Йога сутры Патанджали Санскрит (IAST)

Йога сутры Патанджали

4 главы:
  1. समाधिपाद || samādhipāda ||
  2. साधनपाद || sādhanapāda ||
  3. विभूतिपाद || vibhūtipāda||
  4. कैवल्यपाद || kaivalyapāda ||

Текст сутр:
Порядковый номер / номер главы / номер сутры в главе / текст сутры
  1. 1 — 1 अथ योगानुशासनम् || atha yogānuśāsanam ||
  2. 1 — 2 योगश् चित्तवृत्तिनिरोधः || yogaś cittavṛttinirodhaḥ ||
  3. 1 — 3 तदा द्रष्टुः स्वरूपे ऽवस्थानम् || tadā draṣṭuḥ svarūpe 'vasthānam ||
  4. 1 — 4 वृत्तिसारूप्यम् इतरत्र || vṛttisārūpyam itaratra ||
  5. 1 — 5 वृत्तयः पञ्चतय्यः क्लिष्टाः अक्लिष्टाः || vṛttayaḥ pañcatayyaḥ kliṣṭāḥ akliṣṭāḥ ||
  6. 1 — 6 प्रमाणविपर्ययविकल्पनिद्रास्मृतयः || pramāṇaviparyayavikalpanidrāsmṛtayaḥ ||
  7. 1 — 7 प्रत्यक्षानुमानागमाः प्रमाणानि || pratyakṣānumānāgamāḥ pramāṇāni ||
  8. 1 — 8 विपर्ययो मिथ्याज्ञानम् अतद्रूपप्रतिष्ठम् || viparyayo mithyājñānam atadrūpapratiṣṭham ||
  9. 1 — 9 शब्दज्ञानानुपाती वस्तुशून्यो विकल्पः || śabdajñānānupātī vastuśūnyo vikalpaḥ ||
  10. 1 — 10 अभावप्रत्ययालम्बना वृत्तिर् निद्रा || abhāvapratyayālambanā vṛttir nidrā ||
  11. 1 — 11 अनुभूतविषयासंप्रमोषः स्मृतिः || anubhūtaviṣayāsaṁpramoṣaḥ smṛtiḥ ||
  12. 1 — 12 अभ्यासवैराग्याभ्यां तन्निरोधः || abhyāsavairāgyābhyāṁ tannirodhaḥ ||
  13. 1 — 13 तत्र स्थितौ यत्नो ऽभ्यासः || tatra sthitau yatno 'bhyāsaḥ ||
  14. 1 — 14 स तु दीर्घकालादरनैरन्तर्यसत्कारसेवितो दृढभूमिः || sa tu dīrghakālādaranairantaryasatkārasevito dṛḍhabhūmiḥ ||
  15. 1 — 15 दृष्टानुश्रविकविषयवितृष्णस्य वशीकारसंज्ञा वैराग्यम् || dṛṣṭānuśravikaviṣayavitṛṣṇasya vaśīkārasaṁjñā vairāgyam ||
  16. 1 — 16 तत्परं पुरुषख्यातेर् गुणवैतृष्ण्यम् || tatparaṁ puruṣakhyāter guṇavaitṛṣṇyam ||
  17. 1 — 17 वितर्कविचारानन्दास्मितारूपानुगमात् सम्प्रज्ञातः || vitarkavicārānandāsmitārūpānugamāt samprajñātaḥ ||
  18. 1 — 18 विरामप्रत्ययाभ्यासपूर्वः संस्कारशेषो ऽन्यः || virāmapratyayābhyāsapūrvaḥ saṁskāraśeṣo 'nyaḥ ||
  19. 1 — 19 भवप्रत्ययो विदेहप्रकृतिलयानाम् || bhavapratyayo videhaprakṛtilayānām ||
  20. 1 — 20 श्रद्धावीर्यस्मृतिसमाधिप्रज्ञापूर्वक इतरेषाम् || śraddhāvīryasmṛtisamādhiprajñāpūrvaka itareṣām ||
  21. 1 — 21 तीव्रसंवेगानाम् आसन्नः || tīvrasaṁvegānām āsannaḥ ||
  22. 1 — 22 मृदुमध्याधिमात्रत्वात् ततो ऽपि विशेषः || mṛdumadhyādhimātratvāt tato 'pi viśeṣaḥ ||
  23. 1 — 23 ईश्वरप्रणिधानाद् वा || īśvarapraṇidhānād vā ||
  24. 1 — 24 क्लेशकर्मविपाकाशयैर् अपरामृष्टः पुरुषविशेष ईश्वरः || kleśakarmavipākāśayair aparāmṛṣṭaḥ puruṣaviśeṣa īśvaraḥ ||
  25. 1 — 25 तत्र निरतिशयं सर्वज्ञबीजम् || tatra niratiśayaṁ sarvajñabījam ||
  26. 1 — 26 स पूर्वेषाम् अपि गुरुः कालेनानवच्छेदात् || sa pūrveṣām api guruḥ kālenānavacchedāt ||
  27. 1 — 27 तस्य वाचकः प्रणवः || tasya vācakaḥ praṇavaḥ ||
  28. 1 — 28 तज्जपस् तदर्थभावनम् || tajjapas tadarthabhāvanam ||
  29. 1 — 29 ततः प्रत्यक्चेतनाधिगमो ऽप्य् अन्तरायाभावश् च || tataḥ pratyakcetanādhigamo 'py antarāyābhāvaś ca ||
  30. 1 — 30 व्याधिस्त्यानसंशयप्रमादालस्याविरतिभ्रान्तिदर्शनालब्धभूमिकत्वानवस्थितत्वानि चित्तविक्षेपास् ते ऽन्तरायाः || vyādhistyānasaṁśayapramādālasyāviratibhrāntidarśanālabdhabhūmikatvānavasthitatvāni cittavikṣepās te 'ntarāyāḥ ||
  31. 1 — 31 दुःखदौर्मनस्याङ्गमेजयत्वश्वासप्रश्वासा विक्षेपसहभुवः || duḥkhadaurmanasyāṅgamejayatvaśvāsapraśvāsā vikṣepasahabhuvaḥ ||
  32. 1 — 32 तत्प्रतिषेधार्थम् एकतत्त्वाभ्यासः || tatpratiṣedhārtham ekatattvābhyāsaḥ ||
  33. 1 — 33 मैत्रीकरुणामुदितोपेक्षाणां सुखदुःखपुण्यापुण्यविषयाणां भावनातश् चित्तप्रसादनम् || maitrīkaruṇāmuditopekṣāṇāṁ sukhaduḥkhapuṇyāpuṇyaviṣayāṇāṁ bhāvanātaś cittaprasādanam ||
  34. 1 — 34 प्रच्छर्दनविधारणाभ्यां वा प्राणस्य || pracchardanavidhāraṇābhyāṁ vā prāṇasya ||
  35. 1 — 35 विषयवती वा प्रवृत्तिर् उत्पन्ना मनसः स्थितिनिबन्धिनी || viṣayavatī vā pravṛttir utpannā manasaḥ sthitinibandhinī ||
  36. 1 — 36 विशोका वा ज्योतिष्मती || viśokā vā jyotiṣmatī ||
  37. 1 — 37 वीतरागविषयं वा चित्तम् || vītarāgaviṣayaṁ vā cittam ||
  38. 1 — 38 स्वप्ननिद्राज्ञानालम्बनं वा || svapnanidrājñānālambanaṁ vā ||
  39. 1 — 39 यथाभिमतध्यानाद् वा || yathābhimatadhyānād vā ||
  40. 1 — 40 परमाणुपरममहत्त्वान्तो ऽस्य वशीकारः || paramāṇuparamamahattvānto 'sya vaśīkāraḥ ||
  41. 1 — 41 क्षीणवृत्तेर् अभिजातस्येव मणेर् ग्रहीतृग्रहणग्राह्येषु तत्स्थतदञ्जनता समापत्तिः || kṣīṇavṛtter abhijātasyeva maṇer grahītṛgrahaṇagrāhyeṣu tatsthatadañjanatā samāpattiḥ ||
  42. 1 — 42 तत्र शब्दार्थज्ञानविकल्पैः संकीर्णा सवितर्का समापत्तिः || tatra śabdārthajñānavikalpaiḥ saṁkīrṇā savitarkā samāpattiḥ ||
  43. 1 — 43 स्मृतिपरिशुद्धौ स्वरूपशून्येवार्थमात्रनिर्भासा निर्वितर्का || smṛtipariśuddhau svarūpaśūnyevārthamātranirbhāsā nirvitarkā ||
  44. 1 — 44 एतयैव सविचारा निर्विचारा च सूक्ष्मविषया व्याख्याता || etayaiva savicārā nirvicārā ca sūkṣmaviṣayā vyākhyātā ||
  45. 1 — 45 सूक्ष्मविषयत्वं चालिङ्गपर्यवसानम् || sūkṣmaviṣayatvaṁ cāliṅgaparyavasānam ||
  46. 1 — 46 ता एव सबीजः समाधिः || tā eva sabījaḥ samādhiḥ ||
  47. 1 — 47 निर्विचारवैशारद्य ऽध्यात्मप्रसादः || nirvicāravaiśāradya 'dhyātmaprasādaḥ ||
  48. 1 — 48 ऋतंभरा तत्र प्रज्ञा || ṛtaṁbharā tatra prajñā ||
  49. 1 — 49 श्रुतानुमानप्रज्ञाभ्याम् अन्यविषया विशेषार्थत्वात् || śrutānumānaprajñābhyām anyaviṣayā viśeṣārthatvāt ||
  50. 1 — 50 तज्जः संस्कारो ऽन्यसंस्कारप्रतिबन्धी || tajjaḥ saṁskāro 'nyasaṁskārapratibandhī ||
  51. 1 — 51 तस्यापि निरोधे सर्वनिरोधान् निर्बीजः समाधिः || tasyāpi nirodhe sarvanirodhān nirbījaḥ samādhiḥ ||
  52. 2 — 1 तपःस्वाध्यायेश्वरप्रणिधानानि क्रियायोगः || tapaḥsvādhyāyeśvarapraṇidhānāni kriyāyogaḥ ||
  53. 2 — 2 समाधिभावनार्थः क्लेशतनूकरणार्थश् च || samādhibhāvanārthaḥ kleśatanūkaraṇārthaś ca ||
  54. 2 — 3 अविद्यास्मितारागद्वेषाभिनिवेशाः क्लेशाः || avidyāsmitārāgadveṣābhiniveśāḥ kleśāḥ ||
  55. 2 — 4 अविद्या क्षेत्रम् उत्तरेषां प्रसुप्ततनुविच्छिन्नोदाराणाम् || avidyā kṣetram uttareṣāṁ prasuptatanuvicchinnodārāṇām ||
  56. 2 — 5 अनित्याशुचिदुःखानात्मसु नित्यशुचिसुखात्मख्यातिर् अविद्या || anityāśuciduḥkhānātmasu nityaśucisukhātmakhyātir avidyā ||
  57. 2 — 6 दृग्दर्शनशक्त्योर् एकात्मतैवास्मिता || dṛgdarśanaśaktyor ekātmataivāsmitā ||
  58. 2 — 7 सुखानुशयी रागः || sukhānuśayī rāgaḥ ||
  59. 2 — 8 दुःखानुशयी द्वेषः || duḥkhānuśayī dveṣaḥ ||
  60. 2 — 9 स्वरसवाही विदुषो ऽपि तथारूढो ऽभिनिवेशः || svarasavāhī viduṣo 'pi tathārūḍho 'bhiniveśaḥ ||
  61. 2 — 10 ते प्रतिप्रसवहेयाः सूक्ष्माः || te pratiprasavaheyāḥ sūkṣmāḥ ||
  62. 2 — 11 ध्यानहेयास् तद्वृत्तयः || dhyānaheyās tadvṛttayaḥ ||
  63. 2 — 12 क्लेशमूलः कर्माशयो दृष्टादृष्टजन्मवेदनीयः || kleśamūlaḥ karmāśayo dṛṣṭādṛṣṭajanmavedanīyaḥ ||
  64. 2 — 13 सति मूले तद्विपाको जात्यायुर्भोगाः || sati mūle tadvipāko jātyāyurbhogāḥ ||
  65. 2 — 14 ते ह्लादपरितापफलाः पुण्यापुण्यहेतुत्वात् || te hlādaparitāpaphalāḥ puṇyāpuṇyahetutvāt ||
  66. 2 — 15 परिणामतापसंस्कारदुःखगुणवृत्तिरोधाच् च दुःखम् एव सर्वं विवेकिनः || pariṇāmatāpasaṁskāraduḥkhaguṇavṛttirodhāc ca duḥkham eva sarvaṁ vivekinaḥ ||
  67. 2 — 16 हेयं दुःखम् अनागतम् || heyaṁ duḥkham anāgatam ||
  68. 2 — 17 द्रष्टृदृश्ययोः संयोगो हेयहेतुः || draṣṭṛdṛśyayoḥ saṁyogo heyahetuḥ ||
  69. 2 — 18 प्रकाशक्रियास्थितिशीलं भूतेन्द्रियात्मके भोगापवर्गार्थं दृश्यम् || prakāśakriyāsthitiśīlaṁ bhūtendriyātmake bhogāpavargārthaṁ dṛśyam ||
  70. 2 — 19 विशेषाविशेषलिङ्गमात्रालिङ्गानि गुणपर्वाणि || viśeṣāviśeṣaliṅgamātrāliṅgāni guṇaparvāṇi ||
  71. 2 — 20 द्रष्टा दृशिमात्रः शुद्धो ऽपि प्रत्ययानुपश्यः || draṣṭā dṛśimātraḥ śuddho 'pi pratyayānupaśyaḥ ||
  72. 2 — 21 तदर्थ एव दृश्यस्यात्मा || tadartha eva dṛśyasyātmā ||
  73. 2 — 22 कृतार्थं प्रति नष्टम् अप्य् अनष्टं तदन्यसाधारणत्वात् || kṛtārthaṁ prati naṣṭam apy anaṣṭaṁ tadanyasādhāraṇatvāt ||
  74. 2 — 23 स्वस्वामिशक्त्योः स्वरूपोपलब्धिहेतुः संयोगः || svasvāmiśaktyoḥ svarūpopalabdhihetuḥ saṁyogaḥ ||
  75. 2 — 24 तस्य हेतुर् अविद्या || tasya hetur avidyā ||
  76. 2 — 25 तदभावात् संयोगाभावो हानं तद्दृशेः कैवल्यम् || tadabhāvāt saṁyogābhāvo hānaṁ taddṛśeḥ kaivalyam ||
  77. 2 — 26 विवेकख्यातिर् अविप्लवा हानोपायः || vivekakhyātir aviplavā hānopāyaḥ ||
  78. 2 — 27 तस्य सप्तधा प्रान्तभूमिप्रज्ञा || tasya saptadhā prāntabhūmiprajñā ||
  79. 2 — 28 योगाङ्गानुष्ठानाद् अशुद्धिक्षये ज्ञानदीप्तिर् आ विवेकख्यातेः || yogāṅgānuṣṭhānād aśuddhikṣaye jñānadīptir ā vivekakhyāteḥ ||
  80. 2 — 29 यमनियमासनप्राणायामप्रत्याहारधारणाध्यानसमाधयो ऽष्टाव् अङ्गानि || yamaniyamāsanaprāṇāyāmapratyāhāradhāraṇādhyānasamādhayo 'ṣṭāv aṅgāni ||
  81. 2 — 30 अहिंसासत्यास्तेयब्रह्मचर्यापरिग्रहा यमाः || ahiṁsāsatyāsteyabrahmacaryāparigrahā yamāḥ ||
  82. 2 — 31 एते जातिदेशकालसमयानवच्छिन्नाः सार्वभौमा महाव्रतम् || ete jātideśakālasamayānavacchinnāḥ sārvabhaumā mahāvratam ||
  83. 2 — 32 शौचसंतोषतपःस्वाध्यायेश्वरप्रणिधानानि नियमाः || śaucasaṁtoṣatapaḥsvādhyāyeśvarapraṇidhānāni niyamāḥ ||
  84. 2 — 33 वितर्कबाधने प्रतिपक्षभावनम् || vitarkabādhane pratipakṣabhāvanam ||
  85. 2 — 34 वितर्का हिंसादयः कृतकारितानुमोदिता लोभक्रोधमोहपूर्वका मृदुमध्याधिमात्रा दुःखाज्ञानानन्तफला इति प्रतिपक्षभावनम् || vitarkā hiṁsādayaḥ kṛtakāritānumoditā lobhakrodhamohapūrvakā mṛdumadhyādhimātrā duḥkhājñānānantaphalā iti pratipakṣabhāvanam ||
  86. 2 — 35 अहिंसाप्रतिष्ठायां तत्सन्निधौ वैरत्यागः || ahiṁsāpratiṣṭhāyāṁ tatsannidhau vairatyāgaḥ ||
  87. 2 — 36 सत्यप्रतिष्ठायां क्रियाफलाश्रयत्वम् || satyapratiṣṭhāyāṁ kriyāphalāśrayatvam ||
  88. 2 — 37 अस्तेयप्रतिष्ठायां सर्वरत्नोपस्थानम् || asteyapratiṣṭhāyāṁ sarvaratnopasthānam ||
  89. 2 — 38 ब्रह्मचर्यप्रतिष्ठायां वीर्यलाभः || brahmacaryapratiṣṭhāyāṁ vīryalābhaḥ ||
  90. 2 — 39 अपरिग्रहस्थैर्ये जन्मकथंतासंबोधः || aparigrahasthairye janmakathaṁtāsaṁbodhaḥ ||
  91. 2 — 40 शौचात् स्वाङ्गजुगुप्सा परैर् असंसर्गः || śaucāt svāṅgajugupsā parair asaṁsargaḥ ||
  92. 2 — 41 सत्त्वशुद्धिसौमनस्यैकाग्रतेन्द्रियजयात्मदर्शनयोग्यत्वानि च || sattvaśuddhisaumanasyaikāgratendriyajayātmadarśanayogyatvāni ca ||
  93. 2 — 42 संतोषाद् अनुत्तमः सुखलाभः || saṁtoṣād anuttamaḥ sukhalābhaḥ ||
  94. 2 — 43 कायेन्द्रियसिद्धिर् अशुद्धिक्षयात् तपसः || kāyendriyasiddhir aśuddhikṣayāt tapasaḥ ||
  95. 2 — 44 स्वाध्यायाद् इष्टदेवतासंप्रयोगः || svādhyāyād iṣṭadevatāsaṁprayogaḥ ||
  96. 2 — 45 समाधिसिद्धिर् ईश्वरप्रणिधानात् || samādhisiddhir īśvarapraṇidhānāt ||
  97. 2 — 46 स्थिरसुखम् आसनम् || sthirasukham āsanam ||
  98. 2 — 47 प्रयत्नशैथिल्यानन्त्यसमापत्तिभ्याम् || prayatnaśaithilyānantyasamāpattibhyām ||
  99. 2 — 48 ततो द्वंद्वानभिघातः || tato dvaṁdvānabhighātaḥ ||
  100. 2 — 49 तस्मिन् सति श्वासप्रश्वासयोर् गतिविच्छेदः प्राणायामः || tasmin sati śvāsapraśvāsayor gativicchedaḥ prāṇāyāmaḥ ||
  101. 2 — 50 स तु बाह्याभ्यन्तरस्तम्भवृत्तिर् देशकालसंख्याभिः परिदृष्टो दीर्घसूक्ष्मः || sa tu bāhyābhyantarastambhavṛttir deśakālasaṁkhyābhiḥ paridṛṣṭo dīrghasūkṣmaḥ ||
  102. 2 — 51 बाह्याभ्यन्तरविषयाक्षेपी चतुर्थः || bāhyābhyantaraviṣayākṣepī caturthaḥ ||
  103. 2 — 52 ततः क्षीयते प्रकाशावरणम् || tataḥ kṣīyate prakāśāvaraṇam ||
  104. 2 — 53 धारणासु च योग्यता मनसः || dhāraṇāsu ca yogyatā manasaḥ ||
  105. 2 — 54 स्वविषयासंप्रयोगे चित्तस्वरूपानुकार इवेन्द्रियाणां प्रत्याहारः || svaviṣayāsaṁprayoge cittasvarūpānukāra ivendriyāṇāṁ pratyāhāraḥ ||
  106. 2 — 55 ततः परमा वश्यतेन्द्रियाणाम् || tataḥ paramā vaśyatendriyāṇām ||
  107. 3 — 1 देशबन्धश् चित्तस्य धारणा || deśabandhaś cittasya dhāraṇā ||
  108. 3 — 2 तत्र प्रत्ययैकतानता ध्यानम् || tatra pratyayaikatānatā dhyānam ||
  109. 3 — 3 तद् एवार्थमात्रानिर्भासं स्वरूपशून्यम् इव समाधिः || tad evārthamātrānirbhāsaṁ svarūpaśūnyam iva samādhiḥ ||
  110. 3 — 4 त्रयम् एकत्र संयमः || trayam ekatra saṁyamaḥ ||
  111. 3 — 5 तज्जयात् प्रज्ञालोकः || tajjayāt prajñālokaḥ ||
  112. 3 — 6 तस्य भूमिषु विनियोगः || tasya bhūmiṣu viniyogaḥ ||
  113. 3 — 7 त्रयम् अन्तरङ्गं पूर्वेभ्यः || trayam antaraṅgaṁ pūrvebhyaḥ ||
  114. 3 — 8 तद् अपि बहिरङ्गं निर्बीजस्य || tad api bahiraṅgaṁ nirbījasya ||
  115. 3 — 9 व्युत्थाननिरोधसंस्कारयोर् अभिभवप्रादुर्भावौ निरोधलक्षणचित्तान्वयो निरोधपरिणामः || vyutthānanirodhasaṁskārayor abhibhavaprādurbhāvau nirodhalakṣaṇacittānvayo nirodhapariṇāmaḥ ||
  116. 3 — 10 तस्य प्रशान्तवाहिता संस्कारात् || tasya praśāntavāhitā saṁskārāt ||
  117. 3 — 11 सर्वार्थतैकाग्रतयोः क्षयोदयौ चित्तस्य समाधिपरिणामः || sarvārthataikāgratayoḥ kṣayodayau cittasya samādhipariṇāmaḥ ||
  118. 3 — 12 शान्तोदितौ तुल्यप्रत्ययश् चित्तस्यैकाग्रतापरिणामः || śāntoditau tulyapratyayaś cittasyaikāgratāpariṇāmaḥ ||
  119. 3 — 13 एतेन भूतेन्द्रियेषु धर्मलक्षणावस्थापरिणामा व्याख्याताः || etena bhūtendriyeṣu dharmalakṣaṇāvasthāpariṇāmā vyākhyātāḥ ||
  120. 3 — 14 शान्तोदिताव्यपदेश्यधर्मानुपाती धर्मी || śāntoditāvyapadeśyadharmānupātī dharmī ||
  121. 3 — 15 क्रमान्यत्वं परिणामान्यत्वे हेतुः || kramānyatvaṁ pariṇāmānyatve hetuḥ ||
  122. 3 — 16 परिणामत्रयसंयमाद् अतीतानागतज्ञानम् || pariṇāmatrayasaṁyamād atītānāgatajñānam ||
  123. 3 — 17 शब्दार्थप्रत्ययानाम् इतरेतराध्यासात् संकरस् तत्प्रविभागसंयमात् सर्वभूतरुतज्ञानम् || śabdārthapratyayānām itaretarādhyāsāt saṁkaras tatpravibhāgasaṁyamāt sarvabhūtarutajñānam ||
  124. 3 — 18 संस्कारसाक्षात्करणात् पूर्वजातिज्ञानम् || saṁskārasākṣātkaraṇāt pūrvajātijñānam ||
  125. 3 — 19 प्रत्ययस्य परचित्तज्ञानम् || pratyayasya paracittajñānam ||
  126. 3 — 20 न तत्सालम्बनं तस्याविषयीभूतत्वात् || na tatsālambanaṁ tasyāviṣayībhūtatvāt ||
  127. 3 — 21 कायरूपसंयमात् तद्ग्राह्यशक्तिस्तम्भे चक्षुःप्रकाशासंयोगे ऽन्तर्धानम् || kāyarūpasaṁyamāt tadgrāhyaśaktistambhe cakṣuḥprakāśāsaṁyoge 'ntardhānam ||
  128. 3 — 22 सोपक्रमं निरुपक्रमं च कर्म तत्संयमाद् अपरान्तज्ञानम् अरिष्टेभ्यो वा || sopakramaṁ nirupakramaṁ ca karma tatsaṁyamād aparāntajñānam ariṣṭebhyo vā ||
  129. 3 — 23 मैत्र्यादिषु बलानि || maitryādiṣu balāni ||
  130. 3 — 24 बलेषु हस्तिबलादीनि || baleṣu hastibalādīni ||
  131. 3 — 25 प्रवृत्त्यालोकन्यासात् सूक्ष्मव्यवहितविप्रकृष्टज्ञानम् || pravṛttyālokanyāsāt sūkṣmavyavahitaviprakṛṣṭajñānam ||
  132. 3 — 26 भुवनज्ञानं सूर्यसंयमात् || bhuvanajñānaṁ sūryasaṁyamāt ||
  133. 3 — 27 चन्द्रे ताराव्यूहज्ञानम् || candre tārāvyūhajñānam ||
  134. 3 — 28 ध्रुवे तद्गतिज्ञानम् || dhruve tadgatijñānam ||
  135. 3 — 29 नाभिचक्रे कायव्यूहज्ञानम् || nābhicakre kāyavyūhajñānam ||
  136. 3 — 30 कण्ठकूपे क्षुत्पिपासानिवृत्तिः || kaṇṭhakūpe kṣutpipāsānivṛttiḥ ||
  137. 3 — 31 कूर्मनाड्यां स्थैर्यम् || kūrmanāḍyāṁ sthairyam ||
  138. 3 — 32 मूर्धज्योतिषि सिद्धदर्शनम् || mūrdhajyotiṣi siddhadarśanam ||
  139. 3 — 33 प्रातिभाद् वा सर्वम् || prātibhād vā sarvam ||
  140. 3 — 34 हृदये चित्तसंवित् || hṛdaye cittasaṁvit ||
  141. 3 — 35 सत्त्वपुरुषयोर् अत्यन्तासंकीर्णयोः प्रत्ययाविशेषः भोगः परार्थत्वात् स्वार्थसंयमात् पुरुषज्ञानम् || sattvapuruṣayor atyantāsaṁkīrṇayoḥ pratyayāviśeṣaḥ bhogaḥ parārthatvāt svārthasaṁyamāt puruṣajñānam ||
  142. 3 — 36 ततः प्रातिभश्रावणवेदनादर्शास्वादवार्त्ता जायन्ते || tataḥ prātibhaśrāvaṇavedanādarśāsvādavārttā jāyante ||
  143. 3 — 37 ते समाधाव् उपसर्गा व्युत्थाने सिद्धयः || te samādhāv upasargā vyutthāne siddhayaḥ ||
  144. 3 — 38 बन्धकारणशैथिल्यात् प्रचारसंवेदनाच् च चित्तस्य परशरीरावेशः || bandhakāraṇaśaithilyāt pracārasaṁvedanāc ca cittasya paraśarīrāveśaḥ ||
  145. 3 — 39 उदानजयाज् जलपङ्ककण्टकादिष्व् असङ्ग उत्क्रान्तिश् च || udānajayāj jalapaṅkakaṇṭakādiṣv asaṅga utkrāntiś ca ||
  146. 3 — 40 समानजयात् प्रज्वलनम् || samānajayāt prajvalanam ||
  147. 3 — 41 श्रोत्राकाशयोः सम्बन्धसंयमाद् दिव्यं श्रोत्रम् || śrotrākāśayoḥ sambandhasaṁyamād divyaṁ śrotram ||
  148. 3 — 42 कायाकाशयोः सम्बन्धसंयमाल् लघुतूलसमापत्तेश् चाकाशगमनम् || kāyākāśayoḥ sambandhasaṁyamāl laghutūlasamāpatteś cākāśagamanam ||
  149. 3 — 43 बहिरकल्पिता वृत्तिर् महाविदेहा ततः प्रकाशावरणक्षयः || bahirakalpitā vṛttir mahāvidehā tataḥ prakāśāvaraṇakṣayaḥ ||
  150. 3 — 44 स्थूलस्वरूपसूक्ष्मान्वयार्थवत्त्वसंयमाद् भूतजयः || sthūlasvarūpasūkṣmānvayārthavattvasaṁyamād bhūtajayaḥ ||
  151. 3 — 45 ततो ऽणिमादिप्रादुर्भावः कायसम्पद् तद्धर्मानभिघातश् च || tato 'ṇimādiprādurbhāvaḥ kāyasampad taddharmānabhighātaś ca ||
  152. 3 — 46 रूपलावण्यबलवज्रसंहननत्वानि कायसम्पत् || rūpalāvaṇyabalavajrasaṁhananatvāni kāyasampat ||
  153. 3 — 47 ग्रहणस्वरूपास्मितान्वयार्थवत्त्वसंयमाद् इन्द्रियजयः || grahaṇasvarūpāsmitānvayārthavattvasaṁyamād indriyajayaḥ ||
  154. 3 — 48 ततो मनोजवित्वं विकरणभावः प्रधानजयश् च || tato manojavitvaṁ vikaraṇabhāvaḥ pradhānajayaś ca ||
  155. 3 — 49 सत्त्वपुरुषान्यताख्यातिमात्रस्य सर्वभावाधिष्ठातृत्वं सर्वज्ञातृत्वं च || sattvapuruṣānyatākhyātimātrasya sarvabhāvādhiṣṭhātṛtvaṁ sarvajñātṛtvaṁ ca ||
  156. 3 — 50 तद्वैराग्याद् अपि दोषबीजक्षये कैवल्यम् || tadvairāgyād api doṣabījakṣaye kaivalyam ||
  157. 3 — 51 स्थान्युपनिमन्त्रणे सङ्गस्मयाकरणं पुनर् अनिष्टप्रसङ्गात् || sthānyupanimantraṇe saṅgasmayākaraṇaṁ punar aniṣṭaprasaṅgāt ||
  158. 3 — 52 क्षणतत्क्रमयोः संयमाद् विवेकजं ज्ञानम् || kṣaṇatatkramayoḥ saṁyamād vivekajaṁ jñānam ||
  159. 3 — 53 जातिलक्षणदेशैर् अन्यतानवच्छेदात् तुल्ययोस् ततः प्रतिपत्तिः || jātilakṣaṇadeśair anyatānavacchedāt tulyayos tataḥ pratipattiḥ ||
  160. 3 — 54 तारकं सर्वविषयं सर्वथाविषयम् अक्रमं चेति विवेकजं ज्ञानम् || tārakaṁ sarvaviṣayaṁ sarvathāviṣayam akramaṁ ceti vivekajaṁ jñānam ||
  161. 3 — 55 सत्त्वपुरुषयोः शुद्धिसाम्ये कैवल्यम् || sattvapuruṣayoḥ śuddhisāmye kaivalyam ||
  162. 4 — 1 जन्मौषधिमन्त्रतपःसमाधिजाः सिद्धयः || janmauṣadhimantratapaḥsamādhijāḥ siddhayaḥ ||
  163. 4 — 2 जात्यन्तरपरिणामः प्रकृत्यापूरात् || jātyantarapariṇāmaḥ prakṛtyāpūrāt ||
  164. 4 — 3 निमित्तम् अप्रयोजकं प्रकृतीनां वरणभेदस् तु ततः क्षेत्रिकवत् || nimittam aprayojakaṁ prakṛtīnāṁ varaṇabhedas tu tataḥ kṣetrikavat ||
  165. 4 — 4 निर्माणचित्तान्य् अस्मितामात्रात् || nirmāṇacittāny asmitāmātrāt ||
  166. 4 — 5 प्रवृत्तिभेदे प्रयोजकं चित्तम् एकम् अनेकेषाम् || pravṛttibhede prayojakaṁ cittam ekam anekeṣām ||
  167. 4 — 6 तत्र ध्यानजम् अनाशयम् || tatra dhyānajam anāśayam ||
  168. 4 — 7 कर्माशुक्लाकृष्णं योगिनस् त्रिविधम् इतरेषाम् || karmāśuklākṛṣṇaṁ yoginas trividham itareṣām ||
  169. 4 — 8 ततस् तद्विपाकानुगुणानाम् एवाभिव्यक्तिर् वासनानाम् || tatas tadvipākānuguṇānām evābhivyaktir vāsanānām ||
  170. 4 — 9 जातिदेशकालव्यवहितानाम् अप्य् आनन्तर्यं स्मृतिसंस्कारयोर् एकरूपत्वात् || jātideśakālavyavahitānām apy ānantaryaṁ smṛtisaṁskārayor ekarūpatvāt ||
  171. 4 — 10 तासाम् अनादित्वं चाशिषो नित्यत्वात् || tāsām anāditvaṁ cāśiṣo nityatvāt ||
  172. 4 — 11 हेतुफलाश्रयालम्बनैः संगृहीतत्वाद् एषाम् अभावे तदभावः || hetuphalāśrayālambanaiḥ saṁgṛhītatvād eṣām abhāve tadabhāvaḥ ||
  173. 4 — 12 अतीतानागतं स्वरूपो ऽस्त्य् अध्वभेदाद् धर्माणाम् || atītānāgataṁ svarūpo 'sty adhvabhedād dharmāṇām ||
  174. 4 — 13 ते व्यक्तसूक्ष्मा गुणात्मानः || te vyaktasūkṣmā guṇātmānaḥ ||
  175. 4 — 14 परिणामैकत्वाद् वस्तुतत्त्वम् || pariṇāmaikatvād vastutattvam ||
  176. 4 — 15 वस्तुसाम्ये चित्तभेदात् तयोर् विविक्तः पन्थाः || vastusāmye cittabhedāt tayor viviktaḥ panthāḥ ||
  177. 4 — 16 न चैकचित्ततन्त्रं वस्तु तदप्रमाणकं तदा किं स्यात्॥ na caikacittatantraṁ vastu tadapramāṇakaṁ tadā kiṁ syāt ||
  178. 4 — 17 तदुपरागापेक्षित्वाच्चित्तस्य वस्तु ज्ञाताज्ञातम् || taduparāgāpekṣitvāccittasya vastu jñātājñātam ||
  179. 4 — 18 सदा ज्ञाताश् चित्तवृत्तयस् तत्प्रभोः पुरुषस्यापरिणामित्वात् || sadā jñātāś cittavṛttayas tatprabhoḥ puruṣasyāpariṇāmitvāt ||
  180. 4 — 19 न तत्स्वाभासं दृश्यत्वात् || na tatsvābhāsaṁ dṛśyatvāt ||
  181. 4 — 20 एकसमये चोभयानवधारणम् || ekasamaye cobhayānavadhāraṇam ||
  182. 4 — 21 चित्तान्तरदृश्ये बुद्धिबुद्धेर् अतिप्रसङ्गः स्मृतिसंकरश् च || cittāntaradṛśye buddhibuddher atiprasaṅgaḥ smṛtisaṁkaraś ca ||
  183. 4 — 22 चितेर् अप्रतिसंक्रमायास् तदाकारापत्तौ स्वबुद्धिसंवेदनम् || citer apratisaṁkramāyās tadākārāpattau svabuddhisaṁvedanam ||
  184. 4 — 23 द्रष्टृदृश्योपरक्तं चित्तं सर्वार्थम् || draṣṭṛdṛśyoparaktaṁ cittaṁ sarvārtham ||
  185. 4 — 24 तदसंख्येयवासनाभिश् चित्रम् अपि परार्थं संहत्यकारित्वात् || tadasaṁkhyeyavāsanābhiś citram api parārthaṁ saṁhatyakāritvāt ||
  186. 4 — 25 विशेषदर्शिन आत्मभावभावनानिवृत्तिः || viśeṣadarśina ātmabhāvabhāvanānivṛttiḥ ||
  187. 4 — 26 तदा विवेकनिम्नं कैवल्यप्राग्भारं चित्तम् || tadā vivekanimnaṁ kaivalyaprāgbhāraṁ cittam ||
  188. 4 — 27 तच्छिद्रेषु प्रत्ययान्तराणि संस्कारेभ्यः || tacchidreṣu pratyayāntarāṇi saṁskārebhyaḥ ||
  189. 4 — 28 हानम् एषां क्लेशवद् उक्तम् || hānam eṣāṁ kleśavad uktam ||
  190. 4 — 29 प्रसंख्याने ऽप्य् अकुसीदस्य सर्वथा विवेकख्यातेर् धर्ममेघः समाधिः || prasaṁkhyāne 'py akusīdasya sarvathā vivekakhyāter dharmameghaḥ samādhiḥ ||
  191. 4 — 30 ततः क्लेशकर्मनिवृत्तिः || tataḥ kleśakarmanivṛttiḥ ||
  192. 4 — 31 तदा सर्वावरणमलापेतस्य ज्ञानस्यानन्त्याज्ज्ञेयम् अल्पम् || tadā sarvāvaraṇamalāpetasya jñānasyānantyājjñeyam alpam ||
  193. 4 — 32 ततः कृतार्थानां परिणामक्रमसमाप्तिर् गुणानाम् || tataḥ kṛtārthānāṁ pariṇāmakramasamāptir guṇānām ||
  194. 4 — 33 क्षणप्रतियोगी परिणामापरान्तनिर्ग्राह्यः क्रमः || kṣaṇapratiyogī pariṇāmāparāntanirgrāhyaḥ kramaḥ ||
  195. 4 — 34 पुरुषार्थशून्यानां गुणानां प्रतिप्रसवः कैवल्यं स्वरूपप्रतिष्ठा वा चितिशक्तिर् इति || puruṣārthaśūnyānāṁ guṇānāṁ pratiprasavaḥ kaivalyaṁ svarūpapratiṣṭhā vā citiśaktir iti ||

Комментарий йога сутр Патанджали от Веды Вьяса

1, 1.1 1 1 अथ इति अयम् अधिकारार्थः || atha iti ayam adhikārārthaḥ ||
1, 1.1 2 1 योगानुशासनं शास्त्रम् अधिकृतं वेदितव्यम् || yogānuśāsanaṁ śāstram adhikṛtaṁ veditavyam ||
1, 1.1 3 1 योगः समाधिः स च सार्वभौमश्चित्तस्य धर्मः || yogaḥ samādhiḥ sa ca sārvabhaumaścittasya dharmaḥ ||
1, 1.1 4 1 क्षिप्तं मूढं विक्षिप्तं एकाग्रं निरुद्धम् इति चित्तभूमयः || kṣiptaṁ mūḍhaṁ vikṣiptaṁ ekāgraṁ niruddham iti cittabhūmayaḥ ||
1, 1.1 5 1 तत्र विक्षिप्ते चेतसि विक्षेपोपसर्जनीभूतः समाधिर् न योगपक्षे वर्तते || tatra vikṣipte cetasi vikṣepopasarjanībhūtaḥ samādhir na yogapakṣe vartate ||
1, 1.1 6 1 यस् त्व् एकाग्रे चेतसि सद्भूतम् अर्थं प्रद्योतयति क्षिणोति च क्लेशान् कर्मबन्धनानि श्लथयति निरोधम् अभिमुखं करोति स सम्प्रज्ञातो योग इत्य् आख्यायते || yas tv ekāgre cetasi sadbhūtam arthaṁ pradyotayati kṣiṇoti ca kleśān karmabandhanāni ślathayati nirodham abhimukhaṁ karoti sa samprajñāto yoga ity ākhyāyate ||
1, 1.1 7 1 स च वितर्कानुगतो विचारानुगत आनन्दानुगतो ऽस्मितानुगत इति उपरिष्टात् प्रवेदयिष्यामः || sa ca vitarkānugato vicārānugata ānandānugato 'smitānugata iti upariṣṭāt pravedayiṣyāmaḥ ||
1, 1.1 8 1 सर्ववृत्तिनिरोधे तु असंप्रज्ञातः समाधिः || sarvavṛttinirodhe tu asaṁprajñātaḥ samādhiḥ ||
1, 1.1 9 1 तस्य लक्षणाभिधित्सयेदं सूत्रं प्रववृते || tasya lakṣaṇābhidhitsayedaṁ sūtraṁ pravavṛte ||
1, 2.1 1 1 सर्वशब्दाग्रहणात् सम्प्रज्ञातो ऽपि योग इत्य् आख्यायते | sarvaśabdāgrahaṇāt samprajñāto 'pi yoga ity ākhyāyate |
1, 2.1 1 2 चित्तं हि प्रख्याप्रवृत्तिस्थितिशीलत्वात् त्रिगुणम् | cittaṁ hi prakhyāpravṛttisthitiśīlatvāt triguṇam |
1, 2.1 1 3 प्रख्यारूपं हि चित्तसत्त्वम् रजस्तमोभ्यां संसृष्टम् ऐश्वर्यविषयप्रियं भवति | prakhyārūpaṁ hi cittasattvam rajastamobhyāṁ saṁsṛṣṭam aiśvaryaviṣayapriyaṁ bhavati |
1, 2.1 1 4 तद् एव तमसा अनुविद्धम् अधर्माज्ञानावैराग्यानैश्वर्योपगं भवति | tad eva tamasā anuviddham adharmājñānāvairāgyānaiśvaryopagaṁ bhavati |
1, 2.1 1 5 तद् एव प्रक्षीणमोहावरणं सर्वतः प्रद्योतमानम् अनुविद्धं रजोमात्रया धर्मज्ञानवैराग्यैश्वर्योपगं भवति | tad eva prakṣīṇamohāvaraṇaṁ sarvataḥ pradyotamānam anuviddhaṁ rajomātrayā dharmajñānavairāgyaiśvaryopagaṁ bhavati |
1, 2.1 1 6 तद् एव रजोलेशमलापेतं स्वरूपप्रतिष्ठं सत्त्वपुरुषान्यताख्यातिमात्रं धर्ममेघध्यानोपगं भवति | tad eva rajoleśamalāpetaṁ svarūpapratiṣṭhaṁ sattvapuruṣānyatākhyātimātraṁ dharmameghadhyānopagaṁ bhavati |
1, 2.1 1 7 तत् परं प्रसंख्यानम् इत्य् आचक्षते ध्यायिनः | tat paraṁ prasaṁkhyānam ity ācakṣate dhyāyinaḥ |
1, 2.1 1 8 चितिशक्तिर् अपरिणामिनी अप्रतिसंक्रमा दर्शितविषया शुद्धा चानन्ता च | citiśaktir apariṇāminī apratisaṁkramā darśitaviṣayā śuddhā cānantā ca |
1, 2.1 1 9 सत्त्वगुणात्मिका चेयम् अतो विपरीता विवेकख्यातिर् इति | sattvaguṇātmikā ceyam ato viparītā vivekakhyātir iti |
1, 2.1 1 10 अतस् तस्यां विरक्तं चित्तं ताम् अपि ख्यातिं निरुणद्धि तदवस्थं चित्तं संस्कारोपगं भवति स निर्बीजः समाधिः न तत्र किंचित् सम्प्रज्ञायत इति असंप्रज्ञातः | atas tasyāṁ viraktaṁ cittaṁ tām api khyātiṁ niruṇaddhi tadavasthaṁ cittaṁ saṁskāropagaṁ bhavati sa nirbījaḥ samādhiḥ na tatra kiṁcit samprajñāyata iti asaṁprajñātaḥ |
1, 2.1 1 11 द्विविधः स योगः चित्तवृत्तिनिरोध इति || dvividhaḥ sa yogaḥ cittavṛttinirodha iti ||
1, 2.1 2 1 तदवस्थे चेतसि स्वविषयाभावात् बुद्धिबोधात्मा पुरुषः किंस्वभावः इति || tadavasthe cetasi svaviṣayābhāvāt buddhibodhātmā puruṣaḥ kiṁsvabhāvaḥ iti ||
1, 3.1 1 1 स्वरूपप्रतिष्ठा तदानीं चितिशक्तिर् यथा कैवल्ये व्युत्थानचित्ते तु सति तथापि भवन्ती न तथा || svarūpapratiṣṭhā tadānīṁ citiśaktir yathā kaivalye vyutthānacitte tu sati tathāpi bhavantī na tathā ||
1, 3.1 2 1 कथं तर्हि | kathaṁ tarhi |
1, 3.1 2 2 दर्शितविषयत्वात् || darśitaviṣayatvāt ||
1, 4.1 1 1 व्युत्थाने याः चित्तवृत्तयः तदविशिष्टवृत्तिः पुरुषः | vyutthāne yāḥ cittavṛttayaḥ tadaviśiṣṭavṛttiḥ puruṣaḥ |
1, 4.1 1 2 तथा च सूत्रम् | tathā ca sūtram |
1, 4.1 1 3 एकम् एव दर्शनं ख्यातिर् एव दर्शनम् इति | ekam eva darśanaṁ khyātir eva darśanam iti |
1, 4.1 1 4 चित्तम् अयस्कान्तमणिकल्पं संनिधिमात्रोपकारि दृश्यत्वेन स्वं भवति पुरुषस्य स्वामिनः | cittam ayaskāntamaṇikalpaṁ saṁnidhimātropakāri dṛśyatvena svaṁ bhavati puruṣasya svāminaḥ |
1, 4.1 1 5 तस्माच् चित्तवृत्तिबोधे पुरुषस्य अनादिसंबन्धो हेतुः || tasmāc cittavṛttibodhe puruṣasya anādisaṁbandho hetuḥ ||
1, 4.1 2 1 ताः पुनर् निरोद्धव्या बहुत्वे सति चित्तस्य || tāḥ punar niroddhavyā bahutve sati cittasya ||
1, 5.1 1 1 क्लेशहेतुकाः कर्माशयप्रचयक्षेत्रीभूताः क्लिष्टाः | kleśahetukāḥ karmāśayapracayakṣetrībhūtāḥ kliṣṭāḥ |
1, 5.1 1 2 ख्यातिविषया गुणाधिकारविरोधिन्यो ऽक्लिष्टाः | khyātiviṣayā guṇādhikāravirodhinyo 'kliṣṭāḥ |
1, 5.1 1 3 क्लिष्टप्रवाहपतिता अप्य् अक्लिष्टाः | kliṣṭapravāhapatitā apy akliṣṭāḥ |
1, 5.1 1 4 क्लिष्टच्छिद्रेष्व् अप्य् अक्लिष्टा भवन्ति अक्लिष्टच्छिद्रेषु क्लिष्टा इति | kliṣṭacchidreṣv apy akliṣṭā bhavanti akliṣṭacchidreṣu kliṣṭā iti |
1, 5.1 1 5 तथाजातीयकाः संस्कारा वृत्तिभिर् एव क्रियन्ते संस्कारैश्च वृत्तय इति | tathājātīyakāḥ saṁskārā vṛttibhir eva kriyante saṁskāraiśca vṛttaya iti |
1, 5.1 1 6 एवं वृत्तिसंस्कारचक्रम् अनिशम् आवर्तते | evaṁ vṛttisaṁskāracakram aniśam āvartate |
1, 5.1 1 7 तद् एवंभूतं चित्तम् अवसिताधिकारम् आत्मकल्पेन व्यवतिष्ठते प्रलयं वा गच्छतीति || tad evaṁbhūtaṁ cittam avasitādhikāram ātmakalpena vyavatiṣṭhate pralayaṁ vā gacchatīti ||
1, 5.1 2 1 ता क्लिष्टाश्चाक्लिष्टाश्च पञ्चधा वृत्तयः || tā kliṣṭāścākliṣṭāśca pañcadhā vṛttayaḥ ||
1, 7.1 1 1 इन्द्रियप्रणालिकया चित्तस्य बाह्यवस्तूपरागात् तद्विषया सामान्यविशेषात्मनो ऽर्थस्य विशेषावधारणप्रधाना वृत्तिः प्रत्यक्षं प्रमाणम् || indriyapraṇālikayā cittasya bāhyavastūparāgāt tadviṣayā sāmānyaviśeṣātmano 'rthasya viśeṣāvadhāraṇapradhānā vṛttiḥ pratyakṣaṁ pramāṇam ||
1, 7.1 2 1 फलं तदविशिष्टः पौरुषेयश्चित्तवृत्तिबोधः || phalaṁ tadaviśiṣṭaḥ pauruṣeyaścittavṛttibodhaḥ ||
1, 7.1 3 1 बुद्धेः प्रतिसंवेदी पुरुष इत्युपरिष्टाद् उपपादयिष्यामः || buddheḥ pratisaṁvedī puruṣa ityupariṣṭād upapādayiṣyāmaḥ ||
1, 7.1 4 1 अनुमेयस्य तुल्यजातीयेष्व् अनुवृत्तो भिन्नजातीयेभ्यो व्यावृत्तः संबन्धो यः तद्विषया सामान्यावधारणप्रधाना वृत्तिः अनुमानम् || anumeyasya tulyajātīyeṣv anuvṛtto bhinnajātīyebhyo vyāvṛttaḥ saṁbandho yaḥ tadviṣayā sāmānyāvadhāraṇapradhānā vṛttiḥ anumānam ||
1, 7.1 5 1 यथा देशान्तरप्राप्तेर् गतिमच्चन्द्रतारकं चैत्रवत् || yathā deśāntaraprāpter gatimaccandratārakaṁ caitravat ||
1, 7.1 6 1 विन्ध्यश्चाप्राप्तेर् अगतिः || vindhyaścāprāpter agatiḥ ||
1, 7.1 7 1 आप्तेन दृष्टो ऽनुमितो वार्थः परत्र स्वबोधसंक्रान्तये शब्देनोपदिश्यते शब्दात् तदर्थविषया वृत्तिः श्रोतुर् आगमः || āptena dṛṣṭo 'numito vārthaḥ paratra svabodhasaṁkrāntaye śabdenopadiśyate śabdāt tadarthaviṣayā vṛttiḥ śrotur āgamaḥ ||
1, 7.1 8 1 यस्याश्रद्धेयार्थो वक्ता न दृष्टानुमितार्थः स आगमः प्लवते मूलवक्तरि तु दृष्टानुमितार्थे निर्विप्लवः स्यात् || yasyāśraddheyārtho vaktā na dṛṣṭānumitārthaḥ sa āgamaḥ plavate mūlavaktari tu dṛṣṭānumitārthe nirviplavaḥ syāt ||
1, 8.1 1 1 स कस्मान् न प्रमाणम् | sa kasmān na pramāṇam |
1, 8.1 1 2 यतः प्रमाणेन बाध्यते | yataḥ pramāṇena bādhyate |
1, 8.1 1 3 भूतार्थविषयत्वात् प्रमाणस्य | bhūtārthaviṣayatvāt pramāṇasya |
1, 8.1 1 4 तत्र प्रमाणेन बाधनम् अप्रमाणस्य दृष्टम् | tatra pramāṇena bādhanam apramāṇasya dṛṣṭam |
1, 8.1 1 5 तद् यथा | tad yathā |
1, 8.1 1 6 द्विचन्द्रदर्शनं सद्विषयेणैकचन्द्रदर्शनेन बाध्यते इति | dvicandradarśanaṁ sadviṣayeṇaikacandradarśanena bādhyate iti |
1, 8.1 1 7 सेयं पञ्चपर्वा भवत्य् अविद्या अविद्यास्मितारागद्वेषाभिनिवेशाः क्लेशा इति | seyaṁ pañcaparvā bhavaty avidyā avidyāsmitārāgadveṣābhiniveśāḥ kleśā iti |
1, 8.1 1 8 एत एव स्वसंज्ञाभिः तमो मोहो महामोहस् तामिस्रो ऽन्धतामिस्र इति | eta eva svasaṁjñābhiḥ tamo moho mahāmohas tāmisro 'ndhatāmisra iti |
1, 8.1 1 9 एते चित्तमलप्रसङ्गेनाभिधास्यन्ते || ete cittamalaprasaṅgenābhidhāsyante ||
1, 9.1 1 1 स न प्रमाणोपारोही न विपर्ययोपारोही च | sa na pramāṇopārohī na viparyayopārohī ca |
1, 9.1 1 2 वस्तुशून्यत्वे ऽपि शब्दज्ञानमाहात्म्यनिबन्धनो व्यवहारो दृश्यते | vastuśūnyatve 'pi śabdajñānamāhātmyanibandhano vyavahāro dṛśyate |
1, 9.1 1 3 तद् यथा | tad yathā |
1, 9.1 1 4 चैतन्यं पुरुषस्य स्वरूपम् इति | caitanyaṁ puruṣasya svarūpam iti |
1, 9.1 1 5 यदा चितिर् एव पुरुषस् तदा किम् अत्र केन व्यपदिश्यते | yadā citir eva puruṣas tadā kim atra kena vyapadiśyate |
1, 9.1 1 6 भवति च व्यपदेशे वृत्तिः | bhavati ca vyapadeśe vṛttiḥ |
1, 9.1 1 7 यथा | yathā |
1, 9.1 1 8 चैत्रस्य गौर् इति | caitrasya gaur iti |
1, 9.1 1 9 तथा | tathā |
1, 9.1 1 10 प्रतिषिद्धवस्तुधर्मा निष्क्रियः पुरुषः तिष्ठति बाणः स्थास्यति स्थित इति | pratiṣiddhavastudharmā niṣkriyaḥ puruṣaḥ tiṣṭhati bāṇaḥ sthāsyati sthita iti |
1, 9.1 1 11 गतिनिवृत्तौ धात्वर्थमात्रं गम्यते | gatinivṛttau dhātvarthamātraṁ gamyate |
1, 9.1 1 12 तथा अनुत्पत्तिधर्मा पुरुष इति उत्पत्तिधर्मस्याभावमात्रम् अवगम्यते न पुरुषान्वयी धर्मः | tathā anutpattidharmā puruṣa iti utpattidharmasyābhāvamātram avagamyate na puruṣānvayī dharmaḥ |
1, 9.1 1 13 तस्मात् विकल्पितः स धर्मः तेन चास्ति व्यवहार इति || tasmāt vikalpitaḥ sa dharmaḥ tena cāsti vyavahāra iti ||
1, 10.1 1 1 सा च संप्रबोधे प्रत्यवमर्शात् प्रत्ययविशेषः | sā ca saṁprabodhe pratyavamarśāt pratyayaviśeṣaḥ |
1, 10.1 1 2 कथम् | katham |
1, 10.1 1 3 सुखम् अहम् अस्वाप्सम् प्रसन्नं मे मनः प्रज्ञां मे विशारदीकरोति | sukham aham asvāpsam prasannaṁ me manaḥ prajñāṁ me viśāradīkaroti |
1, 10.1 1 4 दुःखम् अहम् अस्वाप्सम् स्त्यानं मे मनो भ्रमत्य् अनवस्थितम् | duḥkham aham asvāpsam styānaṁ me mano bhramaty anavasthitam |
1, 10.1 1 5 गाढं मूढो ऽहम् अस्वाप्सम् गुरूणि मे गात्राणि क्लान्तं मे चित्तम् आलसं मुषिटम् इव तिष्ठतीति | gāḍhaṁ mūḍho 'ham asvāpsam gurūṇi me gātrāṇi klāntaṁ me cittam ālasaṁ muṣiṭam iva tiṣṭhatīti |
1, 10.1 1 6 स खल्व् अयं प्रत्यवमर्शो न स्याद् असति प्रत्ययानुभवे | sa khalv ayaṁ pratyavamarśo na syād asati pratyayānubhave |
1, 10.1 1 7 तदाश्रिताः स्मृतयश्च तद्विषया न स्युः | tadāśritāḥ smṛtayaśca tadviṣayā na syuḥ |
1, 10.1 1 8 तस्मात् प्रत्ययविशेषो निद्रा | tasmāt pratyayaviśeṣo nidrā |
1, 10.1 1 9 सा च समाधाव् इतरप्रत्ययवन् निरोद्धव्या इति || sā ca samādhāv itarapratyayavan niroddhavyā iti ||
1, 11.1 1 1 किं प्रत्ययस्य चित्तं स्मरति आहोस्विद् विषयस्येति || kiṁ pratyayasya cittaṁ smarati āhosvid viṣayasyeti ||
1, 11.1 2 1 ग्राह्योपरक्तः प्रत्ययो ग्राह्यग्रहणोभयाकारनिर्भासस् तज्जातीयकं संस्कारम् आरभते || grāhyoparaktaḥ pratyayo grāhyagrahaṇobhayākāranirbhāsas tajjātīyakaṁ saṁskāram ārabhate ||
1, 11.1 3 1 स संस्कारः स्वव्यञ्जकाञ्जनस् तदाकाराम् एव ग्राह्यग्रहणोभयात्मिकां स्मृतिं जनयति || sa saṁskāraḥ svavyañjakāñjanas tadākārām eva grāhyagrahaṇobhayātmikāṁ smṛtiṁ janayati ||
1, 11.1 4 1 तत्र ग्रहणाकारपूर्वा बुद्धिः || tatra grahaṇākārapūrvā buddhiḥ ||
1, 11.1 5 1 ग्राह्याकारपूर्वा स्मृतिः || grāhyākārapūrvā smṛtiḥ ||
1, 11.1 6 1 सा च द्वयी भावितस्मर्तव्या च अभावितस्मर्तव्या च || sā ca dvayī bhāvitasmartavyā ca abhāvitasmartavyā ca ||
1, 11.1 7 1 स्वप्ने भावितस्मर्तव्या || svapne bhāvitasmartavyā ||
1, 11.1 8 1 जाग्रत्समये त्व् अभावितस्मर्तव्येति || jāgratsamaye tv abhāvitasmartavyeti ||
1, 11.1 9 1 सर्वाश्चैताः स्मृतयः प्रमाणविपर्ययविकल्पनिद्रास्मृतीनाम् अनुभवात् प्रभवन्ति || sarvāścaitāḥ smṛtayaḥ pramāṇaviparyayavikalpanidrāsmṛtīnām anubhavāt prabhavanti ||
1, 11.1 10 1 सर्वाश्चैता वृत्तयः सुखदुःखमोहात्मिकाः || sarvāścaitā vṛttayaḥ sukhaduḥkhamohātmikāḥ ||
1, 11.1 11 1 सुखदुःखमोहाश्च क्लेशेषु व्याख्येयाः || sukhaduḥkhamohāśca kleśeṣu vyākhyeyāḥ ||
1, 11.1 12 1 सुखानुशयी रागः दुःखानुशयी द्वेषो मोहः पुनर् अविद्येति || sukhānuśayī rāgaḥ duḥkhānuśayī dveṣo mohaḥ punar avidyeti ||
1, 11.1 13 1 एताः सर्वा वृत्तयो निरोद्धव्याः || etāḥ sarvā vṛttayo niroddhavyāḥ ||
1, 11.1 14 1 आसां निरोधे सम्प्रज्ञातो वा समाधिर् भवत्य् असंप्रज्ञातो वेति || āsāṁ nirodhe samprajñāto vā samādhir bhavaty asaṁprajñāto veti ||
1, 11.1 15 1 अथासां निरोधे क उपाय इति || athāsāṁ nirodhe ka upāya iti ||
1, 12.1 1 1 चित्तनदी नाम उभयतोवाहिनी वहति कल्याणाय वहति पापाय च | cittanadī nāma ubhayatovāhinī vahati kalyāṇāya vahati pāpāya ca |
1, 12.1 1 2 या तु कैवल्यप्राग्भारा विवेकविषयनिम्ना सा कल्याणवहा | yā tu kaivalyaprāgbhārā vivekaviṣayanimnā sā kalyāṇavahā |
1, 12.1 1 3 संसारप्राग्भारा अविवेकविषयनिम्ना पापवहा | saṁsāraprāgbhārā avivekaviṣayanimnā pāpavahā |
1, 12.1 1 4 तत्र वैराग्येण विषयस्रोतः खिलीक्रियते विवेकदर्शनाभ्यासेन विवेकस्रोत उद्घाट्यत इत्य् उभयाधीनश्चित्तवृत्तिनिरोधः || tatra vairāgyeṇa viṣayasrotaḥ khilīkriyate vivekadarśanābhyāsena vivekasrota udghāṭyata ity ubhayādhīnaścittavṛttinirodhaḥ ||
1, 13.1 1 1 चित्तस्यावृत्तिकस्य प्रशान्तवाहिता स्थितिः | cittasyāvṛttikasya praśāntavāhitā sthitiḥ |
1, 13.1 1 2 तदर्थः प्रयत्नो वीर्यम् उत्साहः | tadarthaḥ prayatno vīryam utsāhaḥ |
1, 13.1 1 3 तत्संपिपादयिषया तत्साधनानुष्ठानम् अभ्यासः || tatsaṁpipādayiṣayā tatsādhanānuṣṭhānam abhyāsaḥ ||
1, 14.1 1 1 दीर्घकालासेवितो निरन्तरासेवितः सत्कारासेवितः तपसा ब्रह्मचर्येण विद्यया श्रद्धया च सम्पादितः सत्कारवान् दृढभूमिर् भवति व्युत्थानसंस्कारेण द्राग् इत्य् एवानभिभूतविषय इत्य् अर्थः || dīrghakālāsevito nirantarāsevitaḥ satkārāsevitaḥ tapasā brahmacaryeṇa vidyayā śraddhayā ca sampāditaḥ satkāravān dṛḍhabhūmir bhavati vyutthānasaṁskāreṇa drāg ity evānabhibhūtaviṣaya ity arthaḥ ||
1, 15.1 1 1 स्त्रियो ऽन्नपानम् ऐश्वर्यम् इति दृष्टविषये वितृष्णस्य स्वर्गवैदेह्यप्रकृतिलयत्वप्राप्ताव् आनुश्रविकविषये वितृष्णस्य दिव्यादिव्यविषयसंप्रयोगे ऽपि चित्तस्य विषयदोषदर्शिनः प्रसंख्यानबलाद् अनाभोगात्मिका हेयोपादेयशून्या वशीकारसंज्ञा वैराग्यम् || striyo 'nnapānam aiśvaryam iti dṛṣṭaviṣaye vitṛṣṇasya svargavaidehyaprakṛtilayatvaprāptāv ānuśravikaviṣaye vitṛṣṇasya divyādivyaviṣayasaṁprayoge 'pi cittasya viṣayadoṣadarśinaḥ prasaṁkhyānabalād anābhogātmikā heyopādeyaśūnyā vaśīkārasaṁjñā vairāgyam ||
1, 16.1 1 1 दृष्टानुश्रविकविषयदोषदर्शी विरक्तः पुरुषदर्शनाभ्यासात् तच्छुद्धिप्रविवेकाप्यायितबुद्धिर् गुणेभ्यो व्यक्ताव्यक्तधर्मकेभ्यो विरक्त इति | dṛṣṭānuśravikaviṣayadoṣadarśī viraktaḥ puruṣadarśanābhyāsāt tacchuddhipravivekāpyāyitabuddhir guṇebhyo vyaktāvyaktadharmakebhyo virakta iti |
1, 16.1 1 2 तद् द्वयं वैराग्यम् | tad dvayaṁ vairāgyam |
1, 16.1 1 3 तत्र यद् उत्तरं तज् ज्ञानप्रसादमात्रम् यस्योदये योगी प्रत्युदितख्यातिर् एवं मन्यते | tatra yad uttaraṁ taj jñānaprasādamātram yasyodaye yogī pratyuditakhyātir evaṁ manyate |
1, 16.1 1 4 प्राप्तं प्रापणीयं क्षीणाः क्षेतव्याः क्लेशाः छिन्नः श्लिष्टपर्वा भवसंक्रमः यस्याविच्छेदाज् जनित्वा म्रियते मृत्वा च जायत इति | prāptaṁ prāpaṇīyaṁ kṣīṇāḥ kṣetavyāḥ kleśāḥ chinnaḥ śliṣṭaparvā bhavasaṁkramaḥ yasyāvicchedāj janitvā mriyate mṛtvā ca jāyata iti |
1, 16.1 1 5 ज्ञानस्यैव परा काष्ठा वैराग्यम् | jñānasyaiva parā kāṣṭhā vairāgyam |
1, 16.1 1 6 एतस्यैव हि नान्तरीयकं कैवल्यम् इति || etasyaiva hi nāntarīyakaṁ kaivalyam iti ||
1, 17.1 1 1 वितर्कश्चित्तस्यालम्बने स्थूल आभोगः | vitarkaścittasyālambane sthūla ābhogaḥ |
1, 17.1 1 2 सूक्ष्मो विचारः | sūkṣmo vicāraḥ |
1, 17.1 1 3 आनन्दो ह्लादः | ānando hlādaḥ |
1, 17.1 1 4 एकात्मिका संविद् अस्मिता | ekātmikā saṁvid asmitā |
1, 17.1 1 5 तत्र प्रथमश्चतुष्टयानुगतः समाधिः सवितर्कः | tatra prathamaścatuṣṭayānugataḥ samādhiḥ savitarkaḥ |
1, 17.1 1 6 द्वितीयो वितर्कविकलः सविचारः | dvitīyo vitarkavikalaḥ savicāraḥ |
1, 17.1 1 7 तृतीयो विचारविकलः सानन्दः | tṛtīyo vicāravikalaḥ sānandaḥ |
1, 17.1 1 8 चतुर्थस् तद्विकलो ऽस्मितामात्र इति | caturthas tadvikalo 'smitāmātra iti |
1, 17.1 1 9 सर्व एते सालम्बनाः समाधयः || sarva ete sālambanāḥ samādhayaḥ ||
1, 17.1 2 1 अथासंप्रज्ञातः समाधिः किमुपायः किंस्वभावो वेति || athāsaṁprajñātaḥ samādhiḥ kimupāyaḥ kiṁsvabhāvo veti ||
1, 18.1 1 1 सर्ववृत्तिप्रत्यस्तमये संस्कारशेषो निरोधश्चित्तस्य समाधिर् असंप्रज्ञातः | sarvavṛttipratyastamaye saṁskāraśeṣo nirodhaścittasya samādhir asaṁprajñātaḥ |
1, 18.1 1 2 तस्य परं वैराग्यम् उपायः | tasya paraṁ vairāgyam upāyaḥ |
1, 18.1 1 3 सालम्बनो ह्य् अभ्यासस् तत्साधनाय न कल्पत इति विरामप्रत्ययो निर्वस्तुक आलम्बनीक्रियते | sālambano hy abhyāsas tatsādhanāya na kalpata iti virāmapratyayo nirvastuka ālambanīkriyate |
1, 18.1 1 4 स चार्थशून्यः | sa cārthaśūnyaḥ |
1, 18.1 1 5 तदभ्यासपूर्वं चित्तं निरालम्बनम् अभावप्राप्तम् इव भवतीत्य् एष निर्बीजः समाधिर् असंप्रज्ञातः || tadabhyāsapūrvaṁ cittaṁ nirālambanam abhāvaprāptam iva bhavatīty eṣa nirbījaḥ samādhir asaṁprajñātaḥ ||
1, 18.1 2 1 स खल्व् अयं द्विविधः | sa khalv ayaṁ dvividhaḥ |
1, 18.1 2 2 उपायप्रत्ययो भवप्रत्ययश्च | upāyapratyayo bhavapratyayaśca |
1, 18.1 2 3 तत्रोपायप्रत्ययो योगिनां भवति || tatropāyapratyayo yogināṁ bhavati ||
1, 19.1 1 1 विदेहानां देवानां भवप्रत्ययः | videhānāṁ devānāṁ bhavapratyayaḥ |
1, 19.1 1 2 ते हि स्वसंस्कारमात्रोपयोगेन चित्तेन कैवल्यपदम् इवानुभवन्तः स्वसंस्कारविपाकं तथाजातीयकम् अतिवाहयन्ति | te hi svasaṁskāramātropayogena cittena kaivalyapadam ivānubhavantaḥ svasaṁskāravipākaṁ tathājātīyakam ativāhayanti |
1, 19.1 1 3 तथा प्रकृतिलयाः साधिकारे चेतसि प्रकृतिलीने कैवल्यपदम् इवानुभवन्ति यावन् न पुनर् आवर्तते ऽधिकारवशाच् चित्तम् इति || tathā prakṛtilayāḥ sādhikāre cetasi prakṛtilīne kaivalyapadam ivānubhavanti yāvan na punar āvartate 'dhikāravaśāc cittam iti ||
1, 20.1 1 1 उपायप्रत्ययो योगिनां भवति | upāyapratyayo yogināṁ bhavati |
1, 20.1 1 2 श्रद्धा चेतसः संप्रसादः | śraddhā cetasaḥ saṁprasādaḥ |
1, 20.1 1 3 सा हि जननीव कल्याणी योगिनं पाति | sā hi jananīva kalyāṇī yoginaṁ pāti |
1, 20.1 1 4 तस्य हि श्रद्दधानस्य विवेकार्थिनो वीर्यम् उपजायते | tasya hi śraddadhānasya vivekārthino vīryam upajāyate |
1, 20.1 1 5 समुपजातवीर्यस्य स्मृतिर् उपतिष्ठते | samupajātavīryasya smṛtir upatiṣṭhate |
1, 20.1 1 6 स्मृत्युपस्थाने च चित्तम् अनाकुलं समाधीयते | smṛtyupasthāne ca cittam anākulaṁ samādhīyate |
1, 20.1 1 7 समाहितचित्तस्य प्रज्ञाविवेक उपावर्तते येन यथार्थं वस्तु जानाति | samāhitacittasya prajñāviveka upāvartate yena yathārthaṁ vastu jānāti |
1, 20.1 1 8 तदभ्यासात् तद्विषयाच् च वैराग्याद् असंप्रज्ञातः समाधिर् भवति || tadabhyāsāt tadviṣayāc ca vairāgyād asaṁprajñātaḥ samādhir bhavati ||
1, 20.1 2 1 ते खलु नव योगिनो मृदुमध्याधिमात्रोपाया भवन्ति | te khalu nava yogino mṛdumadhyādhimātropāyā bhavanti |
1, 20.1 2 2 तद्यथा मृदूपायो मध्योपायो ऽधिमात्रोपाय इति | tadyathā mṛdūpāyo madhyopāyo 'dhimātropāya iti |
1, 20.1 2 3 तत्र मृदूपायो ऽपि त्रिविधः | tatra mṛdūpāyo 'pi trividhaḥ |
1, 20.1 2 4 मृदुसंवेगो मध्यसंवेगस् तीव्रसंवेग इति | mṛdusaṁvego madhyasaṁvegas tīvrasaṁvega iti |
1, 20.1 2 5 तथा मध्योपायस् तथाधिमात्रोपाय इति | tathā madhyopāyas tathādhimātropāya iti |
1, 20.1 2 6 तत्राधिमात्रोपायानां || tatrādhimātropāyānāṁ ||
1, 21.1 1 1 समाधिलाभः समाधिफलं च भवतीति || samādhilābhaḥ samādhiphalaṁ ca bhavatīti ||
1, 22.1 1 1 मृदुतीव्रो मध्यतीव्रो ऽधिमात्रतीव्र इति ततो ऽपि विशेषः | mṛdutīvro madhyatīvro 'dhimātratīvra iti tato 'pi viśeṣaḥ |
1, 22.1 1 2 तद्विशेषान् मृदुतीव्रसंवेगस्यासन्नस् ततो मध्यतीव्रसंवेगस्यासन्नतरस् तस्माद् अधिमात्रतीव्रसंवेगस्याधिमात्रोपायस्यासन्नतमः समाधिलाभः समाधिफलं चेति | tadviśeṣān mṛdutīvrasaṁvegasyāsannas tato madhyatīvrasaṁvegasyāsannataras tasmād adhimātratīvrasaṁvegasyādhimātropāyasyāsannatamaḥ samādhilābhaḥ samādhiphalaṁ ceti |
1, 22.1 1 3 किम् एतस्माद् एवासन्नतरः समाधिर् भवति | kim etasmād evāsannataraḥ samādhir bhavati |
1, 22.1 1 4 अथास्य लाभे भवत्य् अन्यो ऽपि कश्चिद् उपायो न वेति || athāsya lābhe bhavaty anyo 'pi kaścid upāyo na veti ||
1, 23.1 1 1 प्रणिधानाद् भक्तिविशेषाद् आवर्जित ईश्वरस् तम् अनुगृह्णात्य् अभिध्यानमात्रेण | praṇidhānād bhaktiviśeṣād āvarjita īśvaras tam anugṛhṇāty abhidhyānamātreṇa |
1, 23.1 1 2 तदभिध्यानमात्राद् अपि योगिन आसन्नतरः समाधिलाभः समाधिफलं च भवतीति | tadabhidhyānamātrād api yogina āsannataraḥ samādhilābhaḥ samādhiphalaṁ ca bhavatīti |
1, 23.1 1 3 अथ प्रधानपुरुषव्यतिरिक्तः को ऽयम् ईश्वरो नामेति || atha pradhānapuruṣavyatiriktaḥ ko 'yam īśvaro nāmeti ||
1, 24.1 1 1 अविद्यादयः क्लेशाः कुशलाकुशलानि कर्माणि तत्फलं विपाकः तदनुगुणा वासना आशयाः | avidyādayaḥ kleśāḥ kuśalākuśalāni karmāṇi tatphalaṁ vipākaḥ tadanuguṇā vāsanā āśayāḥ |
1, 24.1 1 2 ते च मनसि वर्तमानाः पुरुषे व्यपदिश्यन्ते स हि तत्फलस्य भोक्तेति | te ca manasi vartamānāḥ puruṣe vyapadiśyante sa hi tatphalasya bhokteti |
1, 24.1 1 3 यथा जयः पराजयो वा योद्धृषु वर्तमानः स्वामिनि व्यपदिश्यते | yathā jayaḥ parājayo vā yoddhṛṣu vartamānaḥ svāmini vyapadiśyate |
1, 24.1 1 4 यो ह्य् अनेन भोगेनापरामृष्टः स पुरुषविशेष ईश्वरः | yo hy anena bhogenāparāmṛṣṭaḥ sa puruṣaviśeṣa īśvaraḥ |
1, 24.1 1 5 कैवल्यं प्राप्तास् तर्हि सन्ति च बहवः केवलिनः ते हि त्रीणि बन्धनानि छित्त्वा कैवल्यं प्राप्ताः | kaivalyaṁ prāptās tarhi santi ca bahavaḥ kevalinaḥ te hi trīṇi bandhanāni chittvā kaivalyaṁ prāptāḥ |
1, 24.1 1 6 ईश्वरस्य च तत्संबन्धो न भूतो न भावी | īśvarasya ca tatsaṁbandho na bhūto na bhāvī |
1, 24.1 1 7 यथा मुक्तस्य पूर्वा बन्धकोटिः प्रज्ञायते नैवम् ईश्वरस्य | yathā muktasya pūrvā bandhakoṭiḥ prajñāyate naivam īśvarasya |
1, 24.1 1 8 यथा वा प्रकृतिलीनस्योत्तरा बन्धकोटिः संभाव्यते नैवम् ईश्वरस्य | yathā vā prakṛtilīnasyottarā bandhakoṭiḥ saṁbhāvyate naivam īśvarasya |
1, 24.1 1 9 स तु सदैव मुक्तः सदैवेश्वर इति | sa tu sadaiva muktaḥ sadaiveśvara iti |
1, 24.1 1 10 यो ऽसौ प्रकृष्टसत्त्वोपादानाद् ईश्वरस्य शाश्वतिक उत्कर्षः स किं सनिमित्त आहोस्विन् निर्निमित्त इति | yo 'sau prakṛṣṭasattvopādānād īśvarasya śāśvatika utkarṣaḥ sa kiṁ sanimitta āhosvin nirnimitta iti |
1, 24.1 1 11 तस्य शास्त्रं निमित्तम् | tasya śāstraṁ nimittam |
1, 24.1 1 12 शास्त्रं पुनः किंनिमित्तम् | śāstraṁ punaḥ kiṁnimittam |
1, 24.1 1 13 प्रकृष्टसत्त्वनिमित्तम् | prakṛṣṭasattvanimittam |
1, 24.1 1 14 एतयोः शास्त्रोत्कर्षयोर् ईश्वरसत्त्वे वर्तमानयोर् अनादिः संबन्धः | etayoḥ śāstrotkarṣayor īśvarasattve vartamānayor anādiḥ saṁbandhaḥ |
1, 24.1 1 15 एतस्माद् एतद् भवति सदैवेश्वरः सदैव मुक्त इति | etasmād etad bhavati sadaiveśvaraḥ sadaiva mukta iti |
1, 24.1 1 16 तच् च तस्यैश्वर्यं साम्यातिशयविनिर्मुक्तम् न तावद् ऐश्वर्यान्तरेण तद् अतिशय्यते | tac ca tasyaiśvaryaṁ sāmyātiśayavinirmuktam na tāvad aiśvaryāntareṇa tad atiśayyate |
1, 24.1 1 17 यद् एवातिशयि स्यात् तद् एव तत् स्यात् | yad evātiśayi syāt tad eva tat syāt |
1, 24.1 1 18 तस्माद् यत्र काष्ठाप्राप्तिर् ऐश्वर्यस्य स ईश्वरः | tasmād yatra kāṣṭhāprāptir aiśvaryasya sa īśvaraḥ |
1, 24.1 1 19 न च तत्समानम् ऐश्वर्यम् अस्ति | na ca tatsamānam aiśvaryam asti |
1, 24.1 1 20 कस्मात् | kasmāt |
1, 24.1 1 21 द्वयोस् तुल्ययोर् एकस्मिन् युगपत् कामिते ऽर्थे नवम् इदम् अस्तु पुराणम् इदम् अस्त्व् इत्य् एकस्य सिद्धाव् इतरस्य प्राकाम्यविधाताद् ऊनत्वं प्रसक्तम् | dvayos tulyayor ekasmin yugapat kāmite 'rthe navam idam astu purāṇam idam astv ity ekasya siddhāv itarasya prākāmyavidhātād ūnatvaṁ prasaktam |
1, 24.1 1 22 द्वयोश्च तुल्ययोर् युगपत् कामितार्थप्राप्तिर् नास्ति अर्थस्य विरुद्धत्वात् | dvayośca tulyayor yugapat kāmitārthaprāptir nāsti arthasya viruddhatvāt |
1, 24.1 1 23 तस्माद् यस्य साम्यातिशयैर् निविर्मुक्तम् ऐश्वर्यं स एवेश्वरः स पुरुषविशेष इति || tasmād yasya sāmyātiśayair nivirmuktam aiśvaryaṁ sa eveśvaraḥ sa puruṣaviśeṣa iti ||
1, 24.1 2 1 किंच || kiṁca ||
1, 25.1 1 1 यद् इदम् अतीतानागतप्रत्युत्पन्नप्रत्येकसमुच्चयातीन्द्रियग्रहणम् अल्पं बह्व् इति सर्वज्ञबीजम् एतद् विवर्धमानं यत्र निरतिशयं स सर्वज्ञः | yad idam atītānāgatapratyutpannapratyekasamuccayātīndriyagrahaṇam alpaṁ bahv iti sarvajñabījam etad vivardhamānaṁ yatra niratiśayaṁ sa sarvajñaḥ |
1, 25.1 1 2 अस्ति काष्ठाप्राप्तिः सर्वज्ञबीजस्य सातिशयत्वात् परिमाणवद् इति | asti kāṣṭhāprāptiḥ sarvajñabījasya sātiśayatvāt parimāṇavad iti |
1, 25.1 1 3 यत्र काष्ठाप्राप्तिर् ज्ञानस्य स सर्वज्ञः | yatra kāṣṭhāprāptir jñānasya sa sarvajñaḥ |
1, 25.1 1 4 स च पुरुषविशेष इति | sa ca puruṣaviśeṣa iti |
1, 25.1 1 5 सामान्यमात्रोपसंहारे च कृतोपक्षयम् अनुमानं न विशेषप्रतिपत्तौ समर्थम् इति तस्य संज्ञादिविशेषप्रतिपत्तिर् आगमतः पर्यन्वेष्या | sāmānyamātropasaṁhāre ca kṛtopakṣayam anumānaṁ na viśeṣapratipattau samartham iti tasya saṁjñādiviśeṣapratipattir āgamataḥ paryanveṣyā |
1, 25.1 1 6 तस्यात्मानुग्रहाभावे ऽपि भूतानुग्रहः प्रयोजनम् ज्ञानधर्मोपदेशेन कल्पप्रलयमहाप्रलयेषु संसारिणः पुरुषान् उद्धरिष्यामि इति | tasyātmānugrahābhāve 'pi bhūtānugrahaḥ prayojanam jñānadharmopadeśena kalpapralayamahāpralayeṣu saṁsāriṇaḥ puruṣān uddhariṣyāmi iti |
1, 25.1 1 7 तथा चोक्तम् | tathā coktam |
1, 25.1 1 8 आदिविद्वान् निर्माणचित्तम् अधिष्ठाय कारुण्याद् भगवान् परमर्षिर् आसुरये जिज्ञासमानाय तन्त्रं प्रोवाचेति || ādividvān nirmāṇacittam adhiṣṭhāya kāruṇyād bhagavān paramarṣir āsuraye jijñāsamānāya tantraṁ provāceti ||
1, 25.1 2 1 स एषः || sa eṣaḥ ||
1, 26.1 1 1 पूर्वे हि गुरवः कालेनावच्छिद्यन्ते | pūrve hi guravaḥ kālenāvacchidyante |
1, 26.1 1 2 यत्रावच्छेदार्थेन कालो नोपावर्तते स एष पूर्वेषाम् अपि गुरुः | yatrāvacchedārthena kālo nopāvartate sa eṣa pūrveṣām api guruḥ |
1, 26.1 1 3 यथास्य सर्गस्यादौ प्रकर्षगत्या सिद्धस् तथातिक्रान्तसर्गादिष्व् अपि प्रत्येतव्यः || yathāsya sargasyādau prakarṣagatyā siddhas tathātikrāntasargādiṣv api pratyetavyaḥ ||
1, 27.1 1 1 वाच्य ईश्वरः प्रणवस्य | vācya īśvaraḥ praṇavasya |
1, 27.1 1 2 किम् अस्य संकेतकृतं वाच्यवाचकत्वम् अथ प्रदीपप्रकाशवद् अवस्थितम् इति | kim asya saṁketakṛtaṁ vācyavācakatvam atha pradīpaprakāśavad avasthitam iti |
1, 27.1 1 3 स्थितो ऽस्य वाच्यस्य वाचकेन सह संबन्धः | sthito 'sya vācyasya vācakena saha saṁbandhaḥ |
1, 27.1 1 4 संकेतस् त्व् ईश्वरस्य स्थितम् एवार्थम् अभिनयति | saṁketas tv īśvarasya sthitam evārtham abhinayati |
1, 27.1 1 5 यथावस्थितः पितापुत्रयोः संबन्धः संकेतेनावद्योत्यते अयम् अस्य पिता अयम् अस्य पुत्र इति सर्गान्तरेष्व् अपि वाच्यवाचकशक्त्यपेक्षस् तथैव संकेतः क्रियते | yathāvasthitaḥ pitāputrayoḥ saṁbandhaḥ saṁketenāvadyotyate ayam asya pitā ayam asya putra iti sargāntareṣv api vācyavācakaśaktyapekṣas tathaiva saṁketaḥ kriyate |
1, 27.1 1 6 संप्रतिपत्तिनित्यतया नित्यः शब्दार्थसंबन्ध इत्य् आगमिनः प्रतिजानते || saṁpratipattinityatayā nityaḥ śabdārthasaṁbandha ity āgaminaḥ pratijānate ||
1, 27.1 2 1 विज्ञातवाच्यवाचकत्वस्य योगिनः || vijñātavācyavācakatvasya yoginaḥ ||
1, 28.1 1 1 प्रणवस्य जपः प्रणवाभिधेयस्य चेश्वरस्य भावनम् | praṇavasya japaḥ praṇavābhidheyasya ceśvarasya bhāvanam |
1, 28.1 1 2 तद् अस्य योगिनः प्रणवं जपतः प्रणवार्थं च भावयतश्चित्तम् एकाग्रं संपद्यते | tad asya yoginaḥ praṇavaṁ japataḥ praṇavārthaṁ ca bhāvayataścittam ekāgraṁ saṁpadyate |
1, 28.1 1 3 तथा चोक्तम् | tathā coktam |
1, 28.1 1 4 स्वाध्यायाद् योगम् आसीत | svādhyāyād yogam āsīta |
1, 28.1 1 5 योगात् स्वाध्यायम् आसते | yogāt svādhyāyam āsate |
1, 28.1 1 6 स्वाध्याययोगसंपत्त्या | svādhyāyayogasaṁpattyā |
1, 28.1 1 7 परमात्मा प्रकाशते || paramātmā prakāśate ||
1, 28.1 2 1 इति किं चास्य भवति || iti kiṁ cāsya bhavati ||
1, 29.1 1 1 ये तावद् अन्तराया व्याधिप्रभृतयः ते तावद् ईश्वरप्रणिधानान् न भवन्ति | ye tāvad antarāyā vyādhiprabhṛtayaḥ te tāvad īśvarapraṇidhānān na bhavanti |
1, 29.1 1 2 स्वरूपदर्शनम् अप्य् अस्य भवति | svarūpadarśanam apy asya bhavati |
1, 29.1 1 3 यथैवेश्वरः पुरुषः शुद्धः प्रसन्नः केवलो ऽनुपसर्गस् तथायम् अपि बुद्धेः प्रतिसंवेदी यः पुरुषः इत्य् एवम् अधिगच्छति | yathaiveśvaraḥ puruṣaḥ śuddhaḥ prasannaḥ kevalo 'nupasargas tathāyam api buddheḥ pratisaṁvedī yaḥ puruṣaḥ ity evam adhigacchati |
1, 29.1 1 4 अथ के ऽन्तरायाः ये चित्तस्य विक्षेपाः के पुनस् ते कियन्तो वेति || atha ke 'ntarāyāḥ ye cittasya vikṣepāḥ ke punas te kiyanto veti ||
1, 30.1 1 1 नवान्तरायाश्चित्तस्य विक्षेपाः सहैते चित्तवृत्तिभिर् भवन्ति | navāntarāyāścittasya vikṣepāḥ sahaite cittavṛttibhir bhavanti |
1, 30.1 1 2 एतेषाम् अभावे न भवन्ति पूर्वोक्ताश् चित्तवृत्तयः | eteṣām abhāve na bhavanti pūrvoktāś cittavṛttayaḥ |
1, 30.1 1 3 तत्र व्याधिर् धातुरसकरणवैषम्यम् | tatra vyādhir dhāturasakaraṇavaiṣamyam |
1, 30.1 1 4 स्त्यानम् अकर्मण्यता चित्तस्य | styānam akarmaṇyatā cittasya |
1, 30.1 1 5 संशयः उभयकोटिस्पृग्विज्ञानं स्याद् इदम् एवं नैवं स्याद् इति | saṁśayaḥ ubhayakoṭispṛgvijñānaṁ syād idam evaṁ naivaṁ syād iti |
1, 30.1 1 6 प्रमादः समाधिसाधनानाम् अभावनम् | pramādaḥ samādhisādhanānām abhāvanam |
1, 30.1 1 7 आलस्यं कायस्य चित्तस्य च गुरुत्वाद् अप्रवृत्तिः | ālasyaṁ kāyasya cittasya ca gurutvād apravṛttiḥ |
1, 30.1 1 8 अविरतिश्चित्तस्य विषयसंप्रयोगात्मा गर्धः | aviratiścittasya viṣayasaṁprayogātmā gardhaḥ |
1, 30.1 1 9 भ्रान्तिदर्शनं विपर्ययज्ञानम् | bhrāntidarśanaṁ viparyayajñānam |
1, 30.1 1 10 अलब्धभूमिकत्वं समाधिभूमेर् अलाभः | alabdhabhūmikatvaṁ samādhibhūmer alābhaḥ |
1, 30.1 1 11 अनवस्थितत्वं लब्धायां भूमौ चित्तस्याप्रतिष्ठा | anavasthitatvaṁ labdhāyāṁ bhūmau cittasyāpratiṣṭhā |
1, 30.1 1 12 समाधिप्रतिलम्भे हि सति तदवस्थितं स्याद् इति | samādhipratilambhe hi sati tadavasthitaṁ syād iti |
1, 30.1 1 13 एते चित्तविक्षेपा नव योगमला योगप्रतिपक्षा योगान्तराया इत्य् अभिधीयन्ते || ete cittavikṣepā nava yogamalā yogapratipakṣā yogāntarāyā ity abhidhīyante ||
1, 31.1 1 1 दुःखम् आध्यात्मिकम् आधिभौतिकम् आधिदैविकं च | duḥkham ādhyātmikam ādhibhautikam ādhidaivikaṁ ca |
1, 31.1 1 2 येनाभिहताः प्राणिनस् तदुपघाताय प्रयतन्ते तद् दुःखम् | yenābhihatāḥ prāṇinas tadupaghātāya prayatante tad duḥkham |
1, 31.1 1 3 दौर्मनस्यम् इच्छाविघाताच् चेतसः क्षोभः | daurmanasyam icchāvighātāc cetasaḥ kṣobhaḥ |
1, 31.1 1 4 यद् अङ्गान्य् एजयति कम्पयति तद् अङ्गमेजयत्वम् | yad aṅgāny ejayati kampayati tad aṅgamejayatvam |
1, 31.1 1 5 प्राणो यद् बाह्यं वायुम् आचामति स श्वासः | prāṇo yad bāhyaṁ vāyum ācāmati sa śvāsaḥ |
1, 31.1 1 6 यत् कौष्ठ्यं निःसारयति स प्रश्वासः | yat kauṣṭhyaṁ niḥsārayati sa praśvāsaḥ |
1, 31.1 1 7 एते विक्षेपसहभुवो विक्षिप्तचित्तस्यैते भवन्ति | ete vikṣepasahabhuvo vikṣiptacittasyaite bhavanti |
1, 31.1 1 8 समाहितचित्तस्यैते न भवन्ति | samāhitacittasyaite na bhavanti |
1, 31.1 1 9 अथैते विक्षेपाः समाधिप्रतिपक्षास् ताभ्याम् एवाभ्यासवैराग्याभ्यां निरोद्धव्याः तत्राभ्यासस्य विषयम् उपसंहरन्न् इदम् आह || athaite vikṣepāḥ samādhipratipakṣās tābhyām evābhyāsavairāgyābhyāṁ niroddhavyāḥ tatrābhyāsasya viṣayam upasaṁharann idam āha ||
1, 32.1 1 1 विक्षेपप्रतिषेधार्थम् एकतत्त्वावलम्बनं चित्तम् अभ्यसेत् | vikṣepapratiṣedhārtham ekatattvāvalambanaṁ cittam abhyaset |
1, 32.1 1 2 यस्य तु प्रत्यर्थनियतं प्रत्ययमात्रं क्षणिकं च चित्तं तस्य सर्वम् एव चित्तम् एकाग्रं नास्त्य् एव विक्षिप्तम् | yasya tu pratyarthaniyataṁ pratyayamātraṁ kṣaṇikaṁ ca cittaṁ tasya sarvam eva cittam ekāgraṁ nāsty eva vikṣiptam |
1, 32.1 1 3 यदि पुनर् इदं सर्वतः प्रत्याहृत्यैकस्मिन्न् अर्थे समाधीयते तदा भवत्य् एकाग्रम् इत्य् अतो न प्रत्यर्थनियतम् | yadi punar idaṁ sarvataḥ pratyāhṛtyaikasminn arthe samādhīyate tadā bhavaty ekāgram ity ato na pratyarthaniyatam |
1, 32.1 1 4 यो ऽपि सदृशप्रत्ययप्रवाहेन चित्तम् एकाग्रं मन्यते तस्यैकाग्रता यदि प्रवाहचित्तस्य धर्मस् तदैकं नास्ति प्रवाहचित्तं क्षणिकत्वात् | yo 'pi sadṛśapratyayapravāhena cittam ekāgraṁ manyate tasyaikāgratā yadi pravāhacittasya dharmas tadaikaṁ nāsti pravāhacittaṁ kṣaṇikatvāt |
1, 32.1 1 5 अथ प्रवाहांशस्यैव प्रत्ययस्य धर्मः | atha pravāhāṁśasyaiva pratyayasya dharmaḥ |
1, 32.1 1 6 स सर्वः सदृशप्रत्ययप्रवाही वा विसदृशप्रत्ययप्रवाही वा प्रत्यर्थनियतत्वाद् एकाग्र एवेति विक्षिप्तचित्तानुपपत्तिः | sa sarvaḥ sadṛśapratyayapravāhī vā visadṛśapratyayapravāhī vā pratyarthaniyatatvād ekāgra eveti vikṣiptacittānupapattiḥ |
1, 32.1 1 7 तस्माद् एकम् अनेकार्थम् अवस्थितं चित्तम् इति | tasmād ekam anekārtham avasthitaṁ cittam iti |
1, 32.1 1 8 यदि च चित्तेनैकेनानन्विताः स्वभावभिन्नाः प्रत्यया जायेरन्न् अथ कथम् अन्यप्रत्ययदृष्टस्यान्यः स्मर्ता भवेत् अन्यप्रत्ययोपचितस्य च कर्माशयस्यान्यः प्रत्यय उपभोक्ता भवेत् | yadi ca cittenaikenānanvitāḥ svabhāvabhinnāḥ pratyayā jāyerann atha katham anyapratyayadṛṣṭasyānyaḥ smartā bhavet anyapratyayopacitasya ca karmāśayasyānyaḥ pratyaya upabhoktā bhavet |
1, 32.1 1 9 कथंचित् समाधीयमानम् अप्य् एतद् गोमयपायसीयन्यायम् आक्षिपति | kathaṁcit samādhīyamānam apy etad gomayapāyasīyanyāyam ākṣipati |
1, 32.1 1 10 किंच स्वात्मानुभवापह्नवश्चित्तस्यान्यत्वे प्राप्नोति | kiṁca svātmānubhavāpahnavaścittasyānyatve prāpnoti |
1, 32.1 1 11 कथम् | katham |
1, 32.1 1 12 यद् अहम् अद्राक्षं तत् स्पृशामि यच् चास्प्राक्षं तत् पश्याम्य् अहम् इति प्रत्ययः सर्वस्य प्रत्ययस्य भेदे सति प्रत्ययिन्य् अभेदेनोपस्थितः | yad aham adrākṣaṁ tat spṛśāmi yac cāsprākṣaṁ tat paśyāmy aham iti pratyayaḥ sarvasya pratyayasya bhede sati pratyayiny abhedenopasthitaḥ |
1, 32.1 1 13 एकप्रत्ययविषयो ऽयम् अभेदात्माहम् इति प्रत्ययः कथम् अत्यन्तभिन्नेषु चित्तेषु वर्तमानं सामान्यम् एकं प्रत्ययिनम् आश्रयेत् | ekapratyayaviṣayo 'yam abhedātmāham iti pratyayaḥ katham atyantabhinneṣu citteṣu vartamānaṁ sāmānyam ekaṁ pratyayinam āśrayet |
1, 32.1 1 14 स्वानुभवग्राह्यश्चायम् अभेदात्माहम् इति प्रत्ययः | svānubhavagrāhyaścāyam abhedātmāham iti pratyayaḥ |
1, 32.1 1 15 न च प्रत्यक्षस्य माहात्म्यं प्रमाणान्तरेणाभिभूयते | na ca pratyakṣasya māhātmyaṁ pramāṇāntareṇābhibhūyate |
1, 32.1 1 16 प्रमाणान्तरं च प्रत्यक्षबलेनैव व्यवहारं लभते | pramāṇāntaraṁ ca pratyakṣabalenaiva vyavahāraṁ labhate |
1, 32.1 1 17 तस्माद् एकम् अनेकार्थम् अवस्थितं च चित्तम् | tasmād ekam anekārtham avasthitaṁ ca cittam |
1, 32.1 1 18 यस्य चित्तस्य अवस्थितस्येदं शास्त्रेण परिकर्म निर्दिश्यते तत् कथम् || yasya cittasya avasthitasyedaṁ śāstreṇa parikarma nirdiśyate tat katham ||
1, 33.1 1 1 तत्र सर्वप्राणिषु सुखसंभोगापन्नेषु मैत्रीं भावयेत् दुःखितेषु करुणाम् पुण्यात्मकेषु मुदिताम् अपुण्यशीलेषूपेक्षाम् | tatra sarvaprāṇiṣu sukhasaṁbhogāpanneṣu maitrīṁ bhāvayet duḥkhiteṣu karuṇām puṇyātmakeṣu muditām apuṇyaśīleṣūpekṣām |
1, 33.1 1 2 एवम् अस्य भावयतः शुक्लो धर्म उपजायते | evam asya bhāvayataḥ śuklo dharma upajāyate |
1, 33.1 1 3 ततश्च चित्तं प्रसीदति प्रसन्नम् एकाग्रं स्थितिपदं लभते || tataśca cittaṁ prasīdati prasannam ekāgraṁ sthitipadaṁ labhate ||
1, 34.1 1 1 कोष्ठ्यस्य वायोर् नासिकापुटाभ्यां प्रयत्नविशेषाद् वमनं प्रच्छर्दनम् | koṣṭhyasya vāyor nāsikāpuṭābhyāṁ prayatnaviśeṣād vamanaṁ pracchardanam |
1, 34.1 1 2 विधारणं प्राणायामः | vidhāraṇaṁ prāṇāyāmaḥ |
1, 34.1 1 3 ताभ्यां वा मनसः स्थितिं सम्पादयेत् || tābhyāṁ vā manasaḥ sthitiṁ sampādayet ||
1, 35.1 1 1 नासिकाग्रे धारयतो ऽस्य या दिव्यगन्धसंवित् सा गन्धप्रवृत्तिः जिह्वाग्रे रससंवित् तालुनि रूपसंवित् जिह्वामध्ये स्पर्शसंवित् जिह्वामूले शब्दसंविद् इत्य् एताः वृत्तय उत्पन्नाश्चित्तं स्थितौ निबध्नन्ति संशयं विधमन्ति समाधिप्रज्ञायां च द्वारीभवन्तीति | nāsikāgre dhārayato 'sya yā divyagandhasaṁvit sā gandhapravṛttiḥ jihvāgre rasasaṁvit tāluni rūpasaṁvit jihvāmadhye sparśasaṁvit jihvāmūle śabdasaṁvid ity etāḥ vṛttaya utpannāścittaṁ sthitau nibadhnanti saṁśayaṁ vidhamanti samādhiprajñāyāṁ ca dvārībhavantīti |
1, 35.1 1 2 एतेन चन्द्रादित्यग्रहमणिप्रदीपरश्म्यादिषु प्रवृत्तिर् उत्पन्ना विषयवत्य् एव वेदितव्या | etena candrādityagrahamaṇipradīparaśmyādiṣu pravṛttir utpannā viṣayavaty eva veditavyā |
1, 35.1 1 3 यद्य् अपि हि तत्तच्छास्त्रानुमानाचार्योपदेशैर् अवगतम् अर्थतत्त्वं सद्भूतम् एव भवति एतेषां यथाभूतार्थप्रतिपादनसामर्थ्यात् तथापि यावद् एकदेशो ऽपि कश्चिन् न स्वकरणसंवेद्यो भवति तावत् सर्वं परोक्षम् इवापवर्गादिषु सूक्ष्मेष्व् अर्थेषु न दृढां बुद्धिम् उत्पादयति | yady api hi tattacchāstrānumānācāryopadeśair avagatam arthatattvaṁ sadbhūtam eva bhavati eteṣāṁ yathābhūtārthapratipādanasāmarthyāt tathāpi yāvad ekadeśo 'pi kaścin na svakaraṇasaṁvedyo bhavati tāvat sarvaṁ parokṣam ivāpavargādiṣu sūkṣmeṣv artheṣu na dṛḍhāṁ buddhim utpādayati |
1, 35.1 1 4 तस्माच्छास्त्रानुमानाचार्योपदेशोपोद्बलनार्थम् एवावश्यं कश्चिद् विशेषः प्रत्यक्षीकर्तव्यः तत्र सदुपदिष्टार्थैकदेशप्रत्यक्षत्वे सति सर्वं सुसूक्ष्मविषयम् अप्य् आपवर्गात् श्रद्धीयते | tasmācchāstrānumānācāryopadeśopodbalanārtham evāvaśyaṁ kaścid viśeṣaḥ pratyakṣīkartavyaḥ tatra sadupadiṣṭārthaikadeśapratyakṣatve sati sarvaṁ susūkṣmaviṣayam apy āpavargāt śraddhīyate |
1, 35.1 1 5 एतदर्थम् एवेदं चित्तपरिकर्म निर्दिश्यते अनियतासु वृत्तिषु तद्विषयायां वशीकारसंज्ञायाम् उपजातायां तथा च सति श्रद्धावीर्यस्मृतिसमाधयो ऽस्याप्रतिबन्धेन भविष्यन्तीति || etadartham evedaṁ cittaparikarma nirdiśyate aniyatāsu vṛttiṣu tadviṣayāyāṁ vaśīkārasaṁjñāyām upajātāyāṁ tathā ca sati śraddhāvīryasmṛtisamādhayo 'syāpratibandhena bhaviṣyantīti ||
1, 36.1 1 1 प्रवृत्तिर् उत्पन्ना मनसः स्थितिनिबन्धनीति अनुवर्तते | pravṛttir utpannā manasaḥ sthitinibandhanīti anuvartate |
1, 36.1 1 2 हृदयपुण्डरीके धारयतो या बुद्धिसंवित् बुद्धिसत्त्वं हि भास्वरम् आकाशकल्पम् तत्र स्थितिवैशारद्यात् | hṛdayapuṇḍarīke dhārayato yā buddhisaṁvit buddhisattvaṁ hi bhāsvaram ākāśakalpam tatra sthitivaiśāradyāt |
1, 36.1 1 3 तथास्मितायां समापन्नं चित्तं निस्तरंगमहोदधिकल्पं शान्तम् अनन्तम् अस्मितामात्रं भवति | tathāsmitāyāṁ samāpannaṁ cittaṁ nistaraṁgamahodadhikalpaṁ śāntam anantam asmitāmātraṁ bhavati |
1, 36.1 1 4 यत्रेदम् उक्तम् | yatredam uktam |
1, 36.1 1 5 तम् अणुमात्रम् आत्मानम् अनुविद्यास्मीत्य् एवं तावत् सम्प्रजानीते इति | tam aṇumātram ātmānam anuvidyāsmīty evaṁ tāvat samprajānīte iti |
1, 36.1 1 6 एषा द्वयी विशोका विषयवती अस्मितामात्रा च प्रवृत्तिर् ज्योतिष्मतीत्य् उच्यते यया योगिनश्चित्तं स्थितिपदं लभत इति || eṣā dvayī viśokā viṣayavatī asmitāmātrā ca pravṛttir jyotiṣmatīty ucyate yayā yoginaścittaṁ sthitipadaṁ labhata iti ||
1, 37.1 1 1 वीतरागचित्तालम्बनोपरक्तं वा योगिनश्चित्तं स्थितिपदं लभत इति || vītarāgacittālambanoparaktaṁ vā yoginaścittaṁ sthitipadaṁ labhata iti ||
1, 38.1 1 1 स्वप्नज्ञानालम्बनं वा निद्राज्ञानालम्बनं वा तदाकारं योगिनश्चित्तं स्थितिपदं लभत इति || svapnajñānālambanaṁ vā nidrājñānālambanaṁ vā tadākāraṁ yoginaścittaṁ sthitipadaṁ labhata iti ||
1, 39.1 1 1 यद् एवाभिमतं तद् एव ध्यायेत् | yad evābhimataṁ tad eva dhyāyet |
1, 39.1 1 2 तत्र लब्धस्थितिकम् अन्यत्रापि स्थितिपदं लभत इति || tatra labdhasthitikam anyatrāpi sthitipadaṁ labhata iti ||
1, 40.1 1 1 सूक्ष्मे निविशमानस्य परमाण्वन्तं स्थितिपदं लभत इति | sūkṣme niviśamānasya paramāṇvantaṁ sthitipadaṁ labhata iti |
1, 40.1 1 2 स्थूले निविशमानस्य परममहत्त्वान्तं स्थितिपदं चित्तस्य | sthūle niviśamānasya paramamahattvāntaṁ sthitipadaṁ cittasya |
1, 40.1 1 3 एवं ताम् उभयीं कोटिम् अनुधावतो यो ऽस्याप्रतीघातः स परो वशीकारः | evaṁ tām ubhayīṁ koṭim anudhāvato yo 'syāpratīghātaḥ sa paro vaśīkāraḥ |
1, 40.1 1 4 तद्वशीकारात् परिपूर्णं योगिनश्चित्तं न पुनर् अभ्यासकृतं परिकर्मापेक्षत इति | tadvaśīkārāt paripūrṇaṁ yoginaścittaṁ na punar abhyāsakṛtaṁ parikarmāpekṣata iti |
1, 40.1 1 5 अथ लब्धस्थितिकस्य चेतसः किंस्वरूपा किंविषया वा समापत्तिर् इति | atha labdhasthitikasya cetasaḥ kiṁsvarūpā kiṁviṣayā vā samāpattir iti |
1, 40.1 1 6 तद् उच्यते || tad ucyate ||
1, 41.1 1 1 क्षीणवृत्तेर् इति प्रत्यस्तमितप्रत्ययस्येत्य् अर्थः | kṣīṇavṛtter iti pratyastamitapratyayasyety arthaḥ |
1, 41.1 1 2 अभिजातस्येव मणेर् इति दृष्टान्तोपादानम् | abhijātasyeva maṇer iti dṛṣṭāntopādānam |
1, 41.1 1 3 यथा स्फटिक उपाश्रयभेदात् तत्तद्रूपोपरक्त उपाश्रयरूपाकारेण निर्भासते तथा ग्राह्यालम्बनोपरक्तं चित्तं ग्राह्यसमापन्नं ग्राह्यस्वरूपाकारेण निर्भासते | yathā sphaṭika upāśrayabhedāt tattadrūpoparakta upāśrayarūpākāreṇa nirbhāsate tathā grāhyālambanoparaktaṁ cittaṁ grāhyasamāpannaṁ grāhyasvarūpākāreṇa nirbhāsate |
1, 41.1 1 4 तथा भूतसूक्ष्मोपरक्तं भूतसूक्ष्मसमापन्नं भूतसूक्ष्मस्वरूपाभासं भवति | tathā bhūtasūkṣmoparaktaṁ bhūtasūkṣmasamāpannaṁ bhūtasūkṣmasvarūpābhāsaṁ bhavati |
1, 41.1 1 5 तथा स्थूलालम्बनोपरक्तं स्थूलरूपसमापन्नं स्थूलरूपाभासं भवति तथा विश्वभेदोपरक्तं विश्वभेदसमापन्नं विश्वरूपाभासं भवति | tathā sthūlālambanoparaktaṁ sthūlarūpasamāpannaṁ sthūlarūpābhāsaṁ bhavati tathā viśvabhedoparaktaṁ viśvabhedasamāpannaṁ viśvarūpābhāsaṁ bhavati |
1, 41.1 1 6 तथा ग्रहणेस्व् अपीन्द्रियेषु द्रष्टव्यम् | tathā grahaṇesv apīndriyeṣu draṣṭavyam |
1, 41.1 1 7 ग्रहणालम्बनोपरक्तं ग्रहणसमापन्नं ग्रहणस्वरूपाकारेण निर्भासते | grahaṇālambanoparaktaṁ grahaṇasamāpannaṁ grahaṇasvarūpākāreṇa nirbhāsate |
1, 41.1 1 8 तथा ग्रहीत्र्पुरुषालम्बनोपरक्तं ग्रहीतृपुरुषसमापन्नं ग्रहीतृपुरुषस्वरूपाकारेण निर्भासते | tathā grahītrpuruṣālambanoparaktaṁ grahītṛpuruṣasamāpannaṁ grahītṛpuruṣasvarūpākāreṇa nirbhāsate |
1, 41.1 1 9 तथा मुक्तपुरुषालम्बनोपरक्तं मुक्तपुरुषसमापन्नं मुक्तपुरुषस्वरूपाकारेण निर्भासत इति | tathā muktapuruṣālambanoparaktaṁ muktapuruṣasamāpannaṁ muktapuruṣasvarūpākāreṇa nirbhāsata iti |
1, 41.1 1 10 तद् एवम् अभिजातमणिकल्पस्य चेतसो ग्रहीतृग्रहणग्राह्येषु पुरुषेन्द्रियभूतेषु या तत्स्थतदञ्जनता तेषु स्थितस्य तदाकारापत्तिः सा समापत्तिर् इत्य् उच्यते || tad evam abhijātamaṇikalpasya cetaso grahītṛgrahaṇagrāhyeṣu puruṣendriyabhūteṣu yā tatsthatadañjanatā teṣu sthitasya tadākārāpattiḥ sā samāpattir ity ucyate ||
1, 42.1 1 1 तद् यथा गौर् इति शब्दो गौर् इत्य् अर्थो गौर् इति ज्ञानम् इत्य् अविभागेन विभक्तानाम् अपि ग्रहणं दृष्टम् | tad yathā gaur iti śabdo gaur ity artho gaur iti jñānam ity avibhāgena vibhaktānām api grahaṇaṁ dṛṣṭam |
1, 42.1 1 2 विभज्यमानाश्चान्ये शब्दधर्मा अन्ये अर्थधर्मा अन्ये ज्ञानधर्मा इत्य् एतेषां विभक्तः पन्थाः | vibhajyamānāścānye śabdadharmā anye arthadharmā anye jñānadharmā ity eteṣāṁ vibhaktaḥ panthāḥ |
1, 42.1 1 3 तत्र समापन्नस्य योगिनो यो गवाद्यर्थः समाधिप्रज्ञायां समारूढः स चेच् छब्दार्थज्ञानविकल्पानुविद्ध उपावर्तते सा संकीर्णा समापत्तिः सवितर्केत्य् उच्यते | tatra samāpannasya yogino yo gavādyarthaḥ samādhiprajñāyāṁ samārūḍhaḥ sa cec chabdārthajñānavikalpānuviddha upāvartate sā saṁkīrṇā samāpattiḥ savitarkety ucyate |
1, 42.1 1 4 यदा पुनः शब्दसंकेतस्मृतिपरिशुद्धौ श्रुतानुमानज्ञानविकल्पशून्यायां समाधिप्रज्ञायां स्वरूपमात्रेणावस्थितो ऽर्थस् तत्स्वरूपाकारमात्रतयैवावच्छिद्यते सा च निर्वितर्का समापत्तिः | yadā punaḥ śabdasaṁketasmṛtipariśuddhau śrutānumānajñānavikalpaśūnyāyāṁ samādhiprajñāyāṁ svarūpamātreṇāvasthito 'rthas tatsvarūpākāramātratayaivāvacchidyate sā ca nirvitarkā samāpattiḥ |
1, 42.1 1 5 तत् परं प्रत्यक्षम् | tat paraṁ pratyakṣam |
1, 42.1 1 6 तच् च श्रुतानुमानयोर् बीजम् | tac ca śrutānumānayor bījam |
1, 42.1 1 7 ततः श्रुतानुमाने प्रभवतः | tataḥ śrutānumāne prabhavataḥ |
1, 42.1 1 8 न च श्रुतानुमानज्ञानसहभूतं तद्दर्शनम् | na ca śrutānumānajñānasahabhūtaṁ taddarśanam |
1, 42.1 1 9 तस्माद् असंकीर्णं प्रमाणान्तरेण योगिनो निर्वितर्कसमाधिजं दर्शनम् इति | tasmād asaṁkīrṇaṁ pramāṇāntareṇa yogino nirvitarkasamādhijaṁ darśanam iti |
1, 42.1 1 10 निर्वितर्कायाः समापत्तेर् अस्याः सूत्रेण लक्षणं द्योत्यते || nirvitarkāyāḥ samāpatter asyāḥ sūtreṇa lakṣaṇaṁ dyotyate ||
1, 43.1 1 1 या शब्दसंकेतश्रुतानुमानज्ञानविकल्पस्मृतिपरिशुद्धौ ग्राह्यस्वरूपोपरक्ता प्रज्ञा स्वम् इव प्रज्ञारूपं ग्रहणात्मकं त्यक्त्वा पदार्थमात्रस्वरूपा ग्राह्यस्वरूपापन्नेव भवति सा निर्वितर्का समापत्तिः | yā śabdasaṁketaśrutānumānajñānavikalpasmṛtipariśuddhau grāhyasvarūpoparaktā prajñā svam iva prajñārūpaṁ grahaṇātmakaṁ tyaktvā padārthamātrasvarūpā grāhyasvarūpāpanneva bhavati sā nirvitarkā samāpattiḥ |
1, 43.1 1 2 तथा च व्याख्यातम् | tathā ca vyākhyātam |
1, 43.1 1 3 तस्या एकबुद्ध्युपक्रमो ह्य् अर्थात्माणुप्रचयविशेसात्मा गवादिर् घटादिर् वा लोकः | tasyā ekabuddhyupakramo hy arthātmāṇupracayaviśesātmā gavādir ghaṭādir vā lokaḥ |
1, 43.1 1 4 स च संस्थानविशेषो भूतसूक्ष्माणां साधारणो धर्म आत्मभूतः फलेन व्यक्तेनानुमितः स्वव्यञज्काञ्जनः प्रादुर् भवति धर्मान्तरस्य कपालादेर् उदये | sa ca saṁsthānaviśeṣo bhūtasūkṣmāṇāṁ sādhāraṇo dharma ātmabhūtaḥ phalena vyaktenānumitaḥ svavyañajkāñjanaḥ prādur bhavati dharmāntarasya kapālāder udaye |
1, 43.1 1 5 स एष धर्मो ऽवयवीत्य् उच्यते | sa eṣa dharmo 'vayavīty ucyate |
1, 43.1 1 6 यो ऽसाव् एकश्च महांस् चाणीयांश्च स्पर्शवांश्च क्रियाधर्मकश्चानित्यश्च तेनावयविना व्यवहाराः क्रियन्ते | yo 'sāv ekaśca mahāṁs cāṇīyāṁśca sparśavāṁśca kriyādharmakaścānityaśca tenāvayavinā vyavahārāḥ kriyante |
1, 43.1 1 7 यस्य पुनर् अवस्तुकः स प्रचयविशेषः सूक्ष्मं च कारणम् अनुपलभ्यम् अविकल्पस्य तस्यावयव्यभावाद् अतद्रूपप्रतिष्ठं मिथ्याज्ञानम् इति प्रायेण सर्वम् एव प्राप्तं मिथ्याज्ञानम् इति | yasya punar avastukaḥ sa pracayaviśeṣaḥ sūkṣmaṁ ca kāraṇam anupalabhyam avikalpasya tasyāvayavyabhāvād atadrūpapratiṣṭhaṁ mithyājñānam iti prāyeṇa sarvam eva prāptaṁ mithyājñānam iti |
1, 43.1 1 8 तदा च सम्यग्ज्ञानम् अपि किं स्याद् विषयाभावात् | tadā ca samyagjñānam api kiṁ syād viṣayābhāvāt |
1, 43.1 1 9 यद् यद् उपलभ्यते तत् तद् अवयवित्वेनाम्नातम् | yad yad upalabhyate tat tad avayavitvenāmnātam |
1, 43.1 1 10 तस्माद् अस्त्य् अवयवी यो महत्त्वादिव्यवहारापन्नः समापत्तेर् निर्वितर्काया विषयो भवति || tasmād asty avayavī yo mahattvādivyavahārāpannaḥ samāpatter nirvitarkāyā viṣayo bhavati ||
1, 44.1 1 1 तत्र भूतसूक्ष्मेष्व् अभिव्यक्तधर्मकेषु देशकालनिमित्तानुभवावछिन्नेषु या समापत्तिः सा सविचारेत्य् उच्यते | tatra bhūtasūkṣmeṣv abhivyaktadharmakeṣu deśakālanimittānubhavāvachinneṣu yā samāpattiḥ sā savicārety ucyate |
1, 44.1 1 2 तत्राप्य् एकबुद्धिनिर्ग्राह्यम् एवोदितधर्मविशिष्टं भूतसूक्ष्मम् आलम्बनीभूतं समाधिप्रज्ञायाम् उपतिष्ठते | tatrāpy ekabuddhinirgrāhyam evoditadharmaviśiṣṭaṁ bhūtasūkṣmam ālambanībhūtaṁ samādhiprajñāyām upatiṣṭhate |
1, 44.1 1 3 या पुनः सर्वथा सर्वतः शान्तोदिताव्यपदेश्यधर्मान् अवछिन्नेषु सर्वधर्मानुपातिषु सर्वधर्मात्मकेषु समापत्तिः सा निर्विचारेत्य् उच्यते | yā punaḥ sarvathā sarvataḥ śāntoditāvyapadeśyadharmān avachinneṣu sarvadharmānupātiṣu sarvadharmātmakeṣu samāpattiḥ sā nirvicārety ucyate |
1, 44.1 1 4 एवंस्वर्पं हि तद्भूतसूक्ष्मम् एतेनैव स्वरूपेणालम्बनीभूतम् एव समाधिप्रज्ञास्वरूपम् उपरञ्जयति | evaṁsvar-paṁ hi tadbhūtasūkṣmam etenaiva svarūpeṇālambanībhūtam eva samādhiprajñāsvarūpam uparañjayati |
1, 44.1 1 5 प्रज्ञा च स्वरूपशून्येवार्थमात्रा यदा भवति तदा निर्विचारेत्य् उच्यते | prajñā ca svarūpaśūnyevārthamātrā yadā bhavati tadā nirvicārety ucyate |
1, 44.1 1 6 तत्र महद्वस्तुविषया सवितर्का निर्वितर्का च सूक्ष्मवस्तुविषया सविचारा निर्विचारा च | tatra mahadvastuviṣayā savitarkā nirvitarkā ca sūkṣmavastuviṣayā savicārā nirvicārā ca |
1, 44.1 1 7 एवम् उभयोर् एतयैव निर्वितर्कया विकल्पहानिर् व्याख्यातेति || evam ubhayor etayaiva nirvitarkayā vikalpahānir vyākhyāteti ||
1, 45.1 1 1 पार्थिवस्याणोर् गन्धतन्मात्रं सूक्ष्मो विषयः आप्यस्य रसतन्मात्रम् तैजसस्य रूपतन्मात्रम् वायवीयस्य स्पर्शतन्मात्रम् आकाशस्य शब्दतन्मात्रम् इति | pārthivasyāṇor gandhatanmātraṁ sūkṣmo viṣayaḥ āpyasya rasatanmātram taijasasya rūpatanmātram vāyavīyasya sparśatanmātram ākāśasya śabdatanmātram iti |
1, 45.1 1 2 तेषाम् अहंकारः अस्यापि लिङ्गमात्रं सूक्ंसो विषयः | teṣām ahaṁkāraḥ asyāpi liṅgamātraṁ sūkṁso viṣayaḥ |
1, 45.1 1 3 लिङ्गमात्रस्याप्य् अलिङ्गं सूक्ष्मो विषयः | liṅgamātrasyāpy aliṅgaṁ sūkṣmo viṣayaḥ |
1, 45.1 1 4 न चालिङ्गात् परं सूक्ष्मम् अस्ति | na cāliṅgāt paraṁ sūkṣmam asti |
1, 45.1 1 5 नन्व् अस्ति पुरुषः सूक्ष्म इति | nanv asti puruṣaḥ sūkṣma iti |
1, 45.1 1 6 सत्यम् | satyam |
1, 45.1 1 7 यथा लिङ्गात् परम् अलिङ्गस्य सौक्ष्म्यं न चैवं पुरुषस्य | yathā liṅgāt param aliṅgasya saukṣmyaṁ na caivaṁ puruṣasya |
1, 45.1 1 8 किं तु लिङ्गस्यान्वयिकारणं पुरुषो न भवति हेतुस् तु भवतीति | kiṁ tu liṅgasyānvayikāraṇaṁ puruṣo na bhavati hetus tu bhavatīti |
1, 45.1 1 9 अतः प्रधाने सौक्ष्म्यं निरतिशयं व्याख्यातम् || ataḥ pradhāne saukṣmyaṁ niratiśayaṁ vyākhyātam ||
1, 46.1 1 ताश् चतस्रः समापत्तयो बहिर्वस्तुबीजा इति समाधिर् अपि सबीजः || tāś catasraḥ samāpattayo bahirvastubījā iti samādhir api sabījaḥ ||
1, 46.1 2 तत्र स्थूले ऽर्थे सवितर्को निर्वितर्कः, सूक्ष्मे ऽर्थे सविचारो निर्विचार इति चतुर्धोपसंख्यातः समाधिर् इति || tatra sthūle 'rthe savitarko nirvitarkaḥ, sūkṣme 'rthe savicāro nirvicāra iti caturdhopasaṃkhyātaḥ samādhir iti ||
1, 47.1 1 अशुद्ध्यावरणमलापेतस्य प्रकाशात्मनो बुद्धिसत्त्वस्य रजस्तमोभ्याम् अनभिभूतः स्वच्छः स्थितिप्रवाहो वैशारद्यम् ||
aśuddhyāvaraṇamalāpetasya prakāśātmano buddhisattvasya rajastamobhyām anabhibhūtaḥ svacchaḥ sthitipravāho vaiśāradyam ||
1, 47.1 2 यदा निर्विचारस्य समाधेर् वैशारद्यम् इदं जायते तदा योगिनो भवत्य् अध्यात्मप्रसादो भूतार्थविषयः क्रमाननुरोधी स्फुटः प्रज्ञालोकः || yadā nirvicārasya samādher vaiśāradyam idaṃ jāyate tadā yogino bhavaty adhyātmaprasādo bhūtārthaviṣayaḥ kramānanurodhī sphuṭaḥ prajñālokaḥ ||
1, 47.1 3 तथा चोक्तम् "प्रज्ञाप्रसादम् आरुह्य अशोच्यः शोचतो जनान् / भूमिष्ठान् इव शैलस्थः सर्वान् प्राज्ञो ऽनुपश्यति" || tathā coktam — «prajñāprasādam āruhya aśocyaḥ śocato janān / bhūmiṣṭhān iva śailasthaḥ sarvān prājño 'nupaśyati» ||
1, 48.1 1 तस्मिन् समाहितचित्तस्य या प्रज्ञा जायते तस्या ऋतंभरेति संज्ञा भवति || tasmin samāhitacittasya yā prajñā jāyate tasyā ṛtaṃbhareti saṃjñā bhavati ||
1, 48.1 2 अन्वर्था च सा, सत्यम् एव बिभर्ति न च तत्र विपर्यासज्ञानगन्धो ऽप्य् अस्तीति || anvarthā ca sā, satyam eva bibharti na ca tatra viparyāsajñānagandho 'py astīti ||
1, 48.1 3 तथा चोक्तम् "आगमेनानुमानेन ध्यानाभ्यासरसेन च | त्रिधा प्रकल्पयन् प्रज्ञां लभते योगम् उत्तमम्" इति || tathā coktam āgamenānumānena dhyānābhyāsarasena ca | tridhā prakalpayan prajñāṃ labhate yogam uttamam" iti ||
1, 49.1 1 श्रुतम् आगमविज्ञानं तत् सामान्यविषयम्|| śrutam āgamavijñānaṃ tat sāmānyaviṣayam
1, 49.1 2 न ह्य् आगमेन शक्यो विशेषो ऽभिधातुम्, कस्मात्, न हि विशेषेण कृतसंकेतः शब्द इति || न ह्य् आगमेन शक्यो विशेषो ऽभिधातुम्, कस्मात्, न हि विशेषेण कृतसंकेतः शब्द इति ||
1, 49.1 3 तथानुमानं सामान्यविषयम् एव || tathānumānaṃ sāmānyaviṣayam eva ||
1, 49.1 4 यत्र प्राप्तिस् तत्र गतिर् यत्राप्राप्तिस् तत्र न भवति गतिर् इत्य् उक्तम् || yatra prāptis tatra gatir yatrāprāptis tatra na bhavati gatir ity uktam ||
1, 49.1 5 अनुमानेन च सामान्येनोपसंहारः || anumānena ca sāmānyenopasaṃhāraḥ ||
1, 49.1 6 तस्माच् छ्रुतानुमानविषयो न विशेषः कश्चिद् अस्तीति || tasmāc chrutānumānaviṣayo na viśeṣaḥ kaścid astīti ||
1, 49.1 7 न चास्य सूक्ष्मव्यवहितविप्रकृष्टस्य वस्तुनो लोकप्रत्यक्षेण ग्रहणम् अस्ति || na cāsya sūkṣmavyavahitaviprakṛṣṭasya vastuno lokapratyakṣeṇa grahaṇam asti ||
1, 49.1 8 न चास्य विशेषस्याप्रमाणकस्याभावो ऽस्तीति समाधिप्रज्ञानिर्ग्राह्य एव स विशेषो भवति भूतसूक्ष्मगतो वा पुरुषगतो वा || na cāsya viśeṣasyāpramāṇakasyābhāvo 'stīti samādhiprajñānirgrāhya eva sa viśeṣo bhavati bhūtasūkṣmagato vā puruṣagato vā ||
1, 49.1 9 तस्माच् छ्रुतानुमानप्रज्ञाभ्याम् अन्यविषया सा प्रज्ञा विशेषार्थत्वाद् इति || tasmāc chrutānumānaprajñābhyām anyaviṣayā sā prajñā viśeṣārthatvād iti ||
1, 50.1 1 समाधिप्रज्ञाप्रभवः संस्कारो व्युत्थानसंस्काराशयं बाधते || samādhiprajñāprabhavaḥ saṃskāro vyutthānasaṃskārāśayaṃ bādhate ||
1, 50.1 2 व्युत्थानसंस्काराभिभवात् तत्प्रभवाः प्रत्यया न भवन्ति || vyutthānasaṃskārābhibhavāt tatprabhavāḥ pratyayā na bhavanti ||
1, 50.1 3 प्रत्ययनिरोधे समाधिर् उपतिष्ठते || pratyayanirodhe samādhir upatiṣṭhate ||
1, 50.1 4 ततः समाधिजा प्रज्ञा, ततः प्रज्ञाकृताः संस्कारा इति नवो नवः संस्काराशयो जायते || tataḥ samādhijā prajñā, tataḥ prajñākṛtāḥ saṃskārā iti navo navaḥ saṃskārāśayo jāyate ||
1, 50.1 5 ततश् च प्रज्ञा, ततश् च संस्कारा इति || ततश् च प्रज्ञा, ततश् च संस्कारा इति ||
1, 50.1 6 कथम् असौ संस्कारातिशयश् चित्तं साधिकारं न करिष्यतीति || katham asau saṃskārātiśayaś cittaṃ sādhikāraṃ na kariṣyatīti ||
1, 50.1 7 न ते प्रज्ञाकृताः संस्काराः क्लेशक्षयहेतुत्वाच् चित्तम् अधिकारविशिष्टं कुर्वन्ति || na te prajñākṛtāḥ saṃskārāḥ kleśakṣayahetutvāc cittam adhikāraviśiṣṭaṃ kurvanti ||
1, 50.1 8 चित्तं हि ते स्वकार्याद् अवसादयन्ति || cittaṃ hi te svakāryād avasādayanti ||
1, 50.1 9 ख्यातिपर्यवसानं हि चित्तचेष्टितम् इति || khyātiparyavasānaṃ hi cittaceṣṭitam iti ||
1, 51.1 1 स न केवलं समाधिप्रज्ञाविरोधी प्रज्ञाकृतानाम् अपि संस्काराणां प्रतिबन्धी भवति || sa na kevalaṃ samādhiprajñāvirodhī prajñākṛtānām api saṃskārāṇāṃ pratibandhī bhavati ||
1, 51.1 2 कस्मात्, निरोधजः संस्कारः समाधिजान् संस्कारान् बाधत इति || kasmāt, nirodhajaḥ saṃskāraḥ samādhijān saṃskārān bādhata iti ||
1, 51.1 3 निरोधस्थितिकालक्रमानुभवेन निरोधचित्तकृतसंस्कारास्तित्वम् अनुमेयम् || nirodhasthitikālakramānubhavena nirodhacittakṛtasaṃskārāstitvam anumeyam ||
1, 51.1 4 व्युत्थाननिरोधसमाधिप्रभवैः सह कैवल्यभागीयैः संस्कारैश् चित्तं स्वस्यां प्रकृताव् अवस्थितायां प्रविलीयते || tasmāt te saṃskārāś cittasyādhikāravirodhino na sthitihetavo bhavantīti ||
1, 51.1 5 तस्मात् ते संस्काराश् चित्तस्याधिकारविरोधिनो न स्थितिहेतवो भवन्तीति || tasmāt te saṃskārāś cittasyādhikāravirodhino na sthitihetavo bhavantīti ||
1, 51.1 6 यस्माद् अवसिताधिकारं सह कैवल्यभागीयैः संस्कारैश् चित्तं निवर्तते, तस्मिन् निवृत्ते पुरुषः स्वरूपमात्रप्रतिष्ठो ऽतः शुद्धः केवलो मुक्त इत्य् उच्यत इति || yasmād avasitādhikāraṃ saha kaivalyabhāgīyaiḥ saṃskāraiś cittaṃ nivartate, tasmin nivṛtte puruṣaḥ svarūpamātrapratiṣṭho 'taḥ śuddhaḥ kevalo mukta ity ucyata iti ||

2, 1.1 1 1 नातपस्विनो योगः सिध्यति || nātapasvino yogaḥ sidhyati ||
2, 1.1 2 1 अनादिकर्मक्लेशवासनाचित्रा प्रत्युपस्थितविषयजाला चाशुद्धिर् नान्तरेण तपः संभेदम् आपद्यत इति तपस उपादानम् || anādikarmakleśavāsanācitrā pratyupasthitaviṣayajālā cāśuddhir nāntareṇa tapaḥ saṁbhedam āpadyata iti tapasa upādānam ||
2, 1.1 3 1 तच् च चित्तप्रसादनम् अबाध्यमानम् अनेनासेव्यम् इति मन्यते || tac ca cittaprasādanam abādhyamānam anenāsevyam iti manyate ||
2, 1.1 4 1 स्वाध्यायः प्रणवादिपवित्राणां जपो मोक्षशास्त्राध्ययनं वा || svādhyāyaḥ praṇavādipavitrāṇāṁ japo mokṣaśāstrādhyayanaṁ vā ||
2, 1.1 5 1 ईश्वरप्रणिधानं सर्वक्रियाणां परमगुराव् अर्पणम् || īśvarapraṇidhānaṁ sarvakriyāṇāṁ paramagurāv arpaṇam ||
2, 1.1 6 1 तत्फलसंन्यासो वा || tatphalasaṁnyāso vā ||
2, 1.1 7 1 स हि क्रियायोगः || sa hi kriyāyogaḥ ||
2, 2.1 1 1 स ह्य् आसेव्यमानः समाधिं भावयति || sa hy āsevyamānaḥ samādhiṁ bhāvayati ||
2, 2.1 2 1 क्लेशांश्च प्रतनूकरोति || kleśāṁśca pratanūkaroti ||
2, 2.1 3 1 प्रतनूकृतान् क्लेशान् प्रसंख्यानाग्निना दग्धबीजकल्पान् अप्रसवधर्मिणः करिष्यतीति तेषां तनूकरणात् पुनः क्लेशैर् अपरामृष्टा सत्त्वपुरुषान्यतामात्रख्यातिः सूक्ष्मा प्रज्ञा समाप्ताधिकारा प्रतिप्रसवाय कल्पयिष्यत इति || pratanūkṛtān kleśān prasaṁkhyānāgninā dagdhabījakalpān aprasavadharmiṇaḥ kariṣyatīti teṣāṁ tanūkaraṇāt punaḥ kleśair aparāmṛṣṭā sattvapuruṣānyatāmātrakhyātiḥ sūkṣmā prajñā samāptādhikārā pratiprasavāya kalpayiṣyata iti ||
2, 2.1 4 1 अथ के क्लेशाः कियन्तो वेति || atha ke kleśāḥ kiyanto veti ||
2, 3.1 1 1 क्लेशा इति पञ्च विपर्यया इत्य् अर्थः || kleśā iti pañca viparyayā ity arthaḥ ||
2, 3.1 2 1 ते स्पन्दमाना गुणाधिकारं द्रढयन्ति परिणामम् अवस्थापयन्ति कार्यकारणस्रोत उन्नमयन्ति परस्परानुग्रहतन्त्रीभूत्वा कर्मविपाकं चाभिनिर्हरन्तीति || te spandamānā guṇādhikāraṁ draḍhayanti pariṇāmam avasthāpayanti kāryakāraṇasrota unnamayanti parasparānugrahatantrībhūtvā karmavipākaṁ cābhinirharantīti ||
2, 4.1 1 1 अत्राविद्या क्षेत्रं प्रसवभूमिर् उत्तरेषाम् अस्मितादीनां चतुर्विधविकल्पानां प्रसुप्ततनुविच्छिन्नोदाराणाम् || atrāvidyā kṣetraṁ prasavabhūmir uttareṣām asmitādīnāṁ caturvidhavikalpānāṁ prasuptatanuvicchinnodārāṇām ||
2, 4.1 2 1 तत्र का प्रसुप्तिः || tatra kā prasuptiḥ ||
2, 4.1 3 1 चेतसि शक्तिमात्रप्रतिष्ठानां बीजभावोपगमः || cetasi śaktimātrapratiṣṭhānāṁ bījabhāvopagamaḥ ||
2, 4.1 4 1 तस्य प्रबोध आलम्बने संमुखीभावः || tasya prabodha ālambane saṁmukhībhāvaḥ ||
2, 4.1 5 1 प्रसंख्यानवतो दग्धक्लेशबीजस्य संमुखीभूते ऽप्य् आलम्बने नासौ पुनर् अस्ति दग्धबीजस्य कुतः प्ररोह इति अतः क्षीणक्लेशः कुशलश्चरमदेह इत्य् उच्यते || prasaṁkhyānavato dagdhakleśabījasya saṁmukhībhūte 'py ālambane nāsau punar asti dagdhabījasya kutaḥ praroha iti ataḥ kṣīṇakleśaḥ kuśalaścaramadeha ity ucyate ||
2, 4.1 6 1 तत्रैव सा दग्धबीजभावा पञ्चमी क्लेशावस्था नान्यत्रेति || tatraiva sā dagdhabījabhāvā pañcamī kleśāvasthā nānyatreti ||
2, 4.1 7 1 सतां क्लेशानां तदा बीजसामर्थ्यं दग्धम् इति || satāṁ kleśānāṁ tadā bījasāmarthyaṁ dagdham iti ||
2, 4.1 8 1 विषयस्य संमुखीभावे ऽपि सति न भवत्य् एषां प्रबोध इति उक्ता प्रसुप्तिः दग्धबीजानाम् अप्ररोहश्च || viṣayasya saṁmukhībhāve 'pi sati na bhavaty eṣāṁ prabodha iti uktā prasuptiḥ dagdhabījānām aprarohaśca ||
2, 4.1 9 1 तनुत्वम् उच्यते प्रतिपक्षभावनोपहताः क्लेशास् तनवो भवन्ति || tanutvam ucyate pratipakṣabhāvanopahatāḥ kleśās tanavo bhavanti ||
2, 4.1 10 1 तथा विच्छिद्य विच्छिद्य तेन तेनात्मना पुनः पुनः समुदाचरन्ति इति विच्छिन्नाः || tathā vicchidya vicchidya tena tenātmanā punaḥ punaḥ samudācaranti iti vicchinnāḥ ||
2, 4.1 11 1 कथम् || katham ||
2, 4.1 12 1 रागकाले क्रोधस्यादर्शनात् न हि रागकाले क्रोधः समुदाचरति || rāgakāle krodhasyādarśanāt na hi rāgakāle krodhaḥ samudācarati ||
2, 4.1 13 1 रागश्च क्वचिद् दृश्यमानो न विषयान्तरे नास्ति || rāgaśca kvacid dṛśyamāno na viṣayāntare nāsti ||
2, 4.1 14 1 नैकस्यां स्त्रियां चैत्रो रक्त इत्य् अन्यासु स्त्रीषु विरक्तः किंतु तत्र रागो लब्धवृत्तिर् अन्यत्र तु भविष्यद्वृत्तिर् इति || naikasyāṁ striyāṁ caitro rakta ity anyāsu strīṣu viraktaḥ kiṁtu tatra rāgo labdhavṛttir anyatra tu bhaviṣyadvṛttir iti ||
2, 4.1 15 1 स हि तदा प्रसुप्ततनुविच्छिन्नो भवति || sa hi tadā prasuptatanuvicchinno bhavati ||
2, 4.1 16 1 विषये यो लब्धवृत्तिः स उदारः || viṣaye yo labdhavṛttiḥ sa udāraḥ ||
2, 4.1 17 1 सर्व एवैते क्लेशविषयत्वं नातिक्रामन्ति || sarva evaite kleśaviṣayatvaṁ nātikrāmanti ||
2, 4.1 18 1 कस् तर्हि विच्छिन्नः प्रसुप्तस् तनुर् उदारो वा क्लेश इति || kas tarhi vicchinnaḥ prasuptas tanur udāro vā kleśa iti ||
2, 4.1 19 1 उच्यते सत्यम् एवैतत् || ucyate satyam evaitat ||
2, 4.1 20 1 किंतु विशिष्टानाम् एवैतेषां विच्छिन्नादित्वम् || kiṁtu viśiṣṭānām evaiteṣāṁ vicchinnāditvam ||
2, 4.1 21 1 यथैव प्रतिपक्षभावनातो विवृत्तस् तथैव स्वव्यञ्जकाञ्जनेनाभिव्यक्त इति || yathaiva pratipakṣabhāvanāto vivṛttas tathaiva svavyañjakāñjanenābhivyakta iti ||
2, 4.1 22 1 सर्व एव अमी क्लेशा अविद्याभेदाः || sarva eva amī kleśā avidyābhedāḥ ||
2, 4.1 23 1 कस्मात् || kasmāt ||
2, 4.1 24 1 सर्वेष्व् अविद्यैवाभिप्लवते || sarveṣv avidyaivābhiplavate ||
2, 4.1 25 1 यद् अविद्यया वस्त्व् आकार्यते तद् एवानुशेरते क्लेशा विपर्यासप्रत्ययकाल उपलभ्यन्ते क्षीयमाणां चाविद्याम् अनुक्षीयन्त इति || yad avidyayā vastv ākāryate tad evānuśerate kleśā viparyāsapratyayakāla upalabhyante kṣīyamāṇāṁ cāvidyām anukṣīyanta iti ||
2, 4.1 26 1 तत्राविद्यास्वरूपम् उच्यते || tatrāvidyāsvarūpam ucyate ||
2, 5.1 1 1 अनित्ये कार्ये नित्यख्यातिः || anitye kārye nityakhyātiḥ ||
2, 5.1 2 1 तद् यथा ध्रुवा पृथिवी ध्रुवा सचन्द्रतारका द्यौः अमृता दिवौकस इति || tad yathā dhruvā pṛthivī dhruvā sacandratārakā dyauḥ amṛtā divaukasa iti ||
2, 5.1 3 1 तथाशुचौ परमबीभत्से काये शुचिख्यातिः || tathāśucau paramabībhatse kāye śucikhyātiḥ ||
2, 5.1 4 1 उक्तं च || uktaṁ ca ||
2, 5.1 5 1 स्थानाद् बीजाद् उपष्टम्भान् निःस्यन्दान् निधनाद् अपि || sthānād bījād upaṣṭambhān niḥsyandān nidhanād api ||
2, 5.1 6 1 कायम् आधेयशौचत्वात् पण्डिता ह्य् अशुचिं विदुः || kāyam ādheyaśaucatvāt paṇḍitā hy aśuciṁ viduḥ ||
2, 5.1 7 1 इत्यशुचौ शुचिख्यातिर् दृश्यते || ityaśucau śucikhyātir dṛśyate ||
2, 5.1 8 1 नवेव शशाङ्कलेखा कमनीयेयं कन्या मध्वमृतावयवनिर्मितेव चन्द्रं भित्त्वा निःसृतेव ज्ञायते नीलोत्पलपत्रायताक्षी हावगर्भाभ्यां लोचनाभ्यां जीवलोकम् आश्वासयन्तीवेति कस्य केनाभिसंबन्धः भवति चैवम् अशुचौ शुचिविपर्यासप्रत्यय इति || naveva śaśāṅkalekhā kamanīyeyaṁ kanyā madhvamṛtāvayavanirmiteva candraṁ bhittvā niḥsṛteva jñāyate nīlotpalapatrāyatākṣī hāvagarbhābhyāṁ locanābhyāṁ jīvalokam āśvāsayantīveti kasya kenābhisaṁbandhaḥ bhavati caivam aśucau śuciviparyāsapratyaya iti ||
2, 5.1 9 1 एतेनापुण्ये पुण्यप्रत्ययस् तथैवानर्थे चार्थप्रत्ययो व्याख्यातः || etenāpuṇye puṇyapratyayas tathaivānarthe cārthapratyayo vyākhyātaḥ ||
2, 5.1 10 1 तथा दुःखे सुखख्यातिं वक्ष्यति || tathā duḥkhe sukhakhyātiṁ vakṣyati ||
2, 5.1 11 1 परिणामतापसंस्कारदुःखैर् गुणवृत्तिविरोधाच्च दुःखम् एव सर्वं विवेकिनः इति || pariṇāmatāpasaṁskāraduḥkhair guṇavṛttivirodhācca duḥkham eva sarvaṁ vivekinaḥ iti ||
2, 5.1 12 1 तत्र सुखख्यातिर् अविद्या || tatra sukhakhyātir avidyā ||
2, 5.1 13 1 तथानात्मन्य् आत्मख्यातिर् बाह्योपकरणेषु चेतनाचेतनेषु भोगाधिष्ठाने वा शरीरे पुरुषोपकरणे वा मनस्य् अनात्मन्य् आत्मख्यातिर् इति || tathānātmany ātmakhyātir bāhyopakaraṇeṣu cetanācetaneṣu bhogādhiṣṭhāne vā śarīre puruṣopakaraṇe vā manasy anātmany ātmakhyātir iti ||
2, 5.1 14 1 तथैतद् अत्रोक्तम् || tathaitad atroktam ||
2, 5.1 15 1 व्यक्तम् अव्यक्तं वा सत्त्वम् आत्मत्वेनाभिप्रतीत्य तस्य संपदम् अनुनन्दत्य् आत्मसंपदं मन्वानस् तस्य व्यापदम् अनुशोचत्य् आत्मव्यापदं मन्यमानः स सर्वो ऽप्रतिबुद्ध इति || vyaktam avyaktaṁ vā sattvam ātmatvenābhipratītya tasya saṁpadam anunandaty ātmasaṁpadaṁ manvānas tasya vyāpadam anuśocaty ātmavyāpadaṁ manyamānaḥ sa sarvo 'pratibuddha iti ||
2, 5.1 16 1 एषा चतुष्पदा भवत्य् अविद्या मूलम् अस्य क्लेशसंतानस्य कर्माशयस्य च सविपाकस्येति || eṣā catuṣpadā bhavaty avidyā mūlam asya kleśasaṁtānasya karmāśayasya ca savipākasyeti ||
2, 5.1 17 1 तस्याश्चामित्रागोष्पदवद् वस्तु सतत्त्वं विज्ञेयम् || tasyāścāmitrāgoṣpadavad vastu satattvaṁ vijñeyam ||
2, 5.1 18 1 यथा नामित्रो मित्राभावो न मित्रमात्रं किंतु तद्विरुद्धः सपत्नः || yathā nāmitro mitrābhāvo na mitramātraṁ kiṁtu tadviruddhaḥ sapatnaḥ ||
2, 5.1 19 1 तथागोष्पदं न गोष्पदाभावो न गोष्पदमात्रं किंतु देश एव ताभ्याम् अन्यद् वस्त्वन्तरम् || tathāgoṣpadaṁ na goṣpadābhāvo na goṣpadamātraṁ kiṁtu deśa eva tābhyām anyad vastvantaram ||
2, 5.1 20 1 एवम् अविद्या न प्रमाणं न प्रमाणाभावः किंतु विद्याविपरीतं ज्ञानान्तरम् अविद्येति || evam avidyā na pramāṇaṁ na pramāṇābhāvaḥ kiṁtu vidyāviparītaṁ jñānāntaram avidyeti ||
2, 6.1 1 1 पुरुषो दृक्शक्तिर् बुद्धिर् दर्शनशक्तिर् इत्य् एतयोर् एकस्वरूपापत्तिर् इवास्मिता क्लेश उच्यते || puruṣo dṛkśaktir buddhir darśanaśaktir ity etayor ekasvarūpāpattir ivāsmitā kleśa ucyate ||
2, 6.1 2 1 भोक्तृभोग्यशक्त्योर् अत्यन्तविभक्तयोर् अत्यन्तासंकीर्णयोर् अविभागप्राप्ताविव सत्यां भोगः कल्पते स्वरूपप्रतिलम्भे तु तयोः कैवल्यम् एव भवति कुतो भोग इति || bhoktṛbhogyaśaktyor atyantavibhaktayor atyantāsaṁkīrṇayor avibhāgaprāptāviva satyāṁ bhogaḥ kalpate svarūpapratilambhe tu tayoḥ kaivalyam eva bhavati kuto bhoga iti ||
2, 6.1 3 1 बुद्धितः परं पुरुषम् आकारशीलविद्यादिभिर् विभक्तम् अपश्यन् कुर्यात् तत्रात्मबुद्धिं मोहेन इति || buddhitaḥ paraṁ puruṣam ākāraśīlavidyādibhir vibhaktam apaśyan kuryāt tatrātmabuddhiṁ mohena iti ||
2, 7.1 1 1 सुखाभिज्ञस्य सुखानुस्मृतिपूर्वः सुखे तत्साधने वा यो गर्धस् तृष्णा लोभः स राग इति || sukhābhijñasya sukhānusmṛtipūrvaḥ sukhe tatsādhane vā yo gardhas tṛṣṇā lobhaḥ sa rāga iti ||
2, 8.1 1 1 दुःखाभिज्ञस्य दुःखानुस्मृतिपूर्वो दुःखे तत्साधने वा यः प्रतिघो मन्युर् जिघांसा क्रोधः स द्वेष इति || duḥkhābhijñasya duḥkhānusmṛtipūrvo duḥkhe tatsādhane vā yaḥ pratigho manyur jighāṁsā krodhaḥ sa dveṣa iti ||
2, 9.1 1 1 सर्वस्य प्राणिन इयम् आत्माशिर् नित्या भवति मा न भूवं भूयासम् इति || sarvasya prāṇina iyam ātmāśir nityā bhavati mā na bhūvaṁ bhūyāsam iti ||
2, 9.1 2 1 न चाननुभूतमरणधर्मकस्यैषा भवत्य् आत्माशीः || na cānanubhūtamaraṇadharmakasyaiṣā bhavaty ātmāśīḥ ||
2, 9.1 3 1 एतया च पूर्वजन्मानुभवः प्रतीयते || etayā ca pūrvajanmānubhavaḥ pratīyate ||
2, 9.1 4 1 कृमेर् अपि जातमात्रस्य प्रत्यक्षानुमानागमैर् असंभावितो मरणत्रास उच्छेददृष्ट्यात्मकः पूर्वजन्मानुभूतं मरणदुःखम् अनुमापयति || kṛmer api jātamātrasya pratyakṣānumānāgamair asaṁbhāvito maraṇatrāsa ucchedadṛṣṭyātmakaḥ pūrvajanmānubhūtaṁ maraṇaduḥkham anumāpayati ||
2, 9.1 5 1 यथा चायम् अत्यन्तमूढेषु दृश्यते क्लेशस् तथा विदुषो ऽपि विज्ञातपूर्वापरान्तस्य रूढः || yathā cāyam atyantamūḍheṣu dṛśyate kleśas tathā viduṣo 'pi vijñātapūrvāparāntasya rūḍhaḥ ||
2, 9.1 6 1 कस्मात् || kasmāt ||
2, 9.1 7 1 समाना हि तयोः कुशलाकुशलयोर् मरणदुःखानुभवाद् इयं वासनेति || samānā hi tayoḥ kuśalākuśalayor maraṇaduḥkhānubhavād iyaṁ vāsaneti ||
2, 10.1 1 1 ते पञ्च क्लेशा दग्धबीजकल्पा योगिनश्चरिताधिकारे चेतसि प्रलीने सह तेनैवास्तं गच्छन्ति || te pañca kleśā dagdhabījakalpā yoginaścaritādhikāre cetasi pralīne saha tenaivāstaṁ gacchanti ||
2, 10.1 2 1 स्थितानां तु बीजभावोपगतानाम् || sthitānāṁ tu bījabhāvopagatānām ||
2, 11.1 1 1 क्लेशानां या वृत्तयः स्थूलास् ताः क्रियायोगेन तनूकृताः सत्यः प्रसंख्यानेन ध्यानेन हातव्या यावत् सूक्ष्मीकृता यावद् दग्धबीजकल्पा इति || kleśānāṁ yā vṛttayaḥ sthūlās tāḥ kriyāyogena tanūkṛtāḥ satyaḥ prasaṁkhyānena dhyānena hātavyā yāvat sūkṣmīkṛtā yāvad dagdhabījakalpā iti ||
2, 11.1 2 1 यथा वस्त्राणां स्थूलो मलः पूर्वं निर्धूयते पश्चात् सूक्ष्मो यत्नेनोपायेन वापनीयते तथा स्वल्पप्रतिपक्षाः स्थूला वृत्तयः क्लेशानां सूक्ष्मास् तु महाप्रतिपक्षा इति || yathā vastrāṇāṁ sthūlo malaḥ pūrvaṁ nirdhūyate paścāt sūkṣmo yatnenopāyena vāpanīyate tathā svalpapratipakṣāḥ sthūlā vṛttayaḥ kleśānāṁ sūkṣmās tu mahāpratipakṣā iti ||
2, 12.1 1 1 तत्र पुण्यापुण्यकर्माशयः कामलोभमोहक्रोधप्रभवः || tatra puṇyāpuṇyakarmāśayaḥ kāmalobhamohakrodhaprabhavaḥ ||
2, 12.1 2 1 स दृष्टजन्मवेदनीयश्चादृष्टजन्मवेदनीयश्च || sa dṛṣṭajanmavedanīyaścādṛṣṭajanmavedanīyaśca ||
2, 12.1 3 1 तत्र तीव्रसंवेगेन मन्त्रतपःसमाधिभिर् निर्वर्तित ईश्वरदेवतामहर्षिमहानुभावानाम् आराधनाद् वा यः परिनिष्पन्नः स सद्यः परिपच्यते पुण्यकर्माशय इति || tatra tīvrasaṁvegena mantratapaḥsamādhibhir nirvartita īśvaradevatāmaharṣimahānubhāvānām ārādhanād vā yaḥ pariniṣpannaḥ sa sadyaḥ paripacyate puṇyakarmāśaya iti ||
2, 12.1 4 1 यथा तीव्रक्लेशेन भीतव्याधितकृपणेषु विश्वासोपगतेषु वा महानुभावेषु वा तपस्विषु कृतः पुनः पुनर् अपकारः स चापि पापकर्माशयः सद्य एव परिपच्यते यथा नन्दीश्वरः कुमारो मनुष्यपरिणामं हित्वा देवत्वेन परिणतः तथा नहुषो ऽपि देवानाम् इन्द्रः स्वकं परिणामं हित्वा तिर्यक्त्वेन परिणत इति || yathā tīvrakleśena bhītavyādhitakṛpaṇeṣu viśvāsopagateṣu vā mahānubhāveṣu vā tapasviṣu kṛtaḥ punaḥ punar apakāraḥ sa cāpi pāpakarmāśayaḥ sadya eva paripacyate yathā nandīśvaraḥ kumāro manuṣyapariṇāmaṁ hitvā devatvena pariṇataḥ tathā nahuṣo 'pi devānām indraḥ svakaṁ pariṇāmaṁ hitvā tiryaktvena pariṇata iti ||
2, 12.1 5 1 तत्र नारकाणां नास्ति दृष्टजन्मवेदनीयः कर्माशयः || tatra nārakāṇāṁ nāsti dṛṣṭajanmavedanīyaḥ karmāśayaḥ ||
2, 12.1 6 1 क्षीणक्लेशानाम् अपि नास्त्यदृष्टजन्मवेदनीयः कर्माशय इति || kṣīṇakleśānām api nāstyadṛṣṭajanmavedanīyaḥ karmāśaya iti ||
2, 13.1 1 1 सत्सु क्लेशेषु कर्माशयो विपाकारम्भी भवति नोच्छिन्नक्लेशमूलः || satsu kleśeṣu karmāśayo vipākārambhī bhavati nocchinnakleśamūlaḥ ||
2, 13.1 2 1 यथा तुषावनद्धाः शालितण्डुला अदग्धबीजभावाः प्ररोहसमर्था भवन्ति नापनीततुषा दग्धबीजभावा वा तथा क्लेशावनद्धः कर्माशयो विपाकप्ररोही भवति नापनीतक्लेशो न प्रसंख्यानदग्धक्लेशबीजभावो वेति || yathā tuṣāvanaddhāḥ śālitaṇḍulā adagdhabījabhāvāḥ prarohasamarthā bhavanti nāpanītatuṣā dagdhabījabhāvā vā tathā kleśāvanaddhaḥ karmāśayo vipākaprarohī bhavati nāpanītakleśo na prasaṁkhyānadagdhakleśabījabhāvo veti ||
2, 13.1 3 1 स च विपाकस् त्रिविधो जातिर् आयुर् भोग इति || sa ca vipākas trividho jātir āyur bhoga iti ||
2, 13.1 4 1 तत्रेदं विचार्यते || tatredaṁ vicāryate ||
2, 13.1 5 1 किम् एकं कर्मैकस्य जन्मनः कारणम् अथैकं कर्मानेकं जन्माक्षिपतीति || kim ekaṁ karmaikasya janmanaḥ kāraṇam athaikaṁ karmānekaṁ janmākṣipatīti ||
2, 13.1 6 1 द्वितीया विचारणा किम् अनेकं कर्मानेकं जन्म निर्वर्तयत्य् अथानेकं कर्मैकं जन्म निर्वर्तयतीति || dvitīyā vicāraṇā kim anekaṁ karmānekaṁ janma nirvartayaty athānekaṁ karmaikaṁ janma nirvartayatīti ||
2, 13.1 7 1 न तावद् एकं कर्मैकस्य जन्मनः कारणम् || na tāvad ekaṁ karmaikasya janmanaḥ kāraṇam ||
2, 13.1 8 1 कस्मात् || kasmāt ||
2, 13.1 9 1 अनादिकालप्रचितस्यासंख्येयस्याविशिष्टकर्मणः सांप्रतिकस्य च फलक्रमानियमाद् अनाश्वासो लोकस्य प्रसक्तः स चानिष्ट इति || anādikālapracitasyāsaṁkhyeyasyāviśiṣṭakarmaṇaḥ sāṁpratikasya ca phalakramāniyamād anāśvāso lokasya prasaktaḥ sa cāniṣṭa iti ||
2, 13.1 10 1 न चैकं कर्मानेकस्य जन्मनः कारणम् || na caikaṁ karmānekasya janmanaḥ kāraṇam ||
2, 13.1 11 1 कस्मात् || kasmāt ||
2, 13.1 12 1 अनेकेषु कर्मस्व् एकैकम् एव कर्मानेकस्य जन्मनः कारणम् इत्य् अवशिष्टस्य विपाककालाभावः प्रसक्तः स चाप्य् अनिष्ट इति || anekeṣu karmasv ekaikam eva karmānekasya janmanaḥ kāraṇam ity avaśiṣṭasya vipākakālābhāvaḥ prasaktaḥ sa cāpy aniṣṭa iti ||
2, 13.1 13 1 न चानेकं कर्मानेकस्य जन्मनः कारणम् || na cānekaṁ karmānekasya janmanaḥ kāraṇam ||
2, 13.1 14 1 कस्मात् || kasmāt ||
2, 13.1 15 1 तद् अनेकं जन्म युगपन् न सम्भवति इति क्रमेणैव वाच्यम् तथा च पूर्वदोषानुषङ्गः || tad anekaṁ janma yugapan na sambhavati iti krameṇaiva vācyam tathā ca pūrvadoṣānuṣaṅgaḥ ||
2, 13.1 16 1 तस्माज्जन्मप्रायणान्तरे कृतः पुण्यापुण्यकर्माशयप्रचयो विचित्रः प्रधानोपसर्जनभावेनावस्थितः प्रायणाभिव्यक्त एकप्रघट्टकेन तच् च जन्म तेनैव कर्मणा लब्धायुष्कं भवति || tasmājjanmaprāyaṇāntare kṛtaḥ puṇyāpuṇyakarmāśayapracayo vicitraḥ pradhānopasarjanabhāvenāvasthitaḥ prāyaṇābhivyakta ekapraghaṭṭakena tac ca janma tenaiva karmaṇā labdhāyuṣkaṁ bhavati ||
2, 13.1 17 1 तस्मिन्न् आयुषि तेनैव कर्मणा भोगः सम्पद्यत इति || tasminn āyuṣi tenaiva karmaṇā bhogaḥ sampadyata iti ||
2, 13.1 18 1 असौ कर्माशयो जन्मायुर्भोगहेतुत्वात् त्रिविपाको ऽभिधीयत इति || asau karmāśayo janmāyurbhogahetutvāt trivipāko 'bhidhīyata iti ||
2, 13.1 19 1 अत एकभविकः कर्माशय उक्त इति || ata ekabhavikaḥ karmāśaya ukta iti ||
2, 13.1 20 1 दृष्टजन्मवेदनीयस् त्व् एकविपाकारम्भी भोगहेतुत्वाद् द्विविपाकारम्भी वा भोगायुर्हेतुत्वान् नन्दीश्वरवन् नहुषवद् वेति || dṛṣṭajanmavedanīyas tv ekavipākārambhī bhogahetutvād dvivipākārambhī vā bhogāyurhetutvān nandīśvaravan nahuṣavad veti ||
2, 13.1 21 1 क्लेशकर्मविपाकानुभवनिर्वर्तिताभिस् तु वासनाभिर् अनादिकालसंमूर्छितम् इदं चित्तं विचित्रीकृतम् इव सर्वतो मत्स्यजालं ग्रन्थिभिर् इवाततम् इत्य् एता अनेकभवपूर्विका वासनाः || kleśakarmavipākānubhavanirvartitābhis tu vāsanābhir anādikālasaṁmūrchitam idaṁ cittaṁ vicitrīkṛtam iva sarvato matsyajālaṁ granthibhir ivātatam ity etā anekabhavapūrvikā vāsanāḥ ||
2, 13.1 22 1 यस् त्वयं कर्माशय एष एवैकभविक उक्त इति || yas tvayaṁ karmāśaya eṣa evaikabhavika ukta iti ||
2, 13.1 23 1 ये संस्काराः स्मृतिहेतवस् ता वासनास् ताश्चानादिकालीना इति || ye saṁskārāḥ smṛtihetavas tā vāsanās tāścānādikālīnā iti ||
2, 13.1 24 1 यस् त्व् असाव् एकभविकः कर्माशयः स नियतविपाकश्चानियतविपाकश्च || yas tv asāv ekabhavikaḥ karmāśayaḥ sa niyatavipākaścāniyatavipākaśca ||
2, 13.1 25 1 तत्र दृष्टजन्मवेदनीयस्य नियतविपाकस्यैवायं नियमो न त्व् अदृष्टजन्मवेदनीयस्यानियतविपाकस्य || tatra dṛṣṭajanmavedanīyasya niyatavipākasyaivāyaṁ niyamo na tv adṛṣṭajanmavedanīyasyāniyatavipākasya ||
2, 13.1 26 1 कस्मात् || kasmāt ||
2, 13.1 27 1 यो ह्यदृष्टजन्मवेदनीयो ऽनियतविपाकस् तस्य त्रयी गतिः || yo hyadṛṣṭajanmavedanīyo 'niyatavipākas tasya trayī gatiḥ ||
2, 13.1 28 1 कृतस्याविपक्वस्य विनाशः प्रधानकर्मण्य् आवापगमनं वा नियतविपाकप्रधानकर्मणाभिभूतस्य वा चिरम् अवस्थानम् इति || kṛtasyāvipakvasya vināśaḥ pradhānakarmaṇy āvāpagamanaṁ vā niyatavipākapradhānakarmaṇābhibhūtasya vā ciram avasthānam iti ||
2, 13.1 29 1 तत्र कृतस्याविपक्वस्य नाशो यथा शुक्लकर्मोदयाद् इहैव नाशः कृष्णस्य || tatra kṛtasyāvipakvasya nāśo yathā śuklakarmodayād ihaiva nāśaḥ kṛṣṇasya ||
2, 13.1 30 1 यत्रेदम् उक्तम् || yatredam uktam ||
2, 13.1 31 1 द्वे द्वे ह वै कर्मणी वेदितव्ये पापकस्यैको राशिः पुण्यकृतो ऽपहन्ति || dve dve ha vai karmaṇī veditavye pāpakasyaiko rāśiḥ puṇyakṛto 'pahanti ||
2, 13.1 32 1 तद् इच्छस्व कर्माणि सुकृतानि कर्तुम् इहैव ते कर्म कवयो वेदयन्ते || tad icchasva karmāṇi sukṛtāni kartum ihaiva te karma kavayo vedayante ||
2, 13.1 33 1 प्रधानकर्मण्य् आवापगमनम् || pradhānakarmaṇy āvāpagamanam ||
2, 13.1 34 1 यत्रेदम् उक्तम् || yatredam uktam ||
2, 13.1 35 1 स्यात् स्वल्पः संकरः सपरिहारः सप्रत्यवमर्षः कुशलस्य नापकर्षायालम् || syāt svalpaḥ saṁkaraḥ saparihāraḥ sapratyavamarṣaḥ kuśalasya nāpakarṣāyālam ||
2, 13.1 36 1 कस्मात् || kasmāt ||
2, 13.1 37 1 कुशलं हि मे बह्वन्यद् अस्ति यत्रायम् आवापं गतः स्वर्गे ऽप्य् अपकर्षम् अल्पं करिष्यतीति || kuśalaṁ hi me bahvanyad asti yatrāyam āvāpaṁ gataḥ svarge 'py apakarṣam alpaṁ kariṣyatīti ||
2, 13.1 38 1 नियतविपाकप्रधानकर्मणाभिभूतस्य वा चिरम् अवस्थानम् || niyatavipākapradhānakarmaṇābhibhūtasya vā ciram avasthānam ||
2, 13.1 39 1 कथम् इति || katham iti ||
2, 13.1 40 1 अदृष्टजन्मवेदनीयस्य नियतविपाकस्य न त्वदृष्टजन्मवेदनीयस्यानियतविपाकस्य || adṛṣṭajanmavedanīyasya niyatavipākasya na tvadṛṣṭajanmavedanīyasyāniyatavipākasya ||
2, 13.1 41 1 यत् त्वदृष्टजन्मवेदनीयं कर्मानियतविपाकं तन् नश्येद् आवापं वा गच्छेद् अभिभूतं वा चिरम् अप्युपासीत यावत् समानं कर्माभिव्यञ्जकं निमित्तम् अस्य न विपाकाभिमुखं करोतीति || yat tvadṛṣṭajanmavedanīyaṁ karmāniyatavipākaṁ tan naśyed āvāpaṁ vā gacched abhibhūtaṁ vā ciram apyupāsīta yāvat samānaṁ karmābhivyañjakaṁ nimittam asya na vipākābhimukhaṁ karotīti ||
2, 13.1 42 1 तद्विपाकस्यैव देशकालनिमित्तानवधारणाद् इयं कर्मगतिर् विचित्रा दुर्विज्ञाना चेति || tadvipākasyaiva deśakālanimittānavadhāraṇād iyaṁ karmagatir vicitrā durvijñānā ceti ||
2, 13.1 43 1 न चोत्सर्गस्यापवादान् निवृत्तिर् इत्येकभविकः कर्माशयो ऽनुज्ञायत इति || na cotsargasyāpavādān nivṛttir ityekabhavikaḥ karmāśayo 'nujñāyata iti ||
2, 14.1 1 1 ते जन्मायुर्भोगाः पुण्यहेतुकाः सुखफला अपुण्यहेतुका दुःखफला इति || te janmāyurbhogāḥ puṇyahetukāḥ sukhaphalā apuṇyahetukā duḥkhaphalā iti ||
2, 14.1 2 1 यथा चेदं दुःखं प्रतिकूलात्मकम् एवं विषयसुखकाले ऽपि दुःखम् अस्त्य् एव प्रतिकूलात्मकं योगिनः || yathā cedaṁ duḥkhaṁ pratikūlātmakam evaṁ viṣayasukhakāle 'pi duḥkham asty eva pratikūlātmakaṁ yoginaḥ ||
2, 14.1 3 1 कथं तद् उपपद्यते || kathaṁ tad upapadyate ||
2, 15.1 1 1 सर्वस्यायं रागानुविद्धश् चेतनाचेतनसाधनाधीनः सुखानुभव इति तत्रास्ति रागजः कर्माशयः || sarvasyāyaṁ rāgānuviddhaś cetanācetanasādhanādhīnaḥ sukhānubhava iti tatrāsti rāgajaḥ karmāśayaḥ ||
2, 15.1 2 1 तथा च द्वेष्टि दुःखसाधनानि मुह्यति चेति || tathā ca dveṣṭi duḥkhasādhanāni muhyati ceti ||
2, 15.1 3 1 द्वेषमोहकृतो ऽप्य् अस्ति कर्माशयः || dveṣamohakṛto 'py asti karmāśayaḥ ||
2, 15.1 4 1 तथा चोक्तम् || tathā coktam ||
2, 15.1 5 1 नानुपहत्य भूतान्य् उपभोगः सम्भवतीति || nānupahatya bhūtāny upabhogaḥ sambhavatīti ||
2, 15.1 6 1 हिंसाकृतो ऽप्य् अस्ति शारीरः || hiṁsākṛto 'py asti śārīraḥ ||
2, 15.1 7 1 विषयसुखं चाविद्येत्य् उक्तम् || viṣayasukhaṁ cāvidyety uktam ||
2, 15.1 8 1 या भोगेष्व् इन्द्रियाणां तृप्तेर् उपशान्तिस् तत् सुखम् || yā bhogeṣv indriyāṇāṁ tṛpter upaśāntis tat sukham ||
2, 15.1 9 1 या लौल्याद् अनुपशान्तिस् तद् दुःखम् || yā laulyād anupaśāntis tad duḥkham ||
2, 15.1 10 1 न चेन्द्रियाणां भोगाभ्यासेन वैतृष्ण्यं कर्तुं शक्यम् || na cendriyāṇāṁ bhogābhyāsena vaitṛṣṇyaṁ kartuṁ śakyam ||
2, 15.1 11 1 कस्मात् || kasmāt ||
2, 15.1 12 1 यतो भोगाभ्यासम् अनु विवर्धन्ते रागाः कौशलानि चेन्द्रियाणाम् इति || yato bhogābhyāsam anu vivardhante rāgāḥ kauśalāni cendriyāṇām iti ||
2, 15.1 13 1 तस्माद् अनुपायः सुखस्य भोगाभ्यास इति || tasmād anupāyaḥ sukhasya bhogābhyāsa iti ||
2, 15.1 14 1 स खल्व् अयं वृश्चिकविषभीत इवाशीविषेण दष्टो यः सुखार्थी || sa khalv ayaṁ vṛścikaviṣabhīta ivāśīviṣeṇa daṣṭo yaḥ sukhārthī ||
2, 15.1 15 1 विषयानुवासितो महति दुःखपङ्के निमग्न इति || viṣayānuvāsito mahati duḥkhapaṅke nimagna iti ||
2, 15.1 16 1 एषा परिणामदुःखता नाम प्रतिकूला सुखावस्थायाम् अपि योगिनम् एव क्लिश्नाति || eṣā pariṇāmaduḥkhatā nāma pratikūlā sukhāvasthāyām api yoginam eva kliśnāti ||
2, 15.1 17 1 अथ का तापदुःखता || atha kā tāpaduḥkhatā ||
2, 15.1 18 1 सर्वस्य द्वेषानुविद्धश् चेतनाचेतनसाधनाधीनस् तापानुभव इति तत्रास्ति द्वेषजः कर्माशयः || sarvasya dveṣānuviddhaś cetanācetanasādhanādhīnas tāpānubhava iti tatrāsti dveṣajaḥ karmāśayaḥ ||
2, 15.1 19 1 सुखसाधनानि च प्रार्थयमानः कायेन वाचा मनसा च परिस्पन्दते ततः परम् अनुगृह्णात्य् उपहन्ति चेति || sukhasādhanāni ca prārthayamānaḥ kāyena vācā manasā ca parispandate tataḥ param anugṛhṇāty upahanti ceti ||
2, 15.1 20 1 परानुग्रहपीडाभ्यां धर्माधर्माव् उपचिनोति || parānugrahapīḍābhyāṁ dharmādharmāv upacinoti ||
2, 15.1 21 1 स कर्माशयो लोभान् मोहाच्च भवतीत्य् एषा तापदुःखतोच्यते || sa karmāśayo lobhān mohācca bhavatīty eṣā tāpaduḥkhatocyate ||
2, 15.1 22 1 का पुनः संस्कारदुःखता || kā punaḥ saṁskāraduḥkhatā ||
2, 15.1 23 1 सुखानुभवात् सुखसंस्काराशयो दुःखानुभवाद् अपि दुःखसंस्काराशय इति || sukhānubhavāt sukhasaṁskārāśayo duḥkhānubhavād api duḥkhasaṁskārāśaya iti ||
2, 15.1 24 1 एवं कर्मभ्यो विपाके ऽनुभूयमाने सुखे दुःखे वा पुनः कर्माशयप्रचय इति || evaṁ karmabhyo vipāke 'nubhūyamāne sukhe duḥkhe vā punaḥ karmāśayapracaya iti ||
2, 15.1 25 1 एवम् इदम् अनादि दुःखस्रोतो विप्रसृतं योगिनम् एव प्रतिकूलात्मकत्वाद् उद्वेजयति || evam idam anādi duḥkhasroto viprasṛtaṁ yoginam eva pratikūlātmakatvād udvejayati ||
2, 15.1 26 1 कस्मात् || kasmāt ||
2, 15.1 27 1 अक्षिपात्रकल्पो हि विद्वान् इति || akṣipātrakalpo hi vidvān iti ||
2, 15.1 28 1 यथोर्णातन्तुर् अक्षिपात्रे न्यस्तः स्पर्शेन दुःखयति नान्येषु गात्रावयवेषु एवम् एतानि दुःखान्य् अक्षिपात्रकल्पं योगिनम् एव क्लिश्नन्ति नेतरं प्रतिपत्तारम् || yathorṇātantur akṣipātre nyastaḥ sparśena duḥkhayati nānyeṣu gātrāvayaveṣu evam etāni duḥkhāny akṣipātrakalpaṁ yoginam eva kliśnanti netaraṁ pratipattāram ||
2, 15.1 29 1 इतरं तु स्वकर्मोपहृतं दुःखम् उपात्तम् उपात्तं त्यजन्तं त्यक्तं त्यक्तम् उपाददानम् अनादिवासनाविचित्रया चित्तवृत्त्या समन्ततो ऽनुविद्धम् इवाविद्याया हातव्य एवाहंकारममकारानुपातिनं जातं जातं बाह्याध्यात्मिकोभयनिमित्तास् त्रिपर्वाणस् तापा अनुप्लवन्ते || itaraṁ tu svakarmopahṛtaṁ duḥkham upāttam upāttaṁ tyajantaṁ tyaktaṁ tyaktam upādadānam anādivāsanāvicitrayā cittavṛttyā samantato 'nuviddham ivāvidyāyā hātavya evāhaṁkāramamakārānupātinaṁ jātaṁ jātaṁ bāhyādhyātmikobhayanimittās triparvāṇas tāpā anuplavante ||
2, 15.1 30 1 तद् एवम् अनादिना दुःखस्रोतसा व्युह्यमानम् आत्मानं भूतग्रामं च दृष्ट्वा योगी सर्वदुःखक्षयकारणं सम्यग्दर्शनं शरणं प्रपद्यत इति || tad evam anādinā duḥkhasrotasā vyuhyamānam ātmānaṁ bhūtagrāmaṁ ca dṛṣṭvā yogī sarvaduḥkhakṣayakāraṇaṁ samyagdarśanaṁ śaraṇaṁ prapadyata iti ||
2, 15.1 31 1 गुणवृत्तिविरोधाच् च दुःखम् एव सर्वं विवेकिनः || guṇavṛttivirodhāc ca duḥkham eva sarvaṁ vivekinaḥ ||
2, 15.1 32 1 प्रख्याप्रवृत्तिस्थितिरूपा बुद्धिगुणाः परस्परानुग्रहतन्त्रीभूत्वा शान्तं घोरं मूढं वा प्रत्ययं त्रिगुणम् एवारभन्ते || prakhyāpravṛttisthitirūpā buddhiguṇāḥ parasparānugrahatantrībhūtvā śāntaṁ ghoraṁ mūḍhaṁ vā pratyayaṁ triguṇam evārabhante ||
2, 15.1 33 1 चलं च गुणवृत्तम् इति क्षिप्रपरिणामि चित्तम् उक्तम् || calaṁ ca guṇavṛttam iti kṣiprapariṇāmi cittam uktam ||
2, 15.1 34 1 रूपातिशया वृत्त्यतिशयाश्च परस्परेण विरुध्यन्ते सामान्यानि त्व् अतिशयैः सह प्रवर्तन्ते || rūpātiśayā vṛttyatiśayāśca paraspareṇa virudhyante sāmānyāni tv atiśayaiḥ saha pravartante ||
2, 15.1 35 1 एवम् एते गुणा इतरेतराश्रयेणोपार्जितसुखदुःखमोहप्रत्ययाः सर्वे सर्वरूपा भवन्तीति गुणप्रधानभावकृतस् त्व् एषां विशेष इति || evam ete guṇā itaretarāśrayeṇopārjitasukhaduḥkhamohapratyayāḥ sarve sarvarūpā bhavantīti guṇapradhānabhāvakṛtas tv eṣāṁ viśeṣa iti ||
2, 15.1 36 1 तस्माद् दुःखम् एव सर्वं विवेकिन इति || tasmād duḥkham eva sarvaṁ vivekina iti ||
2, 15.1 37 1 तद् अस्य महतो दुःखसमुदायस्य प्रभवबीजम् अविद्या || tad asya mahato duḥkhasamudāyasya prabhavabījam avidyā ||
2, 15.1 38 1 तस्याश्च सम्यग्दर्शनम् अभावहेतुः || tasyāśca samyagdarśanam abhāvahetuḥ ||
2, 15.1 39 1 यथा चिकित्साशास्त्रं चतुर्व्यूहं रोगो रोगहेतुर् आरोग्यं भैषज्यम् इति एवम् इदम् अपि शास्त्रं चतुर्व्यूहम् एव || yathā cikitsāśāstraṁ caturvyūhaṁ rogo rogahetur ārogyaṁ bhaiṣajyam iti evam idam api śāstraṁ caturvyūham eva ||
2, 15.1 40 1 तद् यथा संसारः संसारहेतुर् मोक्षो मोक्षोपाय इति || tad yathā saṁsāraḥ saṁsārahetur mokṣo mokṣopāya iti ||
2, 15.1 41 1 तत्र दुःखबहुलः संसारो हेयः || tatra duḥkhabahulaḥ saṁsāro heyaḥ ||
2, 15.1 42 1 प्रधानपुरुषयोः संयोगो हेयहेतुः || pradhānapuruṣayoḥ saṁyogo heyahetuḥ ||
2, 15.1 43 1 संयोगस्यात्यन्तिकी निवृत्तिर् हानम् || saṁyogasyātyantikī nivṛttir hānam ||
2, 15.1 44 1 हानोपायः सम्यग्दर्शनम् || hānopāyaḥ samyagdarśanam ||
2, 15.1 45 1 तत्र हातुः स्वरूपम् उपादेयं वा हेयं वा न भवितुम् अर्हति || tatra hātuḥ svarūpam upādeyaṁ vā heyaṁ vā na bhavitum arhati ||
2, 15.1 46 1 हाने तस्योच्छेदवादप्रसङ्गः उपादाने च हेतुवादः उभयप्रत्याख्याने च शाश्वतवाद इत्य् एतत् सम्यग्दर्शनम् || hāne tasyocchedavādaprasaṅgaḥ upādāne ca hetuvādaḥ ubhayapratyākhyāne ca śāśvatavāda ity etat samyagdarśanam ||
2, 15.1 47 1 तद् एतच्छास्त्रं चतुर्व्यूहम् इत्यभिधीयते || tad etacchāstraṁ caturvyūham ityabhidhīyate ||
2, 16.1 1 1 दुःखम् अतीतम् उपभोगेनातिवाहितं न हेयपक्षे वर्तते || duḥkham atītam upabhogenātivāhitaṁ na heyapakṣe vartate ||
2, 16.1 2 1 वर्तमानं च स्वक्षणे भोगारूढम् इति न तत्क्षणान्तरे हेयताम् आपद्यते || vartamānaṁ ca svakṣaṇe bhogārūḍham iti na tatkṣaṇāntare heyatām āpadyate ||
2, 16.1 3 1 तस्माद् यद् एवानागतं दुःखं तद् एवाक्षिपात्रकल्पं योगिनं क्लिश्नाति नेतरं प्रतिपत्तारम् || tasmād yad evānāgataṁ duḥkhaṁ tad evākṣipātrakalpaṁ yoginaṁ kliśnāti netaraṁ pratipattāram ||
2, 16.1 4 1 तद् एव हेयताम् आपद्यते || tad eva heyatām āpadyate ||
2, 16.1 5 1 तस्माद् यद् एव हेयम् इत्य् उच्यते तस्यैव कारणं प्रतिनिर्दिश्यते || tasmād yad eva heyam ity ucyate tasyaiva kāraṇaṁ pratinirdiśyate ||
2, 17.1 1 1 द्रष्टा बुद्धेः प्रतिसंवेदी पुरुषः || draṣṭā buddheḥ pratisaṁvedī puruṣaḥ ||
2, 17.1 2 1 दृश्या बुद्धिसत्त्वोपारूढाः सर्वे धर्माः || dṛśyā buddhisattvopārūḍhāḥ sarve dharmāḥ ||
2, 17.1 3 1 तद् एतद् दृश्यम् अयस्कान्तमणिकल्पं संनिधिमात्रोपकारि दृश्यत्वेन स्वं भवति पुरुषस्य दृशिरूपस्य स्वामिनः || tad etad dṛśyam ayaskāntamaṇikalpaṁ saṁnidhimātropakāri dṛśyatvena svaṁ bhavati puruṣasya dṛśirūpasya svāminaḥ ||
2, 17.1 4 1 अनुभवकर्मविषयताम् आपन्नम् तयोर् दृग्दर्शनशक्त्योर् अनादिर् अर्थकृतः संयोगो हेयहेतुर् दुःखस्य कारणम् इत्य् अर्थः || anubhavakarmaviṣayatām āpannam tayor dṛgdarśanaśaktyor anādir arthakṛtaḥ saṁyogo heyahetur duḥkhasya kāraṇam ity arthaḥ ||
2, 17.1 5 1 तथा चोक्तम् | tathā coktam |
2, 17.1 5 2 तत्संयोगहेतुविवर्जनात् स्याद् अयम् आत्यन्तिको दुःखप्रतीकारः || tatsaṁyogahetuvivarjanāt syād ayam ātyantiko duḥkhapratīkāraḥ ||
2, 17.1 6 1 कस्मात् || kasmāt ||
2, 17.1 7 1 दुःखहेतोः परिहार्यस्य प्रतीकारदर्शनात् || duḥkhahetoḥ parihāryasya pratīkāradarśanāt ||
2, 17.1 8 1 तद् यथा पादतलस्य भेद्यता कण्टकस्य भेत्तृत्वं परिहारः कण्टकस्य पादानधिष्ठानं पादत्राणव्यवहितेन वाधिष्ठानम् || tad yathā pādatalasya bhedyatā kaṇṭakasya bhettṛtvaṁ parihāraḥ kaṇṭakasya pādānadhiṣṭhānaṁ pādatrāṇavyavahitena vādhiṣṭhānam ||
2, 17.1 9 1 एतत् त्रयं यो वेद लोके स तत्र प्रतीकारम् आरभमाणो भेदजं दुःखं नाप्नोति || etat trayaṁ yo veda loke sa tatra pratīkāram ārabhamāṇo bhedajaṁ duḥkhaṁ nāpnoti ||
2, 17.1 10 1 कस्मात् || kasmāt ||
2, 17.1 11 1 त्रित्वोपलब्धिसामर्थ्याद् इति || tritvopalabdhisāmarthyād iti ||
2, 17.1 12 1 अत्रापि तापकस्य रजसः सत्त्वम् एव तप्यं || atrāpi tāpakasya rajasaḥ sattvam eva tapyaṁ ||
2, 17.1 13 1 कस्मात् || kasmāt ||
2, 17.1 14 1 तपिक्रियायाः कर्मस्थत्वात् || tapikriyāyāḥ karmasthatvāt ||
2, 17.1 15 1 सत्त्वे कर्मणि तपिक्रिया नापरिणामिनि निष्क्रिये क्षेत्रज्ञे || sattve karmaṇi tapikriyā nāpariṇāmini niṣkriye kṣetrajñe ||
2, 17.1 16 1 दर्शितविषयत्वात् सत्त्वे तु तप्यमाने तदाकारानुरोधी पुरुषो ऽनुतप्यत इति दृश्यस्वरूपम् उच्यते || darśitaviṣayatvāt sattve tu tapyamāne tadākārānurodhī puruṣo 'nutapyata iti dṛśyasvarūpam ucyate ||
2, 18.1 1 1 प्रकाशशीलं सत्त्वम् || prakāśaśīlaṁ sattvam ||
2, 18.1 2 1 क्रियाशीलं रजः || kriyāśīlaṁ rajaḥ ||
2, 18.1 3 1 स्थितिशीलं तम इति || sthitiśīlaṁ tama iti ||
2, 18.1 4 1 एते गुणाः परस्परोपरक्तप्रविभागाः परिणामिनः संयोगविभागधर्माण इतरेतरोपाश्रयेणोपार्जितमूर्तयः परस्पराङ्गाङ्गित्वे ऽप्यसंभिन्नशक्तिप्रविभागास् तुल्यजातीयातुल्यजातीयशक्तिभेदानुपातिनः प्रधानवेलायाम् उपदर्शितसंनिधाना गुणत्वे ऽपि च व्यापारमात्रेण प्रधानान्तर्णीतानुमितास्तिताः पुरुषार्थकर्तव्यतया प्रयुक्तसामर्थ्याः संनिधिमात्रोपकारिणो ऽयस्कान्तमणिकल्पाः प्रत्ययम् अन्तरेणैकतमस्य वृत्तिम् अनुवर्तमानाः प्रधानशब्दवाच्या भवन्ति || ete guṇāḥ parasparoparaktapravibhāgāḥ pariṇāminaḥ saṁyogavibhāgadharmāṇa itaretaropāśrayeṇopārjitamūrtayaḥ parasparāṅgāṅgitve 'pyasaṁbhinnaśaktipravibhāgās tulyajātīyātulyajātīyaśaktibhedānupātinaḥ pradhānavelāyām upadarśitasaṁnidhānā guṇatve 'pi ca vyāpāramātreṇa pradhānāntarṇītānumitāstitāḥ puruṣārthakartavyatayā prayuktasāmarthyāḥ saṁnidhimātropakāriṇo 'yaskāntamaṇikalpāḥ pratyayam antareṇaikatamasya vṛttim anuvartamānāḥ pradhānaśabdavācyā bhavanti ||
2, 18.1 5 1 एतद् दृश्यम् इत्य् उच्यते || etad dṛśyam ity ucyate ||
2, 18.1 6 1 तद् एतद् भूतेन्द्रियात्मकं भूतभावेन पृथिव्यादिना सूक्ष्मस्थूलेन परिणमते तथेन्द्रियभावेन श्रोत्रादिना सूक्ष्मस्थूलेन परिणमत इति || tad etad bhūtendriyātmakaṁ bhūtabhāvena pṛthivyādinā sūkṣmasthūlena pariṇamate tathendriyabhāvena śrotrādinā sūkṣmasthūlena pariṇamata iti ||
2, 18.1 7 1 तत् तु नाप्रयोजनम् अपि तु प्रयोजनम् उररीकृत्य प्रवर्तत इति भोगापवर्गार्थं हि तद् दृश्यं पुरुषस्येति || tat tu nāprayojanam api tu prayojanam urarīkṛtya pravartata iti bhogāpavargārthaṁ hi tad dṛśyaṁ puruṣasyeti ||
2, 18.1 8 1 तत्रेष्टानिष्टगुणस्वरूपावधारणम् अविभागापन्नं भोगः भोक्तुः स्वरूपावधारणम् अपवर्ग इति || tatreṣṭāniṣṭaguṇasvarūpāvadhāraṇam avibhāgāpannaṁ bhogaḥ bhoktuḥ svarūpāvadhāraṇam apavarga iti ||
2, 18.1 9 1 द्वयोर् अतिरिक्तम् अन्यद् दर्शनं नास्ति || dvayor atiriktam anyad darśanaṁ nāsti ||
2, 18.1 10 1 तथा चोक्तम् | tathā coktam |
2, 18.1 10 2 अयं तु खलु त्रिषु गुणेषु कर्तृष्व् अकर्तरि च पुरुषे तुल्यातुल्यजातीये चतुर्थे तत्क्रियासाक्षिण्य् उपनीयमानान् सर्वभावान् उपपन्नान् अनुपश्यन् न दर्शनम् अन्यच्छङ्कते इति || ayaṁ tu khalu triṣu guṇeṣu kartṛṣv akartari ca puruṣe tulyātulyajātīye caturthe tatkriyāsākṣiṇy upanīyamānān sarvabhāvān upapannān anupaśyan na darśanam anyacchaṅkate iti ||
2, 18.1 11 1 ताव् एतौ भोगापवर्गौ बुद्धिकृतौ बुद्धाव् एव वर्तमानौ कथं पुरुषे व्यपदिश्येते इति || tāv etau bhogāpavargau buddhikṛtau buddhāv eva vartamānau kathaṁ puruṣe vyapadiśyete iti ||
2, 18.1 12 1 यथा च जयः पराजयो वा योद्धृषु वर्तमानः स्वामिनि व्यपदिश्यते स हि तत्फलस्य भोक्तेति एवं बन्धमोक्षौ बुद्धाव् एव वर्तमानौ पुरुषे व्यपदिश्येते स हि तत्फलस्य भोक्तेति || yathā ca jayaḥ parājayo vā yoddhṛṣu vartamānaḥ svāmini vyapadiśyate sa hi tatphalasya bhokteti evaṁ bandhamokṣau buddhāv eva vartamānau puruṣe vyapadiśyete sa hi tatphalasya bhokteti ||
2, 18.1 13 1 बुद्धेर् एव पुरुषार्थापरिसमाप्तिर् बन्धस् तदर्थावसायो मोक्ष इति || buddher eva puruṣārthāparisamāptir bandhas tadarthāvasāyo mokṣa iti ||
2, 18.1 14 1 एतेन ग्रहणधारणोहापोहतत्त्वज्ञानाभिनिवेशा बुद्धौ वर्तमानाः पुरुषे ऽध्यारोपितसद्भावाः स हि तत्फलस्य भोक्तेति || etena grahaṇadhāraṇohāpohatattvajñānābhiniveśā buddhau vartamānāḥ puruṣe 'dhyāropitasadbhāvāḥ sa hi tatphalasya bhokteti ||
2, 18.1 15 1 दृश्यानां तु गुणानां स्वरूपभेदावधारणार्थम् इदम् आरभ्यते || dṛśyānāṁ tu guṇānāṁ svarūpabhedāvadhāraṇārtham idam ārabhyate ||
2, 19.1 1 1 तत्राकाशवाय्वग्न्युदकभूमयो भूतानि शब्दस्पर्शरूपरसगन्धतन्मात्राणाम् अविशेषाणां विशेषाः || tatrākāśavāyvagnyudakabhūmayo bhūtāni śabdasparśarūparasagandhatanmātrāṇām aviśeṣāṇāṁ viśeṣāḥ ||
2, 19.1 2 1 तथा श्रोत्रत्वक्चक्षुर्जिह्वाघ्राणानि बुद्धीन्द्रियाणि वाक्यपाणिपादपायूपस्थानि कर्मेन्द्रियाणि एकादशं मनः सर्वार्थम् इत्य् एतान्य् अस्मितालक्षणस्याविशेषस्य विशेषाः || tathā śrotratvakcakṣurjihvāghrāṇāni buddhīndriyāṇi vākyapāṇipādapāyūpasthāni karmendriyāṇi ekādaśaṁ manaḥ sarvārtham ity etāny asmitālakṣaṇasyāviśeṣasya viśeṣāḥ ||
2, 19.1 3 1 गुणानाम् एष षोडशको विशेषपरिणामः || guṇānām eṣa ṣoḍaśako viśeṣapariṇāmaḥ ||
2, 19.1 4 1 षड् अविशेषाः || ṣaḍ aviśeṣāḥ ||
2, 19.1 5 1 तद् यथा | tad yathā |
2, 19.1 5 2 शब्दतन्मात्रं स्पर्शतन्मात्रं रूपतन्मात्रं रसतन्मात्रं गन्धतन्मात्रं चेत्य् एकद्वित्रिचतुष्पञ्चलक्षणाः शब्दादयः पञ्चाविशेषाः षष्ठश्चाविशेषो ऽस्मितामात्र इति || śabdatanmātraṁ sparśatanmātraṁ rūpatanmātraṁ rasatanmātraṁ gandhatanmātraṁ cety ekadvitricatuṣpañcalakṣaṇāḥ śabdādayaḥ pañcāviśeṣāḥ ṣaṣṭhaścāviśeṣo 'smitāmātra iti ||
2, 19.1 6 1 एते सत्तामात्रस्यात्मनो महतः षड् अविशेषपरिणामाः || ete sattāmātrasyātmano mahataḥ ṣaḍ aviśeṣapariṇāmāḥ ||
2, 19.1 7 1 यत् तत्परम् अविशेषेभ्यो लिङ्गमात्रं महत्तत्त्वं तस्मिन्न् एते सत्तामात्रे महत्य् आत्मन्य् अवस्थाय विवृद्धिकाष्ठाम् अनुभवन्ति प्रतिसंसृज्यमानाश्च तस्मिन्न् एव सत्तामात्रे महत्य् आत्मन्य् अवस्थाय यत् तन् निःसत्तासत्तं निःसदसन् निरसद् अव्यक्तम् अलिङ्गं प्रधानं तत् प्रतियन्ति || yat tatparam aviśeṣebhyo liṅgamātraṁ mahattattvaṁ tasminn ete sattāmātre mahaty ātmany avasthāya vivṛddhikāṣṭhām anubhavanti pratisaṁsṛjyamānāśca tasminn eva sattāmātre mahaty ātmany avasthāya yat tan niḥsattāsattaṁ niḥsadasan nirasad avyaktam aliṅgaṁ pradhānaṁ tat pratiyanti ||
2, 19.1 8 1 एष तेषां लिङ्गमात्रः परिणामो निःसत्तासत्तं चालिङ्गपरिणाम इति || eṣa teṣāṁ liṅgamātraḥ pariṇāmo niḥsattāsattaṁ cāliṅgapariṇāma iti ||
2, 19.1 9 1 अलिङ्गावस्थायां न पुरुषार्थो हेतुः || aliṅgāvasthāyāṁ na puruṣārtho hetuḥ ||
2, 19.1 10 1 नालिङ्गावस्थायाम् आदौ पुरुषार्थता कारणं भवतीति न तस्याः पुरुषार्थता कारणं भवतीति नासौ पुरुषार्थकृतेति नित्याख्यायते || nāliṅgāvasthāyām ādau puruṣārthatā kāraṇaṁ bhavatīti na tasyāḥ puruṣārthatā kāraṇaṁ bhavatīti nāsau puruṣārthakṛteti nityākhyāyate ||
2, 19.1 11 1 त्रयाणां त्व् अवस्थाविशेषाणाम् आदौ पुरुषार्थता कारणं भवति || trayāṇāṁ tv avasthāviśeṣāṇām ādau puruṣārthatā kāraṇaṁ bhavati ||
2, 19.1 12 1 स चार्थो हेतुर् निमित्तं कारणं भवतीत्य् अनित्याख्यायते || sa cārtho hetur nimittaṁ kāraṇaṁ bhavatīty anityākhyāyate ||
2, 19.1 13 1 गुणास् तु सर्वधर्मानुपातिनो न प्रत्यस्तम् अयन्ते नोपजायन्ते || guṇās tu sarvadharmānupātino na pratyastam ayante nopajāyante ||
2, 19.1 14 1 व्यक्तिभिर् एवातीतानागतव्ययागमवतीभिर् गुणान्वयिनीभिर् उपजननापायधर्मका इव प्रत्यवभासन्ते || vyaktibhir evātītānāgatavyayāgamavatībhir guṇānvayinībhir upajananāpāyadharmakā iva pratyavabhāsante ||
2, 19.1 15 1 यथा देवदत्तो दरिद्राति || yathā devadatto daridrāti ||
2, 19.1 16 1 कस्मात् || kasmāt ||
2, 19.1 17 1 यतो ऽस्य म्रियन्ते गाव इति || yato 'sya mriyante gāva iti ||
2, 19.1 18 1 गवाम् एव मरणात् तस्य दरिद्रता न स्वरूपहानाद् इति समः समाधिः || gavām eva maraṇāt tasya daridratā na svarūpahānād iti samaḥ samādhiḥ ||
2, 19.1 19 1 लिङ्गमात्रम् अलिङ्गस्य प्रत्यासन्नं तत्र तत्संसृष्टं विविच्यते क्रमानतिवृत्तेः || liṅgamātram aliṅgasya pratyāsannaṁ tatra tatsaṁsṛṣṭaṁ vivicyate kramānativṛtteḥ ||
2, 19.1 20 1 तथा षड् अविशेषा लिङ्गमात्रे संसृष्टा विविच्यन्ते परिणामक्रमनियमात् || tathā ṣaḍ aviśeṣā liṅgamātre saṁsṛṣṭā vivicyante pariṇāmakramaniyamāt ||
2, 19.1 21 1 तथा तेष्व् अविशेषेषु भूतेन्द्रियाणि संसृष्टानि विविच्यन्ते तथा चोक्तं पुरस्तात् || tathā teṣv aviśeṣeṣu bhūtendriyāṇi saṁsṛṣṭāni vivicyante tathā coktaṁ purastāt ||
2, 19.1 22 1 न विशेषेभ्यः परं तत्त्वान्तरम् अस्तीति विशेषाणां नास्ति तत्त्वान्तरपरिणामः || na viśeṣebhyaḥ paraṁ tattvāntaram astīti viśeṣāṇāṁ nāsti tattvāntarapariṇāmaḥ ||
2, 19.1 23 1 तेषां तु धर्मलक्षणावस्थापरिणामा व्याख्यास्यन्ते || teṣāṁ tu dharmalakṣaṇāvasthāpariṇāmā vyākhyāsyante ||
2, 19.1 24 1 व्याख्यातं दृश्यम् || vyākhyātaṁ dṛśyam ||
2, 19.1 25 1 अथ द्रष्टुः स्वरूपावधारणार्थम् इदम् आरभ्यते || atha draṣṭuḥ svarūpāvadhāraṇārtham idam ārabhyate ||
2, 20.1 1 1 दृशिमात्र इति दृक्शक्तिर् एव विशेषणापरामृष्टेत्य् अर्थः || dṛśimātra iti dṛkśaktir eva viśeṣaṇāparāmṛṣṭety arthaḥ ||
2, 20.1 2 1 स पुरुषो बुद्धेः प्रतिसंवेदी || sa puruṣo buddheḥ pratisaṁvedī ||
2, 20.1 3 1 स बुद्धेर् न सरूपो नात्यन्तं विरूप इति || sa buddher na sarūpo nātyantaṁ virūpa iti ||
2, 20.1 4 1 न तावत् सरूपः || na tāvat sarūpaḥ ||
2, 20.1 5 1 कस्मात् || kasmāt ||
2, 20.1 6 1 ज्ञाताज्ञातविषयत्वात् परिणामिनी हि बुद्धिः तस्याश्च विषयो गवादिर् घटादिर् वा ज्ञातश्चाज्ञातश्चेति परिणामित्वं दर्शयति || jñātājñātaviṣayatvāt pariṇāminī hi buddhiḥ tasyāśca viṣayo gavādir ghaṭādir vā jñātaścājñātaśceti pariṇāmitvaṁ darśayati ||
2, 20.1 7 1 सदाज्ञातविषयत्वं तु पुरुषस्यापरिणामित्वं परिदीपयति || sadājñātaviṣayatvaṁ tu puruṣasyāpariṇāmitvaṁ paridīpayati ||
2, 20.1 8 1 कस्मात् || kasmāt ||
2, 20.1 9 1 न हि बुद्धिश्च नाम पुरुषविषयश्च स्याद् गृहीतागृहीता चेति सिद्धं पुरुषस्य सदाज्ञातविषयत्वं ततश्चापरिणामित्वम् इति || na hi buddhiśca nāma puruṣaviṣayaśca syād gṛhītāgṛhītā ceti siddhaṁ puruṣasya sadājñātaviṣayatvaṁ tataścāpariṇāmitvam iti ||
2, 20.1 10 1 किं च परार्था बुद्धिः संहत्यकारित्वात् स्वार्थः पुरुष इति || kiṁ ca parārthā buddhiḥ saṁhatyakāritvāt svārthaḥ puruṣa iti ||
2, 20.1 11 1 तथा सर्वार्थाध्यवसायकत्वात् त्रिगुणा बुद्धिस् त्रिगुणत्वाद् अचेतनेति || tathā sarvārthādhyavasāyakatvāt triguṇā buddhis triguṇatvād acetaneti ||
2, 20.1 12 1 गुणानां तूपद्रष्टा पुरुष इति || guṇānāṁ tūpadraṣṭā puruṣa iti ||
2, 20.1 13 1 अतो न सरूपः || ato na sarūpaḥ ||
2, 20.1 14 1 अस्तु तर्हि विरूप इति || astu tarhi virūpa iti ||
2, 20.1 15 1 नात्यन्तं विरूपः || nātyantaṁ virūpaḥ ||
2, 20.1 16 1 कस्मात् || kasmāt ||
2, 20.1 17 1 शुद्धो ऽप्यसौ प्रत्ययानुपश्यः || śuddho 'pyasau pratyayānupaśyaḥ ||
2, 20.1 18 1 यतः प्रत्ययं बौद्धम् अनुपश्यति || yataḥ pratyayaṁ bauddham anupaśyati ||
2, 20.1 19 1 तम् अनुपश्यन्न् अतदात्मापि तदात्मक इव प्रत्यवभासते || tam anupaśyann atadātmāpi tadātmaka iva pratyavabhāsate ||
2, 20.1 20 1 तथा चोक्तम् | tathā coktam |
2, 20.1 20 2 अपरिणामिनी हि भोक्तृशक्तिर् अप्रतिसंक्रमा च परिणामिन्यर्थे प्रतिसंक्रान्तेव तद्वृत्तिम् अनुपतति तस्याश्च प्राप्तचैतन्योपग्रहरूपाया बुद्धिवृत्तेर् अनुकारमात्रतया बुद्धिवृत्त्यविशिष्टा हि ज्ञानवृत्तिर् इत्य् आख्यायते || apariṇāminī hi bhoktṛśaktir apratisaṁkramā ca pariṇāminyarthe pratisaṁkrānteva tadvṛttim anupatati tasyāśca prāptacaitanyopagraharūpāyā buddhivṛtter anukāramātratayā buddhivṛttyaviśiṣṭā hi jñānavṛttir ity ākhyāyate ||
2, 21.1 1 1 दृशिरूपस्य पुरुषस्य कर्मरूपताम् आपन्नं दृश्यम् इति तदर्थ एव दृश्यस्यात्मा स्वरूपं भवतीत्य् अर्थः || dṛśirūpasya puruṣasya karmarūpatām āpannaṁ dṛśyam iti tadartha eva dṛśyasyātmā svarūpaṁ bhavatīty arthaḥ ||
2, 21.1 2 1 तत्स्वरूपं तु पररूपेण प्रतिलब्धात्मकं भोगापवर्गार्थतायां कृतायां पुरुषेण न दृश्यत इति || tatsvarūpaṁ tu pararūpeṇa pratilabdhātmakaṁ bhogāpavargārthatāyāṁ kṛtāyāṁ puruṣeṇa na dṛśyata iti ||
2, 21.1 3 1 स्वरूपहानाद् अस्य नाशः प्राप्तः न तु विनश्यति || svarūpahānād asya nāśaḥ prāptaḥ na tu vinaśyati ||
2, 21.1 4 1 कस्मात् || kasmāt ||
2, 22.1 1 1 कृतार्थम् एकं पुरुषं प्रति दृश्यं नष्टम् अपि नाशं प्राप्तम् अप्य् अनष्टं तद् अन्यपुरुषसाधारणत्वात् || kṛtārtham ekaṁ puruṣaṁ prati dṛśyaṁ naṣṭam api nāśaṁ prāptam apy anaṣṭaṁ tad anyapuruṣasādhāraṇatvāt ||
2, 22.1 2 1 कुशलं पुरुषं प्रति नाशं प्राप्तम् अप्य् अकुशलान् पुरुषान् प्रति न कृतार्थम् इति तेषां दृशेः कर्मविषयताम् आपन्नं लभते एव पररूपेणात्मरूपम् इति || kuśalaṁ puruṣaṁ prati nāśaṁ prāptam apy akuśalān puruṣān prati na kṛtārtham iti teṣāṁ dṛśeḥ karmaviṣayatām āpannaṁ labhate eva pararūpeṇātmarūpam iti ||
2, 22.1 3 1 अतश्च दृग्दर्शनशक्त्योर् नित्यत्वाद् अनादिः संयोगो व्याख्यात इति || ataśca dṛgdarśanaśaktyor nityatvād anādiḥ saṁyogo vyākhyāta iti ||
2, 22.1 4 1 तथा चोक्तम् | tathā coktam |
2, 22.1 4 2 धर्मिणाम् अनादिसंयोगाद् धर्ममात्राणाम् अप्य् अनादिः संयोग इति || dharmiṇām anādisaṁyogād dharmamātrāṇām apy anādiḥ saṁyoga iti ||
2, 22.1 5 1 संयोगस्वरूपाभिधित्सयेदं सूत्रं प्रववृते || saṁyogasvarūpābhidhitsayedaṁ sūtraṁ pravavṛte ||
2, 23.1 1 1 पुरुषः स्वामी दृश्येन स्वेन दर्शनार्थं संयुक्तः || puruṣaḥ svāmī dṛśyena svena darśanārthaṁ saṁyuktaḥ ||
2, 23.1 2 1 तस्मात् संयोगाद् दृश्यस्योपलब्धिर् या स भोगः या तु द्रष्टुः स्वरूपोपलब्धिः सो ऽपवर्गः || tasmāt saṁyogād dṛśyasyopalabdhir yā sa bhogaḥ yā tu draṣṭuḥ svarūpopalabdhiḥ so 'pavargaḥ ||
2, 23.1 3 1 दर्शनकार्यावसानः संयोग इति दर्शनं वियोगस्य कारणम् उक्तम् || darśanakāryāvasānaḥ saṁyoga iti darśanaṁ viyogasya kāraṇam uktam ||
2, 23.1 4 1 दर्शनम् अदर्शनस्य प्रतिद्वंद्वीत्य् अदर्शनं संयोगनिमित्तम् उक्तम् || darśanam adarśanasya pratidvaṁdvīty adarśanaṁ saṁyoganimittam uktam ||
2, 23.1 5 1 नात्र दर्शनं मोक्षकारणम् अदर्शनाभावाद् एव बन्धाभावः स मोक्ष इति || nātra darśanaṁ mokṣakāraṇam adarśanābhāvād eva bandhābhāvaḥ sa mokṣa iti ||
2, 23.1 6 1 दर्शनस्य भावे बन्धकारणस्यादर्शनस्य नाश इत्य् अतो दर्शनज्ञानं कैवल्यकारणम् उक्तम् || darśanasya bhāve bandhakāraṇasyādarśanasya nāśa ity ato darśanajñānaṁ kaivalyakāraṇam uktam ||
2, 23.1 7 1 किं चेदम् अदर्शनं नाम || kiṁ cedam adarśanaṁ nāma ||
2, 23.1 8 1 किं गुणानाम् अधिकारः || kiṁ guṇānām adhikāraḥ ||
2, 23.1 9 1 आहोस्विद् दृशिरूपस्य स्वामिनो दर्शितविषयस्य प्रधानचित्तस्यानुत्पादः स्वस्मिन् दृश्ये विद्यमाने दर्शनाभावः || āhosvid dṛśirūpasya svāmino darśitaviṣayasya pradhānacittasyānutpādaḥ svasmin dṛśye vidyamāne darśanābhāvaḥ ||
2, 23.1 10 1 किम् अर्थवत्ता गुणानाम् || kim arthavattā guṇānām ||
2, 23.1 11 1 अथाविद्या स्वचित्तेन सह निरुद्धा स्वचित्तस्योत्पत्तिबीजम् || athāvidyā svacittena saha niruddhā svacittasyotpattibījam ||
2, 23.1 12 1 किं स्थितिसंस्कारक्षये गतिसंस्काराभिव्यक्तिः || kiṁ sthitisaṁskārakṣaye gatisaṁskārābhivyaktiḥ ||
2, 23.1 13 1 यत्रेदम् उक्तम् || yatredam uktam ||
2, 23.1 14 1 प्रधानं स्थित्यैव वर्तमानं विकाराकरणाद् अप्रधानं स्यात् तथा गत्यैव वर्तमानं विकारनित्यत्वाद् अप्रधानं स्यात् || pradhānaṁ sthityaiva vartamānaṁ vikārākaraṇād apradhānaṁ syāt tathā gatyaiva vartamānaṁ vikāranityatvād apradhānaṁ syāt ||
2, 23.1 15 1 उभयथा चास्य प्रवृत्तिः प्रधानव्यवहारं लभते नान्यथा || ubhayathā cāsya pravṛttiḥ pradhānavyavahāraṁ labhate nānyathā ||
2, 23.1 16 1 कारणान्तरेष्व् अपि कल्पितेष्व् अपि समानश्चर्चः || kāraṇāntareṣv api kalpiteṣv api samānaścarcaḥ ||
2, 23.1 17 1 दर्शनशक्तिर् एवादर्शनम् इत्येके || darśanaśaktir evādarśanam ityeke ||
2, 23.1 18 1 प्रधानस्यात्मख्यापनार्था प्रवृत्तिर् इति श्रुतेः || pradhānasyātmakhyāpanārthā pravṛttir iti śruteḥ ||
2, 23.1 19 1 सर्वबोध्यबोधसमर्थः प्राक्प्रवृत्तेः पुरुषो न पश्यति सर्वकार्यकरणसमर्थं दृश्यं तदा न दृश्यत इति || sarvabodhyabodhasamarthaḥ prākpravṛtteḥ puruṣo na paśyati sarvakāryakaraṇasamarthaṁ dṛśyaṁ tadā na dṛśyata iti ||
2, 23.1 20 1 उभयस्याप्यदर्शनं धर्म इत्येके || ubhayasyāpyadarśanaṁ dharma ityeke ||
2, 23.1 21 1 तत्रेदं दृश्यस्य स्वात्मभूतम् अपि पुरुषप्रत्ययापेक्षं दर्शनं दृश्यधर्मत्वेन भवति तथा पुरुषस्यानात्मभूतम् अपि दृश्यप्रत्ययापेक्षं पुरुषधर्मत्वेनेव दर्शनम् अवभासते || tatredaṁ dṛśyasya svātmabhūtam api puruṣapratyayāpekṣaṁ darśanaṁ dṛśyadharmatvena bhavati tathā puruṣasyānātmabhūtam api dṛśyapratyayāpekṣaṁ puruṣadharmatveneva darśanam avabhāsate ||
2, 23.1 22 1 दर्शनज्ञानम् एवादर्शनम् इति केचिद् अभिदधति || darśanajñānam evādarśanam iti kecid abhidadhati ||
2, 23.1 23 1 इत्येते शास्त्रगता विकल्पाः || ityete śāstragatā vikalpāḥ ||
2, 23.1 24 1 तत्र विकल्पबहुत्वम् एतत् सर्वपुरुषाणाम् गुणानां संयोगे साधारणविषयम् || tatra vikalpabahutvam etat sarvapuruṣāṇām guṇānāṁ saṁyoge sādhāraṇaviṣayam ||
2, 23.1 25 1 यस् तु प्रत्यक्चेतनस्य स्वबुद्धिसंयोगः || yas tu pratyakcetanasya svabuddhisaṁyogaḥ ||
2, 24.1 1 1 विपर्ययज्ञानवासनेत्य् अर्थः || viparyayajñānavāsanety arthaḥ ||
2, 24.1 2 1 विपर्ययज्ञानवासनावासिता च न कार्यनिष्ठां पुरुषख्यातिं बुद्धिः प्राप्नोति साधिकारा पुनर् आवर्तते || viparyayajñānavāsanāvāsitā ca na kāryaniṣṭhāṁ puruṣakhyātiṁ buddhiḥ prāpnoti sādhikārā punar āvartate ||
2, 24.1 3 1 सा तु पुरुषख्यातिपर्यवसाना कार्यनिष्ठां प्राप्नोति चरिताधिकारा निवृत्तादर्शना बन्धकारणाभावान् न पुनर् आवर्तते || sā tu puruṣakhyātiparyavasānā kāryaniṣṭhāṁ prāpnoti caritādhikārā nivṛttādarśanā bandhakāraṇābhāvān na punar āvartate ||
2, 24.1 4 1 अत्र कश्चित् षण्डकोपाख्यानेनोद्घाटयति || atra kaścit ṣaṇḍakopākhyānenodghāṭayati ||
2, 24.1 5 1 मुग्धया भार्ययाभिधीयते षण्डकः || mugdhayā bhāryayābhidhīyate ṣaṇḍakaḥ ||
2, 24.1 6 1 आर्यपुत्र अपत्यवती मे भगिनी किमर्थं नाहम् इति || āryaputra apatyavatī me bhaginī kimarthaṁ nāham iti ||
2, 24.1 7 1 स ताम् आह || sa tām āha ||
2, 24.1 8 1 मृतस् ते ऽहम् अपत्यम् उत्पादयिष्यामीति || mṛtas te 'ham apatyam utpādayiṣyāmīti ||
2, 24.1 9 1 तथेदं विद्यमानं ज्ञानं चित्तनिवृत्तिं न करोति विनष्टं करिष्यतीति का प्रत्याशा || tathedaṁ vidyamānaṁ jñānaṁ cittanivṛttiṁ na karoti vinaṣṭaṁ kariṣyatīti kā pratyāśā ||
2, 24.1 10 1 तत्राचार्यदेशीयो वक्ति || tatrācāryadeśīyo vakti ||
2, 24.1 11 1 ननु बुद्धिनिवृत्तिर् एव मोक्षः अदर्शनकारणाभावाद् बुद्धिनिवृत्तिः || nanu buddhinivṛttir eva mokṣaḥ adarśanakāraṇābhāvād buddhinivṛttiḥ ||
2, 24.1 12 1 तच् चादर्शनं बन्धकारणं दर्शनान् निवर्तते || tac cādarśanaṁ bandhakāraṇaṁ darśanān nivartate ||
2, 24.1 13 1 तत्र चित्तनिवृत्तिर् एव मोक्षः || tatra cittanivṛttir eva mokṣaḥ ||
2, 24.1 14 1 किमर्थम् अस्थान एवास्य मतिविभ्रमः || kimartham asthāna evāsya mativibhramaḥ ||
2, 24.1 15 1 हेयं दुःखम् उक्तम् || heyaṁ duḥkham uktam ||
2, 24.1 16 1 हेयकारणं च संयोगाख्यं सनिमित्तम् उक्तम् || heyakāraṇaṁ ca saṁyogākhyaṁ sanimittam uktam ||
2, 24.1 17 1 अतः परं हानं वक्तव्यम् || ataḥ paraṁ hānaṁ vaktavyam ||
2, 25.1 1 1 तस्यादर्शनस्याभावाद् बुद्धिपुरुषसंयोगाभाव आत्यन्तिको बन्धनोपरम इत्य् अर्थः || tasyādarśanasyābhāvād buddhipuruṣasaṁyogābhāva ātyantiko bandhanoparama ity arthaḥ ||
2, 25.1 2 1 एतद्धानम् || etaddhānam ||
2, 25.1 3 1 तद् दृशेः कैवल्यं पुरुषस्यामिश्रीभावः पुनर् असंयोगो गुणैर् इत्यर्थः || tad dṛśeḥ kaivalyaṁ puruṣasyāmiśrībhāvaḥ punar asaṁyogo guṇair ityarthaḥ ||
2, 25.1 4 1 दुःखकारणनिवृत्तौ दुःखोपरमो हानं तदा स्वरूपप्रतिष्ठः पुरुष इत्युक्तम् || duḥkhakāraṇanivṛttau duḥkhoparamo hānaṁ tadā svarūpapratiṣṭhaḥ puruṣa ityuktam ||
2, 25.1 5 1 अथ हानस्य कः प्राप्त्युपाय इति || atha hānasya kaḥ prāptyupāya iti ||
2, 26.1 1 1 सत्त्वपुरुषान्यताप्रत्ययो विवेकख्यातिः || sattvapuruṣānyatāpratyayo vivekakhyātiḥ ||
2, 26.1 2 1 सा त्व् अनिवृत्तमिथ्याज्ञाना प्लवते || sā tv anivṛttamithyājñānā plavate ||
2, 26.1 3 1 यदा मिथ्याज्ञानं दग्धबीजभावं बन्ध्यप्रसवं सम्पद्यते तदा विधूतक्लेशरजसः सत्त्वस्य परे वैशारद्ये परस्यां वशीकारसंज्ञायां वर्तमानस्य विवेकप्रत्ययप्रवाहो निर्मलो भवति || yadā mithyājñānaṁ dagdhabījabhāvaṁ bandhyaprasavaṁ sampadyate tadā vidhūtakleśarajasaḥ sattvasya pare vaiśāradye parasyāṁ vaśīkārasaṁjñāyāṁ vartamānasya vivekapratyayapravāho nirmalo bhavati ||
2, 26.1 4 1 सा विवेकख्यातिर् अविप्लवा हानस्योपायः || sā vivekakhyātir aviplavā hānasyopāyaḥ ||
2, 26.1 5 1 ततो मिथ्याज्ञानस्य दग्धबीजभावोपगमः पुनश्चाप्रसव इत्य् एष मोक्षस्य मार्गो हानस्योपाय इति || tato mithyājñānasya dagdhabījabhāvopagamaḥ punaścāprasava ity eṣa mokṣasya mārgo hānasyopāya iti ||
2, 27.1 1 1 तस्येति प्रत्युदितख्यातेः प्रत्याम्नायः || tasyeti pratyuditakhyāteḥ pratyāmnāyaḥ ||
2, 27.1 2 1 सप्तधेत्यशुद्ध्यावरणमलापगमाच् चित्तस्य प्रत्ययान्तरानुत्पादे सति सप्तप्रकारैव प्रज्ञा विवेकिनो भवति || saptadhetyaśuddhyāvaraṇamalāpagamāc cittasya pratyayāntarānutpāde sati saptaprakāraiva prajñā vivekino bhavati ||
2, 27.1 3 1 तद् यथा || tad yathā ||
2, 27.1 4 1 परिज्ञातं हेयं नास्य पुनः परिज्ञेयम् अस्ति || parijñātaṁ heyaṁ nāsya punaḥ parijñeyam asti ||
2, 27.1 5 1 क्षीणा हेयहेतवो न पुनर् एतेषां क्षेतव्यम् अस्ति || kṣīṇā heyahetavo na punar eteṣāṁ kṣetavyam asti ||
2, 27.1 6 1 साक्षात्कृतम् निरोधसमाधिना हानम् || sākṣātkṛtam nirodhasamādhinā hānam ||
2, 27.1 7 1 भावितो विवेकख्यातिरूपो हानोपाय इति || bhāvito vivekakhyātirūpo hānopāya iti ||
2, 27.1 8 1 एषा चतुष्टयी कार्या विमुक्तिः प्रज्ञायाः || eṣā catuṣṭayī kāryā vimuktiḥ prajñāyāḥ ||
2, 27.1 9 1 चित्तविमुक्तिस् तु त्रयी || cittavimuktis tu trayī ||
2, 27.1 10 1 चरिताधिकारा बुद्धिः || caritādhikārā buddhiḥ ||
2, 27.1 11 1 गुणा गिरिशिखरकूटच्युता इव ग्रावाणो निरवस्थानाः स्वकारणे प्रलयाभिमुखाः सह तेनास्तं गच्छन्ति || guṇā giriśikharakūṭacyutā iva grāvāṇo niravasthānāḥ svakāraṇe pralayābhimukhāḥ saha tenāstaṁ gacchanti ||
2, 27.1 12 1 न चैषां प्रविलीनानां पुनर् अस्त्युत्पादः प्रयोजनाभावाद् इति || na caiṣāṁ pravilīnānāṁ punar astyutpādaḥ prayojanābhāvād iti ||
2, 27.1 13 1 एतस्याम् अवस्थायां गुणसंबन्धातीतः स्वरूपमात्रज्योतिर् अमलः केवली पुरुष इति || etasyām avasthāyāṁ guṇasaṁbandhātītaḥ svarūpamātrajyotir amalaḥ kevalī puruṣa iti ||
2, 27.1 14 1 एतां सप्तविधां प्रान्तभूमिप्रज्ञाम् अनुपश्यन् पुरुषः कुशल इत्य् आख्यायते || etāṁ saptavidhāṁ prāntabhūmiprajñām anupaśyan puruṣaḥ kuśala ity ākhyāyate ||
2, 27.1 15 1 प्रतिप्रसवे ऽपि चित्तस्य मुक्तः कुशल इत्य् एव भवति गुणातीतत्वाद् इति || pratiprasave 'pi cittasya muktaḥ kuśala ity eva bhavati guṇātītatvād iti ||
2, 27.1 16 1 सिद्धा भवति विवेकख्यातिर् हानोपाय इति || siddhā bhavati vivekakhyātir hānopāya iti ||
2, 27.1 17 1 न च सिद्धिर् अन्तरेण साधनम् इत्येतद् आरभ्यते || na ca siddhir antareṇa sādhanam ityetad ārabhyate ||
2, 28.1 1 1 योगाङ्गान्यष्टावभिधायिष्यमाणानि || yogāṅgānyaṣṭāvabhidhāyiṣyamāṇāni ||
2, 28.1 2 1 तेषाम् अनुष्ठानात् पञ्चपर्वणो विपर्ययस्याशुद्धिरूपस्य क्षयो नाशः || teṣām anuṣṭhānāt pañcaparvaṇo viparyayasyāśuddhirūpasya kṣayo nāśaḥ ||
2, 28.1 3 1 तत्क्षये सम्यग्ज्ञानस्याभिव्यक्तिः || tatkṣaye samyagjñānasyābhivyaktiḥ ||
2, 28.1 4 1 यथा यथा च साधनान्य् अनुष्ठीयन्ते तथा तथा तनुत्वम् अशुद्धिर् आपद्यते || yathā yathā ca sādhanāny anuṣṭhīyante tathā tathā tanutvam aśuddhir āpadyate ||
2, 28.1 5 1 यथा यथा च क्षीयते तथा तथा क्षयक्रमानुरोधिनी ज्ञानस्यापि दीप्तिर् विवर्धते || yathā yathā ca kṣīyate tathā tathā kṣayakramānurodhinī jñānasyāpi dīptir vivardhate ||
2, 28.1 6 1 सा खल्व् एषा विवृद्धिः प्रकर्षम् अनुभवत्य् आ विवेकख्यातेः || sā khalv eṣā vivṛddhiḥ prakarṣam anubhavaty ā vivekakhyāteḥ ||
2, 28.1 7 1 आ गुणपुरुषस्वरूपविज्ञानाद् इत्यर्थः || ā guṇapuruṣasvarūpavijñānād ityarthaḥ ||
2, 28.1 8 1 योगाङ्गानुष्ठानम् अशुद्धेर् वियोगकारणम् यथा परशुश्छेद्यस्य || yogāṅgānuṣṭhānam aśuddher viyogakāraṇam yathā paraśuśchedyasya ||
2, 28.1 9 1 विवेकख्यातेस् तु प्राप्तिकारणं यथा धर्मः सुखस्य नान्यथा कारणम् || vivekakhyātes tu prāptikāraṇaṁ yathā dharmaḥ sukhasya nānyathā kāraṇam ||
2, 28.1 10 1 कति चैतानि कारणानि शास्त्रे भवन्ति || kati caitāni kāraṇāni śāstre bhavanti ||
2, 28.1 11 1 नवैवेत्य् आह || navaivety āha ||
2, 28.1 12 1 तद् यथा | tad yathā |
2, 28.1 12 2 उत्पत्तिस्थित्यभिव्यक्तिविकारप्रत्ययाप्तयः | utpattisthityabhivyaktivikārapratyayāptayaḥ |
2, 28.1 12 3 वियोगान्यत्वधृतयः कारणं नवधा स्मृतम् || viyogānyatvadhṛtayaḥ kāraṇaṁ navadhā smṛtam ||
2, 28.1 13 1 इति || iti ||
2, 28.1 14 1 तत्रोत्पत्तिकारणं मनो भवति विज्ञानस्य || tatrotpattikāraṇaṁ mano bhavati vijñānasya ||
2, 28.1 15 1 स्थितिकारणं मनसः पुरुषार्थता शरीरस्येवाहार इति || sthitikāraṇaṁ manasaḥ puruṣārthatā śarīrasyevāhāra iti ||
2, 28.1 16 1 अभिव्यक्तिकारणं यथा रूपस्यालोकस् तथा रूपज्ञानम् || abhivyaktikāraṇaṁ yathā rūpasyālokas tathā rūpajñānam ||
2, 28.1 17 1 विकारकारणं मनसो विषयान्तरम् यथाग्निः पाक्यस्य || vikārakāraṇaṁ manaso viṣayāntaram yathāgniḥ pākyasya ||
2, 28.1 18 1 प्रत्ययकारणं धूमज्ञानम् अग्निज्ञानस्य || pratyayakāraṇaṁ dhūmajñānam agnijñānasya ||
2, 28.1 19 1 प्राप्तिकारणं योगाङ्गानुष्ठानं विवेकख्यातेः || prāptikāraṇaṁ yogāṅgānuṣṭhānaṁ vivekakhyāteḥ ||
2, 28.1 20 1 वियोगकारणं तद् एवाशुद्धेः || viyogakāraṇaṁ tad evāśuddheḥ ||
2, 28.1 21 1 अन्यत्वकारणं यथा सुवर्णस्य सुवर्णकारः || anyatvakāraṇaṁ yathā suvarṇasya suvarṇakāraḥ ||
2, 28.1 22 1 एवम् एकस्य स्त्रीप्रत्ययस्याविद्या मूढत्वे द्वेषो दुःखत्वे रागः सुखत्वे तत्त्वज्ञानं माध्यस्थ्ये || evam ekasya strīpratyayasyāvidyā mūḍhatve dveṣo duḥkhatve rāgaḥ sukhatve tattvajñānaṁ mādhyasthye ||
2, 28.1 23 1 धृतिकारणं शरीरम् इन्द्रियाणाम् तानि च तस्य || dhṛtikāraṇaṁ śarīram indriyāṇām tāni ca tasya ||
2, 28.1 24 1 महाभूतानि शरीराणाम् तानि च परस्परं सर्वेषाम् || mahābhūtāni śarīrāṇām tāni ca parasparaṁ sarveṣām ||
2, 28.1 25 1 तैर्यग्यौनमानुषदैवतानि च परस्परार्थत्वाद् इति || tairyagyaunamānuṣadaivatāni ca parasparārthatvād iti ||
2, 28.1 26 1 एवं नव कारणानि || evaṁ nava kāraṇāni ||
2, 28.1 27 1 तानि च यथासंभवं पदार्थान्तरेष्व् अपि योज्यानि || tāni ca yathāsaṁbhavaṁ padārthāntareṣv api yojyāni ||
2, 28.1 28 1 योगाङ्गानुष्ठानं तु द्विधैव कारणत्वं लभत इति || yogāṅgānuṣṭhānaṁ tu dvidhaiva kāraṇatvaṁ labhata iti ||
2, 28.1 29 1 तत्र योगाङ्गान्यवधार्यन्ते || tatra yogāṅgānyavadhāryante ||
2, 29.1 1 1 यथाक्रमम् एषाम् अनुष्ठानं स्वरूपं च वक्ष्यामः || yathākramam eṣām anuṣṭhānaṁ svarūpaṁ ca vakṣyāmaḥ ||
2, 29.1 2 1 तत्र || tatra ||
2, 30.1 1 1 तत्राहिंसा सर्वथा सर्वदा सर्वभूतानाम् अनभिद्रोहः उत्तरे च यमनियमास् तन्मूलास् तत्सिद्धिपरतयैव तत्प्रतिपादनाय प्रतिपाद्यन्ते तदवदातरूपकरणायैवोपादीयन्ते || tatrāhiṁsā sarvathā sarvadā sarvabhūtānām anabhidrohaḥ uttare ca yamaniyamās tanmūlās tatsiddhiparatayaiva tatpratipādanāya pratipādyante tadavadātarūpakaraṇāyaivopādīyante ||
2, 30.1 2 1 तथा चोक्तम् || tathā coktam ||
2, 30.1 3 1 स खल्वयं ब्राह्मणो यथा यथा व्रतानि बहूनि समादित्सते तथा तथा प्रमादकृतेभ्यो हिंसानिदानेभ्यो निवर्तमानस् ताम् एवावदातरूपाम् अहिंसां करोति || sa khalvayaṁ brāhmaṇo yathā yathā vratāni bahūni samāditsate tathā tathā pramādakṛtebhyo hiṁsānidānebhyo nivartamānas tām evāvadātarūpām ahiṁsāṁ karoti ||
2, 30.1 4 1 सत्यं यथार्थे वाङ्मनसे || satyaṁ yathārthe vāṅmanase ||
2, 30.1 5 1 यथा दृष्टं यथानुमितं यथा श्रुतं तथा वाङ् मनश्चेति || yathā dṛṣṭaṁ yathānumitaṁ yathā śrutaṁ tathā vāṅ manaśceti ||
2, 30.1 6 1 परत्र स्वबोधसंक्रान्तये वाग् उक्ता सा यदि न वञ्चिता भ्रान्ता वा प्रतिपत्तिबन्ध्या वा भवेद् इति || paratra svabodhasaṁkrāntaye vāg uktā sā yadi na vañcitā bhrāntā vā pratipattibandhyā vā bhaved iti ||
2, 30.1 7 1 एषा सर्वभूतोपकारार्थं प्रवृत्ता न भूतोपघाताय || eṣā sarvabhūtopakārārthaṁ pravṛttā na bhūtopaghātāya ||
2, 30.1 8 1 यदि चैवम् अप्यभिधीयमाना भूतोपघातपरैव स्यान् न सत्यं भवेत् पापम् एव भवेत् || yadi caivam apyabhidhīyamānā bhūtopaghātaparaiva syān na satyaṁ bhavet pāpam eva bhavet ||
2, 30.1 9 1 तेन पुण्याभासेन पुण्यप्रतिरूपकेण कष्टं तमः प्राप्नुयात् || tena puṇyābhāsena puṇyapratirūpakeṇa kaṣṭaṁ tamaḥ prāpnuyāt ||
2, 30.1 10 1 तस्मात् परीक्ष्य सर्वभूतहितं सत्यं ब्रूयात् || tasmāt parīkṣya sarvabhūtahitaṁ satyaṁ brūyāt ||
2, 30.1 11 1 स्तेयम् अशास्त्रपूर्वकं द्रव्याणां परतः स्वीकरणं तत्प्रतिषेधः पुनर् अस्पृहारूपम् अस्तेयम् इति || steyam aśāstrapūrvakaṁ dravyāṇāṁ parataḥ svīkaraṇaṁ tatpratiṣedhaḥ punar aspṛhārūpam asteyam iti ||
2, 30.1 12 1 ब्रह्मचर्यं गुप्तेन्द्रियस्योपस्थस्य संयमः || brahmacaryaṁ guptendriyasyopasthasya saṁyamaḥ ||
2, 30.1 13 1 विषयाणाम् अर्जनरक्षणक्षयसङ्गहिंसादोषदर्शनाद् अस्वीकरणम् अपरिग्रह इति एते यमाः || viṣayāṇām arjanarakṣaṇakṣayasaṅgahiṁsādoṣadarśanād asvīkaraṇam aparigraha iti ete yamāḥ ||
2, 30.1 14 1 ते तु || te tu ||
2, 31.1 1 1 तत्राहिंसा जात्यवच्छिन्ना || tatrāhiṁsā jātyavacchinnā ||
2, 31.1 2 1 मत्स्यवधकस्य मत्स्येष्वेव नान्यत्र हिंसा || matsyavadhakasya matsyeṣveva nānyatra hiṁsā ||
2, 31.1 3 1 सैव देशावच्छिन्ना || saiva deśāvacchinnā ||
2, 31.1 4 1 न तीर्थे हनिष्यामीति || na tīrthe haniṣyāmīti ||
2, 31.1 5 1 सैव कालावच्छिन्ना || saiva kālāvacchinnā ||
2, 31.1 6 1 न चतुर्दश्यां न पुण्ये ऽहनि हनिष्यामीति || na caturdaśyāṁ na puṇye 'hani haniṣyāmīti ||
2, 31.1 7 1 सैव त्रिभिर् उपरतस्य समयावच्छिन्ना || saiva tribhir uparatasya samayāvacchinnā ||
2, 31.1 8 1 देवब्राह्मणार्थे नान्यथा हनिष्यामीति || devabrāhmaṇārthe nānyathā haniṣyāmīti ||
2, 31.1 9 1 यथा च क्षत्रियाणां युद्ध एव हिंसा नान्यत्रेति || yathā ca kṣatriyāṇāṁ yuddha eva hiṁsā nānyatreti ||
2, 31.1 10 1 एभिर् जातिदेशकालसमयैर् अनवच्छिन्ना अहिंसादयः सर्वथैव परिपालनीयाः || ebhir jātideśakālasamayair anavacchinnā ahiṁsādayaḥ sarvathaiva paripālanīyāḥ ||
2, 31.1 11 1 सर्वभूमिषु सर्वविषयेषु सर्वथैवाविदितव्यभिचाराः सार्वभौमा महाव्रतम् इत्य् उच्यन्ते || sarvabhūmiṣu sarvaviṣayeṣu sarvathaivāviditavyabhicārāḥ sārvabhaumā mahāvratam ity ucyante ||
2, 32.1 1 1 तत्र शौचं मृज्जलादिजनितं मेध्याभ्यवहरणादि च बाह्यम् || tatra śaucaṁ mṛjjalādijanitaṁ medhyābhyavaharaṇādi ca bāhyam ||
2, 32.1 2 1 आभ्यन्तरं चित्तमलानाम् आक्षालनम् || ābhyantaraṁ cittamalānām ākṣālanam ||
2, 32.1 3 1 संतोषः संनिहितसाधनाद् अधिकस्यानुपादित्सा || saṁtoṣaḥ saṁnihitasādhanād adhikasyānupāditsā ||
2, 32.1 4 1 तपो द्वन्द्वसहनम् || tapo dvandvasahanam ||
2, 32.1 5 1 द्वन्द्वश्च जिघत्सापिपासे शीतोष्णे स्थानासने काष्ठमौनाकारमौने च || dvandvaśca jighatsāpipāse śītoṣṇe sthānāsane kāṣṭhamaunākāramaune ca ||
2, 32.1 6 1 व्रतानि चैषां यथायोगं कृच्छ्रचान्द्रायणसांतपनादीनि || vratāni caiṣāṁ yathāyogaṁ kṛcchracāndrāyaṇasāṁtapanādīni ||
2, 32.1 7 1 स्वाध्यायो मोक्षशास्त्राणाम् अध्ययनं प्रणवजपो वा || svādhyāyo mokṣaśāstrāṇām adhyayanaṁ praṇavajapo vā ||
2, 32.1 8 1 ईश्वरप्रणिधानं तस्मिन् परमगुरौ सर्वकर्मार्पणम् || īśvarapraṇidhānaṁ tasmin paramagurau sarvakarmārpaṇam ||
2, 32.1 9 1 शय्यासनस्थो ऽथ पथि व्रजन् वा || śayyāsanastho 'tha pathi vrajan vā ||
2, 32.1 10 1 स्वस्थः परिक्षीणवितर्कजालः || svasthaḥ parikṣīṇavitarkajālaḥ ||
2, 32.1 11 1 संसारबीजक्षयम् ईक्षमाणः || saṁsārabījakṣayam īkṣamāṇaḥ ||
2, 32.1 12 1 स्यान्नित्यमुक्तो ऽमृतभोगभागी || syānnityamukto 'mṛtabhogabhāgī ||
2, 32.1 13 1 यत्रेदम् उक्तम् || yatredam uktam ||
2, 32.1 14 1 ततः प्रत्यक्चेतनाधिगमो ऽप्यन्तरायाभावश्च इति || tataḥ pratyakcetanādhigamo 'pyantarāyābhāvaśca iti ||
2, 32.1 15 1 एतेषां यमनियमानाम् || eteṣāṁ yamaniyamānām ||
2, 33.1 1 1 यदास्य ब्राह्मणस्य हिंसादयो वितर्का जायेरन् हनिष्याम्य् अहम् अपकारिणम् नृतम् अपि वक्ष्यामि द्रव्यम् अप्य् अस्य स्वीकरिष्यामि दारेषु चास्य व्यवायी भविष्यामि परिग्रहेषु चास्य स्वामी भविष्यामीति || yadāsya brāhmaṇasya hiṁsādayo vitarkā jāyeran haniṣyāmy aham apakāriṇam nṛtam api vakṣyāmi dravyam apy asya svīkariṣyāmi dāreṣu cāsya vyavāyī bhaviṣyāmi parigraheṣu cāsya svāmī bhaviṣyāmīti ||
2, 33.1 2 1 एवम् उन्मार्गप्रवणवितर्कज्वरेणातिदीप्तेन बाध्यमानस् तत्प्रतिपक्षान् भावयेत् || evam unmārgapravaṇavitarkajvareṇātidīptena bādhyamānas tatpratipakṣān bhāvayet ||
2, 33.1 3 1 घोरेषु संसाराङ्गारेषु पच्यमानेन मया शरणम् उपागतः सर्वभूताभयप्रदानेन योगधर्मः || ghoreṣu saṁsārāṅgāreṣu pacyamānena mayā śaraṇam upāgataḥ sarvabhūtābhayapradānena yogadharmaḥ ||
2, 33.1 4 1 स खल्व् अहं त्यक्त्वा वितर्कान् पुनस् तान् आददानस् तुल्यः श्ववृत्तेनेति भावयेत् || sa khalv ahaṁ tyaktvā vitarkān punas tān ādadānas tulyaḥ śvavṛtteneti bhāvayet ||
2, 33.1 5 1 यथा श्वा वान्तावलेही तथा त्यक्तस्य पुनर् आददान इत्येवमादि सूत्रान्तरेष्व् अपि योज्यम् || yathā śvā vāntāvalehī tathā tyaktasya punar ādadāna ityevamādi sūtrāntareṣv api yojyam ||
2, 34.1 1 1 तत्र हिंसा तावत् कृता कारितानुमोदितेति त्रिधा || tatra hiṁsā tāvat kṛtā kāritānumoditeti tridhā ||
2, 34.1 2 1 एकैका पुनस् त्रिधा || ekaikā punas tridhā ||
2, 34.1 3 1 लोभेन मांसचर्मार्थेन क्रोधेनापकृतम् अनेनेति मोहेन धर्मो मे भविष्यतीति || lobhena māṁsacarmārthena krodhenāpakṛtam aneneti mohena dharmo me bhaviṣyatīti ||
2, 34.1 4 1 लोभक्रोधमोहाः पुनस् त्रिविधा मृदुमध्याधिमात्रा इति || lobhakrodhamohāḥ punas trividhā mṛdumadhyādhimātrā iti ||
2, 34.1 5 1 एवं सप्तविंशतिर् भेदा भवन्ति हिंसायाः || evaṁ saptaviṁśatir bhedā bhavanti hiṁsāyāḥ ||
2, 34.1 6 1 मृदुमध्याधिमात्राः पुनस् त्रिविधाः || mṛdumadhyādhimātrāḥ punas trividhāḥ ||
2, 34.1 7 1 मृदुमृदुर् मध्यमृदुस् तीव्रमृदुर् इति || mṛdumṛdur madhyamṛdus tīvramṛdur iti ||
2, 34.1 8 1 तथा मृदुमध्यो मध्यमध्यस् तीव्रमध्य इति || tathā mṛdumadhyo madhyamadhyas tīvramadhya iti ||
2, 34.1 9 1 तथा मृदुतीव्रो मध्यतीव्रो ऽधिमात्रतीव्र इति || tathā mṛdutīvro madhyatīvro 'dhimātratīvra iti ||
2, 34.1 10 1 एवम् एकाशीतिभेदा हिंसा भवति || evam ekāśītibhedā hiṁsā bhavati ||
2, 34.1 11 1 सा पुनर् नियमविकल्पसमुच्चयभेदाद् असंख्येया प्राणभृद्भेदस्यापरिसंख्येयत्वाद् इति || sā punar niyamavikalpasamuccayabhedād asaṁkhyeyā prāṇabhṛdbhedasyāparisaṁkhyeyatvād iti ||
2, 34.1 12 1 एवम् अनृतादिष्व् अपि योज्यम् || evam anṛtādiṣv api yojyam ||
2, 34.1 13 1 ते खल्वमी वितर्का दुःखाज्ञानानन्तफला इति प्रतिपक्षभावनम् || te khalvamī vitarkā duḥkhājñānānantaphalā iti pratipakṣabhāvanam ||
2, 34.1 14 1 दुःखम् अज्ञानं चानन्तं फलं येषाम् इति प्रतिपक्षभावनम् || duḥkham ajñānaṁ cānantaṁ phalaṁ yeṣām iti pratipakṣabhāvanam ||
2, 34.1 15 1 तथा च हिंसकस् तावत् प्रथमं वध्यस्य वीर्यम् आक्षिपति ततश्च शस्त्रादिनिपातेन दुःखयति ततो जीविताद् अपि मोचयति ततो वीर्याक्षेपाद् अस्य चेतनाचेतनम् उपकरणं क्षीणवीर्यं भवति दुःखोत्पादान् नरकतिर्यक्प्रेतादिषु दुःखम् अनुभवति जीवितव्यपरोपणात् प्रतिक्षणं च जीवितात्यये वर्तमानो मरणम् इच्छन्न् अपि दुःखविपाकस्य नियतविपाकवेदनीयत्वात् कथंचिद् एवोच्छ्वसति || tathā ca hiṁsakas tāvat prathamaṁ vadhyasya vīryam ākṣipati tataśca śastrādinipātena duḥkhayati tato jīvitād api mocayati tato vīryākṣepād asya cetanācetanam upakaraṇaṁ kṣīṇavīryaṁ bhavati duḥkhotpādān narakatiryakpretādiṣu duḥkham anubhavati jīvitavyaparopaṇāt pratikṣaṇaṁ ca jīvitātyaye vartamāno maraṇam icchann api duḥkhavipākasya niyatavipākavedanīyatvāt kathaṁcid evocchvasati ||
2, 34.1 16 1 यदि च कथंचित् पुण्यावापगता हिंसा भवेत् तत्र सुखप्राप्तौ भवेद् अल्पायुर् इति || yadi ca kathaṁcit puṇyāvāpagatā hiṁsā bhavet tatra sukhaprāptau bhaved alpāyur iti ||
2, 34.1 17 1 एवम् अनृतादिष्व् अपि योज्यं यथासंभवम् || evam anṛtādiṣv api yojyaṁ yathāsaṁbhavam ||
2, 34.1 18 1 एवं वितर्काणां चामुम् एवानुगतं विपाकम् अनिष्टं भावयन् न वितर्केषु मनः प्रणिदधीत || evaṁ vitarkāṇāṁ cāmum evānugataṁ vipākam aniṣṭaṁ bhāvayan na vitarkeṣu manaḥ praṇidadhīta ||
2, 34.1 19 1 प्रतिपक्षभावनाहेतोर् हेया वितर्का यदास्य स्युर् अप्रसवधर्माणस् तदा तत्कृतम् ऐश्वर्यं योगिनः सिद्धिसूचकं भवति || pratipakṣabhāvanāhetor heyā vitarkā yadāsya syur aprasavadharmāṇas tadā tatkṛtam aiśvaryaṁ yoginaḥ siddhisūcakaṁ bhavati ||
2, 34.1 20 1 तद् यथा || tad yathā ||
2, 35.1 1 1 सर्वप्राणिनां भवति || sarvaprāṇināṁ bhavati ||
2, 36.1 1 1 धार्मिको भूया इति भवति धार्मिकः || dhārmiko bhūyā iti bhavati dhārmikaḥ ||
2, 36.1 2 1 स्वर्गं प्राप्नुहीति स्वर्गं प्राप्नोति || svargaṁ prāpnuhīti svargaṁ prāpnoti ||
2, 36.1 3 1 अमोघास्य वाग् भवति || amoghāsya vāg bhavati ||
2, 37.1 1 1 सर्वदिक्स्थान्यस्योपतिष्ठन्ते रत्नानि || sarvadiksthānyasyopatiṣṭhante ratnāni ||
2, 38.1 1 1 यस्य लाभाद् अप्रतिघान् गुणान् उत्कर्षयति सिद्धश्च विनेयेषु ज्ञानम् आधातुं समर्थो भवतीति || yasya lābhād apratighān guṇān utkarṣayati siddhaśca vineyeṣu jñānam ādhātuṁ samartho bhavatīti ||
2, 39.1 1 1 अस्य भवति || asya bhavati ||
2, 39.1 2 1 को ऽहम् आसं कथम् अहम् आसं किंस्विद् इदं के वा भविष्यामः कथं वा भविष्याम इत्य् एवम् अस्य पूर्वान्तपरान्तमध्येष्व् आत्मभावजिज्ञासा स्वरूपेणोपावर्तते || ko 'ham āsaṁ katham aham āsaṁ kiṁsvid idaṁ ke vā bhaviṣyāmaḥ kathaṁ vā bhaviṣyāma ity evam asya pūrvāntaparāntamadhyeṣv ātmabhāvajijñāsā svarūpeṇopāvartate ||
2, 39.1 3 1 एता यमस्थैर्ये सिद्धयः || etā yamasthairye siddhayaḥ ||
2, 39.1 4 1 नियमेषु वक्ष्यामः || niyameṣu vakṣyāmaḥ ||
2, 40.1 1 1 स्वाङ्गे जुगुप्सायां शौचम् आरभमाणः कायावद्यदर्शी कायानभिष्वङ्गी यतिर् भवति || svāṅge jugupsāyāṁ śaucam ārabhamāṇaḥ kāyāvadyadarśī kāyānabhiṣvaṅgī yatir bhavati ||
2, 40.1 2 1 किंच परैर् असंसर्गः कायस्वभावावलोकी स्वम् अपि कायं जिहासुर् मृज्जलादिभिर् आक्षालयन्न् अपि कायशुद्धिम् अपश्यन् कथं परकायैर् अत्यन्तम् एवाप्रयतैः संसृज्येत || kiṁca parair asaṁsargaḥ kāyasvabhāvāvalokī svam api kāyaṁ jihāsur mṛjjalādibhir ākṣālayann api kāyaśuddhim apaśyan kathaṁ parakāyair atyantam evāprayataiḥ saṁsṛjyeta ||
2, 40.1 3 1 किंच || kiṁca ||
2, 41.1 1 1 भवन्तीति वाक्यशेषः || bhavantīti vākyaśeṣaḥ ||
2, 41.1 2 1 शुचेः सत्त्वशुद्धिस् ततः सौमनस्यं तत ऐकाग्र्यं तत इन्द्रियजयस् ततश्चात्मदर्शनयोग्यत्वं बुद्धिसत्त्वस्य भवतीत्य् एतच् छौचस्थैर्याद् अधिगम्यत इति || śuceḥ sattvaśuddhis tataḥ saumanasyaṁ tata aikāgryaṁ tata indriyajayas tataścātmadarśanayogyatvaṁ buddhisattvasya bhavatīty etac chaucasthairyād adhigamyata iti ||
2, 42.1 1 1 तथा चोक्तम् | tathā coktam |
2, 42.1 1 2 यच्च कामसुखं लोके यच्च दिव्यं महत् सुखम् | yacca kāmasukhaṁ loke yacca divyaṁ mahat sukham |
2, 42.1 1 3 तृष्णाक्षयसुखस्यैते नार्हतः षोडशीं कलाम् || tṛṣṇākṣayasukhasyaite nārhataḥ ṣoḍaśīṁ kalām ||
2, 42.1 2 1 इति || iti ||
2, 43.1 1 1 निर्वर्त्यमानम् एव तपो हिनस्त्य् अशुद्ध्यावरणमलम् || nirvartyamānam eva tapo hinasty aśuddhyāvaraṇamalam ||
2, 43.1 2 1 तदावरणमलापगमात् कायसिद्धिर् अणिमाद्या || tadāvaraṇamalāpagamāt kāyasiddhir aṇimādyā ||
2, 43.1 3 1 तथेन्द्रियसिद्धिर् दूराच्छ्रवणदर्शनाद्येति || tathendriyasiddhir dūrācchravaṇadarśanādyeti ||
2, 44.1 1 1 देवा ऋषयः सिद्धाश्च स्वाध्यायशीलस्य दर्शनं गच्छन्ति कार्ये चास्य वर्तन्त इति || devā ṛṣayaḥ siddhāśca svādhyāyaśīlasya darśanaṁ gacchanti kārye cāsya vartanta iti ||
2, 45.1 1 1 ईश्वरार्पितसर्वभावस्य समाधिसिद्धिर् यया सर्वम् ईप्सितम् अवितथं जानाति देशान्तरे देहान्तरे कालान्तरे च || īśvarārpitasarvabhāvasya samādhisiddhir yayā sarvam īpsitam avitathaṁ jānāti deśāntare dehāntare kālāntare ca ||
2, 45.1 2 1 ततो ऽस्य प्रज्ञा यथाभूतं प्रजानातीति || tato 'sya prajñā yathābhūtaṁ prajānātīti ||
2, 45.1 3 1 उक्ताः सह सिद्धिभिर् यमनियमाः || uktāḥ saha siddhibhir yamaniyamāḥ ||
2, 45.1 4 1 आसनादीनि वक्ष्यामः || āsanādīni vakṣyāmaḥ ||
2, 45.1 5 1 तत्र || tatra ||
2, 46.1 1 1 तद् यथा पद्मासनं वीरासनं भद्रासनं स्वस्तिकं दण्डासनं सोपाश्रयं पर्यङ्कं क्रौञ्चनिषदनं हस्तिनिषदनम् उष्ट्रनिषदनं समसंस्थानं स्थिरसुखं यथासुखं चेत्य् एवमादीनि || tad yathā padmāsanaṁ vīrāsanaṁ bhadrāsanaṁ svastikaṁ daṇḍāsanaṁ sopāśrayaṁ paryaṅkaṁ krauñcaniṣadanaṁ hastiniṣadanam uṣṭraniṣadanaṁ samasaṁsthānaṁ sthirasukhaṁ yathāsukhaṁ cety evamādīni ||
2, 47.1 1 1 भवतीति वाक्यशेषः || bhavatīti vākyaśeṣaḥ ||
2, 47.1 2 1 प्रयत्नोपरमात् सिध्यत्यासनं येन नाङ्गमेजयो भवति || prayatnoparamāt sidhyatyāsanaṁ yena nāṅgamejayo bhavati ||
2, 47.1 3 1 अनन्ते वा समापन्नं चित्तम् आसनं निर्वर्तयतीति || anante vā samāpannaṁ cittam āsanaṁ nirvartayatīti ||
2, 48.1 1 1 शीतोष्णादिभिर् द्वंद्वैर् आसनजयान् नाभिभूयते || śītoṣṇādibhir dvaṁdvair āsanajayān nābhibhūyate ||
2, 49.1 1 1 सत्यासनजये बाह्यस्य वायोर् आचमनं श्वासः || satyāsanajaye bāhyasya vāyor ācamanaṁ śvāsaḥ ||
2, 49.1 2 1 कौष्ठ्यस्य वायोर् निःसारणं प्रश्वासः || kauṣṭhyasya vāyor niḥsāraṇaṁ praśvāsaḥ ||
2, 49.1 3 1 तयोर् गतिविच्छेद उभयाभावः प्राणायामः || tayor gativiccheda ubhayābhāvaḥ prāṇāyāmaḥ ||
2, 50.1 1 1 यत्र प्रश्वासपूर्वको गत्यभावः स बाह्यः || yatra praśvāsapūrvako gatyabhāvaḥ sa bāhyaḥ ||
2, 50.1 2 1 यत्र श्वासपूर्वको गत्यभावः स आभ्यन्तरः || yatra śvāsapūrvako gatyabhāvaḥ sa ābhyantaraḥ ||
2, 50.1 3 1 तृतीयः स्तम्भवृत्तिर् यत्रोभयाभावः सकृत्प्रयत्नाद् भवति || tṛtīyaḥ stambhavṛttir yatrobhayābhāvaḥ sakṛtprayatnād bhavati ||
2, 50.1 4 1 यथा तप्ते न्यस्तम् उपले जलं सर्वतः संकोचम् आपद्यते तथा द्वयोर् युगपद्गत्यभाव इति || yathā tapte nyastam upale jalaṁ sarvataḥ saṁkocam āpadyate tathā dvayor yugapadgatyabhāva iti ||
2, 50.1 5 1 त्रयो ऽप्य् एते देशेन परिदृष्टा इयान् अस्य विषयो देश इति || trayo 'py ete deśena paridṛṣṭā iyān asya viṣayo deśa iti ||
2, 50.1 6 1 कालेन परिदृष्टाः क्षणानाम् इयत्तावधारणेनावच्छिन्ना इत्यर्थः || kālena paridṛṣṭāḥ kṣaṇānām iyattāvadhāraṇenāvacchinnā ityarthaḥ ||
2, 50.1 7 1 संख्याभिः परिदृष्टा एतावद्भिः श्वासप्रश्वासैः प्रथम उद्घातस् तद्वन् निगृहीतस्यैतावद्भिर् द्वितीय उद्घात एवं तृतीयः एवं मृदुर् एवं मध्य एवं तीव्र इति संख्यापरिदृष्टः || saṁkhyābhiḥ paridṛṣṭā etāvadbhiḥ śvāsapraśvāsaiḥ prathama udghātas tadvan nigṛhītasyaitāvadbhir dvitīya udghāta evaṁ tṛtīyaḥ evaṁ mṛdur evaṁ madhya evaṁ tīvra iti saṁkhyāparidṛṣṭaḥ ||
2, 50.1 8 1 स खल्व् अयम् एवम् अभ्यस्तो दीर्घसूक्ष्मः || sa khalv ayam evam abhyasto dīrghasūkṣmaḥ ||
2, 51.1 1 1 देशकालसंख्याभिर् बाह्यविषयपरिदृष्ट आक्षिप्तः || deśakālasaṁkhyābhir bāhyaviṣayaparidṛṣṭa ākṣiptaḥ ||
2, 51.1 2 1 तथाभ्यन्तरविषयपरिदृष्ट आक्षिप्तः || tathābhyantaraviṣayaparidṛṣṭa ākṣiptaḥ ||
2, 51.1 3 1 उभयथा दीर्घसूक्ष्मः || ubhayathā dīrghasūkṣmaḥ ||
2, 51.1 4 1 तत्पूर्वको भूमिजयात् क्रमेणोभयोर् गत्यभावश्चतुर्थः प्राणायामः || tatpūrvako bhūmijayāt krameṇobhayor gatyabhāvaścaturthaḥ prāṇāyāmaḥ ||
2, 51.1 5 1 तृतीयस् तु विषयानालोचितो गत्यभावः सकृदारब्ध एव देशकालसंख्याभिः परिदृष्टो दीर्घसूक्ष्मः || tṛtīyas tu viṣayānālocito gatyabhāvaḥ sakṛdārabdha eva deśakālasaṁkhyābhiḥ paridṛṣṭo dīrghasūkṣmaḥ ||
2, 51.1 6 1 चतुर्थस् तु श्वासप्रश्वासयोर् विषयावधारणात् क्रमेण भूमिजयाद् उभयाक्षेपपूर्वको गत्यभावश्चतुर्थः प्राणायाम इत्य् अयं विशेषः || caturthas tu śvāsapraśvāsayor viṣayāvadhāraṇāt krameṇa bhūmijayād ubhayākṣepapūrvako gatyabhāvaścaturthaḥ prāṇāyāma ity ayaṁ viśeṣaḥ ||
2, 52.1 1 1 प्राणायामान् अभ्यस्यतो ऽस्य योगिनः क्षीयते विवेकज्ञानावरणीयं कर्म || prāṇāyāmān abhyasyato 'sya yoginaḥ kṣīyate vivekajñānāvaraṇīyaṁ karma ||
2, 52.1 2 1 यत् तद् आचक्षते || yat tad ācakṣate ||
2, 52.1 3 1 महामोहमयेनेन्द्रजालेन प्रकाशशीलं सत्त्वम् आवृत्य तद् एवाकार्ये नियुङ्क्त इति || mahāmohamayenendrajālena prakāśaśīlaṁ sattvam āvṛtya tad evākārye niyuṅkta iti ||
2, 52.1 4 1 तद् अस्य प्रकाशावरणं कर्म संस्कारनिबन्धनं प्राणायामाभ्यासाद् दुर्बलं भवति प्रतिक्षणं च क्षीयते || tad asya prakāśāvaraṇaṁ karma saṁskāranibandhanaṁ prāṇāyāmābhyāsād durbalaṁ bhavati pratikṣaṇaṁ ca kṣīyate ||
2, 52.1 5 1 तथा चोक्तम् || tathā coktam ||
2, 52.1 6 1 तपो न परं प्राणायामात् ततो विशुद्धिर् मलानां दीप्तिश्च ज्ञानस्येति || tapo na paraṁ prāṇāyāmāt tato viśuddhir malānāṁ dīptiśca jñānasyeti ||
2, 52.1 7 1 किंच || kiṁca ||
2, 53.1 1 1 प्राणायामाभ्यासाद् एव प्रच्छर्दनविधारणाभ्यां वा प्राणस्य इति वचनात् || prāṇāyāmābhyāsād eva pracchardanavidhāraṇābhyāṁ vā prāṇasya iti vacanāt ||
2, 53.1 2 1 अथ कः प्रत्याहारः || atha kaḥ pratyāhāraḥ ||
2, 54.1 1 1 स्वविषयसंप्रयोगाभावे चित्तस्वरूपानुकार इवेति चित्तनिरोधे चित्तवन् निरुद्धानीन्द्रियाणि नेतरेन्द्रियजयवद् उपायान्तरम् अपेक्षन्ते || svaviṣayasaṁprayogābhāve cittasvarūpānukāra iveti cittanirodhe cittavan niruddhānīndriyāṇi netarendriyajayavad upāyāntaram apekṣante ||
2, 54.1 2 1 यथा मधुकरराजं मक्षिका उत्पतन्तम् अनूत्पतन्ति निविशमानम् अनुनिविशन्ते तथेन्द्रियाणि चित्तनिरोधे निरुद्धानीत्य् एष प्रत्याहारः || yathā madhukararājaṁ makṣikā utpatantam anūtpatanti niviśamānam anuniviśante tathendriyāṇi cittanirodhe niruddhānīty eṣa pratyāhāraḥ ||
2, 55.1 1 1 शब्दादिष्वव्यसनम् इन्द्रियजय इति केचित् || śabdādiṣvavyasanam indriyajaya iti kecit ||
2, 55.1 2 1 सक्तिर् व्यसनं व्यस्यत्य् एनं श्रेयस इति || saktir vyasanaṁ vyasyaty enaṁ śreyasa iti ||
2, 55.1 3 1 अविरुद्धा प्रतिपत्तिर् न्याय्या || aviruddhā pratipattir nyāyyā ||
2, 55.1 4 1 शब्दादिसंप्रयोगः स्वेच्छयेत्य् अन्ये || śabdādisaṁprayogaḥ svecchayety anye ||
2, 55.1 5 1 रागद्वेषाभावे सुखदुःखशून्यं शब्दादिज्ञानम् इन्द्रियजय इति केचित् || rāgadveṣābhāve sukhaduḥkhaśūnyaṁ śabdādijñānam indriyajaya iti kecit ||
2, 55.1 6 1 चित्तैकाग्र्याद् अप्रतिपत्तिर् एवेति जैगीषव्यः || cittaikāgryād apratipattir eveti jaigīṣavyaḥ ||
2, 55.1 7 1 ततश्च परमा त्वियं वश्यता यच् चित्तनिरोधे निरुद्धानीन्द्रियाणि नेतरेन्द्रियजयवत् प्रयत्नकृतम् उपायान्तरम् अपेक्षन्ते योगिन इति || tataśca paramā tviyaṁ vaśyatā yac cittanirodhe niruddhānīndriyāṇi netarendriyajayavat prayatnakṛtam upāyāntaram apekṣante yogina iti ||
2, 55.1 8 1 इति श्रीपातञ्जले सांख्यप्रवचने योगशास्त्रे साधननिर्देशो नाम द्वितीयः पादः समाप्तः || iti śrīpātañjale sāṁkhyapravacane yogaśāstre sādhananirdeśo nāma dvitīyaḥ pādaḥ samāptaḥ ||
3, 1.1 1 1 नाभिचक्रे हृदयपुण्डरीके मूर्ध्नि ज्योतिषि नासिकाग्रे जिह्वाग्रे इत्य् एवमादिषु देशेषु बाह्ये वा विषये चित्तस्य वृत्तिमात्रेण बन्ध इति धारणा || nābhicakre hṛdayapuṇḍarīke mūrdhni jyotiṣi nāsikāgre jihvāgre ity evamādiṣu deśeṣu bāhye vā viṣaye cittasya vṛttimātreṇa bandha iti dhāraṇā ||
3, 35.1 1 1 बुद्धिसत्त्वं प्रख्याशीलं समानसत्त्वोपनिबन्धने रजस्तमसी वशीकृत्य सत्त्वपुरुषान्यताप्रत्ययेन परिणतम् || buddhisattvaṁ prakhyāśīlaṁ samānasattvopanibandhane rajastamasī vaśīkṛtya sattvapuruṣānyatāpratyayena pariṇatam ||
3, 35.1 2 1 तस्माच् च सत्त्वात् परिणामिनो ऽत्यन्तविधर्मा शुद्धो ऽन्यश्चितिमात्ररूपः पुरुषः || tasmāc ca sattvāt pariṇāmino 'tyantavidharmā śuddho 'nyaścitimātrarūpaḥ puruṣaḥ ||
3, 35.1 3 1 तयोर् अत्यन्तासंकीर्णयोः प्रत्ययाविशेषो भोगः पुरुषस्य दर्शितविषयत्वात् || tayor atyantāsaṁkīrṇayoḥ pratyayāviśeṣo bhogaḥ puruṣasya darśitaviṣayatvāt ||
3, 35.1 4 1 स भोगप्रत्ययः सत्त्वस्य परार्थत्वाद् दृश्यः || sa bhogapratyayaḥ sattvasya parārthatvād dṛśyaḥ ||
3, 35.1 5 1 यस् तु तस्माद् विशिष्टश्चितिमात्ररूपो ऽन्यः पौरुषेयः प्रत्ययस् तत्र संयमात् पुरुषविषया प्रज्ञा जायते || yas tu tasmād viśiṣṭaścitimātrarūpo 'nyaḥ pauruṣeyaḥ pratyayas tatra saṁyamāt puruṣaviṣayā prajñā jāyate ||
3, 35.1 6 1 न च पुरुषप्रत्ययेन बुद्धिसत्त्वात्मना पुरुषो दृश्यते पुरुष एव तं प्रत्ययं स्वात्मावलम्बनं पश्यति || na ca puruṣapratyayena buddhisattvātmanā puruṣo dṛśyate puruṣa eva taṁ pratyayaṁ svātmāvalambanaṁ paśyati ||
3, 35.1 7 1 तथा ह्युक्तम् | tathā hyuktam |
3, 35.1 7 2 विज्ञातारम् अरे केन विजानीयात् | vijñātāram are kena vijānīyāt |
3, 35.1 7 3 इति || iti ||
3, 36.1 1 1 प्रातिभात् सूक्ष्मव्यवहितविप्रकृष्टातीतानागतज्ञानम् || prātibhāt sūkṣmavyavahitaviprakṛṣṭātītānāgatajñānam ||
3, 36.1 2 1 श्रावणाद् दिव्यशब्दश्रवणम् || śrāvaṇād divyaśabdaśravaṇam ||
3, 36.1 3 1 वेदनाद् दिव्यस्पर्शाधिगमः || vedanād divyasparśādhigamaḥ ||
3, 36.1 4 1 आदर्शाद् दिव्यरूपसंवित् || ādarśād divyarūpasaṁvit ||
3, 36.1 5 1 वार्तातो दिव्यगन्धविज्ञानम् इति || vārtāto divyagandhavijñānam iti ||
3, 36.1 6 1 एतानि नित्यं जायन्ते || etāni nityaṁ jāyante ||
3, 37.1 1 1 ते प्रातिभादयः समाहितचित्तस्योत्पद्यमाना उपसर्गाः तद्दर्शनप्रत्यनीकत्वात् || te prātibhādayaḥ samāhitacittasyotpadyamānā upasargāḥ taddarśanapratyanīkatvāt ||
3, 37.1 2 1 व्युत्थितचित्तस्योत्पद्यमानाः सिद्धयः || vyutthitacittasyotpadyamānāḥ siddhayaḥ ||
3, 38.1 1 1 लोलीभूतस्य मनसो ऽप्रतिष्ठस्य शरीरे कर्माशयवशाद् बन्धः प्रतिष्ठेत्य् अर्थः || lolībhūtasya manaso 'pratiṣṭhasya śarīre karmāśayavaśād bandhaḥ pratiṣṭhety arthaḥ ||
3, 38.1 2 1 तस्य कर्मणो बन्धकारणस्य शैथिल्यं समाधिबलाद् भवति || tasya karmaṇo bandhakāraṇasya śaithilyaṁ samādhibalād bhavati ||
3, 38.1 3 1 प्रचारसंवेदनं च समाधिजम् एव कर्मबन्धक्षयात् स्वचित्तस्य प्रचारसंवेदनाच् च योगी चित्तं स्वशरीरान् निष्कृष्य शरीरान्तरेषु निक्षिपति || pracārasaṁvedanaṁ ca samādhijam eva karmabandhakṣayāt svacittasya pracārasaṁvedanāc ca yogī cittaṁ svaśarīrān niṣkṛṣya śarīrāntareṣu nikṣipati ||
3, 38.1 4 1 चित्तं चेन्द्रियाण्य् अनुपतन्ति || cittaṁ cendriyāṇy anupatanti ||
3, 38.1 5 1 यथा मधुकरराजानं मक्षिका उत्पतन्तम् अनूत्पतन्ति निविशमानम् अनुनिविशन्ते तथेन्द्रियाणि परशरीरावेशे चित्तम् अनुविधीयन्त इति || yathā madhukararājānaṁ makṣikā utpatantam anūtpatanti niviśamānam anuniviśante tathendriyāṇi paraśarīrāveśe cittam anuvidhīyanta iti ||
3, 39.1 1 1 समस्तेन्द्रियवृत्तिः प्राणादिलक्षणा जीवनम् || samastendriyavṛttiḥ prāṇādilakṣaṇā jīvanam ||
3, 39.1 2 1 तस्य क्रिया पञ्चतयी || tasya kriyā pañcatayī ||
3, 39.1 3 1 प्राणो मुखनासिकागतिर् आ हृदयवृत्तिः समं नयनात् समान आ नाभिवृत्तिर् अपनयनाद् अपान आ पादतलवृत्तिर् उन्नयनाद् उदान आ शिरोवृत्तिर् व्यापी व्यान इति || prāṇo mukhanāsikāgatir ā hṛdayavṛttiḥ samaṁ nayanāt samāna ā nābhivṛttir apanayanād apāna ā pādatalavṛttir unnayanād udāna ā śirovṛttir vyāpī vyāna iti ||
3, 39.1 4 1 एषां प्रधानः प्राणः || eṣāṁ pradhānaḥ prāṇaḥ ||
3, 39.1 5 1 उदानजयाज् जलपङ्ककण्टकादिष्वसङ्ग उत्क्रान्तिश्च प्रायणकाले भवति तां वशित्वेन प्रतिपद्यते || udānajayāj jalapaṅkakaṇṭakādiṣvasaṅga utkrāntiśca prāyaṇakāle bhavati tāṁ vaśitvena pratipadyate ||
3, 40.1 1 1 जितसमानस् तेजस उपध्मानं कृत्वा ज्वलति || jitasamānas tejasa upadhmānaṁ kṛtvā jvalati ||
3, 41.1 1 1 सर्वश्रोत्राणाम् आकाशं प्रतिष्ठा सर्वशब्दानां च || sarvaśrotrāṇām ākāśaṁ pratiṣṭhā sarvaśabdānāṁ ca ||
3, 41.1 2 1 यथोक्तम् | yathoktam |
3, 41.1 2 2 तुल्यदेशश्रवणानाम् एकदेशश्रुतित्वं सर्वेषां भवतीति || tulyadeśaśravaṇānām ekadeśaśrutitvaṁ sarveṣāṁ bhavatīti ||
3, 41.1 3 1 तच् चैतद् आकाशस्य लिङ्गम् अनावरणं चोक्तम् || tac caitad ākāśasya liṅgam anāvaraṇaṁ coktam ||
3, 41.1 4 1 तथामूर्तस्यानावरणदर्शनाद् विभुत्वम् अपि प्रख्यातम् आकाशस्य || tathāmūrtasyānāvaraṇadarśanād vibhutvam api prakhyātam ākāśasya ||
3, 41.1 5 1 शब्दग्रहणानुमितं श्रोत्रं बधिराबधिरयोर् एकः शब्दं गृह्णात्य् अपरो न गृह्णातीति || śabdagrahaṇānumitaṁ śrotraṁ badhirābadhirayor ekaḥ śabdaṁ gṛhṇāty aparo na gṛhṇātīti ||
3, 41.1 6 1 तस्माच्छ्रोत्रम् एव शब्दविषयम् || tasmācchrotram eva śabdaviṣayam ||
3, 41.1 7 1 श्रोत्राकाशयोः संबन्धे कृतसंयमस्य योगिनो दिव्यं श्रोत्रं प्रवर्तते || śrotrākāśayoḥ saṁbandhe kṛtasaṁyamasya yogino divyaṁ śrotraṁ pravartate ||
3, 42.1 1 1 यत्र कायस् तत्राकाशं तस्यावकाशदानात् कायस्य तेन संबन्धः प्राप्तिः || yatra kāyas tatrākāśaṁ tasyāvakāśadānāt kāyasya tena saṁbandhaḥ prāptiḥ ||
3, 42.1 2 1 तत्र कृतसंयमो जित्वा तत्संबन्धं लघुषु वा तूलादिष्व् आ परमाणुभ्यः समापत्तिं लब्ध्वा जितसंबन्धो लघुर् भवति || tatra kṛtasaṁyamo jitvā tatsaṁbandhaṁ laghuṣu vā tūlādiṣv ā paramāṇubhyaḥ samāpattiṁ labdhvā jitasaṁbandho laghur bhavati ||
3, 42.1 3 1 लघुत्वाच् च जले पादाभ्यां विहरति ततस् तूर्णनाभितन्तुमात्रे विहृत्य रश्मिषु विहरति || laghutvāc ca jale pādābhyāṁ viharati tatas tūrṇanābhitantumātre vihṛtya raśmiṣu viharati ||
3, 42.1 4 1 ततो यथेष्टम् आकाशगतिर् अस्य भवतीति || tato yatheṣṭam ākāśagatir asya bhavatīti ||
3, 43.1 1 1 शरीराद् बहिर् मनसो वृत्तिलाभो विदेहा नाम धारणा || śarīrād bahir manaso vṛttilābho videhā nāma dhāraṇā ||
3, 43.1 2 1 सा यदि शरीरप्रतिष्ठस्य मनसो बहिर्वृत्तिमात्रेण भवति सा कल्पितेत्य् उच्यते || sā yadi śarīrapratiṣṭhasya manaso bahirvṛttimātreṇa bhavati sā kalpitety ucyate ||
3, 43.1 3 1 या तु शरीरनिरपेक्षा बहिर्भूतस्यैव मनसो बहिर्वृत्तिः सा खल्वकल्पिता || yā tu śarīranirapekṣā bahirbhūtasyaiva manaso bahirvṛttiḥ sā khalvakalpitā ||
3, 43.1 4 1 तत्र कल्पितया साधयन्त्य् अकल्पितां महाविदेहाम् इति यथा परशरीराण्य् आविशन्ति योगिनः || tatra kalpitayā sādhayanty akalpitāṁ mahāvidehām iti yathā paraśarīrāṇy āviśanti yoginaḥ ||
3, 43.1 5 1 ततश्च धारणातः प्रकाशात्मनो बुद्धिसत्त्वस्य यद् आवरणं क्लेशकर्मविपाकत्रयरजस्तमोमूलं तस्य च क्षयो भवति || tataśca dhāraṇātaḥ prakāśātmano buddhisattvasya yad āvaraṇaṁ kleśakarmavipākatrayarajastamomūlaṁ tasya ca kṣayo bhavati ||
3, 44.1 1 1 तत्र पार्थिवाद्याः शब्दादयो विशेषाः सहकारादिभिर् धर्मैः स्थूलशब्देन परिभाषिताः || tatra pārthivādyāḥ śabdādayo viśeṣāḥ sahakārādibhir dharmaiḥ sthūlaśabdena paribhāṣitāḥ ||
3, 44.1 2 1 एतद् भूतानां प्रथमं रूपम् || etad bhūtānāṁ prathamaṁ rūpam ||
3, 44.1 3 1 द्वितीयं रूपं स्वसामान्यं मूर्तिर् भूमिः स्नेहो जलं वह्निर् उष्णता वायुः प्रणामी सर्वतोगतिर् आकाश इत्य् एतत् स्वरूपशब्देनोच्यते || dvitīyaṁ rūpaṁ svasāmānyaṁ mūrtir bhūmiḥ sneho jalaṁ vahnir uṣṇatā vāyuḥ praṇāmī sarvatogatir ākāśa ity etat svarūpaśabdenocyate ||
3, 44.1 4 1 अस्य सामान्यस्य शब्दादयो विशेषाः || asya sāmānyasya śabdādayo viśeṣāḥ ||
3, 44.1 5 1 तथा चोक्तं | tathā coktaṁ |
3, 44.1 5 2 एकजातिसमन्वितानाम् एषां धर्ममात्रव्यावृत्तिर् इति || ekajātisamanvitānām eṣāṁ dharmamātravyāvṛttir iti ||
3, 44.1 6 1 सामान्यविशेषसमुदायो ऽत्र द्रव्यम् || sāmānyaviśeṣasamudāyo 'tra dravyam ||
3, 44.1 7 1 द्विष्ठो हि समूहः || dviṣṭho hi samūhaḥ ||
3, 44.1 8 1 प्रत्यस्तमितभेदावयवानुगतः शरीरं वृक्षो यूथं वनम् इति || pratyastamitabhedāvayavānugataḥ śarīraṁ vṛkṣo yūthaṁ vanam iti ||
3, 44.1 9 1 शब्देनोपात्तभेदावयवानुगतः समूहः || śabdenopāttabhedāvayavānugataḥ samūhaḥ ||
3, 44.1 10 1 उभये देवमनुष्याः समूहस्य देवा एको भागो मनुष्या द्वितीयो भागः || ubhaye devamanuṣyāḥ samūhasya devā eko bhāgo manuṣyā dvitīyo bhāgaḥ ||
3, 44.1 11 1 ताभ्याम् एवाभिधीयते समूहः || tābhyām evābhidhīyate samūhaḥ ||
3, 44.1 12 1 स च भेदाभेदविवक्षितः || sa ca bhedābhedavivakṣitaḥ ||
3, 44.1 13 1 आम्राणां वनं ब्राह्मणानां संघ आम्रवणं ब्राह्मणसंघ इति || āmrāṇāṁ vanaṁ brāhmaṇānāṁ saṁgha āmravaṇaṁ brāhmaṇasaṁgha iti ||
3, 44.1 14 1 स पुनर् द्विविधो युतसिद्धावयवो ऽयुतसिद्धावयवश्च || sa punar dvividho yutasiddhāvayavo 'yutasiddhāvayavaśca ||
3, 44.1 15 1 युतसिद्धावयवः समूहो वनं संघ इति || yutasiddhāvayavaḥ samūho vanaṁ saṁgha iti ||
3, 44.1 16 1 अयुतसिद्धावयवः संघातः शरीरं वृक्षः परमाणुर् इति || ayutasiddhāvayavaḥ saṁghātaḥ śarīraṁ vṛkṣaḥ paramāṇur iti ||
3, 44.1 17 1 अयुतसिद्धावयवभेदानुगतः समूहो द्रव्यम् इति पतञ्जलिः || ayutasiddhāvayavabhedānugataḥ samūho dravyam iti patañjaliḥ ||
3, 44.1 18 1 एतत् स्वरूपम् इत्युक्तम् || etat svarūpam ityuktam ||
3, 44.1 19 1 अथ किम् एषां सूक्ष्मरूपम् || atha kim eṣāṁ sūkṣmarūpam ||
3, 44.1 20 1 तन्मात्रं भूतकारणम् || tanmātraṁ bhūtakāraṇam ||
3, 44.1 21 1 तस्यैको ऽवयवः परमाणुः सामान्यविशेषात्मायुतसिद्धावयवभेदानुगतः समुदाय इत्य् एवं सर्वतन्मात्राण्य् एतत् तृतीयम् || tasyaiko 'vayavaḥ paramāṇuḥ sāmānyaviśeṣātmāyutasiddhāvayavabhedānugataḥ samudāya ity evaṁ sarvatanmātrāṇy etat tṛtīyam ||
3, 44.1 22 1 अथ भूतानां चतुर्थं रूपं ख्यातिक्रियास्थितिशीला गुणाः कार्यस्वभावानुपातिनो ऽन्वयशब्देनोक्ताः || atha bhūtānāṁ caturthaṁ rūpaṁ khyātikriyāsthitiśīlā guṇāḥ kāryasvabhāvānupātino 'nvayaśabdenoktāḥ ||
3, 44.1 23 1 अथैष पञ्चमं रूपम् अर्थवत्त्वं भोगापवर्गार्थता गुणेष्वन्वयिनी गुणास् तन्मात्रभूतभौतिकेष्व् इति सर्वम् अर्थवत् || athaiṣa pañcamaṁ rūpam arthavattvaṁ bhogāpavargārthatā guṇeṣvanvayinī guṇās tanmātrabhūtabhautikeṣv iti sarvam arthavat ||
3, 44.1 24 1 तेष्व् इदानीं भूतेषु पञ्चसु पञ्चरूपेषु संयमात् तस्य तस्य रूपस्य स्वरूपदर्शनं जयश्च प्रादुर्भवति || teṣv idānīṁ bhūteṣu pañcasu pañcarūpeṣu saṁyamāt tasya tasya rūpasya svarūpadarśanaṁ jayaśca prādurbhavati ||
3, 44.1 25 1 तत्र पञ्च भूतस्वरूपाणि जित्वा भूतजयी भवति || tatra pañca bhūtasvarūpāṇi jitvā bhūtajayī bhavati ||
3, 44.1 26 1 तज्जयाद् वत्सानुसारिण्य इव गावो ऽस्य संकल्पानुविधायिन्यो भूतप्रकृतयो भवन्ति || tajjayād vatsānusāriṇya iva gāvo 'sya saṁkalpānuvidhāyinyo bhūtaprakṛtayo bhavanti ||
3, 45.1 1 1 तत्राणिमा भवत्य् अणुः || tatrāṇimā bhavaty aṇuḥ ||
3, 45.1 2 1 लघिमा लघुर् भवति || laghimā laghur bhavati ||
3, 45.1 3 1 महिमा महान् भवति || mahimā mahān bhavati ||
3, 45.1 4 1 प्राप्तिर् अङ्गुल्यग्रेणापि स्पृशति चन्द्रमसम् || prāptir aṅgulyagreṇāpi spṛśati candramasam ||
3, 45.1 5 1 प्राकाम्यम् इच्छानभिघातः भूमाव् उन्मज्जति निमज्जति यथोदके || prākāmyam icchānabhighātaḥ bhūmāv unmajjati nimajjati yathodake ||
3, 45.1 6 1 वशित्वं भूतभौतिकेषु वशीभवत्य् अवश्यश्चान्येषाम् || vaśitvaṁ bhūtabhautikeṣu vaśībhavaty avaśyaścānyeṣām ||
3, 45.1 7 1 ईशितृत्वं तेषां प्रभवाप्ययव्यूहानाम् ईष्टे || īśitṛtvaṁ teṣāṁ prabhavāpyayavyūhānām īṣṭe ||
3, 45.1 8 1 यत्र कामावसायित्वं सत्यसंकल्पता यथा संकल्पस् तथा भूतप्रकृतीनाम् अवस्थानम् || yatra kāmāvasāyitvaṁ satyasaṁkalpatā yathā saṁkalpas tathā bhūtaprakṛtīnām avasthānam ||
3, 45.1 9 1 न च शक्तो ऽपि पदार्थविपर्यासं करोति || na ca śakto 'pi padārthaviparyāsaṁ karoti ||
3, 45.1 10 1 कस्मात् || kasmāt ||
3, 45.1 11 1 अन्यस्य यत्र कामावसायिनः पूर्वसिद्धस्य तथा भूतेषु संकल्पाद् इति || anyasya yatra kāmāvasāyinaḥ pūrvasiddhasya tathā bhūteṣu saṁkalpād iti ||
3, 45.1 12 1 एतान्य् अष्टाव् ऐश्वर्याणि || etāny aṣṭāv aiśvaryāṇi ||
3, 45.1 13 1 कायसंपद् वक्ष्यमाणा || kāyasaṁpad vakṣyamāṇā ||
3, 45.1 14 1 तद्धर्मानभिघातश्च पृथ्वी मूर्त्या न निरुणद्धि योगिनः शरीरादिक्रियां शिलाम् अप्य् अनुविशतीति नापः स्निग्धाः क्लेदयन्ति नाग्निर् उष्णो दहति न वायुः प्रणामी वहति || taddharmānabhighātaśca pṛthvī mūrtyā na niruṇaddhi yoginaḥ śarīrādikriyāṁ śilām apy anuviśatīti nāpaḥ snigdhāḥ kledayanti nāgnir uṣṇo dahati na vāyuḥ praṇāmī vahati ||
3, 45.1 15 1 अनावरणात्मके ऽप्य् आकाशे भवत्य् आवृतकायः सिद्धानाम् अप्य् अदृश्यो भवति || anāvaraṇātmake 'py ākāśe bhavaty āvṛtakāyaḥ siddhānām apy adṛśyo bhavati ||
3, 46.1 1 1 दर्शनीयः कान्तिमान् अतिशयबलो वज्रसंहननश्चेति || darśanīyaḥ kāntimān atiśayabalo vajrasaṁhananaśceti ||
3, 47.1 1 1 सामान्यविशेषात्मा शब्दादिर् ग्राह्यः तेष्विन्द्रियाणां वृत्तिर् ग्रहणम् || sāmānyaviśeṣātmā śabdādir grāhyaḥ teṣvindriyāṇāṁ vṛttir grahaṇam ||
3, 47.1 2 1 न च तत् सामान्यमात्रग्रहणाकारं कथम् अनालोचितः स विषयविशेष इन्द्रियेण मनसा वानुव्यवसीयेतेति || na ca tat sāmānyamātragrahaṇākāraṁ katham anālocitaḥ sa viṣayaviśeṣa indriyeṇa manasā vānuvyavasīyeteti ||
3, 47.1 3 1 स्वरूपं पुनः प्रकाशात्मनो बुद्धिसत्त्वस्य सामान्यविशेषयोर् अयुतसिद्धावयवभेदानुगतः समूहो द्रव्यम् इन्द्रियम् || svarūpaṁ punaḥ prakāśātmano buddhisattvasya sāmānyaviśeṣayor ayutasiddhāvayavabhedānugataḥ samūho dravyam indriyam ||
3, 47.1 4 1 तेषां तृतीयं रूपम् अस्मितालक्षणो ऽहंकारः || teṣāṁ tṛtīyaṁ rūpam asmitālakṣaṇo 'haṁkāraḥ ||
3, 47.1 5 1 तस्य सामान्यस्येन्द्रियाणि विशेषाः || tasya sāmānyasyendriyāṇi viśeṣāḥ ||
3, 47.1 6 1 चतुर्थं रूपं व्यवसायात्मकाः प्रकाशक्रियास्थितिशीला गुणा येषाम् इन्द्रियाणि साहंकाराणि परिणामः || caturthaṁ rūpaṁ vyavasāyātmakāḥ prakāśakriyāsthitiśīlā guṇā yeṣām indriyāṇi sāhaṁkārāṇi pariṇāmaḥ ||
3, 47.1 7 1 पञ्चमं रूपं गुणेषु यद् अनुगतं पुरुषार्थवत्त्वम् इति || pañcamaṁ rūpaṁ guṇeṣu yad anugataṁ puruṣārthavattvam iti ||
3, 47.1 8 1 पञ्चस्व् एतेष्व् इन्द्रियरूपेषु यथाक्रमं संयमस्तत्र तत्र जयं कृत्वा पञ्चरूपजयाद् इन्द्रियजयः प्रादुर्भवति योगिनः || pañcasv eteṣv indriyarūpeṣu yathākramaṁ saṁyamastatra tatra jayaṁ kṛtvā pañcarūpajayād indriyajayaḥ prādurbhavati yoginaḥ ||
3, 48.1 1 1 कायस्यानुत्तमो गतिलाभो मनोजवित्वम् || kāyasyānuttamo gatilābho manojavitvam ||
3, 48.1 2 1 विदेहानाम् इन्द्रियाणाम् अभिप्रेतदेशकालविषयापेक्षो वृत्तिलाभो विकरणभावः || videhānām indriyāṇām abhipretadeśakālaviṣayāpekṣo vṛttilābho vikaraṇabhāvaḥ ||
3, 48.1 3 1 सर्वप्रकृतिविकारवशित्वं प्रधानजय इति || sarvaprakṛtivikāravaśitvaṁ pradhānajaya iti ||
3, 48.1 4 1 एतास् तिस्रः सिद्धयो मधुप्रतीका उच्यन्ते || etās tisraḥ siddhayo madhupratīkā ucyante ||
3, 48.1 5 1 एताश्च करणपञ्चस्वरूपजयाद् अधिगम्यन्ते || etāśca karaṇapañcasvarūpajayād adhigamyante ||
3, 49.1 1 1 निर्धूतरजस्तमोमलस्य बुद्धिसत्त्वस्य परे वैशारद्ये परस्यां वशीकारसंज्ञायां वर्तमानस्य सत्त्वपुरुषान्यताख्यातिमात्ररूपप्रतिष्ठस्य सर्वभावाधिष्ठातृत्वम् || nirdhūtarajastamomalasya buddhisattvasya pare vaiśāradye parasyāṁ vaśīkārasaṁjñāyāṁ vartamānasya sattvapuruṣānyatākhyātimātrarūpapratiṣṭhasya sarvabhāvādhiṣṭhātṛtvam ||
3, 49.1 2 1 सर्वात्मानो गुणा व्यवसायव्यवसेयात्मकाः स्वामिनं क्षेत्रज्ञं प्रत्य् अशेषदृश्यात्मत्वेनोपस्थिता इत्य् अर्थः || sarvātmāno guṇā vyavasāyavyavaseyātmakāḥ svāminaṁ kṣetrajñaṁ praty aśeṣadṛśyātmatvenopasthitā ity arthaḥ ||
3, 49.1 3 1 सर्वज्ञातृत्वं सर्वात्मनां गुणानां शान्तोदिताव्यपदेश्यधर्मत्वेन व्यवस्थितानाम् अक्रमोपारूढं विवेकजं ज्ञानम् इत्य् अर्थ इति || sarvajñātṛtvaṁ sarvātmanāṁ guṇānāṁ śāntoditāvyapadeśyadharmatvena vyavasthitānām akramopārūḍhaṁ vivekajaṁ jñānam ity artha iti ||
3, 49.1 4 1 एषा विशोका नाम सिद्धिर् यां प्राप्य योगी सर्वज्ञः क्षीणक्लेशबन्धनो वशी विहरति || eṣā viśokā nāma siddhir yāṁ prāpya yogī sarvajñaḥ kṣīṇakleśabandhano vaśī viharati ||
4, 1.1 1 1 देहान्तरिता जन्मना सिद्धिः || dehāntaritā janmanā siddhiḥ ||
4, 1.1 2 1 ओषधिभिर् असुरभवनेषु रसायनेनेत्य् एवमादि || oṣadhibhir asurabhavaneṣu rasāyanenety evamādi ||
4, 1.1 3 1 मन्त्रैर् आकाशगमनाणिमादिलाभः || mantrair ākāśagamanāṇimādilābhaḥ ||
4, 1.1 4 1 तपसा संकल्पसिद्धिः कामरूपी यत्र तत्र कामग इत्य् एवमादि || tapasā saṁkalpasiddhiḥ kāmarūpī yatra tatra kāmaga ity evamādi ||
4, 1.1 5 1 समाधिजाः सिद्धयो व्याख्याताः || samādhijāḥ siddhayo vyākhyātāḥ ||
4, 1.1 6 1 तत्र कायेन्द्रियाणाम् अन्यजातिपरिणतानाम् || tatra kāyendriyāṇām anyajātipariṇatānām ||
4, 2.1 1 1 पूर्वपरिणामापाय उत्तरपरिणामोपजनस् तेषाम् अपूर्वावयवानुप्रवेशाद् भवति || pūrvapariṇāmāpāya uttarapariṇāmopajanas teṣām apūrvāvayavānupraveśād bhavati ||
4, 2.1 2 1 कायेन्द्रियप्रकृतयश्च स्वं स्वं विकारम् अनुगृह्णन्त्य् आपूरेण धर्मादिनिमित्तम् अपेक्षमाणा इति || kāyendriyaprakṛtayaśca svaṁ svaṁ vikāram anugṛhṇanty āpūreṇa dharmādinimittam apekṣamāṇā iti ||
4, 3.1 1 1 न हि धर्मादिनिमित्तं तत्प्रयोजकं प्रकृतीनां भवति || na hi dharmādinimittaṁ tatprayojakaṁ prakṛtīnāṁ bhavati ||
4, 3.1 2 1 न कार्येण कारणं प्रवर्तते इति || na kāryeṇa kāraṇaṁ pravartate iti ||
4, 3.1 3 1 कथं तर्हि वरणभेदस् तु ततः क्षेत्रिकवत् || kathaṁ tarhi varaṇabhedas tu tataḥ kṣetrikavat ||
4, 3.1 4 1 यथा क्षेत्रिकः केदाराद् अपां पूरणात् केदारान्तरं पिप्लावयिषुः समं निम्नं निम्नतरं वा नापः पाणिनापकर्षत्य् आवरणं त्व् आसां भिनत्ति तस्मिन् भिन्ने स्वयम् एवापः केदारान्तरम् आप्लावयन्ति तथा धर्मः प्रकृतीनाम् आवरणम् अधर्मं भिनत्ति तस्मिन् भिन्ने स्वयम् एव प्रकृतयः स्वं विकारम् आप्लावयन्ति || yathā kṣetrikaḥ kedārād apāṁ pūraṇāt kedārāntaraṁ piplāvayiṣuḥ samaṁ nimnaṁ nimnataraṁ vā nāpaḥ pāṇināpakarṣaty āvaraṇaṁ tv āsāṁ bhinatti tasmin bhinne svayam evāpaḥ kedārāntaram āplāvayanti tathā dharmaḥ prakṛtīnām āvaraṇam adharmaṁ bhinatti tasmin bhinne svayam eva prakṛtayaḥ svaṁ vikāram āplāvayanti ||
4, 3.1 5 1 यथा वा स एव क्षेत्रिकस् तस्मिन्न् एव केदारे न प्रभवत्य् औदकान् भौमान् वा रसान् धान्यमूलान्य् अनुप्रवेशयितुम् || yathā vā sa eva kṣetrikas tasminn eva kedāre na prabhavaty audakān bhaumān vā rasān dhānyamūlāny anupraveśayitum ||
4, 3.1 6 1 अत्र नन्दीश्वरादय उदाहार्याः || atra nandīśvarādaya udāhāryāḥ ||
4, 3.1 7 1 विपर्ययेणाप्य् अधर्मो धर्मं बाधते || viparyayeṇāpy adharmo dharmaṁ bādhate ||
4, 3.1 8 1 ततश्चाशुद्धिपरिणाम इति || tataścāśuddhipariṇāma iti ||
4, 3.1 9 1 तत्रापि नहुषाजगरादय उदाहार्याः || tatrāpi nahuṣājagarādaya udāhāryāḥ ||
4, 3.1 10 1 यदा तु योगी बहून् कायान् निर्मिमीते तदा किम् एकमनस्कास् ते भवन्त्य् अथानेकमनस्का इति || yadā tu yogī bahūn kāyān nirmimīte tadā kim ekamanaskās te bhavanty athānekamanaskā iti ||
4, 4.1 1 1 अस्मितामात्रं चित्तकारणम् उपादाय निर्माणचित्तानि करोति || asmitāmātraṁ cittakāraṇam upādāya nirmāṇacittāni karoti ||
4, 4.1 2 1 ततः सचित्तानि भवन्तीति || tataḥ sacittāni bhavantīti ||
4, 5.1 1 1 बहूनां चित्तानां कथम् एकचित्ताभिप्रायपुरःसरा प्रवृत्तिर् इति सर्वचित्तानां प्रयोजकं चित्तम् एकं निर्मिमीते ततः प्रवृत्तिभेदः || bahūnāṁ cittānāṁ katham ekacittābhiprāyapuraḥsarā pravṛttir iti sarvacittānāṁ prayojakaṁ cittam ekaṁ nirmimīte tataḥ pravṛttibhedaḥ ||
4, 6.1 1 1 पञ्चविधं निर्माणचित्तं जन्मौषधिमन्त्रतपःसमाधिजाः सिद्धय इति || pañcavidhaṁ nirmāṇacittaṁ janmauṣadhimantratapaḥsamādhijāḥ siddhaya iti ||
4, 6.1 2 1 तत्र यद् एव ध्यानजं चित्तं तद् एवानाशयम् || tatra yad eva dhyānajaṁ cittaṁ tad evānāśayam ||
4, 6.1 3 1 तस्यैव नास्त्य् आशयो रागादिप्रवृत्तिः || tasyaiva nāsty āśayo rāgādipravṛttiḥ ||
4, 6.1 4 1 नातः पुण्यपापाभिसंबन्धः क्षीणक्लेशत्वाद् योगिन इति || nātaḥ puṇyapāpābhisaṁbandhaḥ kṣīṇakleśatvād yogina iti ||
4, 6.1 5 1 इतरेषां तु विद्यते कर्माशयः || itareṣāṁ tu vidyate karmāśayaḥ ||
4, 6.1 6 1 यतः || yataḥ ||
4, 7.1 1 1 चतुष्पदा खल्वियं कर्मजातिः || catuṣpadā khalviyaṁ karmajātiḥ ||
4, 7.1 2 1 कृष्णा शुक्लकृष्णा शुक्लाशुक्लाकृष्णा चेति || kṛṣṇā śuklakṛṣṇā śuklāśuklākṛṣṇā ceti ||
4, 7.1 3 1 तत्र कृष्णा दुरात्मनाम् || tatra kṛṣṇā durātmanām ||
4, 7.1 4 1 शुक्लकृष्णा बहिःसाधनसाध्या तत्र परपीडानुग्रहद्वारेणैव कर्माशयप्रचयः || śuklakṛṣṇā bahiḥsādhanasādhyā tatra parapīḍānugrahadvāreṇaiva karmāśayapracayaḥ ||
4, 7.1 5 1 शुक्ला तपःस्वाध्यायध्यानवताम् || śuklā tapaḥsvādhyāyadhyānavatām ||
4, 7.1 6 1 सा हि केवले मनस्य् आयतत्वाद् बहिःसाधनानधीना परान् पीडयित्वा भवति || sā hi kevale manasy āyatatvād bahiḥsādhanānadhīnā parān pīḍayitvā bhavati ||
4, 7.1 7 1 अशुक्लाकृष्णा संन्यासिनां क्षीणक्लेशानां चरमदेहानाम् इति || aśuklākṛṣṇā saṁnyāsināṁ kṣīṇakleśānāṁ caramadehānām iti ||
4, 7.1 8 1 तत्राशुक्लं योगिन एव फलसंन्यासात् अकृष्णं चानुपादानात् || tatrāśuklaṁ yogina eva phalasaṁnyāsāt akṛṣṇaṁ cānupādānāt ||
4, 7.1 9 1 इतरेषां तु भूतानां पूर्वम् एव त्रिविधम् इति || itareṣāṁ tu bhūtānāṁ pūrvam eva trividham iti ||
4, 8.1 1 1 तत इति त्रिविधात् कर्मणः || tata iti trividhāt karmaṇaḥ ||
4, 8.1 2 1 तद्विपाकानुगुणानाम् एवेति || tadvipākānuguṇānām eveti ||
4, 8.1 3 1 यज्जातीयस्य कर्मणो यो विपाकस् तस्यानुगुणा या वासनाः कर्मविपाकम् अनुशेरते तासाम् एवाभिव्यक्तिः || yajjātīyasya karmaṇo yo vipākas tasyānuguṇā yā vāsanāḥ karmavipākam anuśerate tāsām evābhivyaktiḥ ||
4, 8.1 4 1 न हि दैवं कर्म विपच्यमानं नारकतिर्यङ्मनुष्यवासनाभिव्यक्तिनिमित्तं सम्भवति || na hi daivaṁ karma vipacyamānaṁ nārakatiryaṅmanuṣyavāsanābhivyaktinimittaṁ sambhavati ||
4, 8.1 5 1 किंतु दैवानुगुणा एवास्य वासना व्यज्यन्ते || kiṁtu daivānuguṇā evāsya vāsanā vyajyante ||
4, 8.1 6 1 नारकतिर्यङ्मनुष्येषु चैवं समानश्चर्चः || nārakatiryaṅmanuṣyeṣu caivaṁ samānaścarcaḥ ||
4, 9.1 1 1 वृषदंशविपाकोदयः स्वव्यञ्जकाञ्जनाभिव्यक्तः || vṛṣadaṁśavipākodayaḥ svavyañjakāñjanābhivyaktaḥ ||
4, 9.1 2 1 स यदि जातिशतेन वा दूरदेशतया वा कल्पशतेन वा व्यवहितः पुनश्च स्वव्यञ्जकाञ्जन एवोदियाद् द्राग् इत्य् एवं पूर्वानुभूतवृषदंशविपाकाभिसंस्कृता वासना उपादाय व्यज्येत || sa yadi jātiśatena vā dūradeśatayā vā kalpaśatena vā vyavahitaḥ punaśca svavyañjakāñjana evodiyād drāg ity evaṁ pūrvānubhūtavṛṣadaṁśavipākābhisaṁskṛtā vāsanā upādāya vyajyeta ||
4, 9.1 3 1 कस्मात् || kasmāt ||
4, 9.1 4 1 यतो व्यवहितानाम् अप्यासां सदृशं कर्माभिव्यञ्जकं निमित्तीभूतम् इत्य् आनन्तर्यम् एव || yato vyavahitānām apyāsāṁ sadṛśaṁ karmābhivyañjakaṁ nimittībhūtam ity ānantaryam eva ||
4, 9.1 5 1 कुतश्च || kutaśca ||
4, 9.1 6 1 स्मृतिसंस्कारयोर् एकरूपत्वात् || smṛtisaṁskārayor ekarūpatvāt ||
4, 9.1 7 1 यथानुभवास् तथा संस्काराः || yathānubhavās tathā saṁskārāḥ ||
4, 9.1 8 1 ते च कर्मवासनानुरूपाः यथा च वासनास् तथा स्मृतिर् इति जातिदेशकालव्यवहितेभ्यः संस्कारेभ्यः स्मृतिः स्मृतेश्च पुनः संस्काराः इत्य् एवम् एते स्मृतिसंस्काराः कर्माशयवृत्तिलाभवशाद् व्यज्यन्ते || te ca karmavāsanānurūpāḥ yathā ca vāsanās tathā smṛtir iti jātideśakālavyavahitebhyaḥ saṁskārebhyaḥ smṛtiḥ smṛteśca punaḥ saṁskārāḥ ity evam ete smṛtisaṁskārāḥ karmāśayavṛttilābhavaśād vyajyante ||
4, 9.1 9 1 अतश्च व्यवहितानाम् अपि निमित्तनैमित्तिकभावानुच्छेदाद् आनन्तर्यम् एव सिद्धम् इति || ataśca vyavahitānām api nimittanaimittikabhāvānucchedād ānantaryam eva siddham iti ||
4, 10.1 1 1 तासां वासनानाम् आशिषो नित्यत्वाद् अनादित्वम् || tāsāṁ vāsanānām āśiṣo nityatvād anāditvam ||
4, 10.1 2 1 येयम् आत्माशीः कस्मात् || yeyam ātmāśīḥ kasmāt ||
4, 10.1 3 1 जातमात्रस्य जन्तोर् अननुभूतमरणधर्मकस्य द्वेषदुःखानुस्मृतिनिमित्तो मरणत्रासः कथं भवेत् || jātamātrasya jantor ananubhūtamaraṇadharmakasya dveṣaduḥkhānusmṛtinimitto maraṇatrāsaḥ kathaṁ bhavet ||
4, 10.1 4 1 न च स्वाभाविकं वस्तु निमित्तम् उपादत्ते || na ca svābhāvikaṁ vastu nimittam upādatte ||
4, 10.1 5 1 तस्माद् अनादिवासनानुविद्धम् इदं चित्तं निमित्तवशात् काश्चिद् एव वासनाः प्रतिलभ्य पुरुषस्य भोगायोपावर्तत इति || tasmād anādivāsanānuviddham idaṁ cittaṁ nimittavaśāt kāścid eva vāsanāḥ pratilabhya puruṣasya bhogāyopāvartata iti ||
4, 10.1 6 1 घटप्रासादप्रदीपकल्पं संकोचविकासि चित्तं शरीरपरिमाणाकारमात्रम् इत्य् अपरे प्रतिपन्नाः || ghaṭaprāsādapradīpakalpaṁ saṁkocavikāsi cittaṁ śarīraparimāṇākāramātram ity apare pratipannāḥ ||
4, 10.1 7 1 तथा चान्तराभावः संसारश्च युक्त इति || tathā cāntarābhāvaḥ saṁsāraśca yukta iti ||
4, 10.1 8 1 वृत्तिर् एवास्य विभुनश्चित्तस्य संकोचविकासिनीत्य् आचार्यः || vṛttir evāsya vibhunaścittasya saṁkocavikāsinīty ācāryaḥ ||
4, 10.1 9 1 तच् च धर्मादिनिमित्तापेक्षम् || tac ca dharmādinimittāpekṣam ||
4, 10.1 10 1 निमित्तं च द्विविधं बाह्यम् आध्यात्मिकं च || nimittaṁ ca dvividhaṁ bāhyam ādhyātmikaṁ ca ||
4, 10.1 11 1 शरीरादिसाधनापेक्षं बाह्यं स्तुतिदानाभिवादनादि || śarīrādisādhanāpekṣaṁ bāhyaṁ stutidānābhivādanādi ||
4, 10.1 12 1 चित्तमात्राधीनं श्रद्धाद्य् आध्यात्मिकम् || cittamātrādhīnaṁ śraddhādy ādhyātmikam ||
4, 10.1 13 1 तथा चोक्तं | tathā coktaṁ |
4, 10.1 13 2 ये चैते मैत्र्यादयो ध्यायिनां विहारास् ते बाह्यसाधननिरनुग्रहात्मानः प्रकृष्टं धर्मम् अभिनिर्वर्तयन्ति || ye caite maitryādayo dhyāyināṁ vihārās te bāhyasādhananiranugrahātmānaḥ prakṛṣṭaṁ dharmam abhinirvartayanti ||
4, 10.1 14 1 तयोर् मानसं बलीयः || tayor mānasaṁ balīyaḥ ||
4, 10.1 15 1 कथं || kathaṁ ||
4, 10.1 16 1 ज्ञानवैराग्ये केनातिशय्येते || jñānavairāgye kenātiśayyete ||
4, 10.1 17 1 दण्डकारण्यं च चित्तबलव्यतिरेकेण कः शारीरेण कर्मणा शून्यं कर्तुम् उत्सहेत || daṇḍakāraṇyaṁ ca cittabalavyatirekeṇa kaḥ śārīreṇa karmaṇā śūnyaṁ kartum utsaheta ||
4, 10.1 18 1 समुद्रम् अगस्त्यवद् वा पिबेत् || samudram agastyavad vā pibet ||
4, 11.1 1 1 हेतुर् धर्मात् सुखम् अधर्माद् दुःखं सुखाद् रागो दुःखाद् द्वेषस् ततश्च प्रयत्नस् तेन मनसा वाचा कायेन वा परिस्पन्दमानः परम् अनुगृह्णात्य् उपहन्ति वा || hetur dharmāt sukham adharmād duḥkhaṁ sukhād rāgo duḥkhād dveṣas tataśca prayatnas tena manasā vācā kāyena vā parispandamānaḥ param anugṛhṇāty upahanti vā ||
4, 11.1 2 1 ततः पुनर् धर्माधर्मौ सुखदुःखे रागद्वेषाव् इति प्रवृत्तिम् इदं षडरं संसारचक्रम् || tataḥ punar dharmādharmau sukhaduḥkhe rāgadveṣāv iti pravṛttim idaṁ ṣaḍaraṁ saṁsāracakram ||
4, 11.1 3 1 अस्य च प्रतिक्षणम् आवर्तमानस्याविद्या नेत्री मूलं सर्वक्लेशानाम् इत्य् एष हेतुः || asya ca pratikṣaṇam āvartamānasyāvidyā netrī mūlaṁ sarvakleśānām ity eṣa hetuḥ ||
4, 11.1 4 1 फलं तु यम् आश्रित्य यस्य प्रत्युत्पन्नता धर्मादेः न ह्य् अपूर्वोपजनः || phalaṁ tu yam āśritya yasya pratyutpannatā dharmādeḥ na hy apūrvopajanaḥ ||
4, 11.1 5 1 मनस् तु साधिकारम् आश्रयो वासनानाम् || manas tu sādhikāram āśrayo vāsanānām ||
4, 11.1 6 1 न ह्य् अवसिताधिकारे मनसि निराश्रया वासनाः स्थातुम् उत्सहन्ते || na hy avasitādhikāre manasi nirāśrayā vāsanāḥ sthātum utsahante ||
4, 11.1 7 1 यद् अभिमुखीभूतं वस्तु यां वासनां व्यनक्ति तस्यास् तद् आलम्बनम् || yad abhimukhībhūtaṁ vastu yāṁ vāsanāṁ vyanakti tasyās tad ālambanam ||
4, 11.1 8 1 एवं हेतुफलाश्रयालम्बनैर् एतैः संगृहीताः सर्वा वासनाः || evaṁ hetuphalāśrayālambanair etaiḥ saṁgṛhītāḥ sarvā vāsanāḥ ||
4, 11.1 9 1 एषाम् अभावे तत्संश्रयाणाम् अपि वासनानाम् अभावः || eṣām abhāve tatsaṁśrayāṇām api vāsanānām abhāvaḥ ||
4, 11.1 10 1 नास्त्य् असतः संभवः न चास्ति सतो विनाश इति द्रव्यत्वेन सम्भवन्त्यः कथं निवर्तिष्यन्ते वासना इति || nāsty asataḥ saṁbhavaḥ na cāsti sato vināśa iti dravyatvena sambhavantyaḥ kathaṁ nivartiṣyante vāsanā iti ||
4, 12.1 1 1 भविष्यद्व्यक्तिकम् अनागतम् अनुभूतव्यक्तिकम् अतीतम् स्वव्यापारोपरूढं वर्तमानम् || bhaviṣyadvyaktikam anāgatam anubhūtavyaktikam atītam svavyāpāroparūḍhaṁ vartamānam ||
4, 12.1 2 1 त्रयं चैतद् वस्तु ज्ञानस्य ज्ञेयम् || trayaṁ caitad vastu jñānasya jñeyam ||
4, 12.1 3 1 यदि चैतत् स्वरूपतो नाभविष्यन् नेदं निर्विषयं ज्ञानम् उदपत्स्यत तस्माद् अतीतानागतं स्वरूपतो ऽस्तीति || yadi caitat svarūpato nābhaviṣyan nedaṁ nirviṣayaṁ jñānam udapatsyata tasmād atītānāgataṁ svarūpato 'stīti ||
4, 12.1 4 1 किंच भोगभागीयस्य वापवर्गभागीयस्य वा कर्मणः फलम् उत्पित्सु यदि निरुपाख्यम् इति तद् उद्देशेन तेन निमित्तेन कुशलानुष्ठानं न युज्यते || kiṁca bhogabhāgīyasya vāpavargabhāgīyasya vā karmaṇaḥ phalam utpitsu yadi nirupākhyam iti tad uddeśena tena nimittena kuśalānuṣṭhānaṁ na yujyate ||
4, 12.1 5 1 सतश्च फलस्य निमित्तं वर्तमानीकरणे समर्थं नापूर्वोपजनने || sataśca phalasya nimittaṁ vartamānīkaraṇe samarthaṁ nāpūrvopajanane ||
4, 12.1 6 1 सिद्धं निमित्तं नैमित्तिकस्य विशेषानुग्रहं कुरुते नापूर्वम् उत्पादयतीति || siddhaṁ nimittaṁ naimittikasya viśeṣānugrahaṁ kurute nāpūrvam utpādayatīti ||
4, 12.1 7 1 धर्मी चानेकधर्मस्वभावः || dharmī cānekadharmasvabhāvaḥ ||
4, 12.1 8 1 तस्य चाध्वभेदेन धर्माः प्रत्यवस्थिताः || tasya cādhvabhedena dharmāḥ pratyavasthitāḥ ||
4, 12.1 9 1 न च यथा वर्तमानं व्यक्तिविशेषापन्नं द्रव्यतो ऽस्त्य् एवम् अतीतम् अनागतं च || na ca yathā vartamānaṁ vyaktiviśeṣāpannaṁ dravyato 'sty evam atītam anāgataṁ ca ||
4, 12.1 10 1 कथं तर्हि || kathaṁ tarhi ||
4, 12.1 11 1 स्वेनैव व्यङ्ग्येन स्वरूपेणानागतम् अस्ति स्वेन चानुभूतव्यक्तिकेन स्वरूपेणातीतम् इति वर्तमानस्यैवाध्वनः स्वरूपव्यक्तिर् इति न सा भवत्य् अतीतानागतयोर् अध्वनोः || svenaiva vyaṅgyena svarūpeṇānāgatam asti svena cānubhūtavyaktikena svarūpeṇātītam iti vartamānasyaivādhvanaḥ svarūpavyaktir iti na sā bhavaty atītānāgatayor adhvanoḥ ||
4, 12.1 12 1 एकस्य चाध्वनः समये द्वाव् अध्वानौ धर्मिसमन्वागतौ भवत एवेति नाभूत्वा भावस् त्रयाणाम् अध्वनाम् इति || ekasya cādhvanaḥ samaye dvāv adhvānau dharmisamanvāgatau bhavata eveti nābhūtvā bhāvas trayāṇām adhvanām iti ||
4, 13.1 1 1 ते खल्व् अमी त्र्यध्वानो धर्मा वर्तमाना व्यक्तात्मानो ऽतीतानागताः सूक्ष्मात्मानः सर्वम् इदं गुणानां संनिवेशविशेषमात्रम् इति परमार्थतो गुणात्मानः | te khalv amī tryadhvāno dharmā vartamānā vyaktātmāno 'tītānāgatāḥ sūkṣmātmānaḥ sarvam idaṁ guṇānāṁ saṁniveśaviśeṣamātram iti paramārthato guṇātmānaḥ |
4, 13.1 1 2 तथा च शास्त्रानुशासनम् | tathā ca śāstrānuśāsanam |
4, 13.1 1 3 गुणानां परमं रूपं न दृष्टिपथम् ऋच्छति | guṇānāṁ paramaṁ rūpaṁ na dṛṣṭipatham ṛcchati |
4, 13.1 1 4 यत् तु दृष्टिपथं प्राप्तं तन् मायेव सुतुच्छकम् || yat tu dṛṣṭipathaṁ prāptaṁ tan māyeva sutucchakam ||
4, 13.1 2 1 इति || iti ||
4, 13.1 3 1 यदा तु सर्वे गुणाः कथम् एकः शब्द एकम् इन्द्रियम् इति || yadā tu sarve guṇāḥ katham ekaḥ śabda ekam indriyam iti ||
4, 14.1 1 1 प्रख्याक्रियास्थितिशीलानां गुणानां ग्रहणात्मकानां करणभावेनैकः परिणामः श्रोत्रम् इन्द्रियम् | prakhyākriyāsthitiśīlānāṁ guṇānāṁ grahaṇātmakānāṁ karaṇabhāvenaikaḥ pariṇāmaḥ śrotram indriyam |
4, 14.1 1 2 ग्राह्यात्मकानां शब्दतन्मात्रभावेनैकः परिणामः शब्दो विषय इति | grāhyātmakānāṁ śabdatanmātrabhāvenaikaḥ pariṇāmaḥ śabdo viṣaya iti |
4, 14.1 1 3 शब्दादीनां मूर्तिसमानजातीयानाम् एकः परिणामः पृथिवीपरमाणुस् तन्मात्रावयवः | śabdādīnāṁ mūrtisamānajātīyānām ekaḥ pariṇāmaḥ pṛthivīparamāṇus tanmātrāvayavaḥ |
4, 14.1 1 4 तेषां चैकः परिणामः पृथिवी गौर् वृक्षः पर्वत इत्य् एवमादि | teṣāṁ caikaḥ pariṇāmaḥ pṛthivī gaur vṛkṣaḥ parvata ity evamādi |
4, 14.1 1 5 भूतान्तरेष्व् अपि स्नेहौष्ण्यप्रणामित्वावकाशदानान्य् उपादाय सामान्यम् एकविकारारम्भः समाधेयः | bhūtāntareṣv api snehauṣṇyapraṇāmitvāvakāśadānāny upādāya sāmānyam ekavikārārambhaḥ samādheyaḥ |
4, 14.1 1 6 नास्त्य् अर्थो विज्ञानविसहचरः अस्ति तु ज्ञानम् अर्थविसहचरं स्वप्नादौ कल्पितम् इत्य् अनया दिशा ये वस्तुस्वरूपम् अपह्नुवते ज्ञानपरिकल्पनामात्रं वस्तु स्वप्नविषयोपमं कुतश्चैतद् अन्याय्यम् || nāsty artho vijñānavisahacaraḥ asti tu jñānam arthavisahacaraṁ svapnādau kalpitam ity anayā diśā ye vastusvarūpam apahnuvate jñānaparikalpanāmātraṁ vastu svapnaviṣayopamaṁ kutaścaitad anyāyyam ||
4, 15.1 1 1 बहुचित्तालम्बनीभूतम् एकं वस्तु साधारणम् | bahucittālambanībhūtam ekaṁ vastu sādhāraṇam |
4, 15.1 1 2 तत् खलु नैकचित्तपरिकल्पितं नाप्य् अनेकचित्तपरिकल्पितं किंतु स्वप्रतिष्ठम् | tat khalu naikacittaparikalpitaṁ nāpy anekacittaparikalpitaṁ kiṁtu svapratiṣṭham |
4, 15.1 1 3 कथं | kathaṁ |
4, 15.1 1 4 वस्तुसाम्ये चित्तभेदात् | vastusāmye cittabhedāt |
4, 15.1 1 5 धर्मापेक्षं चित्तस्य वस्तुसाम्ये ऽपि सुखज्ञानं भवत्य् अधर्मापेक्षं तत एव दुःखज्ञानम् अविद्यापेक्षं तत एव मूढज्ञानं सम्यग्दर्शनापेक्षं तत एव माध्यस्थ्यज्ञानम् इति | dharmāpekṣaṁ cittasya vastusāmye 'pi sukhajñānaṁ bhavaty adharmāpekṣaṁ tata eva duḥkhajñānam avidyāpekṣaṁ tata eva mūḍhajñānaṁ samyagdarśanāpekṣaṁ tata eva mādhyasthyajñānam iti |
4, 15.1 1 6 कस्य तच् चित्तेन परिकल्पितम् | kasya tac cittena parikalpitam |
4, 15.1 1 7 न चान्यचित्तपरिकल्पितेनार्थेनान्यस्य चित्तोपरागो युक्तः | na cānyacittaparikalpitenārthenānyasya cittoparāgo yuktaḥ |
4, 15.1 1 8 तस्माद् वस्तुज्ञानयोर् ग्राह्यग्रहणभेदभिन्नयोर् विभक्तः पन्थाः | tasmād vastujñānayor grāhyagrahaṇabhedabhinnayor vibhaktaḥ panthāḥ |
4, 15.1 1 9 नानयोः संकरगन्धो ऽप्य् अस्तीति | nānayoḥ saṁkaragandho 'py astīti |
4, 15.1 1 10 सांख्यपक्षे पुनर् वस्तु त्रिगुणं चलं च गुणवृत्तम् इति धर्मादिनिमित्तापेक्षं चित्तैर् अभिसंबध्यते निमित्तानुरूपस्य च प्रत्ययस्योत्पद्यमानस्य तेन तेनात्मना हेतुर् भवति || sāṁkhyapakṣe punar vastu triguṇaṁ calaṁ ca guṇavṛttam iti dharmādinimittāpekṣaṁ cittair abhisaṁbadhyate nimittānurūpasya ca pratyayasyotpadyamānasya tena tenātmanā hetur bhavati ||
4, 15.1 2 1 केचिद् आहुः | kecid āhuḥ |
4, 15.1 2 2 ज्ञानसहभूर् एवार्थो भोग्यत्वात् सुखादिवद् इति | jñānasahabhūr evārtho bhogyatvāt sukhādivad iti |
4, 15.1 2 3 त एतया द्वारा साधारणत्वं बाधमानाः पूर्वोत्तरक्षणेषु वस्तुरूपम् एवापह्नुवते || ta etayā dvārā sādhāraṇatvaṁ bādhamānāḥ pūrvottarakṣaṇeṣu vasturūpam evāpahnuvate ||
4, 16.1 1 1 एकचित्ततन्त्रं चेद् वस्तु स्यात् तदा चित्ते व्यग्रे निरुद्धे वास्वरूपम् एव तेनापरामृष्टम् अन्यस्याविषयीभूतम् अप्रमाणकम् अगृहीतम् अस्वभावकं केनचित् तदानीं किं तत् स्यात् | ekacittatantraṁ ced vastu syāt tadā citte vyagre niruddhe vāsvarūpam eva tenāparāmṛṣṭam anyasyāviṣayībhūtam apramāṇakam agṛhītam asvabhāvakaṁ kenacit tadānīṁ kiṁ tat syāt |
4, 16.1 1 2 संबध्यमानं च पुनश्चित्तेन कुत उत्पद्येत | saṁbadhyamānaṁ ca punaścittena kuta utpadyeta |
4, 16.1 1 3 ये चास्यानुपस्थिता भागास् ते चास्य न स्युर् एवं नास्ति पृष्ठम् इत्य् उदरम् अपि न गृह्येत | ye cāsyānupasthitā bhāgās te cāsya na syur evaṁ nāsti pṛṣṭham ity udaram api na gṛhyeta |
4, 16.1 1 4 तस्मात् स्वतन्त्रो ऽर्थः सर्वपुरुषसाधारणः स्वतन्त्राणि च चित्तानि प्रतिपुरुषं प्रवर्तन्ते | tasmāt svatantro 'rthaḥ sarvapuruṣasādhāraṇaḥ svatantrāṇi ca cittāni pratipuruṣaṁ pravartante |
4, 16.1 1 5 तयोः संबन्धाद् उपलब्धिः पुरुषस्य भोग इति || tayoḥ saṁbandhād upalabdhiḥ puruṣasya bhoga iti ||
4, 17.1 1 1 अयस्कान्तमणिकल्पा विषया अयःसधर्मकं चित्तम् अभिसंबध्योपरञ्जयन्ति येन च विषयेणोपरक्तं चित्तं स विषयो ज्ञातस् ततो ऽन्यः पुनर् अज्ञातः | ayaskāntamaṇikalpā viṣayā ayaḥsadharmakaṁ cittam abhisaṁbadhyoparañjayanti yena ca viṣayeṇoparaktaṁ cittaṁ sa viṣayo jñātas tato 'nyaḥ punar ajñātaḥ |
4, 17.1 1 2 वस्तुनो ज्ञाताज्ञातस्वरूपत्वात् परिणामि चित्तम् || vastuno jñātājñātasvarūpatvāt pariṇāmi cittam ||
4, 17.1 2 1 यस्य तु तद् एव चित्तं विषयस् तस्य || yasya tu tad eva cittaṁ viṣayas tasya ||
4, 18.1 1 1 यदि चित्तवत् प्रभुर् अपि पुरुषः परिणमेत ततस् तद्विषयाश्चित्तवृत्तयः शब्दादिविषयवज् ज्ञाताः स्युः | yadi cittavat prabhur api puruṣaḥ pariṇameta tatas tadviṣayāścittavṛttayaḥ śabdādiviṣayavaj jñātāḥ syuḥ |
4, 18.1 1 2 सदाज्ञातत्वं तु मनसस् तत्प्रभोः पुरुषस्यापरिणामित्वम् अनुमापयति || sadājñātatvaṁ tu manasas tatprabhoḥ puruṣasyāpariṇāmitvam anumāpayati ||
4, 18.1 2 1 स्याद् आशङ्का चित्तम् एव स्वाभासं विषयाभासं च भविष्यत्य् अग्निवत् || syād āśaṅkā cittam eva svābhāsaṁ viṣayābhāsaṁ ca bhaviṣyaty agnivat ||
4, 19.1 1 1 यथेतराणीन्द्रियाणि शब्दादयश्च दृश्यत्वान् न स्वाभासानि तथा मनो ऽपि प्रत्येतव्यम् | yathetarāṇīndriyāṇi śabdādayaśca dṛśyatvān na svābhāsāni tathā mano 'pi pratyetavyam |
4, 19.1 1 2 न चाग्निर् अत्र दृष्टान्तः | na cāgnir atra dṛṣṭāntaḥ |
4, 19.1 1 3 न ह्य् अग्निर् आत्मस्वरूपम् अप्रकाशं प्रकाशयति | na hy agnir ātmasvarūpam aprakāśaṁ prakāśayati |
4, 19.1 1 4 प्रकाशश्चायं प्रकाश्यप्रकाशकसंयोगे दृष्टः | prakāśaścāyaṁ prakāśyaprakāśakasaṁyoge dṛṣṭaḥ |
4, 19.1 1 5 न च स्वरूपमात्रे ऽस्ति संयोगः | na ca svarūpamātre 'sti saṁyogaḥ |
4, 19.1 1 6 किंच स्वाभासं चित्तम् इत्य् अग्राह्यम् एव कस्यचिद् इति शब्दार्थः | kiṁca svābhāsaṁ cittam ity agrāhyam eva kasyacid iti śabdārthaḥ |
4, 19.1 1 7 तद् यथा | tad yathā |
4, 19.1 1 8 स्वात्मप्रतिष्ठम् आकाशं न परप्रतिष्ठम् इत्य् अर्थः | svātmapratiṣṭham ākāśaṁ na parapratiṣṭham ity arthaḥ |
4, 19.1 1 9 स्वबुद्धिप्रचारप्रतिसंवेदनात् सत्त्वानां प्रवृत्तिर् दृश्यते | svabuddhipracārapratisaṁvedanāt sattvānāṁ pravṛttir dṛśyate |
4, 19.1 1 10 क्रुद्धो ऽहं भीतो ऽहम् अमुत्र मे रागो ऽमुत्र मे क्रोध इति | kruddho 'haṁ bhīto 'ham amutra me rāgo 'mutra me krodha iti |
4, 19.1 1 11 एतत् स्वबुद्धेर् अग्रहणे न युक्तम् इति || etat svabuddher agrahaṇe na yuktam iti ||
4, 20.1 1 1 न चैकस्मिन् क्षणे स्वरूपावधारणं युक्तम् | na caikasmin kṣaṇe svarūpāvadhāraṇaṁ yuktam |
4, 20.1 1 2 क्षणिकवादिनो यद् भवनं सैव क्रिया तद् एव च कारकम् इत्य् अभ्युपगमः || kṣaṇikavādino yad bhavanaṁ saiva kriyā tad eva ca kārakam ity abhyupagamaḥ ||
4, 20.1 2 1 स्यान् मतिः स्वरसनिरुद्धं चित्तं चित्तान्तरेण समनन्तरेण गृह्यत इति || syān matiḥ svarasaniruddhaṁ cittaṁ cittāntareṇa samanantareṇa gṛhyata iti ||
4, 21.1 1 1 अथ चित्तं चेच् चित्तान्तरेण गृह्येत बुद्धिबुद्धिः केन गृह्यते साप्य् अन्यया साप्य् अन्ययेति अतिप्रसङ्गः स्मृतिसंकरश्च यावन्तो बुद्धिबुद्धीनाम् अनुभवास् तावत्यः स्मृतयः प्राप्नुवन्ति | atha cittaṁ cec cittāntareṇa gṛhyeta buddhibuddhiḥ kena gṛhyate sāpy anyayā sāpy anyayeti atiprasaṅgaḥ smṛtisaṁkaraśca yāvanto buddhibuddhīnām anubhavās tāvatyaḥ smṛtayaḥ prāpnuvanti |
4, 21.1 1 2 तत्संकराच् चैकस्मृत्यनवधारणं च स्याद् इति | tatsaṁkarāc caikasmṛtyanavadhāraṇaṁ ca syād iti |
4, 21.1 1 3 एवं बुद्धिप्रतिसंवेदिनं पुरुषम् अपलपद्भिर् वैनाशिकैः सर्वम् एवाकुलीकृतम् | evaṁ buddhipratisaṁvedinaṁ puruṣam apalapadbhir vaināśikaiḥ sarvam evākulīkṛtam |
4, 21.1 1 4 ते तु भोक्तृस्वरूपं यत्र क्वचन कल्पयन्तो न न्यायेन संगच्छन्ते | te tu bhoktṛsvarūpaṁ yatra kvacana kalpayanto na nyāyena saṁgacchante |
4, 21.1 1 5 केचित् तु सत्त्वमात्रम् अपि परिकल्प्यास्ति स सत्त्वो य एतान् पञ्च स्कन्धान् निक्षिप्यान्यांश्च प्रतिसंदधातीत्य् उक्त्वा तत एव पुनस् त्रस्यन्ति | kecit tu sattvamātram api parikalpyāsti sa sattvo ya etān pañca skandhān nikṣipyānyāṁśca pratisaṁdadhātīty uktvā tata eva punas trasyanti |
4, 21.1 1 6 तथा स्कन्धानां महानिर्वेदाय विरागायानुत्पादाय प्रशान्तये गुरोर् अन्तिके ब्रह्मचर्यं चरिष्यामि इत्य् उक्त्वा सत्त्वस्य पुनः सत्त्वम् एवापह्नुवते | tathā skandhānāṁ mahānirvedāya virāgāyānutpādāya praśāntaye guror antike brahmacaryaṁ cariṣyāmi ity uktvā sattvasya punaḥ sattvam evāpahnuvate |
4, 21.1 1 7 सांख्ययोगादयस् तु प्रवादाः स्वशब्देन पुरुषम् एव स्वामिनं चित्तस्य भोक्तारम् उपयन्तीति || sāṁkhyayogādayas tu pravādāḥ svaśabdena puruṣam eva svāminaṁ cittasya bhoktāram upayantīti ||
4, 21.1 2 1 कथम् || katham ||
4, 30.1 1 1 सर्वैः क्लेशकर्मावरणैर् विमुक्तस्य ज्ञानस्यानन्त्यं भवति || sarvaiḥ kleśakarmāvaraṇair vimuktasya jñānasyānantyaṁ bhavati ||
4, 30.1 2 1 आवरकेण तमसाभिभूतम् आवृतम् अनन्तं ज्ञानसत्त्वं क्वचिद् एव रजसा प्रवर्तितम् उद्घाटितं ग्रहणसमर्थं भवति || āvarakeṇa tamasābhibhūtam āvṛtam anantaṁ jñānasattvaṁ kvacid eva rajasā pravartitam udghāṭitaṁ grahaṇasamarthaṁ bhavati ||
4, 30.1 3 1 तत्र यदा सर्वैर् आवरणमलैर् अपगतं भवति तदा भवत्य् अस्यानन्त्यम् || tatra yadā sarvair āvaraṇamalair apagataṁ bhavati tadā bhavaty asyānantyam ||
4, 30.1 4 1 ज्ञानस्यानन्त्याज्ज्ञेयम् अल्पं सम्पद्यते यथा यत्रेदम् उक्तम् | jñānasyānantyājjñeyam alpaṁ sampadyate yathā yatredam uktam |
4, 30.1 4 2 अन्धो मणिम् अविध्यत् तम् अनङ्गुलिर् आवयत् | andho maṇim avidhyat tam anaṅgulir āvayat |
4, 30.1 4 3 अग्रीवस् तं प्रत्यमुञ्चत् तम् अजिह्वो ऽभ्यपूजयत् || agrīvas taṁ pratyamuñcat tam ajihvo 'bhyapūjayat ||
4, 30.1 5 1 इति || iti ||

Авторитетные комментарии на йога сутры Патанджали

  1. Khimāvijaya
  2. Gaṅgādharacakravartin
  3. Gaṇeśadurgastotra
  4. Gūḍhārthapadacandrikā
  5. Govindānandasarasvatī
  6. (sāhitya)candrikā
  7. Jñānānanda(paramahaṃsa)
  8. Devapālakathā
  9. Nārāyaṇa(daivajña)
  10. Padabhāvārthacandrikā
  11. Bhaṭṭa_Gaṇeśa
  12. Bhaṭṭanātha
  13. Bhavadeva_Bhaṭṭācārya
  14. Bhāvācārya
  15. Bhāsvatīgaṇitagrahaṇāvalī
  16. Bhikṣunārāyaṇabali
  17. Bhojadava
  18. Maṇipravālakośa
  19. Mahādeva
  20. Bhāṣāpariccheda
  21. Ānandacandrikā
  22. Kāmadughāsāraṇī
  23. Tarkataraṅgiṇī
  24. Tarkadīpikā
  25. Gaṅgādhara
  26. Jagadīśatoṣiṇī
  27. Dayāratna
  28. Brahmārijita
  29. Bhaṭṭācārya(śrī)jagadīśapañcānana
  30. Bhāvadhana
  31. Lakṣmīdhara
  32. Viṣṇubhaṭṭībaudhāyanīya_Śrautapaddhati
  33. Śrīnivāsa Bhaṭṭa
  34. Śrīpāda
  35. Nārāyaṇa(daivajña)
  36. Bhaṭṭa_Dinakara
  37. Bhaṭṭa_Narasiṃha
  38. Mañjūṣākhaṇḍana
  39. Manoramākathā
  40. Mahādeva_Bhaṭṭācārya
  41. Mahāprabhāsotpattivarṇana
  42. Muktāvalī
  43. Tārkṣyagrantha
  44. Nṛsiṃhaśeṣa
  45. Muktimuktāphala
  46. Rāmanātha
  47. Rāmarudra_Nyāya¬vāgīśa_Bhaṭṭācārya
  48. Rudratarpaṇa
  49. Lakṣmaṇa
  50. Vidvanmanovallabhā
  51. Vindhyeśvarīprasāda
  52. Viśvādhiṣṭhāna
  53. Vṣmārthavṛtta
  54. Yaśovijaya Gaṇi
  55. Yogacandrikā
  56. Rāmānanda_Tīrtha
  57. Yogadīpaka
  58. Yogaprabhākara
  59. Yogamanoramā
  60. Yogamārttā(rtta)ṇḍa)
  61. Yogavārtika
  62. Yogavāsiṣṭha
  63. Abhiniṣkramaṇasūtra
  64. Gaṅgādharasarvajña
  65. (sāhitya)candrikā
  66. Tātparyaprakāśikā
  67. Padacandrikā
  68. Bhāskarakavi
  69. Muṇḍanavidhāna
  70. Yogavāsiṣṭha
  71. Abhiniṣkramaṇasūtra
  72. Gaṅgādharasarvajña
  73. (sāhitya)candrikā
  74. Tātparyaprakāśikā
  75. Padacandrikā
  76. Bhāskarakavi
  77. Muṇḍanavidhāna
  78. Yogavāsiṣṭha
  79. Rāmacandra_Sarasvatī
  80. Rāmatīrthamāhātmya
  81. Rāmadeva
  82. Rāmendrayogin
  83. Vācaspatinyāya
  84. Vāsiṣṭhajyotiṣa
  85. Viśiṣṭaparāmarśahetuvāda
  86. (Jyotiṣika)_Viśveśvara
  87. Viśveśvara
  88. Dinakarabhaṭṭa
  89. Dinakiraṇāvalī
  90. Śrīdāsagosvāmin
  91. Śrīnivāsa Dīkṣita
  92. Saṃsāratārakastotra
  93. Sadānanda
  94. Rāmacandra_Sarasvatī
  95. Rāmatīrthamāhātmya
  96. Rāmadeva
  97. Rāmendrayogin
  98. Vācaspatinyāya
  99. Vāsiṣṭhajyotiṣa
  100. Viśiṣṭaparāmarśahetuvāda
  101. (Jyotiṣika)_Viśveśvara
  102. Viśveśvara
  103. Dinakarabhaṭṭa
  104. Dinakiraṇāvalī
  105. Śrīdāsagosvāmin
  106. Śrīnivāsa Dīkṣita
  107. Saṃsāratārakastotra
  108. Sadānanda
  109. Yogavivṛti
  110. Yogavṛndarasavṛnda
  111. Yogasiddhāntapaddhati
  112. Yogasudhānidhi
  113. Rāghavānandayogī
  114. Rājamārttaṇḍa
  115. Rāmagovinda
  116. Rāmānandasarasvatī
  117. Laghubhāṣya
  118. Vācaspati_Miśra_II
  119. Vijñānabhikṣu
  120. Vṛttyādiparibhāṣā
  121. Vṛndāvana_Śukla
  122. Vedavyāsa
  123. Vyaṅkaṭeśavajrapañjarakavaca)
  124. Śrīkṛṣṇa_Bhaṭṭa_(Kavikalānidhi)
  125. Saccidānandakandalī
  126. Sadāśivendrastuti
  127. Sāṃkhyakārikānukramaṇī
  128. Surendraprabha