Языковые профили периодов санскрита

Языковые профили периодов санскрита
Cкачать диаграмму в оригинальном разрешении (PNG)

Открыть диаграмму html

Языковые профили периодов санскрита


Языковые профили поделены на 3 периода:
  1. Ведийский санскрит (до500г. до н.э)
  2. Эпический санскрит (500г. до н.э. — 500г. н.э.)
  3. Классический санскрит (500г. н.э. — наст. вр.)

Ведийский санскрит базируется на четырех ведах(по сути Ригведа и Атхарваведа)

Эпический санскрит — былинами Рамаяной и Махабхаратой.

Классический санскрит — определяется правилами Аштадхьяи Панини.

Сокращения и обозначения:
  • Ṛgveda -1350 — произведение -год составления.
  • сл.уп. — словоупотреблений.
  • N.sg. — падеж, число (Nominative singularis).
  • Pr.Ind — время, наклонение (Presens Indicative).

Показатель изменений:
N.sg. — 29,5% +3,2 — прирост относительно прошлого периода 3,2 пункта. (жирным — значительное изменение)

Особенности:
Именные + мест. — топ 10 падежных форм.
Гл. формы — формы с употреблением >1%.
Композиты и слитные — сумма композитов и сандхизированных слов.
Частотный алфавит — буквы с употреблением >1%

Корпус текстов — Оливер Хельвиг.
Подсчет статистики — Владимир Леонченко.
Автор диаграммы Виктор Кочергин.

Алфавит санскрита

Уже много материалов разместил, а базу забыл — на нем строятся все правила. Конечно же это алфавит, варги, места.
Бегаете по алфавиту по горизонтали и легко находите гуну, вриддхи и чередование.

Пользуйтесь.
Начальная идея М.Б. Эмено, Б.А. ван Нотен.

Алфавит Санскрита

Местоимения санскрита

Местоимения санскрита имеют собственную систему склонения.
Местоимения склоняются по родам, падежам и числам.

Таблица местоимений санскрита в формате html



Таблица местоимений санскрита в формате png:


Местоимения санскрита


На местоимения ушло примерно 9 месяцев...

Дата финальной редакции 22 марта 2024.
Согласование санскритолога Екатерины Костиной

Глагольные основы Санскрита

Очень часто при составлении глагола используются не только глагольные корни и глагольные основы.
В санскрите используются основы:
— настоящего времени(10 классов);
— будущего времени;
— каузатива;
— пассива;
— имя деятеля;
— удвоение корня;
— аорита(7 классов);

Глагольная основа состоит из корня и суффикса (или удвоенного корня).

На схеме такие взаимодействия описаны формулами.

Примеры:
1. Основа настоящего времени 1го спряжения(тематическая основа) 1 класса — I. √ + (g)^a — состоит из корня и суффикса, требующего от корня преобразования во вторую морфологическую позицию (√pat(падать)+ (g)^a > pata)
2. Основа пассива — √ + (o)^ya — состоит из корня и суффикса, требующего от корня первой морфологической позиции (√muc(освобождаться) + (o)^ya — mucya)
3. Основа аориста 1 спряжения 2 класса — √M2,N2,√kṛ + (g)^a — состоит из корня и суффикса, требующего от корня второй морфологической позиции (√kṛ(делать) + (g)^a > kara)
По этой же логике образуются и остальные формы.

Таблица глагольных основ санскрита в формате html



Таблица глагольных основ санскрита в формате png:


Глагольные основы санскрита

Картинка для скачивания 2000*1600px

Глагольные формы санскрита

Глагол в санскрите имеет такое же значение, как и в русском языке — действие субъекта.

Три основных вида глагольных форм — глагол(действие), причастие(признак по действию), деепричастие(действие, сопутствующее основному действию).

В приведенной таблице указано процентное отношение популярностей глагольных форм. Источники анализа — 244 текста.

Глагольная форма складывается из префикса(опционально), корня(основы), суффикса(от нуля, до нескольких) и окончания.

Академиком А.А. Зализняком разработана система морфологических позиций морфем санскрита. Согласно правилам, описанным в его работах, в морфеме присутствует чередующийся элемент, который в целях благозвучия ставится в определенную морфологическую позицию. В зависимости от типа чередования, будучи поставленным в ту или иную морфологическую позицию, он принимает одну из ступеней чередования.
Читать дальше

Йога сутры Патанджали Санскрит (IAST)

Йога сутры Патанджали

4 главы:
  1. समाधिपाद || samādhipāda ||
  2. साधनपाद || sādhanapāda ||
  3. विभूतिपाद || vibhūtipāda||
  4. कैवल्यपाद || kaivalyapāda ||

Текст сутр:
Порядковый номер / номер главы / номер сутры в главе / текст сутры
  1. 1 — 1 अथ योगानुशासनम् || atha yogānuśāsanam ||
  2. 1 — 2 योगश् चित्तवृत्तिनिरोधः || yogaś cittavṛttinirodhaḥ ||
  3. 1 — 3 तदा द्रष्टुः स्वरूपे ऽवस्थानम् || tadā draṣṭuḥ svarūpe 'vasthānam ||
  4. 1 — 4 वृत्तिसारूप्यम् इतरत्र || vṛttisārūpyam itaratra ||
  5. 1 — 5 वृत्तयः पञ्चतय्यः क्लिष्टाः अक्लिष्टाः || vṛttayaḥ pañcatayyaḥ kliṣṭāḥ akliṣṭāḥ ||
  6. 1 — 6 प्रमाणविपर्ययविकल्पनिद्रास्मृतयः || pramāṇaviparyayavikalpanidrāsmṛtayaḥ ||
  7. 1 — 7 प्रत्यक्षानुमानागमाः प्रमाणानि || pratyakṣānumānāgamāḥ pramāṇāni ||
  8. 1 — 8 विपर्ययो मिथ्याज्ञानम् अतद्रूपप्रतिष्ठम् || viparyayo mithyājñānam atadrūpapratiṣṭham ||
  9. 1 — 9 शब्दज्ञानानुपाती वस्तुशून्यो विकल्पः || śabdajñānānupātī vastuśūnyo vikalpaḥ ||
  10. 1 — 10 अभावप्रत्ययालम्बना वृत्तिर् निद्रा || abhāvapratyayālambanā vṛttir nidrā ||
  11. 1 — 11 अनुभूतविषयासंप्रमोषः स्मृतिः || anubhūtaviṣayāsaṁpramoṣaḥ smṛtiḥ ||
  12. 1 — 12 अभ्यासवैराग्याभ्यां तन्निरोधः || abhyāsavairāgyābhyāṁ tannirodhaḥ ||
  13. 1 — 13 तत्र स्थितौ यत्नो ऽभ्यासः || tatra sthitau yatno 'bhyāsaḥ ||
  14. 1 — 14 स तु दीर्घकालादरनैरन्तर्यसत्कारसेवितो दृढभूमिः || sa tu dīrghakālādaranairantaryasatkārasevito dṛḍhabhūmiḥ ||
  15. 1 — 15 दृष्टानुश्रविकविषयवितृष्णस्य वशीकारसंज्ञा वैराग्यम् || dṛṣṭānuśravikaviṣayavitṛṣṇasya vaśīkārasaṁjñā vairāgyam ||
  16. 1 — 16 तत्परं पुरुषख्यातेर् गुणवैतृष्ण्यम् || tatparaṁ puruṣakhyāter guṇavaitṛṣṇyam ||
  17. 1 — 17 वितर्कविचारानन्दास्मितारूपानुगमात् सम्प्रज्ञातः || vitarkavicārānandāsmitārūpānugamāt samprajñātaḥ ||
  18. 1 — 18 विरामप्रत्ययाभ्यासपूर्वः संस्कारशेषो ऽन्यः || virāmapratyayābhyāsapūrvaḥ saṁskāraśeṣo 'nyaḥ ||
  19. 1 — 19 भवप्रत्ययो विदेहप्रकृतिलयानाम् || bhavapratyayo videhaprakṛtilayānām ||
  20. 1 — 20 श्रद्धावीर्यस्मृतिसमाधिप्रज्ञापूर्वक इतरेषाम् || śraddhāvīryasmṛtisamādhiprajñāpūrvaka itareṣām ||
  21. 1 — 21 तीव्रसंवेगानाम् आसन्नः || tīvrasaṁvegānām āsannaḥ ||
  22. 1 — 22 मृदुमध्याधिमात्रत्वात् ततो ऽपि विशेषः || mṛdumadhyādhimātratvāt tato 'pi viśeṣaḥ ||
  23. 1 — 23 ईश्वरप्रणिधानाद् वा || īśvarapraṇidhānād vā ||
  24. 1 — 24 क्लेशकर्मविपाकाशयैर् अपरामृष्टः पुरुषविशेष ईश्वरः || kleśakarmavipākāśayair aparāmṛṣṭaḥ puruṣaviśeṣa īśvaraḥ ||
  25. 1 — 25 तत्र निरतिशयं सर्वज्ञबीजम् || tatra niratiśayaṁ sarvajñabījam ||
  26. 1 — 26 स पूर्वेषाम् अपि गुरुः कालेनानवच्छेदात् || sa pūrveṣām api guruḥ kālenānavacchedāt ||
  27. 1 — 27 तस्य वाचकः प्रणवः || tasya vācakaḥ praṇavaḥ ||
  28. 1 — 28 तज्जपस् तदर्थभावनम् || tajjapas tadarthabhāvanam ||
  29. 1 — 29 ततः प्रत्यक्चेतनाधिगमो ऽप्य् अन्तरायाभावश् च || tataḥ pratyakcetanādhigamo 'py antarāyābhāvaś ca ||
  30. 1 — 30 व्याधिस्त्यानसंशयप्रमादालस्याविरतिभ्रान्तिदर्शनालब्धभूमिकत्वानवस्थितत्वानि चित्तविक्षेपास् ते ऽन्तरायाः || vyādhistyānasaṁśayapramādālasyāviratibhrāntidarśanālabdhabhūmikatvānavasthitatvāni cittavikṣepās te 'ntarāyāḥ ||
  31. 1 — 31 दुःखदौर्मनस्याङ्गमेजयत्वश्वासप्रश्वासा विक्षेपसहभुवः || duḥkhadaurmanasyāṅgamejayatvaśvāsapraśvāsā vikṣepasahabhuvaḥ ||
  32. 1 — 32 तत्प्रतिषेधार्थम् एकतत्त्वाभ्यासः || tatpratiṣedhārtham ekatattvābhyāsaḥ ||
  33. 1 — 33 मैत्रीकरुणामुदितोपेक्षाणां सुखदुःखपुण्यापुण्यविषयाणां भावनातश् चित्तप्रसादनम् || maitrīkaruṇāmuditopekṣāṇāṁ sukhaduḥkhapuṇyāpuṇyaviṣayāṇāṁ bhāvanātaś cittaprasādanam ||
  34. 1 — 34 प्रच्छर्दनविधारणाभ्यां वा प्राणस्य || pracchardanavidhāraṇābhyāṁ vā prāṇasya ||
  35. 1 — 35 विषयवती वा प्रवृत्तिर् उत्पन्ना मनसः स्थितिनिबन्धिनी || viṣayavatī vā pravṛttir utpannā manasaḥ sthitinibandhinī ||
  36. 1 — 36 विशोका वा ज्योतिष्मती || viśokā vā jyotiṣmatī ||
  37. 1 — 37 वीतरागविषयं वा चित्तम् || vītarāgaviṣayaṁ vā cittam ||
  38. 1 — 38 स्वप्ननिद्राज्ञानालम्बनं वा || svapnanidrājñānālambanaṁ vā ||
  39. 1 — 39 यथाभिमतध्यानाद् वा || yathābhimatadhyānād vā ||
  40. 1 — 40 परमाणुपरममहत्त्वान्तो ऽस्य वशीकारः || paramāṇuparamamahattvānto 'sya vaśīkāraḥ ||
  41. 1 — 41 क्षीणवृत्तेर् अभिजातस्येव मणेर् ग्रहीतृग्रहणग्राह्येषु तत्स्थतदञ्जनता समापत्तिः || kṣīṇavṛtter abhijātasyeva maṇer grahītṛgrahaṇagrāhyeṣu tatsthatadañjanatā samāpattiḥ ||
  42. 1 — 42 तत्र शब्दार्थज्ञानविकल्पैः संकीर्णा सवितर्का समापत्तिः || tatra śabdārthajñānavikalpaiḥ saṁkīrṇā savitarkā samāpattiḥ ||
  43. 1 — 43 स्मृतिपरिशुद्धौ स्वरूपशून्येवार्थमात्रनिर्भासा निर्वितर्का || smṛtipariśuddhau svarūpaśūnyevārthamātranirbhāsā nirvitarkā ||
  44. 1 — 44 एतयैव सविचारा निर्विचारा च सूक्ष्मविषया व्याख्याता || etayaiva savicārā nirvicārā ca sūkṣmaviṣayā vyākhyātā ||
  45. 1 — 45 सूक्ष्मविषयत्वं चालिङ्गपर्यवसानम् || sūkṣmaviṣayatvaṁ cāliṅgaparyavasānam ||
  46. 1 — 46 ता एव सबीजः समाधिः || tā eva sabījaḥ samādhiḥ ||
  47. 1 — 47 निर्विचारवैशारद्य ऽध्यात्मप्रसादः || nirvicāravaiśāradya 'dhyātmaprasādaḥ ||
  48. 1 — 48 ऋतंभरा तत्र प्रज्ञा || ṛtaṁbharā tatra prajñā ||
  49. 1 — 49 श्रुतानुमानप्रज्ञाभ्याम् अन्यविषया विशेषार्थत्वात् || śrutānumānaprajñābhyām anyaviṣayā viśeṣārthatvāt ||
  50. 1 — 50 तज्जः संस्कारो ऽन्यसंस्कारप्रतिबन्धी || tajjaḥ saṁskāro 'nyasaṁskārapratibandhī ||
  51. 1 — 51 तस्यापि निरोधे सर्वनिरोधान् निर्बीजः समाधिः || tasyāpi nirodhe sarvanirodhān nirbījaḥ samādhiḥ ||
  52. 2 — 1 तपःस्वाध्यायेश्वरप्रणिधानानि क्रियायोगः || tapaḥsvādhyāyeśvarapraṇidhānāni kriyāyogaḥ ||
  53. 2 — 2 समाधिभावनार्थः क्लेशतनूकरणार्थश् च || samādhibhāvanārthaḥ kleśatanūkaraṇārthaś ca ||
  54. 2 — 3 अविद्यास्मितारागद्वेषाभिनिवेशाः क्लेशाः || avidyāsmitārāgadveṣābhiniveśāḥ kleśāḥ ||
  55. 2 — 4 अविद्या क्षेत्रम् उत्तरेषां प्रसुप्ततनुविच्छिन्नोदाराणाम् || avidyā kṣetram uttareṣāṁ prasuptatanuvicchinnodārāṇām ||
  56. 2 — 5 अनित्याशुचिदुःखानात्मसु नित्यशुचिसुखात्मख्यातिर् अविद्या || anityāśuciduḥkhānātmasu nityaśucisukhātmakhyātir avidyā ||
  57. 2 — 6 दृग्दर्शनशक्त्योर् एकात्मतैवास्मिता || dṛgdarśanaśaktyor ekātmataivāsmitā ||
  58. 2 — 7 सुखानुशयी रागः || sukhānuśayī rāgaḥ ||
  59. 2 — 8 दुःखानुशयी द्वेषः || duḥkhānuśayī dveṣaḥ ||
  60. 2 — 9 स्वरसवाही विदुषो ऽपि तथारूढो ऽभिनिवेशः || svarasavāhī viduṣo 'pi tathārūḍho 'bhiniveśaḥ ||
  61. 2 — 10 ते प्रतिप्रसवहेयाः सूक्ष्माः || te pratiprasavaheyāḥ sūkṣmāḥ ||
  62. 2 — 11 ध्यानहेयास् तद्वृत्तयः || dhyānaheyās tadvṛttayaḥ ||
  63. 2 — 12 क्लेशमूलः कर्माशयो दृष्टादृष्टजन्मवेदनीयः || kleśamūlaḥ karmāśayo dṛṣṭādṛṣṭajanmavedanīyaḥ ||
  64. 2 — 13 सति मूले तद्विपाको जात्यायुर्भोगाः || sati mūle tadvipāko jātyāyurbhogāḥ ||
  65. 2 — 14 ते ह्लादपरितापफलाः पुण्यापुण्यहेतुत्वात् || te hlādaparitāpaphalāḥ puṇyāpuṇyahetutvāt ||
  66. 2 — 15 परिणामतापसंस्कारदुःखगुणवृत्तिरोधाच् च दुःखम् एव सर्वं विवेकिनः || pariṇāmatāpasaṁskāraduḥkhaguṇavṛttirodhāc ca duḥkham eva sarvaṁ vivekinaḥ ||
  67. 2 — 16 हेयं दुःखम् अनागतम् || heyaṁ duḥkham anāgatam ||
  68. 2 — 17 द्रष्टृदृश्ययोः संयोगो हेयहेतुः || draṣṭṛdṛśyayoḥ saṁyogo heyahetuḥ ||
  69. 2 — 18 प्रकाशक्रियास्थितिशीलं भूतेन्द्रियात्मके भोगापवर्गार्थं दृश्यम् || prakāśakriyāsthitiśīlaṁ bhūtendriyātmake bhogāpavargārthaṁ dṛśyam ||
  70. 2 — 19 विशेषाविशेषलिङ्गमात्रालिङ्गानि गुणपर्वाणि || viśeṣāviśeṣaliṅgamātrāliṅgāni guṇaparvāṇi ||
  71. 2 — 20 द्रष्टा दृशिमात्रः शुद्धो ऽपि प्रत्ययानुपश्यः || draṣṭā dṛśimātraḥ śuddho 'pi pratyayānupaśyaḥ ||
  72. 2 — 21 तदर्थ एव दृश्यस्यात्मा || tadartha eva dṛśyasyātmā ||
  73. 2 — 22 कृतार्थं प्रति नष्टम् अप्य् अनष्टं तदन्यसाधारणत्वात् || kṛtārthaṁ prati naṣṭam apy anaṣṭaṁ tadanyasādhāraṇatvāt ||
  74. 2 — 23 स्वस्वामिशक्त्योः स्वरूपोपलब्धिहेतुः संयोगः || svasvāmiśaktyoḥ svarūpopalabdhihetuḥ saṁyogaḥ ||
  75. 2 — 24 तस्य हेतुर् अविद्या || tasya hetur avidyā ||
  76. 2 — 25 तदभावात् संयोगाभावो हानं तद्दृशेः कैवल्यम् || tadabhāvāt saṁyogābhāvo hānaṁ taddṛśeḥ kaivalyam ||
  77. 2 — 26 विवेकख्यातिर् अविप्लवा हानोपायः || vivekakhyātir aviplavā hānopāyaḥ ||
  78. 2 — 27 तस्य सप्तधा प्रान्तभूमिप्रज्ञा || tasya saptadhā prāntabhūmiprajñā ||
  79. 2 — 28 योगाङ्गानुष्ठानाद् अशुद्धिक्षये ज्ञानदीप्तिर् आ विवेकख्यातेः || yogāṅgānuṣṭhānād aśuddhikṣaye jñānadīptir ā vivekakhyāteḥ ||
  80. 2 — 29 यमनियमासनप्राणायामप्रत्याहारधारणाध्यानसमाधयो ऽष्टाव् अङ्गानि || yamaniyamāsanaprāṇāyāmapratyāhāradhāraṇādhyānasamādhayo 'ṣṭāv aṅgāni ||
  81. 2 — 30 अहिंसासत्यास्तेयब्रह्मचर्यापरिग्रहा यमाः || ahiṁsāsatyāsteyabrahmacaryāparigrahā yamāḥ ||
  82. 2 — 31 एते जातिदेशकालसमयानवच्छिन्नाः सार्वभौमा महाव्रतम् || ete jātideśakālasamayānavacchinnāḥ sārvabhaumā mahāvratam ||
  83. 2 — 32 शौचसंतोषतपःस्वाध्यायेश्वरप्रणिधानानि नियमाः || śaucasaṁtoṣatapaḥsvādhyāyeśvarapraṇidhānāni niyamāḥ ||
  84. 2 — 33 वितर्कबाधने प्रतिपक्षभावनम् || vitarkabādhane pratipakṣabhāvanam ||
  85. 2 — 34 वितर्का हिंसादयः कृतकारितानुमोदिता लोभक्रोधमोहपूर्वका मृदुमध्याधिमात्रा दुःखाज्ञानानन्तफला इति प्रतिपक्षभावनम् || vitarkā hiṁsādayaḥ kṛtakāritānumoditā lobhakrodhamohapūrvakā mṛdumadhyādhimātrā duḥkhājñānānantaphalā iti pratipakṣabhāvanam ||
  86. 2 — 35 अहिंसाप्रतिष्ठायां तत्सन्निधौ वैरत्यागः || ahiṁsāpratiṣṭhāyāṁ tatsannidhau vairatyāgaḥ ||
  87. 2 — 36 सत्यप्रतिष्ठायां क्रियाफलाश्रयत्वम् || satyapratiṣṭhāyāṁ kriyāphalāśrayatvam ||
  88. 2 — 37 अस्तेयप्रतिष्ठायां सर्वरत्नोपस्थानम् || asteyapratiṣṭhāyāṁ sarvaratnopasthānam ||
  89. 2 — 38 ब्रह्मचर्यप्रतिष्ठायां वीर्यलाभः || brahmacaryapratiṣṭhāyāṁ vīryalābhaḥ ||
  90. 2 — 39 अपरिग्रहस्थैर्ये जन्मकथंतासंबोधः || aparigrahasthairye janmakathaṁtāsaṁbodhaḥ ||
  91. 2 — 40 शौचात् स्वाङ्गजुगुप्सा परैर् असंसर्गः || śaucāt svāṅgajugupsā parair asaṁsargaḥ ||
  92. 2 — 41 सत्त्वशुद्धिसौमनस्यैकाग्रतेन्द्रियजयात्मदर्शनयोग्यत्वानि च || sattvaśuddhisaumanasyaikāgratendriyajayātmadarśanayogyatvāni ca ||
  93. 2 — 42 संतोषाद् अनुत्तमः सुखलाभः || saṁtoṣād anuttamaḥ sukhalābhaḥ ||
  94. 2 — 43 कायेन्द्रियसिद्धिर् अशुद्धिक्षयात् तपसः || kāyendriyasiddhir aśuddhikṣayāt tapasaḥ ||
  95. 2 — 44 स्वाध्यायाद् इष्टदेवतासंप्रयोगः || svādhyāyād iṣṭadevatāsaṁprayogaḥ ||
  96. 2 — 45 समाधिसिद्धिर् ईश्वरप्रणिधानात् || samādhisiddhir īśvarapraṇidhānāt ||
  97. 2 — 46 स्थिरसुखम् आसनम् || sthirasukham āsanam ||
  98. 2 — 47 प्रयत्नशैथिल्यानन्त्यसमापत्तिभ्याम् || prayatnaśaithilyānantyasamāpattibhyām ||
  99. 2 — 48 ततो द्वंद्वानभिघातः || tato dvaṁdvānabhighātaḥ ||
  100. 2 — 49 तस्मिन् सति श्वासप्रश्वासयोर् गतिविच्छेदः प्राणायामः || tasmin sati śvāsapraśvāsayor gativicchedaḥ prāṇāyāmaḥ ||
  101. 2 — 50 स तु बाह्याभ्यन्तरस्तम्भवृत्तिर् देशकालसंख्याभिः परिदृष्टो दीर्घसूक्ष्मः || sa tu bāhyābhyantarastambhavṛttir deśakālasaṁkhyābhiḥ paridṛṣṭo dīrghasūkṣmaḥ ||
  102. 2 — 51 बाह्याभ्यन्तरविषयाक्षेपी चतुर्थः || bāhyābhyantaraviṣayākṣepī caturthaḥ ||
  103. 2 — 52 ततः क्षीयते प्रकाशावरणम् || tataḥ kṣīyate prakāśāvaraṇam ||
  104. 2 — 53 धारणासु च योग्यता मनसः || dhāraṇāsu ca yogyatā manasaḥ ||
  105. 2 — 54 स्वविषयासंप्रयोगे चित्तस्वरूपानुकार इवेन्द्रियाणां प्रत्याहारः || svaviṣayāsaṁprayoge cittasvarūpānukāra ivendriyāṇāṁ pratyāhāraḥ ||
  106. 2 — 55 ततः परमा वश्यतेन्द्रियाणाम् || tataḥ paramā vaśyatendriyāṇām ||
  107. 3 — 1 देशबन्धश् चित्तस्य धारणा || deśabandhaś cittasya dhāraṇā ||
  108. 3 — 2 तत्र प्रत्ययैकतानता ध्यानम् || tatra pratyayaikatānatā dhyānam ||
  109. 3 — 3 तद् एवार्थमात्रानिर्भासं स्वरूपशून्यम् इव समाधिः || tad evārthamātrānirbhāsaṁ svarūpaśūnyam iva samādhiḥ ||
  110. 3 — 4 त्रयम् एकत्र संयमः || trayam ekatra saṁyamaḥ ||
  111. 3 — 5 तज्जयात् प्रज्ञालोकः || tajjayāt prajñālokaḥ ||
  112. 3 — 6 तस्य भूमिषु विनियोगः || tasya bhūmiṣu viniyogaḥ ||
  113. 3 — 7 त्रयम् अन्तरङ्गं पूर्वेभ्यः || trayam antaraṅgaṁ pūrvebhyaḥ ||
  114. 3 — 8 तद् अपि बहिरङ्गं निर्बीजस्य || tad api bahiraṅgaṁ nirbījasya ||
  115. 3 — 9 व्युत्थाननिरोधसंस्कारयोर् अभिभवप्रादुर्भावौ निरोधलक्षणचित्तान्वयो निरोधपरिणामः || vyutthānanirodhasaṁskārayor abhibhavaprādurbhāvau nirodhalakṣaṇacittānvayo nirodhapariṇāmaḥ ||
  116. 3 — 10 तस्य प्रशान्तवाहिता संस्कारात् || tasya praśāntavāhitā saṁskārāt ||
  117. 3 — 11 सर्वार्थतैकाग्रतयोः क्षयोदयौ चित्तस्य समाधिपरिणामः || sarvārthataikāgratayoḥ kṣayodayau cittasya samādhipariṇāmaḥ ||
  118. 3 — 12 शान्तोदितौ तुल्यप्रत्ययश् चित्तस्यैकाग्रतापरिणामः || śāntoditau tulyapratyayaś cittasyaikāgratāpariṇāmaḥ ||
  119. 3 — 13 एतेन भूतेन्द्रियेषु धर्मलक्षणावस्थापरिणामा व्याख्याताः || etena bhūtendriyeṣu dharmalakṣaṇāvasthāpariṇāmā vyākhyātāḥ ||
  120. 3 — 14 शान्तोदिताव्यपदेश्यधर्मानुपाती धर्मी || śāntoditāvyapadeśyadharmānupātī dharmī ||
  121. 3 — 15 क्रमान्यत्वं परिणामान्यत्वे हेतुः || kramānyatvaṁ pariṇāmānyatve hetuḥ ||
  122. 3 — 16 परिणामत्रयसंयमाद् अतीतानागतज्ञानम् || pariṇāmatrayasaṁyamād atītānāgatajñānam ||
  123. 3 — 17 शब्दार्थप्रत्ययानाम् इतरेतराध्यासात् संकरस् तत्प्रविभागसंयमात् सर्वभूतरुतज्ञानम् || śabdārthapratyayānām itaretarādhyāsāt saṁkaras tatpravibhāgasaṁyamāt sarvabhūtarutajñānam ||
  124. 3 — 18 संस्कारसाक्षात्करणात् पूर्वजातिज्ञानम् || saṁskārasākṣātkaraṇāt pūrvajātijñānam ||
  125. 3 — 19 प्रत्ययस्य परचित्तज्ञानम् || pratyayasya paracittajñānam ||
  126. 3 — 20 न तत्सालम्बनं तस्याविषयीभूतत्वात् || na tatsālambanaṁ tasyāviṣayībhūtatvāt ||
  127. 3 — 21 कायरूपसंयमात् तद्ग्राह्यशक्तिस्तम्भे चक्षुःप्रकाशासंयोगे ऽन्तर्धानम् || kāyarūpasaṁyamāt tadgrāhyaśaktistambhe cakṣuḥprakāśāsaṁyoge 'ntardhānam ||
  128. 3 — 22 सोपक्रमं निरुपक्रमं च कर्म तत्संयमाद् अपरान्तज्ञानम् अरिष्टेभ्यो वा || sopakramaṁ nirupakramaṁ ca karma tatsaṁyamād aparāntajñānam ariṣṭebhyo vā ||
  129. 3 — 23 मैत्र्यादिषु बलानि || maitryādiṣu balāni ||
  130. 3 — 24 बलेषु हस्तिबलादीनि || baleṣu hastibalādīni ||
  131. 3 — 25 प्रवृत्त्यालोकन्यासात् सूक्ष्मव्यवहितविप्रकृष्टज्ञानम् || pravṛttyālokanyāsāt sūkṣmavyavahitaviprakṛṣṭajñānam ||
  132. 3 — 26 भुवनज्ञानं सूर्यसंयमात् || bhuvanajñānaṁ sūryasaṁyamāt ||
  133. 3 — 27 चन्द्रे ताराव्यूहज्ञानम् || candre tārāvyūhajñānam ||
  134. 3 — 28 ध्रुवे तद्गतिज्ञानम् || dhruve tadgatijñānam ||
  135. 3 — 29 नाभिचक्रे कायव्यूहज्ञानम् || nābhicakre kāyavyūhajñānam ||
  136. 3 — 30 कण्ठकूपे क्षुत्पिपासानिवृत्तिः || kaṇṭhakūpe kṣutpipāsānivṛttiḥ ||
  137. 3 — 31 कूर्मनाड्यां स्थैर्यम् || kūrmanāḍyāṁ sthairyam ||
  138. 3 — 32 मूर्धज्योतिषि सिद्धदर्शनम् || mūrdhajyotiṣi siddhadarśanam ||
  139. 3 — 33 प्रातिभाद् वा सर्वम् || prātibhād vā sarvam ||
  140. 3 — 34 हृदये चित्तसंवित् || hṛdaye cittasaṁvit ||
  141. 3 — 35 सत्त्वपुरुषयोर् अत्यन्तासंकीर्णयोः प्रत्ययाविशेषः भोगः परार्थत्वात् स्वार्थसंयमात् पुरुषज्ञानम् || sattvapuruṣayor atyantāsaṁkīrṇayoḥ pratyayāviśeṣaḥ bhogaḥ parārthatvāt svārthasaṁyamāt puruṣajñānam ||
  142. 3 — 36 ततः प्रातिभश्रावणवेदनादर्शास्वादवार्त्ता जायन्ते || tataḥ prātibhaśrāvaṇavedanādarśāsvādavārttā jāyante ||
  143. 3 — 37 ते समाधाव् उपसर्गा व्युत्थाने सिद्धयः || te samādhāv upasargā vyutthāne siddhayaḥ ||
  144. 3 — 38 बन्धकारणशैथिल्यात् प्रचारसंवेदनाच् च चित्तस्य परशरीरावेशः || bandhakāraṇaśaithilyāt pracārasaṁvedanāc ca cittasya paraśarīrāveśaḥ ||
  145. 3 — 39 उदानजयाज् जलपङ्ककण्टकादिष्व् असङ्ग उत्क्रान्तिश् च || udānajayāj jalapaṅkakaṇṭakādiṣv asaṅga utkrāntiś ca ||
  146. 3 — 40 समानजयात् प्रज्वलनम् || samānajayāt prajvalanam ||
  147. 3 — 41 श्रोत्राकाशयोः सम्बन्धसंयमाद् दिव्यं श्रोत्रम् || śrotrākāśayoḥ sambandhasaṁyamād divyaṁ śrotram ||
  148. 3 — 42 कायाकाशयोः सम्बन्धसंयमाल् लघुतूलसमापत्तेश् चाकाशगमनम् || kāyākāśayoḥ sambandhasaṁyamāl laghutūlasamāpatteś cākāśagamanam ||
  149. 3 — 43 बहिरकल्पिता वृत्तिर् महाविदेहा ततः प्रकाशावरणक्षयः || bahirakalpitā vṛttir mahāvidehā tataḥ prakāśāvaraṇakṣayaḥ ||
  150. 3 — 44 स्थूलस्वरूपसूक्ष्मान्वयार्थवत्त्वसंयमाद् भूतजयः || sthūlasvarūpasūkṣmānvayārthavattvasaṁyamād bhūtajayaḥ ||
  151. 3 — 45 ततो ऽणिमादिप्रादुर्भावः कायसम्पद् तद्धर्मानभिघातश् च || tato 'ṇimādiprādurbhāvaḥ kāyasampad taddharmānabhighātaś ca ||
  152. 3 — 46 रूपलावण्यबलवज्रसंहननत्वानि कायसम्पत् || rūpalāvaṇyabalavajrasaṁhananatvāni kāyasampat ||
  153. 3 — 47 ग्रहणस्वरूपास्मितान्वयार्थवत्त्वसंयमाद् इन्द्रियजयः || grahaṇasvarūpāsmitānvayārthavattvasaṁyamād indriyajayaḥ ||
  154. 3 — 48 ततो मनोजवित्वं विकरणभावः प्रधानजयश् च || tato manojavitvaṁ vikaraṇabhāvaḥ pradhānajayaś ca ||
  155. 3 — 49 सत्त्वपुरुषान्यताख्यातिमात्रस्य सर्वभावाधिष्ठातृत्वं सर्वज्ञातृत्वं च || sattvapuruṣānyatākhyātimātrasya sarvabhāvādhiṣṭhātṛtvaṁ sarvajñātṛtvaṁ ca ||
  156. 3 — 50 तद्वैराग्याद् अपि दोषबीजक्षये कैवल्यम् || tadvairāgyād api doṣabījakṣaye kaivalyam ||
  157. 3 — 51 स्थान्युपनिमन्त्रणे सङ्गस्मयाकरणं पुनर् अनिष्टप्रसङ्गात् || sthānyupanimantraṇe saṅgasmayākaraṇaṁ punar aniṣṭaprasaṅgāt ||
  158. 3 — 52 क्षणतत्क्रमयोः संयमाद् विवेकजं ज्ञानम् || kṣaṇatatkramayoḥ saṁyamād vivekajaṁ jñānam ||
  159. 3 — 53 जातिलक्षणदेशैर् अन्यतानवच्छेदात् तुल्ययोस् ततः प्रतिपत्तिः || jātilakṣaṇadeśair anyatānavacchedāt tulyayos tataḥ pratipattiḥ ||
  160. 3 — 54 तारकं सर्वविषयं सर्वथाविषयम् अक्रमं चेति विवेकजं ज्ञानम् || tārakaṁ sarvaviṣayaṁ sarvathāviṣayam akramaṁ ceti vivekajaṁ jñānam ||
  161. 3 — 55 सत्त्वपुरुषयोः शुद्धिसाम्ये कैवल्यम् || sattvapuruṣayoḥ śuddhisāmye kaivalyam ||
  162. 4 — 1 जन्मौषधिमन्त्रतपःसमाधिजाः सिद्धयः || janmauṣadhimantratapaḥsamādhijāḥ siddhayaḥ ||
  163. 4 — 2 जात्यन्तरपरिणामः प्रकृत्यापूरात् || jātyantarapariṇāmaḥ prakṛtyāpūrāt ||
  164. 4 — 3 निमित्तम् अप्रयोजकं प्रकृतीनां वरणभेदस् तु ततः क्षेत्रिकवत् || nimittam aprayojakaṁ prakṛtīnāṁ varaṇabhedas tu tataḥ kṣetrikavat ||
  165. 4 — 4 निर्माणचित्तान्य् अस्मितामात्रात् || nirmāṇacittāny asmitāmātrāt ||
  166. 4 — 5 प्रवृत्तिभेदे प्रयोजकं चित्तम् एकम् अनेकेषाम् || pravṛttibhede prayojakaṁ cittam ekam anekeṣām ||
  167. 4 — 6 तत्र ध्यानजम् अनाशयम् || tatra dhyānajam anāśayam ||
  168. 4 — 7 कर्माशुक्लाकृष्णं योगिनस् त्रिविधम् इतरेषाम् || karmāśuklākṛṣṇaṁ yoginas trividham itareṣām ||
  169. 4 — 8 ततस् तद्विपाकानुगुणानाम् एवाभिव्यक्तिर् वासनानाम् || tatas tadvipākānuguṇānām evābhivyaktir vāsanānām ||
  170. 4 — 9 जातिदेशकालव्यवहितानाम् अप्य् आनन्तर्यं स्मृतिसंस्कारयोर् एकरूपत्वात् || jātideśakālavyavahitānām apy ānantaryaṁ smṛtisaṁskārayor ekarūpatvāt ||
  171. 4 — 10 तासाम् अनादित्वं चाशिषो नित्यत्वात् || tāsām anāditvaṁ cāśiṣo nityatvāt ||
  172. 4 — 11 हेतुफलाश्रयालम्बनैः संगृहीतत्वाद् एषाम् अभावे तदभावः || hetuphalāśrayālambanaiḥ saṁgṛhītatvād eṣām abhāve tadabhāvaḥ ||
  173. 4 — 12 अतीतानागतं स्वरूपो ऽस्त्य् अध्वभेदाद् धर्माणाम् || atītānāgataṁ svarūpo 'sty adhvabhedād dharmāṇām ||
  174. 4 — 13 ते व्यक्तसूक्ष्मा गुणात्मानः || te vyaktasūkṣmā guṇātmānaḥ ||
  175. 4 — 14 परिणामैकत्वाद् वस्तुतत्त्वम् || pariṇāmaikatvād vastutattvam ||
  176. 4 — 15 वस्तुसाम्ये चित्तभेदात् तयोर् विविक्तः पन्थाः || vastusāmye cittabhedāt tayor viviktaḥ panthāḥ ||
  177. 4 — 16 न चैकचित्ततन्त्रं वस्तु तदप्रमाणकं तदा किं स्यात्॥ na caikacittatantraṁ vastu tadapramāṇakaṁ tadā kiṁ syāt ||
  178. 4 — 17 तदुपरागापेक्षित्वाच्चित्तस्य वस्तु ज्ञाताज्ञातम् || taduparāgāpekṣitvāccittasya vastu jñātājñātam ||
  179. 4 — 18 सदा ज्ञाताश् चित्तवृत्तयस् तत्प्रभोः पुरुषस्यापरिणामित्वात् || sadā jñātāś cittavṛttayas tatprabhoḥ puruṣasyāpariṇāmitvāt ||
  180. 4 — 19 न तत्स्वाभासं दृश्यत्वात् || na tatsvābhāsaṁ dṛśyatvāt ||
  181. 4 — 20 एकसमये चोभयानवधारणम् || ekasamaye cobhayānavadhāraṇam ||
  182. 4 — 21 चित्तान्तरदृश्ये बुद्धिबुद्धेर् अतिप्रसङ्गः स्मृतिसंकरश् च || cittāntaradṛśye buddhibuddher atiprasaṅgaḥ smṛtisaṁkaraś ca ||
  183. 4 — 22 चितेर् अप्रतिसंक्रमायास् तदाकारापत्तौ स्वबुद्धिसंवेदनम् || citer apratisaṁkramāyās tadākārāpattau svabuddhisaṁvedanam ||
  184. 4 — 23 द्रष्टृदृश्योपरक्तं चित्तं सर्वार्थम् || draṣṭṛdṛśyoparaktaṁ cittaṁ sarvārtham ||
  185. 4 — 24 तदसंख्येयवासनाभिश् चित्रम् अपि परार्थं संहत्यकारित्वात् || tadasaṁkhyeyavāsanābhiś citram api parārthaṁ saṁhatyakāritvāt ||
  186. 4 — 25 विशेषदर्शिन आत्मभावभावनानिवृत्तिः || viśeṣadarśina ātmabhāvabhāvanānivṛttiḥ ||
  187. 4 — 26 तदा विवेकनिम्नं कैवल्यप्राग्भारं चित्तम् || tadā vivekanimnaṁ kaivalyaprāgbhāraṁ cittam ||
  188. 4 — 27 तच्छिद्रेषु प्रत्ययान्तराणि संस्कारेभ्यः || tacchidreṣu pratyayāntarāṇi saṁskārebhyaḥ ||
  189. 4 — 28 हानम् एषां क्लेशवद् उक्तम् || hānam eṣāṁ kleśavad uktam ||
  190. 4 — 29 प्रसंख्याने ऽप्य् अकुसीदस्य सर्वथा विवेकख्यातेर् धर्ममेघः समाधिः || prasaṁkhyāne 'py akusīdasya sarvathā vivekakhyāter dharmameghaḥ samādhiḥ ||
  191. 4 — 30 ततः क्लेशकर्मनिवृत्तिः || tataḥ kleśakarmanivṛttiḥ ||
  192. 4 — 31 तदा सर्वावरणमलापेतस्य ज्ञानस्यानन्त्याज्ज्ञेयम् अल्पम् || tadā sarvāvaraṇamalāpetasya jñānasyānantyājjñeyam alpam ||
  193. 4 — 32 ततः कृतार्थानां परिणामक्रमसमाप्तिर् गुणानाम् || tataḥ kṛtārthānāṁ pariṇāmakramasamāptir guṇānām ||
  194. 4 — 33 क्षणप्रतियोगी परिणामापरान्तनिर्ग्राह्यः क्रमः || kṣaṇapratiyogī pariṇāmāparāntanirgrāhyaḥ kramaḥ ||
  195. 4 — 34 पुरुषार्थशून्यानां गुणानां प्रतिप्रसवः कैवल्यं स्वरूपप्रतिष्ठा वा चितिशक्तिर् इति || puruṣārthaśūnyānāṁ guṇānāṁ pratiprasavaḥ kaivalyaṁ svarūpapratiṣṭhā vā citiśaktir iti ||

Популярные глагольные корни санскрита

В результате цифрового анализа библиотеки из 244 источников было выявлено, что всего глагольных форм в текстах использовано 781541 раз(100%). Именные формы не учитывались.

При написании статьи использовались труды И. Толчельникова, приложение к грамматике Уитни, цифровой корпус санскрита О. Хельвига и помощь В. Леонченко.

Статистика глагольных корней:
  • 20% частотности использования составляют 7 глагольных корней.
  • 50% частотности — 106 глагольных корней(в приложении)
  • 54% — уже 200 глагольных корней.
Читать дальше

Источники математических вычислений корней санскрита

  1. अभिधानचिन्तामणि abhidhānacintāmaṇi
  2. अभिधर्मकोश abhidharmakośa
  3. अभिधर्मकोशभाष्य abhidharmakośabhāṣya
  4. अभिनवचिन्तामणि abhinavacintāmaṇi
  5. अचिन्त्यस्तव acintyastava
  6. अगस्तीयरत्नपरीक्षा agastīyaratnaparīkṣā
  7. अग्निपुराण agnipurāṇa
  8. ऐतरेयब्राह्मण aitareyabrāhmaṇa
Читать дальше

Что такое ведические знания

Веды и ведические знания

ВЕДЫ — популярно употребляемое в настоящее время слово.

Из всей литературы, которую удалось прочитать в сети Интернет я не нашел ни одного источника, который достоверно описывает появление и историю Вед.
Читать дальше