Йога сутры Патанджали Санскрит (IAST)

Йога сутры Патанджали

4 главы:
  1. समाधिपाद || samādhipāda ||
  2. साधनपाद || sādhanapāda ||
  3. विभूतिपाद || vibhūtipāda||
  4. कैवल्यपाद || kaivalyapāda ||

Текст сутр:
Порядковый номер / номер главы / номер сутры в главе / текст сутры
  1. 1 — 1 अथ योगानुशासनम् || atha yogānuśāsanam ||
  2. 1 — 2 योगश् चित्तवृत्तिनिरोधः || yogaś cittavṛttinirodhaḥ ||
  3. 1 — 3 तदा द्रष्टुः स्वरूपे ऽवस्थानम् || tadā draṣṭuḥ svarūpe 'vasthānam ||
  4. 1 — 4 वृत्तिसारूप्यम् इतरत्र || vṛttisārūpyam itaratra ||
  5. 1 — 5 वृत्तयः पञ्चतय्यः क्लिष्टाः अक्लिष्टाः || vṛttayaḥ pañcatayyaḥ kliṣṭāḥ akliṣṭāḥ ||
  6. 1 — 6 प्रमाणविपर्ययविकल्पनिद्रास्मृतयः || pramāṇaviparyayavikalpanidrāsmṛtayaḥ ||
  7. 1 — 7 प्रत्यक्षानुमानागमाः प्रमाणानि || pratyakṣānumānāgamāḥ pramāṇāni ||
  8. 1 — 8 विपर्ययो मिथ्याज्ञानम् अतद्रूपप्रतिष्ठम् || viparyayo mithyājñānam atadrūpapratiṣṭham ||
  9. 1 — 9 शब्दज्ञानानुपाती वस्तुशून्यो विकल्पः || śabdajñānānupātī vastuśūnyo vikalpaḥ ||
  10. 1 — 10 अभावप्रत्ययालम्बना वृत्तिर् निद्रा || abhāvapratyayālambanā vṛttir nidrā ||
  11. 1 — 11 अनुभूतविषयासंप्रमोषः स्मृतिः || anubhūtaviṣayāsaṁpramoṣaḥ smṛtiḥ ||
  12. 1 — 12 अभ्यासवैराग्याभ्यां तन्निरोधः || abhyāsavairāgyābhyāṁ tannirodhaḥ ||
  13. 1 — 13 तत्र स्थितौ यत्नो ऽभ्यासः || tatra sthitau yatno 'bhyāsaḥ ||
  14. 1 — 14 स तु दीर्घकालादरनैरन्तर्यसत्कारसेवितो दृढभूमिः || sa tu dīrghakālādaranairantaryasatkārasevito dṛḍhabhūmiḥ ||
  15. 1 — 15 दृष्टानुश्रविकविषयवितृष्णस्य वशीकारसंज्ञा वैराग्यम् || dṛṣṭānuśravikaviṣayavitṛṣṇasya vaśīkārasaṁjñā vairāgyam ||
  16. 1 — 16 तत्परं पुरुषख्यातेर् गुणवैतृष्ण्यम् || tatparaṁ puruṣakhyāter guṇavaitṛṣṇyam ||
  17. 1 — 17 वितर्कविचारानन्दास्मितारूपानुगमात् सम्प्रज्ञातः || vitarkavicārānandāsmitārūpānugamāt samprajñātaḥ ||
  18. 1 — 18 विरामप्रत्ययाभ्यासपूर्वः संस्कारशेषो ऽन्यः || virāmapratyayābhyāsapūrvaḥ saṁskāraśeṣo 'nyaḥ ||
  19. 1 — 19 भवप्रत्ययो विदेहप्रकृतिलयानाम् || bhavapratyayo videhaprakṛtilayānām ||
  20. 1 — 20 श्रद्धावीर्यस्मृतिसमाधिप्रज्ञापूर्वक इतरेषाम् || śraddhāvīryasmṛtisamādhiprajñāpūrvaka itareṣām ||
  21. 1 — 21 तीव्रसंवेगानाम् आसन्नः || tīvrasaṁvegānām āsannaḥ ||
  22. 1 — 22 मृदुमध्याधिमात्रत्वात् ततो ऽपि विशेषः || mṛdumadhyādhimātratvāt tato 'pi viśeṣaḥ ||
  23. 1 — 23 ईश्वरप्रणिधानाद् वा || īśvarapraṇidhānād vā ||
  24. 1 — 24 क्लेशकर्मविपाकाशयैर् अपरामृष्टः पुरुषविशेष ईश्वरः || kleśakarmavipākāśayair aparāmṛṣṭaḥ puruṣaviśeṣa īśvaraḥ ||
  25. 1 — 25 तत्र निरतिशयं सर्वज्ञबीजम् || tatra niratiśayaṁ sarvajñabījam ||
  26. 1 — 26 स पूर्वेषाम् अपि गुरुः कालेनानवच्छेदात् || sa pūrveṣām api guruḥ kālenānavacchedāt ||
  27. 1 — 27 तस्य वाचकः प्रणवः || tasya vācakaḥ praṇavaḥ ||
  28. 1 — 28 तज्जपस् तदर्थभावनम् || tajjapas tadarthabhāvanam ||
  29. 1 — 29 ततः प्रत्यक्चेतनाधिगमो ऽप्य् अन्तरायाभावश् च || tataḥ pratyakcetanādhigamo 'py antarāyābhāvaś ca ||
  30. 1 — 30 व्याधिस्त्यानसंशयप्रमादालस्याविरतिभ्रान्तिदर्शनालब्धभूमिकत्वानवस्थितत्वानि चित्तविक्षेपास् ते ऽन्तरायाः || vyādhistyānasaṁśayapramādālasyāviratibhrāntidarśanālabdhabhūmikatvānavasthitatvāni cittavikṣepās te 'ntarāyāḥ ||
  31. 1 — 31 दुःखदौर्मनस्याङ्गमेजयत्वश्वासप्रश्वासा विक्षेपसहभुवः || duḥkhadaurmanasyāṅgamejayatvaśvāsapraśvāsā vikṣepasahabhuvaḥ ||
  32. 1 — 32 तत्प्रतिषेधार्थम् एकतत्त्वाभ्यासः || tatpratiṣedhārtham ekatattvābhyāsaḥ ||
  33. 1 — 33 मैत्रीकरुणामुदितोपेक्षाणां सुखदुःखपुण्यापुण्यविषयाणां भावनातश् चित्तप्रसादनम् || maitrīkaruṇāmuditopekṣāṇāṁ sukhaduḥkhapuṇyāpuṇyaviṣayāṇāṁ bhāvanātaś cittaprasādanam ||
  34. 1 — 34 प्रच्छर्दनविधारणाभ्यां वा प्राणस्य || pracchardanavidhāraṇābhyāṁ vā prāṇasya ||
  35. 1 — 35 विषयवती वा प्रवृत्तिर् उत्पन्ना मनसः स्थितिनिबन्धिनी || viṣayavatī vā pravṛttir utpannā manasaḥ sthitinibandhinī ||
  36. 1 — 36 विशोका वा ज्योतिष्मती || viśokā vā jyotiṣmatī ||
  37. 1 — 37 वीतरागविषयं वा चित्तम् || vītarāgaviṣayaṁ vā cittam ||
  38. 1 — 38 स्वप्ननिद्राज्ञानालम्बनं वा || svapnanidrājñānālambanaṁ vā ||
  39. 1 — 39 यथाभिमतध्यानाद् वा || yathābhimatadhyānād vā ||
  40. 1 — 40 परमाणुपरममहत्त्वान्तो ऽस्य वशीकारः || paramāṇuparamamahattvānto 'sya vaśīkāraḥ ||
  41. 1 — 41 क्षीणवृत्तेर् अभिजातस्येव मणेर् ग्रहीतृग्रहणग्राह्येषु तत्स्थतदञ्जनता समापत्तिः || kṣīṇavṛtter abhijātasyeva maṇer grahītṛgrahaṇagrāhyeṣu tatsthatadañjanatā samāpattiḥ ||
  42. 1 — 42 तत्र शब्दार्थज्ञानविकल्पैः संकीर्णा सवितर्का समापत्तिः || tatra śabdārthajñānavikalpaiḥ saṁkīrṇā savitarkā samāpattiḥ ||
  43. 1 — 43 स्मृतिपरिशुद्धौ स्वरूपशून्येवार्थमात्रनिर्भासा निर्वितर्का || smṛtipariśuddhau svarūpaśūnyevārthamātranirbhāsā nirvitarkā ||
  44. 1 — 44 एतयैव सविचारा निर्विचारा च सूक्ष्मविषया व्याख्याता || etayaiva savicārā nirvicārā ca sūkṣmaviṣayā vyākhyātā ||
  45. 1 — 45 सूक्ष्मविषयत्वं चालिङ्गपर्यवसानम् || sūkṣmaviṣayatvaṁ cāliṅgaparyavasānam ||
  46. 1 — 46 ता एव सबीजः समाधिः || tā eva sabījaḥ samādhiḥ ||
  47. 1 — 47 निर्विचारवैशारद्य ऽध्यात्मप्रसादः || nirvicāravaiśāradya 'dhyātmaprasādaḥ ||
  48. 1 — 48 ऋतंभरा तत्र प्रज्ञा || ṛtaṁbharā tatra prajñā ||
  49. 1 — 49 श्रुतानुमानप्रज्ञाभ्याम् अन्यविषया विशेषार्थत्वात् || śrutānumānaprajñābhyām anyaviṣayā viśeṣārthatvāt ||
  50. 1 — 50 तज्जः संस्कारो ऽन्यसंस्कारप्रतिबन्धी || tajjaḥ saṁskāro 'nyasaṁskārapratibandhī ||
  51. 1 — 51 तस्यापि निरोधे सर्वनिरोधान् निर्बीजः समाधिः || tasyāpi nirodhe sarvanirodhān nirbījaḥ samādhiḥ ||
  52. 2 — 1 तपःस्वाध्यायेश्वरप्रणिधानानि क्रियायोगः || tapaḥsvādhyāyeśvarapraṇidhānāni kriyāyogaḥ ||
  53. 2 — 2 समाधिभावनार्थः क्लेशतनूकरणार्थश् च || samādhibhāvanārthaḥ kleśatanūkaraṇārthaś ca ||
  54. 2 — 3 अविद्यास्मितारागद्वेषाभिनिवेशाः क्लेशाः || avidyāsmitārāgadveṣābhiniveśāḥ kleśāḥ ||
  55. 2 — 4 अविद्या क्षेत्रम् उत्तरेषां प्रसुप्ततनुविच्छिन्नोदाराणाम् || avidyā kṣetram uttareṣāṁ prasuptatanuvicchinnodārāṇām ||
  56. 2 — 5 अनित्याशुचिदुःखानात्मसु नित्यशुचिसुखात्मख्यातिर् अविद्या || anityāśuciduḥkhānātmasu nityaśucisukhātmakhyātir avidyā ||
  57. 2 — 6 दृग्दर्शनशक्त्योर् एकात्मतैवास्मिता || dṛgdarśanaśaktyor ekātmataivāsmitā ||
  58. 2 — 7 सुखानुशयी रागः || sukhānuśayī rāgaḥ ||
  59. 2 — 8 दुःखानुशयी द्वेषः || duḥkhānuśayī dveṣaḥ ||
  60. 2 — 9 स्वरसवाही विदुषो ऽपि तथारूढो ऽभिनिवेशः || svarasavāhī viduṣo 'pi tathārūḍho 'bhiniveśaḥ ||
  61. 2 — 10 ते प्रतिप्रसवहेयाः सूक्ष्माः || te pratiprasavaheyāḥ sūkṣmāḥ ||
  62. 2 — 11 ध्यानहेयास् तद्वृत्तयः || dhyānaheyās tadvṛttayaḥ ||
  63. 2 — 12 क्लेशमूलः कर्माशयो दृष्टादृष्टजन्मवेदनीयः || kleśamūlaḥ karmāśayo dṛṣṭādṛṣṭajanmavedanīyaḥ ||
  64. 2 — 13 सति मूले तद्विपाको जात्यायुर्भोगाः || sati mūle tadvipāko jātyāyurbhogāḥ ||
  65. 2 — 14 ते ह्लादपरितापफलाः पुण्यापुण्यहेतुत्वात् || te hlādaparitāpaphalāḥ puṇyāpuṇyahetutvāt ||
  66. 2 — 15 परिणामतापसंस्कारदुःखगुणवृत्तिरोधाच् च दुःखम् एव सर्वं विवेकिनः || pariṇāmatāpasaṁskāraduḥkhaguṇavṛttirodhāc ca duḥkham eva sarvaṁ vivekinaḥ ||
  67. 2 — 16 हेयं दुःखम् अनागतम् || heyaṁ duḥkham anāgatam ||
  68. 2 — 17 द्रष्टृदृश्ययोः संयोगो हेयहेतुः || draṣṭṛdṛśyayoḥ saṁyogo heyahetuḥ ||
  69. 2 — 18 प्रकाशक्रियास्थितिशीलं भूतेन्द्रियात्मके भोगापवर्गार्थं दृश्यम् || prakāśakriyāsthitiśīlaṁ bhūtendriyātmake bhogāpavargārthaṁ dṛśyam ||
  70. 2 — 19 विशेषाविशेषलिङ्गमात्रालिङ्गानि गुणपर्वाणि || viśeṣāviśeṣaliṅgamātrāliṅgāni guṇaparvāṇi ||
  71. 2 — 20 द्रष्टा दृशिमात्रः शुद्धो ऽपि प्रत्ययानुपश्यः || draṣṭā dṛśimātraḥ śuddho 'pi pratyayānupaśyaḥ ||
  72. 2 — 21 तदर्थ एव दृश्यस्यात्मा || tadartha eva dṛśyasyātmā ||
  73. 2 — 22 कृतार्थं प्रति नष्टम् अप्य् अनष्टं तदन्यसाधारणत्वात् || kṛtārthaṁ prati naṣṭam apy anaṣṭaṁ tadanyasādhāraṇatvāt ||
  74. 2 — 23 स्वस्वामिशक्त्योः स्वरूपोपलब्धिहेतुः संयोगः || svasvāmiśaktyoḥ svarūpopalabdhihetuḥ saṁyogaḥ ||
  75. 2 — 24 तस्य हेतुर् अविद्या || tasya hetur avidyā ||
  76. 2 — 25 तदभावात् संयोगाभावो हानं तद्दृशेः कैवल्यम् || tadabhāvāt saṁyogābhāvo hānaṁ taddṛśeḥ kaivalyam ||
  77. 2 — 26 विवेकख्यातिर् अविप्लवा हानोपायः || vivekakhyātir aviplavā hānopāyaḥ ||
  78. 2 — 27 तस्य सप्तधा प्रान्तभूमिप्रज्ञा || tasya saptadhā prāntabhūmiprajñā ||
  79. 2 — 28 योगाङ्गानुष्ठानाद् अशुद्धिक्षये ज्ञानदीप्तिर् आ विवेकख्यातेः || yogāṅgānuṣṭhānād aśuddhikṣaye jñānadīptir ā vivekakhyāteḥ ||
  80. 2 — 29 यमनियमासनप्राणायामप्रत्याहारधारणाध्यानसमाधयो ऽष्टाव् अङ्गानि || yamaniyamāsanaprāṇāyāmapratyāhāradhāraṇādhyānasamādhayo 'ṣṭāv aṅgāni ||
  81. 2 — 30 अहिंसासत्यास्तेयब्रह्मचर्यापरिग्रहा यमाः || ahiṁsāsatyāsteyabrahmacaryāparigrahā yamāḥ ||
  82. 2 — 31 एते जातिदेशकालसमयानवच्छिन्नाः सार्वभौमा महाव्रतम् || ete jātideśakālasamayānavacchinnāḥ sārvabhaumā mahāvratam ||
  83. 2 — 32 शौचसंतोषतपःस्वाध्यायेश्वरप्रणिधानानि नियमाः || śaucasaṁtoṣatapaḥsvādhyāyeśvarapraṇidhānāni niyamāḥ ||
  84. 2 — 33 वितर्कबाधने प्रतिपक्षभावनम् || vitarkabādhane pratipakṣabhāvanam ||
  85. 2 — 34 वितर्का हिंसादयः कृतकारितानुमोदिता लोभक्रोधमोहपूर्वका मृदुमध्याधिमात्रा दुःखाज्ञानानन्तफला इति प्रतिपक्षभावनम् || vitarkā hiṁsādayaḥ kṛtakāritānumoditā lobhakrodhamohapūrvakā mṛdumadhyādhimātrā duḥkhājñānānantaphalā iti pratipakṣabhāvanam ||
  86. 2 — 35 अहिंसाप्रतिष्ठायां तत्सन्निधौ वैरत्यागः || ahiṁsāpratiṣṭhāyāṁ tatsannidhau vairatyāgaḥ ||
  87. 2 — 36 सत्यप्रतिष्ठायां क्रियाफलाश्रयत्वम् || satyapratiṣṭhāyāṁ kriyāphalāśrayatvam ||
  88. 2 — 37 अस्तेयप्रतिष्ठायां सर्वरत्नोपस्थानम् || asteyapratiṣṭhāyāṁ sarvaratnopasthānam ||
  89. 2 — 38 ब्रह्मचर्यप्रतिष्ठायां वीर्यलाभः || brahmacaryapratiṣṭhāyāṁ vīryalābhaḥ ||
  90. 2 — 39 अपरिग्रहस्थैर्ये जन्मकथंतासंबोधः || aparigrahasthairye janmakathaṁtāsaṁbodhaḥ ||
  91. 2 — 40 शौचात् स्वाङ्गजुगुप्सा परैर् असंसर्गः || śaucāt svāṅgajugupsā parair asaṁsargaḥ ||
  92. 2 — 41 सत्त्वशुद्धिसौमनस्यैकाग्रतेन्द्रियजयात्मदर्शनयोग्यत्वानि च || sattvaśuddhisaumanasyaikāgratendriyajayātmadarśanayogyatvāni ca ||
  93. 2 — 42 संतोषाद् अनुत्तमः सुखलाभः || saṁtoṣād anuttamaḥ sukhalābhaḥ ||
  94. 2 — 43 कायेन्द्रियसिद्धिर् अशुद्धिक्षयात् तपसः || kāyendriyasiddhir aśuddhikṣayāt tapasaḥ ||
  95. 2 — 44 स्वाध्यायाद् इष्टदेवतासंप्रयोगः || svādhyāyād iṣṭadevatāsaṁprayogaḥ ||
  96. 2 — 45 समाधिसिद्धिर् ईश्वरप्रणिधानात् || samādhisiddhir īśvarapraṇidhānāt ||
  97. 2 — 46 स्थिरसुखम् आसनम् || sthirasukham āsanam ||
  98. 2 — 47 प्रयत्नशैथिल्यानन्त्यसमापत्तिभ्याम् || prayatnaśaithilyānantyasamāpattibhyām ||
  99. 2 — 48 ततो द्वंद्वानभिघातः || tato dvaṁdvānabhighātaḥ ||
  100. 2 — 49 तस्मिन् सति श्वासप्रश्वासयोर् गतिविच्छेदः प्राणायामः || tasmin sati śvāsapraśvāsayor gativicchedaḥ prāṇāyāmaḥ ||
  101. 2 — 50 स तु बाह्याभ्यन्तरस्तम्भवृत्तिर् देशकालसंख्याभिः परिदृष्टो दीर्घसूक्ष्मः || sa tu bāhyābhyantarastambhavṛttir deśakālasaṁkhyābhiḥ paridṛṣṭo dīrghasūkṣmaḥ ||
  102. 2 — 51 बाह्याभ्यन्तरविषयाक्षेपी चतुर्थः || bāhyābhyantaraviṣayākṣepī caturthaḥ ||
  103. 2 — 52 ततः क्षीयते प्रकाशावरणम् || tataḥ kṣīyate prakāśāvaraṇam ||
  104. 2 — 53 धारणासु च योग्यता मनसः || dhāraṇāsu ca yogyatā manasaḥ ||
  105. 2 — 54 स्वविषयासंप्रयोगे चित्तस्वरूपानुकार इवेन्द्रियाणां प्रत्याहारः || svaviṣayāsaṁprayoge cittasvarūpānukāra ivendriyāṇāṁ pratyāhāraḥ ||
  106. 2 — 55 ततः परमा वश्यतेन्द्रियाणाम् || tataḥ paramā vaśyatendriyāṇām ||
  107. 3 — 1 देशबन्धश् चित्तस्य धारणा || deśabandhaś cittasya dhāraṇā ||
  108. 3 — 2 तत्र प्रत्ययैकतानता ध्यानम् || tatra pratyayaikatānatā dhyānam ||
  109. 3 — 3 तद् एवार्थमात्रानिर्भासं स्वरूपशून्यम् इव समाधिः || tad evārthamātrānirbhāsaṁ svarūpaśūnyam iva samādhiḥ ||
  110. 3 — 4 त्रयम् एकत्र संयमः || trayam ekatra saṁyamaḥ ||
  111. 3 — 5 तज्जयात् प्रज्ञालोकः || tajjayāt prajñālokaḥ ||
  112. 3 — 6 तस्य भूमिषु विनियोगः || tasya bhūmiṣu viniyogaḥ ||
  113. 3 — 7 त्रयम् अन्तरङ्गं पूर्वेभ्यः || trayam antaraṅgaṁ pūrvebhyaḥ ||
  114. 3 — 8 तद् अपि बहिरङ्गं निर्बीजस्य || tad api bahiraṅgaṁ nirbījasya ||
  115. 3 — 9 व्युत्थाननिरोधसंस्कारयोर् अभिभवप्रादुर्भावौ निरोधलक्षणचित्तान्वयो निरोधपरिणामः || vyutthānanirodhasaṁskārayor abhibhavaprādurbhāvau nirodhalakṣaṇacittānvayo nirodhapariṇāmaḥ ||
  116. 3 — 10 तस्य प्रशान्तवाहिता संस्कारात् || tasya praśāntavāhitā saṁskārāt ||
  117. 3 — 11 सर्वार्थतैकाग्रतयोः क्षयोदयौ चित्तस्य समाधिपरिणामः || sarvārthataikāgratayoḥ kṣayodayau cittasya samādhipariṇāmaḥ ||
  118. 3 — 12 शान्तोदितौ तुल्यप्रत्ययश् चित्तस्यैकाग्रतापरिणामः || śāntoditau tulyapratyayaś cittasyaikāgratāpariṇāmaḥ ||
  119. 3 — 13 एतेन भूतेन्द्रियेषु धर्मलक्षणावस्थापरिणामा व्याख्याताः || etena bhūtendriyeṣu dharmalakṣaṇāvasthāpariṇāmā vyākhyātāḥ ||
  120. 3 — 14 शान्तोदिताव्यपदेश्यधर्मानुपाती धर्मी || śāntoditāvyapadeśyadharmānupātī dharmī ||
  121. 3 — 15 क्रमान्यत्वं परिणामान्यत्वे हेतुः || kramānyatvaṁ pariṇāmānyatve hetuḥ ||
  122. 3 — 16 परिणामत्रयसंयमाद् अतीतानागतज्ञानम् || pariṇāmatrayasaṁyamād atītānāgatajñānam ||
  123. 3 — 17 शब्दार्थप्रत्ययानाम् इतरेतराध्यासात् संकरस् तत्प्रविभागसंयमात् सर्वभूतरुतज्ञानम् || śabdārthapratyayānām itaretarādhyāsāt saṁkaras tatpravibhāgasaṁyamāt sarvabhūtarutajñānam ||
  124. 3 — 18 संस्कारसाक्षात्करणात् पूर्वजातिज्ञानम् || saṁskārasākṣātkaraṇāt pūrvajātijñānam ||
  125. 3 — 19 प्रत्ययस्य परचित्तज्ञानम् || pratyayasya paracittajñānam ||
  126. 3 — 20 न तत्सालम्बनं तस्याविषयीभूतत्वात् || na tatsālambanaṁ tasyāviṣayībhūtatvāt ||
  127. 3 — 21 कायरूपसंयमात् तद्ग्राह्यशक्तिस्तम्भे चक्षुःप्रकाशासंयोगे ऽन्तर्धानम् || kāyarūpasaṁyamāt tadgrāhyaśaktistambhe cakṣuḥprakāśāsaṁyoge 'ntardhānam ||
  128. 3 — 22 सोपक्रमं निरुपक्रमं च कर्म तत्संयमाद् अपरान्तज्ञानम् अरिष्टेभ्यो वा || sopakramaṁ nirupakramaṁ ca karma tatsaṁyamād aparāntajñānam ariṣṭebhyo vā ||
  129. 3 — 23 मैत्र्यादिषु बलानि || maitryādiṣu balāni ||
  130. 3 — 24 बलेषु हस्तिबलादीनि || baleṣu hastibalādīni ||
  131. 3 — 25 प्रवृत्त्यालोकन्यासात् सूक्ष्मव्यवहितविप्रकृष्टज्ञानम् || pravṛttyālokanyāsāt sūkṣmavyavahitaviprakṛṣṭajñānam ||
  132. 3 — 26 भुवनज्ञानं सूर्यसंयमात् || bhuvanajñānaṁ sūryasaṁyamāt ||
  133. 3 — 27 चन्द्रे ताराव्यूहज्ञानम् || candre tārāvyūhajñānam ||
  134. 3 — 28 ध्रुवे तद्गतिज्ञानम् || dhruve tadgatijñānam ||
  135. 3 — 29 नाभिचक्रे कायव्यूहज्ञानम् || nābhicakre kāyavyūhajñānam ||
  136. 3 — 30 कण्ठकूपे क्षुत्पिपासानिवृत्तिः || kaṇṭhakūpe kṣutpipāsānivṛttiḥ ||
  137. 3 — 31 कूर्मनाड्यां स्थैर्यम् || kūrmanāḍyāṁ sthairyam ||
  138. 3 — 32 मूर्धज्योतिषि सिद्धदर्शनम् || mūrdhajyotiṣi siddhadarśanam ||
  139. 3 — 33 प्रातिभाद् वा सर्वम् || prātibhād vā sarvam ||
  140. 3 — 34 हृदये चित्तसंवित् || hṛdaye cittasaṁvit ||
  141. 3 — 35 सत्त्वपुरुषयोर् अत्यन्तासंकीर्णयोः प्रत्ययाविशेषः भोगः परार्थत्वात् स्वार्थसंयमात् पुरुषज्ञानम् || sattvapuruṣayor atyantāsaṁkīrṇayoḥ pratyayāviśeṣaḥ bhogaḥ parārthatvāt svārthasaṁyamāt puruṣajñānam ||
  142. 3 — 36 ततः प्रातिभश्रावणवेदनादर्शास्वादवार्त्ता जायन्ते || tataḥ prātibhaśrāvaṇavedanādarśāsvādavārttā jāyante ||
  143. 3 — 37 ते समाधाव् उपसर्गा व्युत्थाने सिद्धयः || te samādhāv upasargā vyutthāne siddhayaḥ ||
  144. 3 — 38 बन्धकारणशैथिल्यात् प्रचारसंवेदनाच् च चित्तस्य परशरीरावेशः || bandhakāraṇaśaithilyāt pracārasaṁvedanāc ca cittasya paraśarīrāveśaḥ ||
  145. 3 — 39 उदानजयाज् जलपङ्ककण्टकादिष्व् असङ्ग उत्क्रान्तिश् च || udānajayāj jalapaṅkakaṇṭakādiṣv asaṅga utkrāntiś ca ||
  146. 3 — 40 समानजयात् प्रज्वलनम् || samānajayāt prajvalanam ||
  147. 3 — 41 श्रोत्राकाशयोः सम्बन्धसंयमाद् दिव्यं श्रोत्रम् || śrotrākāśayoḥ sambandhasaṁyamād divyaṁ śrotram ||
  148. 3 — 42 कायाकाशयोः सम्बन्धसंयमाल् लघुतूलसमापत्तेश् चाकाशगमनम् || kāyākāśayoḥ sambandhasaṁyamāl laghutūlasamāpatteś cākāśagamanam ||
  149. 3 — 43 बहिरकल्पिता वृत्तिर् महाविदेहा ततः प्रकाशावरणक्षयः || bahirakalpitā vṛttir mahāvidehā tataḥ prakāśāvaraṇakṣayaḥ ||
  150. 3 — 44 स्थूलस्वरूपसूक्ष्मान्वयार्थवत्त्वसंयमाद् भूतजयः || sthūlasvarūpasūkṣmānvayārthavattvasaṁyamād bhūtajayaḥ ||
  151. 3 — 45 ततो ऽणिमादिप्रादुर्भावः कायसम्पद् तद्धर्मानभिघातश् च || tato 'ṇimādiprādurbhāvaḥ kāyasampad taddharmānabhighātaś ca ||
  152. 3 — 46 रूपलावण्यबलवज्रसंहननत्वानि कायसम्पत् || rūpalāvaṇyabalavajrasaṁhananatvāni kāyasampat ||
  153. 3 — 47 ग्रहणस्वरूपास्मितान्वयार्थवत्त्वसंयमाद् इन्द्रियजयः || grahaṇasvarūpāsmitānvayārthavattvasaṁyamād indriyajayaḥ ||
  154. 3 — 48 ततो मनोजवित्वं विकरणभावः प्रधानजयश् च || tato manojavitvaṁ vikaraṇabhāvaḥ pradhānajayaś ca ||
  155. 3 — 49 सत्त्वपुरुषान्यताख्यातिमात्रस्य सर्वभावाधिष्ठातृत्वं सर्वज्ञातृत्वं च || sattvapuruṣānyatākhyātimātrasya sarvabhāvādhiṣṭhātṛtvaṁ sarvajñātṛtvaṁ ca ||
  156. 3 — 50 तद्वैराग्याद् अपि दोषबीजक्षये कैवल्यम् || tadvairāgyād api doṣabījakṣaye kaivalyam ||
  157. 3 — 51 स्थान्युपनिमन्त्रणे सङ्गस्मयाकरणं पुनर् अनिष्टप्रसङ्गात् || sthānyupanimantraṇe saṅgasmayākaraṇaṁ punar aniṣṭaprasaṅgāt ||
  158. 3 — 52 क्षणतत्क्रमयोः संयमाद् विवेकजं ज्ञानम् || kṣaṇatatkramayoḥ saṁyamād vivekajaṁ jñānam ||
  159. 3 — 53 जातिलक्षणदेशैर् अन्यतानवच्छेदात् तुल्ययोस् ततः प्रतिपत्तिः || jātilakṣaṇadeśair anyatānavacchedāt tulyayos tataḥ pratipattiḥ ||
  160. 3 — 54 तारकं सर्वविषयं सर्वथाविषयम् अक्रमं चेति विवेकजं ज्ञानम् || tārakaṁ sarvaviṣayaṁ sarvathāviṣayam akramaṁ ceti vivekajaṁ jñānam ||
  161. 3 — 55 सत्त्वपुरुषयोः शुद्धिसाम्ये कैवल्यम् || sattvapuruṣayoḥ śuddhisāmye kaivalyam ||
  162. 4 — 1 जन्मौषधिमन्त्रतपःसमाधिजाः सिद्धयः || janmauṣadhimantratapaḥsamādhijāḥ siddhayaḥ ||
  163. 4 — 2 जात्यन्तरपरिणामः प्रकृत्यापूरात् || jātyantarapariṇāmaḥ prakṛtyāpūrāt ||
  164. 4 — 3 निमित्तम् अप्रयोजकं प्रकृतीनां वरणभेदस् तु ततः क्षेत्रिकवत् || nimittam aprayojakaṁ prakṛtīnāṁ varaṇabhedas tu tataḥ kṣetrikavat ||
  165. 4 — 4 निर्माणचित्तान्य् अस्मितामात्रात् || nirmāṇacittāny asmitāmātrāt ||
  166. 4 — 5 प्रवृत्तिभेदे प्रयोजकं चित्तम् एकम् अनेकेषाम् || pravṛttibhede prayojakaṁ cittam ekam anekeṣām ||
  167. 4 — 6 तत्र ध्यानजम् अनाशयम् || tatra dhyānajam anāśayam ||
  168. 4 — 7 कर्माशुक्लाकृष्णं योगिनस् त्रिविधम् इतरेषाम् || karmāśuklākṛṣṇaṁ yoginas trividham itareṣām ||
  169. 4 — 8 ततस् तद्विपाकानुगुणानाम् एवाभिव्यक्तिर् वासनानाम् || tatas tadvipākānuguṇānām evābhivyaktir vāsanānām ||
  170. 4 — 9 जातिदेशकालव्यवहितानाम् अप्य् आनन्तर्यं स्मृतिसंस्कारयोर् एकरूपत्वात् || jātideśakālavyavahitānām apy ānantaryaṁ smṛtisaṁskārayor ekarūpatvāt ||
  171. 4 — 10 तासाम् अनादित्वं चाशिषो नित्यत्वात् || tāsām anāditvaṁ cāśiṣo nityatvāt ||
  172. 4 — 11 हेतुफलाश्रयालम्बनैः संगृहीतत्वाद् एषाम् अभावे तदभावः || hetuphalāśrayālambanaiḥ saṁgṛhītatvād eṣām abhāve tadabhāvaḥ ||
  173. 4 — 12 अतीतानागतं स्वरूपो ऽस्त्य् अध्वभेदाद् धर्माणाम् || atītānāgataṁ svarūpo 'sty adhvabhedād dharmāṇām ||
  174. 4 — 13 ते व्यक्तसूक्ष्मा गुणात्मानः || te vyaktasūkṣmā guṇātmānaḥ ||
  175. 4 — 14 परिणामैकत्वाद् वस्तुतत्त्वम् || pariṇāmaikatvād vastutattvam ||
  176. 4 — 15 वस्तुसाम्ये चित्तभेदात् तयोर् विविक्तः पन्थाः || vastusāmye cittabhedāt tayor viviktaḥ panthāḥ ||
  177. 4 — 16 न चैकचित्ततन्त्रं वस्तु तदप्रमाणकं तदा किं स्यात्॥ na caikacittatantraṁ vastu tadapramāṇakaṁ tadā kiṁ syāt ||
  178. 4 — 17 तदुपरागापेक्षित्वाच्चित्तस्य वस्तु ज्ञाताज्ञातम् || taduparāgāpekṣitvāccittasya vastu jñātājñātam ||
  179. 4 — 18 सदा ज्ञाताश् चित्तवृत्तयस् तत्प्रभोः पुरुषस्यापरिणामित्वात् || sadā jñātāś cittavṛttayas tatprabhoḥ puruṣasyāpariṇāmitvāt ||
  180. 4 — 19 न तत्स्वाभासं दृश्यत्वात् || na tatsvābhāsaṁ dṛśyatvāt ||
  181. 4 — 20 एकसमये चोभयानवधारणम् || ekasamaye cobhayānavadhāraṇam ||
  182. 4 — 21 चित्तान्तरदृश्ये बुद्धिबुद्धेर् अतिप्रसङ्गः स्मृतिसंकरश् च || cittāntaradṛśye buddhibuddher atiprasaṅgaḥ smṛtisaṁkaraś ca ||
  183. 4 — 22 चितेर् अप्रतिसंक्रमायास् तदाकारापत्तौ स्वबुद्धिसंवेदनम् || citer apratisaṁkramāyās tadākārāpattau svabuddhisaṁvedanam ||
  184. 4 — 23 द्रष्टृदृश्योपरक्तं चित्तं सर्वार्थम् || draṣṭṛdṛśyoparaktaṁ cittaṁ sarvārtham ||
  185. 4 — 24 तदसंख्येयवासनाभिश् चित्रम् अपि परार्थं संहत्यकारित्वात् || tadasaṁkhyeyavāsanābhiś citram api parārthaṁ saṁhatyakāritvāt ||
  186. 4 — 25 विशेषदर्शिन आत्मभावभावनानिवृत्तिः || viśeṣadarśina ātmabhāvabhāvanānivṛttiḥ ||
  187. 4 — 26 तदा विवेकनिम्नं कैवल्यप्राग्भारं चित्तम् || tadā vivekanimnaṁ kaivalyaprāgbhāraṁ cittam ||
  188. 4 — 27 तच्छिद्रेषु प्रत्ययान्तराणि संस्कारेभ्यः || tacchidreṣu pratyayāntarāṇi saṁskārebhyaḥ ||
  189. 4 — 28 हानम् एषां क्लेशवद् उक्तम् || hānam eṣāṁ kleśavad uktam ||
  190. 4 — 29 प्रसंख्याने ऽप्य् अकुसीदस्य सर्वथा विवेकख्यातेर् धर्ममेघः समाधिः || prasaṁkhyāne 'py akusīdasya sarvathā vivekakhyāter dharmameghaḥ samādhiḥ ||
  191. 4 — 30 ततः क्लेशकर्मनिवृत्तिः || tataḥ kleśakarmanivṛttiḥ ||
  192. 4 — 31 तदा सर्वावरणमलापेतस्य ज्ञानस्यानन्त्याज्ज्ञेयम् अल्पम् || tadā sarvāvaraṇamalāpetasya jñānasyānantyājjñeyam alpam ||
  193. 4 — 32 ततः कृतार्थानां परिणामक्रमसमाप्तिर् गुणानाम् || tataḥ kṛtārthānāṁ pariṇāmakramasamāptir guṇānām ||
  194. 4 — 33 क्षणप्रतियोगी परिणामापरान्तनिर्ग्राह्यः क्रमः || kṣaṇapratiyogī pariṇāmāparāntanirgrāhyaḥ kramaḥ ||
  195. 4 — 34 पुरुषार्थशून्यानां गुणानां प्रतिप्रसवः कैवल्यं स्वरूपप्रतिष्ठा वा चितिशक्तिर् इति || puruṣārthaśūnyānāṁ guṇānāṁ pratiprasavaḥ kaivalyaṁ svarūpapratiṣṭhā vā citiśaktir iti ||