тантрасара (Поиск по тегам)

Употребление названия таттв в Тантрасаре

Шива

tatra pauruṣam ajñānaṁ dīkṣādinā nivartetāpi kiṁ tu dīkṣāpi buddhigate anadhyavasāyātmake ajñāne sati na sambhavati ,«heyopādeyaniścayapūrvakatvāt tattvaśuddhiśivayojanārūpāyā dīkṣāyā iti ||» 1 6
vikalpāsaṁkucitasaṁvitprakāśarūpo hy ātmā śivasvabhāva iti sarvathā samastavastuniṣṭhaṁ samyaṅniścayātmakaṁ jñānam upādeyam || 1 8
sa ca prakāśo na paratantraḥ prakāśyataiva hi pāratantryam prakāśyatā ca prakāśāntarāpekṣitaiva na ca prakāśāntaraṁ kiṁcit asti iti ,«svatantra ekaḥ prakāśaḥ svātantryād eva ca deśakālākārāvacchedavirahāt vyāpako nityaḥ sarvākāranirākārasvabhāvaḥ tasya ca »,«svātantryam ānandaśaktiḥ taccamatkāra icchāśaktiḥ prakāśarūpatā cicchaktiḥ āmarśātmakatā jñānaśaktiḥ sarvākārayogitvaṁ kriyāśaktiḥ »,«ity evaṁ mukhyābhiḥ śaktibhiḥ yukto 'pi vastuta icchājñānakriyāśaktiyuktaḥ anavacchinnaḥ prakāśo nijānandaviśrāntaḥ śivarūpaḥ sa eva »,«svātantryāt ātmānaṁ saṁkucitam avabhāsayan aṇur iti ucyate ||» 1 20
punar api ca svātmānaṁ svatantratayā prakāśayati yena anavacchinnaprakāśaśivarūpatayaiva prakāśate || 1 21

ātmā prakāśavapur eṣa śivaḥ svatantraḥ svātantryanarmarabhasena nijaṁ svarūpam | 1 23 1
Атман, чье тело есть свет, есть этот Шива независимый, [кому] естественно присуще стремление к независимому блаженству.

yad etat prakāśarūpaṁ śivatattvam uktam tatra akhaṇḍamaṇḍale yadā praveṣṭuṁ na śaknoti tadā svātantryaśaktim eva adhikāṁ paśyan ,«nirvikalpam eva bhairavasamāveśam anubhavati ayaṁ ca asya upadeśaḥ sarvam idaṁ bhāvajātaṁ bodhagagane pratibimbamātraṁ »,«pratibimbalakṣaṇopetatvāt idaṁ hi pratibimbasya lakṣaṇaṁ yat bhedena bhāsitam aśaktam anyavyāmiśratvenaiva bhāti tat pratibimbam »,«mukharūpam iva darpaṇe rasa iva dantodake gandha iva ghrāṇe mithunasparśa iva ānandendriye śūlakuntādisparśo vā »,«antaḥsparśanendriye pratiśrutkeva vyomni ||» 3 1
То, чья сущность [есть] свет, называется таттва Шивы. Когда он не может проникнуть во всеобщее пространство, тогда он наблюдает независимую Шакти, которая ниже [по порядку].

sa ca evaṁrūpaḥ samastebhyaḥ paricchinnasvabhāvebhyaḥ śivāntebhyaḥ tattvebhyo yat uttīrṇam aparicchinnasaṁvinmātrarūpaṁ tad ,«eva ca paramārthaḥ tat vastuvyavasthāsthānaṁ tat viśvasya ojaḥ tena prāṇiti viśvam tad eva ca aham ato viśvottīrṇo viśvātmā ca aham iti »,|| 4 3
abhyāsaś ca pare tattve śivātmani svasvabhāve na sambhavaty eva || 4 14
tisṛṣu tāvat viśvaṁ samāpyate yayā idaṁ śivādidharaṇyantam avikalpyasaṁvinmātrarūpatayā bibharti ca paśyati ca bhāsayati ca ,«parameśvaraḥ sā asya śrīparaśaktiḥ ||» 4 31
sarve hi heyam eva upādeyabhūmirūpaṁ viṣṇutaḥ prabhṛti śivāntaṁ paramaśivatayā paśyanti tac ca mithyādarśanam avaśyatyājyam ,«anuttarayogibhir iti tadartham eva vidyādhipateḥ anubhavastotre mahān saṁrambhaḥ evaṁvidhe yāgādau yogānte ca pañcake »,«pratyekaṁ bahuprakāraṁ nirūḍhiḥ yathā yathā bhavati tathaiva ācaret na tu bhakṣyābhakṣyaśuddhyaśuddhyādivivecanayā »,«vastudharmojjhitayā kalpanāmātrasārayā svātmā khedanīya iti uktaṁ śrīpūrvādau na hi śuddhiḥ vastuno rūpaṁ nīlatvavat anyatra »,«tasyaiva aśuddhicodanāt dānasyeva dīkṣitatve codanātaḥ tasya tat tatra aśuddham iti cet codanāntare 'pi tulyaṁ codanāntaram asat »,«tadbādhitatvāt iti cet na śivacodanāyā eva bādhakatvaṁ yuktisiddhaṁ sarvajñānottarādyanantāgamasiddhaṁ ca iti vakṣyāmaḥ ||» 4 43
tatra rudrasya tadavasitau śivatvagatiḥ rudrasya uktādhikārāvadhiḥ brahmāṇḍadhārakāṇāṁ tat dinaṁ śatarudrāṇāṁ niśā tāvatī teṣām api ,«ca śatam āyuḥ ||» 6 36
tatra samasta eva ayaṁ mūrtivaicitryābhāsanaśaktijo deśādhvā saṁvidi viśrāntaḥ taddvāreṇa śūnye buddhau prāṇe nāḍīcakrānucakreṣu ,«bahiḥ śarīre yāvalliṅgasthaṇḍilapratimādau samasto 'dhvā pariniṣṭhitaḥ taṁ samastam adhvānaṁ dehe vilāpya dehaṁ ca prāṇe taṁ »,«dhiyi tāṁ śūnye tatsaṁvedane nirbharaparipūrṇasaṁvit sampadyate ṣaṭtriṁśattattvasvarūpajñaḥ taduttīrṇāṁ saṁvidaṁ »,«paramaśivarūpāṁ paśyan viśvamayīm api saṁvedayeta aparathā vedyabhāgam eva kaṁcit paratvena gṛhṇīyān māyāgarbhādhikāriṇaṁ »,«viṣṇubrahmādikaṁ vā tasmād avaśyaṁ prakriyājñānapareṇa bhavitavyam ||» 7 1
yāvad aśeṣaśaktitattvānto 'dhvā śivatattvena vyāptaḥ || 7 24

śivatattvaṁ punar aparimeyaṁ sarvādhvottīrṇaṁ sarvādhvavyāpakaṁ ca || 7 25
Шива таттва же неизмерима, всепревосходящая и всепроникающая.

yad idaṁ vibhavātmakaṁ bhuvanajātam uktaṁ garbhīkṛtānantavicitrabhoktṛbhogyaṁ tatra yad anugataṁ mahāprakāśarūpaṁ tat ,«mahāsāmānyakalpaṁ paramaśivarūpam ||» 8 1
tatra pāramārthika etāvān kāryakāraṇabhāvo yad uta kartṛsvabhāvasya svatantrasya bhagavata evaṁvidhena śivādidharāntena vapuṣā ,«svarūpabhinnena svarūpaviśrāntena ca prathanam ||» 8 5
citprādhānye śivatattvam ānandaprādhānye śaktitattvam icchāprādhānye sadāśivatattvam icchāyā hi jñānakriyayoḥ | sāmyarūpābhyupagamātmakatvāt jñānaśaktiprādhānye īśvaratattvam kriyāśaktiprādhānye vidyātattvam iti ||" 8 16
Шива таттва в преобладании сознания. Шакти таттва в преобладании блаженства. Садашива таттва в преобладании желания, ибо желание обладает знанием и действием, которые признаются в сущности равными. Ишвара таттва в преобладании силы знания. Видья таттва в преобладании силы действия.

atra ca tattveśvarāḥ śivaśaktisadāśiveśvarānantāḥ brahmeva nivṛttau eṣāṁ sāmānyarūpāṇāṁ viśeṣā anugativiṣayāḥ pañca tadyathā | śāmbhavāḥ śāktāḥ mantramaheśvarāḥ mantreśvarāḥ mantrā iti śuddhādhvā || 8 17
Шива, Шакти, Садашива, Ишвара и бесконечное суть свернутый Брахман. В сущности [они] одно и то же, но различные по порядку, их пять.

iyati sākṣāt śivaḥ kartā aśuddhaṁ punar adhvānam anantāparanāmāghoreśaḥ sṛjati īśvarecchāvaśena prakṣubdhabhogalolikānām | aṇūnāṁ bhogasiddhyartham || 8 18
Очевидно Шива деятель же становится нечистым.

malapuruṣaviveke tu śivasamānatvam || 8 41
puruṣapūrṇatādṛṣṭau tu śivatvam eveti || 8 42
sa eva guṇasya utkarṣo yat tena vinā guṇāntaraṁ na upapadyate tena pṛthivītattvaṁ śivatattvāt prabhṛti jalatattvena vyāptam evaṁ jalaṁ ,«tejasā ityādi yāvacchaktitattvam || 8 93
tatra śivāḥ mantramaheśāḥ mantreśāḥ mantrāḥ vijñānākalāḥ pralayākalāḥ sakalā iti sapta śaktimantaḥ || 9 2
pramātṝṇāṁ śivāt prabhṛti sakalāntānāṁ tāvatām uktatvāt || 9 6
icchātmikā sphuṭasvātantryātmikā śivasya iti śaktibhedāḥ sapta mukhyāḥ || 9 11
vastutaḥ punar eka eva citsvātantryānandaviśrāntaḥ pramātā tatra pṛthivī svarūpamātraviśrāntā yadā vedyate tadā svarūpam asyāḥ ,»kevalaṁ bhāti caitracakṣurdṛṣṭaṁ caitraviditaṁ jānāmīti tatra sakalaśaktikṛtaṁ sakalaśaktimadrūpakṛtaṁ svarūpāntaraṁ bhāty eva evaṁ ","śivāntam api vācyaṁ śivaśaktiniṣṭhaṁ śivasvabhāvaviśrāntaṁ ca viśvaṁ jānāmi iti pratyayasya vilakṣaṇasya bhāvāt ||" 9 13
anantapramātṛsaṁvedyam api ekam eva tat tasya rūpaṁ tāvati teṣām ekābhāsarūpatvāt iti na pramātrantarasaṁvedanānumānavighnaḥ ,«kaścit tac ca tasya rūpaṁ satyam arthakriyākāritvāt tathaiva paradṛśyamānāṁ kāntāṁ dṛṣṭvā tasyai samīrṣyati śivasvabhāvaṁ »,«viśrāntikumbhaṁ paśyan samāviśati samastānantapramātṛviśrāntaṁ vastu paśyan pūrṇībhavati nartakīprekṣaṇavat tasyaiva nīlasya »,«tadrūpaṁ pramātari yat viśrāntaṁ tathaiva svaprakāśasya vimarśasyodayāt iti pañcadaśātmakatvaṁ pṛthivyāḥ prabhṛti »,«pradhānatattvaparyantam ||» 9 16
śivasya tu prakāśaikacitsvātantryanirbharasya na ko 'pi bhedaḥ paripūrṇatvāt || 9 25

adhunā samastaṁ pṛthivītattvaṁ pramātṛprameyarūpam uddiśya nirūpyate yo dharātattvābhedena prakāśaḥ sa śivaḥ || 9 29
Тот свет, который представляется неотделимым от таттвы земли, показывая таттву земли, являющуюся соединением познающего и познаваемого, есть Шива.

dharātattvasiddhipradān prerayati sa dharāmantramaheśvaraḥ preryo dharāmantreśaḥ tasyaivābhimānikavigrahatātmako vācako ,«mantraḥ sāṁkhyādipāśavavidyottīrṇaśivavidyākrameṇa abhyastapārthivayogo 'prāptadhruvapadaḥ dharāvijñānākalaḥ || 9 31
evaṁ ca pāñcadaśye sthite yāvat sphuṭedaṁtātmano bhedasya nyūnatā tāvat dvayaṁ dvayaṁ hrasati yāvat dvituṭikaḥ śivāveśaḥ tatra ,»ādyā tuṭiḥ sarvataḥ pūrṇā dvitīyā sarvajñānakaraṇāviṣṭābhyasyamānā sarvajñatvasarvakartṛtvāya kalpate na tu ādyā ||" 9 39

kiṁca yasya yad yadā rūpaṁ sphuṭaṁ sthiram anubandhi tat jāgrat tasyaiva tadviparyayaḥ svapnaḥ yaḥ layākalasya bhogaḥ ,«sarvāvedanaṁ suṣuptaṁ yo vijñānākalasya bhogaḥ bhogyābhinnīkaraṇaṁ turyaṁ mantrādīnāṁ sa bhogaḥ bhāvānāṁ śivābhedas »,«turyātītaṁ sarvātītam» || 9 51
Более того, когда у чего его форма открыта, устойчива и непрерывна, то [дано] в бодрствовании. Противоположное тому — сон (сновидения), который [является] переживанием всего, как смешанного. Глубокий сон, где отсутствует всякое восприятие, который есть переживанием всего как познания. Турья, где отсутствует отдельность от переживаемого, является переживанием состояний, вроде [тех, что испытывают, когда используют] мантру, неотделенное от Шивы. Превосходящее Турью превосходит всё.

tatra svarūpasakalau 1 pralayākalaḥ 2 vijñānākalaḥ 3 mantratadīśatanmaheśavargaḥ 4 śivaḥ 5 iti pañcadaśabhede pañca avasthāḥ || 9 52
Здесь [перечисляются] пять положений в пятидесятичастном: сущностно-частное, бесчастное как смешанное, бесчастное как познание, составленное классом мантр и [соответствующих] им Божеств и Богов, Шива.

svarūpaṁ pralayākala ityādikrameṇa trayodaśabhede svarūpaṁ vijñānākalaśaktiḥ vijñānākala ity ekādaśabhede svarūpaṁ mantrāḥ ,«tadīśāḥ maheśāḥ śivaḥ iti navabhede svarūpaṁ mantreśāḥ maheśaḥ śaktiḥ śiva iti saptabhede svarūpaṁ maheśaśaktiḥ maheśaḥ śaktiḥ »,"śiva iti pañcabhede svarūpaṁ kriyāśaktiḥ jñānaśaktiḥ icchāśaktiḥ śiva iti tribhede abhinne 'pi śivatattve ",«kriyājñānecchānandacidrūpakḍptyā prasaṁkhyānayogadhanāḥ pañcapadatvam āhuḥ» || 9 53

śivatattve śāntātītā tasyopadeśabhāvanārcādau kalyamānatvāt || 10 9
В таттве Шивы у того наставления, привычки, почитания и т.д. превосходят покой благодаря их совершенству.

karaṇatopasarjanakartṛbhāvasphuṭatvāt pañca śuddhakartṛbhāvāt pañca vigalitavibhāgatayā vikāsonmukhatve pañca ,«sarvāvacchedaśūnyaṁ śivatattvaṁ ṣaṭtriṁśam ||» 10 14
vijñānākalaparyantam ātmakalā īśāntaṁ vidyākalā śiṣṭaṁ śivakalā iti tritattvavidhiḥ || 10 16

svatantraparameśādvayavāde tu upapadyate etat yathāhi parameśvaraḥ svarūpācchādanakrīḍayā paśuḥ pudgalo 'ṇuḥ sampannaḥ na ca ,«tasya deśakālasvarūpabhedavirodhaḥ tadvat svarūpasthaganavinivṛttyā svarūpapratyāpattiṁ jhaṭiti vā krameṇa vā samāśrayan», "śaktipātapātram aṇuḥ ucyate svātantryamātrasāraś ca asau paramaśivaḥ śakteḥ pātayitā iti nirapekṣa eva śaktipāto yaḥ ",«svarūpaprathāphalaḥ yas tu bhogotsukasya sa karmāpekṣaḥ lokottararūpabhogotsukasya tu sa eva śaktipātaḥ»,«parameśvarecchāpreritamāyāgarbhādhikārīyarudraviṣṇubrahmādidvāreṇa mantrādirūpatvaṁ māyāpuṁvivekaṁ puṁskalāvivekaṁ »,«puṁprakṛtivivekaṁ puṁbuddhivivekam anyac ca phalaṁ prasnuvānaḥ tadadharatattvabhogaṁ pratibadhnāti »,«bhogamokṣobhayotsukasya bhoge karmāpekṣo mokṣe tu tannirapekṣaḥ iti sāpekṣanirapekṣaḥ ||» 11 5
Неделимое известно как сосуд для нисхождения Шакти. Высший Шива — тот, чья сущность есть лишь независимость, он тот, кто вызывает нисхождение Шакти, поэтому нисхождение Шакти происходит независимо. Результат проявления сущности у того, кто хочет [получить] опыт, есть зависимость от деяний, а у того, кто хочет получить опыт в форме (состояния) высшего мира, в нисхождении Шакти.

bhedadarśana iva anādiśivasaṁnidhau muktaśivānāṁ sṛṣṭilayādikṛtyeṣu mandatīvrāt śaktipātāt sadguruviṣayā yiyāsā bhavati ,«asadguruviṣayāyāṁ tu tirobhāva eva asadgurutas tu sadgurugamanaṁ śaktipātād eva ||» 11 8

tīvrās tridhā utkṛṣṭamadhyāt śaktipātāt kṛtadīkṣāko 'pi svātmanaḥ śivatāyāṁ na tathā dṛḍhapratipattiḥ bhavati pratipattiparipākakrameṇa,«tu dehānte śiva eva madhyamadhyāt tu śivatotsuko 'pi bhogaprepsuḥ bhavati iti tathaiva dīkṣāyāṁ jñānabhājanam sa ca», «yogābhyāsalabdham anenaiva dehena bhogaṁ bhuktvā dehānte śiva eva» || 11 13
Интенсивности [нисхождения Шакти] три. Даже благодаря высшему нисхождению Шакти таким образом посвящённый не обретает [мгновенно] устойчивое понимание своего Атмана в состоянии Шивы, но как постепенное созревание понимания, после смерти же [он погружается] в Шиву. Благодаря среднему нисхождению Шакти даже стремящийся к проживанию опыта становится стремящимся к Шиве. Таким образом он при посвящении [становится] вместилищем знания. Прожив опыт, полученный этим телом в практике йоги, после смерти [он погружается] в Шиву.

nikṛṣṭamadhyāt tu dehāntareṇa bhogaṁ bhuktvā śivatvam eti iti || 11 14
Благодаря малому нисхождению Шакти, прожив опыт и следующего тела, он уходит в Шиву.

śivaśaktyadhiṣṭhānaṁ tu sarvatra iti uktam sā paraṁ jyeṣṭhā na bhavati api tu ghorā ghoratarā vā sa eṣa śaktipāto vicitro 'pi ,«tāratamyavaicitryāt bhidyate kaścid vaiṣṇavādisthaḥ samayyādikrameṇa srotaḥpañcake ca prāptaparipākaḥ »,«sarvottīrṇabhagavatṣaḍardhaśāstraparamādhikāritām eti anyas tu ullaṅghanakrameṇa anantabhedena ko 'pi akramam iti ata eva »,«adharādharaśāsanasthā guravo 'pi iha maṇḍalamātradarśane 'pi anadhikāriṇaḥ ūrdhvaśāsanasthas tu guruḥ adharādharaśāsanaṁ »,«pratyuta prāṇayati pūrṇatvāt iti sarvādhikārī ||» 11 18
tirobhāva iti tirobhāvo hi karmādyapekṣagāḍhaduḥkhamohabhāgitvaphalaḥ yathāhi prakāśasvātantryāt prabuddho 'pi mūḍhavat ceṣṭate ,«hṛdayena ca mūḍhaceṣṭāṁ nindati tathā mūḍho 'pi prabuddhaceṣṭāṁ mantrārādhanādikāṁ kuryāt nindec ca yathā ca asya mūḍhaceṣṭā »,«kriyamāṇāpi prabuddhasya dhvaṁsam eti tathā asya prabuddhaceṣṭā sā tu nindyamānā niṣiddhācaraṇarūpatvāt svayaṁ ca tayaiva »,«viśaṅkamānatvāt enaṁ duḥkhamohapaṅke nimajjayati na tu utpannaśaktipātasya tirobhāvo 'sti atrāpi ca karmādyapekṣā pūrvavat »,«niṣedhyā tatrāpi ca icchāvaicitryāt etad dehamātropabhogyaduḥkhaphalatvaṁ vā dīkṣāsamayacaryāgurudevāgnyādau »,«sevānindanobhayaprasaktānām iva prāk śivaśāsanasthānāṁ tattyāginām iva ||» 11 24 1
viśeṣas tu ānandadravyaṁ vīrādhāragataṁ nirīkṣaṇena śivamayīkṛtya tatraiva mantracakrapūjanam tataḥ tenaiva ,«dehaprāṇobhayāśritadevatācakratarpaṇam iti mukhyaṁ snānam ||» 12 9
sāvadhānena karmāntaṁ bhavitavyaṁ śivājñayā || 13 53
tataḥ agnikuṇḍaṁ parameśvaraśaktirūpatayā bhāvayitvā tatra agniṁ prajvālya hṛdayāntarbodhāgninā saha ekīkṛtya ,«mantraparāmarśasāhityena jvalantaṁ śivāgniṁ bhāvayitvā tatra nyasya abhyarcya mantrān tarpayet ājyena tilaiś ca ||» 13 59
tato yathāśakti hutvā sruksruvau ūrdhvādhomukhatayā śaktiśivarūpau parasparonmukhau vidhāya samapādotthito ,«dvādaśāntagaganoditaśivapūrṇacandraniḥsṛtapatatparāmṛtadhārābhāvanāṁ kurvan vauṣaḍantaṁ mantram uccārayan ca ājyakṣayāntaṁ »,«tiṣṭhet iti pūrṇāhutiḥ mantracakrasaṁtarpaṇī ||» 13 62
evaṁ vāsanābhedam anusaṁdhāya mukhyamantraparāmarśaviśeṣeṇa samastam adhvānaṁ svadehagataṁ śivādvayabhāvanayā ,"śodhayet ||" 14 20
evaṁ śivāntatattvaśuddhiḥ tato yojanikoktakrameṇa pūrṇāhutiḥ || 14 26
tataḥ pūrvoktakrameṇa yojanikārthaṁ pūrṇāhutiṁ dadyāt yathā pūrṇāhutyante jīvo niṣkrāntaḥ paramaśivābhinno bhavati || 15 3 1
sapratyayāṁ nirbījāṁ tu yadi dīkṣāṁ mūḍhāya āyātaśaktipātāya ca darśayet tadā hi śivahastadānakāle ayaṁ vidhiḥ trikoṇam āgneyaṁ ,«jvālākarālaṁ rephavisphuliṅgaṁ bahirvātyācakradhyāyamānaṁ maṇḍalaṁ dakṣiṇahaste cintayitvā tatraiva haste bījaṁ kiṁcit nikṣipya »,"ūrdhvādhorephavibodhitaphaṭkāraparamparābhiḥ asya tāṁ jananaśaktiṁ dahet evaṁ kurvan taṁ hastaṁ śiṣyasya mūrdhani kṣipet iti ",«dvayor api eṣā dīkṣā nirbījā svakāryakaraṇasāmarthyavidhvaṁsinī bhavati sthāvarāṇām api dīkṣyatvena uktatvāt »,«vāyupurāntarvyavasthitaṁ dodhūyamānaṁ śiṣyaṁ laghūbhūtaṁ cintayet yena tulayā laghuḥ dṛśyate iti ||» 15 7
tataḥ sādhāraṇamantreṇa śivīkṛte agnau vrataśuddhiṁ kuryāt tanmantrasampuṭaṁ nāma kṛtvā prāyaścittaṁ śodhayāmi iti svāhāntaṁ ,"śataṁ juhuyāt ||" 17 2
tato vrateśvaram āhūya pūjayitvā tasya śivājñayā akiṁcitkaraḥ tvam asya bhava iti śrāvaṇāṁ kṛtvā taṁ tarpayitvā visṛjya agniṁ visṛjet iti ,«liṅgoddhāraḥ ||» 17 4
tataḥ paramaśive yojanikāṁ kṛtvā tat dahet pūrṇāhutyā antyeṣṭyā śuddhānām anyeṣām api vā śrāddhadīkṣāṁ tryahaṁ turye dine māsi ,«māsi saṁvatsare saṁvatsare kuryāt ||» 19 3
tatra madhye guruḥ tadāvaraṇakrameṇa gurvādisamayyantaṁ vīraḥ śaktiḥ iti krameṇa ity evaṁ cakrasthityā vā paṅktisthityā vā āsīta tato ,«gandhadhūpapuṣpādibhiḥ krameṇa pūjayet tataḥ pātraṁ sadāśivarūpaṁ dhyātvā śaktyamṛtadhyātena āsavena pūrayitvā tatra bhoktrīṁ »,"śaktiṁ śivatayā pūjayitvā tayaiva devatācakratarpaṇaṁ kṛtvā naraśaktiśivātmakatritayamelakaṁ dhyātvā āvaraṇāvataraṇakrameṇa ",«mokṣabhogaprādhānyaṁ bahir antaś ca tarpaṇaṁ kuryāt punaḥ pratisaṁcaraṇakrameṇa evaṁ pūrṇaṁ bhramaṇaṁ cakraṁ puṣṇāti ||» 20 35
kecit māyocitabhedaparāmarśātmani vedāgamādiśāstre rūḍhāḥ anye tathāvidha eva mokṣābhimānena sāṁkhyavaiṣṇavaśāstrādau pare ,«tu viviktaśivasvabhāvāmarśanasāre śaivasiddhāntādau anye sarvamayaparameśvaratāmarśanasāre mataṁgādiśāstre kecit tu viralaviralāḥ »,«samastāvacchedavandhyasvātantryānandaparamārthasaṁvinmayaparameśvarasvarūpāmarśanātmani śrītrikaśāstrakrame kecit tu »,«pūrvapūrvatyāgakrameṇa laṅghanena vā ity evam ekaphalasiddhiḥ ekasmād eva āgamāt ||» 21 4
brahmahananatanniṣedhavat saṁskārabhedaḥ saṁskārātiśayaḥ tadabhāve kvacit anadhikṛtatvam iti samānam āśramabhedavat ,«phalotkarṣācca utkarṣaḥ tatraiva upaniṣadbhāgavat bhinnakartṛkatve 'pi sarvasarvajñakṛtatvam atra saṁbhāvyate »,«taduktatadatiriktayuktārthayogāt nityatve 'pi āgamānāṁ prasiddhiḥ tāvat avaśyopagamyā anvayavyatirekādhyakṣādīnāṁ tatprāmāṇyasya »,«tanmūlatvāt satyaṁ rajataṁ paśyāmi iti hi sauvarṇikādiparaprasiddhyaiva prasiddhir eva āgamaḥ sā kācit dṛṣṭaphalā bubhukṣito bhuṅkte »,«iti bālasya prasiddhita eva tatra tatra pravṛttiḥ nānvayavyatirekābhyāṁ tadā tayoḥ abhāvāt yauvanāvasthāyāṁ tadbhāvo 'pi akiṁcitkaraḥ »,«prasiddhiṁ tu mūlīkṛtya so 'stu kasmaicit kāryāya kācit adṛṣṭavaidehyaprakṛtilayapuruṣakaivalyaphaladā kācit śivasamānatvaphaladā kācit »,«aikyaparyavasāyinī sā ca pratyekam anekavidhā ity evaṁ bahutaraprasiddhipūrṇe jagati yo yādṛśo bhaviṣyan sa tādṛśīm eva prasiddhiṁ »,«balād eva hṛdayaparyavasāyinīm abhimanyate ||» 21 6
tadā bhavati janottīrṇaprasiddhirūḍhaḥ paramaśivaḥ || 21 11 2
tatra snānādikartavyānapekṣayaiva pūrṇānandaviśrāntyaiva labdhaśuddhiḥ prathamaṁ prāṇasaṁviddehaikībhāvaṁ bhāvayitvā saṁvidaś ,«ca paramaśivarūpatvāt saptaviṁśativāraṁ mantram uccārya mūrdhavaktrahṛdguhyamūrtiṣu anulomavilomābhyāṁ viśvādhvaparipūrṇatā »,«parameśvare aparatve parāparatve paratve 'pi ca ||» 22 9
paratve 'pi pañcaśaktiḥ hi parameśvaraḥ pratiśakti ca pañcarūpatā evaṁ pañcaviṁśatiḥ śaktayaḥ tāś ca anyonyam anudbhinnavibhāgā ,«ity ekā śaktiḥ sā cānudbhinnavibhāgā ity evaṁ saptaviṁśatirūpayā vyāptyā saṁvidagneḥ śikhāṁ buddhiprāṇarūpāṁ »,«sakṛduccāramātreṇaiva baddhāṁ kuryāt yena paramaśiva eva pratibaddhā tantrātiriktaṁ na kiṁcid abhidhāvati »,«tathāvidhabuddhyadhiṣṭhitakaraṇacakrānuvedhena purovartino yāgadravyagṛhadigādhārādīn api tanmayībhūtān kuryāt tato »,"'rghapātram api śikhābandhavyāptyaiva pūrayet pūjayec ca tadvipruḍbhiḥ sthaṇḍilāny api tadrasena vāmānāmāṅguṣṭhayogāt ",«dehacakreṣu mantracakraṁ pūjayet tarpayet ca tataḥ prāṇāntaḥ tataḥ sthaṇḍile triśūlātmakaṁ śaktitrayāntam āsanaṁ kalpayet »,«māyāntaṁ hi sārṇe aukāre ca śaktitrayāntam āsanaṁ kalpayet māyāntaṁ hi sārṇe aukāre ca śaktitrayāntaṁ tadupari yājyā vimarśarūpā »,"śaktiḥ ity evaṁ sakṛd uccāreṇaiva ādhārādheyanyāsaṁ kṛtvā tatraiva ādheyabhūtāyām api saṁvidi viśvaṁ paśyet tad api ca ",«saṁvinmayam ity evaṁ viśvasya saṁvidā tena ca tasyāḥ saṁpuṭībhāvo bhavati saṁvida uditaṁ tatraiva paryavasitaṁ yato viśvaṁ vedyāc »,«ca saṁvit udeti tatraiva ca viśrāmyati iti etāvattvaṁ saṁvittattvaṁ saṁpuṭībhāvadvayāt labhyate ||» 22 11
atha śaktau tatra anyonyaṁ śaktitālāsāvīrāṇām ubhayeṣām ubhayātmakatvena prollāsaprārambhasṛṣṭyantaśivaśaktiprabodhe ,«parasparaṁ vyāpārāt parameśaniyatyā ca śuddharūpatayā tatra prādhānyam etena ca viśiṣṭacakrasyāpi śaktitvaṁ vyākhyātam tatra »,"śikhābandhavyāptyaiva pūjanaṁ śaktitrayāntam āsanaṁ koṇatraye madhye visargaśaktiḥ iti tu vyāptau viśeṣaḥ ||" 22 15

śāntābhyāse śāntaṁ śivam eti yad atra devatācakram || 22 30 2
В практике спокойствия уходит он к спокойному Шиве, который там колесо божественного.

guruśarīre saptamaḥ kulayāgaḥ sarvottamaḥ so 'pi prāg yāgasāhityena sakṛd eva kṛtaḥ sarvaṁ pūrayati iti śivam || 22 54

Шакти


sa ca prakāśo na paratantraḥ prakāśyataiva hi pāratantryam prakāśyatā ca prakāśāntarāpekṣitaiva na ca prakāśāntaraṁ kiṁcit asti iti ,«svatantra ekaḥ prakāśaḥ svātantryād eva ca deśakālākārāvacchedavirahāt vyāpako nityaḥ sarvākāranirākārasvabhāvaḥ tasya ca »,«svātantryam ānandaśaktiḥ taccamatkāra icchāśaktiḥ prakāśarūpatā cicchaktiḥ āmarśātmakatā jñānaśaktiḥ sarvākārayogitvaṁ kriyāśaktiḥ »,«ity evaṁ mukhyābhiḥ śaktibhiḥ yukto 'pi vastuta icchājñānakriyāśaktiyuktaḥ anavacchinnaḥ prakāśo nijānandaviśrāntaḥ śivarūpaḥ sa eva »,«svātantryāt ātmānaṁ saṁkucitam avabhāsayan aṇur iti ucyate» || 1 20
Этот свет освещает вне зависимости от другого, ибо если он освещает в зависимости, то он зависит от другого источника света. Поскольку никакого иного источника света не существует, он есть единственный независимый источник света. И поскольку он независим, то есть он превосходит ограничение места, времени и формы, он всепроникающий, вечный и в сущности бесформенный во всех формах. Сила (Шакти) блаженства есть независимость. Сила (Шакти) желания есть восхищение ею. Сила (Шакти) сознания есть оформленность света. Сила (Шакти) знания есть контакт познания(инсайт). Сила (Шакти) действия есть объединение со всеми формами. Свет неограниченный, извечно пребывающий в блаженстве, являющийся Шивой, соединенный с силами желания, знания и действия, в действительности соединен с ликами силы (Шакти). Единственным называется тот, кто освещает скрытый Атман благодаря независимости.

yadā khalu dṛḍhaśaktipātāviddhaḥ svayam eva itthaṁ vivecayati sakṛd eva guruvacanam avadhārya tadā punar upāyavirahito nityoditaḥ ,«asya samāveśaḥ ||» 2 2
yad etat prakāśarūpaṁ śivatattvam uktam tatra akhaṇḍamaṇḍale yadā praveṣṭuṁ na śaknoti tadā svātantryaśaktim eva adhikāṁ paśyan ,«nirvikalpam eva bhairavasamāveśam anubhavati ayaṁ ca asya upadeśaḥ sarvam idaṁ bhāvajātaṁ bodhagagane pratibimbamātraṁ »,«pratibimbalakṣaṇopetatvāt idaṁ hi pratibimbasya lakṣaṇaṁ yat bhedena bhāsitam aśaktam anyavyāmiśratvenaiva bhāti tat pratibimbam »,«mukharūpam iva darpaṇe rasa iva dantodake gandha iva ghrāṇe mithunasparśa iva ānandendriye śūlakuntādisparśo vā »,«antaḥsparśanendriye pratiśrutkeva vyomni ||» 3 1
nanu kim akāraṇakaṁ tat hanta tarhi hetupraśnaḥ tat kiṁ bimbavācoyuktyā hetuś ca parameśvaraśaktir eva svātantryāparaparyāyā ,«bhaviṣyati viśvapratibimbadhāritvāc ca viśvātmakatvaṁ bhagavataḥ saṁvinmayaṁ hi viśvaṁ caitanyasya vyaktisthānam iti tad eva hi »,«viśvam atra pratīpam iti pratibimbadhāritvam asya tac ca tāvat viśvātmakatvaṁ parameśvarasya svarūpaṁ na anāmṛṣṭaṁ bhavati »,«citsvabhāvasya svarūpānāmarśanānupapatteḥ ||» 3 8
svarūpānāmarśane hi vastuto jaḍataiva syāt āmarśaś ca ayaṁ na sāketikaḥ api tu citsvabhāvatāmātranāntarīyakaḥ paranādagarbha uktaḥ ,«sa ca yāvān viśvavyavasthāpakaḥ parameśvarasya śaktikalāpaḥ tāvantam āmṛśati ||» 3 9
tatra mukhyās tāvat tisraḥ parameśvarasya śaktayaḥ anuttarecchonmeṣa iti tad eva parāmarśatrayam a i u iti etasmād eva tritayāt sarvaḥ ,"śaktiprapañcaḥ caryate anuttara eva hi viśrāntir ānandaḥ icchāyām eva viśrāntiḥ īśanam unmeṣa eva hi viśrāntir ūrmiḥ yaḥ kriyāśakteḥ ",«prārambhaḥ tad eva parāmarśatrayam ā ī ū iti ||» 3 10
sā iyaṁ kriyāśaktiḥ tad eva ca varṇacatuṣṭayam e ai o au iti || 3 16
tataḥ punaḥ kriyāśaktyante sarvaṁ kāryabhūtaṁ yāvat anuttare pravekṣyati tāvad eva pūrvaṁ saṁvedanasāratayā prakāśamātratvena ,«bindutayā āste am iti ||» 3 17
tatra anuttarāt kavargaḥ śraddhāyāḥ icchāyāḥ cavargaḥ sakarmikāyā icchāyā dvau ṭavargas tavargaś ca unmeṣāt pavargaḥ ,"śaktipañcakayogāt pañcakatvam ||" 3 21
tasya ca ekaiva kaulikī visargaśaktiḥ yayā ānandarūpāt prabhṛti iyatā bahiḥsṛṣṭiparyantena praspandataḥ vargādiparāmarśā eva bahis ,«tattvarūpatāṁ prāptāḥ ||» 3 24
evaṁ visarga eva viśvajanane bhagavataḥ śaktiḥ || 3 26
ity evam iyato yadā nirvibhāgatayā eva parāmarśaḥ tadā eka eva bhagavān bījayonitayā bhāgaśaḥ parāmarśe śaktimān śaktiś ca || 3 27
vastutas tu ṣaṭ eva parāmarśāḥ prasaraṇapratisaṁcaraṇayogena dvādaśa bhavantaḥ parameśvarasya viśvaśaktipūrṇatvaṁ puṣṇanti || 3 30
tā eva etāḥ parāmarśarūpatvāt śaktayo bhagavatyaḥ śrīkālikā iti niruktāḥ || 3 31
ete ca śaktirūpā eva śuddhāḥ parāmarśāḥ śuddhavidyāyāṁ parāpararūpatvena māyonmeṣamātrasaṁkocāt vidyāvidyeśvararūpatāṁ ,«bhajante ||» 3 32
tasmāt śāṁbhavadṛḍhaśaktipātāviddhā eva sadāgamādikrameṇa vikalpaṁ saṁskṛtya paraṁ svarūpaṁ praviśanti || 4 7
tatra atidṛḍhaśaktipātāviddhasya svayam eva sāṁsiddhikatayā sattarka udeti yo 'sau devībhiḥ dīkṣita iti ucyate || 4 9
anyasya āgamakrameṇa ityādi savistaraṁ śaktipātaprakāśane vakṣyāmaḥ || 4 10
tarkaṁ tu anugṛhṇīyur api sattarka eva sākṣāt tatra upāyaḥ sa eva ca śuddhavidyā sa ca bahuprakāratayā saṁskṛto bhavati tadyathā yāgo ,«homo japo vrataṁ yoga iti tatra bhāvānāṁ sarveṣāṁ parameśvara eva sthitiḥ nānyat vyatiriktam asti iti vikalparūḍhisiddhaye »,«parameśvara eva sarvabhāvārpaṇaṁ yāgaḥ sa ca hṛdyatvāt ye saṁvidanupraveśaṁ svayam eva bhajante teṣāṁ suśakaṁ parameśvare »,«arpaṇam ity abhiprāyeṇa hṛdyānāṁ kusumatarpaṇagandhādīnāṁ bahir upayoga uktaḥ ||» 4 21

tatra parameśvaraḥ pūrṇasaṁvitsvabhāvaḥ pūrṇataiva asya śaktiḥ kulaṁ sāmarthyam ūrmiḥ hṛdayaṁ sāraṁ spandaḥ vibhūtiḥ trīśikā kālī ,«karṣaṇī caṇḍī vāṇī bhogo dṛk nityā ityādibhiḥ āgamabhāṣābhiḥ tattadanvarthapravṛttābhiḥ abhidhīyate tena tena rūpeṇa dhyāyināṁ hṛdi»,"āstām iti ||" 4 27
Высший Ишвара, чей сущностью является полное сознание, полнота же есть сила (Шакти). Она именуется: родом, способностью, волной, сердцем, сутью, вибрацией, сверхспособной, Тришика Кали, мучающей, яростной, речью, опытом, наблюдающей, вечной и др. в согласии с используемым значением каждого из них в языке Агам(передаваемого по традиции). Да воссядет она в сердце медитирующих в каждой из этих форм.

sā ca samagraśaktitādarśanena pūrṇatāsaṁvit prakāśate || 4 28
śaktayaś ca asya asaṁkhyeyāḥ || 4 29
kiṁ bahunā yat viśvaṁ tā asya śaktayaḥ tāḥ katham upadeṣṭuṁ śakyāḥ iti || 4 30

tisṛṣu tāvat viśvaṁ samāpyate yayā idaṁ śivādidharaṇyantam avikalpyasaṁvinmātrarūpatayā bibharti ca paśyati ca bhāsayati ca ,«parameśvaraḥ sā asya śrīparaśaktiḥ ||» 4 31
Таким образом в трех [Шакти] всё собирается. Которой [Шакти], чья сущность есть сознание, чистое от мыслительных активностей(avikalpya), Шива этот (мир) от [таттвы] Шивы до [таттвы] земли поддерживает, наблюдает и освещает, та его высшая сила (Шакти).

yayā ca darpaṇahastyādivat bhedābhedābhyāṁ sā asya śrīparāparaśaktiḥ || 4 32
И которой, раздельной и нераздельной с [Шивой], как с [отражением] в зеркале в руке, [Он поддерживает, наблюдает и освещает этот мир], та его высшая и невысшая сила (Шакти).

yayā parasparaviviktātmanā bhedenaiva sā asya śrīmadaparaśaktiḥ || 4 33
Которой же, отдельной от [Шивы], содержащей в себе различия, [Он поддерживает, наблюдает и освещает этот мир], та его невысшая сила (Шакти).

tā etāḥ catasraḥ śaktayaḥ svātantryāt pratyekaṁ tridhaiva vartante || 4 35
tatra yadā vikalpaḥ svayam eva saṁskāram ātmani upāyāntaranirapekṣatayaiva kartuṁ prabhavati tadā asau pāśavavyāpārāt pracyutaḥ ,"śuddhavidyānugraheṇa parameśaśaktirūpatām āpanna upāyatayā avalambyamānaḥ śāktaṁ jñānam āvirbhāvayati ||" 5 1
tatra dhyānaṁ tāvat iha ucitam upadekṣyāmaḥ yat etat svaprakāśaṁ sarvatattvāntarbhūtaṁ paraṁ tattvam uktaṁ tad eva ,«nijahṛdayabodhe dhyātvā tatra pramātṛpramāṇaprameyarūpasya vahnyarkasomatritayasya saṁghaṭṭaṁ dhyāyet yāvat asau »,«mahābhairavāgniḥ dhyānavātasamiddhākāraḥ sampadyate tasya prāktanaśaktijvālādvādaśakaparivṛtasya cakrātmanaḥ cakṣurādīnām »,«anyatamasuṣiradvāreṇa niḥsṛtasya bāhye grāhyātmani viśrāntaṁ cintayet tena ca viśrāntena prathamaṁ tadbāhyaṁ somarūpatayā »,«sṛṣṭikrameṇa prapūritaṁ tataḥ arkarūpatayā sthityā avabhāsitaṁ tato 'pi saṁhāravahnirūpatayā vilāpitaṁ tataḥ anuttarātmatām »,"āpāditaṁ dhyāyet ||" 5 4
taddvādaśamahāśaktiraśmicakreśvaraṁ vibhum | 5 10 1
sa eva sthānaprakalpanaśabdena uktaḥ tatra tridhā sthānaṁ prāṇavāyuḥ śarīraṁ bāhyaṁ ca tatra prāṇe tāvat vidhiḥ sarvaḥ asau ,«vakṣyamāṇaḥ adhvā prāṇasthaḥ kalyate tasya kramākramakalanaiva kālaḥ sa ca parameśvara eva antarbhāti tadbhāsanaṁ ca devasya »,«kālī nāma śaktiḥ bhedena tu tadābhāsanaṁ kramākramayoḥ prāṇavṛttiḥ ||» 6 1 1
saṁvid eva hi prameyebhyo vibhaktaṁ rūpaṁ gṛhṇāti ata eva ca avacchedayogāt vedyatāṁ yāntī nabhaḥ tataḥ svātantryāt meye ,«svīkārautsukyena nipatantī kriyāśaktipradhānā prāṇanārūpā jīvasvabhāvā pañcabhī rūpaiḥ dehaṁ yataḥ pūrayati tato 'sau cetana iva »,«bhāti ||» 6 2 1
tatra kriyāśaktau kālādhvā prācyabhāge uttare tu mūrtivaicitryarūpo deśādhvā tatra varṇamantrapadādhvanaḥ kālādhvani sthitiḥ ,«parasūkṣmasthūlarūpatvāt ||» 6 3 1
tatra prabhuśaktiḥ ātmaśaktiḥ yatna iti tritayaṁ prāṇeraṇe hetuḥ guṇamukhyabhāvāt || 6 6
tatra prātipade tasmin bhāge sa āmāvasyo bhāgo yadā kāsaprayatnāvadhānādikṛtāt tithicchedāt viśati tadā tatra grahaṇam tatra ca ,«vedyarūpasomasahabhūto māyāpramātṛrāhuḥ svabhāvatayā vilāpanāśaktaḥ kevalam ācchādanamātrasamarthaḥ sūryagataṁ cāndram »,«amṛtaṁ pibati iti ||» 6 18
atra ca dakṣādyāḥ pitāmahāntā rudrāḥ śaktayaś ca dvādaśādhipataya iti varṣodayaḥ || 6 25
pratyaṅgulaṁ ṣaṣṭiḥ tithaya iti krameṇa saṁkrāntau varṣam ity anena krameṇa praveśanirgamayoḥ dvādaśābdodayaḥ pratyaṅgulaṁ ,«tithīnāṁ śatatrayaṁ sapañcāṁśe 'ṅgule varṣaṁ yatra prāk caṣakam uktam iti gaṇanayā saṁkrāntau pañca varṣāṇi iti anayā paripāṭyā »,«ekasmin prāṇanirgamapraveśakāle ṣaṣṭyabdodayaḥ atra ekaviṁśatisahasrāṇi ṣaṭ śatāni iti tithīnāṁ saṁkhyā ||» 6 26
sadāśivaḥ svakālaparikṣaye bindvardhacandranirodhikā ākramya nāde līyate nādaḥ śaktitattve tat vyāpinyāṁ sā ca anāśrite || 6 51
śaktikālena parārdhakoṭiguṇitena anāśritadinam || 6 52
tatra sadodite prāṇacārasaṁkhyayaiva udayasaṁkhyā vyākhyātā taddviguṇite tadardham ityādikrameṇa aṣṭottaraśate cakre dviśata ,«udayaḥ iti krameṇa sthūlasūkṣme cārasvarūpe viśrāntasya prāṇacāre kṣīṇe kālagrāse vṛtte sampūrṇam ekam evedaṁ saṁvedanaṁ »,«citraśaktinirbharaṁ bhāsate ||» 6 78
saṁvidrūpasyātmanaḥ prāṇaśaktiṁ paśyan rūpaṁ tatragaṁ cātikālam | 6 84 1
tatra samasta eva ayaṁ mūrtivaicitryābhāsanaśaktijo deśādhvā saṁvidi viśrāntaḥ taddvāreṇa śūnye buddhau prāṇe nāḍīcakrānucakreṣu ,«bahiḥ śarīre yāvalliṅgasthaṇḍilapratimādau samasto 'dhvā pariniṣṭhitaḥ taṁ samastam adhvānaṁ dehe vilāpya dehaṁ ca prāṇe taṁ »,«dhiyi tāṁ śūnye tatsaṁvedane nirbharaparipūrṇasaṁvit sampadyate ṣaṭtriṁśattattvasvarūpajñaḥ taduttīrṇāṁ saṁvidaṁ »,«paramaśivarūpāṁ paśyan viśvamayīm api saṁvedayeta aparathā vedyabhāgam eva kaṁcit paratvena gṛhṇīyān māyāgarbhādhikāriṇaṁ »,«viṣṇubrahmādikaṁ vā tasmād avaśyaṁ prakriyājñānapareṇa bhavitavyam ||» 7 1
māyātattvāt śuddhavidyā daśakoṭiguṇitā || 7 18
sādākhyāt vṛndaguṇitaṁ śaktitattvam iti śaktyaṇḍam || 7 21
sā śaktir vyāpya yato viśvam adhvānam antarbahir āste tasmād vyāpinī || 7 22
yāvad aśeṣaśaktitattvānto 'dhvā śivatattvena vyāptaḥ || 7 24
sā hi samastabhāvasaṁdarbhamayī svatantrasaṁvedanamahimnā tathā niyatanijanijadeśakālabhāvarāśisvabhāvā pratyekaṁ ,«vastusvarūpaniṣpattisamaye tathābhūtā tathābhūtāyā hi anyathābhāvo yathā yathā adhikībhavati tathā tathā kāryasyāpi vijātīyatvaṁ »,«tāratamyena puṣyati ||» 8 9
tatra parameśvaraḥ pañcabhiḥ śaktibhiḥ nirbhara ity uktam sa svātantryāt śaktiṁ tāṁ tāṁ mukhyatayā prakaṭayan pañcadhā tiṣṭhati || 8 15
citprādhānye śivatattvam ānandaprādhānye śaktitattvam icchāprādhānye sadāśivatattvam icchāyā hi jñānakriyayoḥ ,«sāmyarūpābhyupagamātmakatvāt jñānaśaktiprādhānye īśvaratattvam kriyāśaktiprādhānye vidyātattvam iti ||» 8 16
atra ca tattveśvarāḥ śivaśaktisadāśiveśvarānantāḥ brahmeva nivṛttau eṣāṁ sāmānyarūpāṇāṁ viśeṣā anugativiṣayāḥ pañca tadyathā ,"śāmbhavāḥ śāktāḥ mantramaheśvarāḥ mantreśvarāḥ mantrā iti śuddhādhvā ||" 8 17
tatra śivāḥ mantramaheśāḥ mantreśāḥ mantrāḥ vijñānākalāḥ pralayākalāḥ sakalā iti sapta śaktimantaḥ || 9 2
eṣāṁ saptaiva śaktayaḥ tadbhedāt pṛthivyādipradhānatattvāntaṁ caturdaśabhir bhedaiḥ pratyekaṁ svaṁ rūpaṁ pañcadaśam || 9 3
tatra svaṁ rūpaṁ prameyatāyogyaṁ svātmaniṣṭham aparābhaṭṭārikānugrahāt pramātṛṣu udriktaśaktiṣu yat viśrāntibhājanaṁ tat tasyaiva ,"śāktaṁ rūpaṁ śrīmatparāparānugrahāt tac ca saptavidhaṁ śaktīnāṁ tāvattvāt ||" 9 4
śaktimadrūpapradhāne tu pramātṛvarge yat viśrāntaṁ tacchaktimacchivarūpaṁ śrīmatparābhaṭṭārikānugrahāt tad api saptavidham || 9 5
tatra śaktibhedād eva pramātṝṇāṁ bhedaḥ sa ca sphuṭīkaraṇārthaṁ sakalādikrameṇa bhaṇyate tatra sakalasya vidyākale śaktiḥ ,«tadviśeṣarūpatvāt buddhikarmākṣaśaktīnāṁ pralayākalasya tu te eva nirviṣayatvāt asphuṭe ||» 9 7
saiva icchāśaktirūpatāṁ svātantryasvabhāvāṁ jighṛkṣantī mantramaheśvarasya || 9 10
icchātmikā sphuṭasvātantryātmikā śivasya iti śaktibhedāḥ sapta mukhyāḥ || 9 11
taduparāgakṛtaś ca śaktimatsu pramātṛṣu bhedaḥ karaṇabhedasya kartṛbhedaparyavasānāt śakter eva ca avyatiriktāyāḥ karaṇīkartuṁ ,"śakyatvāt na anyasya anavasthādyāpatteḥ ||" 9 12
vastutaḥ punar eka eva citsvātantryānandaviśrāntaḥ pramātā tatra pṛthivī svarūpamātraviśrāntā yadā vedyate tadā svarūpam asyāḥ ,«kevalaṁ bhāti caitracakṣurdṛṣṭaṁ caitraviditaṁ jānāmīti tatra sakalaśaktikṛtaṁ sakalaśaktimadrūpakṛtaṁ svarūpāntaraṁ bhāty eva evaṁ »,"śivāntam api vācyaṁ śivaśaktiniṣṭhaṁ śivasvabhāvaviśrāntaṁ ca viśvaṁ jānāmi iti pratyayasya vilakṣaṇasya bhāvāt ||" 9 13
na tat svaṁ vapuḥ svarūpasya pṛthaguktatvāt kiṁ tarhi tat pramātṛśaktau pramātari ca yat viśrāntibhājanaṁ yat rūpaṁ tat khalu tat tat ,«svaprakāśam eva tat prakāśate na tu kiṁcid api prati iti sarvajñatvam anavasthāviruddhadharmayogaś ca iti dūrāpāstam ||» 9 15
sakalasya tatra pramātṛtāyogena tacchaktiśaktimadātmano bhedadvayasya pratyastamayāt tathā ca sakalasya svarūpatvam eva kevalaṁ ,«pralayākalasya svarūpatve pañcānāṁ pramātṛtve ekādaśa bhedāḥ ||» 9 20
mantramaheśasya svarūpatve bhagavata ekasyaiva pramātṛtve śaktiśaktimadbhedāt trayaḥ || 9 24
atrāpi śaktyudrekanyagbhāvābhyāṁ caturdaśatvam iti pramātṛtāpannasya dharātattvasya bhedāḥ svarūpaṁ tu śuddhaṁ prameyam iti ,«evam aparatrāpi ||» 9 34
atha ekasmin pramātari prāṇapratiṣṭhitatayā bhedanirūpaṇam iha nīlaṁ gṛhṇataḥ prāṇaḥ tuṭiṣoḍaśakātmā vedyāveśaparyantam udeti ,«tatra ādyā tuṭir avibhāgaikarūpā dvitīyā grāhakollāsarūpā antyā tu grāhyābhinnā tanmayī upāntyā tu sphuṭībhūtagrāhakarūpā madhye tu »,«yat tuṭidvādaśakaṁ tanmadhyāt ādyaṁ ṣaṭkaṁ nirvikalpasvabhāvaṁ vikalpācchādakaṁ ṣaṭtvaṁ ca asya svarūpeṇa ekā tuṭiḥ ācchādanīye »,«ca vikalpe pañcarūpatvam unmimiṣā unmiṣattā sā ca iyaṁ sphuṭakriyārūpatvāt tuṭidvayātmikā spandanasya ekakṣaṇarūpatvābhāvāt »,«unmiṣitatā svakāryakartṛtvaṁ ca ity evam ācchādanīyavikalpapāñcavidhyāt svarūpāc ca ṣaṭ kṣaṇā nirvikalpakāḥ tato 'pi nirvikalpasya »,«dhvaṁsamānatā dhvaṁso vikalpasya unmimiṣā unmiṣattā tuṭidvayātmikā unmiṣitatā ca iti ṣaṭ tuṭayaḥ ||» 9 35
svarūpaṁ pralayākala ityādikrameṇa trayodaśabhede svarūpaṁ vijñānākalaśaktiḥ vijñānākala ity ekādaśabhede svarūpaṁ mantrāḥ ,«tadīśāḥ maheśāḥ śivaḥ iti navabhede svarūpaṁ mantreśāḥ maheśaḥ śaktiḥ śiva iti saptabhede svarūpaṁ maheśaśaktiḥ maheśaḥ śaktiḥ »,"śiva iti pañcabhede svarūpaṁ kriyāśaktiḥ jñānaśaktiḥ icchāśaktiḥ śiva iti tribhede abhinne 'pi śivatattve ",«kriyājñānecchānandacidrūpakḍptyā prasaṁkhyānayogadhanāḥ pañcapadatvam āhuḥ ||» 9 53
śuddhavidyādiśaktyante śāntā kañcukataraṁgopaśamāt || 10 6
pṛthivyādiśaktīnām atra avasthānena śaktitattve yāvat parasparśo vidyate sparśasya ca sapratighatvam iti tāvati yuktam aṇḍatvam || 10 8
tatra kaḥ adhikārī iti nirūpaṇārthaṁ śaktipāto vicāryate || 11 2
tatra kecit āhuḥ jñānābhāvāt ajñānamūlaḥ saṁsāraḥ tadapagame jñānodayāt śaktipāta iti teṣāṁ samyak jñānodaya eva vikṛta iti vācyam ,«karmajanyatve karmaphalavat bhogatvaprasaṅge bhogini ca śaktipātābhyupagatau atiprasaṅgaḥ īśvarecchānimittatve tu jñānodayasya »,«anyonyāśrayatā vaiyarthyaṁ ca īśvare rāgādiprasaṅgaḥ viruddhayoḥ karmaṇoḥ samabalayoḥ anyonyapratibandhe karmasāmyaṁ tataḥ »,"śaktipāta iti cet na kramikatve virodhāyogāt virodhe 'pi anyasya aviruddhasya karmaṇo bhogadānaprasaṅgāt aviruddhakarmāpravṛttau ",«tadaiva dehapātaprasaṅgāt jātyāyuṣpradaṁ karma na pratibadhyate bhogapradam eva tu pratibadhyate iti cet kutaḥ tatkarmasadbhāve »,«yadi śaktiḥ patet tarhi sā bhogapradāt kiṁ bibhiyāt ||» 11 3
atha malaparipāke śaktipātaḥ so 'pi kiṁsvarūpaḥ kiṁ ca tasya nimittam iti etena vairāgyaṁ dharmaviśeṣo vivekaḥ satsevā satprāptiḥ ,«devapūjā ityādihetuḥ pratyukta iti bhedavādināṁ sarvam asamañjasam ||» 11 4
svatantraparameśādvayavāde tu upapadyate etat yathāhi parameśvaraḥ svarūpācchādanakrīḍayā paśuḥ pudgalo 'ṇuḥ sampannaḥ na ca ,«tasya deśakālasvarūpabhedavirodhaḥ tadvat svarūpasthaganavinivṛttyā svarūpapratyāpattiṁ jhaṭiti vā krameṇa vā samāśrayan »,"śaktipātapātram aṇuḥ ucyate svātantryamātrasāraś ca asau paramaśivaḥ śakteḥ pātayitā iti nirapekṣa eva śaktipāto yaḥ ",«svarūpaprathāphalaḥ yas tu bhogotsukasya sa karmāpekṣaḥ lokottararūpabhogotsukasya tu sa eva śaktipātaḥ »,«parameśvarecchāpreritamāyāgarbhādhikārīyarudraviṣṇubrahmādidvāreṇa mantrādirūpatvaṁ māyāpuṁvivekaṁ puṁskalāvivekaṁ »,«puṁprakṛtivivekaṁ puṁbuddhivivekam anyac ca phalaṁ prasnuvānaḥ tadadharatattvabhogaṁ pratibadhnāti »,«bhogamokṣobhayotsukasya bhoge karmāpekṣo mokṣe tu tannirapekṣaḥ iti sāpekṣanirapekṣaḥ ||» 11 5
na ca vācyaṁ kasmāt kasmiṁścid eva puṁsi śaktipāta iti sa eva parameśvaraḥ tathā bhāti iti satattve ko 'sau pumān nāma yaduddeśena ,«viṣayakṛtā codanā iyam ||» 11 6
sa cāyaṁ śaktipāto navadhā tīvramadhyamandasya utkarṣamādhyasthyanikarṣaiḥ punas traividhyāt tatra utkṛṣṭatīvrāt tadaiva dehapāte ,«parameśatā madhyatīvrāt śāstrācāryānapekṣiṇaḥ svapratyayasya prātibhajñānodayaḥ yadudaye bāhyasaṁskāraṁ vinaiva »,«bhogāpavargapradaḥ prātibho gurur ity ucyate tasya hi na samayyādikalpanā kācit atrāpi tāratamyasadbhāvaḥ icchāvaicitryāt iti saty api »,«prātibhatve śāstrādyapekṣā saṁvādāya syād api iti nirbhittisabhittyādibahubhedatvam ācāryasya prātibhasyāgameṣu uktam sarvathā »,«pratibhāṁśo balīyān tatsaṁnidhau anyeṣām anadhikārāt ||» 11 7
bhedadarśana iva anādiśivasaṁnidhau muktaśivānāṁ sṛṣṭilayādikṛtyeṣu mandatīvrāt śaktipātāt sadguruviṣayā yiyāsā bhavati ,«asadguruviṣayāyāṁ tu tirobhāva eva asadgurutas tu sadgurugamanaṁ śaktipātād eva ||» 11 8
tīvrās tridhā utkṛṣṭamadhyāt śaktipātāt kṛtadīkṣāko 'pi svātmanaḥ śivatāyāṁ na tathā dṛḍhapratipattiḥ bhavati pratipattiparipākakrameṇa ,«tu dehānte śiva eva madhyamadhyāt tu śivatotsuko 'pi bhogaprepsuḥ bhavati iti tathaiva dīkṣāyāṁ jñānabhājanam sa ca »,«yogābhyāsalabdham anenaiva dehena bhogaṁ bhuktvā dehānte śiva eva ||» 11 13
madhyas tu tridhā bhogotsukatā yadā pradhānabhūtā tadā mandatvaṁ pārameśvaramantrayogopāyatayā yatas tatra autsukyam ,«pārameśamantrayogādeś ca yato mokṣaparyantatvam ataḥ śaktipātarūpatā ||» 11 15
tatrāpi tāratamyāt traividhyam ity eṣa mukhyaḥ śaktipātaḥ || 11 16
śivaśaktyadhiṣṭhānaṁ tu sarvatra iti uktam sā paraṁ jyeṣṭhā na bhavati api tu ghorā ghoratarā vā sa eṣa śaktipāto vicitro 'pi ,«tāratamyavaicitryāt bhidyate kaścid vaiṣṇavādisthaḥ samayyādikrameṇa srotaḥpañcake ca prāptaparipākaḥ »,«sarvottīrṇabhagavatṣaḍardhaśāstraparamādhikāritām eti anyas tu ullaṅghanakrameṇa anantabhedena ko 'pi akramam iti ata eva »,«adharādharaśāsanasthā guravo 'pi iha maṇḍalamātradarśane 'pi anadhikāriṇaḥ ūrdhvaśāsanasthas tu guruḥ adharādharaśāsanaṁ »,«pratyuta prāṇayati pūrṇatvāt iti sarvādhikārī ||» 11 18
yogī tu phalotsukasya yukto yadi upāyopadeśena avyavahitam eva phalaṁ dātuṁ śaktaḥ upāyopadeśena tu jñāne eva yukto mokṣe 'pi ,«abhyupāyāt jñānapūrṇatākāṅkṣī ca bahūn api gurūn kuryāt ||» 11 20
evam anugrahanimittaṁ śaktipāto nirapekṣa eva karmādiniyatyapekṣaṇāt || 11 23
tirobhāva iti tirobhāvo hi karmādyapekṣagāḍhaduḥkhamohabhāgitvaphalaḥ yathāhi prakāśasvātantryāt prabuddho 'pi mūḍhavat ceṣṭate ,«hṛdayena ca mūḍhaceṣṭāṁ nindati tathā mūḍho 'pi prabuddhaceṣṭāṁ mantrārādhanādikāṁ kuryāt nindec ca yathā ca asya mūḍhaceṣṭā »,«kriyamāṇāpi prabuddhasya dhvaṁsam eti tathā asya prabuddhaceṣṭā sā tu nindyamānā niṣiddhācaraṇarūpatvāt svayaṁ ca tayaiva »,«viśaṅkamānatvāt enaṁ duḥkhamohapaṅke nimajjayati na tu utpannaśaktipātasya tirobhāvo 'sti atrāpi ca karmādyapekṣā pūrvavat »,«niṣedhyā tatrāpi ca icchāvaicitryāt etad dehamātropabhogyaduḥkhaphalatvaṁ vā dīkṣāsamayacaryāgurudevāgnyādau »,«sevānindanobhayaprasaktānām iva prāk śivaśāsanasthānāṁ tattyāginām iva ||» 11 24 1
tatrāpi icchāvaicitryāt tirobhūto 'pi svayaṁ vā śaktipātena yujyate mṛto vā bandhugurvādikṛpāmukhena ity evaṁ kṛtyabhāgitvaṁ ,«svātmani anusaṁdadhat parameśvara eva iti na khaṇḍitam ātmānaṁ paśyet ||» 11 25
teṣu teṣu pīṭhādisthāneṣu parameśaniyatyā parameśvarāviṣṭānāṁ śaktīnāṁ dehagrahaṇāt āryadeśā iva dhārmikāṇāṁ mlecchadeśā iva ,«adhārmikāṇām parvatāgrādeś caikāntatvena vikṣepaparihārāt aikāgryapadatvam iti ||» 13 3
hrīṁ na pha hrīṁ hrīṁ ā kṣa hrīṁ ity ābhyāṁ śaktiśaktimadvācakābhyāṁ mālinīśabdarāśimantrābhyām ekenaiva ādau śaktiḥ tataḥ ,"śaktimān iti muktau pādāgrāc chiro'ntam bhuktau tu sarvo viparyayaḥ ||" 13 5
anvarthaṁ caitan nāma rudraśaktimālābhir yuktā phaleṣu puṣpitā saṁsāraśiśirasaṁhāranādabhramarī siddhimokṣadhāriṇī ,«dānādānaśaktiyuktā iti ralayor ekatvasmṛteḥ ||» 13 7 1
evaṁ yathā bhagavān digvibhāgakārī tathā sūryo 'pi sa hi pārameśvary eva jñānaśaktir ity uktaṁ tatra tatra tatra pūrvaṁ vyakteḥ pūrvā ,«yatraiva ca tathā tatraiva evaṁ svātmādhīnāpi svasammukhīnasya deśasya purastāttvāt ||» 13 23 1
evaṁ sthite uttarābhimukham upaviśya dehapuryaṣṭakādau ahambhāvatyāgena dehatāṁ dahet saṁnidhāv api paradehavat adehatvāt ,«tato nistaraṅgadhruvadhāmarūḍhasya dṛṣṭisvābhāvyāt yā kila ādyā spandakalā saiva mūrtiḥ tadupari »,«yathopadiṣṭayājyadevatācakranyāsaḥ prādhānyena ca iha śaktayo yājyāḥ ||» 13 25
tadāsanatvāt bhagavannavātmādīnāṁ śakter eva ca pūjyatvāt iti guravaḥ || 13 26
tatra kāraṇānāṁ brahmaviṣṇurudreśasadāśivaśaktirūpāṇāṁ pratyekam adhiṣṭhānāt ṣaṭtriṁśattattvakalāpasya laukikatattvottīrṇasya ,«bhairavabhaṭṭārakābhedavṛtte nyāse pūrṇatvāt bhairavībhāvaḥ tena etat anavakāśam ||» 13 29
tatra śarīre prāṇe dhiyi ca tadanusāreṇa śūlābjanyāsaṁ kuryāt tad yathā ādhāraśaktimūle mūlaṁ kanda āmūlasārakaṁ lambikānte ,«kalātattvānto daṇḍaḥ māyātmako granthiḥ catuṣkikātmā śuddhavidyāpadmaṁ tatraiva sadāśivabhaṭṭārakaḥ sa eva mahāpretaḥ »,«prakarṣeṇa līnatvāt bodhāt prādhānyena vedyātmakadehakṣayāt nādāmarśātmakatvāc ca iti ||» 13 33
tan nābhyutthitaṁ tanmūrdharandhratrayanirgataṁ nādāntarvartiśaktivyāpinīsamanārūpamarātrayaṁ dviṣaṭkāntaṁ tadupari ,"śuddhapadmatrayam aunmanasam etasmin viśvamaye bhede āsanīkṛte adhiṣṭhātṛtayā vyāpakabhāvena ādheyabhūtāṁ yathābhimatāṁ ",«devatāṁ kalpayitvā yat tatraiva samasvabhāvanirbharātmani viśvabhāvārpaṇaṁ tad eva pūjanaṁ yad eva tanmayībhavanaṁ tad »,«dhyānaṁ yat tathāvidhāntaḥparāmarśasadbhāvanādāndolanaṁ sa japaḥ yat tathāvidhaparāmarśakramaprabuddhamahātejasā »,«tathābalād eva viśvātmīkaraṇaṁ sa homaḥ tad evaṁ kṛtvā parivāraṁ tata eva vahnirāśer visphuliṅgavat dhyātvā tathaiva pūjayet ||» 13 34
tataḥ śiṣyaṁ gṛhaparyanteṣu vighnaśamanāya dhārāṁ pātayantaṁ sakumbho 'nugacchet imaṁ mantraṁ paṭhan bho bhoḥ śakra tvayā ,«svasyāṁ diśi vighnapraśāntaye ||» 13 52
tataḥ agnikuṇḍaṁ parameśvaraśaktirūpatayā bhāvayitvā tatra agniṁ prajvālya hṛdayāntarbodhāgninā saha ekīkṛtya ,«mantraparāmarśasāhityena jvalantaṁ śivāgniṁ bhāvayitvā tatra nyasya abhyarcya mantrān tarpayet ājyena tilaiś ca ||» 13 59
tato yathāśakti hutvā sruksruvau ūrdhvādhomukhatayā śaktiśivarūpau parasparonmukhau vidhāya samapādotthito ,«dvādaśāntagaganoditaśivapūrṇacandraniḥsṛtapatatparāmṛtadhārābhāvanāṁ kurvan vauṣaḍantaṁ mantram uccārayan ca ājyakṣayāntaṁ »,«tiṣṭhet iti pūrṇāhutiḥ mantracakrasaṁtarpaṇī ||» 13 62
tataś caruṁ prokṣitam ānīya sthaṇḍilakalaśakumbhavahniṣu bhāgaṁ bhāgaṁ nivedya ekabhāgam avaśeṣya śiṣyāya bhāgaṁ dadyāt || 13 63
tataḥ sahasā apāsitanetrabandho 'sau śaktipātānugṛhītakaraṇatvāt saṁnihitamantraṁ tatsthānaṁ sākṣātkāreṇa paśyan tanmayo bhavati ,«anugṛhītakaraṇānāṁ mantrasaṁnidhiḥ pratyakṣaḥ yatas trasyatām iva bhūtānām ||» 13 68 1
guruvarge gṛhāgate yathāśakti yāgaṁ kuryāt || 13 90
liṅgibhiḥ saha samācāramelanaṁ na kuryāt tān kevalaṁ yathāśakti pūjayet || 13 93
samayyantaṁ vidhiṁ kṛtvā tṛtīye 'hni triśūlābje maṇḍale sāmudāyikaṁ yāgaṁ pūjayet tatra bāhyaparivāraṁ dvāradevatācakraṁ ca bahiḥ ,«pūjayet tato maṇḍalapūrvabhāge aiśakoṇāt ārabhya āgneyāntaṁ paṅktikrameṇa gaṇapatiṁ guruṁ paramaguruṁ parameṣṭhinaṁ »,«pūrvācāryān yoginīcakraṁ vāgīśvarīṁ kṣetrapālaṁ ca pūjayet ||» 14 4
evaṁ krameṇa pādāṅguṣṭhāt prabhṛti dvādaśāntaparyantaṁ svātmadehasvātmacaitanyābhinnīkṛtadehacaitanyasya śiṣyasya āsādya ,«tatraiva anantānandasarasi svātantryaiśvaryasāre samastecchājñānakriyāśaktinirbharasamastadevatācakreśvare samastādhvabharite »,«cinmātrāvaśeṣaviśvabhāvamaṇḍale tathāvidharūpaikīkāreṇa śiṣyātmanā saha ekībhūto viśrāntim āsādayet ity evaṁ parameśvarābhinno »,"'sau bhavati ||" 14 21
yadā punar āsannamaraṇasya svayaṁ vā bandhumukhena śaktipāta upajāyate tadā asmai sadyaḥ samutkramaṇadīkṣāṁ kuryāt || 15 1
sapratyayāṁ nirbījāṁ tu yadi dīkṣāṁ mūḍhāya āyātaśaktipātāya ca darśayet tadā hi śivahastadānakāle ayaṁ vidhiḥ trikoṇam āgneyaṁ ,«jvālākarālaṁ rephavisphuliṅgaṁ bahirvātyācakradhyāyamānaṁ maṇḍalaṁ dakṣiṇahaste cintayitvā tatraiva haste bījaṁ kiṁcit nikṣipya »,"ūrdhvādhorephavibodhitaphaṭkāraparamparābhiḥ asya tāṁ jananaśaktiṁ dahet evaṁ kurvan taṁ hastaṁ śiṣyasya mūrdhani kṣipet iti ",«dvayor api eṣā dīkṣā nirbījā svakāryakaraṇasāmarthyavidhvaṁsinī bhavati sthāvarāṇām api dīkṣyatvena uktatvāt »,«vāyupurāntarvyavasthitaṁ dodhūyamānaṁ śiṣyaṁ laghūbhūtaṁ cintayet yena tulayā laghuḥ dṛśyate iti ||» 15 7
tatra kṛtaguruseva eva mṛta udvāsito vā abhicārādihato ḍimbāhato mṛtyukṣaṇoditatathāruciḥ mukhāntarāyātaśaktipāto vā tathā dīkṣya ity ,"ājñā ||" 16 2
tato devaṁ pūjayitvā tadākṛtiṁ kuśādimayīm agre sthāpayitvā gurvāsāditajñānopadeśakrameṇa tāṁ paśyet sa ca mūlādhārād udetya ,«prasṛtasuvitatānantanāḍyadhvadaṇḍaṁ vīryeṇākramya nāsāgaganaparigataṁ vikṣipan vyāptum īṣṭe ||» 16 6
jīvato 'pi parokṣasya utpanne śaktipāte 'yam eva kramaḥ dārbhākṛtikalpanajīvākṛṣṭivarjam || 16 20
vaiṣṇavādidakṣiṇatantrānteṣu śāsaneṣu ye sthitāḥ tadgṛhītavratā vā ye ca uttamaśāsanasthā api anadhikṛtādharaśāsanagurūpasevinaḥ te ,«yadā śaktipātena pārameśvareṇa unmukhīkriyante tadā teṣām ayaṁ vidhiḥ tatra enaṁ kṛtopavāsam anyadine sādhāraṇamantrapūjitasya »,«tadīyāṁ ceṣṭāṁ śrāvitasya bhagavato 'gre praveśayet tatrāsya vrataṁ gṛhītvā ambhasi kṣipet tato 'sau snāyāt tataḥ prokṣya »,«carudantakāṣṭhābhyāṁ saṁskṛtya baddhanetraṁ praveśya sādhāraṇena mantreṇa parameśvarapūjāṁ kārayet ||» 17 1
atha adharaśāsanasthānāṁ gurvantānām api maraṇasamanantaraṁ mṛtoddhāroditaśaktipātayogād eva antyasaṁskārākhyāṁ dīkṣāṁ ,«kuryāt ūrdhvaśāsanasthānām api luptasamayānām akṛtaprāyaścittānām iti parameśvarājñā ||» 19 1
tatra homāntaṁ vidhiṁ kṛtvā naivedyam ekahaste kṛtvā tadīyāṁ vīryarūpāṁ śaktiṁ bhogyākārāṁ ,«paśugatabhogyaśaktitādātmyapratipannāṁ dhyātvā parameśvare bhoktari arpayet ity evaṁ bhogyabhāve nivṛtte patir eva bhavati »,«antyeṣṭimṛtoddharaṇaśrāddhadīkṣāṇām anyatamenāpi yadyapi kṛtārthatā tathāpi bubhukṣoḥ kriyābhūyastvaṁ phalabhūyastvāya iti »,«sarvam ācaret ||» 19 4
tatra yā dīkṣā saṁskārasiddhyai jñānayogyān prati yā ca tadaśaktān prati mokṣadīkṣā sabījā tasyāṁ kṛtāyām ājīvaṁ śeṣavartanaṁ guruḥ ,«upadiśet ||» 20 1
tatra gurudehaṁ svadehaṁ śaktidehaṁ rahasyaśāstrapustakaṁ vīrapātram akṣasūtraṁ prāharaṇaṁ bāṇīyaṁ mauktikaṁ sauvarṇaṁ ,«puṣpagandhadravyādihṛdyavastukṛtaṁ makuraṁ vā liṅgam arcayet ||» 20 22
tatra madhye guruḥ tadāvaraṇakrameṇa gurvādisamayyantaṁ vīraḥ śaktiḥ iti krameṇa ity evaṁ cakrasthityā vā paṅktisthityā vā āsīta tato ,«gandhadhūpapuṣpādibhiḥ krameṇa pūjayet tataḥ pātraṁ sadāśivarūpaṁ dhyātvā śaktyamṛtadhyātena āsavena pūrayitvā tatra bhoktrīṁ »,"śaktiṁ śivatayā pūjayitvā tayaiva devatācakratarpaṇaṁ kṛtvā naraśaktiśivātmakatritayamelakaṁ dhyātvā āvaraṇāvataraṇakrameṇa ",«mokṣabhogaprādhānyaṁ bahir antaś ca tarpaṇaṁ kuryāt punaḥ pratisaṁcaraṇakrameṇa evaṁ pūrṇaṁ bhramaṇaṁ cakraṁ puṣṇāti ||» 20 35
adṛṣṭamaṇḍalo 'pi mūrtiyāgena parvadināni pūjayan varṣād eva putrakoktaṁ phalam eti vinā saṁdhyānuṣṭhānādibhiḥ iti vṛddhānāṁ ,«bhogināṁ strīṇāṁ vidhir ayam śaktipāte sati upadeṣṭavyo guruṇā ||» 20 38
sarvaśāstrasampūrṇaṁ guruṁ vyākhyārtham abhyarthayeta so 'pi svaśiṣyāya paraśiṣyāyāpi vā samucitasaṁskārocitaṁ śāstraṁ vyācakṣīta ,«adharaśāsanasthāyāpi karuṇāvaśāt īśvarecchāvaicitryodbhāvitaśaktipātasambhāvanābhāvitahṛdayo vyācakṣīta marmopadeśavarjam ||» 20 52
tatra saṁvinmātramaye viśvasmin saṁvidi ca vimarśātmikāyāṁ vimarśasya ca śabdanātmakatāyāṁ siddhāyāṁ ,«sakalajaganniṣṭhavastunaḥ tadgatasya ca karmaphalasambandhavaicitryasya yat vimarśanaṁ tad eva śāstram iti »,«parameśvarasvabhāvābhinna eva samastaḥ śāstrasaṁdarbho vastuta ekaphalaprāpakaḥ ekādhikāryuddeśenaiva tatra tu »,«parameśvaraniyatiśaktimahimnaiva bhāge bhāge rūḍhiḥ lokānām iti ||» 21 3
tad anayā sthityā kulayāgaḥ sa ca ṣoḍhā bāhye śaktau svadehe yāmale prāṇe saṁvidi ca iti || 22 5
tathāhi māyāpuṁprakṛtiguṇadhīprabhṛti dharāntaṁ saptaviṁśatitattvāni kalādīnāṁ tatraiva antarbhāvāt vidyāśaktāv api parāparatve ,«brahmapañcakasya sadyastvājātatvabhavodbhavatvādīnāṁ dharmāṇāṁ saptaviṁśatirūpatvam eva uktaṁ śrīmallakuleśādipādaiḥ ||» 22 10
paratve 'pi pañcaśaktiḥ hi parameśvaraḥ pratiśakti ca pañcarūpatā evaṁ pañcaviṁśatiḥ śaktayaḥ tāś ca anyonyam anudbhinnavibhāgā ,«ity ekā śaktiḥ sā cānudbhinnavibhāgā ity evaṁ saptaviṁśatirūpayā vyāptyā saṁvidagneḥ śikhāṁ buddhiprāṇarūpāṁ »,«sakṛduccāramātreṇaiva baddhāṁ kuryāt yena paramaśiva eva pratibaddhā tantrātiriktaṁ na kiṁcid abhidhāvati »,«tathāvidhabuddhyadhiṣṭhitakaraṇacakrānuvedhena purovartino yāgadravyagṛhadigādhārādīn api tanmayībhūtān kuryāt tato »,"'rghapātram api śikhābandhavyāptyaiva pūrayet pūjayec ca tadvipruḍbhiḥ sthaṇḍilāny api tadrasena vāmānāmāṅguṣṭhayogāt ",«dehacakreṣu mantracakraṁ pūjayet tarpayet ca tataḥ prāṇāntaḥ tataḥ sthaṇḍile triśūlātmakaṁ śaktitrayāntam āsanaṁ kalpayet »,«māyāntaṁ hi sārṇe aukāre ca śaktitrayāntam āsanaṁ kalpayet māyāntaṁ hi sārṇe aukāre ca śaktitrayāntaṁ tadupari yājyā vimarśarūpā »,"śaktiḥ ity evaṁ sakṛd uccāreṇaiva ādhārādheyanyāsaṁ kṛtvā tatraiva ādheyabhūtāyām api saṁvidi viśvaṁ paśyet tad api ca ",«saṁvinmayam ity evaṁ viśvasya saṁvidā tena ca tasyāḥ saṁpuṭībhāvo bhavati saṁvida uditaṁ tatraiva paryavasitaṁ yato viśvaṁ vedyāc »,«ca saṁvit udeti tatraiva ca viśrāmyati iti etāvattvaṁ saṁvittattvaṁ saṁpuṭībhāvadvayāt labhyate ||» 22 11
atha śaktau tatra anyonyaṁ śaktitālāsāvīrāṇām ubhayeṣām ubhayātmakatvena prollāsaprārambhasṛṣṭyantaśivaśaktiprabodhe ,«parasparaṁ vyāpārāt parameśaniyatyā ca śuddharūpatayā tatra prādhānyam etena ca viśiṣṭacakrasyāpi śaktitvaṁ vyākhyātam tatra »,"śikhābandhavyāptyaiva pūjanaṁ śaktitrayāntam āsanaṁ koṇatraye madhye visargaśaktiḥ iti tu vyāptau viśeṣaḥ ||" 22 15
atha yāmale śakter lakṣaṇam etat tadvad abhedas tato 'napekṣya vayaḥ | 22 17 1
śāntoditātmakadvayam atha yugapad udeti śaktiśaktimatoḥ || 22 26 2
śaktis tu tadvad uditāṁ sṛṣṭiṁ puṣṇāti no tadvān || 22 27 2
etat khecaramudrāveśe 'nyonyaṁ svaśaktiśaktimatoḥ || 22 37 2

Садашива (Садаакхья)


sadāśivaḥ svakālaparikṣaye bindvardhacandranirodhikā ākramya nāde līyate nādaḥ śaktitattve tat vyāpinyāṁ sā ca anāśrite || 6 51
В завершении своего времени, Садашива, пройдя полнолуние, полулуние и исчезновение [Луны], растворяется в звуке (носовом Ṃ). В Шакти таттве [носовой] звук, а сама (Шакти таттва) растворяется во всепроникающей, а эта (всепроникающая) [растворяется] в безосновном.

yathā ca hṛtkaṇṭhatālulalāṭarandhradvādaśānteṣu brahmaviṣṇurudreśasadāśivānāśritākhyaṁ kāraṇaṣaṭkam tathaiva apāne 'pi ,«hṛtkandānandasaṁkocavikāsadvādaśānteṣu bālyayauvanavārddhakanidhanapunarbhavamuktyadhipataya ete ||» 6 59
citprādhānye śivatattvam ānandaprādhānye śaktitattvam icchāprādhānye sadāśivatattvam icchāyā hi jñānakriyayoḥ ,«sāmyarūpābhyupagamātmakatvāt jñānaśaktiprādhānye īśvaratattvam kriyāśaktiprādhānye vidyātattvam iti ||» 8 16
atra ca tattveśvarāḥ śivaśaktisadāśiveśvarānantāḥ brahmeva nivṛttau eṣāṁ sāmānyarūpāṇāṁ viśeṣā anugativiṣayāḥ pañca tadyathā ,"śāmbhavāḥ śāktāḥ mantramaheśvarāḥ mantreśvarāḥ mantrā iti śuddhādhvā ||" 8 17
tatra kāraṇānāṁ brahmaviṣṇurudreśasadāśivaśaktirūpāṇāṁ pratyekam adhiṣṭhānāt ṣaṭtriṁśattattvakalāpasya laukikatattvottīrṇasya ,«bhairavabhaṭṭārakābhedavṛtte nyāse pūrṇatvāt bhairavībhāvaḥ tena etat anavakāśam ||» 13 29
tatra śarīre prāṇe dhiyi ca tadanusāreṇa śūlābjanyāsaṁ kuryāt tad yathā ādhāraśaktimūle mūlaṁ kanda āmūlasārakaṁ lambikānte ,«kalātattvānto daṇḍaḥ māyātmako granthiḥ catuṣkikātmā śuddhavidyāpadmaṁ tatraiva sadāśivabhaṭṭārakaḥ sa eva mahāpretaḥ »,«prakarṣeṇa līnatvāt bodhāt prādhānyena vedyātmakadehakṣayāt nādāmarśātmakatvāc ca iti ||» 13 33
tatra madhye guruḥ tadāvaraṇakrameṇa gurvādisamayyantaṁ vīraḥ śaktiḥ iti krameṇa ity evaṁ cakrasthityā vā paṅktisthityā vā āsīta tato ,«gandhadhūpapuṣpādibhiḥ krameṇa pūjayet tataḥ pātraṁ sadāśivarūpaṁ dhyātvā śaktyamṛtadhyātena āsavena pūrayitvā tatra bhoktrīṁ »,"śaktiṁ śivatayā pūjayitvā tayaiva devatācakratarpaṇaṁ kṛtvā naraśaktiśivātmakatritayamelakaṁ dhyātvā āvaraṇāvataraṇakrameṇa ",«mokṣabhogaprādhānyaṁ bahir antaś ca tarpaṇaṁ kuryāt punaḥ pratisaṁcaraṇakrameṇa evaṁ pūrṇaṁ bhramaṇaṁ cakraṁ puṣṇāti ||» 20 35

Ишвара

pṛthak aṣṭakaparāmarśe cakreśvarasāhityena navavargaḥ ekaikaparāmarśaprādhānye pañcāśadātmakatā || 3 28
vastutas tu ṣaṭ eva parāmarśāḥ prasaraṇapratisaṁcaraṇayogena dvādaśa bhavantaḥ parameśvarasya viśvaśaktipūrṇatvaṁ puṣṇanti || 3 30
ete ca śaktirūpā eva śuddhāḥ parāmarśāḥ śuddhavidyāyāṁ parāpararūpatvena māyonmeṣamātrasaṁkocāt vidyāvidyeśvararūpatāṁ ,«bhajante ||» 3 32
yathoktaṁ pārameśvare | 4 6 1
ayaṁ paramārthaḥ svarūpaṁ prakāśamānam akhyātirūpatvaṁ svayaṁ svātantryāt gṛhītaṁ krameṇa projjhya vikāsonmukham atha ,«vikasat atha vikasitam ity anena krameṇa prakāśate tathā prakāśanam api parameśvarasya svarūpam eva tasmāt na atra yogāṅgāni sākṣāt »,«upāyaḥ ||» 4 20
tarkaṁ tu anugṛhṇīyur api sattarka eva sākṣāt tatra upāyaḥ sa eva ca śuddhavidyā sa ca bahuprakāratayā saṁskṛto bhavati tadyathā yāgo ,«homo japo vrataṁ yoga iti tatra bhāvānāṁ sarveṣāṁ parameśvara eva sthitiḥ nānyat vyatiriktam asti iti vikalparūḍhisiddhaye »,«parameśvara eva sarvabhāvārpaṇaṁ yāgaḥ sa ca hṛdyatvāt ye saṁvidanupraveśaṁ svayam eva bhajante teṣāṁ suśakaṁ parameśvare »,«arpaṇam ity abhiprāyeṇa hṛdyānāṁ kusumatarpaṇagandhādīnāṁ bahir upayoga uktaḥ ||» 4 21
sarve bhāvāḥ parameśvaratejomayā iti rūḍhavikalpaprāptyai parameśasaṁvidanalatejasi samastabhāvagrāsarasikatābhimate ,«tattejomātrāvaśeṣatvasahasamastabhāvavilāpanaṁ homaḥ ||» 4 22
sarvatra sarvadā nirupāyaparameśvarābhimānalābhāya parameśvarasamatābhimānena dehasyāpi ghaṭāder api avalokanaṁ vratam || 4 24
tatra parameśvaraḥ pūrṇasaṁvitsvabhāvaḥ pūrṇataiva asya śaktiḥ kulaṁ sāmarthyam ūrmiḥ hṛdayaṁ sāraṁ spandaḥ vibhūtiḥ trīśikā kālī ,«karṣaṇī caṇḍī vāṇī bhogo dṛk nityā ityādibhiḥ āgamabhāṣābhiḥ tattadanvarthapravṛttābhiḥ abhidhīyate tena tena rūpeṇa dhyāyināṁ hṛdi »,"āstām iti ||" 4 27
tisṛṣu tāvat viśvaṁ samāpyate yayā idaṁ śivādidharaṇyantam avikalpyasaṁvinmātrarūpatayā bibharti ca paśyati ca bhāsayati ca ,«parameśvaraḥ sā asya śrīparaśaktiḥ ||» 4 31
tathā hi saṁvit pūrvam antar eva bhāvaṁ kalayati tato bahir api sphuṭatayā kalayati tatraiva raktimayatāṁ gṛhītvā tataḥ tam eva bhāvam ,«antar upasaṁjihīrṣayā kalayati tataś ca tadupasaṁhāravighnabhūtāṁ śaṅkāṁ nirmiṇoti ca grasate ca grastaśaṅkāṁśaṁ bhāvabhāgam »,"ātmani upasaṁhāreṇa kalayati tata upasaṁhartṛtvaṁ mamedaṁ rūpam ity api svabhāvam eva kalayati tata upasaṁhartṛsvabhāvakalane ",«kasyacid bhāvasya vāsanātmanā avasthitiṁ kasyacit tu saṁvinmātrāvaśeṣatāṁ kalayati tataḥ svarūpakalanānāntarīyakatvenaiva »,«karaṇacakraṁ kalayati tataḥ karaṇeśvaram api kalayati tataḥ kalpitaṁ māyīyaṁ pramātṛrūpam api kalayati »,«saṅkocatyāgonmukhavikāsagrahaṇarasikam api pramātāraṁ kalayati ato vikasitam api rūpaṁ kalayati iti etā dvādaśa bhagavatyaḥ »,«saṁvidaḥ pramātṝn ekaṁ vāpi uddiśya yugapat krameṇa dviśaḥ triśa ityādisthityāpi udayabhāginyaḥ cakravad āvartamānā bahir api »,«māsakalārāśyādikrameṇa antato vā ghaṭapaṭādikrameṇāpi bhāsamānāḥ cakreśvarasya svātantryaṁ puṣṇatyaḥ śrīkālīśabdavācyāḥ ||» 4 37
tad evam yad uktaṁ yāgahomādi tat evaṁvidhe maheśvara eva mantavyam || 4 42
tasmāt vaidikāt prabhṛti pārameśvarasiddhāntatantrakulocchuṣmādiśāstrokto 'pi yo niyamo vidhiḥ vā niṣedho vā so 'tra yāvad akiṁcitkara ,«eva iti siddham ||» 4 44
taddvādaśamahāśaktiraśmicakreśvaraṁ vibhum | 5 10 1
sa eva sthānaprakalpanaśabdena uktaḥ tatra tridhā sthānaṁ prāṇavāyuḥ śarīraṁ bāhyaṁ ca tatra prāṇe tāvat vidhiḥ sarvaḥ asau ,«vakṣyamāṇaḥ adhvā prāṇasthaḥ kalyate tasya kramākramakalanaiva kālaḥ sa ca parameśvara eva antarbhāti tadbhāsanaṁ ca devasya »,«kālī nāma śaktiḥ bhedena tu tadābhāsanaṁ kramākramayoḥ prāṇavṛttiḥ ||» 6 1 1
māyākālaḥ parārdhaśatena guṇita aiśvaratattve dinam || 6 48
aiśvare kāle parārdhaśataguṇite yā saṁkhyā tat sādāśivaṁ dinaṁ tāvatī niśā sa eva mahāpralayaḥ || 6 50
ata eva ekāśītipadasmaraṇasamaye vividhadharmānupraveśamukhena eka eva asau parameśvaraviṣayo vikalpaḥ kālagrāse na ,«avikalpātmā eva sampadyate iti ||» 6 82
evam akhilaṁ kālādhvānaṁ prāṇodaya eva paśyan sṛṣṭisaṁhārāṁś ca vicitrān niḥsaṁkhyān tatraiva ākalayan ātmana eva ,«pāramaiśvaryaṁ pratyabhijānan mukta eva bhavati iti ||» 6 83
vidyātattvād īśvaratattvaṁ śatakoṭidhā || 7 19
īśvaratattvāt sādākhyaṁ sahasrakoṭidhā || 7 20
tatrāpi ca parameśvarasya kartṛtvānapāya iti akalpito 'pi asau pāramārthikaḥ sthita eva || 8 7
ity evaṁ saṁvedanasvātantryasvabhāvaḥ parameśvara eva viśvabhāvaśarīro ghaṭāder nirmātā kumbhakārasaṁvidas tato 'nadhikatvāt ,«kumbhakāraśarīrasya ca bhāvarāśimadhye nikṣepāt kathaṁ kumbhakāraśarīrasya kartṛtvābhimānaḥ iti cet parameśvarakṛta evāsau »,«ghaṭādivat bhaviṣyati ||» 8 10
tatra parameśvaraḥ pañcabhiḥ śaktibhiḥ nirbhara ity uktam sa svātantryāt śaktiṁ tāṁ tāṁ mukhyatayā prakaṭayan pañcadhā tiṣṭhati || 8 15
citprādhānye śivatattvam ānandaprādhānye śaktitattvam icchāprādhānye sadāśivatattvam icchāyā hi jñānakriyayoḥ ,«sāmyarūpābhyupagamātmakatvāt jñānaśaktiprādhānye īśvaratattvam kriyāśaktiprādhānye vidyātattvam iti ||» 8 16
atra ca tattveśvarāḥ śivaśaktisadāśiveśvarānantāḥ brahmeva nivṛttau eṣāṁ sāmānyarūpāṇāṁ viśeṣā anugativiṣayāḥ pañca tadyathā ,"śāmbhavāḥ śāktāḥ mantramaheśvarāḥ mantreśvarāḥ mantrā iti śuddhādhvā ||" 8 17
iyati sākṣāt śivaḥ kartā aśuddhaṁ punar adhvānam anantāparanāmāghoreśaḥ sṛjati īśvarecchāvaśena prakṣubdhabhogalolikānām ,«aṇūnāṁ bhogasiddhyartham ||» 8 18
so 'yaṁ malaḥ parameśvarasya svātmapracchādanecchātaḥ nānyat kiṁcit vastv api ca tatparameśvarecchātmanaiva dharāder api ,«vastutvāt ||» 8 22
pralayakevalasya tu jṛmbhamāṇa eva āsta iti malopodbalitaṁ karma saṁsāravaicitryabhoge nimittam iti tadbhogavāsanānuviddhānām ,«aṇūnāṁ bhogasiddhaye śrīmān aghoreśaḥ sṛjati iti yuktam uktaṁ malasya ca prakṣobha īśvarecchābalād eva jaḍasya svataḥ kutracid api »,«asāmarthyāt ||» 8 24
aṇur nāma kila cidacidrūpāvabhāsa eva tasya cidrūpam aiśvaryam eva acidrūpataiva malaḥ tasya ca sṛjataḥ parameśvarecchāmayaṁ tata ,«eva ca nityaṁ srakṣyamāṇavastugatasya rūpasya jaḍatayābhāsayiṣyamāṇatvāt jaḍaṁ sakalakāryavyāpanādirūpatvācca vyāpakaṁ »,«māyākhyaṁ tattvam upādānakāraṇaṁ tadavabhāsakāriṇī ca parameśvarasya māyā nāma śaktis tato 'nyaiva ||» 8 25
tatkāryasya kartṛtvopodbalanādeḥ pratyātmabhedena upalambhāt sa tu vargaḥ kadācit ekībhavet api īśvarecchayā sāmājikātmanām iva ,«tatra sarvo 'yaṁ kalādivargaḥ śuddhaḥ yaḥ parameśvaraviṣayatayā tatsvarūpalābhānuguṇanijakāryakārī saṁsārapratidvaṁdvitvāt ||» 8 34
sa ca parameśvaraśaktipātavaśāt tathā bhavati iti vakṣyāmas tatprakāśane || 8 35
māyāgarbhādhikāriṇas tu kasyacid īśvarasya prasādāt sarvakarmakṣaye māyāpuruṣaviveko bhavati yena māyordhve vijñānākala āste na ,«jātucit māyādhaḥ kalāpuṁviveko vā yena kalordhve tiṣṭhati ||» 8 39
saiva icchāśaktirūpatāṁ svātantryasvabhāvāṁ jighṛkṣantī mantramaheśvarasya || 9 10
evam ayaṁ tattvabheda eva parameśvarānuttaranayaikākhye nirūpitaḥ bhuvanabhedavaicitryaṁ karoti narakasvargarudrabhuvanānāṁ ,«pārthivatve samāne 'pi dūratarasya svabhāvabhedasya uktatvāt ||» 9 26
dharātattvasiddhipradān prerayati sa dharāmantramaheśvaraḥ preryo dharāmantreśaḥ tasyaivābhimānikavigrahatātmako vācako ,«mantraḥ sāṁkhyādipāśavavidyottīrṇaśivavidyākrameṇa abhyastapārthivayogo 'prāptadhruvapadaḥ dharāvijñānākalaḥ ||» 9 31
tatra kecit āhuḥ jñānābhāvāt ajñānamūlaḥ saṁsāraḥ tadapagame jñānodayāt śaktipāta iti teṣāṁ samyak jñānodaya eva vikṛta iti vācyam ,«karmajanyatve karmaphalavat bhogatvaprasaṅge bhogini ca śaktipātābhyupagatau atiprasaṅgaḥ īśvarecchānimittatve tu jñānodayasya »,«anyonyāśrayatā vaiyarthyaṁ ca īśvare rāgādiprasaṅgaḥ viruddhayoḥ karmaṇoḥ samabalayoḥ anyonyapratibandhe karmasāmyaṁ tataḥ »,"śaktipāta iti cet na kramikatve virodhāyogāt virodhe 'pi anyasya aviruddhasya karmaṇo bhogadānaprasaṅgāt aviruddhakarmāpravṛttau ",«tadaiva dehapātaprasaṅgāt jātyāyuṣpradaṁ karma na pratibadhyate bhogapradam eva tu pratibadhyate iti cet kutaḥ tatkarmasadbhāve »,«yadi śaktiḥ patet tarhi sā bhogapradāt kiṁ bibhiyāt ||» 11 3
svatantraparameśādvayavāde tu upapadyate etat yathāhi parameśvaraḥ svarūpācchādanakrīḍayā paśuḥ pudgalo 'ṇuḥ sampannaḥ na ca ,«tasya deśakālasvarūpabhedavirodhaḥ tadvat svarūpasthaganavinivṛttyā svarūpapratyāpattiṁ jhaṭiti vā krameṇa vā samāśrayan »,"śaktipātapātram aṇuḥ ucyate svātantryamātrasāraś ca asau paramaśivaḥ śakteḥ pātayitā iti nirapekṣa eva śaktipāto yaḥ ",«svarūpaprathāphalaḥ yas tu bhogotsukasya sa karmāpekṣaḥ lokottararūpabhogotsukasya tu sa eva śaktipātaḥ »,«parameśvarecchāpreritamāyāgarbhādhikārīyarudraviṣṇubrahmādidvāreṇa mantrādirūpatvaṁ māyāpuṁvivekaṁ puṁskalāvivekaṁ »,«puṁprakṛtivivekaṁ puṁbuddhivivekam anyac ca phalaṁ prasnuvānaḥ tadadharatattvabhogaṁ pratibadhnāti »,«bhogamokṣobhayotsukasya bhoge karmāpekṣo mokṣe tu tannirapekṣaḥ iti sāpekṣanirapekṣaḥ ||» 11 5
na ca vācyaṁ kasmāt kasmiṁścid eva puṁsi śaktipāta iti sa eva parameśvaraḥ tathā bhāti iti satattve ko 'sau pumān nāma yaduddeśena ,«viṣayakṛtā codanā iyam ||» 11 6
madhyas tu tridhā bhogotsukatā yadā pradhānabhūtā tadā mandatvaṁ pārameśvaramantrayogopāyatayā yatas tatra autsukyam ,«pārameśamantrayogādeś ca yato mokṣaparyantatvam ataḥ śaktipātarūpatā ||» 11 15
tatrāpi icchāvaicitryāt tirobhūto 'pi svayaṁ vā śaktipātena yujyate mṛto vā bandhugurvādikṛpāmukhena ity evaṁ kṛtyabhāgitvaṁ ,«svātmani anusaṁdadhat parameśvara eva iti na khaṇḍitam ātmānaṁ paśyet ||» 11 25
snānaṁ ca śuddhatā ucyate śuddhatā ca parameśvarasvarūpasamāveśaḥ || 12 2
sa ca aṣṭadhā kṣitijalapavanahutāśanākāśasomasūryātmarūpāsu aṣṭāsu mūrtiṣu mantranyāsamahimnā parameśvararūpatayā bhāvitāsu ,«tādātmyena ca dehe parameśvarasamāviṣṭe śarīrādivibhāgavṛtteḥ caitanyasyāpi parameśvarasamāveśaprāptiḥ kasyāpi tu »,«snānavastrādituṣṭijanakatvāt parameśopāyatām etīti uktaṁ ca śrīmadānandādau dhṛtiḥ āpyāyo vīryaṁ maladāho vyāptiḥ sṛṣṭisāmarthyaṁ »,«sthitisāmarthyam abhedaś ca ity etāni teṣu mukhyaphalāni teṣu teṣu upāhitasya mantrasya tattadrūpadhāritvāt ||» 12 6
atha prasannahṛdayo yāgasthānaṁ yāyāt tac ca yatraiva hṛdayaṁ prasādayuktaṁ parameśvarasamāveśayogyaṁ bhavati tad eva na tu ,«asya anyal lakṣaṇam uktāv api dhyeyatādātmyam eva kāraṇam tad api bhāvaprasādād eva iti nānyat sthānam ||» 13 1
teṣu teṣu pīṭhādisthāneṣu parameśaniyatyā parameśvarāviṣṭānāṁ śaktīnāṁ dehagrahaṇāt āryadeśā iva dhārmikāṇāṁ mlecchadeśā iva ,«adhārmikāṇām parvatāgrādeś caikāntatvena vikṣepaparihārāt aikāgryapadatvam iti ||» 13 3
iha hi kriyākārakāṇāṁ parameśvarābhedapratipattidārḍhyasiddhaye pūjākriyā udāharaṇīkṛtā tatra ca sarvakārakāṇām itthaṁ ,«parameśvarībhāvaḥ tatra yaṣṭrādhārasya sthānaśuddhyāpādānakaraṇayor arghapātraśuddhinyāsābhyām yaṣṭur dehanyāsāt yājyasya »,«sthaṇḍilādinyāsāt ||» 13 10
evaṁ kriyākrameṇāpi parameśvarīkṛtasamastakārakaḥ tayaiva dṛśā sarvakriyāḥ paśyan vināpi pramukhajñānayogābhyāṁ parameśvara ,«eva bhavati ||» 13 11
tato 'pi phaṭ phaṭ phaṭ iti astrajaptapuṣpaṁ prakṣipya vighnān apasāritān dhyātvā antaḥ praviśya parameśvarakiraṇeddhayā dṛṣṭyā ,«abhito yāgagṛhaṁ paśyet ||» 13 16
tatra parameśvarasvātantryam eva mūrtyābhāsanayā diktattvam avabhāsayati || 13 18
yathā yathā ca svacchāyā laṅghayitum iṣṭā satī puraḥ puro bhavati tathā parameśvaramadhyatām eti sarvādhiṣṭhātṛtaiva mādhyasthyam ,«ity uktam ||» 13 22 1
evaṁ yathā bhagavān digvibhāgakārī tathā sūryo 'pi sa hi pārameśvary eva jñānaśaktir ity uktaṁ tatra tatra tatra pūrvaṁ vyakteḥ pūrvā ,«yatraiva ca tathā tatraiva evaṁ svātmādhīnāpi svasammukhīnasya deśasya purastāttvāt ||» 13 23 1
evam anyonyamelakayogena parameśvarībhūtaṁ prāṇadehabuddhyādi bhāvayitvā bahir antaḥ puṣpadhūpatarpaṇādyair ,«yathāsambhavaṁ pūjayet ||» 13 32
tataḥ agnikuṇḍaṁ parameśvaraśaktirūpatayā bhāvayitvā tatra agniṁ prajvālya hṛdayāntarbodhāgninā saha ekīkṛtya ,«mantraparāmarśasāhityena jvalantaṁ śivāgniṁ bhāvayitvā tatra nyasya abhyarcya mantrān tarpayet ājyena tilaiś ca ||» 13 59
tatas tathaiva parameśvaraṁ pūjayitvā tadagre śiṣyasya prāṇakrameṇa praviśya hṛtkaṇṭhatālulalāṭarandhradvādaśānteṣu ṣaṭsu ,«kāraṇaṣaṭkasparśaṁ kurvan pratyekam aṣṭau saṁskārān cintayan kaṁcit kālaṁ śiṣyaprāṇaṁ tatraiva viśramayya punar avarohet ||» 13 75
samayyantaṁ vidhiṁ kṛtvā tṛtīye 'hni triśūlābje maṇḍale sāmudāyikaṁ yāgaṁ pūjayet tatra bāhyaparivāraṁ dvāradevatācakraṁ ca bahiḥ ,«pūjayet tato maṇḍalapūrvabhāge aiśakoṇāt ārabhya āgneyāntaṁ paṅktikrameṇa gaṇapatiṁ guruṁ paramaguruṁ parameṣṭhinaṁ »,«pūrvācāryān yoginīcakraṁ vāgīśvarīṁ kṣetrapālaṁ ca pūjayet ||» 14 4
tataḥ kumbhe kalaśe maṇḍale agnau svātmani ca abhedabhāvanayā pañcādhikaraṇam anusaṁdhiṁ kuryāt tataḥ ,«parameśvarādvayarasabṛṁhitena puṣpādinā viśeṣapūjāṁ kuryāt ||» 14 8
tato 'gnau parameśvaraṁ tilājyādibhiḥ saṁtarpya tadagre 'nyaṁ paśuṁ vapāhomārthaṁ kuryāt devatācakraṁ tadvapayā tarpayet punar ,«maṇḍalaṁ pūjayet tataḥ parameśvaraṁ vijñapya sarvābhinnasamastaṣaḍadhvaparipūrṇam ātmānaṁ bhāvayitvā śiṣyaṁ puro 'vasthitaṁ »,«kuryāt ||» 14 13
nirbījāyāṁ tu samayapāśān api śodhayet sā ca āsannamaraṇasya atyantamūrkhasyāpi kartavyā iti parameśvarājñā tasyāpi tu ,«gurudevatāgnibhaktiniṣṭhatvamātrāt siddhiḥ ||» 14 18
evaṁ krameṇa pādāṅguṣṭhāt prabhṛti dvādaśāntaparyantaṁ svātmadehasvātmacaitanyābhinnīkṛtadehacaitanyasya śiṣyasya āsādya ,«tatraiva anantānandasarasi svātantryaiśvaryasāre samastecchājñānakriyāśaktinirbharasamastadevatācakreśvare samastādhvabharite »,«cinmātrāvaśeṣaviśvabhāvamaṇḍale tathāvidharūpaikīkāreṇa śiṣyātmanā saha ekībhūto viśrāntim āsādayet ity evaṁ parameśvarābhinno »,"'sau bhavati ||" 14 21
tadanantaraṁ śeṣavṛttaye parameśvarasvabhāvāt jhaṭiti prasṛtaṁ śuddhatattvamayaṁ deham asmai cintayet ity eṣā samastapāśaviyojikā ,«dīkṣā ||» 14 23
samuditatve tu kā kathā syāt iti parameśvareṇa uktam || 16 5
bahir api itthaṁ kathaṁ na bhavati ākarṣaṇādau vinābhyāsāt iti cet rāgadveṣādiyogavaśena tatpravṛttau aiśvaryāveśāyogāt || 16 10
iha tu anugrahātmakaparameśvaratāveśāt tathābhāvaḥ || 16 12
parameśvara eva hi guruśarīrādhiṣṭhānadvāreṇa anugrāhyān anugṛhṇāti || 16 13
vaiṣṇavādidakṣiṇatantrānteṣu śāsaneṣu ye sthitāḥ tadgṛhītavratā vā ye ca uttamaśāsanasthā api anadhikṛtādharaśāsanagurūpasevinaḥ te ,«yadā śaktipātena pārameśvareṇa unmukhīkriyante tadā teṣām ayaṁ vidhiḥ tatra enaṁ kṛtopavāsam anyadine sādhāraṇamantrapūjitasya »,«tadīyāṁ ceṣṭāṁ śrāvitasya bhagavato 'gre praveśayet tatrāsya vrataṁ gṛhītvā ambhasi kṣipet tato 'sau snāyāt tataḥ prokṣya »,«carudantakāṣṭhābhyāṁ saṁskṛtya baddhanetraṁ praveśya sādhāraṇena mantreṇa parameśvarapūjāṁ kārayet ||» 17 1
tato vrateśvaram āhūya pūjayitvā tasya śivājñayā akiṁcitkaraḥ tvam asya bhava iti śrāvaṇāṁ kṛtvā taṁ tarpayitvā visṛjya agniṁ visṛjet iti ,«liṅgoddhāraḥ ||» 17 4
atha adharaśāsanasthānāṁ gurvantānām api maraṇasamanantaraṁ mṛtoddhāroditaśaktipātayogād eva antyasaṁskārākhyāṁ dīkṣāṁ ,«kuryāt ūrdhvaśāsanasthānām api luptasamayānām akṛtaprāyaścittānām iti parameśvarājñā ||» 19 1
tatra homāntaṁ vidhiṁ kṛtvā naivedyam ekahaste kṛtvā tadīyāṁ vīryarūpāṁ śaktiṁ bhogyākārāṁ ,«paśugatabhogyaśaktitādātmyapratipannāṁ dhyātvā parameśvare bhoktari arpayet ity evaṁ bhogyabhāve nivṛtte patir eva bhavati »,«antyeṣṭimṛtoddharaṇaśrāddhadīkṣāṇām anyatamenāpi yadyapi kṛtārthatā tathāpi bubhukṣoḥ kriyābhūyastvaṁ phalabhūyastvāya iti »,«sarvam ācaret ||» 19 4
tatra kṛtadīkṣākasya śiṣyasya pradhānaṁ mantraṁ savīryakaṁ saṁvittisphuraṇasāram alikhitaṁ vaktrāgamenaiva arpayet tataḥ ,«tanmayībhāvasiddhyarthaṁ sa śiṣyaḥ saṁdhyāsu tanmayībhāvābhyāsaṁ kuryāt taddvāreṇa sarvakālaṁ »,«tathāvidhasaṁskāralābhasiddhyarthaṁ pratyahaṁ ca parameśvaraṁ ca sthaṇḍile vā liṅge vā abhyarcayet ||» 20 8
sarvatra parameśvarābhedābhimāna eva paramaḥ saṁskāraḥ || 20 24
sa ca śrīratnamālātriśiromataśrīsiddhāmatādau vidhipūrvakaḥ pārameśvarājñāpūrakaś ca uktaṁ caitat śrītantrāloke vinā pavitrakeṇa ,«sarvaṁ niṣphalam iti ||» 20 40
sarvaśāstrasampūrṇaṁ guruṁ vyākhyārtham abhyarthayeta so 'pi svaśiṣyāya paraśiṣyāyāpi vā samucitasaṁskārocitaṁ śāstraṁ vyācakṣīta ,«adharaśāsanasthāyāpi karuṇāvaśāt īśvarecchāvaicitryodbhāvitaśaktipātasambhāvanābhāvitahṛdayo vyācakṣīta marmopadeśavarjam ||» 20 52
tatra saṁvinmātramaye viśvasmin saṁvidi ca vimarśātmikāyāṁ vimarśasya ca śabdanātmakatāyāṁ siddhāyāṁ ,«sakalajaganniṣṭhavastunaḥ tadgatasya ca karmaphalasambandhavaicitryasya yat vimarśanaṁ tad eva śāstram iti »,«parameśvarasvabhāvābhinna eva samastaḥ śāstrasaṁdarbho vastuta ekaphalaprāpakaḥ ekādhikāryuddeśenaiva tatra tu »,«parameśvaraniyatiśaktimahimnaiva bhāge bhāge rūḍhiḥ lokānām iti ||» 21 3
kecit māyocitabhedaparāmarśātmani vedāgamādiśāstre rūḍhāḥ anye tathāvidha eva mokṣābhimānena sāṁkhyavaiṣṇavaśāstrādau pare ,«tu viviktaśivasvabhāvāmarśanasāre śaivasiddhāntādau anye sarvamayaparameśvaratāmarśanasāre mataṁgādiśāstre kecit tu viralaviralāḥ »,«samastāvacchedavandhyasvātantryānandaparamārthasaṁvinmayaparameśvarasvarūpāmarśanātmani śrītrikaśāstrakrame kecit tu »,«pūrvapūrvatyāgakrameṇa laṅghanena vā ity evam ekaphalasiddhiḥ ekasmād eva āgamāt ||» 21 4
bhedavāde 'pi samastāgamānām ekeśvarakāryatve 'pi prāmāṇyaṁ tāvat avasthitam prāmāṇyanibandhanasya ekadeśasaṁvādasya ,«avigītatāyā anidaṁtāpravṛtteś ca tulyatvāt parasparabādho viṣayabhedāt akiṁcitkaraḥ ||» 21 5
tatra snānādikartavyānapekṣayaiva pūrṇānandaviśrāntyaiva labdhaśuddhiḥ prathamaṁ prāṇasaṁviddehaikībhāvaṁ bhāvayitvā saṁvidaś ,«ca paramaśivarūpatvāt saptaviṁśativāraṁ mantram uccārya mūrdhavaktrahṛdguhyamūrtiṣu anulomavilomābhyāṁ viśvādhvaparipūrṇatā »,«parameśvare aparatve parāparatve paratve 'pi ca ||» 22 9
paratve 'pi pañcaśaktiḥ hi parameśvaraḥ pratiśakti ca pañcarūpatā evaṁ pañcaviṁśatiḥ śaktayaḥ tāś ca anyonyam anudbhinnavibhāgā ,«ity ekā śaktiḥ sā cānudbhinnavibhāgā ity evaṁ saptaviṁśatirūpayā vyāptyā saṁvidagneḥ śikhāṁ buddhiprāṇarūpāṁ »,«sakṛduccāramātreṇaiva baddhāṁ kuryāt yena paramaśiva eva pratibaddhā tantrātiriktaṁ na kiṁcid abhidhāvati »,«tathāvidhabuddhyadhiṣṭhitakaraṇacakrānuvedhena purovartino yāgadravyagṛhadigādhārādīn api tanmayībhūtān kuryāt tato »,"'rghapātram api śikhābandhavyāptyaiva pūrayet pūjayec ca tadvipruḍbhiḥ sthaṇḍilāny api tadrasena vāmānāmāṅguṣṭhayogāt ",«dehacakreṣu mantracakraṁ pūjayet tarpayet ca tataḥ prāṇāntaḥ tataḥ sthaṇḍile triśūlātmakaṁ śaktitrayāntam āsanaṁ kalpayet »,«māyāntaṁ hi sārṇe aukāre ca śaktitrayāntam āsanaṁ kalpayet māyāntaṁ hi sārṇe aukāre ca śaktitrayāntaṁ tadupari yājyā vimarśarūpā »,"śaktiḥ ity evaṁ sakṛd uccāreṇaiva ādhārādheyanyāsaṁ kṛtvā tatraiva ādheyabhūtāyām api saṁvidi viśvaṁ paśyet tad api ca ",«saṁvinmayam ity evaṁ viśvasya saṁvidā tena ca tasyāḥ saṁpuṭībhāvo bhavati saṁvida uditaṁ tatraiva paryavasitaṁ yato viśvaṁ vedyāc »,«ca saṁvit udeti tatraiva ca viśrāmyati iti etāvattvaṁ saṁvittattvaṁ saṁpuṭībhāvadvayāt labhyate ||» 22 11

Шуддхавидья (Чистое знание)

ete ca śaktirūpā eva śuddhāḥ parāmarśāḥ śuddhavidyāyāṁ parāpararūpatvena māyonmeṣamātrasaṁkocāt vidyāvidyeśvararūpatāṁ ,«bhajante ||» 3 32

na ca atra sattarkāt śuddhavidyāprakāśarūpāt ṛte anyat yogāṅgaṁ sākṣāt upāyaḥ tapaḥprabhṛteḥ niyamavargasya ahiṁsādeś ca ,«yamaprakārasya pūrakādeḥ prāṇāyāmavargasya vedyamātraniṣṭhatvena ka iva saṁvidi vyāpāraḥ ||» 4 12
Нет иного раздела Йоги, кроме метода истинного рассуждения (созерцания — dhyāna), чьей формой является свет «Чистого знания». Какая же функция у раздела Ниямы, составленного тапасом, у раздела Ямы, начиная с Ахимсы и у раздела Пранаямы, начиная с Надишодханы, с их направленностью лишь на познаваемое (объект).

tarkaṁ tu anugṛhṇīyur api sattarka eva sākṣāt tatra upāyaḥ sa eva ca śuddhavidyā sa ca bahuprakāratayā saṁskṛto bhavati tadyathā yāgo ,«homo japo vrataṁ yoga iti tatra bhāvānāṁ sarveṣāṁ parameśvara eva sthitiḥ nānyat vyatiriktam asti iti vikalparūḍhisiddhaye »,«parameśvara eva sarvabhāvārpaṇaṁ yāgaḥ sa ca hṛdyatvāt ye saṁvidanupraveśaṁ svayam eva bhajante teṣāṁ suśakaṁ parameśvare »,«arpaṇam ity abhiprāyeṇa hṛdyānāṁ kusumatarpaṇagandhādīnāṁ bahir upayoga uktaḥ ||» 4 21
itthaṁ vicitraiḥ śuddhavidyāṁśarūpaiḥ vikalpaiḥ yat anapekṣitavikalpaṁ svābhāvikaṁ paramārthatattvaṁ prakāśate tasyaiva ,«sanātanatathāvidhaprakāśamātratārūḍhaye tatsvarūpānusaṁdhānātmā vikalpaviśeṣo yogaḥ ||» 4 26
tatra yadā vikalpaḥ svayam eva saṁskāram ātmani upāyāntaranirapekṣatayaiva kartuṁ prabhavati tadā asau pāśavavyāpārāt pracyutaḥ ,"śuddhavidyānugraheṇa parameśaśaktirūpatām āpanna upāyatayā avalambyamānaḥ śāktaṁ jñānam āvirbhāvayati ||" 5 1
tad yathā niyatiḥ rāgo 'śuddhavidyā kālaḥ kalā ceti || 7 16
māyātattvāt śuddhavidyā daśakoṭiguṇitā || 7 18
kiṁcijjñatvadāyiny aśuddhavidyā kalāto jātā sā ca vidyā buddhiṁ paśyati tadgatāṁś ca sukhādīn vivekena gṛhṇāti || 8 45
vijñānākalasya te eva vigalatkalpe tatsaṁskārasacivā prabudhyamānā śuddhavidyā mantrasya || 9 8

śuddhavidyādiśaktyante śāntā kañcukataraṁgopaśamāt || 10 6
От Чистого знания до Шакти пребывают в покое, потому что в них успокоены движения канчук.

tatra śarīre prāṇe dhiyi ca tadanusāreṇa śūlābjanyāsaṁ kuryāt tad yathā ādhāraśaktimūle mūlaṁ kanda āmūlasārakaṁ lambikānte ,«kalātattvānto daṇḍaḥ māyātmako granthiḥ catuṣkikātmā śuddhavidyāpadmaṁ tatraiva sadāśivabhaṭṭārakaḥ sa eva mahāpretaḥ »,«prakarṣeṇa līnatvāt bodhāt prādhānyena vedyātmakadehakṣayāt nādāmarśātmakatvāc ca iti ||» 13 33
tataḥ śuddhavidyāntam āsanaṁ dattvā gaṇapateḥ pūjā tataḥ kumbham ānandadravyapūritam alaṁkṛtaṁ pūjayet tato yājyam anu pūgaṁ ,«nyasya tatra mukhyaṁ mantraṁ sarvādhiṣṭhātṛtayā vidhipūrvakatvena smaran aṣṭottaraśatamantritaṁ tena taṁ kumbhaṁ kuryāt ||» 13 47

Майя

ete ca śaktirūpā eva śuddhāḥ parāmarśāḥ śuddhavidyāyāṁ parāpararūpatvena māyonmeṣamātrasaṁkocāt vidyāvidyeśvararūpatāṁ ,«bhajante ||» 3 32
māyāyāṁ punaḥ sphaṭībhūtabhedavibhāgā māyīyavarṇatāṁ bhajante ye paśyantīmadhyamāvaikharīṣu vyāvahārikatvam āsādya ,«bahīrūpatattvasvabhāvatāpattiparyantāḥ te ca māyīyā api śarīrakalpatvena yadā dṛśyante yadā ca teṣām uktanayair etaiḥ jīvitasthānīyaiḥ »,"śuddhaiḥ parāmarśaiḥ pratyujjīvanaṁ kriyate tadā te savīryā bhavanti te ca tādṛśā bhogamokṣapradāḥ ity evaṁ ",«sakalaparāmarśaviśrāntimātrarūpaṁ pratibimbitasamastatattvabhūtabhuvanabhedam ātmānaṁ paśyato nirvikalpatayā śāṁbhavena »,«samāveśena jīvanmuktatā ||» 3 33
sa ca ayaṁ māyāndhānāṁ na utpadyate sattarkādīnām abhāvāt || 4 4
tathā hi saṁvit pūrvam antar eva bhāvaṁ kalayati tato bahir api sphuṭatayā kalayati tatraiva raktimayatāṁ gṛhītvā tataḥ tam eva bhāvam ,«antar upasaṁjihīrṣayā kalayati tataś ca tadupasaṁhāravighnabhūtāṁ śaṅkāṁ nirmiṇoti ca grasate ca grastaśaṅkāṁśaṁ bhāvabhāgam »,"ātmani upasaṁhāreṇa kalayati tata upasaṁhartṛtvaṁ mamedaṁ rūpam ity api svabhāvam eva kalayati tata upasaṁhartṛsvabhāvakalane ",«kasyacid bhāvasya vāsanātmanā avasthitiṁ kasyacit tu saṁvinmātrāvaśeṣatāṁ kalayati tataḥ svarūpakalanānāntarīyakatvenaiva »,«karaṇacakraṁ kalayati tataḥ karaṇeśvaram api kalayati tataḥ kalpitaṁ māyīyaṁ pramātṛrūpam api kalayati »,«saṅkocatyāgonmukhavikāsagrahaṇarasikam api pramātāraṁ kalayati ato vikasitam api rūpaṁ kalayati iti etā dvādaśa bhagavatyaḥ »,«saṁvidaḥ pramātṝn ekaṁ vāpi uddiśya yugapat krameṇa dviśaḥ triśa ityādisthityāpi udayabhāginyaḥ cakravad āvartamānā bahir api »,«māsakalārāśyādikrameṇa antato vā ghaṭapaṭādikrameṇāpi bhāsamānāḥ cakreśvarasya svātantryaṁ puṣṇatyaḥ śrīkālīśabdavācyāḥ ||» 4 37
tatra prātipade tasmin bhāge sa āmāvasyo bhāgo yadā kāsaprayatnāvadhānādikṛtāt tithicchedāt viśati tadā tatra grahaṇam tatra ca ,«vedyarūpasomasahabhūto māyāpramātṛrāhuḥ svabhāvatayā vilāpanāśaktaḥ kevalam ācchādanamātrasamarthaḥ sūryagataṁ cāndram »,«amṛtaṁ pibati iti ||» 6 18
anena mānena varṣaśataṁ brahmāyuḥ || 6 33
yat tu śrīkaṇṭhanāthasya svam āyuḥ tat kañcukavāsināṁ rudrāṇāṁ dinaṁ tāvatī rajanī teṣāṁ yad āyuḥ tat gahaneśadinaṁ tāvatī eva ,«kṣapā tasyāṁ ca samastam eva māyāyāṁ vilīyate ||» 6 44
evaṁ yaḥ avyaktakālaḥ taṁ daśabhiḥ parārdhaiḥ guṇayitvā māyādinaṁ kathayet tāvatī rātriḥ || 6 46
māyākālaḥ parārdhaśatena guṇita aiśvaratattve dinam || 6 48
tatra samasta eva ayaṁ mūrtivaicitryābhāsanaśaktijo deśādhvā saṁvidi viśrāntaḥ taddvāreṇa śūnye buddhau prāṇe nāḍīcakrānucakreṣu ,«bahiḥ śarīre yāvalliṅgasthaṇḍilapratimādau samasto 'dhvā pariniṣṭhitaḥ taṁ samastam adhvānaṁ dehe vilāpya dehaṁ ca prāṇe taṁ »,«dhiyi tāṁ śūnye tatsaṁvedane nirbharaparipūrṇasaṁvit sampadyate ṣaṭtriṁśattattvasvarūpajñaḥ taduttīrṇāṁ saṁvidaṁ »,«paramaśivarūpāṁ paśyan viśvamayīm api saṁvedayeta aparathā vedyabhāgam eva kaṁcit paratvena gṛhṇīyān māyāgarbhādhikāriṇaṁ »,«viṣṇubrahmādikaṁ vā tasmād avaśyaṁ prakriyājñānapareṇa bhavitavyam ||» 7 1
kalātattvāt koṭidhā māyā etāvat māyāṇḍam || 7 17
māyātattvāt śuddhavidyā daśakoṭiguṇitā || 7 18

aṇur nāma kila cidacidrūpāvabhāsa eva tasya cidrūpam aiśvaryam eva acidrūpataiva malaḥ tasya ca sṛjataḥ parameśvarecchāmayaṁ tata ,«eva ca nityaṁ srakṣyamāṇavastugatasya rūpasya jaḍatayābhāsayiṣyamāṇatvāt jaḍaṁ sakalakāryavyāpanādirūpatvācca vyāpakaṁ »,«māyākhyaṁ tattvam upādānakāraṇaṁ tadavabhāsakāriṇī ca parameśvarasya māyā nāma śaktis tato 'nyaiva ||» 8 25
Таттва, называемая Майей, [является] материальной причиной. Та, кто является причиной ее возникновения называется Майя Шакти и она у Шивы и она отличается от Майи(6).

tathā ca māyākalādikhapuṣpāder api eṣaiva vartanī iti kevalānvayī hetuḥ || 8 29

anena ca māyākalāprakṛtibuddhyādiviṣayaṁ sākṣātkārarūpaṁ jñānaṁ ye bhajante te 'pi siddhāḥ siddhā eva || 8 30
Даже те совершенные, которые имеют знание, обладающее очевидностью, чьим предметом являются Майя, Время, Природа, Интеллект и др., [являются] совершенными.

evaṁ sthite māyātattvāt viśvaprasavaḥ || 8 31
Если так, то из Майя таттвы вытекает все.

tatra māyātaḥ kalā jātā yā suptasthānīyam aṇuṁ kiṁcitkartṛtvena yunakti sā ca ucchūnateva saṁsārabījasya māyāṇvor ubhayoḥ ,«saṁyogāt utpannāpi māyāṁ vikaroti na avikāryam aṇum iti māyākāryatvam asyāḥ ||» 8 37
Из Майи происходит ограниченность, которая связывает индивида со свойством быть деятелем чего-либо. Она подобна набуханию семени сансары. Хотя [ограниченность] возникает из соединения Майи с индивидом, она изменяет Майю, но неизменного индивида. Поэтому [ограниченность] является следствием Майи.

māyāgarbhādhikāriṇas tu kasyacid īśvarasya prasādāt sarvakarmakṣaye māyāpuruṣaviveko bhavati yena māyordhve vijñānākala āste na ,«jātucit māyādhaḥ kalāpuṁviveko vā yena kalordhve tiṣṭhati ||» 8 39
Но по милости какого-то Ишвары, который властвует над зародышем Майи, происходит различение Майи и Пуруши при разрушении всей кармы. Которым выше Майи пребывает тот, кто полностью состоит из познания (третья Пада ОṂ), но никогда не ниже Майи; или которым выше ограниченности находится тот, кто различает ограниченность и Пурушу…

prakṛtipuruṣaviveko vā yena pradhānādho na saṁsaret || 8 40
Или которым ниже первоосновы (Пракрити) не перерождается тот, кто различает Пракрити и Пурушу.

tad idaṁ māyādiṣaṭkaṁ kañcukaṣaṭkam ucyate || 8 55
saṁvido māyayā apahastitatvena kalādīnām uparipātināṁ kañcukavat avasthānāt || 8 56
evaṁ kiṁcitkartṛtvaṁ yat māyākāryaṁ tatra kiṁcit tv aviśiṣṭaṁ yat kartṛtvaṁ viśeṣyaṁ tatra vyāpriyamāṇā kalā vidyādiprasavahetuḥ iti ,«nirūpitam ||» 8 57
pumādimāyānte vidyā vedyatirobhāve saṁvidādhikyāt || 10 5
svatantraparameśādvayavāde tu upapadyate etat yathāhi parameśvaraḥ svarūpācchādanakrīḍayā paśuḥ pudgalo 'ṇuḥ sampannaḥ na ca ,«tasya deśakālasvarūpabhedavirodhaḥ tadvat svarūpasthaganavinivṛttyā svarūpapratyāpattiṁ jhaṭiti vā krameṇa vā samāśrayan »,"śaktipātapātram aṇuḥ ucyate svātantryamātrasāraś ca asau paramaśivaḥ śakteḥ pātayitā iti nirapekṣa eva śaktipāto yaḥ ",«svarūpaprathāphalaḥ yas tu bhogotsukasya sa karmāpekṣaḥ lokottararūpabhogotsukasya tu sa eva śaktipātaḥ »,«parameśvarecchāpreritamāyāgarbhādhikārīyarudraviṣṇubrahmādidvāreṇa mantrādirūpatvaṁ māyāpuṁvivekaṁ puṁskalāvivekaṁ »,«puṁprakṛtivivekaṁ puṁbuddhivivekam anyac ca phalaṁ prasnuvānaḥ tadadharatattvabhogaṁ pratibadhnāti »,«bhogamokṣobhayotsukasya bhoge karmāpekṣo mokṣe tu tannirapekṣaḥ iti sāpekṣanirapekṣaḥ ||» 11 5
tatra śarīre prāṇe dhiyi ca tadanusāreṇa śūlābjanyāsaṁ kuryāt tad yathā ādhāraśaktimūle mūlaṁ kanda āmūlasārakaṁ lambikānte ,«kalātattvānto daṇḍaḥ māyātmako granthiḥ catuṣkikātmā śuddhavidyāpadmaṁ tatraiva sadāśivabhaṭṭārakaḥ sa eva mahāpretaḥ »,«prakarṣeṇa līnatvāt bodhāt prādhānyena vedyātmakadehakṣayāt nādāmarśātmakatvāc ca iti ||» 13 33
kecit māyocitabhedaparāmarśātmani vedāgamādiśāstre rūḍhāḥ anye tathāvidha eva mokṣābhimānena sāṁkhyavaiṣṇavaśāstrādau pare ,«tu viviktaśivasvabhāvāmarśanasāre śaivasiddhāntādau anye sarvamayaparameśvaratāmarśanasāre mataṁgādiśāstre kecit tu viralaviralāḥ »,«samastāvacchedavandhyasvātantryānandaparamārthasaṁvinmayaparameśvarasvarūpāmarśanātmani śrītrikaśāstrakrame kecit tu »,«pūrvapūrvatyāgakrameṇa laṅghanena vā ity evam ekaphalasiddhiḥ ekasmād eva āgamāt ||» 21 4
tathāhi māyāpuṁprakṛtiguṇadhīprabhṛti dharāntaṁ saptaviṁśatitattvāni kalādīnāṁ tatraiva antarbhāvāt vidyāśaktāv api parāparatve ,«brahmapañcakasya sadyastvājātatvabhavodbhavatvādīnāṁ dharmāṇāṁ saptaviṁśatirūpatvam eva uktaṁ śrīmallakuleśādipādaiḥ ||» 22 10
paratve 'pi pañcaśaktiḥ hi parameśvaraḥ pratiśakti ca pañcarūpatā evaṁ pañcaviṁśatiḥ śaktayaḥ tāś ca anyonyam anudbhinnavibhāgā ,«ity ekā śaktiḥ sā cānudbhinnavibhāgā ity evaṁ saptaviṁśatirūpayā vyāptyā saṁvidagneḥ śikhāṁ buddhiprāṇarūpāṁ »,«sakṛduccāramātreṇaiva baddhāṁ kuryāt yena paramaśiva eva pratibaddhā tantrātiriktaṁ na kiṁcid abhidhāvati »,«tathāvidhabuddhyadhiṣṭhitakaraṇacakrānuvedhena purovartino yāgadravyagṛhadigādhārādīn api tanmayībhūtān kuryāt tato »,"'rghapātram api śikhābandhavyāptyaiva pūrayet pūjayec ca tadvipruḍbhiḥ sthaṇḍilāny api tadrasena vāmānāmāṅguṣṭhayogāt ",«dehacakreṣu mantracakraṁ pūjayet tarpayet ca tataḥ prāṇāntaḥ tataḥ sthaṇḍile triśūlātmakaṁ śaktitrayāntam āsanaṁ kalpayet »,«māyāntaṁ hi sārṇe aukāre ca śaktitrayāntam āsanaṁ kalpayet māyāntaṁ hi sārṇe aukāre ca śaktitrayāntaṁ tadupari yājyā vimarśarūpā »,"śaktiḥ ity evaṁ sakṛd uccāreṇaiva ādhārādheyanyāsaṁ kṛtvā tatraiva ādheyabhūtāyām api saṁvidi viśvaṁ paśyet tad api ca ",«saṁvinmayam ity evaṁ viśvasya saṁvidā tena ca tasyāḥ saṁpuṭībhāvo bhavati saṁvida uditaṁ tatraiva paryavasitaṁ yato viśvaṁ vedyāc »,«ca saṁvit udeti tatraiva ca viśrāmyati iti etāvattvaṁ saṁvittattvaṁ saṁpuṭībhāvadvayāt labhyate ||» 22 11