ jayet || 6, 37 28 2
sadyo vṛścikajaṁ daṁśaṁ cakratailena secayet | 6, 37 29 1
vidārigandhāsiddhena kavoṣṇenetareṇa vā || 6, 37 29 2
lavaṇottamayuktena sarpiṣā vā punaḥ punaḥ | 6, 37 30 1
siñcet koṣṇāranālena sakṣīralavaṇena vā || 6, 37 30 2
upanāho ghṛte bhṛṣṭaḥ kalko 'jājyāḥ sasaindhavaḥ | 6, 37 31 1
ādaṁśaṁ sveditaṁ cūrṇaiḥ pracchāya pratisārayet || 6, 37 31 2
rajanīsaindhavavyoṣaśirīṣaphalapuṣpajaiḥ | 6, 37 32 1
mātuluṅgāmlagomūtrapiṣṭaṁ ca surasāgrajam || 6, 37 32 2
lepaḥ sukhoṣṇaśca hitaḥ piṇyāko gomayo 'pi vā | 6, 37 33 1
pāne sarpir madhuyutaṁ kṣīraṁ vā bhūriśarkaram || 6, 37 33 2
pārāvataśakṛt pathyā tagaraṁ viśvabheṣajam | 6, 37 34 1
bījapūrarasonmiśraḥ paramo vṛścikāgadaḥ || 6, 37 34 2
saśaivaloṣṭradaṁṣṭrā ca hanti vṛścikajaṁ viṣam | 6, 37 35 1
hiṅgunā haritālena mātuluṅgarasena ca || 6, 37 35 2
lepāñjanābhyāṁ guṭikā paramaṁ vṛścikāpahā | 6, 37 36 1
karañjārjunaśelūnāṁ kaṭabhyāḥ kuṭajasya ca || 6, 37 36 2
śirīṣasya ca puṣpāṇi mastunā daṁśalepanam | 6, 37 37 1
yo muhyati praśvasiti pralapatyugravedanaḥ || 6, 37 37 2
tasya pathyāniśākṛṣṇāmañjiṣṭhātiviṣoṣaṇam | 6, 37 38 1
sālābuvṛntaṁ vārtākarasapiṣṭaṁ pralepanam || 6, 37 38 2
sarvatra cogrāliviṣe pāyayed dadhisarpiṣī | 6, 37 39 1
vidhyet sirāṁ vidadhyācca vamanāñjananāvanam | 6, 37 39 2
uṣṇasnigdhāmlamadhuraṁ bhojanaṁ cānilāpaham || 6, 37 39 3
nāgaraṁ gṛhakapotapurīṣaṁ bījapūrakaraso haritālam | 6, 37 40 1
saindhavaṁ ca vinihantyagado 'yaṁ lepato 'likulajaṁ viṣam āśu || 6, 37 40 2
ante vṛścikadaṣṭānāṁ samudīrṇe bhṛśaṁ viṣe | 6, 37 41 1
viṣeṇālepayed daṁśam ucciṭiṅge 'pyayaṁ vidhiḥ || 6, 37 41 2
nāgapurīṣacchattraṁ rohiṣamūlaṁ ca śelutoyena | 6, 37 42 1
kuryād guṭikāṁ lepād iyam aliviṣanāśanī śreṣṭhā || 6, 37 42 2
arkasya dugdhena śirīṣabījaṁ trir bhāvitaṁ pippalicūrṇamiśram | 6, 37 43 1
eṣo 'gado hanti viṣāṇi kīṭabhujaṅgalūtonduravṛścikānām || 6, 37 43 2
śirīṣapuṣpaṁ sakarañjabījaṁ kāśmīrajaṁ kuṣṭhamanaḥśile ca | 6, 37 44 1
eṣo 'gado rātrikavṛścikānāṁ saṁkrāntikārī kathito jinena || 6, 37 44 2
kīṭebhyo dāruṇatarā lūtāḥ ṣoḍaśa tā jaguḥ | 6, 37 45 1
aṣṭāviṁśatirityeke tato 'pyanye tu bhūyasīḥ || 6, 37 45 2
sahasraraśmyanucarā vadantyanye sahasraśaḥ | 6, 37 46 1
bahūpadravarūpā tu lūtaikaiva viṣātmikā || 6, 37 46 2
rūpāṇi nāmatastasyā durjñeyānyatisaṁkarāt | 6, 37 47 1
nāsti sthānavyavasthā ca doṣato 'taḥ pracakṣate || 6, 37 47 2
kṛcchrasādhyā pṛthagdoṣairasādhyā nicayena sā | 6, 37 48 1
taddaṁśaḥ paittiko dāhatṛṭsphoṭajvaramohavān || 6, 37 48 2
bhṛśoṣmā raktapītābhaḥ kledī drākṣāphalopamaḥ | 6, 37 49 1
ślaiṣmikaḥ kaṭhinaḥ pāṇḍuḥ parūṣakaphalākṛtiḥ || 6, 37 49 2
nidrāṁ śītajvaraṁ kāsaṁ kaṇḍūṁ ca kurute bhṛśam | 6, 37 50 1
vātikaḥ paruṣaḥ śyāvaḥ parvabhedajvarapradaḥ || 6, 37 50 2
tadvibhāgaṁ yathāsvaṁ ca doṣaliṅgair vibhāvayet | 6, 37 51 1
asādhyāyāṁ tu hṛnmohaśvāsahidhmāśirograhāḥ || 6, 37 51 2
śvetapītāsitāraktāḥ piṭikāḥ śvayathūdbhavaḥ | 6, 37 52 1
vepathur vamathur dāhastṛḍ āndhyaṁ vakranāsatā || 6, 37 52 2
śyāvauṣṭhavaktradantatvaṁ pṛṣṭhagrīvāvabhañjanam | 6, 37 53 1
pakvajambūsavarṇaṁ ca daṁśāt sravati śoṇitam || 6, 37 53 2
sarvāpi sarvajā prāyo vyapadeśastu bhūyasā | 6, 37 54 1
tīkṣṇamadhyāvaratvena sā tridhā hantyupekṣitā || 6, 37 54 2
saptāhena daśāhena pakṣeṇa ca paraṁ kramāt | 6, 37 55 1
lūtādaṁśaśca sarvo 'pi dadrūmaṇḍalasaṁnibhaḥ || 6, 37 55 2
sito 'sito 'ruṇaḥ pītaḥ śyāvo vā mṛdurunnataḥ | 6, 37 56 1
madhye kṛṣṇo 'thavā śyāvaḥ paryante jālakāvṛtaḥ || 6, 37 56 2
visarpavāñchophayutas tapyate bahuvedanaḥ | 6, 37 57 1
jvarāśupākavikledakothāvadaraṇānvitaḥ || 6, 37 57 2
kledena yat spṛśatyaṅgaṁ tatrāpi kurute vraṇam | 6, 37 58 1
śvāsadaṁṣṭrāśakṛnmūtraśukralālānakhārtavaiḥ || 6, 37 58 2
aṣṭābhirudvamatyeṣā viṣaṁ vaktrād viśeṣataḥ | 6, 37 59 1
lūtā nābher daśatyūrdhvam ūrdhvaṁ cādhaśca kīṭakāḥ || 6, 37 59 2
taddūṣitaṁ ca vastrādi dehe pṛktaṁ vikārakṛt | 6, 37 60 1
dinārdhaṁ lakṣyate naiva daṁśo lūtāviṣodbhavaḥ || 6, 37 60 2
sūcīvyadhavad ābhāti tato 'sau prathame 'hani | 6, 37 61 1
avyaktavarṇaḥ pracalaḥ kiṁcitkaṇḍūrujānvitaḥ || 6, 37 61 2
dvitīye 'bhyunnato 'nteṣu piṭikairiva vācitaḥ | 6, 37 62 1
vyaktavarṇo nato madhye kaṇḍūmān granthisaṁnibhaḥ || 6, 37 62 2
tṛtīye sajvaro romaharṣakṛd raktamaṇḍalaḥ | 6, 37 63 1
śarāvarūpastodāḍhyo romakūpeṣu sāsravaḥ || 6, 37 63 2
mahāṁścaturthe śvayathustāpaśvāsabhramapradaḥ | 6, 37 64 1
vikārān kurute tāṁstān pañcame viṣakopajān || 6, 37 64 2
ṣaṣṭhe vyāpnoti marmāṇi saptame hanti jīvitam | 6, 37 65 1
iti tīkṣṇaṁ viṣaṁ madhyaṁ hīnaṁ ca vibhajed ataḥ || 6, 37 65 2
ekaviṁśatirātreṇa viṣaṁ śāmyati sarvathā | 6, 37 66 1
athāśu lūtādaṣṭasya śastreṇādaṁśam uddharet || 6, 37 66 2
dahecca jāmbavauṣṭhādyair na tu pittottaraṁ dahet | 6, 37 67 1
karkaśaṁ bhinnaromāṇaṁ marmasaṁdhyādisaṁśritam || 6, 37 67 2
prasṛtaṁ sarvato daṁśaṁ na chindīta dahen na ca | 6, 37 68 1
lepayed dagdham agadair madhusaindhavasaṁyutaiḥ || 6, 37 68 2
suśītaiḥ secayeccānu kaṣāyaiḥ kṣīrivṛkṣajaiḥ | 6, 37 69 1
sarvato 'pahared raktaṁ śṛṅgādyaiḥ sirayāpi vā || 6, 37 69 2
sekalepāstataḥ śītā bodhiśleṣmātakākṣakaiḥ | 6, 37 70 1
phalinīdviniśākṣaudrasarpirbhiḥ padmakāhvayaḥ || 6, 37 70 2
aśeṣalūtākīṭānām agadaḥ sārvakārmikaḥ | 6, 37 71 1
haridrādvayapattaṅgamañjiṣṭhānatakesaraiḥ || 6, 37 71 2
sakṣaudrasarpiḥ pūrvasmād adhikaścampakāhvayaḥ | 6, 37 72 1
tadvad gomayaniṣpīḍaśarkarāghṛtamākṣikaiḥ || 6, 37 72 2
apāmārgamanohvāladārvīdhyāmakagairikaiḥ | 6, 37 73 1
natailākuṣṭhamaricayaṣṭyāhvaghṛtamākṣikaiḥ || 6, 37 73 2
agado mandaro nāma tathānyo gandhamādanaḥ | 6, 37 74 1
natalodhravacākaṭvīpāṭhailāpattrakuṅkumaiḥ || 6, 37 74 2
viṣaghnaṁ bahudoṣeṣu prayuñjīta viśodhanam | 6, 37 75 1
yaṣṭyāhvamadanāṅkollajālinīsindhuvārikāḥ || 6, 37 75 2
kaphe jyeṣṭhāmbunā pītvā viṣam āśu samudvamet | 6, 37 76 1
śirīṣapattratvaṅmūlaphalaṁ vāṅkollamūlavat || 6, 37 76 2
virecayecca triphalānīlinītrivṛtādibhiḥ | 6, 37 77 1
nivṛtte dāhaśophādau karṇikāṁ pātayed vraṇāt || 6, 37 77 2
kusumbhapuṣpaṁ godantaḥ svarṇakṣīrī kapotaviṭ | 6, 37 78 1
trivṛtā saindhavaṁ dantī karṇikāpātanaṁ tathā || 6, 37 78 2
mūlam uttaravāruṇyā vaṁśanirlekhasaṁyutam | 6, 37 79 1
tadvacca saindhavaṁ kuṣṭhaṁ dantī kaṭukadaugdhikam || 6, 37 79 2
rājakośātakīmūlaṁ kiṇvo vā mathitodbhavaḥ | 6, 37 80 1
karṇikāpātasamaye bṛṁhayecca viṣāpahaiḥ || 6, 37 80 2
snehakāryam aśeṣaṁ ca sarpiṣaiva samācaret | 6, 37 81 1
viṣasya vṛddhaye tailam agneriva tṛṇolupam || 6, 37 81 2
hrīveravaikaṅkatagopakanyāmustāśamīcandanaṭuṇṭukāni | 6, 37 82 1
śaivālanīlotpalavakrayaṣṭītvaṅnākulīpadmakarāṭhamadhyam || 6, 37 82 2
rajanīghanasarpalocanākaṇaśuṇṭhīkaṇamūlacitrakāḥ | 6, 37 83 1
varuṇāgurubilvapāṭalīpicumandāmayaśelukesaram || 6, 37 83 2
bilvacandananatotpalaśuṇṭhīpippalīniculavetasakuṣṭham | 6, 37 84 1
śuktiśākavarapāṭalibhārgīsindhuvārakaraghāṭavarāṅgam || 6, 37 84 2
pittakaphānilalūtāḥ pānāñjananasyalepasekena | 6, 37 85 1
agadavarā vṛttasthāḥ kugatīriva vārayantyete || 6, 37 85 2
lodhraṁ sevyaṁ padmakaṁ padmareṇuḥ kālīyākhyaṁ candanaṁ yacca raktam | 6, 37 86 1
kāntāpuṣpaṁ dugdhinīkā mṛṇālaṁ lūtāḥ sarvā ghnanti sarvakriyābhiḥ || 6, 37 86 2
athāto mūṣikālarkaviṣapratiṣedhaṁ vyākhyāsyāmaḥ | 6, 38 1 1
iti ha smāhur ātreyādayo maharṣayaḥ | 6, 38 1 2
lālanaścapalaḥ putro hasiraścikkiro 'jiraḥ | 6, 38 1 3
kaṣāyadantaḥ kulakaḥ kokilaḥ kapilo 'sitaḥ || 6, 38 1 4
aruṇaḥ śabaraḥ śvetaḥ kapotaḥ palitonduraḥ | 6, 38 2 1
chucchundaro rasālākhyo daśāṣṭau ceti mūṣikāḥ || 6, 38 2 2
śukraṁ patati yatraiṣāṁ śukradigdhaiḥ spṛśanti vā | 6, 38 3 1
yad aṅgam aṅgaistatrāsre dūṣite pāṇḍutāṁ gate || 6, 38 3 2
granthayaḥ śvayathuḥ koṭho maṇḍalāni bhramo 'ruciḥ | 6, 38 4 1
śītajvaro 'tiruk sādo vepathuḥ parvabhedanam || 6, 38 4 2
romaharṣaḥ srutir mūrchā dīrghakālānubandhanam | 6, 38 5 1
śleṣmānubaddhabahvākhupotakacchardanaṁ satṛṭ || 6, 38 5 2
vyavāyyākhuviṣaṁ kṛcchraṁ bhūyo bhūyaśca kupyati | 6, 38 6 1
mūrchāṅgaśophavaivarṇyakledaśabdāśrutijvarāḥ || 6, 38 6 2
śirogurutvaṁ lālāsṛkchardiścāsādhyalakṣaṇam | 6, 38 7 1
śūnavastiṁ vivarṇauṣṭham ākhvābhair granthibhiścitam || 6, 38 7 2
chucchundarasagandhaṁ ca varjayed ākhudūṣitam | 6, 38 8 1
śunaḥ śleṣmolbaṇā doṣāḥ saṁjñāṁ saṁjñāvahāśritāḥ || 6, 38 8 2
muṣṇantaḥ kurvate kṣobhaṁ dhātūnām atidāruṇam | 6, 38 9 1
lālāvān andhabadhiraḥ sarvataḥ so 'bhidhāvati || 6, 38 9 2
srastapucchahanuskandhaḥ śiroduḥkhī natānanaḥ | 6, 38 10 1
daṁśastena vidaṣṭasya suptaṁ kṛṣṇaṁ kṣaratyasṛk || 6, 38 10 2
hṛcchirorugjvarastambhatṛṣṇāmūrchodbhavo 'nu ca | 6, 38 11 1
anenānye 'pi boddhavyā vyālā daṁṣṭrāprahāriṇaḥ || 6, 38 11 2
śṛgālāśvatarāśvarkṣadvīpivyāghravṛkādayaḥ | 6, 38 12 1
kaṇḍūnistodavaivarṇyasuptikledajvarabhramāḥ || 6, 38 12 2
vidāharāgarukpākaśophagranthivikuñcanam | 6, 38 13 1
daṁśāvadaraṇaṁ sphoṭāḥ karṇikā maṇḍalāni ca || 6, 38 13 2
sarvatra saviṣe liṅgaṁ viparītaṁ tu nirviṣe | 6, 38 14 1
daṣṭo yena tu tacceṣṭārutaṁ kurvan vinaśyati || 6, 38 14 2
paśyaṁstam eva cākasmād ādarśasalilādiṣu | 6, 38 15 1
yo 'dbhyas trasyed adaṣṭo 'pi śabdasaṁsparśadarśanaiḥ || 6, 38 15 2
jalasaṁtrāsanāmānaṁ daṣṭaṁ tam api varjayet | 6, 38 16 1
ākhunā daṣṭamātrasya daṁśaṁ kāṇḍena dāhayet || 6, 38 16 2
darpaṇenāthavā tīvrarujā syāt karṇikānyathā | 6, 38 17 1
dagdhaṁ visrāvayed daṁśaṁ pracchitaṁ ca pralepayet || 6, 38 17 2
śirīṣarajanīvakrakuṅkumāmṛtavallibhiḥ | 6, 38 18 1
agāradhūmamañjiṣṭhārajanīlavaṇottamaiḥ || 6, 38 18 2
lepo jayatyākhuviṣaṁ karṇikāyāśca pātanaḥ | 6, 38 19 1
tato 'mlaiḥ kṣālayitvānu toyairanu ca lepayet || 6, 38 19 2
pālindīśvetakaṭabhībilvamūlaguḍūcibhiḥ | 6, 38 20 1
anyaiśca viṣaśophaghnaiḥ sirāṁ vā mokṣayed drutam || 6, 38 20 2
chardanaṁ nīlinīkvāthaiḥ śukākhyāṅkollayorapi | 6, 38 21 1
kośātakyāḥ śukākhyāyāḥ phalaṁ jīmūtakasya ca || 6, 38 21 2
madanasya ca saṁcūrṇya dadhnā pītvā viṣaṁ vamet | 6, 38 22 1
vacāmadanajīmūtakuṣṭhaṁ vā mūtrapeṣitam || 6, 38 22 2
pūrvakalpena pātavyaṁ sarvonduraviṣāpaham | 6, 38 23 1
virecanaṁ trivṛnnīlītriphalākalka iṣyate || 6, 38 23 2
śirovirecane sāraḥ śirīṣasya phalāni ca | 6, 38 24 1
añjanaṁ gomayaraso vyoṣasūkṣmarajo'nvitaḥ || 6, 38 24 2
kapitthagomayaraso madhumān avalehanam | 6, 38 25 1
taṇḍulīyakamūlena siddhaṁ pāne hitaṁ ghṛtam || 6, 38 25 2
dviniśākaṭabhīraktāyaṣṭyāhvair vāmṛtānvitaiḥ | 6, 38 26 1
āsphotamūlasiddhaṁ vā pañcakāpittham eva vā || 6, 38 26 2
sindhuvāraṁ nataṁ śigrubilvamūlaṁ punarnavā | 6, 38 27 1
vacāśvadaṁṣṭrājīmūtam eṣāṁ kvāthaṁ samākṣikam || 6, 38 27 2
pibecchālyodanaṁ dadhnā bhuñjāno mūṣikārditaḥ | 6, 38 28 1
takreṇa śarapuṅkhāyā bījaṁ saṁcūrṇya vā pibet || 6, 38 28 2
aṅkollamūlakalko vā bastamūtreṇa kalkitaḥ | 6, 38 29 1
pānālepanayor yuktaḥ sarvākhuviṣanāśanaḥ || 6, 38 29 2
kapitthamadhyatilakatilāṅkollajaṭāḥ pibet | 6, 38 30 1
gavāṁ mūtreṇa payasā mañjarīṁ tilakasya vā || 6, 38 30 2
athavā sairyakān mūlaṁ sakṣaudraṁ taṇḍulāmbunā | 6, 38 31 1
kaṭukālābuvinyastaṁ pītaṁ vāmbu niśoṣitam || 6, 38 31 2
sindhuvārasya mūlāni biḍālāsthi viṣaṁ natam | 6, 38 32 1
jalapiṣṭo 'gado hanti nasyādyairākhujaṁ viṣam || 6, 38 32 2
saśeṣaṁ mūṣikaviṣaṁ prakupyatyabhradarśane | 6, 38 33 1
yathāyathaṁ vā kāleṣu doṣāṇāṁ vṛddhihetuṣu || 6, 38 33 2
tatra sarve yathāvasthaṁ prayojyāḥ syurupakramāḥ | 6, 38 34 1
yathāsvaṁ ye ca nirdiṣṭāstathā dūṣīviṣāpahāḥ || 6, 38 34 2
daṁśaṁ tvalarkadaṣṭasya dagdham uṣṇena sarpiṣā | 6, 38 35 1
pradihyād agadaistaistaiḥ purāṇaṁ ca ghṛtaṁ pibet || 6, 38 35 2
arkakṣīrayutaṁ cāsya yojyam āśu virecanam | 6, 38 36 1
aṅkollottaramūlāmbu tripalaṁ sahaviḥpalam || 6, 38 36 2
pibet sadhattūraphalāṁ śvetāṁ vāpi punarnavām | 6, 38 37 1
aikadhyaṁ palalaṁ tailaṁ rūpikāyāḥ payo guḍaḥ || 6, 38 37 2
bhinatti viṣam ālarkaṁ ghanavṛndam ivānilaḥ | 6, 38 38 1
samantraṁ sauṣadhīratnaṁ snapanaṁ ca prayojayet || 6, 38 38 2
catuṣpādbhir dvipādbhir vā nakhadantaparikṣatam | 6, 38 39 1
śūyate pacyate rāgajvarasrāvarujānvitam || 6, 38 39 2
somavalko 'śvakarṇaśca gojihvā haṁsapādikā | 6, 38 40 1
rajanyau gairikaṁ lepo nakhadantaviṣāpahaḥ || 6, 38 40 2
dīrgham āyuḥ smṛtiṁ medhām ārogyaṁ taruṇaṁ vayaḥ | 6, 39 1 1
prabhāvarṇasvaraudāryaṁ dehendriyabalodayam || 6, 39 1 2
vāksiddhiṁ vṛṣatāṁ kāntim avāpnoti rasāyanāt | 6, 39 2 1
lābhopāyo hi śastānāṁ rasādīnāṁ rasāyanam || 6, 39 2 2
pūrve vayasi madhye vā tat prayojyaṁ jitātmanaḥ | 6, 39 3 1
snigdhasya srutaraktasya viśuddhasya ca sarvathā || 6, 39 3 2
aviśuddhe śarīre hi yukto rāsāyano vidhiḥ | 6, 39 4 1
vājīkaro vā maline vastre raṅga ivāphalaḥ || 6, 39 4 2
rasāyanānāṁ dvividhaṁ prayogam ṛṣayo viduḥ | 6, 39 5 1
kuṭīprāveśikaṁ mukhyaṁ vātātapikam anyathā || 6, 39 5 2
pure prāpyopakaraṇe harmyanirvātanirbhaye | 6, 39 6 1
diśy udīcyāṁ śubhe deśe trigarbhāṁ sūkṣmalocanām || 6, 39 6 2
dhūmātaparajovyālastrīmūrkhādyavilaṅghitām | 6, 39 7 1
sajjavaidyopakaraṇāṁ sumṛṣṭāṁ kārayet kuṭīm || 6, 39 7 2
atha puṇye 'hni sampūjya pūjyāṁs tāṁ praviśec chuciḥ | 6, 39 8 1
tatra saṁśodhanaiḥ śuddhaḥ sukhī jātabalaḥ punaḥ || 6, 39 8 2
brahmacārī dhṛtiyutaḥ śraddadhāno jitendriyaḥ | 6, 39 9 1
dānaśīladayāsatyavratadharmaparāyaṇaḥ || 6, 39 9 2
devatānusmṛtau yukto yuktasvapnaprajāgaraḥ | 6, 39 10 1
priyauṣadhaḥ peśalavāg ārabheta rasāyanam || 6, 39 10 2
harītakīm āmalakaṁ saindhavaṁ nāgaraṁ vacām | 6, 39 11 1
haridrāṁ pippalīṁ vellaṁ guḍaṁ coṣṇāmbunā pibet || 6, 39 11 2
snigdhasvinno naraḥ pūrvaṁ tena sādhu viricyate | 6, 39 12 1
tataḥ śuddhaśarīrāya kṛtasaṁsarjanāya ca || 6, 39 12 2
trirātraṁ pañcarātraṁ vā saptāhaṁ vā ghṛtānvitam | 6, 39 13 1
dadyād yāvakam ā śuddheḥ purāṇaśakṛto 'thavā || 6, 39 13 2
itthaṁ saṁskṛtakoṣṭhasya rasāyanam upāharet | 6, 39 14 1
yasya yad yaugikaṁ paśyet sarvam ālocya sātmyavit || 6, 39 14 2
pathyāsahasraṁ triguṇadhātrīphalasamanvitam | 6, 39 15 1
pañcānāṁ pañcamūlānāṁ sārdhaṁ palaśatadvayam || 6, 39 15 2
jale daśaguṇe paktvā daśabhāgasthite rase | 6, 39 16 1
āpothya kṛtvā vyasthīni vijayāmalakāny atha || 6, 39 16 2
vinīya tasmin niryūhe yojayet kuḍavāṁśakam | 6, 39 17 1
tvagelāmustarajanīpippalyagurucandanam || 6, 39 17 2
maṇḍūkaparṇīkanakaśaṅkhapuṣpīvacāplavam | 6, 39 18 1
yaṣṭyāhvayaṁ viḍaṅgaṁ ca cūrṇitaṁ tulayādhikam || 6, 39 18 2
sitopalārdhabhāraṁ ca pātrāṇi trīṇi sarpiṣaḥ | 6, 39 19 1
dve ca tailāt pacet sarvaṁ tad agnau lehatāṁ gatam || 6, 39 19 2
avatīrṇaṁ himaṁ yuñjyād viṁśaiḥ kṣaudraśatais tribhiḥ | 6, 39 20 1
tataḥ khajena mathitaṁ nidadhyād ghṛtabhājane || 6, 39 20 2
yā noparundhyād āhāram ekaṁ mātrāsya sā smṛtā | 6, 39 21 1
ṣaṣṭikaḥ payasā cātra jīrṇe bhojanam iṣyate || 6, 39 21 2
vaikhānasā vālakhilyās tathā cānye tapodhanāḥ | 6, 39 22 1
brahmaṇā vihitaṁ dhanyam idaṁ prāśya rasāyanam || 6, 39 22 2
tandrāśramaklamavalīpalitāmayavarjitāḥ | 6, 39 23 1
medhāsmṛtibalopetā babhūvur amitāyuṣaḥ || 6, 39 23 2
abhayāmalakasahasraṁ nirāmayaṁ pippalīsahasrayutam | 6, 39 24 1
taruṇapalāśakṣāradravīkṛtaṁ sthāpayed bhāṇḍe || 6, 39 24 2
upayukte ca kṣāre chāyāsaṁśuṣkacūrṇitaṁ yojyam | 6, 39 25 1
pādāṁśena sitāyāś caturguṇābhyāṁ madhughṛtābhyām || 6, 39 25 2
tad ghṛtakumbhe bhūmau nidhāya ṣaṇmāsasaṁstham uddhṛtya | 6, 39 26 1
prāhṇe prāśya yathānalam ucitāhāro bhavet satatam || 6, 39 26 2
ity upayuñjyāśeṣaṁ varṣaśatam anāmayo jarārahitaḥ | 6, 39 27 1
jīvati balapuṣṭivapuḥsmṛtimedhādyanvito viśeṣeṇa || 6, 39 27 2
nīrujārdrapalāśasya chinne śirasi tat kṣatam | 6, 39 28 1
antar dvihastaṁ gambhīraṁ pūryam āmalakair navaiḥ || 6, 39 28 2
āmūlaṁ veṣṭitaṁ darbhaiḥ padminīpaṅkalepitam | 6, 39 29 1
ādīpya gomayair vanyair nirvāte svedayet tataḥ || 6, 39 29 2
svinnāni tāny āmalakāni tṛptyā khāden naraḥ kṣaudraghṛtānvitāni | 6, 39 30 1
kṣīraṁ śṛtaṁ cānu pibet prakāmaṁ tenaiva varteta ca māsam ekam || 6, 39 30 2
varjyāni varjyāni ca tatra yatnāt spṛśyaṁ ca śītāmbu na pāṇināpi | 6, 39 31 1
ekādaśāhe 'sya tato vyatīte patanti keśā daśanā nakhāś ca || 6, 39 31 2
athālpakair eva dinaiḥ surūpaḥ strīṣv akṣayaḥ kuñjaratulyavīryaḥ | 6, 39 32 1
viśiṣṭamedhābalabuddhisattvo bhavaty asau varṣasahasrajīvī || 6, 39 32 2
daśamūlabalāmustajīvakarṣabhakotpalam | 6, 39 33 1
parṇinyau pippalī śṛṅgī medā tāmalakī truṭī || 6, 39 33 2
jīvantī joṅgakaṁ drākṣā pauṣkaraṁ candanaṁ śaṭhī | 6, 39 34 1
punarnavarddhikākolīkākanāsāmṛtādvayam || 6, 39 34 2
vidārī vṛṣamūlaṁ ca tad aikadhyaṁ palonmitam | 6, 39 35 1
jaladroṇe pacet pañca dhātrīphalaśatāni ca || 6, 39 35 2
pādaśeṣaṁ rasaṁ tasmād vyasthīny āmalakāni ca | 6, 39 36 1
gṛhītvā bharjayet tailaghṛtād dvādaśabhiḥ palaiḥ || 6, 39 36 2
matsyaṇḍikātulārdhena yuktaṁ tal lehavat pacet | 6, 39 37 1
snehārdhaṁ madhu siddhe tu tavakṣīryāś catuḥpalam || 6, 39 37 2
pippalyā dvipalaṁ dadyāc caturjātaṁ kaṇārdhitam | 6, 39 38 1
ato 'valehayen mātrāṁ kuṭīsthaḥ pathyabhojanaḥ || 6, 39 38 2
ity eṣa cyavanaprāśo yaṁ prāśya cyavano muniḥ | 6, 39 39 1
jarājarjarito 'py āsīn nārīnayananandanaḥ || 6, 39 39 2
kāsaṁ śvāsaṁ jvaraṁ śoṣaṁ hṛdrogaṁ vātaśoṇitam | 6, 39 40 1
mūtraśukrāśrayān doṣān vaisvaryaṁ ca vyapohati || 6, 39 40 2
bālavṛddhakṣatakṣīṇakṛśānām aṅgavardhanaḥ | 6, 39 41 1
medhāṁ smṛtiṁ kāntim anāmayatvam āyuḥprakarṣaṁ pavanānulomyam | 6, 39 41 2
strīṣu praharṣaṁ balam indriyāṇām agneś ca kuryād vidhinopayuktaḥ || 6, 39 41 3
madhukena tavakṣīryā pippalyā sindhujanmanā | 6, 39 42 1
pṛthag lohaiḥ suvarṇena vacayā madhusarpiṣā || 6, 39 42 2
sitayā vā samā yuktā samāyuktā rasāyanam | 6, 39 43 1
triphalā sarvarogaghnī medhāyuḥsmṛtibuddhidā || 6, 39 43 2
maṇḍūkaparṇyāḥ svarasaṁ yathāgni kṣīreṇa yaṣṭīmadhukasya cūrṇam | 6, 39 44 1
rasaṁ guḍūcyāḥ sahamūlapuṣpyāḥ kalkaṁ prayuñjīta ca śaṅkhapuṣpyāḥ || 6, 39 44 2
āyuḥpradāny āmayanāśanāni balāgnivarṇasvaravardhanāni | 6, 39 45 1
medhyāni caitāni rasāyanāni medhyā viśeṣeṇa tu śaṅkhapuṣpī || 6, 39 45 2
naladaṁ kaṭurohiṇī payasyā madhukaṁ candanasārivogragandhāḥ | 6, 39 46 1
triphalā kaṭukatrayaṁ haridre sapaṭolaṁ lavaṇaṁ ca taiḥ supiṣṭaiḥ || 6, 39 46 2
triguṇena rasena śaṅkhapuṣpyāḥ sapayaskaṁ ghṛtanalvaṇaṁ vipakvam | 6, 39 47 1
upayujya bhavej jaḍo 'pi vāgmī śrutadhārī pratibhānavān arogaḥ || 6, 39 47 2
peṣyair mṛṇālabisakesarapattrabījaiḥ siddhaṁ sahemaśakalaṁ payasā ca sarpiḥ | 6, 39 48 1
pañcāravindam iti tat prathitaṁ pṛthivyāṁ prabhraṣṭapauruṣabalapratibhair niṣevyam || 6, 39 48 2
yan nālakandadalakesaravad vipakvaṁ nīlotpalasya tad api prathitaṁ dvitīyam | 6, 39 49 1
sarpiś catuṣkuvalayaṁ sahiraṇyapattraṁ medhyaṁ gavām api bhavet kimu mānuṣāṇām || 6, 39 49 2
brāhmīvacāsaindhavaśaṅkhapuṣpīmatsyākṣakabrahmasuvarcalaindryaḥ | 6, 39 50 1
vaidehikā ca triyavāḥ pṛthak syur yavau suvarṇasya tilo viṣasya || 6, 39 50 2
sarpiṣaś ca palam ekata etad yojayet pariṇate ca ghṛtāḍhyam | 6, 39 51 1
bhojanaṁ samadhu vatsaram evaṁ śīlayann adhikadhīsmṛtimedhaḥ || 6, 39 51 2
atikrāntajarāvyādhitandrālasyaśramaklamaḥ | 6, 39 52 1
jīvaty abdaśataṁ pūrṇaṁ śrītejaḥkāntidīptimān || 6, 39 52 2
viśeṣataḥ kuṣṭhakilāsagulmaviṣajvaronmādagarodarāṇi | 6, 39 53 1
atharvamantrādikṛtāś ca kṛtyāḥ śāmyanty anenātibalāś ca vātāḥ || 6, 39 53 2
śaranmukhe nāgabalāṁ puṣyayoge samuddharet | 6, 39 54 1
akṣamātraṁ tato mūlāc cūrṇitāt payasā pibet || 6, 39 54 2
lihyān madhughṛtābhyāṁ vā kṣīravṛttir anannabhuk | 6, 39 55 1
evaṁ varṣaprayogena jīved varṣaśataṁ balī || 6, 39 55 2
phalonmukho gokṣurakaḥ samūlaś chāyāviśuṣkaḥ suvicūrṇitāṅgaḥ | 6, 39 56 1
subhāvitaḥ svena rasena tasmān mātrāṁ parāṁ prāsṛtikīṁ pibed yaḥ || 6, 39 56 2
kṣīreṇa tenaiva ca śālim aśnan jīrṇe bhavet sa dvitulopayogāt | 6, 39 57 1
śaktaḥ surūpaḥ subhagaḥ śatāyuḥ kāmī kakudmān iva gokulasthaḥ || 6, 39 57 2
vārāhīkandam ārdrārdraṁ kṣīreṇa kṣīrapaḥ pibet | 6, 39 58 1
māsaṁ niranno māsaṁ ca kṣīrānnādo jarāṁ jayet || 6, 39 58 2
tatkandaślakṣṇacūrṇaṁ vā svarasena subhāvitam | 6, 39 59 1
ghṛtakṣaudraplutaṁ lihyāt tatpakvaṁ vā ghṛtaṁ pibet || 6, 39 59 2
tadvad vidāryatibalābalāmadhukavāyasīḥ | 6, 39 60 1
śreyasīśreyasīyuktāpathyādhātrīsthirāmṛtāḥ || 6, 39 60 2
maṇḍūkīśaṅkhakusumāvājigandhāśatāvarīḥ | 6, 39 61 1
upayuñjīta medhādhīvayaḥsthairyabalapradāḥ || 6, 39 61 2
yathāsvaṁ citrakaḥ puṣpair jñeyaḥ pītasitāsitaiḥ | 6, 39 62 1
yathottaraṁ sa guṇavān vidhinā ca rasāyanam || 6, 39 62 2
chāyāśuṣkaṁ tato mūlaṁ māsaṁ cūrṇīkṛtaṁ lihan | 6, 39 63 1
sarpiṣā madhusarpirbhyāṁ piban vā payasā yatiḥ || 6, 39 63 2
ambhasā vā hitānnāśī śataṁ jīvati nīrujaḥ | 6, 39 64 1
medhāvī balavān kānto vapuṣmān dīptapāvakaḥ || 6, 39 64 2
tailena līḍho māsena vātān hanti sudustarān | 6, 39 65 1
mūtreṇa śvitrakuṣṭhāni pītas takreṇa pāyujān || 6, 39 65 2
bhallātakāni puṣṭāni dhānyarāśau nidhāpayet | 6, 39 66 1
grīṣme saṁgṛhya hemante svādusnigdhahimair vapuḥ || 6, 39 66 2
saṁskṛtya tāny aṣṭaguṇe salile 'ṣṭau vipācayet | 6, 39 67 1
aṣṭāṁśaśiṣṭaṁ tatkvāthaṁ sakṣīraṁ śītalaṁ pibet || 6, 39 67 2
vardhayet pratyahaṁ cānu tatraikaikam aruṣkaram | 6, 39 68 1
saptarātratrayaṁ yāvat trīṇi trīṇi tataḥ param || 6, 39 68 2
ā catvāriṁśatas tāni hrāsayed vṛddhivat tataḥ | 6, 39 69 1
sahasram upayuñjīta saptāhair iti saptabhiḥ || 6, 39 69 2
yantritātmā ghṛtakṣīraśāliṣaṣṭikabhojanaḥ | 6, 39 70 1
tadvat triguṇitaṁ kālaṁ prayogānte 'pi cācaret || 6, 39 70 2
āśiṣo labhate 'pūrvā vahner dīptiṁ viśeṣataḥ | 6, 39 71 1
pramehakṛmikuṣṭhārśomedodoṣavivarjitaḥ || 6, 39 71 2
piṣṭasvedanam arujaiḥ pūrṇaṁ bhallātakair vijarjaritaiḥ | 6, 39 72 1
bhūminikhāte kumbhe pratiṣṭhitaṁ kṛṣṇamṛlliptam || 6, 39 72 2
parivāritaṁ samantāt pacet tato gomayāgninā mṛdunā | 6, 39 73 1
tatsvaraso yaś cyavate gṛhṇīyāt taṁ dine 'nyasmin || 6, 39 73 2
amum upayujya svarasaṁ madhvaṣṭamabhāgikaṁ dviguṇasarpiḥ | 6, 39 74 1
pūrvavidhiyantritātmā prāpnoti guṇān sa tān eva || 6, 39 74 2
puṣṭāni pākena paricyutāni bhallātakāny āḍhakasaṁmitāni | 6, 39 75 1
ghṛṣṭveṣṭikācūrṇakaṇair jalena prakṣālya saṁśoṣya ca mārutena || 6, 39 75 2
jarjarāṇi vipacej jalakumbhe pādaśeṣaghṛtagālitaśītam | 6, 39 76 1
tadrasaṁ punar api śrapayeta kṣīrakumbhasahitaṁ caraṇasthe || 6, 39 76 2
sarpiḥ pakvaṁ tatra tulyapramāṇaṁ yuñjyāt svecchaṁ śarkarayā rajobhiḥ | 6, 39 77 1
ekībhūtaṁ tat khajakṣobhaṇena sthāpyaṁ dhānye saptarātraṁ suguptam || 6, 39 77 2
tam amṛtarasapākaṁ yaḥ prage prāśam aśnann anupibati yatheṣṭaṁ vāri dugdhaṁ rasaṁ vā | 6, 39 78 1
smṛtimatibalamedhāsattvasārair upetaḥ kanakanicayagauraḥ so 'śnute dīrgham āyuḥ || 6, 39 78 2
droṇe 'mbhaso vraṇakṛtāṁ triśatād vipakvāt kvāthāḍhake palasamais tilatailapātram | 6, 39 79 1
tiktāviṣādvayavarāgirijanmatārkṣyaiḥ siddhaṁ paraṁ nikhilakuṣṭhanibarhaṇāya || 6, 39 79 2
sahāmalakaśuktibhir dadhisareṇa tailena vā guḍena payasā ghṛtena yavasaktubhir vā saha | 6, 39 80 1
tilena saha mākṣikeṇa palalena sūpena vā vapuṣkaram aruṣkaraṁ paramamedhyam āyuṣkaram || 6, 39 80 2
bhallātakāni tīkṣṇāni pākīny agnisamāni ca | 6, 39 81 1
bhavanty amṛtakalpāni prayuktāni yathāvidhi || 6, 39 81 2
kaphajo na sa rogo 'sti na vibandho 'sti kaścana | 6, 39 82 1
yaṁ na bhallātakaṁ hanyāc chīghram agnibalapradam || 6, 39 82 2
vātātapavidhāne 'pi viśeṣeṇa vivarjayet | 6, 39 83 1
kulatthadadhiśuktāni tailābhyaṅgāgnisevanam || 6, 39 83 2
vṛkṣās tubarakā nāma paścimārṇavatīrajāḥ | 6, 39 84 1
vīcītaraṁgavikṣobhamārutoddhūtapallavāḥ || 6, 39 84 2
tebhyaḥ phalāny ādadīta supakvāny ambudāgame | 6, 39 85 1
majjñaḥ phalebhyaś cādāya śoṣayitvāvacūrṇya ca || 6, 39 85 2
tilavat pīḍayed droṇyāṁ kvāthayed vā kusumbhavat | 6, 39 86 1
tattailaṁ saṁbhṛtaṁ bhūyaḥ paced ā salilakṣayāt || 6, 39 86 2
avatārya karīṣe ca pakṣamātraṁ nidhāpayet | 6, 39 87 1
snigdhasvinno hṛtamalaḥ pakṣād uddhṛtya tat tataḥ || 6, 39 87 2
caturthabhaktāntaritaḥ prātaḥ pāṇitalaṁ pibet | 6, 39 88 1
mantreṇānena pūtasya tailasya divase śubhe || 6, 39 88 2
majjasāra mahāvīrya sarvān dhātūn viśodhaya | 6, 39 89 1
śaṅkhacakragadāpāṇis tvām ājñāpayate 'cyutaḥ || 6, 39 89 2
tenāsyordhvam adhastāc ca doṣā yānty asakṛt tataḥ | 6, 39 90 1
sāyam asnehalavaṇāṁ yavāgūṁ śītalāṁ pibet || 6, 39 90 2
pañcāhāni pibet tailam itthaṁ varjyān vivarjayan | 6, 39 91 1
pakṣaṁ mudgarasānnāśī sarvakuṣṭhair vimucyate || 6, 39 91 2
tad eva khadirakvāthe triguṇe sādhu sādhitam | 6, 39 92 1
nihitaṁ pūrvavat pakṣaṁ piben māsaṁ suyantritaḥ || 6, 39 92 2
tenābhyaktaśarīraś ca kurvann āhāram īritam | 6, 39 93 1
anenāśu prayogeṇa sādhayet kuṣṭhinaṁ naram || 6, 39 93 2
sarpirmadhuyutaṁ pītaṁ tad eva khadirād vinā | 6, 39 94 1
pakṣaṁ māṁsarasāhāraṁ karoti dviśatāyuṣam || 6, 39 94 2
tad eva nasye pañcāśad divasān upayojitam | 6, 39 95 1
vapuṣmataṁ śrutadharaṁ karoti triśatāyuṣam || 6, 39 95 2
pañcāṣṭau sapta daśa vā pippalīr madhusarpiṣā | 6, 39 96 1
rasāyanaguṇānveṣī samām ekāṁ prayojayet || 6, 39 96 2
tisras tisras tu pūrvāhṇe bhuktvāgre bhojanasya ca | 6, 39 97 1
pippalyaḥ kiṁśukakṣārabhāvitā ghṛtabharjitāḥ || 6, 39 97 2
prayojyā madhusammiśrā rasāyanaguṇaiṣiṇā | 6, 39 98 1
kramavṛddhyā daśāhāni daśapaippalikaṁ dinam || 6, 39 98 2
vardhayet payasā sārdhaṁ tathaivāpanayet punaḥ | 6, 39 99 1
jīrṇauṣadhaś ca bhuñjīta ṣaṣṭikaṁ kṣīrasarpiṣā || 6, 39 99 2
pippalīnāṁ sahasrasya prayogo 'yaṁ rasāyanam | 6, 39 100 1
piṣṭās tā balibhiḥ peyāḥ śṛtā madhyabalair naraiḥ || 6, 39 100 2
tadvac ca chāgadugdhena dve sahasre prayojayet | 6, 39 101 1
ebhiḥ prayogaiḥ pippalyaḥ kāsaśvāsagalagrahān || 6, 39 101 2
yakṣmamehagrahaṇyarśaḥpāṇḍutvaviṣamajvarān | 6, 39 102 1
ghnanti śophaṁ vamiṁ hidhmāṁ plīhānaṁ vātaśoṇitam || 6, 39 102 2
bilvārdhamātreṇa ca pippalīnāṁ pātraṁ pralimped ayaso niśāyām | 6, 39 103 1
prātaḥ pibet tat salilāñjalibhyāṁ varṣaṁ yatheṣṭāśanapānaceṣṭaḥ || 6, 39 103 2
śuṇṭhīviḍaṅgatriphalāguḍūcī yaṣṭīharidrātibalābalāś ca | 6, 39 104 1
mustāsurāhvāgurucitrakāś ca saugandhikaṁ paṅkajam utpalāni || 6, 39 104 2
dhavāśvakarṇāsanabālapattrasārās tathā pippalivat prayojyāḥ | 6, 39 105 1
lohopaliptāḥ pṛthag eva jīvet samāḥ śataṁ vyādhijarāvimuktaḥ || 6, 39 105 2
kṣīrāñjalibhyāṁ ca rasāyanāni yuktāny amūny āyasalepanāni | 6, 39 106 1
kurvanti pūrvoktaguṇaprakarṣam āyuḥprakarṣaṁ dviguṇaṁ tataś ca || 6, 39 106 2
asanakhadirayūṣair bhāvitāṁ somarājīṁ madhughṛtaśikhipathyālohacūrṇair upetām | 6, 39 107 1
śaradam avalihānaḥ pāriṇāmān vikārāṁs tyajati mitahitāśī tadvad āhārajātān || 6, 39 107 2
tīvreṇa kuṣṭhena parītamūrtir yaḥ somarājīṁ niyamena khādet | 6, 39 108 1
saṁvatsaraṁ kṛṣṇatiladvitīyāṁ sa somarājīṁ vapuṣātiśete || 6, 39 108 2
ye somarājyā vituṣīkṛtāyāś cūrṇair upetāt payasaḥ sujātāt | 6, 39 109 1
uddhṛtya sāraṁ madhunā lihanti takraṁ tad evānupibanti cānte || 6, 39 109 2
kuṣṭhinaḥ śīryamāṇāṅgās te jātāṅgulināsikāḥ | 6, 39 110 1
bhānti vṛkṣā iva punaḥ prarūḍhanavapallavāḥ || 6, 39 110 2
rāhor amṛtacauryeṇa lūnād ye patitā galāt | 6, 39 111 1
amṛtasya kaṇā bhūmau te laśunatvam āgatāḥ || 6, 39 111 2
dvijā nāśnanti tam ato daityadehasamudbhavam | 6, 39 112 1
sākṣād amṛtasambhūter grāmaṇīḥ sa rasāyanam || 6, 39 112 2
śīlayellaśunaṁ śīte vasante 'pi kapholbaṇaḥ | 6, 39 113 1
ghanodaye 'pi vātārtaḥ sadā vā grīṣmalīlayā || 6, 39 113 2
snigdhaśuddhatanuḥ śītamadhuropaskṛtāśayaḥ | 6, 39 114 1
taduttaṁsāvataṁsābhyāṁ carcitānucarājiraḥ || 6, 39 114 2
tasya kandān vasantānte himavacchakadeśajān | 6, 39 115 1
apanītatvaco rātrau timayen madirādibhiḥ || 6, 39 115 2
tatkalkasvarasaṁ prātaḥ śucitāntavapīḍitam | 6, 39 116 1
madirāyāḥ surūḍhāyās tribhāgena samanvitam || 6, 39 116 2
madyasyānyasya takrasya mastunaḥ kāñjikasya vā | 6, 39 117 1
tatkāla eva vā yuktaṁ yuktam ālocya mātrayā || 6, 39 117 2
tailasarpirvasāmajjakṣīramāṁsarasaiḥ pṛthak | 6, 39 118 1
kvāthena vā yathāvyādhi rasaṁ kevalam eva vā || 6, 39 118 2
pibed gaṇḍūṣamātraṁ prāk kaṇṭhanālīviśuddhaye | 6, 39 119 1
pratataṁ svedanaṁ cānu vedanāyāṁ praśasyate || 6, 39 119 2
śītāmbusekaḥ sahasā vamimūrchāyayor mukhe | 6, 39 120 1
śeṣaṁ pibet klamāpāye sthiratāṁ gata ojasi || 6, 39 120 2
vidāhaparihārāya paraṁ śītānulepanaḥ | 6, 39 121 1
dhārayet sāmbukaṇikā muktākarpūramālikāḥ || 6, 39 121 2
kuḍavo 'sya parā mātrā tadardhaṁ kevalasya tu | 6, 39 122 1
palaṁ piṣṭasya tanmajjñaḥ sabhaktaṁ prāk ca śīlayet || 6, 39 122 2
jīrṇaśālyodanaṁ jīrṇe śaṅkhakundendupāṇḍuram | 6, 39 123 1
bhuñjīta yūṣair payasā rasair vā dhanvacāriṇām || 6, 39 123 2
madyam ekaṁ pibet tatra tṛṭprabandhe jalānvitam | 6, 39 124 1
amadyapas tvāranālaṁ phalāmbu parisikthakām || 6, 39 124 2
tatkalkaṁ vā samaghṛtaṁ ghṛtapātre khajāhatam | 6, 39 125 1
sthitaṁ daśāhād aśnīyāt tadvad vā vasayā samam || 6, 39 125 2
vikañcukaprājyarasonagarbhān saśūlyamāṁsān vividhopadaṁśān | 6, 39 126 1
nimardakān vā ghṛtaśuktayuktān prakāmam adyāllaghu tuccham aśnan || 6, 39 126 2
pittaraktavinirmuktasamastāvaraṇāvṛte | 6, 39 127 1
śuddhe vā vidyate vāyau na dravyaṁ laśunāt param || 6, 39 127 2
priyāmbuguḍadugdhasya māṁsamadyāmlavidviṣaḥ | 6, 39 128 1
atitikṣor ajīrṇaṁ ca laśuno vyāpade dhruvam || 6, 39 128 2
pittakopabhayād ante yuñjyān mṛdu virecanam | 6, 39 129 1
rasāyanaguṇān evaṁ paripūrṇān samaśnute || 6, 39 129 2
grīṣme 'rkataptā girayo jatutulyaṁ vamanti yat | 6, 39 130 1
hemādiṣaḍdhāturasaṁ procyate tacchilājatu || 6, 39 130 2
sarvaṁ ca tiktakaṭukaṁ nātyuṣṇaṁ kaṭu pākataḥ | 6, 39 131 1
chedanaṁ ca viśeṣeṇa lauhaṁ tatra praśasyate || 6, 39 131 2
gomūtragandhi kṛṣṇaṁ guggulvābhaṁ viśarkaraṁ mṛtsnam | 6, 39 132 1
snigdham anamlakaṣāyaṁ mṛdu guru ca śilājatu śreṣṭham || 6, 39 132 2
vyādhivyādhitasātmyaṁ samanusmaran bhāvayed ayaḥpātre | 6, 39 133 1
prāk kevalajaladhautaṁ śuṣkaṁ kvāthais tato bhāvyam || 6, 39 133 2
samagirijam aṣṭaguṇite niṣkvāthyaṁ bhāvanauṣadhaṁ toye | 6, 39 134 1
tanniryūhe 'ṣṭāṁśe pūtoṣṇe prakṣiped girijam || 6, 39 134 2
tat samarasatāṁ yātaṁ saṁśuṣkaṁ prakṣiped rase bhūyaḥ | 6, 39 135 1
svaiḥ svair evaṁ kvāthair bhāvyaṁ vārān bhavet sapta || 6, 39 135 2
atha snigdhasya śuddhasya ghṛtaṁ tiktakasādhitam | 6, 39 136 1
tryahaṁ yuñjīta girijam ekaikena tathā tryaham || 6, 39 136 2
phalatrayasya yūṣeṇa paṭolyā madhukasya ca | 6, 39 137 1
yogaṁ yogyaṁ tatas tasya kālāpekṣaṁ prayojayet || 6, 39 137 2
śilājam evaṁ dehasya bhavatyatyupakārakam | 6, 39 138 1
guṇān samagrān kurute sahasā vyāpadaṁ na ca || 6, 39 138 2
ekatrisaptasaptāhaṁ karṣam ardhapalaṁ palam | 6, 39 139 1
hīnamadhyottamo yogaḥ śilājasya kramān mataḥ || 6, 39 139 2
saṁskṛtaṁ saṁskṛte dehe prayuktaṁ girijāhvayam | 6, 39 140 1
yuktaṁ vyastaiḥ samastair vā tāmrāyorūpyahemabhiḥ || 6, 39 140 2
kṣīreṇāloḍitaṁ kuryācchīghraṁ rāsāyanaṁ phalam | 6, 39 141 1
kulatthān kākamācīṁ ca kapotāṁśca sadā tyajet || 6, 39 141 2
na so 'sti rogo bhuvi sādhyarūpo jatvaśmajaṁ yaṁ na jayet prasahya | 6, 39 142 1
tatkālayogair vidhivat prayuktaṁ svasthasya corjāṁ vipulāṁ dadhāti || 6, 39 142 2
kuṭīpraveśaḥ kṣaṇināṁ paricchadavatāṁ hitaḥ | 6, 39 143 1
ato 'nyathā tu ye teṣāṁ sauryamārutiko vidhiḥ || 6, 39 143 2
vātātapasahā yogā vakṣyante 'to viśeṣataḥ | 6, 39 144 1
sukhopacārā bhraṁśe 'pi ye na dehasya bādhakāḥ || 6, 39 144 2
śītodakaṁ payaḥ kṣaudraṁ ghṛtam ekaikaśo dviśaḥ | 6, 39 145 1
triśaḥ samastam athavā prāk pītaṁ sthāpayed vayaḥ || 6, 39 145 2
guḍena madhunā śuṇṭhyā kṛṣṇayā lavaṇena vā | 6, 39 146 1
dve dve khādan sadā pathye jīved varṣaśataṁ sukhī || 6, 39 146 2
harītakīṁ sarpiṣi sampratāpya samaśnatas tat pibato ghṛtaṁ ca | 6, 39 147 1
bhaveccirasthāyi balaṁ śarīre sakṛt kṛtaṁ sādhu yathā kṛtajñe || 6, 39 147 2
dhātrīrasakṣaudrasitāghṛtāni hitāśanānāṁ lihatāṁ narāṇām | 6, 39 148 1
praṇāśam āyānti jarāvikārā granthā viśālā iva durgṛhītāḥ || 6, 39 148 2
dhātrīkṛmighnāsanasāracūrṇaṁ satailasarpirmadhulohareṇu | 6, 39 149 1
niṣevamāṇasya bhaven narasya tāruṇyalāvaṇyam avipraṇaṣṭam || 6, 39 149 2
lauhaṁ rajo vellabhavaṁ ca sarpiḥkṣaudradrutaṁ sthāpitam abdamātram | 6, 39 150 1
samudgake bījakasārakḍpte lihan balī jīvati kṛṣṇakeśaḥ || 6, 39 150 2
viḍaṅgabhallātakanāgarāṇi ye 'śnanti sarpirmadhusaṁyutāni | 6, 39 151 1
jarānadīṁ rogataraṁgiṇīṁ te lāvaṇyayuktāḥ puruṣās taranti || 6, 39 151 2
khadirāsanayūṣabhāvitāyās triphalāyā ghṛtamākṣikaplutāyāḥ | 6, 39 152 1
niyamena narā niṣevitāro yadi jīvantyarujaḥ kim atra citram || 6, 39 152 2
bījakasya rasam aṅgulihāryaṁ śarkarāṁ madhu ghṛtaṁ triphalāṁ ca | 6, 39 153 1
śīlayatsu puruṣeṣu jarattā svāgatāpi vinivartata eva || 6, 39 153 2
punarnavasyārdhapalaṁ navasya piṣṭaṁ pibed yaḥ payasārdhamāsam | 6, 39 154 1
māsadvayaṁ tattriguṇaṁ samāṁ vā jīrṇo 'pi bhūyaḥ sa punarnavaḥ syāt || 6, 39 154 2
mūrvābṛhatyaṁśumatībalānām uśīrapāṭhāsanasārivāṇām | 6, 39 155 1
kālānusāryāgurucandanānāṁ vadanti paunarnavam eva kalpam || 6, 39 155 2
śatāvarīkalkakaṣāyasiddhaṁ ye sarpir aśnanti sitādvitīyam | 6, 39 156 1
tāñjīvitādhvānam abhiprapannān na vipralumpanti vikāracaurāḥ || 6, 39 156 2
pītāśvagandhā payasārdhamāsaṁ ghṛtena tailena sukhāmbunā vā | 6, 39 157 1
kṛśasya puṣṭiṁ vapuṣo vidhatte bālasya sasyasya yathā suvṛṣṭiḥ || 6, 39 157 2
dine dine kṛṣṇatilaprakuñcaṁ samaśnatāṁ śītajalānupānam | 6, 39 158 1
poṣaḥ śarīrasya bhavatyanalpo dṛḍhībhavanty ā maraṇācca dantāḥ || 6, 39 158 2
cūrṇaṁ śvadaṁṣṭrāmalakāmṛtānāṁ lihan sasarpir madhubhāgamiśram | 6, 39 159 1
vṛṣaḥ sthiraḥ śāntavikāraduḥkhaḥ samāḥ śataṁ jīvati kṛṣṇakeśaḥ || 6, 39 159 2
sārdhaṁ tilair āmalakāni kṛṣṇair akṣāṇi saṁkṣudya harītakīr vā | 6, 39 160 1
ye 'dyur mayūrā iva te manuṣyā ramyaṁ parīṇāmam avāpnuvanti || 6, 39 160 2
śilājatukṣaudraviḍaṅgasarpirlohābhayāpāradatāpyabhakṣaḥ | 6, 39 161 1
āpūryate durbaladehadhātus tripañcarātreṇa yathā śaśāṅkaḥ || 6, 39 161 2
ye māsam ekaṁ svarasaṁ pibanti dine dine bhṛṅgarajaḥsamuttham | 6, 39 162 1
kṣīrāśinas te balavīryayuktāḥ samāḥ śataṁ jīvitam āpnuvanti || 6, 39 162 2
māsaṁ vacām apyupasevamānāḥ kṣīreṇa tailena ghṛtena vāpi | 6, 39 163 1
bhavanti rakṣobhir adhṛṣyarūpā medhāvino nirmalamṛṣṭavākyāḥ || 6, 39 163 2
maṇḍūkaparṇīm api bhakṣayanto bhṛṣṭāṁ ghṛte māsam anannabhakṣāḥ | 6, 39 164 1
jīvanti kālaṁ vipulaṁ pragalbhās tāruṇyalāvaṇyaguṇodayasthāḥ || 6, 39 164 2
lāṅgalītriphalālohapalapañcāśatā kṛtam | 6, 39 165 1
mārkavasvarase ṣaṣṭyā guṭikānāṁ śatatrayam || 6, 39 165 2
chāyāviśuṣkaṁ guṭikārdham adyāt pūrvaṁ samastām api tāṁ krameṇa | 6, 39 166 1
bhajed viriktaḥ kramaśaśca maṇḍaṁ peyāṁ vilepīṁ rasakaudanaṁ ca || 6, 39 166 2
sarpiḥsnigdhaṁ māsam ekaṁ yatātmā māsād ūrdhvaṁ sarvathā svairavṛttiḥ | 6, 39 167 1
varjyaṁ yatnāt sarvakālaṁ tvajīrṇaṁ varṣeṇaivaṁ yogam evopayuñjyāt || 6, 39 167 2
bhavati vigatarogo yo 'pyasādhyāmayārtaḥ prabalapuruṣakāraḥ śobhate yo 'pi vṛddhaḥ | 6, 39 168 1
upacitapṛthugātraśrotranetrādiyuktas taruṇa iva samānāṁ pañca jīvecchatāni || 6, 39 168 2
gāyatrīśikhiśiṁśipāsanaśivāvellākṣakāruṣkarān | 6, 39 169 1
piṣṭvāṣṭādaśasaṁguṇe 'mbhasi dhṛtān khaṇḍaiḥ sahāyomayaiḥ | 6, 39 169 2
pātre lohamaye tryahaṁ ravikarair āloḍayan pācayet | 6, 39 169 3
agnau cānu mṛdau salohaśakalaṁ pādasthitaṁ tat pacet || 6, 39 169 4
pūtasyāṁśaḥ kṣīrato 'ṁśastathāṁśau bhārgān niryāsād dvau varāyās trayo 'ṁśāḥ | 6, 39 170 1
aṁśāś catvāraś ceha haiyaṁgavīnād ekīkṛtyaitat sādhayet kṛṣṇalauhe || 6, 39 170 2
vimalakhaṇḍasitāmadhubhiḥ pṛthag yutam ayuktam idaṁ yadi vā ghṛtam | 6, 39 171 1
svarucibhojanapānaviceṣṭito bhavati nā palaśaḥ pariśīlayan || 6, 39 171 2
śrīmān nirdhūtapāpmā vanamahiṣabalo vājivegaḥ sthirāṅgaḥ | 6, 39 172 1
keśair bhṛṅgāṅganīlair madhusurabhimukho naikayoṣinniṣevī | 6, 39 172 2
vāṅmedhādhīsamṛddhaḥ supaṭuhutavaho māsamātropayogāt | 6, 39 172 3
dhatte 'sau nārasiṁhaṁ vapur analaśikhātaptacāmīkarābham || 6, 39 172 4
attāraṁ nārasiṁhasya vyādhayo na spṛśantyapi | 6, 39 173 1
cakrojjvalabhujaṁ bhītā nārasiṁham ivāsurāḥ || 6, 39 173 2
bhṛṅgapravālān amunaiva bhṛṣṭān ghṛtena yaḥ khādati yantritātmā | 6, 39 174 1
viśuddhakoṣṭho 'sanasārasiddhadugdhānupas tatkṛtabhojanārthaḥ || 6, 39 174 2
māsopayogāt sa sukhī jīvatyabdaśatatrayam | 6, 39 175 1
gṛhṇāti sakṛd apyuktam aviluptasmṛtīndriyaḥ || 6, 39 175 2
anenaiva ca kalpena yas tailam upayojayet | 6, 39 176 1
tān evāpnoti sa guṇān kṛṣṇakeśaś ca jāyate || 6, 39 176 2
uktāni śakyāni phalānvitāni yugānurūpāṇi rasāyanāni | 6, 39 177 1
mahānuśaṁsānyapi cāparāṇi prāptyādikaṣṭāni na kīrtitāni || 6, 39 177 2
rasāyanavidhibhraṁśājjāyeran vyādhayo yadi | 6, 39 178 1
yathāsvam auṣadhaṁ teṣāṁ kāryaṁ muktvā rasāyanam || 6, 39 178 2
satyavādinam akrodham adhyātmapravaṇendriyam | 6, 39 179 1
śāntaṁ sadvṛttanirataṁ vidyān nityarasāyanam || 6, 39 179 2
guṇair ebhiḥ samuditaḥ sevate yo rasāyanam | 6, 39 180 1
sa nivṛttātmā dīrghāyuḥ paratreha ca modate || 6, 39 180 2
śāstrānusāriṇī caryā cittajñāḥ pārśvavartinaḥ | 6, 39 181 1
buddhir askhalitārtheṣu paripūrṇaṁ rasāyanam || 6, 39 181 2
athāto vājīkaraṇavidhim adhyāyaṁ vyākhyāsyāmaḥ | 6, 40 1 1
iti ha smāhur ātreyādayo maharṣayaḥ | 6, 40 1 2
vājīkaraṇam anvicchet satataṁ viṣayī pumān | 6, 40 1 3
tuṣṭiḥ puṣṭirapatyaṁ ca guṇavat tatra saṁśritam || 6, 40 1 4
apatyasaṁtānakaraṁ yat sadyaḥ saṁpraharṣaṇam | 6, 40 2 1
vājīvātibalo yena yātyapratihato 'ṅganāḥ || 6, 40 2 2
bhavatyatipriyaḥ strīṇāṁ yena yenopacīyate | 6, 40 3 1
tad vājīkaraṇaṁ taddhi dehasyorjaskaraṁ param || 6, 40 3 2
dharmyaṁ yaśasyam āyuṣyaṁ lokadvayarasāyanam | 6, 40 4 1
anumodāmahe brahmacaryam ekāntanirmalam || 6, 40 4 2
alpasattvasya tu kleśair bādhyamānasya rāgiṇaḥ | 6, 40 5 1
śarīrakṣayarakṣārthaṁ vājīkaraṇam ucyate || 6, 40 5 2
kalyasyodagravayaso vājīkaraṇasevinaḥ | 6, 40 6 1
sarveṣvṛtuṣvaharahar vyavāyo na nivāryate || 6, 40 6 2
atha snigdhaviśuddhānāṁ nirūhān sānuvāsanān | 6, 40 7 1
ghṛtatailarasakṣīraśarkarākṣaudrasaṁyutān || 6, 40 7 2
yogavid yojayet pūrvaṁ kṣīramāṁsarasāśinām | 6, 40 8 1
tato vājīkarān yogān śukrāpatyabalapradān || 6, 40 8 2
acchāyaḥ pūtikusumaḥ phalena rahito drumaḥ | 6, 40 9 1
yathaikaścaikaśākhaśca nirapatyastathā naraḥ || 6, 40 9 2
skhaladgamanam avyaktavacanaṁ dhūlidhūsaram | 6, 40 10 1
api lālāvilamukhaṁ hṛdayāhlādakārakam || 6, 40 10 2
apatyaṁ tulyatāṁ kena darśanasparśanādiṣu | 6, 40 11 1
kiṁ punar yad yaśodharmamānaśrīkulavardhanam || 6, 40 11 2
śuddhakāye yathāśakti vṛṣyayogān prayojayet | 6, 40 12 1
śarekṣukuśakāśānāṁ vidāryā vīraṇasya ca || 6, 40 12 2
mūlāni kaṇṭakāryāśca jīvakarṣabhakau balām | 6, 40 13 1
mede dve dve ca kākolyau śūrpaparṇyau śatāvarīm || 6, 40 13 2
aśvagandhām atibalāṁ ātmaguptāṁ punarnavām | 6, 40 14 1
vīrāṁ payasyāṁ jīvantīm ṛddhiṁ rāsnāṁ trikaṇṭakam || 6, 40 14 2
madhukaṁ śāliparṇīṁ ca bhāgāṁstripalikān pṛthak | 6, 40 15 1
māṣāṇām āḍhakaṁ caitad dvidroṇe sādhayed apām || 6, 40 15 2
rasenāḍhakaśeṣeṇa pacet tena ghṛtāḍhakam | 6, 40 16 1
dattvā vidārīdhātrīkṣurasānām āḍhakāḍhakam || 6, 40 16 2
ghṛtāccaturguṇaṁ kṣīraṁ peṣyāṇīmāni cāvapet | 6, 40 17 1
vīrāṁ svaguptāṁ kākolyau yaṣṭīṁ phalgūni pippalīm || 6, 40 17 2
drākṣāṁ vidārīṁ kharjūraṁ madhukāni śatāvarīm | 6, 40 18 1
tat siddhapūtaṁ cūrṇasya pṛthak prasthena yojayet || 6, 40 18 2
śarkarāyāstugāyāśca pippalyāḥ kuḍavena ca | 6, 40 19 1
maricasya prakuñcena pṛthag ardhapalonmitaiḥ || 6, 40 19 2
tvagelākesaraiḥ ślakṣṇaiḥ kṣaudradvikuḍavena ca | 6, 40 20 1
palamātraṁ tataḥ khādet pratyahaṁ rasadugdhabhuk || 6, 40 20 2
tenārohati vājīva kuliṅga iva hṛṣyati | 6, 40 21 1
vidārīpippalīśālipriyālekṣurakād rajaḥ || 6, 40 21 2
pṛthak svaguptāmūlācca kuḍavāṁśaṁ tathā madhu | 6, 40 22 1
tulārdhaṁ śarkarācūrṇāt prasthārdhaṁ navasarpiṣaḥ || 6, 40 22 2
so 'kṣamātram ataḥ khādet yasya rāmāśataṁ gṛhe | 6, 40 23 1
sātmaguptāphalān kṣīre godhūmān sādhitān himān || 6, 40 23 2
māṣān vā saghṛtakṣaudrān khādan gṛṣṭipayo'nupaḥ | 6, 40 24 1
jāgarti rātriṁ sakalām akhinnaḥ khedayan striyaḥ || 6, 40 24 2
bastāṇḍasiddhe payasi bhāvitān asakṛt tilān | 6, 40 25 1
yaḥ khādet sasitān gacchet sa strīśatam apūrvavat || 6, 40 25 2
cūrṇaṁ vidāryā bahuśaḥ svarasenaiva bhāvitam | 6, 40 26 1
kṣaudrasarpiryutaṁ līḍhvā pramadāśatam ṛcchati || 6, 40 26 2
kṛṣṇādhātrīphalarajaḥ svarasena subhāvitam | 6, 40 27 1
śarkarāmadhusarpirbhir līḍhvā yo 'nu payaḥ pibet || 6, 40 27 2
sa naro 'śītivarṣo 'pi yuveva parihṛṣyati | 6, 40 28 1
karṣaṁ madhukacūrṇasya ghṛtakṣaudrasamanvitam || 6, 40 28 2
payo'nupānaṁ yo lihyān nityavegaḥ sa nā bhavet | 6, 40 29 1
kulīraśṛṅgyā yaḥ kalkam āloḍya payasā pibet || 6, 40 29 2
sitāghṛtapayo'nnāśī sa nārīṣu vṛṣāyate | 6, 40 30 1
yaḥ payasyāṁ payaḥsiddhāṁ khāden madhughṛtānvitām || 6, 40 30 2
pibed bāṣkayaṇaṁ cānu kṣīraṁ na kṣayam eti saḥ | 6, 40 31 1
svayaṅguptekṣurakayor bījacūrṇaṁ saśarkaram || 6, 40 31 2
dhāroṣṇena naraḥ pītvā payasā rāsabhāyate | 6, 40 32 1
uccaṭācūrṇam apyevaṁ śatāvaryāśca yojayet || 6, 40 32 2
candraśubhraṁ dadhisaraṁ sasitāṣaṣṭikaudanam | 6, 40 33 1
paṭe sumārjitaṁ bhuktvā vṛddho 'pi taruṇāyate || 6, 40 33 2
śvadaṁṣṭrekṣuramāṣātmaguptābījaśatāvarīḥ | 6, 40 34 1
piban kṣīreṇa jīrṇo 'pi gacchati pramadāśatam || 6, 40 34 2
yat kiṁcin madhuraṁ snigdhaṁ bṛṁhaṇaṁ balavardhanam | 6, 40 35 1
manaso harṣaṇaṁ yacca tat sarvaṁ vṛṣyam ucyate || 6, 40 35 2
dravyairevaṁvidhaistasmād darpitaḥ pramadāṁ vrajet | 6, 40 36 1
ātmavegena codīrṇaḥ strīguṇaiśca praharṣitaḥ || 6, 40 36 2
sevyāḥ sarvendriyasukhā dharmakalpadrumāṅkurāḥ | 6, 40 37 1
viṣayātiśayāḥ pañca śarāḥ kusumadhanvanaḥ || 6, 40 37 2
iṣṭā hyekaikaśo 'pyarthā harṣaprītikarāḥ param | 6, 40 38 1
kiṁ punaḥ strīśarīre ye saṁghātena pratiṣṭhitāḥ || 6, 40 38 2
nāmāpi yasyā hṛdayotsavāya yāṁ paśyatāṁ tṛptiranāptapūrvā | 6, 40 39 1
sarvendriyākarṣaṇapāśabhūtā kāntānuvṛttivratadīkṣitā yā || 6, 40 39 2
kalāvilāsāṅgavayovibhūṣā śuciḥ salajjā rahasi pragalbhā | 6, 40 40 1
priyaṁvadā tulyamanaḥśayā yā sā strī vṛṣyatvāya paraṁ narasya || 6, 40 40 2
ācarecca sakalāṁ raticaryāṁ kāmasūtravihitām anavadyām | 6, 40 41 1
deśakālabalaśaktyanurodhād vaidyatantrasamayoktyaviruddhām || 6, 40 41 2
abhyañjanodvartanasekagandhasrakcitravastrābharaṇaprakārāḥ | 6, 40 42 1
gāndharvakāvyādikathāpravīṇāḥ samasvabhāvā vaśagā vayasyāḥ || 6, 40 42 2
dīrghikā svabhavanāntaniviṣṭā padmareṇumadhumattavihaṅgā | 6, 40 43 1
nīlasānugirikūṭanitambe kānanāni purakaṇṭhagatāni || 6, 40 43 2
dṛṣṭisukhā vividhā tarujātiḥ śrotrasukhaḥ kalakokilanādaḥ | 6, 40 44 1
aṅgasukhartuvaśena vibhūṣā cittasukhaḥ sakalaḥ parivāraḥ || 6, 40 44 2
tāmbūlam acchamadirā kāntā kāntā niśā śaśāṅkāṅkā | 6, 40 45 1
yad yacca kiṁcid iṣṭaṁ manaso vājīkaraṁ tat tat || 6, 40 45 2
madhu mukham iva sotpalaṁ priyāyāḥ kalaraṇanā parivādinī priyeva | 6, 40 46 1
kusumacayamanoramā ca śayyā kisalayinī latikeva puṣpitāgrā || 6, 40 46 2
deśe śarīre ca na kācid artirartheṣu nālpo 'pi manovidhānaḥ | 6, 40 47 1
vājīkarāḥ saṁnihitāśca yogāḥ kāmasya kāmaṁ paripūrayanti || 6, 40 47 2
mustā parpaṭakaṁ jvare tṛṣi jalaṁ mṛdbhṛṣṭaloṣṭodbhavaṁ lājāśchardiṣu vastijeṣu girijaṁ meheṣu dhātrīniśe | 6, 40 48 1
pāṇḍau śreṣṭham ayo 'bhayānilakaphe plīhāmaye pippalī saṁdhāne kṛmijā viṣe śukatarur medo'nile gugguluḥ || 6, 40 48 2
vṛṣo 'srapitte kuṭajo 'tisāre bhallātako 'rśaḥsu gareṣu hema | 6, 40 49 1
sthūleṣu tārkṣyaṁ kṛmiṣu kṛmighnaṁ śoṣe surā chāgapayo 'tha māṁsam || 6, 40 49 2
akṣyāmayeṣu triphalā guḍūcī vātāsraroge mathitaṁ grahaṇyām | 6, 40 50 1
kuṣṭheṣu sevyaḥ khadirasya sāraḥ sarveṣu rogeṣu śilāhvayaṁ ca || 6, 40 50 2
unmādaṁ ghṛtam anavaṁ śokaṁ madyaṁ vyapasmṛtiṁ brāhmī | 6, 40 51 1
nidrānāśaṁ kṣīraṁ jayati rasālā pratiśyāyam || 6, 40 51 2
māṁsaṁ kārśyaṁ laśunaḥ prabhañjanaṁ stabdhagātratāṁ svedaḥ | 6, 40 52 1
guḍamañjaryāḥ khapuro nasyāt skandhāṁsabāhurujam || 6, 40 52 2
navanītakhaṇḍamarditam auṣṭraṁ mūtraṁ payaśca hantyudaram | 6, 40 53 1
nasyaṁ mūrdhavikārān vidradhim acirotthitam asravisrāvaḥ || 6, 40 53 2
nasyaṁ kavaḍo mukhajān nasyāñjanatarpaṇāni netrarujaḥ | 6, 40 54 1
vṛddhasya kṣīraghṛte mūrchāṁ śītāmbumārutacchāyāḥ || 6, 40 54 2
samaśuktārdrakamātrā mande vahnau śrame surā snānam | 6, 40 55 1
duḥkhasahatve sthairye vyāyāmo gokṣurur hitaḥ kṛcchre || 6, 40 55 2
kāse nidigdhikā pārśvaśūle puṣkarajā jaṭā | 6, 40 56 1
vayasaḥ sthāpane dhātrī triphalā guggulur vraṇe || 6, 40 56 2
vastir vātavikārān paittān rekaḥ kaphodbhavān vamanam | 6, 40 57 1
kṣaudraṁ jayati balāsaṁ sarpiḥ pittaṁ samīraṇaṁ tailam || 6, 40 57 2
ityagryaṁ yat proktaṁ rogāṇām auṣadhaṁ śamāyālam | 6, 40 58 1
tad deśakālabalato vikalpanīyaṁ yathāyogam || 6, 40 58 2
ityātreyād āgamayyārthasūtraṁ tatsūktānāṁ peśalānām atṛptaḥ | 6, 40 59 1
bheḍādīnāṁ saṁmato bhaktinamraḥ papracchedaṁ saṁśayāno 'gniveśaḥ || 6, 40 59 2
dṛśyante bhagavan kecid ātmavanto 'pi rogiṇaḥ | 6, 40 60 1
dravyopasthātṛsampannā vṛddhavaidyamatānugāḥ || 6, 40 60 2
kṣīyamāṇāmayaprāṇā viparītāstathāpare | 6, 40 61 1
hitāhitavibhāgasya phalaṁ tasmād aniścitam || 6, 40 61 2
kiṁ śāsti śāstram asmin iti kalpayato 'gniveśamukhyasya | 6, 40 62 1
śiṣyagaṇasya punarvasurācakhyau kārtsnyatastattvam || 6, 40 62 2
na cikitsācikitsā ca tulyā bhavitum arhati | 6, 40 63 1
vināpi kriyayā svāsthyaṁ gacchatāṁ ṣoḍaśāṁśayā || 6, 40 63 2
ātaṅkapaṅkamagnānāṁ hastālambo bhiṣagjitam | 6, 40 64 1
jīvitaṁ mriyamāṇānāṁ sarveṣām eva nauṣadhāt || 6, 40 64 2
na hyupāyam apekṣante sarve rogā na cānyathā | 6, 40 65 1
upāyasādhyāḥ sidhyanti nāhetur hetumān yataḥ || 6, 40 65 2
yad uktaṁ sarvasaṁpattiyuktayāpi cikitsayā | 6, 40 66 1
mṛtyur bhavati tan naivaṁ nopāye 'styanupāyatā || 6, 40 66 2
api copāyayuktasya dhīmato jātucit kriyā | 6, 40 67 1
na sidhyed daivavaiguṇyān na tviyaṁ ṣoḍaśātmikā || 6, 40 67 2
kasyāsiddho 'gnitoyādiḥ svedastambhādikarmaṇi | 6, 40 68 1
na prīṇanaṁ karṣaṇaṁ vā kasya kṣīraṁ gavedhukam || 6, 40 68 2
kasya māṣātmaguptādau vṛṣyatve nāsti niścayaḥ | 6, 40 69 1
viṇmūtrakaraṇākṣepau kasya saṁśayitau yave || 6, 40 69 2
viṣaṁ kasya jarāṁ yāti mantratantravivarjitam | 6, 40 70 1
kaḥ prāptaḥ kalyatāṁ pathyād ṛte rohiṇikādiṣu || 6, 40 70 2
api cākālamaraṇaṁ sarvasiddhāntaniścitam | 6, 40 71 1
mahatāpi prayatnena vāryatāṁ katham anyathā || 6, 40 71 2
candanādyapi dāhādau rūḍham āgamapūrvakam | 6, 40 72 1
śāstrād eva gataṁ siddhiṁ jvare laṅghanabṛṁhaṇam || 6, 40 72 2
catuṣpādguṇasampanne samyag ālocya yojite | 6, 40 73 1
mā kṛthā vyādhinirghātaṁ vicikitsāṁ cikitsite || 6, 40 73 2
etaddhi mṛtyupāśānām akāṇḍe chedanaṁ dṛḍham | 6, 40 74 1
rogottrāsitabhītānāṁ rakṣāsūtram asūtrakam || 6, 40 74 2
etat tad amṛtaṁ sākṣājjagadāyāsavarjitam | 6, 40 75 1
yāti hālāhalatvaṁ tu sadyo durbhājanasthitam || 6, 40 75 2
ajñātaśāstrasadbhāvāñchāstramātraparāyaṇān | 6, 40 76 1
tyajed dūrād bhiṣakpāśān pāśān vaivasvatān iva || 6, 40 76 2
bhiṣajāṁ sādhuvṛttānāṁ bhadram āgamaśālinām | 6, 40 77 1
abhyastakarmaṇāṁ bhadraṁ bhadraṁ bhadrābhilāṣiṇām || 6, 40 77 2
iti tantraguṇair yuktaṁ tantradoṣair vivarjitam | 6, 40 78 1
cikitsāśāstram akhilaṁ vyāpya yat paritaḥ sthitam || 6, 40 78 2
vipulāmalavijñānamahāmunimatānugam | 6, 40 79 1
mahāsāgaragambhīrasaṁgrahārthopalakṣaṇam || 6, 40 79 2
aṣṭāṅgavaidyakamahodadhimanthanena yo 'ṣṭāṅgasaṁgrahamahāmṛtarāśirāptaḥ | 6, 40 80 1
tasmād analpaphalam alpasamudyamānāṁ prītyartham etad uditaṁ pṛthag eva tantram || 6, 40 80 2
idam āgamasiddhatvāt pratyakṣaphaladarśanāt | 6, 40 81 1
mantravat samprayoktavyaṁ na mīmāṁsyaṁ kathañcana || 6, 40 81 2
dīrghajīvitam ārogyaṁ dharmam arthaṁ sukhaṁ yaśaḥ | 6, 40 82 1
pāṭhāvabodhānuṣṭhānairadhigacchatyato dhruvam || 6, 40 82 2
etat paṭhan saṁgrahabodhaśaktaḥ svabhyastakarmā bhiṣag aprakampyaḥ | 6, 40 83 1
ākampayatyanyaviśālatantrakṛtābhiyogān yadi tan na citram || 6, 40 83 2
yadi carakam adhīte taddhruvaṁ suśrutādipraṇigaditagadānāṁ nāmamātre 'pi bāhyaḥ | 6, 40 84 1
atha carakavihīnaḥ prakriyāyām aklinnaḥ kim iva khalu karotu vyādhitānāṁ varākaḥ || 6, 40 84 2
abhiniveśavaśād abhiyujyate subhaṇite 'pi na yo dṛḍhamūḍhakaḥ | 6, 40 85 1
paṭhatu yatnaparaḥ puruṣāyuṣaṁ sa khalu vaidyakam ādyam anirvidaḥ || 6, 40 85 2
vāte pitte śleṣmaśāntau ca pathyaṁ tailaṁ sarpir mākṣikaṁ ca krameṇa | 6, 40 86 1
etad brahmā bhāṣatāṁ brahmajo vā kā nirmantre vaktṛbhedoktiśaktiḥ || 6, 40 86 2
abhidhātṛvaśāt kiṁ vā dravyaśaktir viśiṣyate | 6, 40 87 1
ato matsaram utsṛjya mādhyasthyam avalambyatām || 6, 40 87 2
ṛṣipraṇīte prītiścen muktvā carakasuśrutau | 6, 40 88 1
bheḍādyāḥ kiṁ na paṭhyante tasmād grāhyaṁ subhāṣitam || 6, 40 88 2
hṛdayam iva hṛdayam etat sarvāyurvedavāṅmayapayodheḥ | 6, 40 89 1
kṛtvā yacchubham āptaṁ śubham astu paraṁ tato jagataḥ || 6, 40 89 2

Аюрведа. Ведийские источники знаний о здоровье

bṛhattrayī — «Великая трилогия» сочинений состоит из трех ранних (до н.э.) санскритских энциклопедий медицины, которые являются основными текстами системы аюрведы. Их дополняет laghutrayī или «Малая трилогия» — вторичный набор более поздних (н.э.) санскритских сочинений аюрведы.

«Великую трилогию» сочинений об аюрведе составляют:
  1. Чарака-самхита
  2. Сушрута-самхита
  3. Аштанга-Хридая-самхита

Малую трилогию составляют:
  1. Мадхава-ниданам
  2. Шарнгадхара-самхита
  3. Бхава-пракаша

Трактат Чарака-самхита


Приблизительно 1500 г. до н.э. (चरकसंहिता) была написана Агнивешей (अग्निवेश), а позже отредактирована Чаракой (चरक).
Содержит 8 разделов и 120 глав:

РАЗДЕЛ I. Основные принципы аюрведы (Сутра Стхана)
  1. Долголетие (Диргхандживития)
  2. Очищенные семена апамарги и другие лекарства (Apamarga Tanduliya)
  3. Арагвадха (кассия) и другие лекарства (Арагвадхия)
  4. Ресурсы шестисот выведений (Шадвиречанашаташрития)
  5. Питание и режим дня для сохранения здоровья (Matrashiteeya)
  6. Сезонный режим питания и образа жизни (Тасяшитейя)
  7. Естественные побуждения и другие факторы здоровья (Навеганадхарания)
  8. Дисциплина органов чувств и моторики (Индриёпакрамания)
  9. Четыре основных компонента здравоохранения (Кхуддакачатушпада)
  10. Четыре важных компонента терапии (Махачатушпада)
  11. Три желания жизни и важные триады (Тистраишания)
  12. Достоинства и недостатки Ваты (Ватакалалика)
  13. Терапия маслом (Снеха)
  14. Терапия потоотделения (Сведана)
  15. Руководство по управлению больницей и очистительному лечению (Упакальпания)
  16. Оценка и уход при терапии Панчакармы (Чикитсапрабхрития)
  17. Заболевания трех жизненно важных органов (Киянта Ширасия)
  18. Три типа отеков (Трисхотия)
  19. Числовая классификация болезней (Аштодария)
  20. Классификация болезней по дошам (Махарога)
  21. Восемь физических конституций (Аштауниндития)
  22. Восстанавливающая и питательная терапия (Langhanabrimhaniya)
  23. Избыточное питание, недостаточное питание и связанные с этим расстройства (Сантарпанья)
  24. Характеристики крови, ее порча и расстройства (Видхишонития)
  25. Происхождение человека и лучшее для жизни (Яджджа Пурушия)
  26. Фармакологические принципы здорового и нездорового питания (Атреябхадракапия)
  27. Классификация и режим питания и напитков (Аннапанавидхи)
  28. Последовательные эффекты пищи и напитков (Vividhasthitapitiya)
  29. Десять мест жизненных сил (Дашапранаятанея)
  30. Десять великих сосудов, вытекающих из сердца, и аспекты здоровой жизни (Артедашмахамулия)

РАЗДЕЛ II. Принципы диагностики и патогенез (Нидана Стхана)
  1. Основные принципы диагностики и лихлоадка (Джвара Нидана)
  2. Нарушения свертываемости крови (Рактапитта Нидана)
  3. Опухоли в брюшной полости (Гулма Нидана)
  4. Расстройства мочеиспускания, включая диабет (Прамеха Нидана)
  5. Кожные заболевания (Куштха Нидана)
  6. Прогрессирующие изнуряющие болезни (Шоша Нидана)
  7. Психические расстройства (Унмада Нидана)
  8. Судорожные расстройства (Апасмара Нидана)

РАЗДЕЛ III. Медицинские принципы (Вимана Стхана)
  1. Факторы, основанные на вкусе, для измерения болезней и лекарств (Раса Вимана)
  2. Три части живота и диета (Тривидхакукшия Вимана)
  3. Определение специфических характеристик разрушения сообществ (Джанападодхвансания Вимана)
  4. Три метода познания болезни (Тривидха Рога Вишеша Виджнания Вимана)
  5. Специфические особенности каналов транспортировки и трансформации (Шротас Вимана)
  6. Классификация болезней (Роганика Вимана)
  7. Типы пациентов и организмов, поражающих организм человека (Вьядхита Рупия Вимана)
  8. Методы победы над спорами и болезнями (Рогабхишагджития Вимана)

РАЗДЕЛ IV. Человек и его происхождение (Шарира Стхана)
  1. Целостность человека (Катидхапуруша Шарира)
  2. Аспекты человеческого рождения, касты и кланы (Атульяготрия Шарира)
  3. Факторы, ответственные за эмбриогенез (Кхуддика Гарбхавакранти Шарира)
  4. Эмбриональное развитие (Махатигарбхавакранти Шарира)
  5. Подробное изучение целостного человека (Пуруша Вичая Шарира)
  6. Изучение человеческого тела (Шарира Вичая Шарира)
  7. Нумерология состава человеческого тела (Шарира Санкхья Шарира)
  8. Акушерство, здоровье матери и уход за новорожденными (Джатисутрия Шарира)

РАЗДЕЛ V. Прогнозы и продолжительность жизни (Индрия Стхана)
  1. Фатальные признаки по цвету лица и голосу (Варнасвариям Индриям)
  2. Фатальные признаки тактильного и обонятельного восприятия (Пушпитакам Индриям)
  3. Признаки неминуемой смерти (Parimarshaneeyam Indriyam)
  4. Фатальные признаки в пяти органах чувств (Indriyaneekam Indriyam)
  5. Прогнозирование течения заболеваний по симптомам (Пурварупиям Индриям)
  6. Специфические фатальные клинические признаки (Katamanishaririyam Indriyam)
  7. Фатальные признаки изменения цвета лица и блеска (Паннарупиям Индриям)
  8. Фатальные знаки, такие как перевернутая тень умирающего человека (Авакширасеям Индриям)
  9. Признаки и симптомы, полезные для паллиативной помощи пациентам, приближающимся к смерти (Yasyashyavanimittiyam Indriyam)
  10. Признаки мгновенной смерти и неизлечимых осложнений ряда болезней (Садйомараниям Индриям)
  11. Признаки и симптомы неминуемой смерти, вызванной уменьшением Агни (Ануджотиям Индриям)
  12. Благоприятные и неблагоприятные признаки посланника(пришедшего за врачом) (Гомаячурниям Индриям)

РАЗДЕЛ VI. Профилактика и лечение (терапевтия) (Чикитса Стхана)
  1. Омоложение (Расаяна)
  2. Афродизиачная терапия, лечение сексуальных дисфункций (Ваджикарана)
  3. Лихорадка (Джвара Чикитса)
  4. Заболевания крови ()
  5. Опухоли (Гульма Чикитса)
  6. Диабет (заболевания мочевыводящих путей) (Прамеха Чикитса)
  7. Кожные заболевания (куштха чикитса)
  8. Истощение (Rajayakshma Chikitsa)
  9. Психические расстройства (Unmada Chikitsa)
  10. Судороги (Apasmara Chikitsa)
  11. Истощение вследствие травмы (Кшатакшина Чикитса)
  12. Отеки (Shvayathu Chikitsa Adhyaya)
  13. Увеличение живота (Удара Чикитса)
  14. Геморрой (Арша Чикитса)
  15. Пищеварение и обмен веществ (Грахани Чикитса)
  16. Анемия и заболеваний, вызванных дефицитом крови (Панду Чикитса)
  17. Лечение икоты (Хикка) и одышки (Шваса) (Хикка Шваса Чикитса)
  18. Кашель (Каса Чикитса)
  19. Диарея и связанные с ней расстройства (Атисара Чикитса)
  20. Рвота (Chhardi Chikitsa)
  21. Рожа (Висарпа Чикитса)
  22. Болезненная жажда (Тришна Чикитса)
  23. Отравления (Виша Чикитса)
  24. Интоксикация (Madatyaya Chikitsa)
  25. Язвы (Двиврания Чикитса)
  26. Лечение трех жизненно важных органов (Тримармия Чикитса)
  27. Заболевания бедра и тазобедренного сустава (Urustambha Chikitsa)
  28. Болезни вата-доши (Ватавьядхи Чикитса)
  29. Болезни, связанные с ватой и рактой (Ватаракта Чикитса)
  30. Заболевания половых путей (Йонивьяпат Чикитса)

РАЗДЕЛ VII. Фармацевтические препараты (Кальпа Стхана)
  1. Мандапхала (Мадана Кальпа)
  2. Джимутака (Джимутака Кальпа)
  3. Икшвака (Икшваку Кальпа)
  4. Дхамаргава (Дхамаргава Кальпа)
  5. Ватсака (Ватсака Кальпа)
  6. Критаведхана (Критаведхана Кальпа)
  7. Шьяма Триврита (Шьяматриврита Кальпа)
  8. Чатурангула (Chaturangula Kalpa)
  9. Тилвака (Тилвака Кальпа)
  10. Шудхи (Шудха Кальпа)
  11. Саптала и Шанкхини (Сапталашанкхини Кальпа)
  12. Данти и Драванти (Дантидраванти Кальпа)

РАЗДЕЛ VIII. Результаты процедур (Сиддхи Стхана)
  1. Очистительные процедуры (Калпана Сиддхи)
  2. Панчакарма (Панчакармия Сиддхи)
  3. Клизма (Бастисутриям Сиддхи)
  4. Масляная клизма (Снехавьяпат Сиддхи)
  5. Лечение осложнений, связанных с клизменной насадкой (Netrabasticyapat Siddhi)
  6. Лечение осложнений, вызванных неправильной рвотой и очищением кишечника (Вамана Виречана Вьяпат Сиддхи)
  7. Лечение осложнений лечебной клизмы (Бастивьяпат)
  8. Клизмы в дозе Прашрита (Прасрита Йогиям Сиддхи)
  9. Лечение трех главных органов — сердца, головы и мочевого пузыря (Тримармия Сиддхи)
  10. Лечебной клизмы по дошам (Басти Сиддхи)
  11. Фрукты и плоды для клизмы (Пхаламатра Сиддхи)
  12. Диета, универсальные клизмы (Уттар Басти Сиддхи)


Сушрута-самхита


Сушрута Самхита (सुश्रुतसंहिता) была написана Сушрутой (सुश्रुत). Вполне вероятно, что он жил более 3000 лет назад, т.к. его имя упоминается, в частности, в «Махабхарате» (mahābhārata) и в «Гаруда Пуране» (gāruḍapurāṇa). Самхита посвящена в основном оперативному лечению и считается самым древним трудом по практической хирургии.

Известные комментарии к Сушрута-самхите — трактат Чакрапанидатты (cakrapaṇidatta) под названием Бханумати («bhānumatī», XI век) и трактат Далханы (dalhaṇa), составленный в XII в. под названием Нибандха-санграха («Nibandhasangraha»).
Сушрута-самхита разделена на 186 глав и содержит описания 1120 болезней, 700 лекарственных растений, 64 препаратов из минеральных источников и 57 препаратов на основе животных источников.

РАЗДЕЛ I. Основные принципы аюрведы (Сутра Стхана)
  1. Происхождение Аюрведы : восемь разделов, история, определение Пуруши (пациента), что такое болезнь, стадии болезни, классификации
  2. Медицинское образование : квалификация студента, клятва заботы, обещание студента учителю, этические запреты
  3. Классификация (оригинальной) Самхиты : оглавление, синопсис текста, искусные и неискусные врачи, как учиться медицинской практике, необходимость «постоянной практики для достижения совершенства».
  4. Предисловие и пояснения : необходимость ясного изложения, недостатки, возникающие из-за неясных утверждений, обязанности студента
  5. Предварительные хирургические мероприятия : виды хирургических операций, сбор оборудования и принадлежностей, профилактика, способы разреза, послеоперационные действия, перевязка ран, инструкции для пациента после операции, меры по устранению боли.
  6. Времена года и их влияние на здоровье и медицину : влияние погоды, изменение погоды, причины эпидемий, профилактические меры, естественные и неестественные времена года
  7. Хирургические инструменты, их применение и конструкция : названия, размеры, применение и функции, преимущества каждого инструмента, недостатки каждого инструмента, принадлежности.
  8. Хирургические инструменты, их применение и конструкция : обращение с инструментами, заточка, окантовка, закалка, техническое обслуживание, когда следует и не следует использовать каждый из них.
  9. Обучение хирургии : использование манекенов и фруктов для обучения и предварительной практики хирургии.
  10. Квалификация и сертификация врача : влияние погоды, изменение погоды, причины эпидемий, профилактические меры, естественные и неестественные времена года.
  11. Приготовление щелочей, их применение : как приготовить растворы, наружное и внутреннее применение, прижигание, потенции, дефекты, опасности, реакция, предотвращение злоупотреблений
  12. Прижигание : подготовка и процесс при различных травмах и заболеваниях, различные виды прижигания
  13. Пиявки : подходящие и неподходящие пациенты, способ порчи дхату (крови), поиск, сбор и хранение пиявок, хорошие и плохие пиявки, меры после лечения
  14. Лимфатический хилус : менструальная кровь и ее природа, отеки, венесекция, причины обильного кровотечения, причины скудного кровотечения, меры, которые следует принять в любом случае
  15. Экскреторные расстройства : природа, локализация, теория, объясняющая, почему они усиливаются или ослабевают
  16. Прокалывание ушей и повязки : правильный пирсинг, несчастные случаи, лечение
  17. Отеки : типы, нагноившиеся и ненагноившиеся, причины, симптомы, лечение, опасность неправильной диагностики, анестезия, вскрытие, хирургия
  18. Язвы : классификация, приготовление лечебных пластырей, перевязка, вред от неналожения повязок, польза от наложения повязок, когда не следует накладывать повязки, смазывание повязок для более быстрого заживления
  19. Уход и управление : кровать, палата, запрещенные предметы, профилактика и мантры против монстров и демонов, диета, поведение, уход.
  20. Питание и режим для выздоровления пациента : Пища и напитки, их роль в выздоровлении пациента, полезный режим, неполезный режим.
  21. Вайю, Питтам и Шлешма : роль и влияние болезней на Вайю, Питтам и Шлешму (аэрация тела, жидкости тела)
  22. Фурункулы и язвы, выделения : формы, типы, секреция, роль Вайю , боли и их виды, связанные с различными типами язв, цвета язв.
  23. Прогноз язв : симптомы, определение излечимых и неизлечимых типов, паллиативное лечение, факторы, которые повторно открывают зажившую язву
  24. Классификация болезней, принятие решения о необходимости медикаментозного лечения или хирургического вмешательства : типы болезней, врожденные, психические, физические, провиденциальные; причины лихорадки
  25. Восемь видов хирургии : описание, пригодность в различных случаях, предотвращение травм кровеносных сосудов и связок, действия при случайной травме
  26. Травмы от осколков : Шалям , случайные травмы, травмы от стрел, необходимость удаления древков стрел
  27. Травмы, извлечение осколков : пятнадцать методов извлечения, опасности неполного извлечения осколков из раны
  28. Прогресс в лечении язвы : признаки улучшения, признаки ухудшения, фатальные симптомы
  29. Прогнозирование болезней, использование примет, гаданий : сны и их анализ для диагностики
  30. Прогноз по органам чувств : тестирование сенсорных функций пациента на предмет симптомов и прогноза заболевания.
  31. Хороший и плохой цвет и т.д. Фатальные знаки
  32. Хорошая и плохая природа частей тела, фатальные признаки
  33. Смертельные признаки болезней
  34. Обязанности военного хирурга
  35. Обследование больного
  36. Препараты специфического действия
  37. Виды земельных участков
  38. Группы лекарственных средств
  39. Очистительные и паллиативные средства
  40. Знание вкусов
  41. Знание категорий наркотиков
  42. Знание вкусов и наркотиков
  43. Рецепты рвотных средств
  44. Рецепты слабительных средств

РАЗДЕЛ II. Диагностика болезни (Нидана Стхана)
  1. Заболевания нервной системы : причины, патология, симптомы, прогноз. Эпилепсия, гемиплегия, кривошея, паралич лицевого нерва, невнятная речь и т. д.
  2. Геморрой : классификация, причины, патология, симптомы, прогноз.
  3. Мочевые камни : этиология, симптомы, показания, теория образования камней в мочевом пузыре
  4. Свищ : классификация, патология, симптомы, прогноз.
  5. Кожные заболевания : классификация, этиология, симптомы, лечение, заразность, профилактика распространения, прогноз.
  6. Заболевания мочевыводящих путей : патология, симптомы, прогноз.
  7. Водянка : классификация, причины, патология, симптомы, прогноз.
  8. Роды, трудные роды : причины, классификация, симптомы, аборт, выкидыш, прогноз.
  9. Абсцесс, Видрадхи : классификация, излечимость, лечение
  10. Заболевания молочных желез (женщин) : классификация, симптомы, здоровое грудное молоко и его свойства, аномальные признаки, уход за младенцем
  11. Опухоли и зоб: классификация, симптомы, причины, прогноз
  12. Андрология и гинекология : заболевания половых органов, классификация, симптомы, причины, прогноз
  13. Кшудра рога: незначительные заболевания, классификация, симптомы, причины, прогноз
  14. Шука доша: классификация, симптомы, прогноз
  15. Переломы и вывихи : причины, особенности, симптомы, классификация, излечимые и неизлечимые типы, лечение, ведение
  16. Заболевания полости рта, языка, гортани и губ : классификация, причины, симптомы, прогно

РАЗДЕЛ III. Устройство тела человека (Шарира Стхана)
  1. Теория Бытия : Таттвы, Пуруша и Пракрити, теории Санкхьи и их применение в медицинской практике, человеческий разум
  2. Репродуктивное здоровье : классификация семени и менструальной жидкости, расстройства, лечение, сексуальная активность для зачатия, трудности с зачатием, причины, описание плода
  3. Беременность : теория Шариры (тела, материи), Атмана (души), теория формирования пола, признаки беременности, уход за беременной женщиной, развитие плода, тяга, близнецы, время родов, уход во время родов
  4. Матка, развитие ребенка : теория о плаценте, конечностях, развитии органов во время беременности
  5. Анатомия человека : перечисление конечностей, органов тела, их количество, сосуды, кости, суставы, сандхи , связки, мышцы, различия между органами мужчин и женщин, репродуктивные органы.
  6. Мармы, жизненно важные органы : классификация, нумерация и расположение органов, различные теории о том, какие органы являются жизненно важными, симптомы, связанные с повреждением конкретных органов
  7. Сосудистая система : классификация, нумерация и расположение сирас (сосудистой системы)
  8. Венесекция : классификация и определение, определение того, кто пригоден для венесекции, а кто нет
  9. Артерии, нервы и протоки : классификация, расположение, теория их роли, симптомы при расстройствах
  10. Уход за беременными женщинами, уход за ними : потребности от зачатия до родов, режим во время беременности, диета, родовые обряды, лактация, детские болезни, выкидыши и их лечение, ведение беременности

РАЗДЕЛ IV. Профилактика и лечение болезней (терапевтия) (Чикитса Стхана)
  1. Воспаленные язвы
  2. Раны и язвы
  3. Переломы и вывихи
  4. Нервные расстройств
  5. Заболевания нервной системы.
  6. Геморрой
  7. Мочевыводящие пути
  8. Свищ заднего прохода
  9. Кожные заболевания
  10. Основные кожные заболевания
  11. Заболевания мочевыводящих путей
  12. Абсцессы, вызванные препаратом Прамеха
  13. Диабет
  14. Водянка
  15. Медикаментозное/хирургическое лечение плода
  16. Абсцессы и опухоли
  17. Рожистое воспаление
  18. Опухоли желез
  19. Грыжи
  20. Легкие заболевания
  21. Отравления бактериями и насекомыми
  22. Заболевания рта
  23. Медицинское лечение опухолей
  24. Правила гигиены и общего поведения
  25. Медицинское лечение различных заболеваний

РАЗДЕЛ V. Фармацевтические препараты (Кальпа Стхана)
  1. Защита продуктов питания и напитков от отравления
  2. Препараты стхавара (растительные и минеральные)
  3. Препараты джангама (от животных)
  4. Препараты от змеиного укуса
  5. Лечение укусов змей
  6. Отравление от грызунов
  7. Лекарственные бочки
  8. Лечение укусов насекомых

РАЗДЕЛ V. Дополнительная часть о лечении разных болезней, распорядке и диете (Уттара тантра)
  1. Уши, глаза, нос, рот и горло (Шалакья-тантра)
  2. Педиатрия, гинекология и беременность (Каумарабхритья-тантра)
  3. Внутренняя медицина (Кая-чикитса-тантра)
  4. Психология и психиатрия (Бхута-видья-тантра)
  5. Вкусы и общее здоровье, распорядок дня, доши (Тантра-бхушана-адхьяя)

Аштанга-Хридая-самхита

Поздний труд великой трилогии/ (अष्टाग्ङहृदयसंहिता) был написан Вагбхатой (वाग्भट) (ок. 610 г. н.э., в Синде). Вагбхате वाग्भट, также приписывается произведение под названием aṣṭāṅgasaṃgraha (अष्टाग्ङसंग्रह).

РАЗДЕЛ I. Основы Аюрведы: правила поддержания здоровья, недопущения болезней. (Сутра Стхана)
  1. Желание жизни
  2. Распорядок дня
  3. Годовой режим
  4. Профилактика болезней
  5. Наука о жидкостях
  6. Наука о природе пищи
  7. Защита пищи
  8. Режим принятия пищи
  9. Наука о субстанциях
  10. Классификация вкусов
  11. Наука о дошах
  12. Классификация дош
  13. Балансирование дош
  14. Два метода лечения
  15. Группы лечебных трав
  16. Промасливание
  17. Рвота и слабительное
  18. Потение
  19. Клизма
  20. Лечение через нос
  21. Ингаляции
  22. Уход за ротовой полостью
  23. Глазные капли и примочки
  24. Лечение глаз
  25. Нережущие инструменты
  26. Острые хирургические инструменты

РАЗДЕЛ II. Человек и его происхождение (Шарира Стхана)
  1. Зачатие и вхождение души в утробу
  2. Методы защиты беременности
  3. Анатомия и физиология человеческого тела
  4. Жизненно важные точки тела (мармы)
  5. Прогнозирование исхода болезни
  6. Знания о посланнике, обратившемуся к врачу

РАЗДЕЛ III. Принципы диагностики и патогенез (Нидана Стхана)
  1. Диагностика общих заболеваний
  2. Диагностика лихорадки
  3. Кашель и болезни
  4. Кровотечения и кашель
  5. Туберкулез и легочные болезни
  6. Алкогольное опьянение
  7. Геморрой
  8. Диарея и двенадцатиперстная кишка
  9. Задержка мочи
  10. Диабет
  11. Абсцессы, увеличение мошонки и опухоли брюшной полости
  12. Вздутие живота и глисты
  13. Анемия, водянка и герпес
  14. Проказа, лейкодерма и паразиты
  15. Нервная система
  16. Подагра

РАЗДЕЛ IV. Профилактика и лечение (терапевтия) (Чикитса Стхана)
  1. Джвара чикицита (лечение лихорадки)
  2. Рактапитта чикицита (лечение кровотечений)
  3. Каса чикитсита (лечение кашля)
  4. Сваса-Хидхма чикитсита (лечение одышки и икоты)
  5. Раджаяксмади чикитсита (лечение туберкулеза и т. д.)
  6. Чарди-Хрдрога-Трсна чикитсита (лечение рвоты, болезней сердца и жажды)
  7. Мадатьяя чикитсита (лечение алкогольной интоксикации)
  8. Arsas cikitsita (лечение геморроя)
  9. Атисара чикицита (лечение диареи)
  10. Грахани доса чикитсита (лечение заболеваний двенадцатиперстной кишки)
  11. Мутрагхата чикицита (лечение задержки мочи)
  12. Прамеха чикицита (лечение диабета)
  13. Видрадхи-врддхи чикитсита (лечение абсцесса, расширения мошонки)
  14. Гулма чикицита (лечение опухоли брюшной полости)
  15. Удара чикицита (лечение увеличения живота)
  16. Панду рога чикитсита (лечение анемии)
  17. Сваяту (софа) чикицита (лечение водянки)
  18. Visarpa cikitsita (лечение герпеса)
  19. Кустха чикицита (лечение проказы)
  20. Свитра-крими чикицита (лечение лейкодермы и паразитов)
  21. Вата вьядхи чикитсита (лечение заболеваний нервной системы)
  22. Ватасонита чикицита (лечение подагры)

РАЗДЕЛ V. Фармацевтика и препараты (Кальпа Стхана)
  1. Рвотные средства
  2. Слабительные рецепты
  3. Осложнения рвоты и очистительная терапия
  4. Клизмы
  5. Осложнения клизменной терапии
  6. Фармацевтика

РАЗДЕЛ VI. Дополнительная часть о лечении разных болезней, распорядке и диете (Уттара тантра)
  1. Забота о новорожденном
  2. Лечение детских болезней
  3. Лечение от злых духов
  4. Знание о духах
  5. Лечение от духов
  6. Лечение безумия
  7. Лечение эпилепсии
  8. Знание о болезнях век
  9. Лечение заболеваний век
  10. Знание болезней сводов, склеры и роговицы
  11. Лечение заболеваний сводов, склеры и роговицы
  12. Знание болезней зрения
  13. Лечение слепоты
  14. Лечение нарушений зрения
  15. Знание о болезнях всего глаза
  16. Лечение заболеваний всего глаза
  17. Знание болезней уха
  18. Лечение болезней уха
  19. Знание болезней носа
  20. Лечение заболеваний носа
  21. Знание болезней полости рта
  22. Лечение заболеваний полости рта
  23. Знание болезней головы
  24. Лечение болезней головы
  25. Лечение язв
  26. Лечение травматических ран
  27. Лечение переломов
  28. Лечение свища прямой кишки
  29. Знание об опухолях, раке, золотухе и язвах носовых пазух
  30. Лечение опухолей и т.д.
  31. Знание о незначительных болезнях
  32. Лечение легких заболеваний
  33. Знание о болезнях половых органов
  34. Лечение заболеваний половых органов
  35. Лечение отравлений
  36. Лечение отравления змеиным ядом
  37. Лечение укусов насекомых, пауков и т. д.
  38. Лечение отравления ядами мышей, бешеных собак и т. д.
  39. Терапия омоложения
  40. Усиление сексуального потенциала

Вата, питта, капха доши. Аюрведа

doṣa (санскр. दोष) — термин, объясняющий явление постоянной изменчивости и испорченности, недостатка.

Доша (√duṣ + ^a)

Образуется от корня duṣ (दुष्) — портить.

Monier-Williams, Monier: A Sanskrit-English Dictionary. London: 1899
  1. duṣ in comp. for «dus» (p. 488).
  2. duṣ cl.4.P. «duṣyati» ("-te" {MBh.}; pf. «dudoṣa»; fut. «dokṣyati, doṣṭā» {Siddh.:} aor. «aduṣat» {Pāṇ. 3-1, 55}; «adukṣat» {Vop.)}
  3. to become bad or corrupted, to be defiled or impure, to be ruined, perish; to sin, commit a fault, be wrong {AitBr. ChUp. MBh.} &c.: Caus. «dūṣayati» (ep. also "-te") see under «dūṣa; doṣayati» ({Pāṇ.} 6-4, 91)
  4. to spoil or corrupt (the mind).

Apte, Vaman Shivaram: The Practical Sanskrit-English Dictionary. Poona: 1890
duṣ 4 P. (duṣyati, duṣṭa)
  1. To be bad or corrupted, be spoiled or suffer damage.
  2. To be defiled or violated (as a woman &c.), be stained, be or become impure or contaminated; Pt. 1. 66; Ms. 7. 24, 9. 318, 10. 102.
  3. To sin, commit a mistake, be wrong.
  4. To be unchaste or faithless. --Caus. (dūṣayati-te, but dūṣayati-te or doṣayati-te in the sense of 'making depraved' or 'corrupting')
  5. To corrupt, spoil, cause to perish, hurt, destroy, defile, taint, contaminate, vitiate, pollute (lit. and fig.); na bhīto maraṇādasmi kevalaṁ dūṣitaṁ yaśaḥ Mk. 10. 27; purā dūṣayati sthalīṁ R. 12. 30, 8. 68, 10. 47, 12. 4; Ms. 5. 1, 104; 7. 195; Y. 1. 189; Amaru. 70; na tvevaṁ dūṣayiṣyāmi śastragrahamahāvrataṁ Mv. 3. 8 'shall not sully, violate or break &c.'
  6. To corrupt the morals, demoralize.
  7. To violate or dishonour (as a girl or another's wife); Ms. 8. 364, 368.
  8. To abrogate, rescind, annul.
  9. To blame, censure, find fault with, speak ill of, accuse; dūṣitaḥ sarvalokeṣu niṣādatvaṁ gamiṣyati Rām.; Y. 1. 66.
  10. To adulterate.
  11. To falsify.
  12. To refute, disprove.

Словарные статьи леммы Доша

Monier-Williams, Monier: A Sanskrit-English Dictionary. London: 1899
  1. doṣa m. evening, darkness (only {BhP.}, where personified as one of the 8 Vasus and husband of Night, vi, 6, 11; 14)
  2. doṣa f. see next.
  3. doṣa m. rarely n. ( «duṣ») fault, vice, deficiency, want, inconvenience, disadvantage {Up. Mn. MBh. Kāv.} &c.
  4. m. badness, wickedness, sinfulness {Mn. R.}
  5. m. offence, transgression, guilt, crime (acc. with "ṛ" or «labh», to incur guilt), SrS. {Mn. MBh.} &c.
  6. m. damage, harm, bad consequence, detrimental effect («naiṣa doṣaḥ», there is no harm; «ko'tra d-», what does it matter?) {Mn. MBh. Kāv.} &c.
  7. m. accusation, reproach ("-ṣaṁkṛ" or "-ṣeṇa-gam" with acc., to accuse) {R.}
  8. m. alteration, affection, morbid element, disease (esp. of the 3 humours of the body, viz. «pitta, vāyu», and "śleṣman", 1 [cf. «tridoṣa» and «dhātu»], applied also to the humours themselves) {Suśr.}
  9. doṣa m. (also "-ṣaka") a calf {L.}

Apte, Vaman Shivaram: The Practical Sanskrit-English Dictionary. Poona: 1890
doṣa, doṣika, doṣin See under duṣ.

Н.Н. Wilson, A Dictionary in Sanskrit and English, 2nd ed., Calcutta 1832
  1. doṣa m. (-षः) 1 Fault, defect, blemish.
  2. Sin, offence, transgression.
  3. Disorder of the humours of the body, or defect in the functions of bile, circulation, or wind.
  4. A calf.
  5. E. दुष to be defective, affix घञ्.

Cлово «доша» в ведийских писаниях:

ṛgvedakhilāni
iyaṁ hitvā dayamānaṁ pṛñcadbhir māṁ vāyaso doṣād dayamāno abūbudhat ||