упанишада (Поиск по тегам)

Перевод Йогасара Упанишады

ॐ यो वै ब्रह्माणं विदधाति पुर्वं यो वै वेदांश्च प्रहिनोति तस्मै ।
तं ह देवमात्मबुद्धिप्रकाशं मुमुक्षुर्वै शरणमहं प्रपद्ये ॥
Транслитерация:
oṃ yo vai brahmāṇaṃ vidadhāti pūrvaṃ yo vai vedāṃśca prahinoti tasmai ।
taṃ ha devamātmabuddhiprakāśaṃ mumukṣurvai śaraṇamahaṃ prapadye ॥
Перевод:
АУМ! [К тому], кто вначале сотворил Брахму, кто ему передал Веды,
К тому Свету, освещающему собственную мысль, я, стремящийся к освобождению, иду под защиту.

ॐ शान्तिः शान्तिः शान्तिः ॥

Транслитерация:
oṁ śāntiḥ śāntiḥ śāntiḥ ।
Перевод:
АУМ, мир, мир, мир.

अथातो योगं व्याख्यास्यामः ॥१॥

Транслитерация:
athāto yogaṃ vyākhyāsyāmaḥ ॥1॥

Разбор по словам:
atha ataḥ yogaṃ vyākhyāsyāmaḥ

Перевод:
1. Сейчас мы будем рассматривать йогу.

Морфологический анализ:
atha — сейчас
ataḥ — поэтому (непер.)
yogam (m.Ac.sg.) /yoga/ [√yuj(соединять) + ^a] — йога
vyākyāsyāmaḥ (fut.1.pl.) /vyākyāsyā/ [vi + ā + √khyā(рассматривать) + ^sya]- мы будем рассматривать


योगश्चित्तवृत्तिनिरोधः ॥२॥

Транслитерация:
yogaścittavṛttinirodhaḥ ॥2॥

Разбор по словам:
yogaḥ citta-vṛtti-nirodhaḥ

Перевод:
2. Сдерживание роста [любой] активности ума [будем называть] йога.

Морфологический анализ:
yogaḥ (m.N.sg.) /yoga/ [√yuj(соединять) + ^a] — единение, соединение (переменная){1}
citta [√cit(воспринимать) + ^ta] — ум, сознание(чувственная деятельность)
vṛtti [√vrt(вертеть) +^ti] — активности
nirodhaḥ (m.N.sg.) /nirodha/ [ni + √rudh(расти) +^a] — сдерживание роста (окультуривание)

Композиты:
citta-vṛtti-nirodhaḥ ((TP)TP)


ततश्च परमात्मना समदायः ॥३॥

Транслитерация:
tataśca paramātmanā samavāyaḥ ॥3॥

Разбор по словам:
tataḥ ca param-ātmanā samavāyaḥ

Перевод:
3. И поэтому причастность с высшим Я.

Морфологический анализ:
tataḥ — поэтому
ca — и
paramātmanā [param + √*āt + ^m + ^an] — высшее Я
samavāyaḥ (m.N.sg.) /samavāya/ [sam + ava + √i(идти)] — союз, связь по причастности (Вайшешика)

Композиты:
param-ātmanā (KD)


गुरोरन्तिकाद्योगमभ्यस्येत् ॥४॥

Транслитерация:
gurorantikādyogamabhyasyet ॥4॥

Разбор по словам:
guroḥ antikāt yogam abhyasyet

Перевод:
4. Следует практиковать йогу рядом с учителем.

Морфологический анализ:
guroḥ (m.Ab.sg.) /guru/ [√*gur + ^u] — от учителя
antikāt (m.Ab.sg) /antika/ [anta(конец) + ^ka] — рядом, поблизости от
yogam (m.Ac.sg.) /yoga/ [√yuj(соединять) + ^a] — йога
abhyasyet (pot.3.sg) [abhi +√ās(сидеть) +^a + ^ī] — ему следует упражняться, дисциплинироваться


सरस्वावर्तादिव वृत्तिरन्तःकरणयरिणामः ॥५॥

Транслитерация:
sarasyāvartādiva vṛttirantaḥkaraṇapariṇāmaḥ ॥5॥

Разбор по словам:
sarasi āvartāt iva vṛttiḥ antaḥ-karaṇa-pariṇāmaḥ

Перевод:
5. Изменение внутренних инструментов есть активность, которая подобна водовороту в озере.

Морфологический анализ:
sarasi (n.L.sg.) [√sṛ(течь) + ^as] — в озере
āvartād (m.Ab.sg.) /avarta/ [ā + √vṛt(вертеть) +^a] — водоворот
iva — как
vṛttiḥ (m.N.sg.) /vṛtti/ [√vrt(вертеть) +^ti] — активность
antar — внутри
karaṇa [√kṛ(делать) + ^ana] — инструмент, средство
antar-karaṇa — внутренние инструменты (эго, интеллект, ум)
parināmaḥ (m.N.sg.) /parināma/ [pari + √nm̥(согнуть, поклониться) + ^a] — изменение

Композиты:
antar-karaṇa-parināmaḥ ((KD)TP)


चत्तिर्मूर्तिमती सा चप्रतिहता शक्तिः ॥६॥

Транслитерация:
citirmūrtimatī | sā cāpratihatā śaktiḥ ॥6॥

Разбор по словам:
citiḥ mūrtimatī | sā ca apratihatā śaktiḥ

Перевод:
6. Мысль имеет образ чего-то. И та [есть] непрерывная сила.

Морфологический анализ:
citiḥ (f.N.sg.) /citi/ [√cit(чувствовать, мыслить) + ^i] — мысль
mūrtimatī [√mūr(жиреть) + ^ti + ^mn̥t + ^ī] — тот, кто имеет образ, форму
sā — та
ca — и
apratihatā [a + prati + √hn̥(убить)+ ^ta]- неуязвимый, непреодолимый, неустранимый, непрерывная
śaktiḥ (f.N.sg.) /śakti/ [√śak(мочь) + ^ti] — сила


उनित मिनश्चत्त यत्प्रभवा वृत्तयिः॥७॥

Транслитерация:
udriktaṁ manaścittaṁ yatprabhavā vṛttayaḥ ॥7॥

Разбор по словам:
udriktaṁ manaḥ cittaṁ yat-prabhavā vṛttayaḥ

Перевод:
7. Сознание это ум, который возвышается(анализ действия ума), над возникающими [в нем] активностями.

Морфологический анализ:
udriktaṁ (m.Ac.sg.) /udrikta/ [ud + √ric(покидать) + ^a] — возвышается
manas (m.N.sg.) [√mn̥(думать) + ^as] — ум
cittam (n.N.sg.) /citta/ [√cit(воспринимать) + ^a] — сознание, система чувственного восприятия
yat — который
prabhavā [pra + √bhū(быть) + ^a] — происхождение, возникающий
vṛttayaḥ (f.N.pl.) /vṛtti/ [√vṛt(вертеть) + ^ti] — активности(сознания)

Композиты:
yat-prabhavā | vṛttayaḥ (TP) | BV


बुद्धिप्रयुक्तं मवों बाह्येन्द्रियं द्वारीकृत्य विषयं प्रतिपद्यते ॥८॥

Транслитерация:
buddhiprayuktaṁ mano bāhyendriyaṁ dvārīkṛtya viṣayaṁ pratipadyate ॥8॥

Разбор по словам:
buddhi-prayuktaṁ manaḥ bāhya-indriyaṁ dvārī-kṛtya viṣayaṁ pratipadyate

Перевод:
8. Направляемый интеллектом, ум, используя внешние органы чувств и действий, попадает в сферу опыта

Морфологический анализ:
buddhi [√budh(будить) + ^ti] — интеллект
prayuktaṃ (n.N.sg.) /prayukta/ [pra + √yuj(соединять) + ^ta] — направляемый
manaḥ (m.N.sg.) [√mn̥(думать) + ^as] — ум
bāhya [√bn̥h(усиливать) + ^ya] — внешний
indriyaṃ (m.Ac.sg.) /indriya/ [√*ind + ^ri + ^ya] — способности чувствовать(воспринимать) и действовать
dvārīkṛtya (abs.) [√dvar(дверь) + ^ī + √kṛ(делать) + ^tya] — используя
viṣayaṃ (m.Ac.sg.) /viṣaya/ [vi + √si(связывать) +^aya] — сфера, область
pratipadyate (pr.pas Ā.3.sg) /pratipadya/ [prati + √pat(падать) + ^ya] — случается, попадает

Композиты:
buddhi-prayuktaṃ (TP)
bāhya-indriyaṃ (KD)
dvārī-kṛtya (TP)


विषयसुखं दुःखवत्परित्याज्यम् ॥९॥

Транслитерация:
viṣayasukhaṃ duḥkhavatparityājyam ॥9॥

Разбор по словам:
viṣaya-sukhaṃ duḥkhavat-parityājyam

Перевод:
9. Отбрасывание страдания [есть] счастье в опыте(сфера счастья).

Морфологический анализ:
viṣaya [vi + √si(связывать) +^aya] — сфера, область
sukhaṃ (n.N.sg) /sukha/ [su + kha(пространство)] — счастье
duḥkhavat [dus + kha(пространство) + ^vn̥t] — наделенный несчастьем
parityājyam (n.N.sg.) /parityājya/ [pari + √tyaj(покидать) + ^ya] — то, что должно быть отброшено
(Это есть то)

Композиты:
viṣaya-sukhaṃ (TP)
duḥkhavat-parityājyam (TP)


प्रकृतिस्त्रिगुणावलम्बनी ॥१०॥

Транслитерация:
prakṛtistriguṇāvalambanī ॥10॥

Разбор по словам:
prakṛtis tri-guṇa-avalambanī

Перевод:
10. Основывающееся на трех гунах это пракрити.

Морфологический анализ:
prakṛtiḥ (f.N.sg.) /prakṛti/ [pra + √kṛ(делать) + ^ti] — природа, бессознательная материя
tri — три
guṇa [√*gu + ^ṇa] — связь, качество, выражение
avalambanī (f.N.sg.) [ava + √lamb(висеть) + anī] — зависимость, висение

Композиты:
tri-guṇa-avalambanī ((DG)TP)


यं कचिद्विषयं वाह्यमाभ्यन्तरं वा अनुसन्दधात्यस्य चित्तैकाग्र्यं धारणा ॥११॥

Транслитерация:
yaṃ kaṃcidviṣayaṃ bāhyamābhyantaraṃ vā anusandadhātyasya cittaikāgryaṃ dhāraṇā ॥11॥

Разбор по словам:
yaṃ kaṃcit viṣayaṃ bāhyam ābhyantaraṃ vā anusandadhāti asya citta-aikāgryaṃ dhāraṇā

Перевод:
11. Удержание это сосредоточенность сознания на чем-то одном в сфере внутреннего или внешнего, которое оно исследует.

Морфологический анализ:
yam (m.Ac.sg.) — которого
kaṃcit [kam + cit]- какая-нибудь точка
viṣayaṃ (m.Ac.sg.) /viṣaya/ [vi + √si(связывать) +^aya] — сфера, область
bāhyam (n.N.sg.) /bāhya/ [√*bah + ^ya]- внешний
ābhyantaraṃ (n.N.sg.) /ābhyantara/ [abhi + √*antar + ^a] — внутренний
vā — или
anusandadhāti (pr.3.sg.) /anusandadhā/ [anu + sam + 2√dØ̄(давать)] — исследовать, осматривать
asya (m.G.sg.) /adas/ — того
citta [√cit(чувствовать) + ^ta] — сознание(память)
aikāgryaṃ (n.N.sg.) /aikāgrya/ [eka + √aj(двигать) + ^r + ^ya]- внимательность, сосредоточенность на одном
dhāraṇā (f.N.sg.) [dhṝ + ^ana + ^ā] — держание

Композиты:
citta-aikāgryaṃ (TP)


तैलधारावदनुसन्धाननैरन्दयं ध्यानम् ॥१२॥

Транслитерация:
tailadhāravadanusandhānanairantaryaṁ dhyānam ॥12॥

Разбор по словам:
taila-dhāravad-anusandhāna-nairantaryaṁ dhyānam

Перевод:
12. Полное поглощение внимания это непрерывность исследования, подобная потоку кунжутного масла.

Морфологический анализ:
taila [√*til(сезам) + ^a] — то, что относится к сезаму, кунжутное масло
dhārāvad [√dhṛ(держать) + ^ā + ^vn̥t]- тот, кто подобен потоку
anusandhāna [anu + sam + √dhØ̄(класть) + ^ana] — исследование
nairantaryaṃ (m.Ac.sg.) /nairantarya/ [nir + √*antar + ^ya] — непрерывность(не имеет внутри разрывов)
dhyānam (n.N.sg.) /dhyāna/ [√dhyā(думать) + ^na] — полное поглощение внимания, рефлексия

Композиты:
taila-dhārāvad-anusandhāna-nairantaryaṃ (((TP)KD)TP)


समाधिर्द्विविघः संप्रज्ञातोऽसंप्रज्ञातश्चेति ॥१३॥

Транслитерация:
samādhiṛdvividhaḥ saṃprajñāto'saṃprajñātaśceti ॥13॥

Разбор по словам:
samādhiḥ dvi-vidhaḥ saṃprajñātaḥ asaṃprajñātaḥ ca iti

Перевод:
13. Самадхи бывает двух видов — познавшее себя и непознавшее себя.

Морфологический анализ:
samādhiḥ (m.N.sg) /samādhi/ [sam + ā + √dhØ(класть)] — сосредоточение, самадхи
dvi — два
vidhaḥ (m.N.sg.) /vidha/ [√viØdh(проникать, расщеплять) ] — видовой
samprajñātaḥ (p.p.p) /samprajñā/ [sam + pra + √jña(знать) +^ta] — проникнутый в суть(познавший себя)
asamprajñātaḥ (p.p.p) /asamprajñā/ [a + sam + pra + √jña(знать) +^ta] — не проникнутый в суть(непознавший себя)
ca — и
iti — так есть

Композиты:
dvi-vidhaḥ (DG)


निस्त्रैगुण्यो योगी कैवल्यमश्नुते ॥१४॥

Транслитерация:
nistraiguṇyo yogī kaivalyamaśnute ॥14॥

Разбор по словам:
nistrai-guṇyaḥ yogīn kaivalyam aśnute ॥14॥

Перевод:
14. Избавившись от обусловленности трех гун, практикующий йогу постигает единcтвенность.

Морфологический анализ:
nis — вниз, избавившись
trai /tri/ — происходящий от трех
guṇyas (m.N.sg.) /guṇya/ [√*guṇ + ^ya] — наделенные качествами
yogīns (m.N.sg.) /yogins/ [√yuj + ^in] — практикующий йогу
kaivalyam (n.N.sg.) /kaivalya/ [√*keval(целый) + ^ya] — единый, единственность.
aśnute (pr.ind. Ā.3.sg.) /aśnu/ [√n̥ś(достигать) + ^nu] — достигает, постигает

Композиты:
nistrai-gunyo (DG)

Перевод Йогасара Упанишады:

Виктор Кочергин
Владимир Леонченко
Иван Толчельников

Чхандогья Упанишада

छान्दोग्योपनिषद् \ chāndogyopaniṣad

ॐ आप्यायन्तु ममाङ्गानि वाक्प्राणश्चक्षुः \ oṃ āpyāyantu mamāṅgāni vākprāṇaścakṣuḥ
श्रोत्रमथो बलमिन्द्रियाणि च सर्वाणि । \ śrotramatho balamindriyāṇi ca sarvāṇi ।
सर्वं ब्रह्मौपनिषदं माहं ब्रह्म निराकुर्यां मा मा ब्रह्म \ sarvaṃ brahmaupaniṣadaṃ māhaṃ brahma nirākuryāṃ mā mā brahma
निराकरोदनिराकरणमस्त्वनिराकरणंं मेऽस्तु । \ nirākarodanirākaraṇamastvanirākaraṇaṃṃ me'stu ।
तदात्मनि निरते य उपनिषत्सु धर्मास्ते \ tadātmani nirate ya upaniṣatsu dharmāste
मयि सन्तु ते मयि सन्तु ॥ \ mayi santu te mayi santu ॥
॥ ॐ शान्तिः शान्तिः शान्तिः ॥ \ ॥ oṃ śāntiḥ śāntiḥ śāntiḥ ॥
॥ प्रथमोऽध्यायः ॥ \ ॥ prathamo'dhyāyaḥ ॥
ओमित्येतदक्षरमुद्गीथमुपासीत । \ omityetadakṣaramudgīthamupāsīta ।
ओमिति ह्युद्गायति तस्योपव्याख्यानम् ॥ १।१।१॥ \ omiti hyudgāyati tasyopavyākhyānam ॥ 1।1।1॥
एषां भूतानां पृथिवी रसः पृथिव्या अपो रसः । \ eṣāṃ bhūtānāṃ pṛthivī rasaḥ pṛthivyā apo rasaḥ ।
अपामोषधयो रस ओषधीनां पुरुषो रसः \ apāmoṣadhayo rasa oṣadhīnāṃ puruṣo rasaḥ
पुरुषस्य वाग्रसो वाच ऋग्रस ऋचः साम रसः \ puruṣasya vāgraso vāca ṛgrasa ṛcaḥ sāma rasaḥ
साम्न उद्गीथो रसः ॥ १।१।२॥ \ sāmna udgītho rasaḥ ॥ 1।1।2॥
स एष रसानां रसतमः परमः परार्ध्योऽष्टमो \ sa eṣa rasānāṃ rasatamaḥ paramaḥ parārdhyo'ṣṭamo
यदुद्गीथः ॥ १।१।३॥ \ yadudgīthaḥ ॥ 1।1।3॥
कतमा कतमर्क्कतमत्कतमत्साम कतमः कतम उद्गीथ \ katamā katamarkkatamatkatamatsāma katamaḥ katama udgītha
इति विमृष्टं भवति ॥ १।१।४॥ \ iti vimṛṣṭaṃ bhavati ॥ 1।1।4॥
वागेवर्क्प्राणः सामोमित्येतदक्षरमुद्गीथः । \ vāgevarkprāṇaḥ sāmomityetadakṣaramudgīthaḥ ।
तद्वा एतन्मिथुनं यद्वाक्च प्राणश्चर्क्च साम च ॥ १।१।५॥ \ tadvā etanmithunaṃ yadvākca prāṇaścarkca sāma ca ॥ 1।1।5॥
तदेतन्मिथुनमोमित्येतस्मिन्नक्षरे सं सृज्यते \ tadetanmithunamomityetasminnakṣare saṃ sṛjyate
यदा वै मिथुनौ समागच्छत आपयतो वै \ yadā vai mithunau samāgacchata āpayato vai
तावन्योन्यस्य कामम् ॥ १।१।६॥ \ tāvanyonyasya kāmam ॥ 1।1।6॥
आपयिता ह वै कामानां भवति य एतदेवं \ āpayitā ha vai kāmānāṃ bhavati ya etadevaṃ
विद्वानक्षरमुद्गीथमुपास्ते ॥ १।१।७॥ \ vidvānakṣaramudgīthamupāste ॥ 1।1।7॥
तद्वा एतदनुज्ञाक्षरं यद्धि किंचानुजानात्योमित्येव \ tadvā etadanujñākṣaraṃ yaddhi kiṃcānujānātyomityeva
तदाहैषो एव समृद्धिर्यदनुज्ञा समर्धयिता ह वै \ tadāhaiṣo eva samṛddhiryadanujñā samardhayitā ha vai
कामानां भवति य एतदेवं विद्वानक्षरमुद्गीथमुपास्ते ॥ १।१।८॥ \ kāmānāṃ bhavati ya etadevaṃ vidvānakṣaramudgīthamupāste ॥ 1।1।8॥
तेनेयं त्रयीविद्या वर्तते ओमित्याश्रावयत्योमिति \ teneyaṃ trayīvidyā vartate omityāśrāvayatyomiti
शं सत्योमित्युद्गायत्येतस्यैवाक्षरस्यापचित्यै महिम्ना \ śaṃ satyomityudgāyatyetasyaivākṣarasyāpacityai mahimnā
रसेन ॥ १।१।९॥ \ rasena ॥ 1।1।9॥
तेनोभौ कुरुतो यश्चैतदेवं वेद यश्च न वेद । \ tenobhau kuruto yaścaitadevaṃ veda yaśca na veda ।
नाना तु विद्या चाविद्या च यदेव विद्यया करोति \ nānā tu vidyā cāvidyā ca yadeva vidyayā karoti
श्रद्धयोपनिषदा तदेव वीर्यवत्तरं भवतीति \ śraddhayopaniṣadā tadeva vīryavattaraṃ bhavatīti
खल्वेतस्यैवाक्षरस्योपव्याख्यानं भवति ॥ १।१।१०॥ \ khalvetasyaivākṣarasyopavyākhyānaṃ bhavati ॥ 1।1।10॥
॥ इति प्रथमः खण्डः ॥ \ ॥ iti prathamaḥ khaṇḍaḥ ॥
देवासुरा ह वै यत्र संयेतिरे उभये प्राजापत्यास्तद्ध \ devāsurā ha vai yatra saṃyetire ubhaye prājāpatyāstaddha
देवा उद्गीथमाजह्रुरनेनैनानभिभविष्याम इति ॥ १।२।१॥ \ devā udgīthamājahruranenainānabhibhaviṣyāma iti ॥ 1।2।1॥
ते ह नासिक्यं प्राणमुद्गीथमुपासांचक्रिरे \ te ha nāsikyaṃ prāṇamudgīthamupāsāṃcakrire
तं हासुराः पाप्मना विविधुस्तस्मात्तेनोभयं जिघ्रति \ taṃ hāsurāḥ pāpmanā vividhustasmāttenobhayaṃ jighrati
सुरभि च दुर्गन्धि च पाप्मना ह्येष विद्धः ॥ १।२।२॥ \ surabhi ca durgandhi ca pāpmanā hyeṣa viddhaḥ ॥ 1।2।2॥
अथ ह वाचमुद्गीथमुपासांचक्रिरे तां हासुराः पाप्मना \ atha ha vācamudgīthamupāsāṃcakrire tāṃ hāsurāḥ pāpmanā
विविधुस्तस्मात्तयोभयं वदति सत्यं चानृतं च \ vividhustasmāttayobhayaṃ vadati satyaṃ cānṛtaṃ ca
पाप्मना ह्येषा विद्धा ॥ १।२।३॥ \ pāpmanā hyeṣā viddhā ॥ 1।2।3॥
अथ ह चक्षुरुद्गीथमुपासांचक्रिरे तद्धासुराः \ atha ha cakṣurudgīthamupāsāṃcakrire taddhāsurāḥ
पाप्मना विविधुस्तस्मात्तेनोभयं पश्यति दर्शनीयं \ pāpmanā vividhustasmāttenobhayaṃ paśyati darśanīyaṃ
चादर्शनीयं च पाप्मना ह्येतद्विद्धम् ॥ १।२।४॥ \ cādarśanīyaṃ ca pāpmanā hyetadviddham ॥ 1।2।4॥
अथ ह श्रोत्रमुद्गीथमुपासांचक्रिरे तद्धासुराः \ atha ha śrotramudgīthamupāsāṃcakrire taddhāsurāḥ
पाप्मना विविधुस्तस्मात्तेनोभयं शृणोति श्रवणीयं \ pāpmanā vividhustasmāttenobhayaṃ śṛṇoti śravaṇīyaṃ
चाश्रवणीयं च पाप्मना ह्येतद्विद्धम् ॥ १।२।५॥ \ cāśravaṇīyaṃ ca pāpmanā hyetadviddham ॥ 1।2।5॥
अथ ह मन उद्गीथमुपासांचक्रिरे तद्धासुराः \ atha ha mana udgīthamupāsāṃcakrire taddhāsurāḥ
पाप्मना विविधुस्तस्मात्तेनोभयं संकल्पते संकल्पनीयंच \ pāpmanā vividhustasmāttenobhayaṃ saṃkalpate saṃkalpanīyaṃca
चासंकल्पनीयं च पाप्मना ह्येतद्विद्धम् ॥ १।२।६॥ \ cāsaṃkalpanīyaṃ ca pāpmanā hyetadviddham ॥ 1।2।6॥
अथ ह य एवायं मुख्यः प्राणस्तमुद्गीथमुपासांचक्रिरे \ atha ha ya evāyaṃ mukhyaḥ prāṇastamudgīthamupāsāṃcakrire
तं हासुरा ऋत्वा विदध्वंसुर्यथाश्मानमाखणमृत्वा \ taṃ hāsurā ṛtvā vidadhvaṃsuryathāśmānamākhaṇamṛtvā
विध्वं सेतैवम् ॥ १।२।७॥ \ vidhvaṃ setaivam ॥ 1।2।7॥
यथाश्मानमाखणमृत्वा विध्वं सत एवं हैव \ yathāśmānamākhaṇamṛtvā vidhvaṃ sata evaṃ haiva
स विध्वं सते य एवंविदि पापं कामयते \ sa vidhvaṃ sate ya evaṃvidi pāpaṃ kāmayate
यश्चैनमभिदासति स एषोऽश्माखणः ॥ १।२।८॥ \ yaścainamabhidāsati sa eṣo'śmākhaṇaḥ ॥ 1।2।8॥
नैवैतेन सुरभि न दुर्गन्धि विजानात्यपहतपाप्मा ह्येष \ naivaitena surabhi na durgandhi vijānātyapahatapāpmā hyeṣa
तेन यदश्नाति यत्पिबति तेनेतरान्प्राणानवति एतमु \ tena yadaśnāti yatpibati tenetarānprāṇānavati etamu
एवान्ततोऽवित्त्वोत्क्रमति व्याददात्येवान्तत इति ॥ १।२।९॥ \ evāntato'vittvotkramati vyādadātyevāntata iti ॥ 1।2।9॥
तं हाङ्गिरा उद्गीथमुपासांचक्र एतमु एवाङ्गिरसं \ taṃ hāṅgirā udgīthamupāsāṃcakra etamu evāṅgirasaṃ
मन्यन्तेऽङ्गानां यद्रसः ॥ १।२।१०॥ \ manyante'ṅgānāṃ yadrasaḥ ॥ 1।2।10॥
तेन तं ह बृहस्पतिरुद्गीथमुपासांचक्र एतमु एव बृहस्पतिं \ tena taṃ ha bṛhaspatirudgīthamupāsāṃcakra etamu eva bṛhaspatiṃ
मन्यन्ते वाग्घि बृहती तस्या एष पतिः ॥ १।२।११ ॥ \ manyante vāgghi bṛhatī tasyā eṣa patiḥ ॥ 1।2।11 ॥
तेन तं हायास्य उद्गीथमुपासांचक्र एतमु एवायास्यं \ tena taṃ hāyāsya udgīthamupāsāṃcakra etamu evāyāsyaṃ
मन्यन्त आस्याद्यदयते ॥ १।२।१२॥ \ manyanta āsyādyadayate ॥ 1।2।12॥
तेन तं ह बको दाल्भ्यो विदांचकार । \ tena taṃ ha bako dālbhyo vidāṃcakāra ।
स ह नैमिशीयानामुद्गाता बभूव स ह स्मैभ्यः \ sa ha naimiśīyānāmudgātā babhūva sa ha smaibhyaḥ
कामानागायति ॥ १।२।१३॥ \ kāmānāgāyati ॥ 1।2।13॥
आगाता ह वै कामानां भवति य एतदेवं \ āgātā ha vai kāmānāṃ bhavati ya etadevaṃ
विद्वानक्षरमुद्गीथमुपास्त इत्यध्यात्मम् ॥ १।२।१४॥ \ vidvānakṣaramudgīthamupāsta ityadhyātmam ॥ 1।2।14॥
॥ इति द्वितीयः खण्डः ॥ \ ॥ iti dvitīyaḥ khaṇḍaḥ ॥
अथाधिदैवतं य एवासौ तपति \ athādhidaivataṃ ya evāsau tapati
तमुद्गीथमुपासीतोद्यन्वा एष प्रजाभ्य उद्गायति । \ tamudgīthamupāsītodyanvā eṣa prajābhya udgāyati ।
उद्यं स्तमो भयमपहन्त्यपहन्ता ह वै भयस्य \ udyaṃ stamo bhayamapahantyapahantā ha vai bhayasya
तमसो भवति य एवं वेद ॥ १।३।१॥ \ tamaso bhavati ya evaṃ veda ॥ 1।3।1॥
समान उ एवायं चासौ चोष्णोऽयमुष्णोऽसौ \ samāna u evāyaṃ cāsau coṣṇo'yamuṣṇo'sau
स्वर इतीममाचक्षते स्वर इति प्रत्यास्वर इत्यमुं \ svara itīmamācakṣate svara iti pratyāsvara ityamuṃ
तस्माद्वा एतमिमममुं चोद्गीथमुपासीत ॥ १।३।२॥ \ tasmādvā etamimamamuṃ codgīthamupāsīta ॥ 1।3।2॥
अथ खलु व्यानमेवोद्गीथमुपासीत यद्वै प्राणिति \ atha khalu vyānamevodgīthamupāsīta yadvai prāṇiti
स प्राणो यदपानिति सोऽपानः । \ sa prāṇo yadapāniti so'pānaḥ ।
अथ यः प्राणापानयोः संधिः स व्यानो यो व्यानः \ atha yaḥ prāṇāpānayoḥ saṃdhiḥ sa vyāno yo vyānaḥ
सा वाक् । \ sā vāk ।
तस्मादप्राणन्ननपानन्वाचमभिव्याहरति ॥ १।३।३॥ \ tasmādaprāṇannanapānanvācamabhivyāharati ॥ 1।3।3॥
या वाक्सर्क्तस्मादप्राणन्ननपानन्नृचमभिव्याहरति \ yā vāksarktasmādaprāṇannanapānannṛcamabhivyāharati
यर्क्तत्साम तस्मादप्राणन्ननपानन्साम गायति \ yarktatsāma tasmādaprāṇannanapānansāma gāyati
यत्साम स उद्गीथस्तस्मादप्राणन्ननपानन्नुद्गायति ॥ १।३।४॥ \ yatsāma sa udgīthastasmādaprāṇannanapānannudgāyati ॥ 1।3।4॥
अतो यान्यन्यानि वीर्यवन्ति कर्माणि यथाग्नेर्मन्थनमाजेः \ ato yānyanyāni vīryavanti karmāṇi yathāgnermanthanamājeḥ
सरणं दृढस्य धनुष आयमनमप्राणन्ननपानं स्तानि \ saraṇaṃ dṛḍhasya dhanuṣa āyamanamaprāṇannanapānaṃ stāni
करोत्येतस्य हेतोर्व्यानमेवोद्गीथमुपासीत ॥ १।३।५॥ \ karotyetasya hetorvyānamevodgīthamupāsīta ॥ 1।3।5॥
अथ खलूद्गीथाक्षराण्युपासीतोद्गीथ इति \ atha khalūdgīthākṣarāṇyupāsītodgītha iti
प्राण एवोत्प्राणेन ह्युत्तिष्ठति वाग्गीर्वाचो ह \ prāṇa evotprāṇena hyuttiṣṭhati vāggīrvāco ha
गिर इत्याचक्षतेऽन्नं थमन्ने हीदं सर्वं स्थितम् ॥ १।३।६॥ \ gira ityācakṣate'nnaṃ thamanne hīdaṃ sarvaṃ sthitam ॥ 1।3।6॥
द्यौरेवोदन्तरिक्षं गीः पृथिवी थमादित्य \ dyaurevodantarikṣaṃ gīḥ pṛthivī thamāditya
एवोद्वायुर्गीरग्निस्थं सामवेद एवोद्यजुर्वेदो \ evodvāyurgīragnisthaṃ sāmaveda evodyajurvedo
गीरृग्वेदस्थं दुग्धेऽस्मै वाग्दोहं यो वाचो \ gīrṛgvedasthaṃ dugdhe'smai vāgdohaṃ yo vāco
दोहोऽन्नवानन्नादो भवति य एतान्येवं \ doho'nnavānannādo bhavati ya etānyevaṃ
विद्वानुद्गीथाक्षराण्युपास्त उद्गीथ इति ॥ १।३।७॥ \ vidvānudgīthākṣarāṇyupāsta udgītha iti ॥ 1।3।7॥
अथ खल्वाशीःसमृद्धिरुपसरणानीत्युपासीत \ atha khalvāśīḥsamṛddhirupasaraṇānītyupāsīta
येन साम्ना स्तोष्यन्स्यात्तत्सामोपधावेत् ॥ १।३।८॥ \ yena sāmnā stoṣyansyāttatsāmopadhāvet ॥ 1।3।8॥
यस्यामृचि तामृचं यदार्षेयं तमृषिं यां \ yasyāmṛci tāmṛcaṃ yadārṣeyaṃ tamṛṣiṃ yāṃ
देवतामभिष्टोष्यन्स्यात्तां देवतामुपधावेत् ॥ १।३।९॥ \ devatāmabhiṣṭoṣyansyāttāṃ devatāmupadhāvet ॥ 1।3।9॥
येन च्छन्दसा स्तोष्यन्स्यात्तच्छन्द उपधावेद्येन \ yena cchandasā stoṣyansyāttacchanda upadhāvedyena
स्तोमेन स्तोष्यमाणः स्यात्तं स्तोममुपधावेत् ॥ १।३।१०॥ \ stomena stoṣyamāṇaḥ syāttaṃ stomamupadhāvet ॥ 1।3।10॥
यां दिशमभिष्टोष्यन्स्यात्तां दिशमुपधावेत् ॥ १।३।११॥ \ yāṃ diśamabhiṣṭoṣyansyāttāṃ diśamupadhāvet ॥ 1।3।11॥
आत्मानमन्तत उपसृत्य स्तुवीत कामं \ ātmānamantata upasṛtya stuvīta kāmaṃ
ध्यायन्नप्रमत्तोऽभ्याशो ह यदस्मै स कामः समृध्येत \ dhyāyannapramatto'bhyāśo ha yadasmai sa kāmaḥ samṛdhyeta
यत्कामः स्तुवीतेति यत्कामः स्तुवीतेति ॥ १।३।१२॥ \ yatkāmaḥ stuvīteti yatkāmaḥ stuvīteti ॥ 1।3।12॥
॥ इति तृतीयः खण्डः ॥ \ ॥ iti tṛtīyaḥ khaṇḍaḥ ॥
ओमित्येतदक्षरमुद्गीथमुपासीतोमिति ह्युद्गायति \ omityetadakṣaramudgīthamupāsītomiti hyudgāyati
तस्योपव्याख्यानम् ॥ १।४।१॥ \ tasyopavyākhyānam ॥ 1।4।1॥
देवा वै मृत्योर्बिभ्यतस्त्रयीं विद्यां प्राविशं स्ते \ devā vai mṛtyorbibhyatastrayīṃ vidyāṃ prāviśaṃ ste
छन्दोभिरच्छादयन्यदेभिरच्छादयं स्तच्छन्दसां \ chandobhiracchādayanyadebhiracchādayaṃ stacchandasāṃ
छन्दस्त्वम् ॥ १।४।२॥ \ chandastvam ॥ 1।4।2॥
तानु तत्र मृत्युर्यथा मत्स्यमुदके परिपश्येदेवं \ tānu tatra mṛtyuryathā matsyamudake paripaśyedevaṃ
पर्यपश्यदृचि साम्नि यजुषि । \ paryapaśyadṛci sāmni yajuṣi ।
ते नु विदित्वोर्ध्वा ऋचः साम्नो यजुषः स्वरमेव \ te nu viditvordhvā ṛcaḥ sāmno yajuṣaḥ svarameva
प्राविशन् ॥ १।४।३॥ \ prāviśan ॥ 1।4।3॥
यदा वा ऋचमाप्नोत्योमित्येवातिस्वरत्येवं सामैवं \ yadā vā ṛcamāpnotyomityevātisvaratyevaṃ sāmaivaṃ
यजुरेष उ स्वरो यदेतदक्षरमेतदमृतमभयं तत्प्रविश्य \ yajureṣa u svaro yadetadakṣarametadamṛtamabhayaṃ tatpraviśya
देवा अमृता अभया अभवन् ॥ १।४।४॥ \ devā amṛtā abhayā abhavan ॥ 1।4।4॥
स य एतदेवं विद्वानक्षरं प्रणौत्येतदेवाक्षरं \ sa ya etadevaṃ vidvānakṣaraṃ praṇautyetadevākṣaraṃ
स्वरममृतमभयं प्रविशति तत्प्रविश्य यदमृता \ svaramamṛtamabhayaṃ praviśati tatpraviśya yadamṛtā
देवास्तदमृतो भवति ॥ १।४।५॥ \ devāstadamṛto bhavati ॥ 1।4।5॥
॥ इति चतुर्थः खण्डः ॥ \ ॥ iti caturthaḥ khaṇḍaḥ ॥
अथ खलु य उद्गीथः स प्रणवो यः प्रणवः स उद्गीथ \ atha khalu ya udgīthaḥ sa praṇavo yaḥ praṇavaḥ sa udgītha
इत्यसौ वा आदित्य उद्गीथ एष प्रणव ओमिति \ ityasau vā āditya udgītha eṣa praṇava omiti
ह्येष स्वरन्नेति ॥ १।५।१॥ \ hyeṣa svaranneti ॥ 1।5।1॥
एतमु एवाहमभ्यगासिषं तस्मान्मम त्वमेकोऽसीति \ etamu evāhamabhyagāsiṣaṃ tasmānmama tvameko'sīti
ह कौषीतकिः पुत्रमुवाच रश्मीं स्त्वं पर्यावर्तयाद्बहवो \ ha kauṣītakiḥ putramuvāca raśmīṃ stvaṃ paryāvartayādbahavo
वै ते भविष्यन्तीत्यधिदैवतम् ॥ १।५।२॥ \ vai te bhaviṣyantītyadhidaivatam ॥ 1।5।2॥
अथाध्यात्मं य एवायं मुख्यः \ athādhyātmaṃ ya evāyaṃ mukhyaḥ
प्राणस्तमुद्गीथमुपासीतोमिति ह्येष स्वरन्नेति ॥ १।५।३॥ \ prāṇastamudgīthamupāsītomiti hyeṣa svaranneti ॥ 1।5।3॥
एतमु एवाहमभ्यगासिषं तस्मान्मम त्वमेकोऽसीति ह \ etamu evāhamabhyagāsiṣaṃ tasmānmama tvameko'sīti ha
कौषीतकिः पुत्रमुवाच प्राणां स्त्वं \ kauṣītakiḥ putramuvāca prāṇāṃ stvaṃ
भूमानमभिगायताद्बहवो वै मे भविष्यन्तीति ॥ १।५।४॥ \ bhūmānamabhigāyatādbahavo vai me bhaviṣyantīti ॥ 1।5।4॥
अथ खलु य उद्गीथः स प्रणवो यः प्रणवः \ atha khalu ya udgīthaḥ sa praṇavo yaḥ praṇavaḥ
स उद्गीथ इति होतृषदनाद्धैवापि \ sa udgītha iti hotṛṣadanāddhaivāpi
दुरुद्गीथमनुसमाहरतीत्यनुसमाहरतीति ॥। १।५।५॥ \ durudgīthamanusamāharatītyanusamāharatīti ॥। 1।5।5॥
॥ इति पञ्चमः खण्डः ॥ \ ॥ iti pañcamaḥ khaṇḍaḥ ॥
इयमेवर्गग्निः साम तदेतदेतस्यामृच्यध्यू।ढं साम \ iyamevargagniḥ sāma tadetadetasyāmṛcyadhyū।ḍhaṃ sāma
तस्मादृच्यध्यूढं साम गीयत इयमेव \ tasmādṛcyadhyūḍhaṃ sāma gīyata iyameva
साग्निरमस्तत्साम ॥ १।६।१॥ \ sāgniramastatsāma ॥ 1।6।1॥
अन्तरिक्षमेवर्ग्वायुः साम तदेतदेतस्यामृच्यध्यूढं साम \ antarikṣamevargvāyuḥ sāma tadetadetasyāmṛcyadhyūḍhaṃ sāma
तस्मादृच्यध्यूढं साम गीयतेऽन्तरिक्षमेव सा \ tasmādṛcyadhyūḍhaṃ sāma gīyate'ntarikṣameva sā
वायुरमस्तत्साम ॥ १।६।२॥ \ vāyuramastatsāma ॥ 1।6।2॥
द्यौरेवर्गादित्यः साम तदेतदेतस्यामृच्यध्यूढं साम \ dyaurevargādityaḥ sāma tadetadetasyāmṛcyadhyūḍhaṃ sāma
तस्मादृच्यध्यूढं साम गीयते द्यौरेव \ tasmādṛcyadhyūḍhaṃ sāma gīyate dyaureva
सादित्योऽमस्तत्साम ॥ १।६।३॥ \ sādityo'mastatsāma ॥ 1।6।3॥
नक्षत्रान्येवर्क्चन्द्रमाः साम तदेतदेतस्यामृच्यध्यूढं साम \ nakṣatrānyevarkcandramāḥ sāma tadetadetasyāmṛcyadhyūḍhaṃ sāma
तस्मादृच्यध्यूढं साम गीयते नक्षत्राण्येव सा चन्द्रमा \ tasmādṛcyadhyūḍhaṃ sāma gīyate nakṣatrāṇyeva sā candramā
अमस्तत्साम ॥ १।६।४॥ \ amastatsāma ॥ 1।6।4॥
अथ यदेतदादित्यस्य शुक्लं भाः सैवर्गथ यन्नीलं परः \ atha yadetadādityasya śuklaṃ bhāḥ saivargatha yannīlaṃ paraḥ
कृष्णं तत्साम तदेतदेतस्यामृच्यध्यूढं साम \ kṛṣṇaṃ tatsāma tadetadetasyāmṛcyadhyūḍhaṃ sāma
तस्मादृच्यध्यूढं साम गीयते ॥ १।६।५॥ \ tasmādṛcyadhyūḍhaṃ sāma gīyate ॥ 1।6।5॥
अथ यदेवैतदादित्यस्य शुक्लं भाः सैव \ atha yadevaitadādityasya śuklaṃ bhāḥ saiva
साथ यन्नीलं परः कृष्णं तदमस्तत्सामाथ \ sātha yannīlaṃ paraḥ kṛṣṇaṃ tadamastatsāmātha
य एषोऽन्तरादित्ये हिरण्मयः पुरुषो दृश्यते \ ya eṣo'ntarāditye hiraṇmayaḥ puruṣo dṛśyate
हिरण्यश्मश्रुर्हिरण्यकेश आप्रणस्वात्सर्व एव \ hiraṇyaśmaśrurhiraṇyakeśa āpraṇasvātsarva eva
सुवर्णः ॥ १।६।६॥ \ suvarṇaḥ ॥ 1।6।6॥
तस्य यथा कप्यासं पुण्डरीकमेवमक्षिणी \ tasya yathā kapyāsaṃ puṇḍarīkamevamakṣiṇī
तस्योदिति नाम स एष सर्वेभ्यः पाप्मभ्य उदित \ tasyoditi nāma sa eṣa sarvebhyaḥ pāpmabhya udita
उदेति ह वै सर्वेभ्यः पाप्मभ्यो य एवं वेद ॥ १।६।७॥ \ udeti ha vai sarvebhyaḥ pāpmabhyo ya evaṃ veda ॥ 1।6।7॥
तस्यर्क्च साम च गेष्णौ \ tasyarkca sāma ca geṣṇau
तस्मादुद्गीथस्तस्मात्त्वेवोद्गातैतस्य हि गाता \ tasmādudgīthastasmāttvevodgātaitasya hi gātā
स एष ये चामुष्मात्पराञ्चो लोकास्तेषां चेष्टे \ sa eṣa ye cāmuṣmātparāñco lokāsteṣāṃ ceṣṭe
देवकामानां चेत्यधिदैवतम् ॥ १।६।८॥ \ devakāmānāṃ cetyadhidaivatam ॥ 1।6।8॥
॥ इति षष्ठः खण्डः ॥ \ ॥ iti ṣaṣṭhaḥ khaṇḍaḥ ॥
अथाध्यात्मं वागेवर्क्प्राणः साम तदेतदेतस्यामृच्यध्यूढं \ athādhyātmaṃ vāgevarkprāṇaḥ sāma tadetadetasyāmṛcyadhyūḍhaṃ
साम तस्मादृच्यध्यूढं साम गीयते। \ sāma tasmādṛcyadhyūḍhaṃ sāma gīyate।
वागेव सा प्राणोऽमस्तत्साम ॥ १।७।१॥ \ vāgeva sā prāṇo'mastatsāma ॥ 1।7।1॥
चक्षुरेवर्गात्मा साम तदेतदेतस्यामृच्यध्यूढं साम \ cakṣurevargātmā sāma tadetadetasyāmṛcyadhyūḍhaṃ sāma
तस्मादृच्यध्यूढं साम गीयते । \ tasmādṛcyadhyūḍhaṃ sāma gīyate ।
चक्षुरेव सात्मामस्तत्साम ॥ १।७।२॥ \ cakṣureva sātmāmastatsāma ॥ 1।7।2॥
श्रोत्रमेवर्ङ्मनः साम तदेतदेतस्यामृच्यध्यूढं साम \ śrotramevarṅmanaḥ sāma tadetadetasyāmṛcyadhyūḍhaṃ sāma
तस्मादृच्यध्यूढं साम गीयते । \ tasmādṛcyadhyūḍhaṃ sāma gīyate ।
श्रोत्रमेव सा मनोऽमस्तत्साम ॥ १।७।३॥ \ śrotrameva sā mano'mastatsāma ॥ 1।7।3॥
अथ यदेतदक्ष्णः शुक्लं भाः सैवर्गथ यन्नीलं परः \ atha yadetadakṣṇaḥ śuklaṃ bhāḥ saivargatha yannīlaṃ paraḥ
कृष्णं तत्साम तदेतदेतस्यामृच्यध्यूढं साम \ kṛṣṇaṃ tatsāma tadetadetasyāmṛcyadhyūḍhaṃ sāma
तस्मादृच्यध्यूढं साम गीयते । \ tasmādṛcyadhyūḍhaṃ sāma gīyate ।
अथ यदेवैतदक्ष्णः शुक्लं भाः सैव साथ यन्नीलं परः \ atha yadevaitadakṣṇaḥ śuklaṃ bhāḥ saiva sātha yannīlaṃ paraḥ
कृष्णं तदमस्तत्साम ॥ १।७।४॥ \ kṛṣṇaṃ tadamastatsāma ॥ 1।7।4॥
अथ य एषोऽन्तरक्षिणि पुरुषो दृश्यते सैवर्क्तत्साम \ atha ya eṣo'ntarakṣiṇi puruṣo dṛśyate saivarktatsāma
तदुक्थं तद्यजुस्तद्ब्रह्म तस्यैतस्य तदेव रूपं यदमुष्य रूपं \ tadukthaṃ tadyajustadbrahma tasyaitasya tadeva rūpaṃ yadamuṣya rūpaṃ
यावमुष्य गेष्णौ तौ गेष्णौ यन्नाम तन्नाम ॥ १।७।५॥ \ yāvamuṣya geṣṇau tau geṣṇau yannāma tannāma ॥ 1।7।5॥
स एष ये चैतस्मादर्वाञ्चो लोकास्तेषां चेष्टे मनुष्यकामानां \ sa eṣa ye caitasmādarvāñco lokāsteṣāṃ ceṣṭe manuṣyakāmānāṃ
चेति तद्य इमे वीणायां गायन्त्येतं ते गायन्ति \ ceti tadya ime vīṇāyāṃ gāyantyetaṃ te gāyanti
तस्मात्ते धनसनयः ॥ १।७।६॥ \ tasmātte dhanasanayaḥ ॥ 1।7।6॥
अथ य एतदेवं विद्वान्साम गायत्युभौ स गायति \ atha ya etadevaṃ vidvānsāma gāyatyubhau sa gāyati
सोऽमुनैव स एष चामुष्मात्पराञ्चो \ so'munaiva sa eṣa cāmuṣmātparāñco
लोकास्तां श्चाप्नोति देवकामां श्च ॥ १।७।७॥ \ lokāstāṃ ścāpnoti devakāmāṃ śca ॥ 1।7।7॥
अथानेनैव ये चैतस्मादर्वाञ्चो लोकास्तां श्चाप्नोति \ athānenaiva ye caitasmādarvāñco lokāstāṃ ścāpnoti
मनुष्यकामां श्च तस्मादु हैवंविदुद्गाता ब्रूयात् ॥ १।७।८॥ \ manuṣyakāmāṃ śca tasmādu haivaṃvidudgātā brūyāt ॥ 1।7।8॥
कं ते काममागायानीत्येष ह्येव कामागानस्येष्टे य \ kaṃ te kāmamāgāyānītyeṣa hyeva kāmāgānasyeṣṭe ya
एवं विद्वान्साम गायति साम गायति ॥ १।७।९॥ \ evaṃ vidvānsāma gāyati sāma gāyati ॥ 1।7।9॥
॥ इति सप्तमः खण्डः ॥ \ ॥ iti saptamaḥ khaṇḍaḥ ॥
त्रयो होद्गीथे कुशला बभूवुः शिलकः शालावत्यश्चैकितायनो \ trayo hodgīthe kuśalā babhūvuḥ śilakaḥ śālāvatyaścaikitāyano
दाल्भ्यः प्रवाहणो जैवलिरिति ते होचुरुद्गीथे \ dālbhyaḥ pravāhaṇo jaivaliriti te hocurudgīthe
वै कुशलाः स्मो हन्तोद्गीथे कथां वदाम इति ॥ १।८।१॥ \ vai kuśalāḥ smo hantodgīthe kathāṃ vadāma iti ॥ 1।8।1॥
तथेति ह समुपविविशुः स ह प्रावहणो जैवलिरुवाच \ tatheti ha samupaviviśuḥ sa ha prāvahaṇo jaivaliruvāca
भगवन्तावग्रे वदतां ब्राह्मणयोर्वदतोर्वाचं श्रोष्यामीति ॥ १।८।२॥ \ bhagavantāvagre vadatāṃ brāhmaṇayorvadatorvācaṃ śroṣyāmīti ॥ 1।8।2॥
स ह शिलकः शालावत्यश्चैकितायनं दाल्भ्यमुवाच \ sa ha śilakaḥ śālāvatyaścaikitāyanaṃ dālbhyamuvāca
हन्त त्वा पृच्छानीति पृच्छेति होवाच ॥ १।८।३॥ \ hanta tvā pṛcchānīti pṛccheti hovāca ॥ 1।8।3॥
का साम्नो गतिरिति स्वर इति होवाच स्वरस्य का \ kā sāmno gatiriti svara iti hovāca svarasya kā
गतिरिति प्राण इति होवाच प्राणस्य का \ gatiriti prāṇa iti hovāca prāṇasya kā
गतिरित्यन्नमिति होवाचान्नस्य का गतिरित्याप \ gatirityannamiti hovācānnasya kā gatirityāpa
इति होवाच ॥ १।८।४॥ \ iti hovāca ॥ 1।8।4॥
अपां का गतिरित्यसौ लोक इति होवाचामुष्य लोकस्य \ apāṃ kā gatirityasau loka iti hovācāmuṣya lokasya
का गतिरिति न स्वर्गं लोकमिति नयेदिति होवाच स्वर्गं \ kā gatiriti na svargaṃ lokamiti nayediti hovāca svargaṃ
वयं लोकं सामाभिसंस्थापयामः स्वर्गसं स्तावं हि \ vayaṃ lokaṃ sāmābhisaṃsthāpayāmaḥ svargasaṃ stāvaṃ hi
सामेति ॥ १।८।५॥ \ sāmeti ॥ 1।8।5॥
तं ह शिलकः शालावत्यश्चैकितायनं \ taṃ ha śilakaḥ śālāvatyaścaikitāyanaṃ
दाल्भ्यमुवाचाप्रतिष्ठितं वै किल ते दाल्भ्य साम \ dālbhyamuvācāpratiṣṭhitaṃ vai kila te dālbhya sāma
यस्त्वेतर्हि ब्रूयान्मूर्धा ते विपतिष्यतीति मूर्धा ते \ yastvetarhi brūyānmūrdhā te vipatiṣyatīti mūrdhā te
विपतेदिति ॥ १।८।६॥ \ vipatediti ॥ 1।8।6॥
हन्ताहमेतद्भगवतो वेदानीति विद्धीति होवाचामुष्य \ hantāhametadbhagavato vedānīti viddhīti hovācāmuṣya
लोकस्य का गतिरित्ययं लोक इति होवाचास्य लोकस्य \ lokasya kā gatirityayaṃ loka iti hovācāsya lokasya
का गतिरिति न प्रतिष्ठां लोकमिति नयेदिति होवाच \ kā gatiriti na pratiṣṭhāṃ lokamiti nayediti hovāca
प्रतिष्ठां वयं लोकं सामाभिसं स्थापयामः \ pratiṣṭhāṃ vayaṃ lokaṃ sāmābhisaṃ sthāpayāmaḥ
प्रतिष्ठासं स्तावं हि सामेति ॥ १।८।७॥ \ pratiṣṭhāsaṃ stāvaṃ hi sāmeti ॥ 1।8।7॥
तं ह प्रवाहणो जैवलिरुवाचान्तवद्वै किल ते \ taṃ ha pravāhaṇo jaivaliruvācāntavadvai kila te
शालावत्य साम यस्त्वेतर्हि ब्रूयान्मूर्धा ते विपतिष्यतीति \ śālāvatya sāma yastvetarhi brūyānmūrdhā te vipatiṣyatīti
मूर्धा ते विपतेदिति हन्ताहमेतद्भगवतो वेदानीति \ mūrdhā te vipatediti hantāhametadbhagavato vedānīti
विद्धीति होवाच ॥ १।८।८॥ \ viddhīti hovāca ॥ 1।8।8॥
॥ इति अष्टमः खण्डः ॥ \ ॥ iti aṣṭamaḥ khaṇḍaḥ ॥
अस्य लोकस्य का गतिरित्याकाश इति होवाच \ asya lokasya kā gatirityākāśa iti hovāca
सर्वाणि ह वा इमानि भूतान्याकाशादेव समुत्पद्यन्त \ sarvāṇi ha vā imāni bhūtānyākāśādeva samutpadyanta
आकाशं प्रत्यस्तं यन्त्याकाशो ह्येवैभ्यो ज्यायानकाशः \ ākāśaṃ pratyastaṃ yantyākāśo hyevaibhyo jyāyānakāśaḥ
परायणम् ॥ १।९।१॥ \ parāyaṇam ॥ 1।9।1॥
स एष परोवरीयानुद्गीथः स एषोऽनन्तः परोवरीयो \ sa eṣa parovarīyānudgīthaḥ sa eṣo'nantaḥ parovarīyo
हास्य भवति परोवरीयसो ह लोकाञ्जयति \ hāsya bhavati parovarīyaso ha lokāñjayati
य एतदेवं विद्वान्परोवरीयां समुद्गीथमुपास्ते ॥ १।९।२॥ \ ya etadevaṃ vidvānparovarīyāṃ samudgīthamupāste ॥ 1।9।2॥
तं हैतमतिधन्वा शौनक उदरशाण्डिल्यायोक्त्वोवाच \ taṃ haitamatidhanvā śaunaka udaraśāṇḍilyāyoktvovāca
यावत्त एनं प्रजायामुद्गीथं वेदिष्यन्ते परोवरीयो \ yāvatta enaṃ prajāyāmudgīthaṃ vediṣyante parovarīyo
हैभ्यस्तावदस्मिं ल्लोके जीवनं भविष्यति ॥ १।९।३॥ \ haibhyastāvadasmiṃ lloke jīvanaṃ bhaviṣyati ॥ 1।9।3॥
तथामुष्मिं ल्लोके लोक इति स य एतमेवं विद्वानुपास्ते \ tathāmuṣmiṃ lloke loka iti sa ya etamevaṃ vidvānupāste
परोवरीय एव हास्यास्मिं ल्लोके जीवनं भवति \ parovarīya eva hāsyāsmiṃ lloke jīvanaṃ bhavati
तथामुष्मिं ल्लोके लोक इति लोके लोक इति ॥ १।९।४॥ \ tathāmuṣmiṃ lloke loka iti loke loka iti ॥ 1।9।4॥
॥ इति नवमः खण्डः ॥ \ ॥ iti navamaḥ khaṇḍaḥ ॥
मटचीहतेषु कुरुष्वाटिक्या सह जाययोषस्तिर्ह \ maṭacīhateṣu kuruṣvāṭikyā saha jāyayoṣastirha
चाक्रायण इभ्यग्रामे प्रद्राणक उवास ॥ १।१०।१॥ \ cākrāyaṇa ibhyagrāme pradrāṇaka uvāsa ॥ 1।10।1॥
स हेभ्यं कुल्माषान्खादन्तं बिभिक्षे तं होवाच । \ sa hebhyaṃ kulmāṣānkhādantaṃ bibhikṣe taṃ hovāca ।
नेतोऽन्ये विद्यन्ते यच्च ये म इम उपनिहिता इति ॥ १।१०।२॥ \ neto'nye vidyante yacca ye ma ima upanihitā iti ॥ 1।10।2॥
एतेषां मे देहीति होवाच तानस्मै प्रददौ \ eteṣāṃ me dehīti hovāca tānasmai pradadau
हन्तानुपानमित्युच्छिष्टं वै मे पीतं स्यादिति होवाच ॥ १।१०।३॥ \ hantānupānamityucchiṣṭaṃ vai me pītaṃ syāditi hovāca ॥ 1।10।3॥
न स्विदेतेऽप्युच्छिष्टा इति न वा \ na svidete'pyucchiṣṭā iti na vā
अजीविष्यमिमानखादन्निति होवाच कामो म \ ajīviṣyamimānakhādanniti hovāca kāmo ma
उदपानमिति ॥ १।१०।४॥ \ udapānamiti ॥ 1।10।4॥
स ह खादित्वातिशेषाञ्जायाया आजहार साग्र एव \ sa ha khāditvātiśeṣāñjāyāyā ājahāra sāgra eva
सुभिक्षा बभूव तान्प्रतिगृह्य निदधौ ॥ १।१०।५॥ \ subhikṣā babhūva tānpratigṛhya nidadhau ॥ 1।10।5॥
स ह प्रातः संजिहान उवाच यद्बतान्नस्य लभेमहि \ sa ha prātaḥ saṃjihāna uvāca yadbatānnasya labhemahi
लभेमहि धनमात्रां राजासौ यक्ष्यते स मा \ labhemahi dhanamātrāṃ rājāsau yakṣyate sa mā
सर्वैरार्त्विज्यैर्वृणीतेति ॥ १।१०।६॥ \ sarvairārtvijyairvṛṇīteti ॥ 1।10।6॥
तं जायोवाच हन्त पत इम एव कुल्माषा इति \ taṃ jāyovāca hanta pata ima eva kulmāṣā iti
तान्खादित्वामुं यज्ञं विततमेयाय ॥ १।१०।७॥ \ tānkhāditvāmuṃ yajñaṃ vitatameyāya ॥ 1।10।7॥
तत्रोद्गातॄनास्तावे स्तोष्यमाणानुपोपविवेश \ tatrodgātṝnāstāve stoṣyamāṇānupopaviveśa
स ह प्रस्तोतारमुवाच ॥ १।१०।८॥ \ sa ha prastotāramuvāca ॥ 1।10।8॥
प्रस्तोतर्या देवता प्रस्तावमन्वायत्ता तां चेदविद्वान्प्रस्तोष्यसि \ prastotaryā devatā prastāvamanvāyattā tāṃ cedavidvānprastoṣyasi
मूर्धा ते विपतिष्यतीति ॥ १।१०।९॥ \ mūrdhā te vipatiṣyatīti ॥ 1।10।9॥
एवमेवोद्गातारमुवाचोद्गातर्या देवतोद्गीथमन्वायत्ता \ evamevodgātāramuvācodgātaryā devatodgīthamanvāyattā
तां चेदविद्वानुद्गास्यसि मूर्धा ते विपतिष्यतीति ॥ १।१०।१०॥ \ tāṃ cedavidvānudgāsyasi mūrdhā te vipatiṣyatīti ॥ 1।10।10॥
एवमेव प्रतिहर्तारमुवाच प्रतिहर्तर्या देवता \ evameva pratihartāramuvāca pratihartaryā devatā
प्रतिहारमन्वायत्ता तां चेदविद्वान्प्रतिहरिष्यसि मूर्धा ते \ pratihāramanvāyattā tāṃ cedavidvānpratihariṣyasi mūrdhā te
विपतिष्यतीति ते ह समारतास्तूष्णीमासांचक्रिरे ॥ १।१०।११॥ \ vipatiṣyatīti te ha samāratāstūṣṇīmāsāṃcakrire ॥ 1।10।11॥
॥ इति दशमः खण्डः ॥ \ ॥ iti daśamaḥ khaṇḍaḥ ॥
अथ हैनं यजमान उवाच भगवन्तं वा अहं \ atha hainaṃ yajamāna uvāca bhagavantaṃ vā ahaṃ
विविदिषाणीत्युषस्तिरस्मि चाक्रायण इति होवाच ॥ १।११।१॥ \ vividiṣāṇītyuṣastirasmi cākrāyaṇa iti hovāca ॥ 1।11।1॥
स होवाच भगवन्तं वा अहमेभिः सर्वैरार्त्विज्यैः \ sa hovāca bhagavantaṃ vā ahamebhiḥ sarvairārtvijyaiḥ
पर्यैषिषं भगवतो वा अहमवित्त्यान्यानवृषि ॥ १।११।२॥ \ paryaiṣiṣaṃ bhagavato vā ahamavittyānyānavṛṣi ॥ 1।11।2॥
भगवां स्त्वेव मे सर्वैरार्त्विज्यैरिति तथेत्यथ \ bhagavāṃ stveva me sarvairārtvijyairiti tathetyatha
तर्ह्येत एव समतिसृष्टाः स्तुवतां यावत्त्वेभ्यो धनं \ tarhyeta eva samatisṛṣṭāḥ stuvatāṃ yāvattvebhyo dhanaṃ
दद्यास्तावन्मम दद्या इति तथेति ह यजमान उवाच ॥ १।११।३॥ \ dadyāstāvanmama dadyā iti tatheti ha yajamāna uvāca ॥ 1।11।3॥
अथ हैनं प्रस्तोतोपससाद प्रस्तोतर्या देवता \ atha hainaṃ prastotopasasāda prastotaryā devatā
प्रस्तावमन्वायत्ता तां चेदविद्वान्प्रस्तोष्यसि मूर्धा ते \ prastāvamanvāyattā tāṃ cedavidvānprastoṣyasi mūrdhā te
विपतिष्यतीति मा भगवानवोचत्कतमा सा देवतेति ॥ १।११।४॥ \ vipatiṣyatīti mā bhagavānavocatkatamā sā devateti ॥ 1।11।4॥
प्राण इति होवाच सर्वाणि ह वा इमानि भूतानि \ prāṇa iti hovāca sarvāṇi ha vā imāni bhūtāni
प्राणमेवाभिसंविशन्ति प्राणमभ्युज्जिहते सैषा देवता \ prāṇamevābhisaṃviśanti prāṇamabhyujjihate saiṣā devatā
प्रस्तावमन्वायत्ता तां चेदविद्वान्प्रास्तोष्यो \ prastāvamanvāyattā tāṃ cedavidvānprāstoṣyo
मूर्धा ते व्यपतिष्यत्तथोक्तस्य मयेति ॥ १।११।५॥ \ mūrdhā te vyapatiṣyattathoktasya mayeti ॥ 1।11।5॥
अथ हैनमुद्गातोपससादोद्गातर्या देवतोद्गीथमन्वायत्ता \ atha hainamudgātopasasādodgātaryā devatodgīthamanvāyattā
तां चेदविद्वानुद्गास्यसि मूर्धा ते विपतिष्यतीति \ tāṃ cedavidvānudgāsyasi mūrdhā te vipatiṣyatīti
मा भगवानवोचत्कतमा सा देवतेति ॥ १।११।६॥ \ mā bhagavānavocatkatamā sā devateti ॥ 1।11।6॥
आदित्य इति होवाच सर्वाणि ह वा इमानि \ āditya iti hovāca sarvāṇi ha vā imāni
भूतान्यादित्यमुच्चैः सन्तं गायन्ति सैषा \ bhūtānyādityamuccaiḥ santaṃ gāyanti saiṣā
देवतोद्गीथमन्वायत्ता तां चेदविद्वानुदगास्यो \ devatodgīthamanvāyattā tāṃ cedavidvānudagāsyo
मूर्धा ते व्यपतिष्यत्तथोक्तस्य मयेति ॥ १।११।७॥ \ mūrdhā te vyapatiṣyattathoktasya mayeti ॥ 1।11।7॥
अथ हैनं प्रतिहर्तोपससाद प्रतिहर्तर्या देवता \ atha hainaṃ pratihartopasasāda pratihartaryā devatā
प्रतिहारमन्वायत्ता तां चेदविद्वान्प्रतिहरिष्यसि \ pratihāramanvāyattā tāṃ cedavidvānpratihariṣyasi
मूर्धा ते विपतिष्यतीति मा भगवानवोचत्कतमा \ mūrdhā te vipatiṣyatīti mā bhagavānavocatkatamā
सा देवतेति ॥ १।११।८॥ \ sā devateti ॥ 1।11।8॥
अन्नमिति होवाच सर्वाणि ह वा इमानि भूतन्यन्नमेव \ annamiti hovāca sarvāṇi ha vā imāni bhūtanyannameva
प्रतिहरमाणानि जीवन्ति सैषा देवता प्रतिहारमन्वायत्ता \ pratiharamāṇāni jīvanti saiṣā devatā pratihāramanvāyattā
तां चेदविद्वान्प्रत्यहरिष्यो मूर्धा ते व्यपतिष्यत्तथोक्तस्य \ tāṃ cedavidvānpratyahariṣyo mūrdhā te vyapatiṣyattathoktasya
मयेति तथोक्तस्य मयेति ॥ १।११।९॥ \ mayeti tathoktasya mayeti ॥ 1।11।9॥
॥ इति एकादशः खण्डः ॥ \ ॥ iti ekādaśaḥ khaṇḍaḥ ॥
अथातः शौव उद्गीथस्तद्ध बको दाल्भ्यो ग्लावो वा \ athātaḥ śauva udgīthastaddha bako dālbhyo glāvo vā
मैत्रेयः स्वाध्यायमुद्वव्राज ॥ १।१२।१॥ \ maitreyaḥ svādhyāyamudvavrāja ॥ 1।12।1॥
तस्मै श्वा श्वेतः प्रादुर्बभूव तमन्ये श्वान \ tasmai śvā śvetaḥ prādurbabhūva tamanye śvāna
उपसमेत्योचुरन्नं नो भगवानागायत्वशनायामवा \ upasametyocurannaṃ no bhagavānāgāyatvaśanāyāmavā
इति ॥ १।१२।२॥ \ iti ॥ 1।12।2॥
तान्होवाचेहैव मा प्रातरुपसमीयातेति तद्ध बको दाल्भ्यो \ tānhovācehaiva mā prātarupasamīyāteti taddha bako dālbhyo
ग्लावो वा मैत्रेयः प्रतिपालयांचकार ॥ १।१२।३॥ \ glāvo vā maitreyaḥ pratipālayāṃcakāra ॥ 1।12।3॥
ते ह यथैवेदं बहिष्पवमानेन स्तोष्यमाणाः सं रब्धाः \ te ha yathaivedaṃ bahiṣpavamānena stoṣyamāṇāḥ saṃ rabdhāḥ
सर्पन्तीत्येवमाससृपुस्ते ह समुपविश्य \ sarpantītyevamāsasṛpuste ha samupaviśya
हिं चक्रुः ॥ १।१२।४॥ \ hiṃ cakruḥ ॥ 1।12।4॥
ओ३मदा३मों३पिबा३मों३ देवो वरुणः \ o3madā3moṃ3pibā3moṃ3 devo varuṇaḥ
प्रजपतिः सविता२न्नमिहा२हरदन्नपते३ऽन्नमिहा \ prajapatiḥ savitā2nnamihā2haradannapate3'nnamihā
२हरा२हरो३मिति ॥ १।१२।५॥ \ 2harā2haro3miti ॥ 1।12।5॥
॥ इति द्वादशः खण्डः ॥ \ ॥ iti dvādaśaḥ khaṇḍaḥ ॥
अयं वाव लोको हाउकारः वायुर्हाइकारश्चन्द्रमा \ ayaṃ vāva loko hāukāraḥ vāyurhāikāraścandramā
अथकारः । आत्मेहकारोऽग्निरीकारः ॥ १।१३।१॥ \ athakāraḥ । ātmehakāro'gnirīkāraḥ ॥ 1।13।1॥
आदित्य ऊकारो निहव एकारो विश्वे देवा \ āditya ūkāro nihava ekāro viśve devā
औहोयिकारः प्रजपतिर्हिंकारः प्राणः स्वरोऽन्नं या \ auhoyikāraḥ prajapatirhiṃkāraḥ prāṇaḥ svaro'nnaṃ yā
वाग्विराट् ॥ १।१३।२॥ \ vāgvirāṭ ॥ 1।13।2॥
अनिरुक्तस्त्रयोदशः स्तोभः संचरो हुंकारः ॥ १।१३।३॥ \ aniruktastrayodaśaḥ stobhaḥ saṃcaro huṃkāraḥ ॥ 1।13।3॥
दुग्धेऽस्मै वाग्दोहं यो वाचो दोहोऽन्नवानन्नादो भवति \ dugdhe'smai vāgdohaṃ yo vāco doho'nnavānannādo bhavati
य एतामेवं साम्नामुपनिषदं वेदोपनिषदं वेदेति ॥ १।१३।४॥ \ ya etāmevaṃ sāmnāmupaniṣadaṃ vedopaniṣadaṃ vedeti ॥ 1।13।4॥
॥ इति त्रयोदशः खण्डः ॥ \ ॥ iti trayodaśaḥ khaṇḍaḥ ॥
॥ इति प्रथमोऽध्यायः ॥ \ ॥ iti prathamo'dhyāyaḥ ॥
॥ द्वितीयोऽध्यायः ॥ \ ॥ dvitīyo'dhyāyaḥ ॥
समस्तस्य खलु साम्न उपासनं साधु यत्खलु साधु \ samastasya khalu sāmna upāsanaṃ sādhu yatkhalu sādhu
तत्सामेत्याचक्षते यदसाधु तदसामेति ॥ २।१।१॥ \ tatsāmetyācakṣate yadasādhu tadasāmeti ॥ 2।1।1॥
तदुताप्याहुः साम्नैनमुपागादिति साधुनैनमुपागादित्येव \ tadutāpyāhuḥ sāmnainamupāgāditi sādhunainamupāgādityeva
तदाहुरसाम्नैनमुपागादित्यसाधुनैनमुपगादित्येव \ tadāhurasāmnainamupāgādityasādhunainamupagādityeva
तदाहुः ॥ २।१।२॥ \ tadāhuḥ ॥ 2।1।2॥
अथोताप्याहुः साम नो बतेति यत्साधु भवति साधु बतेत्येव \ athotāpyāhuḥ sāma no bateti yatsādhu bhavati sādhu batetyeva
तदाहुरसाम नो बतेति यदसाधु भवत्यसाधु बतेत्येव \ tadāhurasāma no bateti yadasādhu bhavatyasādhu batetyeva
तदाहुः ॥ २।१।३॥ \ tadāhuḥ ॥ 2।1।3॥
स य एतदेवं विद्वानसाधु सामेत्युपास्तेऽभ्याशो ह यदेनं \ sa ya etadevaṃ vidvānasādhu sāmetyupāste'bhyāśo ha yadenaṃ
साधवो धर्मा आ च गच्छेयुरुप च नमेयुः ॥ २।१।४॥ \ sādhavo dharmā ā ca gaccheyurupa ca nameyuḥ ॥ 2।1।4॥
॥ इति प्रथमः खण्डः ॥ \ ॥ iti prathamaḥ khaṇḍaḥ ॥
लोकेषु पञ्चविधं सामोपासीत पृथिवी हिंकारः । \ lokeṣu pañcavidhaṃ sāmopāsīta pṛthivī hiṃkāraḥ ।
अग्निः प्रस्तावोऽन्तरिक्षमुद्गीथ आदित्यः प्रतिहारो \ agniḥ prastāvo'ntarikṣamudgītha ādityaḥ pratihāro
द्यौर्निधनमित्यूर्ध्वेषु ॥ २।२।१॥ \ dyaurnidhanamityūrdhveṣu ॥ 2।2।1॥
अथावृत्तेषु द्यौर्हिंकार आदित्यः \ athāvṛtteṣu dyaurhiṃkāra ādityaḥ
प्रस्तावोऽन्तरिक्षमुद्गीथोऽग्निः प्रतिहारः पृथिवी \ prastāvo'ntarikṣamudgītho'gniḥ pratihāraḥ pṛthivī
निधनम् ॥ २।२।२॥ \ nidhanam ॥ 2।2।2॥
कल्पन्ते हास्मै लोका ऊर्ध्वाश्चावृत्ताश्च य एतदेवं \ kalpante hāsmai lokā ūrdhvāścāvṛttāśca ya etadevaṃ
विद्वां ल्लोकेषु पञ्चविधं सामोपास्ते ॥ २।२।३॥ \ vidvāṃ llokeṣu pañcavidhaṃ sāmopāste ॥ 2।2।3॥
॥ इति द्वितीयः खण्डः ॥ \ ॥ iti dvitīyaḥ khaṇḍaḥ ॥
वृष्टौ पञ्चविधं सामोपासीत पुरोवातो हिंकारो \ vṛṣṭau pañcavidhaṃ sāmopāsīta purovāto hiṃkāro
मेघो जायते स प्रस्तावो वर्षति स उद्गीथो विद्योतते \ megho jāyate sa prastāvo varṣati sa udgītho vidyotate
स्तनयति स प्रतिहार उद्गृह्णाति तन्निधनम् ॥ २।३।१॥ \ stanayati sa pratihāra udgṛhṇāti tannidhanam ॥ 2।3।1॥
वर्षति हास्मै वर्षयति ह य एतदेवं विद्वान्वृष्टौ \ varṣati hāsmai varṣayati ha ya etadevaṃ vidvānvṛṣṭau
पञ्चविधं सामोपास्ते ॥ २।३।२॥ \ pañcavidhaṃ sāmopāste ॥ 2।3।2॥
॥ इति तृतीयः खण्डः ॥ \ ॥ iti tṛtīyaḥ khaṇḍaḥ ॥
सर्वास्वप्सु पञ्चविधं सामोपासीत मेघो यत्सम्प्लवते \ sarvāsvapsu pañcavidhaṃ sāmopāsīta megho yatsamplavate
स हिंकारो यद्वर्षति स प्रस्तावो याः प्राच्यः स्यन्दन्ते \ sa hiṃkāro yadvarṣati sa prastāvo yāḥ prācyaḥ syandante
स उद्गीथो याः प्रतीच्यः स प्रतिहारः \ sa udgītho yāḥ pratīcyaḥ sa pratihāraḥ
समुद्रो निधनम् ॥ २।४।१॥ \ samudro nidhanam ॥ 2।4।1॥
न हाप्सु प्रैत्यप्सुमान्भवति य एतदेवं विद्वान्सर्वास्वप्सु \ na hāpsu praityapsumānbhavati ya etadevaṃ vidvānsarvāsvapsu
पञ्चविधं सामोपास्ते ॥ २।४।२॥ \ pañcavidhaṃ sāmopāste ॥ 2।4।2॥
॥ इति चतुर्थः खण्डः ॥ \ ॥ iti caturthaḥ khaṇḍaḥ ॥
ऋतुषु पञ्चविधं सामोपासीत वसन्तो हिंकारः \ ṛtuṣu pañcavidhaṃ sāmopāsīta vasanto hiṃkāraḥ
ग्रीष्मः प्रस्तावो वर्षा उद्गीथः शरत्प्रतिहारो \ grīṣmaḥ prastāvo varṣā udgīthaḥ śaratpratihāro
हेमन्तो निधनम् ॥ २।५।१॥ \ hemanto nidhanam ॥ 2।5।1॥
कल्पन्ते हास्मा ऋतव ऋतुमान्भवति य एतदेवं \ kalpante hāsmā ṛtava ṛtumānbhavati ya etadevaṃ
विद्वानृतुषु पञ्चविधं सामोपास्ते ॥ २।५।२॥ \ vidvānṛtuṣu pañcavidhaṃ sāmopāste ॥ 2।5।2॥
॥ इति पञ्चमः खण्डः ॥ \ ॥ iti pañcamaḥ khaṇḍaḥ ॥
पशुषु पञ्चविधं सामोपासीताजा हिंकारोऽवयः \ paśuṣu pañcavidhaṃ sāmopāsītājā hiṃkāro'vayaḥ
प्रस्तावो गाव उद्गीथोऽश्वाः प्रतिहारः \ prastāvo gāva udgītho'śvāḥ pratihāraḥ
पुरुषो निधनम् ॥ २।६।१॥ \ puruṣo nidhanam ॥ 2।6।1॥
भवन्ति हास्य पशवः पशुमान्भवति य एतदेवं \ bhavanti hāsya paśavaḥ paśumānbhavati ya etadevaṃ
विद्वान्पशुषु पञ्चविधं सामोपास्ते ॥ २।६।२॥ \ vidvānpaśuṣu pañcavidhaṃ sāmopāste ॥ 2।6।2॥
॥ इति षष्ठः खण्डः ॥ \ ॥ iti ṣaṣṭhaḥ khaṇḍaḥ ॥
प्राणेषु पञ्चविधं परोवरीयः सामोपासीत प्राणो \ prāṇeṣu pañcavidhaṃ parovarīyaḥ sāmopāsīta prāṇo
हिंकारो वाक्प्रस्तावश्चक्षुरुद्गीथः श्रोत्रं प्रतिहारो \ hiṃkāro vākprastāvaścakṣurudgīthaḥ śrotraṃ pratihāro
मनो निधनं परोवरीयां सि वा एतानि ॥ २।७।१॥ \ mano nidhanaṃ parovarīyāṃ si vā etāni ॥ 2।7।1॥
परोवरीयो हास्य भवति परोवरीयसो ह लोकाञ्जयति \ parovarīyo hāsya bhavati parovarīyaso ha lokāñjayati
य एतदेवं विद्वान्प्राणेषु पञ्चविधं परोवरीयः \ ya etadevaṃ vidvānprāṇeṣu pañcavidhaṃ parovarīyaḥ
सामोपास्त इति तु पञ्चविधस्य ॥ २।७।२॥ \ sāmopāsta iti tu pañcavidhasya ॥ 2।7।2॥
॥ इति सप्तमः खण्डः ॥ \ ॥ iti saptamaḥ khaṇḍaḥ ॥
अथ सप्तविधस्य वाचि सप्तविध्ं सामोपासीत \ atha saptavidhasya vāci saptavidhṃ sāmopāsīta
यत्किंच वाचो हुमिति स हिंकारो यत्प्रेति स प्रस्तावो \ yatkiṃca vāco humiti sa hiṃkāro yatpreti sa prastāvo
यदेति स आदिः ॥ २।८।१॥ \ yadeti sa ādiḥ ॥ 2।8।1॥
यदुदिति स उद्गीथो यत्प्रतीति स प्रतिहारो \ yaduditi sa udgītho yatpratīti sa pratihāro
यदुपेति स उपद्रवो यन्नीति तन्निधनम् ॥ २।८।२॥ \ yadupeti sa upadravo yannīti tannidhanam ॥ 2।8।2॥
दुग्धेऽस्मै वाग्दोहं यो वाचो दोहोऽन्नवानन्नादो भवति \ dugdhe'smai vāgdohaṃ yo vāco doho'nnavānannādo bhavati
य एतदेवं विद्वान्वाचि सप्तविधं सामोपास्ते ॥ २।८।३॥ \ ya etadevaṃ vidvānvāci saptavidhaṃ sāmopāste ॥ 2।8।3॥
॥ इति अष्टमः खण्डः ॥ \ ॥ iti aṣṭamaḥ khaṇḍaḥ ॥
अथ खल्वमुमादित्यं सप्तविधं सामोपासीत सर्वदा \ atha khalvamumādityaṃ saptavidhaṃ sāmopāsīta sarvadā
समस्तेन साम मां प्रति मां प्रतीति सर्वेण \ samastena sāma māṃ prati māṃ pratīti sarveṇa
समस्तेन साम ॥ २।९।१॥ \ samastena sāma ॥ 2।9।1॥
तस्मिन्निमानि सर्वाणि भूतान्यन्वायत्तानीति \ tasminnimāni sarvāṇi bhūtānyanvāyattānīti
विद्यात्तस्य यत्पुरोदयात्स हिंकारस्तदस्य \ vidyāttasya yatpurodayātsa hiṃkārastadasya
पशवोऽन्वायत्तास्तस्मात्ते हिं कुर्वन्ति \ paśavo'nvāyattāstasmātte hiṃ kurvanti
हिंकारभाजिनो ह्येतस्य साम्नः ॥ २।९।२॥ \ hiṃkārabhājino hyetasya sāmnaḥ ॥ 2।9।2॥
अथ यत्प्रथमोदिते स प्रस्तावस्तदस्य मनुष्या \ atha yatprathamodite sa prastāvastadasya manuṣyā
अन्वायत्तास्तस्मात्ते प्रस्तुतिकामाः प्रशं साकामाः \ anvāyattāstasmātte prastutikāmāḥ praśaṃ sākāmāḥ
प्रस्तावभाजिनो ह्येतस्य साम्नः ॥ २।९।३॥ \ prastāvabhājino hyetasya sāmnaḥ ॥ 2।9।3॥
अथ यत्संगववेलायां स आदिस्तदस्य वयां स्यन्वायत्तानि \ atha yatsaṃgavavelāyāṃ sa ādistadasya vayāṃ syanvāyattāni
तस्मात्तान्यन्तरिक्षेऽनारम्बणान्यादायात्मानं \ tasmāttānyantarikṣe'nārambaṇānyādāyātmānaṃ
परिपतन्त्यादिभाजीनि ह्येतस्य साम्नः ॥ २।९।४॥ \ paripatantyādibhājīni hyetasya sāmnaḥ ॥ 2।9।4॥
अथ यत्सम्प्रतिमध्यंदिने स उद्गीथस्तदस्य \ atha yatsampratimadhyaṃdine sa udgīthastadasya
देवा अन्वायत्तास्तस्मात्ते सत्तमाः \ devā anvāyattāstasmātte sattamāḥ
प्राजापत्यानामुद्गीथभाजिनो ह्येतस्य साम्नः ॥ २।९।५॥ \ prājāpatyānāmudgīthabhājino hyetasya sāmnaḥ ॥ 2।9।5॥
अथ यदूर्ध्वं मध्यंदिनात्प्रागपराह्णात्स \ atha yadūrdhvaṃ madhyaṃdinātprāgaparāhṇātsa
प्रतिहारस्तदस्य गर्भा अन्वायत्तास्तस्मात्ते \ pratihārastadasya garbhā anvāyattāstasmātte
प्रतिहृतानावपद्यन्ते प्रतिहारभाजिनो \ pratihṛtānāvapadyante pratihārabhājino
ह्येतस्य साम्नः ॥ २।९।६॥ \ hyetasya sāmnaḥ ॥ 2।9।6॥
अथ यदूर्ध्वमपराह्णात्प्रागस्तमयात्स \ atha yadūrdhvamaparāhṇātprāgastamayātsa
उपद्रवस्तदस्यारण्या अन्वायत्तास्तस्मात्ते पुरुषं \ upadravastadasyāraṇyā anvāyattāstasmātte puruṣaṃ
दृष्ट्वा कक्षं श्वभ्रमित्युपद्रवन्त्युपद्रवभाजिनो \ dṛṣṭvā kakṣaṃ śvabhramityupadravantyupadravabhājino
ह्येतस्य साम्नः ॥ २।९।७॥ \ hyetasya sāmnaḥ ॥ 2।9।7॥
अथ यत्प्रथमास्तमिते तन्निधनं तदस्य \ atha yatprathamāstamite tannidhanaṃ tadasya
पितरोऽन्वायत्तास्तस्मात्तान्निदधति निधनभाजिनो \ pitaro'nvāyattāstasmāttānnidadhati nidhanabhājino
ह्येतस्य साम्न एवं खल्वमुमादित्यं सप्तविधं \ hyetasya sāmna evaṃ khalvamumādityaṃ saptavidhaṃ
सामोपास्ते ॥ २।९।८॥ \ sāmopāste ॥ 2।9।8॥
॥ इति नवमः खण्डः ॥ \ ॥ iti navamaḥ khaṇḍaḥ ॥
अथ खल्वात्मसंमितमतिमृत्यु सप्तविधं \ atha khalvātmasaṃmitamatimṛtyu saptavidhaṃ
सामोपासीत हिंकार इति त्र्यक्षरं प्रस्ताव \ sāmopāsīta hiṃkāra iti tryakṣaraṃ prastāva
इति त्र्यक्षरं तत्समम् ॥ २।१०।१॥ \ iti tryakṣaraṃ tatsamam ॥ 2।10।1॥
आदिरिति द्व्यक्षरं प्रतिहार इति चतुरक्षरं \ ādiriti dvyakṣaraṃ pratihāra iti caturakṣaraṃ
तत इहैकं तत्समम् ॥ २।१०।२॥ \ tata ihaikaṃ tatsamam ॥ 2।10।2॥
उद्गीथ इति त्र्यक्षरमुपद्रव इति चतुरक्षरं \ udgītha iti tryakṣaramupadrava iti caturakṣaraṃ
त्रिभिस्त्रिभिः समं भवत्यक्षरमतिशिष्यते \ tribhistribhiḥ samaṃ bhavatyakṣaramatiśiṣyate
त्र्यक्षरं तत्समम् ॥ २।१०।३॥ \ tryakṣaraṃ tatsamam ॥ 2।10।3॥
निधनमिति त्र्यक्षरं तत्सममेव भवति \ nidhanamiti tryakṣaraṃ tatsamameva bhavati
तानि ह वा एतानि द्वाविं शतिरक्षराणि ॥ २।१०।४॥ \ tāni ha vā etāni dvāviṃ śatirakṣarāṇi ॥ 2।10।4॥
एकविं शत्यादित्यमाप्नोत्येकविं शो वा \ ekaviṃ śatyādityamāpnotyekaviṃ śo vā
इतोऽसावादित्यो द्वाविं शेन परमादित्याज्जयति \ ito'sāvādityo dvāviṃ śena paramādityājjayati
तन्नाकं तद्विशोकम् ॥ २।१०।५॥ \ tannākaṃ tadviśokam ॥ 2।10।5॥
आप्नोती हादित्यस्य जयं परो हास्यादित्यजयाज्जयो \ āpnotī hādityasya jayaṃ paro hāsyādityajayājjayo
भवति य एतदेवं विद्वानात्मसंमितमतिमृत्यु \ bhavati ya etadevaṃ vidvānātmasaṃmitamatimṛtyu
सप्तविधं सामोपास्ते सामोपास्ते ॥ २।१०।६॥ \ saptavidhaṃ sāmopāste sāmopāste ॥ 2।10।6॥
॥ इति दशमः खण्डः ॥ \ ॥ iti daśamaḥ khaṇḍaḥ ॥
मनो हिंकारो वाक्प्रस्तावश्चक्षुरुद्गीथः श्रोत्रं प्रतिहारः \ mano hiṃkāro vākprastāvaścakṣurudgīthaḥ śrotraṃ pratihāraḥ
प्राणो निधनमेतद्गायत्रं प्राणेषु प्रोतम् ॥ २।११।१॥ \ prāṇo nidhanametadgāyatraṃ prāṇeṣu protam ॥ 2।11।1॥
स एवमेतद्गायत्रं प्राणेषु प्रोतं वेद प्राणी भवति \ sa evametadgāyatraṃ prāṇeṣu protaṃ veda prāṇī bhavati
सर्वमायुरेति ज्योग्जीवति महान्प्रजया पशुभिर्भवति \ sarvamāyureti jyogjīvati mahānprajayā paśubhirbhavati
महान्कीर्त्या महामनाः स्यात्तद्व्रतम् ॥ २।११।२॥ \ mahānkīrtyā mahāmanāḥ syāttadvratam ॥ 2।11।2॥
॥ इति एकदशः खण्डः ॥ \ ॥ iti ekadaśaḥ khaṇḍaḥ ॥
अभिमन्थति स हिंकारो धूमो जायते स प्रस्तावो \ abhimanthati sa hiṃkāro dhūmo jāyate sa prastāvo
ज्वलति स उद्गीथोऽङ्गारा भवन्ति स प्रतिहार \ jvalati sa udgītho'ṅgārā bhavanti sa pratihāra
उपशाम्यति तन्निधनं सं शाम्यति \ upaśāmyati tannidhanaṃ saṃ śāmyati
तन्निधनमेतद्रथंतरमग्नौ प्रोतम् ॥ २।१२।१॥ \ tannidhanametadrathaṃtaramagnau protam ॥ 2।12।1॥
स य एवमेतद्रथंतरमग्नौ प्रोतं वेद ब्रह्मवर्चस्यन्नादो \ sa ya evametadrathaṃtaramagnau protaṃ veda brahmavarcasyannādo
भवति सर्वमायुरेति ज्योग्जीवति महान्प्रजया \ bhavati sarvamāyureti jyogjīvati mahānprajayā
पशुभिर्भवति महान्कीर्त्या न प्रत्यङ्ङग्निमाचामेन्न \ paśubhirbhavati mahānkīrtyā na pratyaṅṅagnimācāmenna
निष्ठीवेत्तद्व्रतम् ॥ २।१२।२॥ \ niṣṭhīvettadvratam ॥ 2।12।2॥
॥ इति द्वादशः खण्डः ॥ \ ॥ iti dvādaśaḥ khaṇḍaḥ ॥
उपमन्त्रयते स हिंकारो ज्ञपयते स प्रस्तावः \ upamantrayate sa hiṃkāro jñapayate sa prastāvaḥ
स्त्रिया सह शेते स उद्गीथः प्रति स्त्रीं सह शेते \ striyā saha śete sa udgīthaḥ prati strīṃ saha śete
स प्रतिहारः कालं गच्छति तन्निधनं पारं गच्छति \ sa pratihāraḥ kālaṃ gacchati tannidhanaṃ pāraṃ gacchati
तन्निधनमेतद्वामदेव्यं मिथुने प्रोतम् ॥ २।१३।१॥ \ tannidhanametadvāmadevyaṃ mithune protam ॥ 2।13।1॥
स य एवमेतद्वामदेव्यं मिथुने प्रोतं वेद \ sa ya evametadvāmadevyaṃ mithune protaṃ veda
मिथुनी भवति मिथुनान्मिथुनात्प्रजायते \ mithunī bhavati mithunānmithunātprajāyate
सर्वमायुरेति ज्योग्जीवति महान्प्रजया पशुभिर्भवति \ sarvamāyureti jyogjīvati mahānprajayā paśubhirbhavati
महान्कीर्त्या न कांचन परिहरेत्तद्व्रतम् ॥ २।१३।२॥ \ mahānkīrtyā na kāṃcana pariharettadvratam ॥ 2।13।2॥
॥ इति त्रयोदशः खण्डः ॥ \ ॥ iti trayodaśaḥ khaṇḍaḥ ॥
उद्यन्हिंकार उदितः प्रस्तावो मध्यंदिन उद्गीथोऽपराह्णः \ udyanhiṃkāra uditaḥ prastāvo madhyaṃdina udgītho'parāhṇaḥ
प्रतिहारोऽस्तं यन्निधनमेतद्बृहदादित्ये प्रोतम् ॥ २।१४।१॥ \ pratihāro'staṃ yannidhanametadbṛhadāditye protam ॥ 2।14।1॥
स य एवमेतद्बृहदादित्ये प्रोतं वेद तेजस्व्यन्नादो \ sa ya evametadbṛhadāditye protaṃ veda tejasvyannādo
भवति सर्वमायुरेति ज्योग्जीवति महान्प्रजया \ bhavati sarvamāyureti jyogjīvati mahānprajayā
पशुभिर्भवति महान्कीर्त्या तपन्तं न निन्देत्तद्व्रतम् ॥ २।१४।२॥ \ paśubhirbhavati mahānkīrtyā tapantaṃ na nindettadvratam ॥ 2।14।2॥
॥ इति चतुर्दशः खण्डः ॥ \ ॥ iti caturdaśaḥ khaṇḍaḥ ॥
अभ्राणि सम्प्लवन्ते स हिंकारो मेघो जायते \ abhrāṇi samplavante sa hiṃkāro megho jāyate
स प्रस्तावो वर्षति स उद्गीथो विद्योतते स्तनयति \ sa prastāvo varṣati sa udgītho vidyotate stanayati
स प्रतिहार उद्गृह्णाति तन्निधनमेतद्वैरूपं पर्जन्ये प्रोतम् ॥ २।१५।१॥ \ sa pratihāra udgṛhṇāti tannidhanametadvairūpaṃ parjanye protam ॥ 2।15।1॥
स य एवमेतद्वैरूपं पर्जन्ये प्रोतं वेद \ sa ya evametadvairūpaṃ parjanye protaṃ veda
विरूपां श्च सुरूपं श्च पशूनवरुन्धे \ virūpāṃ śca surūpaṃ śca paśūnavarundhe
सर्वमायुरेति ज्योग्जीवति महान्प्रजया पशुभिर्भवति \ sarvamāyureti jyogjīvati mahānprajayā paśubhirbhavati
महान्कीर्त्या वर्षन्तं न निन्देत्तद्व्रतम् ॥ २।१५।२॥ \ mahānkīrtyā varṣantaṃ na nindettadvratam ॥ 2।15।2॥
॥ इति पञ्चदशः खण्डः ॥ \ ॥ iti pañcadaśaḥ khaṇḍaḥ ॥
वसन्तो हिंकारो ग्रीष्मः प्रस्तावो वर्षा उद्गीथः \ vasanto hiṃkāro grīṣmaḥ prastāvo varṣā udgīthaḥ
शरत्प्रतिहारो हेमन्तो निधनमेतद्वैराजमृतुषु प्रोतम् ॥ २।१६।१॥ \ śaratpratihāro hemanto nidhanametadvairājamṛtuṣu protam ॥ 2।16।1॥
स य एवमेतद्वैराजमृतुषु प्रोतं वेद विराजति \ sa ya evametadvairājamṛtuṣu protaṃ veda virājati
प्रजया पशुभिर्ब्रह्मवर्चसेन सर्वमायुरेति \ prajayā paśubhirbrahmavarcasena sarvamāyureti
ज्योग्जीवति महान्प्रजया पशुभिर्भवति \ jyogjīvati mahānprajayā paśubhirbhavati
महान्कीर्त्यर्तून्न निन्देत्तद्व्रतम् ॥ २।१६।२॥ \ mahānkīrtyartūnna nindettadvratam ॥ 2।16।2॥
॥ इति षोडशः खण्डः ॥ \ ॥ iti ṣoḍaśaḥ khaṇḍaḥ ॥
पृथिवी हिंकारोऽन्तरिक्षं प्रस्तावो द्यौरुद्गीथो \ pṛthivī hiṃkāro'ntarikṣaṃ prastāvo dyaurudgītho
दिशः प्रतिहारः समुद्रो निधनमेताः शक्वर्यो \ diśaḥ pratihāraḥ samudro nidhanametāḥ śakvaryo
लोकेषु प्रोताः ॥ २।१७।१॥ \ lokeṣu protāḥ ॥ 2।17।1॥
स य एवमेताः शक्वर्यो लोकेषु प्रोता वेद लोकी भवति \ sa ya evametāḥ śakvaryo lokeṣu protā veda lokī bhavati
सर्वमायुरेति ज्योग्जीवति महान्प्रजया पशुभिर्भवति \ sarvamāyureti jyogjīvati mahānprajayā paśubhirbhavati
महान्कीर्त्या लोकान्न निन्देत्तद्व्रतम् ॥ २।१७।२॥ \ mahānkīrtyā lokānna nindettadvratam ॥ 2।17।2॥
॥ इति सप्तदशः खण्डः ॥ \ ॥ iti saptadaśaḥ khaṇḍaḥ ॥
अजा हिंकारोऽवयः प्रस्तावो गाव उद्गीथोऽश्वाः प्रतिहारः \ ajā hiṃkāro'vayaḥ prastāvo gāva udgītho'śvāḥ pratihāraḥ
पुरुषो निधनमेता रेवत्यः पशुषु प्रोताः ॥ २।१८।१॥ \ puruṣo nidhanametā revatyaḥ paśuṣu protāḥ ॥ 2।18।1॥
स य एवमेता रेवत्यः पशुषु प्रोता वेद \ sa ya evametā revatyaḥ paśuṣu protā veda
पशुमान्भवति सर्वमायुरेति ज्योग्जीवति \ paśumānbhavati sarvamāyureti jyogjīvati
महान्प्रजया पशुभिर्भवति महान्कीर्त्या \ mahānprajayā paśubhirbhavati mahānkīrtyā
पशून्न निन्देत्तद्व्रतम् ॥ २।१८।२॥ \ paśūnna nindettadvratam ॥ 2।18।2॥
॥ इति अष्टादशः खण्डः ॥ \ ॥ iti aṣṭādaśaḥ khaṇḍaḥ ॥
लोम हिंकारस्त्वक्प्रस्तावो मां समुद्गीथोस्थि \ loma hiṃkārastvakprastāvo māṃ samudgīthosthi
प्रतिहारो मज्जा निधनमेतद्यज्ञायज्ञीयमङ्गेषु \ pratihāro majjā nidhanametadyajñāyajñīyamaṅgeṣu
प्रोतम् ॥ २।१९।१॥ \ protam ॥ 2।19।1॥
स य एवमेतद्यज्ञायज्ञीयमङ्गेषु प्रोतं वेदाङ्गी भवति \ sa ya evametadyajñāyajñīyamaṅgeṣu protaṃ vedāṅgī bhavati
नाङ्गेन विहूर्छति सर्वमायुरेति ज्योग्जीवति \ nāṅgena vihūrchati sarvamāyureti jyogjīvati
महान्प्रजया पशुभिर्भवति महान्कीर्त्या संवत्सरं \ mahānprajayā paśubhirbhavati mahānkīrtyā saṃvatsaraṃ
मज्ज्ञो नाश्नीयात्तद्व्रतं मज्ज्ञो \ majjño nāśnīyāttadvrataṃ majjño
नाश्नीयादिति वा ॥ २।१९।२॥ \ nāśnīyāditi vā ॥ 2।19।2॥
॥ इति एकोनविंशः खण्डः ॥ \ ॥ iti ekonaviṃśaḥ khaṇḍaḥ ॥
अग्निर्हिंकारो वायुः प्रस्ताव आदित्य उद्गीथो \ agnirhiṃkāro vāyuḥ prastāva āditya udgītho
नक्षत्राणि प्रतिहारश्चन्द्रमा निधनमेतद्राजनं \ nakṣatrāṇi pratihāraścandramā nidhanametadrājanaṃ
देवतासु प्रोतम् ॥ २।२०।१॥ \ devatāsu protam ॥ 2।20।1॥
स य एवमेतद्राजनं देवतासु प्रोतं वेदैतासामेव \ sa ya evametadrājanaṃ devatāsu protaṃ vedaitāsāmeva
देवतानां सलोकतां सर्ष्टितां सायुज्यं गच्छति \ devatānāṃ salokatāṃ sarṣṭitāṃ sāyujyaṃ gacchati
सर्वमायुरेति ज्योग्जीवति महान्प्रजया पशुभिर्भवति \ sarvamāyureti jyogjīvati mahānprajayā paśubhirbhavati
महान्कीर्त्या ब्राह्मणान्न निन्देत्तद्व्रतम् ॥ २।२०।२॥ \ mahānkīrtyā brāhmaṇānna nindettadvratam ॥ 2।20।2॥
॥ इति विंशः खण्डः ॥ \ ॥ iti viṃśaḥ khaṇḍaḥ ॥
त्रयी विद्या हिंकारस्त्रय इमे लोकाः स \ trayī vidyā hiṃkārastraya ime lokāḥ sa
प्रस्तावोऽग्निर्वायुरादित्यः स उद्गीथो नक्षत्राणि \ prastāvo'gnirvāyurādityaḥ sa udgītho nakṣatrāṇi
वयां सि मरीचयः स प्रतिहारः सर्पा गन्धर्वाः \ vayāṃ si marīcayaḥ sa pratihāraḥ sarpā gandharvāḥ
पितरस्तन्निधनमेतत्साम सर्वस्मिन्प्रोतम् ॥ २।२१।१॥ \ pitarastannidhanametatsāma sarvasminprotam ॥ 2।21।1॥
स य एवमेतत्साम सर्वस्मिन्प्रोतं वेद सर्वं ह \ sa ya evametatsāma sarvasminprotaṃ veda sarvaṃ ha
भवति ॥ २।२१।२॥ \ bhavati ॥ 2।21।2॥
तदेष श्लोको यानि पञ्चधा त्रीणी त्रीणि \ tadeṣa śloko yāni pañcadhā trīṇī trīṇi
तेभ्यो न ज्यायः परमन्यदस्ति ॥ २।२१।३॥ \ tebhyo na jyāyaḥ paramanyadasti ॥ 2।21।3॥
यस्तद्वेद स वेद सर्वं सर्वा दिशो बलिमस्मै हरन्ति \ yastadveda sa veda sarvaṃ sarvā diśo balimasmai haranti
सर्वमस्मीत्युपासित तद्व्रतं तद्व्रतम् ॥ २।२१।४॥ \ sarvamasmītyupāsita tadvrataṃ tadvratam ॥ 2।21।4॥
॥ इति एकविंशः खण्डः ॥ \ ॥ iti ekaviṃśaḥ khaṇḍaḥ ॥
विनर्दि साम्नो वृणे पशव्यमित्यग्नेरुद्गीथोऽनिरुक्तः \ vinardi sāmno vṛṇe paśavyamityagnerudgītho'niruktaḥ
प्रजापतेर्निरुक्तः सोमस्य मृदु श्लक्ष्णं वायोः \ prajāpaterniruktaḥ somasya mṛdu ślakṣṇaṃ vāyoḥ
श्लक्ष्णं बलवदिन्द्रस्य क्रौञ्चं बृहस्पतेरपध्वान्तं \ ślakṣṇaṃ balavadindrasya krauñcaṃ bṛhaspaterapadhvāntaṃ
वरुणस्य तान्सर्वानेवोपसेवेत वारुणं त्वेव वर्जयेत् ॥ २।२२।१॥ \ varuṇasya tānsarvānevopaseveta vāruṇaṃ tveva varjayet ॥ 2।22।1॥
अमृतत्वं देवेभ्य आगायानीत्यागायेत्स्वधां \ amṛtatvaṃ devebhya āgāyānītyāgāyetsvadhāṃ
पितृभ्य आशां मनुष्येभ्यस्तृणोदकं पशुभ्यः \ pitṛbhya āśāṃ manuṣyebhyastṛṇodakaṃ paśubhyaḥ
स्वर्गं लोकं यजमानायान्नमात्मन आगायानीत्येतानि \ svargaṃ lokaṃ yajamānāyānnamātmana āgāyānītyetāni
मनसा ध्यायन्नप्रमत्तः स्तुवीत ॥ २।२२।२॥ \ manasā dhyāyannapramattaḥ stuvīta ॥ 2।22।2॥
सर्वे स्वरा इन्द्रस्यात्मानः सर्व ऊष्माणः \ sarve svarā indrasyātmānaḥ sarva ūṣmāṇaḥ
प्रजापतेरात्मानः सर्वे स्पर्शा मृत्योरात्मानस्तं \ prajāpaterātmānaḥ sarve sparśā mṛtyorātmānastaṃ
यदि स्वरेषूपालभेतेन्द्रं शरणं प्रपन्नोऽभूवं \ yadi svareṣūpālabhetendraṃ śaraṇaṃ prapanno'bhūvaṃ
स त्वा प्रति वक्ष्यतीत्येनं ब्रूयात् ॥ २।२२।३॥ \ sa tvā prati vakṣyatītyenaṃ brūyāt ॥ 2।22।3॥
अथ यद्येनमूष्मसूपालभेत प्रजापतिं शरणं \ atha yadyenamūṣmasūpālabheta prajāpatiṃ śaraṇaṃ
प्रपन्नोऽभूवं स त्वा प्रति पेक्ष्यतीत्येनं \ prapanno'bhūvaṃ sa tvā prati pekṣyatītyenaṃ
ब्रूयादथ यद्येनं स्पर्शेषूपालभेत मृत्युं शरणं \ brūyādatha yadyenaṃ sparśeṣūpālabheta mṛtyuṃ śaraṇaṃ
प्रपन्नोऽभूवं स त्वा प्रति धक्ष्यतीत्येनं ब्रूयात् ॥ २।२२।४॥ \ prapanno'bhūvaṃ sa tvā prati dhakṣyatītyenaṃ brūyāt ॥ 2।22।4॥
सर्वे स्वरा घोषवन्तो बलवन्तो वक्तव्या इन्द्रे बलं \ sarve svarā ghoṣavanto balavanto vaktavyā indre balaṃ
ददानीति सर्व ऊष्माणोऽग्रस्ता अनिरस्ता विवृता \ dadānīti sarva ūṣmāṇo'grastā anirastā vivṛtā
वक्तव्याः प्रजापतेरात्मानं परिददानीति सर्वे स्पर्शा \ vaktavyāḥ prajāpaterātmānaṃ paridadānīti sarve sparśā
लेशेनानभिनिहिता वक्तव्या मृत्योरात्मानं \ leśenānabhinihitā vaktavyā mṛtyorātmānaṃ
परिहराणीति ॥ २।२२।५॥ \ pariharāṇīti ॥ 2।22।5॥
॥ इति द्वाविंशः खण्डः ॥ \ ॥ iti dvāviṃśaḥ khaṇḍaḥ ॥
त्रयो धर्मस्कन्धा यज्ञोऽध्ययनं दानमिति प्रथमस्तप \ trayo dharmaskandhā yajño'dhyayanaṃ dānamiti prathamastapa
एव द्वितीयो ब्रह्मचार्याचार्यकुलवासी \ eva dvitīyo brahmacāryācāryakulavāsī
तृतीयोऽत्यन्तमात्मानमाचार्यकुलेऽवसादयन्सर्व \ tṛtīyo'tyantamātmānamācāryakule'vasādayansarva
एते पुण्यलोका भवन्ति ब्रह्मसं स्थोऽमृतत्वमेति ॥ २।२३।१॥ \ ete puṇyalokā bhavanti brahmasaṃ stho'mṛtatvameti ॥ 2।23।1॥
प्रजापतिर्लोकानभ्यतपत्तेभ्योऽभितप्तेभ्यस्त्रयी विद्या \ prajāpatirlokānabhyatapattebhyo'bhitaptebhyastrayī vidyā
सम्प्रास्रवत्तामभ्यतपत्तस्या अभितप्ताया एतान्यक्षराणि \ samprāsravattāmabhyatapattasyā abhitaptāyā etānyakṣarāṇi
सम्प्रास्र्वन्त भूर्भुवः स्वरिति ॥ २।२३।२॥ \ samprāsrvanta bhūrbhuvaḥ svariti ॥ 2।23।2॥
तान्यभ्यतपत्तेभ्योऽभितप्तेभ्य ओंकारः \ tānyabhyatapattebhyo'bhitaptebhya oṃkāraḥ
सम्प्रास्रवत्तद्यथा शङ्कुना सर्वाणि पर्णानि \ samprāsravattadyathā śaṅkunā sarvāṇi parṇāni
संतृण्णान्येवमोंकारेण सर्वा वाक्संतृण्णोंकार एवेदं \ saṃtṛṇṇānyevamoṃkāreṇa sarvā vāksaṃtṛṇṇoṃkāra evedaṃ
सर्वमोंकार एवेदं सर्वम् ॥ २।२३।३॥ \ sarvamoṃkāra evedaṃ sarvam ॥ 2।23।3॥
॥ इति त्रयोविंशः खण्डः ॥ \ ॥ iti trayoviṃśaḥ khaṇḍaḥ ॥
ब्रह्मवादिनो वदन्ति यद्वसूनां प्रातः सवनं रुद्राणां \ brahmavādino vadanti yadvasūnāṃ prātaḥ savanaṃ rudrāṇāṃ
माध्यंदिनं सवनमादित्यानां च विश्वेषां च \ mādhyaṃdinaṃ savanamādityānāṃ ca viśveṣāṃ ca
देवानां तृतीयसवनम् ॥ २।२४।१॥ \ devānāṃ tṛtīyasavanam ॥ 2।24।1॥
क्व तर्हि यजमानस्य लोक इति स यस्तं न विद्यात्कथं \ kva tarhi yajamānasya loka iti sa yastaṃ na vidyātkathaṃ
कुर्यादथ विद्वान्कुर्यात् ॥ २।२४।२॥ \ kuryādatha vidvānkuryāt ॥ 2।24।2॥
पुरा प्रातरनुवाकस्योपाकरणाज्जघनेन \ purā prātaranuvākasyopākaraṇājjaghanena
गार्हपत्यस्योदाङ्मुख उपविश्य स वासवं \ gārhapatyasyodāṅmukha upaviśya sa vāsavaṃ
सामाभिगायति ॥ २।२४।३॥ \ sāmābhigāyati ॥ 2।24।3॥
लो३कद्वारमपावा३र्णू ३३ पश्येम त्वा वयं \ lo3kadvāramapāvā3rṇū 33 paśyema tvā vayaṃ
रा ३३३३३ हु ३ म् आ ३३ ज्या ३ यो ३ आ ३२१११ \ rā 33333 hu 3 m ā 33 jyā 3 yo 3 ā 32111
इति ॥ २।२४।४॥ \ iti ॥ 2।24।4॥
अथ जुहोति नमोऽग्नये पृथिवीक्षिते लोकक्षिते \ atha juhoti namo'gnaye pṛthivīkṣite lokakṣite
लोकं मे यजमानाय विन्दैष वै यजमानस्य लोक \ lokaṃ me yajamānāya vindaiṣa vai yajamānasya loka
एतास्मि ॥ २।२४।५॥ \ etāsmi ॥ 2।24।5॥
अत्र यजमानः परस्तादायुषः स्वाहापजहि \ atra yajamānaḥ parastādāyuṣaḥ svāhāpajahi
परिघमित्युक्त्वोत्तिष्ठति तस्मै वसवः प्रातःसवनं \ parighamityuktvottiṣṭhati tasmai vasavaḥ prātaḥsavanaṃ
सम्प्रयच्छन्ति ॥ २।२४।६॥ \ samprayacchanti ॥ 2।24।6॥
पुरा माध्यंदिनस्य \ purā mādhyaṃdinasya
सवनस्योपाकरणाज्जघनेनाग्नीध्रीयस्योदङ्मुख \ savanasyopākaraṇājjaghanenāgnīdhrīyasyodaṅmukha
उपविश्य स रौद्रं सामाभिगायति ॥ २।२४।७॥ \ upaviśya sa raudraṃ sāmābhigāyati ॥ 2।24।7॥
लो३कद्वारमपावा३र्णू३३ पश्येम त्वा वयं \ lo3kadvāramapāvā3rṇū33 paśyema tvā vayaṃ
वैरा३३३३३ हु३म् आ३३ज्या ३यो३आ३२१११इति ॥ २।२४।८॥ \ vairā33333 hu3m ā33jyā 3yo3ā32111iti ॥ 2।24।8॥
अथ जुहोति नमो वायवेऽन्तरिक्षक्षिते लोकक्षिते \ atha juhoti namo vāyave'ntarikṣakṣite lokakṣite
लोकं मे यजमानाय विन्दैष वै यजमानस्य लोक \ lokaṃ me yajamānāya vindaiṣa vai yajamānasya loka
एतास्मि ॥ २।२४।९॥ \ etāsmi ॥ 2।24।9॥
अत्र यजमानः परस्तादायुषः स्वाहापजहि \ atra yajamānaḥ parastādāyuṣaḥ svāhāpajahi
परिघमित्युक्त्वोत्तिष्ठति तस्मै रुद्रा \ parighamityuktvottiṣṭhati tasmai rudrā
माध्यंदिनं सवनं सम्प्रयच्छन्ति ॥ २।२४।१०॥ \ mādhyaṃdinaṃ savanaṃ samprayacchanti ॥ 2।24।10॥
पुरा तृतीयसवनस्योपाकरणाज्जघनेनाहवनीयस्योदङ्मुख \ purā tṛtīyasavanasyopākaraṇājjaghanenāhavanīyasyodaṅmukha
उपविश्य स आदित्यं स वैश्वदेवं सामाभिगायति ॥ २।२४।११॥ \ upaviśya sa ādityaṃ sa vaiśvadevaṃ sāmābhigāyati ॥ 2।24।11॥
लो३कद्वारमपावा३र्णू३३पश्येम त्वा वयं स्वारा \ lo3kadvāramapāvā3rṇū33paśyema tvā vayaṃ svārā
३३३३३ हु३म् आ३३ ज्या३ यो३आ ३२१११ इति ॥ २।२४।१२॥ \ 33333 hu3m ā33 jyā3 yo3ā 32111 iti ॥ 2।24।12॥
आदित्यमथ वैश्वदेवं लो३कद्वारमपावा३र्णू३३ पश्येम \ ādityamatha vaiśvadevaṃ lo3kadvāramapāvā3rṇū33 paśyema
त्वा वयं साम्रा३३३३३ हु३म् आ३३ ज्या३यो३आ ३२१११ \ tvā vayaṃ sāmrā33333 hu3m ā33 jyā3yo3ā 32111
इति ॥ २।२४।१३॥ \ iti ॥ 2।24।13॥
अथ जुहोति नम आदित्येभ्यश्च विश्वेभ्यश्च देवेभ्यो \ atha juhoti nama ādityebhyaśca viśvebhyaśca devebhyo
दिविक्षिद्भ्यो लोकक्षिद्भ्यो लोकं मे यजमानाय \ divikṣidbhyo lokakṣidbhyo lokaṃ me yajamānāya
विन्दत ॥ २।२४।१४॥ \ vindata ॥ 2।24।14॥
एष वै यजमानस्य लोक एतास्म्यत्र यजमानः \ eṣa vai yajamānasya loka etāsmyatra yajamānaḥ
परस्तादायुषः स्वाहापहत परिघमित्युक्त्वोत्तिष्ठति ॥ २।२४।१५॥ \ parastādāyuṣaḥ svāhāpahata parighamityuktvottiṣṭhati ॥ 2।24।15॥
तस्मा आदित्याश्च विश्वे च देवास्तृतीयसवनं \ tasmā ādityāśca viśve ca devāstṛtīyasavanaṃ
सम्प्रयच्छन्त्येष ह वै यज्ञस्य मात्रां वेद य एवं वेद \ samprayacchantyeṣa ha vai yajñasya mātrāṃ veda ya evaṃ veda
य एवं वेद ॥ २।२४।१६॥ \ ya evaṃ veda ॥ 2।24।16॥
॥ इति चतुर्विंशः खण्डः ॥ \ ॥ iti caturviṃśaḥ khaṇḍaḥ ॥
॥ इति द्वितीयोऽध्यायः ॥ \ ॥ iti dvitīyo'dhyāyaḥ ॥
॥ तृतीयोऽध्यायः ॥ \ ॥ tṛtīyo'dhyāyaḥ ॥
असौ वा आदित्यो देवमधु तस्य द्यौरेव \ asau vā ādityo devamadhu tasya dyaureva
तिरश्चीनवं शोऽन्तरिक्षमपूपो मरीचयः पुत्राः ॥ ३।१।१॥ \ tiraścīnavaṃ śo'ntarikṣamapūpo marīcayaḥ putrāḥ ॥ 3।1।1॥
तस्य ये प्राञ्चो रश्मयस्ता एवास्य प्राच्यो मधुनाड्यः । \ tasya ye prāñco raśmayastā evāsya prācyo madhunāḍyaḥ ।
ऋच एव मधुकृत ऋग्वेद एव पुष्पं ता अमृता \ ṛca eva madhukṛta ṛgveda eva puṣpaṃ tā amṛtā
आपस्ता वा एता ऋचः ॥ ३।१।२॥ \ āpastā vā etā ṛcaḥ ॥ 3।1।2॥
एतमृग्वेदमभ्यतपं स्तस्याभितप्तस्य यशस्तेज \ etamṛgvedamabhyatapaṃ stasyābhitaptasya yaśasteja
इन्द्रियं वीर्यमन्नाद्यं रसोऽजायत ॥ ३।१।३॥ \ indriyaṃ vīryamannādyaṃ raso'jāyata ॥ 3।1।3॥
तद्व्यक्षरत्तदादित्यमभितोऽश्रयत्तद्वा \ tadvyakṣarattadādityamabhito'śrayattadvā
एतद्यदेतदादित्यस्य रोहितं रूपम् ॥ ३।१।४॥ \ etadyadetadādityasya rohitaṃ rūpam ॥ 3।1।4॥
॥ इति प्रथमः खण्डः ॥ \ ॥ iti prathamaḥ khaṇḍaḥ ॥
अथ येऽस्य दक्षिणा रश्मयस्ता एवास्य दक्षिणा \ atha ye'sya dakṣiṇā raśmayastā evāsya dakṣiṇā
मधुनाड्यो यजूं ष्येव मधुकृतो यजुर्वेद एव पुष्पं \ madhunāḍyo yajūṃ ṣyeva madhukṛto yajurveda eva puṣpaṃ
ता अमृत आपः ॥ ३।२।१॥ \ tā amṛta āpaḥ ॥ 3।2।1॥
तानि वा एतानि यजूं ष्येतं \ tāni vā etāni yajūṃ ṣyetaṃ
यजुर्वेदमभ्यतपं स्तस्याभितप्तस्य यशस्तेज इन्द्रियं \ yajurvedamabhyatapaṃ stasyābhitaptasya yaśasteja indriyaṃ
वीर्यमन्नाद्यं रसोजायत ॥ ३।२।२॥ \ vīryamannādyaṃ rasojāyata ॥ 3।2।2॥
तद्व्यक्षरत्तदादित्यमभितोऽश्रयत्तद्वा \ tadvyakṣarattadādityamabhito'śrayattadvā
एतद्यदेतदादित्यस्य शुक्लं रूपम् ॥ ३।२।३॥ \ etadyadetadādityasya śuklaṃ rūpam ॥ 3।2।3॥
॥ इति द्वितीयः खण्डः ॥ \ ॥ iti dvitīyaḥ khaṇḍaḥ ॥
अथ येऽस्य प्रत्यञ्चो रश्मयस्ता एवास्य प्रतीच्यो \ atha ye'sya pratyañco raśmayastā evāsya pratīcyo
मधुनाड्यः सामान्येव मधुकृतः सामवेद एव पुष्पं \ madhunāḍyaḥ sāmānyeva madhukṛtaḥ sāmaveda eva puṣpaṃ
ता अमृता आपः ॥ ३।३।१॥ \ tā amṛtā āpaḥ ॥ 3।3।1॥
तानि वा एतानि सामान्येतं \ tāni vā etāni sāmānyetaṃ
सामवेदमभ्यतपं स्तस्याभितप्तस्य यशस्तेज इन्द्रियं \ sāmavedamabhyatapaṃ stasyābhitaptasya yaśasteja indriyaṃ
वीर्यमन्नाद्यं रसोऽजायत ॥ ३।३।२॥ \ vīryamannādyaṃ raso'jāyata ॥ 3।3।2॥
तद्व्यक्षरत्तदादित्यमभितोऽश्रयत्तद्वा \ tadvyakṣarattadādityamabhito'śrayattadvā
एतद्यदेतदादित्यस्य कृष्णं रूपम् ॥ ३।३।३॥ \ etadyadetadādityasya kṛṣṇaṃ rūpam ॥ 3।3।3॥
॥ इति तृतीयः खण्डः ॥ \ ॥ iti tṛtīyaḥ khaṇḍaḥ ॥
अथ येऽस्योदञ्चो रश्मयस्ता एवास्योदीच्यो \ atha ye'syodañco raśmayastā evāsyodīcyo
मधुनाड्योऽथर्वाङ्गिरस एव मधुकृत \ madhunāḍyo'tharvāṅgirasa eva madhukṛta
इतिहासपुराणं पुष्पं ता अमृता आपः ॥ ३।४।१॥ \ itihāsapurāṇaṃ puṣpaṃ tā amṛtā āpaḥ ॥ 3।4।1॥
ते वा एतेऽथर्वाङ्गिरस एतदितिहासपूराणमभ्यतपं \ te vā ete'tharvāṅgirasa etaditihāsapūrāṇamabhyatapaṃ
स्तस्याभितप्तस्य यशस्तेज इन्द्रियां \ stasyābhitaptasya yaśasteja indriyāṃ
वीर्यमन्नाद्यं रसोऽजायत ॥ ३।४।२॥ \ vīryamannādyaṃ raso'jāyata ॥ 3।4।2॥
तद्व्यक्षरत्तदादित्यमभितोऽश्रयत्तद्वा \ tadvyakṣarattadādityamabhito'śrayattadvā
एतद्यदेतदादित्यस्य परं कृष्णं रूपम् ॥ ३।४।३॥ \ etadyadetadādityasya paraṃ kṛṣṇaṃ rūpam ॥ 3।4।3॥
॥ इति चतुर्थः खण्डः ॥ \ ॥ iti caturthaḥ khaṇḍaḥ ॥
अथ येऽस्योर्ध्वा रश्मयस्ता एवास्योर्ध्वा \ atha ye'syordhvā raśmayastā evāsyordhvā
मधुनाड्यो गुह्या एवादेशा मधुकृतो ब्रह्मैव \ madhunāḍyo guhyā evādeśā madhukṛto brahmaiva
पुष्पं ता अमृता आपः ॥ ३।५।१॥ \ puṣpaṃ tā amṛtā āpaḥ ॥ 3।5।1॥
ते वा एते गुह्या आदेशा एतद्ब्रह्माभ्यतपं \ te vā ete guhyā ādeśā etadbrahmābhyatapaṃ
स्तस्याभितप्तस्य यशस्तेज इन्द्रियं \ stasyābhitaptasya yaśasteja indriyaṃ
वीर्यमन्नाद्यं रसोऽजायत ॥ ३।५।२॥ \ vīryamannādyaṃ raso'jāyata ॥ 3।5।2॥
तद्व्यक्षरत्तदादित्यमभितोऽश्रयत्तद्वा \ tadvyakṣarattadādityamabhito'śrayattadvā
एतद्यदेतदादित्यस्य मध्ये क्षोभत इव ॥ ३।५।३॥ \ etadyadetadādityasya madhye kṣobhata iva ॥ 3।5।3॥
ते वा एते रसानां रसा वेदा हि रसास्तेषामेते \ te vā ete rasānāṃ rasā vedā hi rasāsteṣāmete
रसास्तानि वा एतान्यमृतानाममृतानि वेदा \ rasāstāni vā etānyamṛtānāmamṛtāni vedā
ह्यमृतास्तेषामेतान्यमृतानि ॥ ३।५।४॥ \ hyamṛtāsteṣāmetānyamṛtāni ॥ 3।5।4॥
॥ इति पञ्चमः खण्डः ॥ \ ॥ iti pañcamaḥ khaṇḍaḥ ॥
तद्यत्प्रथमममृतं तद्वसव उपजीवन्त्यग्निना मुखेन न वै \ tadyatprathamamamṛtaṃ tadvasava upajīvantyagninā mukhena na vai
देवा अश्नन्ति न पिबन्त्येतदेवामृतं दृष्ट्वा \ devā aśnanti na pibantyetadevāmṛtaṃ dṛṣṭvā
तृप्यन्ति ॥ ३।६।१॥ \ tṛpyanti ॥ 3।6।1॥
त एतदेव रूपमभिसंविशन्त्येतस्माद्रूपादुद्यन्ति ॥ ३।६।२॥ \ ta etadeva rūpamabhisaṃviśantyetasmādrūpādudyanti ॥ 3।6।2॥
स य एतदेवममृतं वेद वसूनामेवैको भूत्वाग्निनैव \ sa ya etadevamamṛtaṃ veda vasūnāmevaiko bhūtvāgninaiva
मुखेनैतदेवामृतं दृष्ट्वा तृप्यति स य एतदेव \ mukhenaitadevāmṛtaṃ dṛṣṭvā tṛpyati sa ya etadeva
रूपमभिसंविशत्येतस्माद्रूपादुदेति ॥ ३।६।३॥ \ rūpamabhisaṃviśatyetasmādrūpādudeti ॥ 3।6।3॥
स यावदादित्यः पुरस्तादुदेता पश्चादस्तमेता \ sa yāvadādityaḥ purastādudetā paścādastametā
वसूनामेव तावदाधिपत्यं स्वाराज्यं पर्येता ॥ ३।६।४॥ \ vasūnāmeva tāvadādhipatyaṃ svārājyaṃ paryetā ॥ 3।6।4॥
॥ इति षष्ठः खण्डः ॥ \ ॥ iti ṣaṣṭhaḥ khaṇḍaḥ ॥
अथ यद्द्वितीयममृतं तद्रुद्रा उपजीवन्तीन्द्रेण \ atha yaddvitīyamamṛtaṃ tadrudrā upajīvantīndreṇa
मुखेन न वै देवा अश्नन्ति न पिबन्त्येतदेवामृतं \ mukhena na vai devā aśnanti na pibantyetadevāmṛtaṃ
दृष्ट्वा तृप्यन्ति ॥ ३।७।१॥ \ dṛṣṭvā tṛpyanti ॥ 3।7।1॥
त एतदेव रूपमभिसंविशन्त्येतस्माद्रूपादुद्यन्ति ॥ ३।७।२॥ \ ta etadeva rūpamabhisaṃviśantyetasmādrūpādudyanti ॥ 3।7।2॥
स य एतदेवममृतं वेद रुद्राणामेवैको भूत्वेन्द्रेणैव \ sa ya etadevamamṛtaṃ veda rudrāṇāmevaiko bhūtvendreṇaiva
मुखेनैतदेवामृतं दृष्ट्वा तृप्यति स एतदेव \ mukhenaitadevāmṛtaṃ dṛṣṭvā tṛpyati sa etadeva
रूपमभिसंविशत्येतस्माद्रूपादुदेति ॥ ३।७।३॥ \ rūpamabhisaṃviśatyetasmādrūpādudeti ॥ 3।7।3॥
स यावदादित्यः पुरस्तादुदेता पश्चादस्तमेता \ sa yāvadādityaḥ purastādudetā paścādastametā
द्विस्तावद्दक्षिणत उदेतोत्तरतोऽस्तमेता रुद्राणामेव \ dvistāvaddakṣiṇata udetottarato'stametā rudrāṇāmeva
तावदाधिपत्यं स्वाराज्यं पर्येता ॥ ३।७।४॥ \ tāvadādhipatyaṃ svārājyaṃ paryetā ॥ 3।7।4॥
॥ इति सप्तमः खण्डः ॥ \ ॥ iti saptamaḥ khaṇḍaḥ ॥
अथ यत्तृतीयममृतं तदादित्या उपजीवन्ति वरुणेन \ atha yattṛtīyamamṛtaṃ tadādityā upajīvanti varuṇena
मुखेन न वै देवा अश्नन्ति न पिबन्त्येतदेवामृतं \ mukhena na vai devā aśnanti na pibantyetadevāmṛtaṃ
दृष्ट्वा तृप्यन्ति ॥ ३।८।१॥ \ dṛṣṭvā tṛpyanti ॥ 3।8।1॥
त एतदेव रूपमभिसंविशन्त्येतस्माद्रूपादुद्यन्ति ॥ ३।८।२॥ \ ta etadeva rūpamabhisaṃviśantyetasmādrūpādudyanti ॥ 3।8।2॥
स य एतदेवममृतं वेदादित्यानामेवैको भूत्वा वरुणेनैव \ sa ya etadevamamṛtaṃ vedādityānāmevaiko bhūtvā varuṇenaiva
मुखेनैतदेवामृतं दृष्ट्वा तृप्यति स एतदेव \ mukhenaitadevāmṛtaṃ dṛṣṭvā tṛpyati sa etadeva
रूपमभिसंविशत्येतस्माद्रूपादुदेति ॥ ३।८।३॥ \ rūpamabhisaṃviśatyetasmādrūpādudeti ॥ 3।8।3॥
स यावदादित्यो दक्षिणत उदेतोत्तरतोऽस्तमेता \ sa yāvadādityo dakṣiṇata udetottarato'stametā
द्विस्तावत्पश्चादुदेता पुरस्तादस्तमेतादित्यानामेव \ dvistāvatpaścādudetā purastādastametādityānāmeva
तावदाधिपत्यं स्वाराज्यं पर्येता ॥ ३।८।४॥ \ tāvadādhipatyaṃ svārājyaṃ paryetā ॥ 3।8।4॥
॥ इति अष्टमः खण्डः ॥ \ ॥ iti aṣṭamaḥ khaṇḍaḥ ॥
अथ यच्चतुर्थममृतं तन्मरुत उपजीवन्ति सोमेन \ atha yaccaturthamamṛtaṃ tanmaruta upajīvanti somena
मुखेन न वै देवा अश्नन्ति न पिबन्त्येतदेवामृतं \ mukhena na vai devā aśnanti na pibantyetadevāmṛtaṃ
दृष्ट्वा तृप्यन्ति ॥ ३।९।१॥ \ dṛṣṭvā tṛpyanti ॥ 3।9।1॥
त एतदेव रूपमभिसंविशन्त्येतस्माद्रूपादुद्यन्ति ॥ ३।९।२॥ \ ta etadeva rūpamabhisaṃviśantyetasmādrūpādudyanti ॥ 3।9।2॥
स य एतदेवममृतं वेद मरुतामेवैको भूत्वा सोमेनैव \ sa ya etadevamamṛtaṃ veda marutāmevaiko bhūtvā somenaiva
मुखेनैतदेवामृतं दृष्ट्वा तृप्यति स एतदेव \ mukhenaitadevāmṛtaṃ dṛṣṭvā tṛpyati sa etadeva
रूपमभिसंविशत्येतस्माद्रूपादुदेति ॥ ३।९।३॥ \ rūpamabhisaṃviśatyetasmādrūpādudeti ॥ 3।9।3॥
स यावदादित्यः पश्चादुदेता पुरस्तादस्तमेता \ sa yāvadādityaḥ paścādudetā purastādastametā
द्विस्तावदुत्तरत उदेता दक्षिणतोऽस्तमेता मरुतामेव \ dvistāvaduttarata udetā dakṣiṇato'stametā marutāmeva
तावदाधिपत्य्ं स्वाराज्यं पर्येता ॥ ३।९।४॥ \ tāvadādhipatyṃ svārājyaṃ paryetā ॥ 3।9।4॥
॥ इति नवमः खण्डः ॥ \ ॥ iti navamaḥ khaṇḍaḥ ॥
अथ यत्पञ्चमममृतं तत्साध्या उपजीवन्ति ब्रह्मणा \ atha yatpañcamamamṛtaṃ tatsādhyā upajīvanti brahmaṇā
मुखेन न वै देवा अश्नन्ति न पिबन्त्येतदेवामृतं \ mukhena na vai devā aśnanti na pibantyetadevāmṛtaṃ
दृष्ट्वा तृप्यन्ति ॥ ३।१०।१॥ \ dṛṣṭvā tṛpyanti ॥ 3।10।1॥
त एतदेव रूपमभिसंविशन्त्येतस्माद्रूपादुद्यन्ति ॥ ३।१०।२॥ \ ta etadeva rūpamabhisaṃviśantyetasmādrūpādudyanti ॥ 3।10।2॥
स य एतदेवममृतं वेद साध्यानामेवैको भूत्वा \ sa ya etadevamamṛtaṃ veda sādhyānāmevaiko bhūtvā
ब्रह्मणैव मुखेनैतदेवामृतं दृष्ट्वा तृप्यति स एतदेव \ brahmaṇaiva mukhenaitadevāmṛtaṃ dṛṣṭvā tṛpyati sa etadeva
रूपमभिसंविशत्येतस्माद्रूपादुदेति ॥ ३।१०।३॥ \ rūpamabhisaṃviśatyetasmādrūpādudeti ॥ 3।10।3॥
स यावदादित्य उत्तरत उदेता दक्षिणतोऽस्तमेता \ sa yāvadāditya uttarata udetā dakṣiṇato'stametā
द्विस्तावदूर्ध्वं उदेतार्वागस्तमेता साध्यानामेव \ dvistāvadūrdhvaṃ udetārvāgastametā sādhyānāmeva
तावदाधिपत्यं स्वाराज्यं पर्येता ॥ ३।१०।४॥ \ tāvadādhipatyaṃ svārājyaṃ paryetā ॥ 3।10।4॥
॥ इति दशमः खण्डः ॥ \ ॥ iti daśamaḥ khaṇḍaḥ ॥
अथ तत ऊर्ध्व उदेत्य नैवोदेता नास्तमेतैकल एव \ atha tata ūrdhva udetya naivodetā nāstametaikala eva
मध्ये स्थाता तदेष श्लोकः ॥ ३।११।१॥ \ madhye sthātā tadeṣa ślokaḥ ॥ 3।11।1॥
न वै तत्र न निम्लोच नोदियाय कदाचन । \ na vai tatra na nimloca nodiyāya kadācana ।
देवास्तेनाहं सत्येन मा विराधिषि ब्रह्मणेति ॥ ३।११।२॥ \ devāstenāhaṃ satyena mā virādhiṣi brahmaṇeti ॥ 3।11।2॥
न ह वा अस्मा उदेति न निम्लोचति सकृद्दिवा हैवास्मै \ na ha vā asmā udeti na nimlocati sakṛddivā haivāsmai
भवति य एतामेवं ब्रह्मोपनिषदं वेद ॥ ३।११।३॥ \ bhavati ya etāmevaṃ brahmopaniṣadaṃ veda ॥ 3।11।3॥
तद्धैतद्ब्रह्मा प्रजापतय उवाच प्रजापतिर्मनवे \ taddhaitadbrahmā prajāpataya uvāca prajāpatirmanave
मनुः प्रजाभ्यस्तद्धैतदुद्दालकायारुणये ज्येष्ठाय पुत्राय \ manuḥ prajābhyastaddhaitaduddālakāyāruṇaye jyeṣṭhāya putrāya
पिता ब्रह्म प्रोवाच ॥ ३।११।४॥ \ pitā brahma provāca ॥ 3।11।4॥
इदं वाव तज्ज्येष्ठाय पुत्राय पिता ब्रह्म \ idaṃ vāva tajjyeṣṭhāya putrāya pitā brahma
प्रब्रूयात्प्रणाय्याय वान्तेवासिने ॥ ३।११।५॥ \ prabrūyātpraṇāyyāya vāntevāsine ॥ 3।11।5॥
नान्यस्मै कस्मैचन यद्यप्यस्मा इमामद्भिः परिगृहीतां \ nānyasmai kasmaicana yadyapyasmā imāmadbhiḥ parigṛhītāṃ
धनस्य पूर्णां दद्यादेतदेव ततो भूय इत्येतदेव \ dhanasya pūrṇāṃ dadyādetadeva tato bhūya ityetadeva
ततो भूय इति ॥ ३।११।६॥ \ tato bhūya iti ॥ 3।11।6॥
॥ इति एकादशः खण्डः ॥ \ ॥ iti ekādaśaḥ khaṇḍaḥ ॥
गायत्री वा ईदं सर्वं भूतं यदिदं किं च वाग्वै गायत्री \ gāyatrī vā īdaṃ sarvaṃ bhūtaṃ yadidaṃ kiṃ ca vāgvai gāyatrī
वाग्वा इदं सर्वं भूतं गायति च त्रायते च ॥ ३।१२।१॥ \ vāgvā idaṃ sarvaṃ bhūtaṃ gāyati ca trāyate ca ॥ 3।12।1॥
या वै सा गायत्रीयं वाव सा येयं पृथिव्यस्यां हीदं \ yā vai sā gāyatrīyaṃ vāva sā yeyaṃ pṛthivyasyāṃ hīdaṃ
सर्वं भूतं प्रतिष्ठितमेतामेव नातिशीयते ॥ ३।१२।२॥ \ sarvaṃ bhūtaṃ pratiṣṭhitametāmeva nātiśīyate ॥ 3।12।2॥
या वै सा पृथिवीयं वाव सा यदिदमस्मिन्पुरुषे \ yā vai sā pṛthivīyaṃ vāva sā yadidamasminpuruṣe
शरीरमस्मिन्हीमे प्राणाः प्रतिष्ठिता एतदेव \ śarīramasminhīme prāṇāḥ pratiṣṭhitā etadeva
नातिशीयन्ते ॥ ३।१२।३॥ \ nātiśīyante ॥ 3।12।3॥
यद्वै तत्पुरुषे शरीरमिदं वाव तद्यदिदमस्मिन्नन्तः \ yadvai tatpuruṣe śarīramidaṃ vāva tadyadidamasminnantaḥ
पुरुषे हृदयमस्मिन्हीमे प्राणाः प्रतिष्ठिता एतदेव \ puruṣe hṛdayamasminhīme prāṇāḥ pratiṣṭhitā etadeva
नातिशीयन्ते ॥ ३।१२।४॥ \ nātiśīyante ॥ 3।12।4॥
सैषा चतुष्पदा षड्विधा गायत्री तदेतदृचाभ्यनूक्तम् ॥ ३।१२।५॥ \ saiṣā catuṣpadā ṣaḍvidhā gāyatrī tadetadṛcābhyanūktam ॥ 3।12।5॥
तावानस्य महिमा ततो ज्यायां श्च पूरुषः । \ tāvānasya mahimā tato jyāyāṃ śca pūruṣaḥ ।
पादोऽस्य सर्वा भूतानि त्रिपादस्यामृतं दिवीति ॥ ३।१२।६॥ \ pādo'sya sarvā bhūtāni tripādasyāmṛtaṃ divīti ॥ 3।12।6॥
यद्वै तद्ब्रह्मेतीदं वाव तद्योयं बहिर्धा \ yadvai tadbrahmetīdaṃ vāva tadyoyaṃ bahirdhā
पुरुषादाकाशो यो वै स बहिर्धा पुरुषादाकाशः ॥ ३।१२।७॥ \ puruṣādākāśo yo vai sa bahirdhā puruṣādākāśaḥ ॥ 3।12।7॥
अयं वाव स योऽयमन्तः पुरुष अकाशो यो वै सोऽन्तः \ ayaṃ vāva sa yo'yamantaḥ puruṣa akāśo yo vai so'ntaḥ
पुरुष आकाशः ॥ ३।१२।८॥ \ puruṣa ākāśaḥ ॥ 3।12।8॥
अयं वाव स योऽयमन्तर्हृदय आकाशस्तदेतत्पूर्णमप्रवर्ति \ ayaṃ vāva sa yo'yamantarhṛdaya ākāśastadetatpūrṇamapravarti
पूर्णमप्रवर्तिनीं श्रियं लभते य एवं वेद ॥ ३।१२।९॥ \ pūrṇamapravartinīṃ śriyaṃ labhate ya evaṃ veda ॥ 3।12।9॥
॥ इति द्वादशः खण्डः ॥ \ ॥ iti dvādaśaḥ khaṇḍaḥ ॥
तस्य ह वा एतस्य हृदयस्य पञ्च देवसुषयः \ tasya ha vā etasya hṛdayasya pañca devasuṣayaḥ
स योऽस्य प्राङ्सुषिः स प्राणस्तच्चक्षुः \ sa yo'sya prāṅsuṣiḥ sa prāṇastaccakṣuḥ
स आदित्यस्तदेतत्तेजोऽन्नाद्यमित्युपासीत \ sa ādityastadetattejo'nnādyamityupāsīta
तेजस्व्यन्नादो भवति य एवं वेद ॥ ३।१३।१॥ \ tejasvyannādo bhavati ya evaṃ veda ॥ 3।13।1॥
अथ योऽस्य दक्षिणः सुषिः स व्यानस्तच्छ्रोत्रं \ atha yo'sya dakṣiṇaḥ suṣiḥ sa vyānastacchrotraṃ
स चन्द्रमास्तदेतच्छ्रीश्च यशश्चेत्युपासीत \ sa candramāstadetacchrīśca yaśaścetyupāsīta
श्रीमान्यशस्वी भवति य एवं वेद ॥ ३।१३।२॥ \ śrīmānyaśasvī bhavati ya evaṃ veda ॥ 3।13।2॥
अथ योऽस्य प्रत्यङ्सुषिः सोऽपानः \ atha yo'sya pratyaṅsuṣiḥ so'pānaḥ
सा वाक्सोऽग्निस्तदेतद्ब्रह्मवर्चसमन्नाद्यमित्युपासीत \ sā vākso'gnistadetadbrahmavarcasamannādyamityupāsīta
ब्रह्मवर्चस्यन्नादो भवति य एवं वेद ॥ ३।१३।३॥ \ brahmavarcasyannādo bhavati ya evaṃ veda ॥ 3।13।3॥
अथ योऽस्योदङ्सुषिः स समानस्तन्मनः \ atha yo'syodaṅsuṣiḥ sa samānastanmanaḥ
स पर्जन्यस्तदेतत्कीर्तिश्च व्युष्टिश्चेत्युपासीत \ sa parjanyastadetatkīrtiśca vyuṣṭiścetyupāsīta
कीर्तिमान्व्युष्टिमान्भवति य एवं वेद ॥ ३।१३।४॥ \ kīrtimānvyuṣṭimānbhavati ya evaṃ veda ॥ 3।13।4॥
अथ योऽस्योर्ध्वः सुषिः स उदानः स वायुः \ atha yo'syordhvaḥ suṣiḥ sa udānaḥ sa vāyuḥ
स आकाशस्तदेतदोजश्च महश्चेत्युपासीतौजस्वी \ sa ākāśastadetadojaśca mahaścetyupāsītaujasvī
महस्वान्भवति य एवं वेद ॥ ३।१३।५॥ \ mahasvānbhavati ya evaṃ veda ॥ 3।13।5॥
ते वा एते पञ्च ब्रह्मपुरुषाः स्वर्गस्य लोकस्य \ te vā ete pañca brahmapuruṣāḥ svargasya lokasya
द्वारपाः स य एतानेवं पञ्च ब्रह्मपुरुषान्स्वर्गस्य \ dvārapāḥ sa ya etānevaṃ pañca brahmapuruṣānsvargasya
लोकस्य द्वारपान्वेदास्य कुले वीरो जायते प्रतिपद्यते \ lokasya dvārapānvedāsya kule vīro jāyate pratipadyate
स्वर्गं लोकं य एतानेवं पञ्च ब्रह्मपुरुषान्स्वर्गस्य \ svargaṃ lokaṃ ya etānevaṃ pañca brahmapuruṣānsvargasya
लोकस्य द्वारपान्वेद ॥ ३।१३।६॥ \ lokasya dvārapānveda ॥ 3।13।6॥
अथ यदतः परो दिवो ज्योतिर्दीप्यते विश्वतः पृष्ठेषु \ atha yadataḥ paro divo jyotirdīpyate viśvataḥ pṛṣṭheṣu
सर्वतः पृष्ठेष्वनुत्तमेषूत्तमेषु लोकेष्विदं वाव \ sarvataḥ pṛṣṭheṣvanuttameṣūttameṣu lokeṣvidaṃ vāva
तद्यदिदमस्मिन्नन्तः पुरुषे ज्योतिः ॥ ३।१३।७॥ \ tadyadidamasminnantaḥ puruṣe jyotiḥ ॥ 3।13।7॥
तस्यैषा दृष्टिर्यत्रितदस्मिञ्छरीरे सं स्पर्शेनोष्णिमानं \ tasyaiṣā dṛṣṭiryatritadasmiñcharīre saṃ sparśenoṣṇimānaṃ
विजानाति तस्यैषा श्रुतिर्यत्रैतत्कर्णावपिगृह्य निनदमिव \ vijānāti tasyaiṣā śrutiryatraitatkarṇāvapigṛhya ninadamiva
नदथुरिवाग्नेरिव ज्वलत उपशृणोति तदेतद्दृष्टं च \ nadathurivāgneriva jvalata upaśṛṇoti tadetaddṛṣṭaṃ ca
श्रुतं चेत्युपासीत चक्षुष्यः श्रुतो भवति य एवं वेद \ śrutaṃ cetyupāsīta cakṣuṣyaḥ śruto bhavati ya evaṃ veda
य एवं वेद ॥ ३।१३।८॥ \ ya evaṃ veda ॥ 3।13।8॥
॥ इति त्रयोदशः खण्डः ॥ \ ॥ iti trayodaśaḥ khaṇḍaḥ ॥
सर्वं खल्विदं ब्रह्म तज्जलानिति शान्त उपासीत । \ sarvaṃ khalvidaṃ brahma tajjalāniti śānta upāsīta ।
अथ खलु क्रतुमयः पुरुषो यथाक्रतुरस्मिं ल्लोके \ atha khalu kratumayaḥ puruṣo yathākraturasmiṃ lloke
पुरुषो भवति तथेतः प्रेत्य भवति स क्रतुं कुर्वीत ॥ ३।१४।१॥ \ puruṣo bhavati tathetaḥ pretya bhavati sa kratuṃ kurvīta ॥ 3।14।1॥
मनोमयः प्राणशरीरो भारूपः सत्यसंकल्प \ manomayaḥ prāṇaśarīro bhārūpaḥ satyasaṃkalpa
आकाशात्मा सर्वकर्मा सर्वकामः सर्वगन्धः सर्वरसः \ ākāśātmā sarvakarmā sarvakāmaḥ sarvagandhaḥ sarvarasaḥ
सर्वमिदमभ्यत्तोऽवाक्यनादरः ॥ ३।१४।२॥ \ sarvamidamabhyatto'vākyanādaraḥ ॥ 3।14।2॥
एष म आत्मान्तर्हृदयेऽणीयान्व्रीहेर्वा यवाद्वा \ eṣa ma ātmāntarhṛdaye'ṇīyānvrīhervā yavādvā
सर्षपाद्वा श्यामाकाद्वा श्यामाकतण्डुलाद्वैष \ sarṣapādvā śyāmākādvā śyāmākataṇḍulādvaiṣa
म आत्मान्तर्हृदये ज्यायान्पृथिव्या \ ma ātmāntarhṛdaye jyāyānpṛthivyā
ज्यायानन्तरिक्षाज्ज्यायान्दिवो ज्यायानेभ्यो \ jyāyānantarikṣājjyāyāndivo jyāyānebhyo
लोकेभ्यः ॥ ३।१४।३॥ \ lokebhyaḥ ॥ 3।14।3॥
सर्वकर्मा सर्वकामः सर्वगन्धः सर्वरसः \ sarvakarmā sarvakāmaḥ sarvagandhaḥ sarvarasaḥ
सर्वमिदमभ्यात्तोऽवाक्यनादर एष म आत्मान्तर्हृदय \ sarvamidamabhyātto'vākyanādara eṣa ma ātmāntarhṛdaya
एतद्ब्रह्मैतमितः प्रेत्याभिसंभवितास्मीति यस्य स्यादद्धा \ etadbrahmaitamitaḥ pretyābhisaṃbhavitāsmīti yasya syādaddhā
न विचिकित्सास्तीति ह स्माह शाण्डिल्यः शाण्डिल्यः ॥ ३।१४।४॥ \ na vicikitsāstīti ha smāha śāṇḍilyaḥ śāṇḍilyaḥ ॥ 3।14।4॥
॥ इति चतुर्दशः खण्डः ॥ \ ॥ iti caturdaśaḥ khaṇḍaḥ ॥
अन्तरिक्षोदरः कोशो भूमिबुध्नो न जीर्यति दिशो \ antarikṣodaraḥ kośo bhūmibudhno na jīryati diśo
ह्यस्य स्रक्तयो द्यौरस्योत्तरं बिलं स एष कोशो \ hyasya sraktayo dyaurasyottaraṃ bilaṃ sa eṣa kośo
वसुधानस्तस्मिन्विश्वमिदं श्रितम् ॥ ३।१५।१॥ \ vasudhānastasminviśvamidaṃ śritam ॥ 3।15।1॥
तस्य प्राची दिग्जुहूर्नाम सहमाना नाम दक्षिणा \ tasya prācī digjuhūrnāma sahamānā nāma dakṣiṇā
राज्ञी नाम प्रतीची सुभूता नामोदीची तासां \ rājñī nāma pratīcī subhūtā nāmodīcī tāsāṃ
वायुर्वत्सः स य एतमेवं वायुं दिशां वत्सं वेद न \ vāyurvatsaḥ sa ya etamevaṃ vāyuṃ diśāṃ vatsaṃ veda na
पुत्ररोदं रोदिति सोऽहमेतमेवं वायुं दिशां वत्सं \ putrarodaṃ roditi so'hametamevaṃ vāyuṃ diśāṃ vatsaṃ
वेद मा पुत्ररोदं रुदम् ॥ ३।१५।२॥ \ veda mā putrarodaṃ rudam ॥ 3।15।2॥
अरिष्टं कोशं प्रपद्येऽमुनामुनामुना \ ariṣṭaṃ kośaṃ prapadye'munāmunāmunā
प्राणं प्रपद्येऽमुनामुनामुना भूः प्रपद्येऽमुनामुनामुना \ prāṇaṃ prapadye'munāmunāmunā bhūḥ prapadye'munāmunāmunā
भुवः प्रपद्येऽमुनामुनामुना स्वः प्रपद्येऽमुनामुनामुना ॥ ३।१५।३॥ \ bhuvaḥ prapadye'munāmunāmunā svaḥ prapadye'munāmunāmunā ॥ 3।15।3॥
स यदवोचं प्राणं प्रपद्य इति प्राणो वा इदं सर्वं \ sa yadavocaṃ prāṇaṃ prapadya iti prāṇo vā idaṃ sarvaṃ
भूतं यदिदं किंच तमेव तत्प्रापत्सि ॥ ३।१५।४॥ \ bhūtaṃ yadidaṃ kiṃca tameva tatprāpatsi ॥ 3।15।4॥
अथ यदवोचं भूः प्रपद्य इति पृथिवीं प्रपद्येऽन्तरिक्षं \ atha yadavocaṃ bhūḥ prapadya iti pṛthivīṃ prapadye'ntarikṣaṃ
प्रपद्ये दिवं प्रपद्य इत्येव तदवोचम् ॥ ३।१५।५॥ \ prapadye divaṃ prapadya ityeva tadavocam ॥ 3।15।5॥
अथ यदवोचं भुवः प्रपद्य इत्यग्निं प्रपद्ये वायुं \ atha yadavocaṃ bhuvaḥ prapadya ityagniṃ prapadye vāyuṃ
प्रपद्य आदित्यं प्रपद्य इत्येव तदवोचम् ॥ ३।१५।६॥ \ prapadya ādityaṃ prapadya ityeva tadavocam ॥ 3।15।6॥
अथ यदवोचं स्वः प्रपद्य इत्यृग्वेदं प्रपद्ये यजुर्वेदं प्रपद्ये \ atha yadavocaṃ svaḥ prapadya ityṛgvedaṃ prapadye yajurvedaṃ prapadye
सामवेदं प्रपद्य इत्येव तदवोचं तदवोचम् ॥ ३।१५।७॥ \ sāmavedaṃ prapadya ityeva tadavocaṃ tadavocam ॥ 3।15।7॥
॥ इति पञ्चदशः खण्डः ॥ \ ॥ iti pañcadaśaḥ khaṇḍaḥ ॥
पुरुषो वाव यज्ञस्तस्य यानि चतुर्विं शति वर्षाणि \ puruṣo vāva yajñastasya yāni caturviṃ śati varṣāṇi
तत्प्रातःसवनं चतुर्विं शत्यक्षरा गायत्री गायत्रं \ tatprātaḥsavanaṃ caturviṃ śatyakṣarā gāyatrī gāyatraṃ
प्रातःसवनं तदस्य वसवोऽन्वायत्ताः प्राणा वाव वसव \ prātaḥsavanaṃ tadasya vasavo'nvāyattāḥ prāṇā vāva vasava
एते हीदं सर्वं वासयन्ति ॥ ३।१६।१॥ \ ete hīdaṃ sarvaṃ vāsayanti ॥ 3।16।1॥
तं चेदेतस्मिन्वयसि किंचिदुपतपेत्स ब्रूयात्प्राणा \ taṃ cedetasminvayasi kiṃcidupatapetsa brūyātprāṇā
वसव इदं मे प्रातःसवनं माध्यंदिनं सवनमनुसंतनुतेति \ vasava idaṃ me prātaḥsavanaṃ mādhyaṃdinaṃ savanamanusaṃtanuteti
माहं प्राणानां वसूनां मध्ये यज्ञो विलोप्सीयेत्युद्धैव \ māhaṃ prāṇānāṃ vasūnāṃ madhye yajño vilopsīyetyuddhaiva
तत एत्यगदो ह भवति ॥ ३।१६।२॥ \ tata etyagado ha bhavati ॥ 3।16।2॥
अथ यानि चतुश्चत्वारिं शद्वर्षाणि तन्माध्यंदिनं \ atha yāni catuścatvāriṃ śadvarṣāṇi tanmādhyaṃdinaṃ
सवनं चतुश्चत्वारिं शदक्षरा त्रिष्टुप्त्रैष्टुभं \ savanaṃ catuścatvāriṃ śadakṣarā triṣṭuptraiṣṭubhaṃ
माध्यंदिनं सवनं तदस्य रुद्रा अन्वायत्ताः प्राणा \ mādhyaṃdinaṃ savanaṃ tadasya rudrā anvāyattāḥ prāṇā
वाव रुद्रा एते हीदं सर्वं रोदयन्ति ॥ ३।१६।३॥ \ vāva rudrā ete hīdaṃ sarvaṃ rodayanti ॥ 3।16।3॥
तं चेदेतस्मिन्वयसि किंचिदुपतपेत्स ब्रूयात्प्राणा रुद्रा \ taṃ cedetasminvayasi kiṃcidupatapetsa brūyātprāṇā rudrā
इदं मे माध्यंदिनं सवनं तृतीयसवनमनुसंतनुतेति \ idaṃ me mādhyaṃdinaṃ savanaṃ tṛtīyasavanamanusaṃtanuteti
माहं प्राणानां रुद्राणां मध्ये यज्ञो विलोप्सीयेत्युद्धैव \ māhaṃ prāṇānāṃ rudrāṇāṃ madhye yajño vilopsīyetyuddhaiva
तत एत्यगदो ह भवति ॥ ३।१६।४॥ \ tata etyagado ha bhavati ॥ 3।16।4॥
अथ यान्यष्टाचत्वारिं शद्वर्षाणि \ atha yānyaṣṭācatvāriṃ śadvarṣāṇi
तत्तृतीयसवनमष्टाचत्वारिं शदक्षरा \ tattṛtīyasavanamaṣṭācatvāriṃ śadakṣarā
जगती जागतं तृतीयसवनं तदस्यादित्या अन्वायत्ताः \ jagatī jāgataṃ tṛtīyasavanaṃ tadasyādityā anvāyattāḥ
प्राणा वावादित्या एते हीदं सर्वमाददते ॥ ३।१६।५॥ \ prāṇā vāvādityā ete hīdaṃ sarvamādadate ॥ 3।16।5॥
तं चेदेतस्मिन्वयसि किंचिदुपतपेत्स ब्रूयात्प्राणा \ taṃ cedetasminvayasi kiṃcidupatapetsa brūyātprāṇā
अदित्या इदं मे तृतीयसवनमायुरनुसंतनुतेति माहं \ adityā idaṃ me tṛtīyasavanamāyuranusaṃtanuteti māhaṃ
प्राणानामादित्यानां मध्ये यज्ञो विलोप्सीयेत्युद्धैव \ prāṇānāmādityānāṃ madhye yajño vilopsīyetyuddhaiva
तत एत्यगदो हैव भवति ॥ ३।१६।६॥ \ tata etyagado haiva bhavati ॥ 3।16।6॥
एतद्ध स्म वै तद्विद्वानाह महिदास ऐतरेयः \ etaddha sma vai tadvidvānāha mahidāsa aitareyaḥ
स किं म एतदुपतपसि योऽहमनेन न प्रेष्यामीति \ sa kiṃ ma etadupatapasi yo'hamanena na preṣyāmīti
स ह षोडशं वर्षशतमजीवत्प्र ह षोडशं \ sa ha ṣoḍaśaṃ varṣaśatamajīvatpra ha ṣoḍaśaṃ
वर्षशतं जीवति य एवं वेद ॥ ३।१६।७॥ \ varṣaśataṃ jīvati ya evaṃ veda ॥ 3।16।7॥
॥ इति षोडशः खण्डः ॥ \ ॥ iti ṣoḍaśaḥ khaṇḍaḥ ॥
स यदशिशिषति यत्पिपासति यन्न रमते ता अस्य \ sa yadaśiśiṣati yatpipāsati yanna ramate tā asya
दीक्षाः ॥ ३।१७।१॥ \ dīkṣāḥ ॥ 3।17।1॥
अथ यदश्नाति यत्पिबति यद्रमते तदुपसदैरेति ॥ ३।१७।२॥ \ atha yadaśnāti yatpibati yadramate tadupasadaireti ॥ 3।17।2॥
अथ यद्धसति यज्जक्षति यन्मैथुनं चरति स्तुतशस्त्रैरेव \ atha yaddhasati yajjakṣati yanmaithunaṃ carati stutaśastraireva
तदेति ॥ ३।१७।३॥ \ tadeti ॥ 3।17।3॥
अथ यत्तपो दानमार्जवमहिं सा सत्यवचनमिति \ atha yattapo dānamārjavamahiṃ sā satyavacanamiti
ता अस्य दक्षिणाः ॥ ३।१७।४॥ \ tā asya dakṣiṇāḥ ॥ 3।17।4॥
तस्मादाहुः सोष्यत्यसोष्टेति पुनरुत्पादनमेवास्य \ tasmādāhuḥ soṣyatyasoṣṭeti punarutpādanamevāsya
तन्मरणमेवावभृथः ॥ ३।१७।५॥ \ tanmaraṇamevāvabhṛthaḥ ॥ 3।17।5॥
तद्धैतद्घोर् आङ्गिरसः कृष्णाय \ taddhaitadghor āṅgirasaḥ kṛṣṇāya
देवकीपुत्रायोक्त्वोवाचापिपास एव स बभूव \ devakīputrāyoktvovācāpipāsa eva sa babhūva
सोऽन्तवेलायामेतत्त्रयं प्रतिपद्येताक्षितमस्यच्युतमसि \ so'ntavelāyāmetattrayaṃ pratipadyetākṣitamasyacyutamasi
प्राणसं शितमसीति तत्रैते द्वे ऋचौ भवतः ॥ ३।१७।६॥ \ prāṇasaṃ śitamasīti tatraite dve ṛcau bhavataḥ ॥ 3।17।6॥
आदित्प्रत्नस्य रेतसः । \ āditpratnasya retasaḥ ।
उद्वयं तमसस्परि ज्योतिः पश्यन्त उत्तरं स्वः \ udvayaṃ tamasaspari jyotiḥ paśyanta uttaraṃ svaḥ
पश्यन्त उत्तरं देवं देवत्रा सूर्यमगन्म \ paśyanta uttaraṃ devaṃ devatrā sūryamaganma
ज्योतिरुत्तममिति ज्योतिरुत्तममिति ॥ ३।१७।७॥ \ jyotiruttamamiti jyotiruttamamiti ॥ 3।17।7॥
॥ इति सप्तदशः खण्डः ॥ \ ॥ iti saptadaśaḥ khaṇḍaḥ ॥
मनो ब्रह्मेत्युपासीतेत्यध्यात्ममथाधिदैवतमाकाशो \ mano brahmetyupāsītetyadhyātmamathādhidaivatamākāśo
ब्रह्मेत्युभयमादिष्टं भवत्यध्यात्मं चाधिदैवतं च ॥ ३।१८।१॥ \ brahmetyubhayamādiṣṭaṃ bhavatyadhyātmaṃ cādhidaivataṃ ca ॥ 3।18।1॥
तदेतच्चतुष्पाद्ब्रह्म वाक्पादः प्राणः पादश्चक्षुः \ tadetaccatuṣpādbrahma vākpādaḥ prāṇaḥ pādaścakṣuḥ
पादः श्रोत्रं पाद इत्यध्यात्ममथाधिदैवतमग्निः \ pādaḥ śrotraṃ pāda ityadhyātmamathādhidaivatamagniḥ
पादो वायुः पादा अदित्यः पादो दिशः पाद \ pādo vāyuḥ pādā adityaḥ pādo diśaḥ pāda
इत्युभयमेवादिष्टं भवत्यध्यात्मं चैवाधिदैवतं च ॥ ३।१८।२॥ \ ityubhayamevādiṣṭaṃ bhavatyadhyātmaṃ caivādhidaivataṃ ca ॥ 3।18।2॥
वागेव ब्रह्मणश्चतुर्थः पादः सोऽग्निना ज्योतिषा \ vāgeva brahmaṇaścaturthaḥ pādaḥ so'gninā jyotiṣā
भाति च तपति च भाति च तपति च कीर्त्या यशसा \ bhāti ca tapati ca bhāti ca tapati ca kīrtyā yaśasā
ब्रह्मवर्चसेन य एवं वेद ॥ ३।१८।३॥ \ brahmavarcasena ya evaṃ veda ॥ 3।18।3॥
प्राण एव ब्रह्मणश्चतुर्थः पादः स वायुना ज्योतिषा \ prāṇa eva brahmaṇaścaturthaḥ pādaḥ sa vāyunā jyotiṣā
भाति च तपति च् भाति च तपति च कीर्त्या यशसा \ bhāti ca tapati c bhāti ca tapati ca kīrtyā yaśasā
ब्रह्मवर्चसेन य एवं वेद ॥ ३।१८।४॥ \ brahmavarcasena ya evaṃ veda ॥ 3।18।4॥
चक्षुरेव ब्रह्मणश्चतुर्थः पादः स आदित्येन ज्योतिषा \ cakṣureva brahmaṇaścaturthaḥ pādaḥ sa ādityena jyotiṣā
भाति च तपति च भाति च तपति च कीर्त्या यशसा \ bhāti ca tapati ca bhāti ca tapati ca kīrtyā yaśasā
ब्रह्मवर्चसेन य एवं वेद ॥ ३।१८।५॥ \ brahmavarcasena ya evaṃ veda ॥ 3।18।5॥
श्रोत्रमेव ब्रह्मणश्चतुर्थः पादः स दिग्भिर्ज्योतिषा \ śrotrameva brahmaṇaścaturthaḥ pādaḥ sa digbhirjyotiṣā
भाति च तपति च भाति च तपति च कीर्त्या यशसा \ bhāti ca tapati ca bhāti ca tapati ca kīrtyā yaśasā
ब्रह्मवर्चसेन य एवं वेद य एवं वेद ॥ ३।१८।६॥ \ brahmavarcasena ya evaṃ veda ya evaṃ veda ॥ 3।18।6॥
॥ इति अष्टादशः खण्डः ॥ \ ॥ iti aṣṭādaśaḥ khaṇḍaḥ ॥
आदित्यो ब्रह्मेत्यादेशस्तस्योपव्याख्यानमसदेवेदमग्र \ ādityo brahmetyādeśastasyopavyākhyānamasadevedamagra
आसीत् । तत्सदासीत्तत्समभवत्तदाण्डं निरवर्तत \ āsīt । tatsadāsīttatsamabhavattadāṇḍaṃ niravartata
तत्संवत्सरस्य मात्रामशयत तन्निरभिद्यत ते आण्डकपाले \ tatsaṃvatsarasya mātrāmaśayata tannirabhidyata te āṇḍakapāle
रजतं च सुवर्णं चाभवताम् ॥ ३।१९।१॥ \ rajataṃ ca suvarṇaṃ cābhavatām ॥ 3।19।1॥
तद्यद्रजतं सेयं पृथिवी यत्सुवर्णं सा द्यौर्यज्जरायु \ tadyadrajataṃ seyaṃ pṛthivī yatsuvarṇaṃ sā dyauryajjarāyu
ते पर्वता यदुल्बं समेघो नीहारो या धमनयस्ता \ te parvatā yadulbaṃ samegho nīhāro yā dhamanayastā
नद्यो यद्वास्तेयमुदकं स समुद्रः ॥ ३।१९।२॥ \ nadyo yadvāsteyamudakaṃ sa samudraḥ ॥ 3।19।2॥
अथ यत्तदजायत सोऽसावादित्यस्तं जायमानं घोषा \ atha yattadajāyata so'sāvādityastaṃ jāyamānaṃ ghoṣā
उलूलवोऽनूदतिष्ठन्त्सर्वाणि च भूतानि सर्वे च \ ulūlavo'nūdatiṣṭhantsarvāṇi ca bhūtāni sarve ca
कामास्तस्मात्तस्योदयं प्रति प्रत्यायनं प्रति घोषा \ kāmāstasmāttasyodayaṃ prati pratyāyanaṃ prati ghoṣā
उलूलवोऽनूत्तिष्ठन्ति सर्वाणि च भूतानि सर्वे च कामाः ॥ ३।१९।३॥ \ ulūlavo'nūttiṣṭhanti sarvāṇi ca bhūtāni sarve ca kāmāḥ ॥ 3।19।3॥
स य एतमेवं विद्वानादित्यं ब्रह्मेत्युपास्तेऽभ्याशो ह \ sa ya etamevaṃ vidvānādityaṃ brahmetyupāste'bhyāśo ha
यदेनं साधवो घोषा आ च गच्छेयुरुप च \ yadenaṃ sādhavo ghoṣā ā ca gaccheyurupa ca
निम्रेडेरन्निम्रेडेरन् ॥ ३।१९।४॥ \ nimreḍerannimreḍeran ॥ 3।19।4॥
॥ इति एकोनविंशः खण्डः ॥ \ ॥ iti ekonaviṃśaḥ khaṇḍaḥ ॥
॥ इति तृतीयोऽध्यायः ॥ \ ॥ iti tṛtīyo'dhyāyaḥ ॥
॥ चतुर्थोऽध्यायः ॥ \ ॥ caturtho'dhyāyaḥ ॥
जानश्रुतिर्ह पौत्रायणः श्रद्धादेयो बहुदायी बहुपाक्य आस \ jānaśrutirha pautrāyaṇaḥ śraddhādeyo bahudāyī bahupākya āsa
स ह सर्वत आवसथान्मापयांचक्रे सर्वत एव \ sa ha sarvata āvasathānmāpayāṃcakre sarvata eva
मेऽन्नमत्स्यन्तीति ॥ ४।१।१॥ \ me'nnamatsyantīti ॥ 4।1।1॥
अथ हं सा निशायामतिपेतुस्तद्धैवं हं सोहं समभ्युवाद \ atha haṃ sā niśāyāmatipetustaddhaivaṃ haṃ sohaṃ samabhyuvāda
हो होऽयि भल्लाक्ष भल्लाक्ष जानश्रुतेः पौत्रायणस्य \ ho ho'yi bhallākṣa bhallākṣa jānaśruteḥ pautrāyaṇasya
समं दिवा ज्योतिराततं तन्मा प्रसाङ्क्षी स्तत्त्वा \ samaṃ divā jyotirātataṃ tanmā prasāṅkṣī stattvā
मा प्रधाक्षीरिति ॥ ४।१।२॥ \ mā pradhākṣīriti ॥ 4।1।2॥
तमु ह परः प्रत्युवाच कम्वर एनमेतत्सन्तं सयुग्वानमिव \ tamu ha paraḥ pratyuvāca kamvara enametatsantaṃ sayugvānamiva
रैक्वमात्थेति यो नु कथं सयुग्वा रैक्व इति ॥ ४।१।३॥ \ raikvamāttheti yo nu kathaṃ sayugvā raikva iti ॥ 4।1।3॥
यथा कृतायविजितायाधरेयाः संयन्त्येवमेनं सर्वं \ yathā kṛtāyavijitāyādhareyāḥ saṃyantyevamenaṃ sarvaṃ
तदभिसमैति यत्किंच प्रजाः साधु कुर्वन्ति यस्तद्वेद \ tadabhisamaiti yatkiṃca prajāḥ sādhu kurvanti yastadveda
यत्स वेद स मयैतदुक्त इति ॥ ४।१।४॥ \ yatsa veda sa mayaitadukta iti ॥ 4।1।4॥
तदु ह जानश्रुतिः पौत्रायण उपशुश्राव \ tadu ha jānaśrutiḥ pautrāyaṇa upaśuśrāva
स ह संजिहान एव क्षत्तारमुवाचाङ्गारे ह सयुग्वानमिव \ sa ha saṃjihāna eva kṣattāramuvācāṅgāre ha sayugvānamiva
रैक्वमात्थेति यो नु कथं सयुग्वा रैक्व इति ॥ ४।१।५॥ \ raikvamāttheti yo nu kathaṃ sayugvā raikva iti ॥ 4।1।5॥
यथा कृतायविजितायाधरेयाः संयन्त्येवमेनं सर्वं \ yathā kṛtāyavijitāyādhareyāḥ saṃyantyevamenaṃ sarvaṃ
तदभिसमैति यत्किंच प्रजाः साधु कुर्वन्ति यस्तद्वेद \ tadabhisamaiti yatkiṃca prajāḥ sādhu kurvanti yastadveda
यत्स वेद स मयैतदुक्त इति ॥ ४।१।६॥ \ yatsa veda sa mayaitadukta iti ॥ 4।1।6॥
स ह क्षत्तान्विष्य नाविदमिति प्रत्येयाय तं होवाच \ sa ha kṣattānviṣya nāvidamiti pratyeyāya taṃ hovāca
यत्रारे ब्राह्मणस्यान्वेषणा तदेनमर्च्छेति ॥ ४।१।७॥ \ yatrāre brāhmaṇasyānveṣaṇā tadenamarccheti ॥ 4।1।7॥
सोऽधस्ताच्छकटस्य पामानं कषमाणमुपोपविवेश \ so'dhastācchakaṭasya pāmānaṃ kaṣamāṇamupopaviveśa
तं हाभ्युवाद त्वं नु भगवः सयुग्वा रैक्व \ taṃ hābhyuvāda tvaṃ nu bhagavaḥ sayugvā raikva
इत्यहं ह्यरा३ इति ह प्रतिजज्ञे स ह क्षत्ताविदमिति \ ityahaṃ hyarā3 iti ha pratijajñe sa ha kṣattāvidamiti
प्रत्येयाय ॥ ४।१।८ ॥ \ pratyeyāya ॥ 4।1।8 ॥
॥ इति प्रथमः खण्डः ॥ \ ॥ iti prathamaḥ khaṇḍaḥ ॥
तदु ह जानश्रुतिः पौत्रायणः षट्शतानि गवां \ tadu ha jānaśrutiḥ pautrāyaṇaḥ ṣaṭśatāni gavāṃ
निष्कमश्वतरीरथं तदादाय प्रतिचक्रमे तं हाभ्युवाद ॥ ४।२।१॥ \ niṣkamaśvatarīrathaṃ tadādāya praticakrame taṃ hābhyuvāda ॥ 4।2।1॥
रैक्वेमानि षट्शतानि गवामयं निष्कोऽयमश्वतरीरथोऽनु \ raikvemāni ṣaṭśatāni gavāmayaṃ niṣko'yamaśvatarīratho'nu
म एतां भगवो देवतां शाधि यां देवतामुपास्स इति ॥ ४।२।२॥ \ ma etāṃ bhagavo devatāṃ śādhi yāṃ devatāmupāssa iti ॥ 4।2।2॥
तमु ह परः प्रत्युवाचाह हारेत्वा शूद्र तवैव सह \ tamu ha paraḥ pratyuvācāha hāretvā śūdra tavaiva saha
गोभिरस्त्विति तदु ह पुनरेव जानश्रुतिः पौत्रायणः \ gobhirastviti tadu ha punareva jānaśrutiḥ pautrāyaṇaḥ
सहस्रं गवां निष्कमश्वतरीरथं दुहितरं तदादाय \ sahasraṃ gavāṃ niṣkamaśvatarīrathaṃ duhitaraṃ tadādāya
प्रतिचक्रमे ॥ ४।२।३॥ \ praticakrame ॥ 4।2।3॥
तं हाभ्युवाद रैक्वेदं सहस्रं गवामयं \ taṃ hābhyuvāda raikvedaṃ sahasraṃ gavāmayaṃ
निष्कोऽयमश्वतरीरथ इयं जायायं ग्रामो \ niṣko'yamaśvatarīratha iyaṃ jāyāyaṃ grāmo
यस्मिन्नास्सेऽन्वेव मा भगवः शाधीति ॥ ४।२।४ ॥ \ yasminnāsse'nveva mā bhagavaḥ śādhīti ॥ 4।2।4 ॥
तस्या ह मुखमुपोद्गृह्णन्नुवाचाजहारेमाः शूद्रानेनैव \ tasyā ha mukhamupodgṛhṇannuvācājahāremāḥ śūdrānenaiva
मुखेनालापयिष्यथा इति ते हैते रैक्वपर्णा नाम \ mukhenālāpayiṣyathā iti te haite raikvaparṇā nāma
महावृषेषु यत्रास्मा उवास स तस्मै होवाच ॥ ४।२।५ ॥ \ mahāvṛṣeṣu yatrāsmā uvāsa sa tasmai hovāca ॥ 4।2।5 ॥
॥ इति द्वितीयः खण्डः ॥ \ ॥ iti dvitīyaḥ khaṇḍaḥ ॥
वायुर्वाव संवर्गो यदा वा अग्निरुद्वायति वायुमेवाप्येति \ vāyurvāva saṃvargo yadā vā agnirudvāyati vāyumevāpyeti
यदा सूर्योऽस्तमेति वायुमेवाप्येति यदा चन्द्रोऽस्तमेति \ yadā sūryo'stameti vāyumevāpyeti yadā candro'stameti
वायुमेवाप्येति ॥ ४।३।१॥ \ vāyumevāpyeti ॥ 4।3।1॥
यदाप उच्छुष्यन्ति वायुमेवापियन्ति \ yadāpa ucchuṣyanti vāyumevāpiyanti
वायुर्ह्येवैतान्सर्वान्संवृङ्क्त इत्यधिदैवतम् ॥ ४।३।२॥ \ vāyurhyevaitānsarvānsaṃvṛṅkta ityadhidaivatam ॥ 4।3।2॥
अथाध्यात्मं प्राणो वाव संवर्गः स यदा स्वपिति प्राणमेव \ athādhyātmaṃ prāṇo vāva saṃvargaḥ sa yadā svapiti prāṇameva
वागप्येति प्राणं चक्षुः प्राणं श्रोत्रं प्राणं मनः प्राणो \ vāgapyeti prāṇaṃ cakṣuḥ prāṇaṃ śrotraṃ prāṇaṃ manaḥ prāṇo
ह्येवैतान्सर्वान्संवृङ्क्त इति ॥ ४।३।३॥ \ hyevaitānsarvānsaṃvṛṅkta iti ॥ 4।3।3॥
तौ वा एतौ द्वौ संवर्गौ वायुरेव देवेषु प्राणः प्राणेषु ॥ ४।३।४॥ \ tau vā etau dvau saṃvargau vāyureva deveṣu prāṇaḥ prāṇeṣu ॥ 4।3।4॥
अथ ह शौनकं च कापेयमभिप्रतारिणं च काक्षसेनिं \ atha ha śaunakaṃ ca kāpeyamabhipratāriṇaṃ ca kākṣaseniṃ
परिविष्यमाणौ ब्रह्मचारी बिभिक्षे तस्मा उ ह न ददतुः ॥ ४।३।५॥ \ pariviṣyamāṇau brahmacārī bibhikṣe tasmā u ha na dadatuḥ ॥ 4।3।5॥
स होवाच महात्मनश्चतुरो देव एकः कः स जगार \ sa hovāca mahātmanaścaturo deva ekaḥ kaḥ sa jagāra
भुवनस्य गोपास्तं कापेय नाभिपश्यन्ति मर्त्या \ bhuvanasya gopāstaṃ kāpeya nābhipaśyanti martyā
अभिप्रतारिन्बहुधा वसन्तं यस्मै वा एतदन्नं तस्मा \ abhipratārinbahudhā vasantaṃ yasmai vā etadannaṃ tasmā
एतन्न दत्तमिति ॥ ४।३।६॥ \ etanna dattamiti ॥ 4।3।6॥
तदु ह शौनकः कापेयः प्रतिमन्वानः प्रत्येयायात्मा देवानां \ tadu ha śaunakaḥ kāpeyaḥ pratimanvānaḥ pratyeyāyātmā devānāṃ
जनिता प्रजानां हिरण्यदं ष्ट्रो बभसोऽनसूरिर्महान्तमस्य \ janitā prajānāṃ hiraṇyadaṃ ṣṭro babhaso'nasūrirmahāntamasya
महिमानमाहुरनद्यमानो यदनन्नमत्तीति वै वयं \ mahimānamāhuranadyamāno yadanannamattīti vai vayaṃ
ब्रह्मचारिन्नेदमुपास्महे दत्तास्मै भिक्षामिति ॥ ४।३।७॥ \ brahmacārinnedamupāsmahe dattāsmai bhikṣāmiti ॥ 4।3।7॥
तस्म उ ह ददुस्ते वा एते पञ्चान्ये पञ्चान्ये दश \ tasma u ha daduste vā ete pañcānye pañcānye daśa
सन्तस्तत्कृतं तस्मात्सर्वासु दिक्ष्वन्नमेव दश कृतं सैषा \ santastatkṛtaṃ tasmātsarvāsu dikṣvannameva daśa kṛtaṃ saiṣā
विराडन्नादी तयेदं सर्वं दृष्टं सर्वमस्येदं दृष्टं \ virāḍannādī tayedaṃ sarvaṃ dṛṣṭaṃ sarvamasyedaṃ dṛṣṭaṃ
भवत्यन्नादो भवति य एवं वेद य एवं वेद ॥ ४।३।८॥ \ bhavatyannādo bhavati ya evaṃ veda ya evaṃ veda ॥ 4।3।8॥
॥ इति तृतीयः खण्डः ॥ \ ॥ iti tṛtīyaḥ khaṇḍaḥ ॥
सत्यकामो ह जाबालो जबालां मातरमामन्त्रयांचक्रे \ satyakāmo ha jābālo jabālāṃ mātaramāmantrayāṃcakre
ब्रह्मचर्यं भवति विवत्स्यामि किंगोत्रो न्वहमस्मीति ॥ ४।४।१॥ \ brahmacaryaṃ bhavati vivatsyāmi kiṃgotro nvahamasmīti ॥ 4।4।1॥
सा हैनमुवाच नाहमेतद्वेद तात यद्गोत्रस्त्वमसि \ sā hainamuvāca nāhametadveda tāta yadgotrastvamasi
बह्वहं चरन्ती परिचारिणी यौवने त्वामलभे \ bahvahaṃ carantī paricāriṇī yauvane tvāmalabhe
साहमेतन्न वेद यद्गोत्रस्त्वमसि जबाला तु नामाहमस्मि \ sāhametanna veda yadgotrastvamasi jabālā tu nāmāhamasmi
सत्यकामो नाम त्वमसि स सत्यकाम एव जाबालो \ satyakāmo nāma tvamasi sa satyakāma eva jābālo
ब्रवीथा इति ॥ ४।४।२॥ \ bravīthā iti ॥ 4।4।2॥
स ह हारिद्रुमतं गौतममेत्योवाच ब्रह्मचर्यं भगवति \ sa ha hāridrumataṃ gautamametyovāca brahmacaryaṃ bhagavati
वत्स्याम्युपेयां भगवन्तमिति ॥ ४।४।३॥ \ vatsyāmyupeyāṃ bhagavantamiti ॥ 4।4।3॥
तं होवाच किंगोत्रो नु सोम्यासीति स होवाच \ taṃ hovāca kiṃgotro nu somyāsīti sa hovāca
नाहमेतद्वेद भो यद्गोत्रोऽहमस्म्यपृच्छं मातरं \ nāhametadveda bho yadgotro'hamasmyapṛcchaṃ mātaraṃ
सा मा प्रत्यब्रवीद्बह्वहं चरन्ती परिचरिणी यौवने \ sā mā pratyabravīdbahvahaṃ carantī paricariṇī yauvane
त्वामलभे साहमेतन्न वेद यद्गोत्रस्त्वमसि जबाला तु \ tvāmalabhe sāhametanna veda yadgotrastvamasi jabālā tu
नामाहमस्मि सत्यकामो नाम त्वमसीति सोऽहं \ nāmāhamasmi satyakāmo nāma tvamasīti so'haṃ
सत्यकामो जाबालोऽस्मि भो इति ॥ ४।४।४॥ \ satyakāmo jābālo'smi bho iti ॥ 4।4।4॥
तं होवाच नैतदब्राह्मणो विवक्तुमर्हति समिधं \ taṃ hovāca naitadabrāhmaṇo vivaktumarhati samidhaṃ
सोम्याहरोप त्वा नेष्ये न सत्यादगा इति तमुपनीय \ somyāharopa tvā neṣye na satyādagā iti tamupanīya
कृशानामबलानां चतुःशता गा निराकृत्योवाचेमाः \ kṛśānāmabalānāṃ catuḥśatā gā nirākṛtyovācemāḥ
सोम्यानुसंव्रजेति ता अभिप्रस्थापयन्नुवाच \ somyānusaṃvrajeti tā abhiprasthāpayannuvāca
नासहस्रेणावर्तेयेति स ह वर्षगणं प्रोवास ता यदा \ nāsahasreṇāvarteyeti sa ha varṣagaṇaṃ provāsa tā yadā
सहस्रं सम्पेदुः ॥ ४।४।५॥ \ sahasraṃ sampeduḥ ॥ 4।4।5॥
॥ इति चतुर्थः खण्डः ॥ \ ॥ iti caturthaḥ khaṇḍaḥ ॥
अथ हैनमृषभोऽभ्युवाद सत्यकाम३ इति \ atha hainamṛṣabho'bhyuvāda satyakāma3 iti
भगव इति ह प्रतिशुश्राव प्राप्ताः सोम्य सहस्रं स्मः \ bhagava iti ha pratiśuśrāva prāptāḥ somya sahasraṃ smaḥ
प्रापय न आचार्यकुलम् ॥ ४।५।१॥ \ prāpaya na ācāryakulam ॥ 4।5।1॥
ब्रह्मणश्च ते पादं ब्रवाणीति ब्रवीतु मे भगवानिति \ brahmaṇaśca te pādaṃ bravāṇīti bravītu me bhagavāniti
तस्मै होवाच प्राची दिक्कला प्रतीची दिक्कला \ tasmai hovāca prācī dikkalā pratīcī dikkalā
दक्षिणा दिक्कलोदीची दिक्कलैष वै सोम्य चतुष्कलः \ dakṣiṇā dikkalodīcī dikkalaiṣa vai somya catuṣkalaḥ
पादो ब्रह्मणः प्रकाशवान्नाम ॥ ४।५।२॥ \ pādo brahmaṇaḥ prakāśavānnāma ॥ 4।5।2॥
स य एतमेवं विद्वां श्चतुष्कलं पादं ब्रह्मणः \ sa ya etamevaṃ vidvāṃ ścatuṣkalaṃ pādaṃ brahmaṇaḥ
प्रकाशवानित्युपास्ते प्रकाशवानस्मिं ल्लोके भवति \ prakāśavānityupāste prakāśavānasmiṃ lloke bhavati
प्रकाशवतो ह लोकाञ्जयति य एतमेवं विद्वां श्चतुष्कलं \ prakāśavato ha lokāñjayati ya etamevaṃ vidvāṃ ścatuṣkalaṃ
पादं ब्रह्मणः प्रकाशवानित्युपास्ते ॥ ४।५।३॥ \ pādaṃ brahmaṇaḥ prakāśavānityupāste ॥ 4।5।3॥
॥ इति पञ्चमः खण्डः ॥ \ ॥ iti pañcamaḥ khaṇḍaḥ ॥
अग्निष्टे पादं वक्तेति स ह श्वोभूते ग \ agniṣṭe pādaṃ vakteti sa ha śvobhūte ga
आभिप्रस्थापयांचकार ता यत्राभि सायं \ ābhiprasthāpayāṃcakāra tā yatrābhi sāyaṃ
बभूवुस्तत्राग्निमुपसमाधाय गा उपरुध्य समिधमाधाय \ babhūvustatrāgnimupasamādhāya gā uparudhya samidhamādhāya
पश्चादग्नेः प्राङुपोपविवेश ॥ ४।६।१॥ \ paścādagneḥ prāṅupopaviveśa ॥ 4।6।1॥
तमग्निरभ्युवाद सत्यकाम३ इति भगव इति \ tamagnirabhyuvāda satyakāma3 iti bhagava iti
ह प्रतिशुश्राव ॥ ४।६।२॥ \ ha pratiśuśrāva ॥ 4।6।2॥
ब्रह्मणः सोम्य ते पादं ब्रवाणीति ब्रवीतु मे भगवानिति \ brahmaṇaḥ somya te pādaṃ bravāṇīti bravītu me bhagavāniti
तस्मै होवाच पृथिवी कलान्तरिक्षं कला द्यौः कला \ tasmai hovāca pṛthivī kalāntarikṣaṃ kalā dyauḥ kalā
समुद्रः कलैष वै सोम्य चतुष्कलः पादो \ samudraḥ kalaiṣa vai somya catuṣkalaḥ pādo
ब्रह्मणोऽनन्तवान्नाम ॥ ४।६।३॥ \ brahmaṇo'nantavānnāma ॥ 4।6।3॥
स य एतमेवं विद्वां श्चतुष्कलं पादं \ sa ya etamevaṃ vidvāṃ ścatuṣkalaṃ pādaṃ
ब्रह्मणोऽनन्तवानित्युपास्तेऽनन्तवानस्मिं ल्लोके \ brahmaṇo'nantavānityupāste'nantavānasmiṃ lloke
भवत्यनन्तवतो ह लोकाञ्जयति य एतमेवं विद्वां श्चतुष्कलं \ bhavatyanantavato ha lokāñjayati ya etamevaṃ vidvāṃ ścatuṣkalaṃ
पादं ब्रह्मणोऽनन्तवानित्युपास्ते ॥ ४।६।४॥ \ pādaṃ brahmaṇo'nantavānityupāste ॥ 4।6।4॥
॥ इति षष्ठः खण्डः ॥ \ ॥ iti ṣaṣṭhaḥ khaṇḍaḥ ॥
हं सस्ते पादं वक्तेति स ह श्वोभूते गा \ haṃ saste pādaṃ vakteti sa ha śvobhūte gā
अभिप्रस्थापयांचकार ता यत्राभि सायं \ abhiprasthāpayāṃcakāra tā yatrābhi sāyaṃ
बभूवुस्तत्राग्निमुपसमाधाय गा उपरुध्य समिधमाधाय \ babhūvustatrāgnimupasamādhāya gā uparudhya samidhamādhāya
पश्चादग्नेः प्राङुपोपविवेश ॥ ४।७।१॥ \ paścādagneḥ prāṅupopaviveśa ॥ 4।7।1॥
तं हं स उपनिपत्याभ्युवाद सत्यकाम३ इति भगव \ taṃ haṃ sa upanipatyābhyuvāda satyakāma3 iti bhagava
इति ह प्रतिशुश्राव ॥ ४।७।२॥ \ iti ha pratiśuśrāva ॥ 4।7।2॥
ब्रह्मणः सोम्य ते पादं ब्रवाणीति ब्रवीतु मे भगवानिति \ brahmaṇaḥ somya te pādaṃ bravāṇīti bravītu me bhagavāniti
तस्मै होवाचाग्निः कला सूर्यः कला चन्द्रः कला \ tasmai hovācāgniḥ kalā sūryaḥ kalā candraḥ kalā
विद्युत्कलैष वै सोम्य चतुष्कलः पादो ब्रह्मणो \ vidyutkalaiṣa vai somya catuṣkalaḥ pādo brahmaṇo
ज्योतिष्मान्नाम ॥ ४।७।३॥ \ jyotiṣmānnāma ॥ 4।7।3॥
स य एतमेवं विद्वां श्चतुष्कलं पादं ब्रह्मणो \ sa ya etamevaṃ vidvāṃ ścatuṣkalaṃ pādaṃ brahmaṇo
ज्योतिष्मानित्युपास्ते ज्योतिष्मानस्मिं ल्लोके भवति \ jyotiṣmānityupāste jyotiṣmānasmiṃ lloke bhavati
ज्योतिष्मतो ह लोकाञ्जयति य एतमेवं विद्वां श्चतुष्कलं \ jyotiṣmato ha lokāñjayati ya etamevaṃ vidvāṃ ścatuṣkalaṃ
पादं ब्रह्मणो ज्योतिष्मानित्युपास्ते ॥ ४।७।४॥ \ pādaṃ brahmaṇo jyotiṣmānityupāste ॥ 4।7।4॥
॥ इति सप्तमः खण्डः ॥ \ ॥ iti saptamaḥ khaṇḍaḥ ॥
मद्गुष्टे पादं वक्तेति स ह श्वोभूते गा अभिप्रस्थापयांचकार \ madguṣṭe pādaṃ vakteti sa ha śvobhūte gā abhiprasthāpayāṃcakāra
ता यत्राभि सायं बभूवुस्तत्राग्निमुपसमाधाय गा \ tā yatrābhi sāyaṃ babhūvustatrāgnimupasamādhāya gā
उपरुध्य समिधमाधाय पश्चादग्नेः प्राङुपोपविवेश ॥ ४।८।१॥ \ uparudhya samidhamādhāya paścādagneḥ prāṅupopaviveśa ॥ 4।8।1॥
तं मद्गुरुपनिपत्याभ्युवाद सत्यकाम३ इति भगव इति \ taṃ madgurupanipatyābhyuvāda satyakāma3 iti bhagava iti
ह प्रतिशुश्राव ॥ ४।८।२॥ \ ha pratiśuśrāva ॥ 4।8।2॥
ब्रह्मणः सोम्य ते पादं ब्रवाणीति ब्रवीतु मे भगवानिति \ brahmaṇaḥ somya te pādaṃ bravāṇīti bravītu me bhagavāniti
तस्मै होवाच प्राणः कला चक्षुः कला श्रोत्रं कला मनः \ tasmai hovāca prāṇaḥ kalā cakṣuḥ kalā śrotraṃ kalā manaḥ
कलैष वै सोम्य चतुष्कलः पादो ब्रह्मण आयतनवान्नाम ॥ ४।८।३॥ \ kalaiṣa vai somya catuṣkalaḥ pādo brahmaṇa āyatanavānnāma ॥ 4।8।3॥
स यै एतमेवं विद्वां श्चतुष्कलं पादं ब्रह्मण \ sa yai etamevaṃ vidvāṃ ścatuṣkalaṃ pādaṃ brahmaṇa
आयतनवानित्युपास्त आयतनवानस्मिं ल्लोके \ āyatanavānityupāsta āyatanavānasmiṃ lloke
भवत्यायतनवतो ह लोकाञ्जयति य एतमेवं \ bhavatyāyatanavato ha lokāñjayati ya etamevaṃ
विद्वां श्चतुष्कलं पादं ब्रह्मण आयतनवानित्युपास्ते ॥ ४।८।४॥ \ vidvāṃ ścatuṣkalaṃ pādaṃ brahmaṇa āyatanavānityupāste ॥ 4।8।4॥
॥ इति अष्टमः खण्डः ॥ \ ॥ iti aṣṭamaḥ khaṇḍaḥ ॥
प्राप हाचर्यकुलं तमाचर्योऽभ्युवाद सत्यकाम३ इति \ prāpa hācaryakulaṃ tamācaryo'bhyuvāda satyakāma3 iti
भगव इति ह प्रतिशुश्राव ॥ ४।९।१॥ \ bhagava iti ha pratiśuśrāva ॥ 4।9।1॥
ब्रह्मविदिव वै सोम्य भासि को नु त्वानुशशासेत्यन्ये \ brahmavidiva vai somya bhāsi ko nu tvānuśaśāsetyanye
मनुष्येभ्य इति ह प्रतिजज्ञे भगवां स्त्वेव मे कामे ब्रूयात् ॥ ४।९।२॥ \ manuṣyebhya iti ha pratijajñe bhagavāṃ stveva me kāme brūyāt ॥ 4।9।2॥
श्रुतं ह्येव मे भगवद्दृशेभ्य आचार्याद्धैव विद्या विदिता \ śrutaṃ hyeva me bhagavaddṛśebhya ācāryāddhaiva vidyā viditā
साधिष्ठं प्रापतीति तस्मै हैतदेवोवाचात्र ह न किंचन \ sādhiṣṭhaṃ prāpatīti tasmai haitadevovācātra ha na kiṃcana
वीयायेति वीयायेति ॥ ४।९।३॥ \ vīyāyeti vīyāyeti ॥ 4।9।3॥
॥ इति नवमः खण्डः ॥ \ ॥ iti navamaḥ khaṇḍaḥ ॥
उपकोसलो ह वै कामलायनः सत्यकामे जाबाले \ upakosalo ha vai kāmalāyanaḥ satyakāme jābāle
ब्रह्मचार्यमुवास तस्य ह द्वादश वार्षाण्यग्नीन्परिचचार \ brahmacāryamuvāsa tasya ha dvādaśa vārṣāṇyagnīnparicacāra
स ह स्मान्यानन्तेवासिनः समावर्तयं स्तं ह स्मैव न \ sa ha smānyānantevāsinaḥ samāvartayaṃ staṃ ha smaiva na
समावर्तयति ॥ ४।१०।१॥ \ samāvartayati ॥ 4।10।1॥
तं जायोवाच तप्तो ब्रह्मचारी कुशलमग्नीन्परिचचारीन्मा \ taṃ jāyovāca tapto brahmacārī kuśalamagnīnparicacārīnmā
त्वाग्नयः परिप्रवोचन्प्रब्रूह्यस्मा इति तस्मै हाप्रोच्यैव \ tvāgnayaḥ paripravocanprabrūhyasmā iti tasmai hāprocyaiva
प्रवासांचक्रे ॥ ४।१०।२॥ \ pravāsāṃcakre ॥ 4।10।2॥
स ह व्याधिनानशितुं दध्रे तमाचार्यजायोवाच \ sa ha vyādhinānaśituṃ dadhre tamācāryajāyovāca
ब्रह्मचारिन्नशान किं नु नाश्नासीति स होवाच \ brahmacārinnaśāna kiṃ nu nāśnāsīti sa hovāca
बहव इमेऽस्मिन्पुरुषे कामा नानात्यया व्याधीभिः \ bahava ime'sminpuruṣe kāmā nānātyayā vyādhībhiḥ
प्रतिपूर्णोऽस्मि नाशिष्यामीति ॥ ४।१०।३॥ \ pratipūrṇo'smi nāśiṣyāmīti ॥ 4।10।3॥
अथ हाग्नयः समूदिरे तप्तो ब्रह्मचारी कुशलं नः \ atha hāgnayaḥ samūdire tapto brahmacārī kuśalaṃ naḥ
पर्यचारीद्धन्तास्मै प्रब्रवामेति तस्मै होचुः प्राणो ब्रह्म \ paryacārīddhantāsmai prabravāmeti tasmai hocuḥ prāṇo brahma
कं ब्रह्म खं ब्रह्मेति ॥ ४।१०।४॥ \ kaṃ brahma khaṃ brahmeti ॥ 4।10।4॥
स होवाच विजानाम्यहं यत्प्राणो ब्रह्म कं च तु खं च न \ sa hovāca vijānāmyahaṃ yatprāṇo brahma kaṃ ca tu khaṃ ca na
विजानामीति ते होचुर्यद्वाव कं तदेव खं यदेव खं तदेव \ vijānāmīti te hocuryadvāva kaṃ tadeva khaṃ yadeva khaṃ tadeva
कमिति प्राणं च हास्मै तदाकाशं चोचुः ॥ ४।१०।५॥ \ kamiti prāṇaṃ ca hāsmai tadākāśaṃ cocuḥ ॥ 4।10।5॥
॥ इति दशमः खण्डः ॥ \ ॥ iti daśamaḥ khaṇḍaḥ ॥
अथ हैनं गार्हपत्योऽनुशशास पृथिव्यग्निरन्नमादित्य \ atha hainaṃ gārhapatyo'nuśaśāsa pṛthivyagnirannamāditya
इति य एष आदित्ये पुरुषो दृश्यते सोऽहमस्मि स \ iti ya eṣa āditye puruṣo dṛśyate so'hamasmi sa
एवाहमस्मीति ॥ ४।११।१॥ \ evāhamasmīti ॥ 4।11।1॥
स य एतमेवं विद्वानुपास्तेऽपहते पापकृत्यां लोकी भवति \ sa ya etamevaṃ vidvānupāste'pahate pāpakṛtyāṃ lokī bhavati
सर्वमायुरेति ज्योग्जीवति नास्यावरपुरुषाः क्षीयन्त उप \ sarvamāyureti jyogjīvati nāsyāvarapuruṣāḥ kṣīyanta upa
वयं तं भुञ्जामोऽस्मिं श्च लोकेऽमुष्मिं श्च य एतमेवं \ vayaṃ taṃ bhuñjāmo'smiṃ śca loke'muṣmiṃ śca ya etamevaṃ
विद्वानुपास्ते ॥ ४।११।२॥ \ vidvānupāste ॥ 4।11।2॥
॥ इति एकादशः खण्डः ॥ \ ॥ iti ekādaśaḥ khaṇḍaḥ ॥
अथ हैनमन्वाहार्यपचनोऽनुशशासापो दिशो नक्षत्राणि \ atha hainamanvāhāryapacano'nuśaśāsāpo diśo nakṣatrāṇi
चन्द्रमा इति य एष चन्द्रमसि पुरुषो दृश्यते सोऽहमस्मि \ candramā iti ya eṣa candramasi puruṣo dṛśyate so'hamasmi
स एवाहमस्मीति ॥ ४।१२।१॥ \ sa evāhamasmīti ॥ 4।12।1॥
स य एतमेवं विद्वानुपास्तेऽपहते पापकृत्यां लोकी भवति \ sa ya etamevaṃ vidvānupāste'pahate pāpakṛtyāṃ lokī bhavati
सर्वमायुरेति ज्योग्जीवति नास्यावरपुरुषाः क्षीयन्त उप \ sarvamāyureti jyogjīvati nāsyāvarapuruṣāḥ kṣīyanta upa
वयं तं भुञ्जामोऽस्मिं श्च लोकेऽमुष्मिं श्च य एतमेवं \ vayaṃ taṃ bhuñjāmo'smiṃ śca loke'muṣmiṃ śca ya etamevaṃ
विद्वानुपास्ते ॥ ४।१२।२॥ \ vidvānupāste ॥ 4।12।2॥
॥ इति द्वादशः खण्डः ॥ \ ॥ iti dvādaśaḥ khaṇḍaḥ ॥
अथ हैनमाहवनीयोऽनुशशास प्राण आकाशो द्यौर्विद्युदिति \ atha hainamāhavanīyo'nuśaśāsa prāṇa ākāśo dyaurvidyuditi
य एष विद्युति पुरुषो दृश्यते सोऽहमस्मि स \ ya eṣa vidyuti puruṣo dṛśyate so'hamasmi sa
एवाहमस्मीति ॥ ४।१३।१॥ \ evāhamasmīti ॥ 4।13।1॥
स य एतमेवं विद्वानुपास्तेऽपहते पापकृत्यां लोकी भवति \ sa ya etamevaṃ vidvānupāste'pahate pāpakṛtyāṃ lokī bhavati
सर्वमयुरेति ज्योग्जीवति नास्यावरपुरुषाः क्षीयन्त उप \ sarvamayureti jyogjīvati nāsyāvarapuruṣāḥ kṣīyanta upa
वयं तं भुञ्जामोऽस्मिं श्च लोकेऽमुष्मिं श्च य एतमेवं \ vayaṃ taṃ bhuñjāmo'smiṃ śca loke'muṣmiṃ śca ya etamevaṃ
विद्वानुपास्ते ॥ ४।१३।२॥ \ vidvānupāste ॥ 4।13।2॥
॥ इति त्रयोदशः खण्डः ॥ \ ॥ iti trayodaśaḥ khaṇḍaḥ ॥
ते होचुरुपकोसलैषा सोम्य तेऽस्मद्विद्यात्मविद्या \ te hocurupakosalaiṣā somya te'smadvidyātmavidyā
चाचार्यस्तु ते गतिं वक्तेत्याजगाम \ cācāryastu te gatiṃ vaktetyājagāma
हास्याचार्यस्तमाचार्योऽभ्युवादोपकोसल३ इति ॥ ४।१४।१॥ \ hāsyācāryastamācāryo'bhyuvādopakosala3 iti ॥ 4।14।1॥
भगव इति ह प्रतिशुश्राव ब्रह्मविद इव सोम्य ते मुखं भाति \ bhagava iti ha pratiśuśrāva brahmavida iva somya te mukhaṃ bhāti
को नु त्वानुशशासेति को नु मानुशिष्याद्भो इतीहापेव \ ko nu tvānuśaśāseti ko nu mānuśiṣyādbho itīhāpeva
निह्नुत इमे नूनमीदृशा अन्यादृशा इतीहाग्नीनभ्यूदे \ nihnuta ime nūnamīdṛśā anyādṛśā itīhāgnīnabhyūde
किं नु सोम्य किल तेऽवोचन्निति ॥ ४।१४।२॥ \ kiṃ nu somya kila te'vocanniti ॥ 4।14।2॥
इदमिति ह प्रतिजज्ञे लोकान्वाव किल सोम्य तेऽवोचन्नहं \ idamiti ha pratijajñe lokānvāva kila somya te'vocannahaṃ
तु ते तद्वक्ष्यामि यथा पुष्करपलाश आपो न श्लिष्यन्त \ tu te tadvakṣyāmi yathā puṣkarapalāśa āpo na śliṣyanta
एवमेवंविदि पापं कर्म न श्लिष्यत इति ब्रवीतु मे \ evamevaṃvidi pāpaṃ karma na śliṣyata iti bravītu me
भगवानिति तस्मै होवाच ॥ ४।१४।३॥ \ bhagavāniti tasmai hovāca ॥ 4।14।3॥
॥ इति चतुर्दशः खण्डः ॥ \ ॥ iti caturdaśaḥ khaṇḍaḥ ॥
य एषोऽक्षिणि पुरुषो दृश्यत एष आत्मेति \ ya eṣo'kṣiṇi puruṣo dṛśyata eṣa ātmeti
होवाचैतदमृतमभयमेतद्ब्रह्मेति \ hovācaitadamṛtamabhayametadbrahmeti
तद्यद्यप्यस्मिन्सर्पिर्वोदकं वा सिञ्चति वर्त्मनी एव \ tadyadyapyasminsarpirvodakaṃ vā siñcati vartmanī eva
गच्छति ॥ ४।१५।१॥ \ gacchati ॥ 4।15।1॥
एतं संयद्वाम इत्याचक्षत एतं हि सर्वाणि \ etaṃ saṃyadvāma ityācakṣata etaṃ hi sarvāṇi
वामान्यभिसंयन्ति सर्वाण्येनं वामान्यभिसंयन्ति \ vāmānyabhisaṃyanti sarvāṇyenaṃ vāmānyabhisaṃyanti
य एवं वेद ॥ ४।१५।२॥ \ ya evaṃ veda ॥ 4।15।2॥
एष उ एव वामनीरेष हि सर्वाणि वामानि नयति \ eṣa u eva vāmanīreṣa hi sarvāṇi vāmāni nayati
सर्वाणि वामानि नयति य एवं वेद ॥ ४।१५।३॥ \ sarvāṇi vāmāni nayati ya evaṃ veda ॥ 4।15।3॥
एष उ एव भामनीरेष हि सर्वेषु लोकेषु भाति \ eṣa u eva bhāmanīreṣa hi sarveṣu lokeṣu bhāti
सर्वेषु लोकेषु भाति य एवं वेद ॥ ४।१५।४॥ \ sarveṣu lokeṣu bhāti ya evaṃ veda ॥ 4।15।4॥
अथ यदु चैवास्मिञ्छव्यं कुर्वन्ति यदि च \ atha yadu caivāsmiñchavyaṃ kurvanti yadi ca
नार्चिषमेवाभिसंभवन्त्यर्चिषोऽहरह्न \ nārciṣamevābhisaṃbhavantyarciṣo'harahna
आपूर्यमाणपक्षमापूर्यमाणपक्षाद्यान्षडुदङ्ङेति \ āpūryamāṇapakṣamāpūryamāṇapakṣādyānṣaḍudaṅṅeti
मासां स्तान्मासेभ्यः संवत्सरं \ māsāṃ stānmāsebhyaḥ saṃvatsaraṃ
संवत्सरादादित्यमादित्याच्चन्द्रमसं चन्द्रमसो विद्युतं \ saṃvatsarādādityamādityāccandramasaṃ candramaso vidyutaṃ
तत् पुरुषोऽमानवः स एनान्ब्रह्म गमयत्येष देवपथो \ tat puruṣo'mānavaḥ sa enānbrahma gamayatyeṣa devapatho
ब्रह्मपथ एतेन प्रतिपद्यमाना इमं मानवमावर्तं नावर्तन्ते \ brahmapatha etena pratipadyamānā imaṃ mānavamāvartaṃ nāvartante
नावर्तन्ते ॥ ४।१५।५॥ \ nāvartante ॥ 4।15।5॥
॥ इति पञ्चदशः खण्डः ॥ \ ॥ iti pañcadaśaḥ khaṇḍaḥ ॥
एष ह वै यज्ञो योऽयं पवते एष ह यन्निदं सर्वं पुनाति \ eṣa ha vai yajño yo'yaṃ pavate eṣa ha yannidaṃ sarvaṃ punāti
यदेष यन्निदं सर्वं पुनाति तस्मादेष एव यज्ञस्तस्य \ yadeṣa yannidaṃ sarvaṃ punāti tasmādeṣa eva yajñastasya
मनश्च वाक्च वर्तनी ॥ ४।१६।१॥ \ manaśca vākca vartanī ॥ 4।16।1॥
तयोरन्यतरां मनसा सं स्करोति ब्रह्मा वाचा \ tayoranyatarāṃ manasā saṃ skaroti brahmā vācā
होताध्वर्युरुद्गातान्यतरां स यत्रौपाकृते प्रातरनुवाके \ hotādhvaryurudgātānyatarāṃ sa yatraupākṛte prātaranuvāke
पुरा परिधानीयाया ब्रह्मा व्यवदति ॥ ४।१६।२॥ \ purā paridhānīyāyā brahmā vyavadati ॥ 4।16।2॥
अन्यतरामेव वर्तनीं सं स्करोति हीयतेऽन्यतरा \ anyatarāmeva vartanīṃ saṃ skaroti hīyate'nyatarā
स यथैकपाद्व्रजन्रथो वैकेन चक्रेण वर्तमानो \ sa yathaikapādvrajanratho vaikena cakreṇa vartamāno
रिष्यत्येवमस्य यज्ञोरिष्यति यज्ञं रिष्यन्तं \ riṣyatyevamasya yajñoriṣyati yajñaṃ riṣyantaṃ
यजमानोऽनुरिष्यति स इष्ट्वा पापीयान्भवति ॥ ४।१६।३॥ \ yajamāno'nuriṣyati sa iṣṭvā pāpīyānbhavati ॥ 4।16।3॥
अथ यत्रोपाकृते प्रातरनुवाके न पुरा परिधानीयाया ब्रह्मा \ atha yatropākṛte prātaranuvāke na purā paridhānīyāyā brahmā
व्यवदत्युभे एव वर्तनी सं स्कुर्वन्ति न हीयतेऽन्यतरा ॥ ४।१६।४॥ \ vyavadatyubhe eva vartanī saṃ skurvanti na hīyate'nyatarā ॥ 4।16।4॥
स यथोभयपाद्व्रजन्रथो वोभाभ्यां चक्राभ्यां वर्तमानः \ sa yathobhayapādvrajanratho vobhābhyāṃ cakrābhyāṃ vartamānaḥ
प्रतितिष्ठत्येवमस्य यज्ञः प्रतितिष्ठति यज्ञं प्रतितिष्ठन्तं \ pratitiṣṭhatyevamasya yajñaḥ pratitiṣṭhati yajñaṃ pratitiṣṭhantaṃ
यजमानोऽनुप्रतितिष्ठति स इष्ट्वा श्रेयान्भवति ॥ ४।१६।५॥ \ yajamāno'nupratitiṣṭhati sa iṣṭvā śreyānbhavati ॥ 4।16।5॥
॥ इति षोडशः खण्डः ॥ \ ॥ iti ṣoḍaśaḥ khaṇḍaḥ ॥
प्रजापतिर्लोकानभ्यतपत्तेषां तप्यमानानां \ prajāpatirlokānabhyatapatteṣāṃ tapyamānānāṃ
रसान्प्रावृहदग्निं पृथिव्या वायुमन्तरिक्षातादित्यं दिवः ॥ ४।१७।१॥ \ rasānprāvṛhadagniṃ pṛthivyā vāyumantarikṣātādityaṃ divaḥ ॥ 4।17।1॥
स एतास्तिस्रो देवता अभ्यतपत्तासां तप्यमानानां \ sa etāstisro devatā abhyatapattāsāṃ tapyamānānāṃ
रसान्प्रावृहदग्नेरृचो वायोर्यजूं षि सामान्यादित्यात् ॥ ४।१७।२॥ \ rasānprāvṛhadagnerṛco vāyoryajūṃ ṣi sāmānyādityāt ॥ 4।17।2॥
स एतां त्रयीं विद्यामभ्यतपत्तस्यास्तप्यमानाया \ sa etāṃ trayīṃ vidyāmabhyatapattasyāstapyamānāyā
रसान्प्रावृहद्भूरित्यृग्भ्यो भुवरिति यजुर्भ्यः स्वरिति \ rasānprāvṛhadbhūrityṛgbhyo bhuvariti yajurbhyaḥ svariti
सामभ्यः ॥ ४।१७।३॥ \ sāmabhyaḥ ॥ 4।17।3॥
तद्यदृक्तो रिष्येद्भूः स्वाहेति गार्हपत्ये जुहुयादृचामेव \ tadyadṛkto riṣyedbhūḥ svāheti gārhapatye juhuyādṛcāmeva
तद्रसेनर्चां वीर्येणर्चां यज्ञस्य विरिष्टं संदधाति ॥ ४।१७।४॥ \ tadrasenarcāṃ vīryeṇarcāṃ yajñasya viriṣṭaṃ saṃdadhāti ॥ 4।17।4॥
स यदि यजुष्टो रिष्येद्भुवः स्वाहेति दक्षिणाग्नौ \ sa yadi yajuṣṭo riṣyedbhuvaḥ svāheti dakṣiṇāgnau
जुहुयाद्यजुषामेव तद्रसेन यजुषां वीर्येण यजुषां यज्ञस्य \ juhuyādyajuṣāmeva tadrasena yajuṣāṃ vīryeṇa yajuṣāṃ yajñasya
विरिष्टं संदधाति ॥ ४।१७।५॥ \ viriṣṭaṃ saṃdadhāti ॥ 4।17।5॥
अथ यदि सामतो रिष्येत्स्वः स्वाहेत्याहवनीये \ atha yadi sāmato riṣyetsvaḥ svāhetyāhavanīye
जुहुयात्साम्नामेव तद्रसेन साम्नां वीर्येण साम्नां यज्ञस्य \ juhuyātsāmnāmeva tadrasena sāmnāṃ vīryeṇa sāmnāṃ yajñasya
विरिष्टं संदधाति ॥ ४।१७।६॥ \ viriṣṭaṃ saṃdadhāti ॥ 4।17।6॥
तद्यथा लवणेन सुवर्णं संदध्यात्सुवर्णेन रजतं \ tadyathā lavaṇena suvarṇaṃ saṃdadhyātsuvarṇena rajataṃ
रजतेन त्रपु त्रपुणा सीसं सीसेन लोहं लोहेन दारु \ rajatena trapu trapuṇā sīsaṃ sīsena lohaṃ lohena dāru
दारु चर्मणा ॥ ४।१७।७॥ \ dāru carmaṇā ॥ 4।17।7॥
एवमेषां लोकानामासां देवतानामस्यास्त्रय्या विद्याया \ evameṣāṃ lokānāmāsāṃ devatānāmasyāstrayyā vidyāyā
वीर्येण यज्ञस्य विरिष्टं संदधाति भेषजकृतो ह वा \ vīryeṇa yajñasya viriṣṭaṃ saṃdadhāti bheṣajakṛto ha vā
एष यज्ञो यत्रैवंविद्ब्रह्मा भवति ॥ ४।१७।८॥ \ eṣa yajño yatraivaṃvidbrahmā bhavati ॥ 4।17।8॥
एष ह वा उदक्प्रवणो यज्ञो यत्रैवंविद्ब्रह्मा भवत्येवंविदं \ eṣa ha vā udakpravaṇo yajño yatraivaṃvidbrahmā bhavatyevaṃvidaṃ
ह वा एषा ब्रह्माणमनुगाथा यतो यत आवर्तते \ ha vā eṣā brahmāṇamanugāthā yato yata āvartate
तत्तद्गच्छति ॥ ४।१७।९॥ \ tattadgacchati ॥ 4।17।9॥
मानवो ब्रह्मैवैक ऋत्विक्कुरूनश्वाभिरक्षत्येवंविद्ध \ mānavo brahmaivaika ṛtvikkurūnaśvābhirakṣatyevaṃviddha
वै ब्रह्मा यज्ञं यजमानं सर्वां श्चर्त्विजोऽभिरक्षति \ vai brahmā yajñaṃ yajamānaṃ sarvāṃ ścartvijo'bhirakṣati
तस्मादेवंविदमेव ब्रह्माणं कुर्वीत नानेवंविदं नानेवंविदम् ॥ ४।१७।१०॥ \ tasmādevaṃvidameva brahmāṇaṃ kurvīta nānevaṃvidaṃ nānevaṃvidam ॥ 4।17।10॥
॥ इति चतुर्थोऽध्यायः ॥ \ ॥ iti caturtho'dhyāyaḥ ॥
॥ पञ्चमोऽध्यायः ॥ \ ॥ pañcamo'dhyāyaḥ ॥
यो ह वै ज्येष्ठं च श्रेष्ठं च वेद ज्येष्ठश्च ह वै श्रेष्ठश्च \ yo ha vai jyeṣṭhaṃ ca śreṣṭhaṃ ca veda jyeṣṭhaśca ha vai śreṣṭhaśca
भवति प्राणो वाव ज्येष्ठश्च श्रेष्ठश्च ॥ ५।१।१॥ \ bhavati prāṇo vāva jyeṣṭhaśca śreṣṭhaśca ॥ 5।1।1॥
यो ह वै वसिष्ठं वेद वसिष्ठो ह स्वानां भवति \ yo ha vai vasiṣṭhaṃ veda vasiṣṭho ha svānāṃ bhavati
वाग्वाव वसिष्ठः ॥ ५।१।२॥ \ vāgvāva vasiṣṭhaḥ ॥ 5।1।2॥
यो ह वै प्रतिष्ठां वेद प्रति ह तिष्ठत्यस्मिं श्च \ yo ha vai pratiṣṭhāṃ veda prati ha tiṣṭhatyasmiṃ śca
लोकेऽमुष्मिं श्च चक्षुर्वाव प्रतिष्ठा ॥ ५।१।३॥ \ loke'muṣmiṃ śca cakṣurvāva pratiṣṭhā ॥ 5।1।3॥
यो ह वै सम्पदं वेद सं हास्मै कामाः पद्यन्ते \ yo ha vai sampadaṃ veda saṃ hāsmai kāmāḥ padyante
दैवाश्च मानुषाश्च श्रोत्रं वाव सम्पत् ॥ ५।१।४॥ \ daivāśca mānuṣāśca śrotraṃ vāva sampat ॥ 5।1।4॥
यो ह वा आयतनं वेदायतनं ह स्वानां भवति \ yo ha vā āyatanaṃ vedāyatanaṃ ha svānāṃ bhavati
मनो ह वा आयतनम् ॥ ५।१।५॥ \ mano ha vā āyatanam ॥ 5।1।5॥
अथ ह प्राणा अहं श्रेयसि व्यूदिरेऽहं श्रेयानस्म्यहं \ atha ha prāṇā ahaṃ śreyasi vyūdire'haṃ śreyānasmyahaṃ
श्रेयानस्मीति ॥ ५।१।६॥ \ śreyānasmīti ॥ 5।1।6॥
ते ह प्राणाः प्रजापतिं पितरमेत्योचुर्भगवन्को नः \ te ha prāṇāḥ prajāpatiṃ pitarametyocurbhagavanko naḥ
श्रेष्ठ इति तान्होवाच यस्मिन्व उत्क्रान्ते शरीरं \ śreṣṭha iti tānhovāca yasminva utkrānte śarīraṃ
पापिष्ठतरमिव दृश्येत स वः श्रेष्ठ इति ॥ ५।१।७॥ \ pāpiṣṭhataramiva dṛśyeta sa vaḥ śreṣṭha iti ॥ 5।1।7॥
सा ह वागुच्चक्राम सा संवत्सरं प्रोष्य पर्येत्योवाच \ sā ha vāguccakrāma sā saṃvatsaraṃ proṣya paryetyovāca
कथमशकतर्ते मज्जीवितुमिति यथा कला अवदन्तः \ kathamaśakatarte majjīvitumiti yathā kalā avadantaḥ
प्राणन्तः प्राणेन पश्यन्तश्चक्षुषा शृण्वन्तः श्रोत्रेण \ prāṇantaḥ prāṇena paśyantaścakṣuṣā śṛṇvantaḥ śrotreṇa
ध्यायन्तो मनसैवमिति प्रविवेश ह वाक् ॥ ५।१।८॥ \ dhyāyanto manasaivamiti praviveśa ha vāk ॥ 5।1।8॥
चक्षुर्होच्चक्राम तत्संवत्सरं प्रोष्य पर्येत्योवाच \ cakṣurhoccakrāma tatsaṃvatsaraṃ proṣya paryetyovāca
कथमशकतर्ते मज्जीवितुमिति यथान्धा अपश्यन्तः \ kathamaśakatarte majjīvitumiti yathāndhā apaśyantaḥ
प्राणन्तः प्राणेन वदन्तो वाचा शृण्वन्तः श्रोत्रेण \ prāṇantaḥ prāṇena vadanto vācā śṛṇvantaḥ śrotreṇa
ध्यायन्तो मनसैवमिति प्रविवेश ह चक्षुः ॥ ५।१।९॥ \ dhyāyanto manasaivamiti praviveśa ha cakṣuḥ ॥ 5।1।9॥
श्रोत्रं होच्चक्राम तत्संवत्सरं प्रोष्य पर्येत्योवाच \ śrotraṃ hoccakrāma tatsaṃvatsaraṃ proṣya paryetyovāca
कथमशकतर्ते मज्जीवितुमिति यथा बधिरा अशृण्वन्तः \ kathamaśakatarte majjīvitumiti yathā badhirā aśṛṇvantaḥ
प्राणन्तः प्राणेन वदन्तो वाचा पश्यन्तश्चक्षुषा \ prāṇantaḥ prāṇena vadanto vācā paśyantaścakṣuṣā
ध्यायन्तो मनसैवमिति प्रविवेश ह श्रोत्रम् ॥ ५।१।१०॥ \ dhyāyanto manasaivamiti praviveśa ha śrotram ॥ 5।1।10॥
मनो होच्चक्राम तत्संवत्सरं प्रोष्य पर्येत्योवाच \ mano hoccakrāma tatsaṃvatsaraṃ proṣya paryetyovāca
कथमशकतर्ते मज्जीवितुमिति यथा बाला अमनसः \ kathamaśakatarte majjīvitumiti yathā bālā amanasaḥ
प्राणन्तः प्राणेन वदन्तो वाचा पश्यन्तश्चक्षुषा \ prāṇantaḥ prāṇena vadanto vācā paśyantaścakṣuṣā
शृण्वन्तः श्रोत्रेणैवमिति प्रविवेश ह मनः ॥ ५।१।११॥ \ śṛṇvantaḥ śrotreṇaivamiti praviveśa ha manaḥ ॥ 5।1।11॥
अथ ह प्राण उच्चिक्रमिषन्स यथा सुहयः \ atha ha prāṇa uccikramiṣansa yathā suhayaḥ
पड्वीशशङ्कून्संखिदेदेवमितरान्प्राणान्समखिदत्तं \ paḍvīśaśaṅkūnsaṃkhidedevamitarānprāṇānsamakhidattaṃ
हाभिसमेत्योचुर्भगवन्नेधि त्वं नः श्रेष्ठोऽसि \ hābhisametyocurbhagavannedhi tvaṃ naḥ śreṣṭho'si
मोत्क्रमीरिति ॥ ५।१।१२॥ \ motkramīriti ॥ 5।1।12॥
अथ हैनं वागुवाच यदहं वसिष्ठोऽस्मि त्वं \ atha hainaṃ vāguvāca yadahaṃ vasiṣṭho'smi tvaṃ
तद्वसिष्ठोऽसीत्यथ हैनं चक्षुरुवाच यदहं \ tadvasiṣṭho'sītyatha hainaṃ cakṣuruvāca yadahaṃ
प्रतिष्ठास्मि त्वं तत्प्रतिष्ठासीति ॥ ५।१।१३॥ \ pratiṣṭhāsmi tvaṃ tatpratiṣṭhāsīti ॥ 5।1।13॥
अथ हैनं श्रोत्रमुवाच यदहं सम्पदस्मि त्वं \ atha hainaṃ śrotramuvāca yadahaṃ sampadasmi tvaṃ
तत्सम्पदसीत्यथ हैनं मन उवाच यदहमायतनमस्मि \ tatsampadasītyatha hainaṃ mana uvāca yadahamāyatanamasmi
त्वं तदायतनमसीति ॥ ५।१।१४॥ \ tvaṃ tadāyatanamasīti ॥ 5।1।14॥
न वै वाचो न चक्षूं षि न श्रोत्राणि न \ na vai vāco na cakṣūṃ ṣi na śrotrāṇi na
मनां सीत्याचक्षते प्राणा इत्येवाचक्षते प्राणो \ manāṃ sītyācakṣate prāṇā ityevācakṣate prāṇo
ह्येवैतानि सर्वाणि भवति ॥ ५।१।१५॥ \ hyevaitāni sarvāṇi bhavati ॥ 5।1।15॥
॥ इति प्रथमः खण्डः ॥ \ ॥ iti prathamaḥ khaṇḍaḥ ॥
स होवाच किं मेऽन्नं भविष्यतीति यत्किंचिदिदमा \ sa hovāca kiṃ me'nnaṃ bhaviṣyatīti yatkiṃcididamā
श्वभ्य आ शकुनिभ्य इति होचुस्तद्वा एतदनस्यान्नमनो \ śvabhya ā śakunibhya iti hocustadvā etadanasyānnamano
ह वै नाम प्रत्यक्षं न ह वा एवंविदि किंचनानन्नं \ ha vai nāma pratyakṣaṃ na ha vā evaṃvidi kiṃcanānannaṃ
भवतीति ॥ ५।२।१॥ \ bhavatīti ॥ 5।2।1॥
स होवाच किं मे वासो भविष्यतीत्याप इति \ sa hovāca kiṃ me vāso bhaviṣyatītyāpa iti
होचुस्तस्माद्वा एतदशिष्यन्तः \ hocustasmādvā etadaśiṣyantaḥ
पुरस्ताच्चोपरिष्टाच्चाद्भिः परिदधति \ purastāccopariṣṭāccādbhiḥ paridadhati
लम्भुको ह वासो भवत्यनग्नो ह भवति ॥ ५।२।२॥ \ lambhuko ha vāso bhavatyanagno ha bhavati ॥ 5।2।2॥
तद्धैतत्सत्यकामो जाबालो गोश्रुतये वैयाघ्रपद्यायोक्त्वोवाच \ taddhaitatsatyakāmo jābālo gośrutaye vaiyāghrapadyāyoktvovāca
यद्यप्येनच्छुष्काय स्थाणवे ब्रूयाज्जायेरन्नेवास्मिञ्छाखाः \ yadyapyenacchuṣkāya sthāṇave brūyājjāyerannevāsmiñchākhāḥ
प्ररोहेयुः पलाशानीति ॥ ५।२।३॥ \ praroheyuḥ palāśānīti ॥ 5।2।3॥
अथ यदि महज्जिगमिषेदमावास्यायां दीक्षित्वा पौर्णमास्यां \ atha yadi mahajjigamiṣedamāvāsyāyāṃ dīkṣitvā paurṇamāsyāṃ
रात्रौ सर्वौषधस्य मन्थं दधिमधुनोरुपमथ्य ज्येष्ठाय \ rātrau sarvauṣadhasya manthaṃ dadhimadhunorupamathya jyeṣṭhāya
श्रेष्ठाय स्वाहेत्यग्नावाज्यस्य हुत्वा मन्थे \ śreṣṭhāya svāhetyagnāvājyasya hutvā manthe
सम्पातमवनयेत् ॥ ५।२।४॥ \ sampātamavanayet ॥ 5।2।4॥
वसिष्ठाय स्वाहेत्यग्नावाज्यस्य हुत्वा मन्थे \ vasiṣṭhāya svāhetyagnāvājyasya hutvā manthe
सम्पातमवनयेत्प्रतिष्ठायै स्वाहेत्यग्नावाज्यस्य हुत्वा \ sampātamavanayetpratiṣṭhāyai svāhetyagnāvājyasya hutvā
मन्थे सम्पातमवनयेत्सम्पदे स्वाहेत्यग्नावाज्यस्य हुत्वा \ manthe sampātamavanayetsampade svāhetyagnāvājyasya hutvā
मन्थे सम्पातमवनयेदायतनाय स्वाहेत्यग्नावाज्यस्य हुत्वा \ manthe sampātamavanayedāyatanāya svāhetyagnāvājyasya hutvā
मन्थे सम्पातमवनयेत् ॥ ५।२।५॥ \ manthe sampātamavanayet ॥ 5।2।5॥
अथ प्रतिसृप्याञ्जलौ मन्थमाधाय जपत्यमो नामास्यमा \ atha pratisṛpyāñjalau manthamādhāya japatyamo nāmāsyamā
हि ते सर्वमिदं स हि ज्येष्ठः श्रेष्ठो राजाधिपतिः \ hi te sarvamidaṃ sa hi jyeṣṭhaḥ śreṣṭho rājādhipatiḥ
स मा ज्यैष्ठ्यं श्रैष्ठ्यं राज्यमाधिपत्यं \ sa mā jyaiṣṭhyaṃ śraiṣṭhyaṃ rājyamādhipatyaṃ
गमयत्वहमेवेदं सर्वमसानीति ॥ ५।२।६॥ \ gamayatvahamevedaṃ sarvamasānīti ॥ 5।2।6॥
अथ खल्वेतयर्चा पच्छ आचामति तत्सवितुर्वृणीमह \ atha khalvetayarcā paccha ācāmati tatsaviturvṛṇīmaha
इत्याचामति वयं देवस्य भोजनमित्याचामति श्रेष्ठं \ ityācāmati vayaṃ devasya bhojanamityācāmati śreṣṭhaṃ
सर्वधातममित्याचामति तुरं भगस्य धीमहीति सर्वं पिबति \ sarvadhātamamityācāmati turaṃ bhagasya dhīmahīti sarvaṃ pibati
निर्णिज्य कं सं चमसं वा पश्चादग्नेः संविशति चर्मणि वा \ nirṇijya kaṃ saṃ camasaṃ vā paścādagneḥ saṃviśati carmaṇi vā
स्थण्डिले वा वाचंयमोऽप्रसाहः स यदि स्त्रियं \ sthaṇḍile vā vācaṃyamo'prasāhaḥ sa yadi striyaṃ
पश्येत्समृद्धं कर्मेति विद्यात् ॥ ५।२।७॥ \ paśyetsamṛddhaṃ karmeti vidyāt ॥ 5।2।7॥
तदेष श्लोको यदा कर्मसु काम्येषु स्त्रियं स्वप्नेषु \ tadeṣa śloko yadā karmasu kāmyeṣu striyaṃ svapneṣu
पश्यन्ति समृद्धिं तत्र जानीयात्तस्मिन्स्वप्ननिदर्शने \ paśyanti samṛddhiṃ tatra jānīyāttasminsvapnanidarśane
तस्मिन्स्वप्ननिदर्शने ॥ ५।२।८॥ \ tasminsvapnanidarśane ॥ 5।2।8॥
॥ इति द्वितीयः खण्डः ॥ \ ॥ iti dvitīyaḥ khaṇḍaḥ ॥
श्वेतकेतुर्हारुणेयः पञ्चालानां समितिमेयाय \ śvetaketurhāruṇeyaḥ pañcālānāṃ samitimeyāya
तं ह प्रवाहणो जैवलिरुवाच कुमारानु \ taṃ ha pravāhaṇo jaivaliruvāca kumārānu
त्वाशिषत्पितेत्यनु हि भगव इति ॥ ५।३।१॥ \ tvāśiṣatpitetyanu hi bhagava iti ॥ 5।3।1॥
वेत्थ यदितोऽधि प्रजाः प्रयन्तीति न भगव इति वेत्थ \ vettha yadito'dhi prajāḥ prayantīti na bhagava iti vettha
यथा पुनरावर्तन्त३ इति न भगव इति वेत्थ \ yathā punarāvartanta3 iti na bhagava iti vettha
पथोर्देवयानस्य पितृयाणस्य च व्यावर्तना३ इति \ pathordevayānasya pitṛyāṇasya ca vyāvartanā3 iti
न भगव इति ॥ ५।३।२॥ \ na bhagava iti ॥ 5।3।2॥
वेत्थ यथासौ लोको न सम्पूर्यत३ इति न भगव इति \ vettha yathāsau loko na sampūryata3 iti na bhagava iti
वेत्थ यथा पञ्चम्यामाहुतावापः पुरुषवचसो \ vettha yathā pañcamyāmāhutāvāpaḥ puruṣavacaso
भवन्तीति नैव भगव इति ॥ ५।३।३ ॥ \ bhavantīti naiva bhagava iti ॥ 5।3।3 ॥
अथानु किमनुशिष्ठोऽवोचथा यो हीमानि न \ athānu kimanuśiṣṭho'vocathā yo hīmāni na
विद्यात्कथं सोऽनुशिष्टो ब्रुवीतेति स हायस्तः \ vidyātkathaṃ so'nuśiṣṭo bruvīteti sa hāyastaḥ
पितुरर्धमेयाय तं होवाचाननुशिष्य वाव किल मा \ piturardhameyāya taṃ hovācānanuśiṣya vāva kila mā
भगवानब्रवीदनु त्वाशिषमिति ॥ ५।३।४ ॥ \ bhagavānabravīdanu tvāśiṣamiti ॥ 5।3।4 ॥
पञ्च मा राजन्यबन्धुः प्रश्नानप्राक्षीत्तेषां \ pañca mā rājanyabandhuḥ praśnānaprākṣītteṣāṃ
नैकंचनाशकं विवक्तुमिति स होवाच यथा मा त्वं \ naikaṃcanāśakaṃ vivaktumiti sa hovāca yathā mā tvaṃ
तदैतानवदो यथाहमेषां नैकंचन वेद \ tadaitānavado yathāhameṣāṃ naikaṃcana veda
यद्यहमिमानवेदिष्यं कथं ते नावक्ष्यमिति ॥ ५।३।५॥ \ yadyahamimānavediṣyaṃ kathaṃ te nāvakṣyamiti ॥ 5।3।5॥
स ह गौतमो राज्ञोऽर्धमेयाय तस्मै ह प्राप्तायार्हां चकार \ sa ha gautamo rājño'rdhameyāya tasmai ha prāptāyārhāṃ cakāra
स ह प्रातः सभाग उदेयाय तं होवाच मानुषस्य \ sa ha prātaḥ sabhāga udeyāya taṃ hovāca mānuṣasya
भगवन्गौतम वित्तस्य वरं वृणीथा इति स होवाच तवैव \ bhagavangautama vittasya varaṃ vṛṇīthā iti sa hovāca tavaiva
राजन्मानुषं वित्तं यामेव कुमारस्यान्ते \ rājanmānuṣaṃ vittaṃ yāmeva kumārasyānte
वाचमभाषथास्तामेव मे ब्रूहीति स ह कृच्छ्री बभूव ॥ ५।३।६॥ \ vācamabhāṣathāstāmeva me brūhīti sa ha kṛcchrī babhūva ॥ 5।3।6॥
तं ह चिरं वसेत्याज्ञापयांचकार तं होवाच \ taṃ ha ciraṃ vasetyājñāpayāṃcakāra taṃ hovāca
यथा मा त्वं गौतमावदो यथेयं न प्राक्त्वत्तः पुरा विद्या \ yathā mā tvaṃ gautamāvado yatheyaṃ na prāktvattaḥ purā vidyā
ब्राह्मणान्गच्छति तस्मादु सर्वेषु लोकेषु क्षत्रस्यैव \ brāhmaṇāngacchati tasmādu sarveṣu lokeṣu kṣatrasyaiva
प्रशासनमभूदिति तस्मै होवाच ॥ ५।३।७ \ praśāsanamabhūditi tasmai hovāca ॥ 5।3।7
॥ इति तृतीयः खण्डः ॥ \ ॥ iti tṛtīyaḥ khaṇḍaḥ ॥
असौ वाव लोको गौतमाग्निस्तस्यादित्य एव \ asau vāva loko gautamāgnistasyāditya eva
समिद्रश्मयो धूमोऽहरर्चिश्चन्द्रमा अङ्गारा नक्षत्राणि \ samidraśmayo dhūmo'hararciścandramā aṅgārā nakṣatrāṇi
विस्फुलिङ्गाः ॥ ५।४।१॥ \ visphuliṅgāḥ ॥ 5।4।1॥
तस्मिन्नेतस्मिन्नग्नौ देवाः श्रद्धां जुह्वति \ tasminnetasminnagnau devāḥ śraddhāṃ juhvati
तस्या अहुतेः सोमो राजा संभवति ॥ ५।४।२ ॥ \ tasyā ahuteḥ somo rājā saṃbhavati ॥ 5।4।2 ॥
॥ इति चतुर्थः खण्डः ॥ \ ॥ iti caturthaḥ khaṇḍaḥ ॥
पर्जन्यो वाव गौतमाग्निस्तस्य वायुरेव समिदभ्रं धूमो \ parjanyo vāva gautamāgnistasya vāyureva samidabhraṃ dhūmo
विद्युदर्चिरशनिरङ्गाराह्रादनयो विस्फुलिङ्गाः ॥ ५।५।१॥ \ vidyudarciraśaniraṅgārāhrādanayo visphuliṅgāḥ ॥ 5।5।1॥
तस्मिन्नेतस्मिन्नग्नौ देवाः सोमं राजानं जुह्वति \ tasminnetasminnagnau devāḥ somaṃ rājānaṃ juhvati
तस्या आहुतेर्वर्षं संभवति ॥ ५।५।२॥ \ tasyā āhutervarṣaṃ saṃbhavati ॥ 5।5।2॥
॥ इति पञ्चमः खण्डः ॥ \ ॥ iti pañcamaḥ khaṇḍaḥ ॥
पृथिवी वाव गौतमाग्निस्तस्याः संवत्सर एव \ pṛthivī vāva gautamāgnistasyāḥ saṃvatsara eva
समिदाकाशो धूमो रात्रिरर्चिर्दिशोऽङ्गारा \ samidākāśo dhūmo rātrirarcirdiśo'ṅgārā
अवान्तरदिशो विस्फुलिङ्गाः ॥ ५।६।१॥ \ avāntaradiśo visphuliṅgāḥ ॥ 5।6।1॥
तस्मिन्नेतस्मिन्नग्नौ देवा वर्षं जुह्वति \ tasminnetasminnagnau devā varṣaṃ juhvati
तस्या आहुतेरन्नं संभवति ॥ ५।६।२॥ \ tasyā āhuterannaṃ saṃbhavati ॥ 5।6।2॥
॥ इति षष्ठः खण्डः ॥ \ ॥ iti ṣaṣṭhaḥ khaṇḍaḥ ॥
पुरुषो वाव गौतमाग्निस्तस्य वागेव समित्प्राणो धूमो \ puruṣo vāva gautamāgnistasya vāgeva samitprāṇo dhūmo
जिह्वार्चिश्चक्षुरङ्गाराः श्रोत्रं विस्फुलिङ्गाः ॥ ५।७।१॥ \ jihvārciścakṣuraṅgārāḥ śrotraṃ visphuliṅgāḥ ॥ 5।7।1॥
तस्मिन्नेतस्मिन्नग्नौ देवा अन्नं जुह्वति तस्या \ tasminnetasminnagnau devā annaṃ juhvati tasyā
आहुते रेतः सम्भवति ॥ ५।७।२॥ \ āhute retaḥ sambhavati ॥ 5।7।2॥
॥ इति सपतमः खण्डः ॥ \ ॥ iti sapatamaḥ khaṇḍaḥ ॥
योषा वाव गौतमाग्निस्तस्या उपस्थ एव समिद्यदुपमन्त्रयते \ yoṣā vāva gautamāgnistasyā upastha eva samidyadupamantrayate
स धूमो योनिरर्चिर्यदन्तः करोति तेऽङ्गारा अभिनन्दा \ sa dhūmo yonirarciryadantaḥ karoti te'ṅgārā abhinandā
विस्फुलिङ्गाः ॥ ५।८।१॥ \ visphuliṅgāḥ ॥ 5।8।1॥
तस्मिन्नेतस्मिन्नग्नौ देवा रेतो जुह्वति \ tasminnetasminnagnau devā reto juhvati
तस्या आहुतेर्गर्भः संभवति ॥ ५।८।२ ॥ \ tasyā āhutergarbhaḥ saṃbhavati ॥ 5।8।2 ॥
॥ इति अष्टमः खण्डः ॥ \ ॥ iti aṣṭamaḥ khaṇḍaḥ ॥
इति तु पञ्चम्यामाहुतावापः पुरुषवचसो भवन्तीति \ iti tu pañcamyāmāhutāvāpaḥ puruṣavacaso bhavantīti
स उल्बावृतो गर्भो दश वा नव वा मासानन्तः शयित्वा \ sa ulbāvṛto garbho daśa vā nava vā māsānantaḥ śayitvā
यावद्वाथ जायते ॥ ५।९।१॥ \ yāvadvātha jāyate ॥ 5।9।1॥
स जातो यावदायुषं जीवति तं प्रेतं दिष्टमितोऽग्नय \ sa jāto yāvadāyuṣaṃ jīvati taṃ pretaṃ diṣṭamito'gnaya
एव हरन्ति यत एवेतो यतः संभूतो भवति ॥ ५।९।२॥ \ eva haranti yata eveto yataḥ saṃbhūto bhavati ॥ 5।9।2॥
॥ इति नवमः खण्डः ॥ \ ॥ iti navamaḥ khaṇḍaḥ ॥
तद्य इत्थं विदुः। ये चेमेऽरण्ये श्रद्धा तप इत्युपासते \ tadya itthaṃ viduḥ। ye ceme'raṇye śraddhā tapa ityupāsate
तेऽर्चिषमभिसंभवन्त्यर्चिषोऽहरह्न \ te'rciṣamabhisaṃbhavantyarciṣo'harahna
आपूर्यमाणपक्षमापूर्यमाणपक्षाद्यान्षडुदङ्ङेति \ āpūryamāṇapakṣamāpūryamāṇapakṣādyānṣaḍudaṅṅeti
मासां स्तान् ॥ ५।१०।१॥ \ māsāṃ stān ॥ 5।10।1॥
मासेभ्यः संवत्सरं संवत्सरादादित्यमादित्याच्चन्द्रमसं \ māsebhyaḥ saṃvatsaraṃ saṃvatsarādādityamādityāccandramasaṃ
चन्द्रमसो विद्युतं तत्पुरुषोऽमानवः स एनान्ब्रह्म \ candramaso vidyutaṃ tatpuruṣo'mānavaḥ sa enānbrahma
गमयत्येष देवयानः पन्था इति ॥ ५।१०।२॥ \ gamayatyeṣa devayānaḥ panthā iti ॥ 5।10।2॥
अथ य इमे ग्राम इष्टापूर्ते दत्तमित्युपासते ते \ atha ya ime grāma iṣṭāpūrte dattamityupāsate te
धूममभिसंभवन्ति धूमाद्रात्रिं \ dhūmamabhisaṃbhavanti dhūmādrātriṃ
रात्रेरपरपक्षमपरपक्षाद्यान्षड्दक्षिणैति \ rātreraparapakṣamaparapakṣādyānṣaḍdakṣiṇaiti
मासां स्तान्नैते संवत्सरमभिप्राप्नुवन्ति ॥ ५।१०।३॥ \ māsāṃ stānnaite saṃvatsaramabhiprāpnuvanti ॥ 5।10।3॥
मासेभ्यः पितृलोकं पितृलोकादाकाशमाकाशाच्चन्द्रमसमेष \ māsebhyaḥ pitṛlokaṃ pitṛlokādākāśamākāśāccandramasameṣa
सोमो राजा तद्देवानामन्नं तं देवा भक्षयन्ति ॥ ५।१०।४॥ \ somo rājā taddevānāmannaṃ taṃ devā bhakṣayanti ॥ 5।10।4॥
तस्मिन्यवात्सम्पातमुषित्वाथैतमेवाध्वानं पुनर्निवर्तन्ते \ tasminyavātsampātamuṣitvāthaitamevādhvānaṃ punarnivartante
यथेतमाकाशमाकाशाद्वायुं वायुर्भूत्वा धूमो भवति \ yathetamākāśamākāśādvāyuṃ vāyurbhūtvā dhūmo bhavati
धूमो भूत्वाभ्रं भवति ॥ ५।१०।५॥ \ dhūmo bhūtvābhraṃ bhavati ॥ 5।10।5॥
अभ्रं भूत्वा मेघो भवति मेघो भूत्वा प्रवर्षति \ abhraṃ bhūtvā megho bhavati megho bhūtvā pravarṣati
त इह व्रीहियवा ओषधिवनस्पतयस्तिलमाषा इति \ ta iha vrīhiyavā oṣadhivanaspatayastilamāṣā iti
जायन्तेऽतो वै खलु दुर्निष्प्रपतरं यो यो ह्यन्नमत्ति \ jāyante'to vai khalu durniṣprapataraṃ yo yo hyannamatti
यो रेतः सिञ्चति तद्भूय एव भवति ॥ ५।१०।६॥ \ yo retaḥ siñcati tadbhūya eva bhavati ॥ 5।10।6॥
तद्य इह रमणीयचरणा अभ्याशो ह यत्ते रमणीयां \ tadya iha ramaṇīyacaraṇā abhyāśo ha yatte ramaṇīyāṃ
योनिमापद्येरन्ब्राह्मणयोनिं वा क्षत्रिययोनिं वा वैश्ययोनिं \ yonimāpadyeranbrāhmaṇayoniṃ vā kṣatriyayoniṃ vā vaiśyayoniṃ
वाथ य इह कपूयचरणा अभ्याशो ह यत्ते कपूयां \ vātha ya iha kapūyacaraṇā abhyāśo ha yatte kapūyāṃ
योनिमापद्येरञ्श्वयोनिं वा सूकरयोनिं वा \ yonimāpadyerañśvayoniṃ vā sūkarayoniṃ vā
चण्डालयोनिं वा ॥ ५।१०।७॥ \ caṇḍālayoniṃ vā ॥ 5।10।7॥
अथैतयोः पथोर्न कतरेणचन तानीमानि \ athaitayoḥ pathorna katareṇacana tānīmāni
क्षुद्राण्यसकृदावर्तीनि भूतानि भवन्ति जायस्व \ kṣudrāṇyasakṛdāvartīni bhūtāni bhavanti jāyasva
म्रियस्वेत्येतत्तृतीयं स्थानं तेनासौ लोको न सम्पूर्यते \ mriyasvetyetattṛtīyaṃ sthānaṃ tenāsau loko na sampūryate
तस्माज्जुगुप्सेत तदेष श्लोकः ॥ ५।१०।८॥ \ tasmājjugupseta tadeṣa ślokaḥ ॥ 5।10।8॥
स्तेनो हिरण्यस्य सुरां पिबं श्च गुरोस्तल्पमावसन्ब्रह्महा \ steno hiraṇyasya surāṃ pibaṃ śca gurostalpamāvasanbrahmahā
चैते पतन्ति चत्वारः पञ्चमश्चाचरं स्तैरिति ॥ ५।१०।९॥ \ caite patanti catvāraḥ pañcamaścācaraṃ stairiti ॥ 5।10।9॥
अथ ह य एतानेवं पञ्चाग्नीन्वेद न सह \ atha ha ya etānevaṃ pañcāgnīnveda na saha
तैरप्याचरन्पाप्मना लिप्यते शुद्धः पूतः पुण्यलोको भवति \ tairapyācaranpāpmanā lipyate śuddhaḥ pūtaḥ puṇyaloko bhavati
य एवं वेद य एवं वेद ॥ ५।१०।१०॥ \ ya evaṃ veda ya evaṃ veda ॥ 5।10।10॥
॥ इति दशमः खण्डः ॥ \ ॥ iti daśamaḥ khaṇḍaḥ ॥
प्राचीनशाल औपमन्यवः सत्ययज्ञः \ prācīnaśāla aupamanyavaḥ satyayajñaḥ
पौलुषिरिन्द्रद्युम्नो भाल्लवेयो जनः शार्कराक्ष्यो \ pauluṣirindradyumno bhāllaveyo janaḥ śārkarākṣyo
बुडिल आश्वतराश्विस्ते हैते महाशाला महाश्रोत्रियाः \ buḍila āśvatarāśviste haite mahāśālā mahāśrotriyāḥ
समेत्य मीमां सां चक्रुः को न आत्मा किं ब्रह्मेति ॥ ५।११।१॥ \ sametya mīmāṃ sāṃ cakruḥ ko na ātmā kiṃ brahmeti ॥ 5।11।1॥
ते ह सम्पादयांचक्रुरुद्दालको वै भगवन्तोऽयमारुणिः \ te ha sampādayāṃcakruruddālako vai bhagavanto'yamāruṇiḥ
सम्प्रतीममात्मानं वैश्वानरमध्येति तं \ sampratīmamātmānaṃ vaiśvānaramadhyeti taṃ
हन्ताभ्यागच्छामेति तं हाभ्याजग्मुः ॥ ५।११।२॥ \ hantābhyāgacchāmeti taṃ hābhyājagmuḥ ॥ 5।11।2॥
स ह सम्पादयांचकार प्रक्ष्यन्ति मामिमे \ sa ha sampādayāṃcakāra prakṣyanti māmime
महाशाला महाश्रोत्रियास्तेभ्यो न सर्वमिव प्रतिपत्स्ये \ mahāśālā mahāśrotriyāstebhyo na sarvamiva pratipatsye
हन्ताहमन्यमभ्यनुशासानीति ॥ ५।११।३॥ \ hantāhamanyamabhyanuśāsānīti ॥ 5।11।3॥
तान्होवाचाश्वपतिर्वै भगवन्तोऽयं कैकेयः \ tānhovācāśvapatirvai bhagavanto'yaṃ kaikeyaḥ
सम्प्रतीममात्मानं वैश्वानरमध्येति \ sampratīmamātmānaṃ vaiśvānaramadhyeti
तं हन्ताभ्यागच्छामेति तं हाभ्याजग्मुः ॥ ५।११।४॥ \ taṃ hantābhyāgacchāmeti taṃ hābhyājagmuḥ ॥ 5।11।4॥
तेभ्यो ह प्राप्तेभ्यः पृथगर्हाणि कारयांचकार \ tebhyo ha prāptebhyaḥ pṛthagarhāṇi kārayāṃcakāra
स ह प्रातः संजिहान उवाच न मे स्तेनो जनपदे न \ sa ha prātaḥ saṃjihāna uvāca na me steno janapade na
कर्दर्यो न मद्यपो नानाहिताग्निर्नाविद्वान्न स्वैरी स्वैरिणी \ kardaryo na madyapo nānāhitāgnirnāvidvānna svairī svairiṇī
कुतो यक्ष्यमाणो वै भगवन्तोऽहमस्मि यावदेकैकस्मा \ kuto yakṣyamāṇo vai bhagavanto'hamasmi yāvadekaikasmā
ऋत्विजे धनं दास्यामि तावद्भगवद्भ्यो दास्यामि \ ṛtvije dhanaṃ dāsyāmi tāvadbhagavadbhyo dāsyāmi
वसन्तु भगवन्त इति ॥ ५।११।५॥ \ vasantu bhagavanta iti ॥ 5।11।5॥
ते होचुर्येन हैवार्थेन पुरुषश्चरेत्तं हैव \ te hocuryena haivārthena puruṣaścarettaṃ haiva
वदेदात्मानमेवेमं वैश्वानरं सम्प्रत्यध्येषि तमेव नो \ vadedātmānamevemaṃ vaiśvānaraṃ sampratyadhyeṣi tameva no
ब्रूहीति ॥ ५।११।६॥ \ brūhīti ॥ 5।11।6॥
तान्होवाच प्रातर्वः प्रतिवक्तास्मीति ते ह समित्पाणयः \ tānhovāca prātarvaḥ prativaktāsmīti te ha samitpāṇayaḥ
पूर्वाह्णे प्रतिचक्रमिरे तान्हानुपनीयैवैतदुवाच ॥ ५।११।७॥ \ pūrvāhṇe praticakramire tānhānupanīyaivaitaduvāca ॥ 5।11।7॥
॥ इति एकादशः खण्डः ॥ \ ॥ iti ekādaśaḥ khaṇḍaḥ ॥
औपमन्यव कं त्वमात्मानमुपास्स इति दिवमेव भगवो \ aupamanyava kaṃ tvamātmānamupāssa iti divameva bhagavo
राजन्निति होवाचैष वै सुतेजा आत्मा वैश्वानरो यं \ rājanniti hovācaiṣa vai sutejā ātmā vaiśvānaro yaṃ
त्वमात्मानमुपास्से तस्मात्तव सुतं प्रसुतमासुतं कुले \ tvamātmānamupāsse tasmāttava sutaṃ prasutamāsutaṃ kule
दृश्यते ॥ ५।१२।१॥ \ dṛśyate ॥ 5।12।1॥
अत्स्यन्नं पश्यसि प्रियमत्त्यन्नं पश्यति प्रियं भवत्यस्य \ atsyannaṃ paśyasi priyamattyannaṃ paśyati priyaṃ bhavatyasya
ब्रह्मवर्चसं कुले य एतमेवमात्मानं वैश्वानरमुपास्ते \ brahmavarcasaṃ kule ya etamevamātmānaṃ vaiśvānaramupāste
मूधा त्वेष आत्मन इति होवाच मूर्धा ते \ mūdhā tveṣa ātmana iti hovāca mūrdhā te
व्यपतिष्यद्यन्मां नागमिष्य इति ॥ ५।१२।२॥ \ vyapatiṣyadyanmāṃ nāgamiṣya iti ॥ 5।12।2॥
॥ इति द्वादशः खण्डः ॥ \ ॥ iti dvādaśaḥ khaṇḍaḥ ॥
अथ होवाच सत्ययज्ञं पौलुषिं प्राचीनयोग्य कं \ atha hovāca satyayajñaṃ pauluṣiṃ prācīnayogya kaṃ
त्वमात्मानमुपास्स इत्यादित्यमेव भगवो राजन्निति \ tvamātmānamupāssa ityādityameva bhagavo rājanniti
होवाचैष वै विश्वरूप आत्मा वैश्वानरो यं \ hovācaiṣa vai viśvarūpa ātmā vaiśvānaro yaṃ
त्वमात्मानमुपास्से तस्मात्तव बहु विश्वरूपं कुले \ tvamātmānamupāsse tasmāttava bahu viśvarūpaṃ kule
दृश्यते ॥ ५।१३।१॥ \ dṛśyate ॥ 5।13।1॥
प्रवृत्तोऽश्वतरीरथो दासीनिष्कोऽत्स्यन्नं पश्यसि \ pravṛtto'śvatarīratho dāsīniṣko'tsyannaṃ paśyasi
प्रियमत्त्यन्नं पश्यति प्रियं भवत्यस्य ब्रह्मवर्चसं कुले \ priyamattyannaṃ paśyati priyaṃ bhavatyasya brahmavarcasaṃ kule
य एतमेवमात्मानं वैश्वानरमुपास्ते चक्षुषेतदात्मन इति \ ya etamevamātmānaṃ vaiśvānaramupāste cakṣuṣetadātmana iti
होवाचान्धोऽभविष्यो यन्मां नागमिष्य इति ॥ ५।१३।२॥ \ hovācāndho'bhaviṣyo yanmāṃ nāgamiṣya iti ॥ 5।13।2॥
॥ इति त्रयोदशः खण्डः ॥ \ ॥ iti trayodaśaḥ khaṇḍaḥ ॥
अथ होवाचेन्द्रद्युम्नं भाल्लवेयं वैयाघ्रपद्य कं \ atha hovācendradyumnaṃ bhāllaveyaṃ vaiyāghrapadya kaṃ
त्वमात्मानमुपास्स इति वायुमेव भगवो राजन्निति \ tvamātmānamupāssa iti vāyumeva bhagavo rājanniti
होवाचैष वै पृथग्वर्त्मात्मा वैश्वानरो यं \ hovācaiṣa vai pṛthagvartmātmā vaiśvānaro yaṃ
त्वमात्मानमुपास्से तस्मात्त्वां पृथग्बलय आयन्ति \ tvamātmānamupāsse tasmāttvāṃ pṛthagbalaya āyanti
पृथग्रथश्रेणयोऽनुयन्ति ॥ ५।१४।१॥ \ pṛthagrathaśreṇayo'nuyanti ॥ 5।14।1॥
अत्स्यन्नं पश्यसि प्रियमत्त्यन्नं पश्यति प्रियं भवत्यस्य \ atsyannaṃ paśyasi priyamattyannaṃ paśyati priyaṃ bhavatyasya
ब्रह्मवर्चसं कुले य एतमेवमात्मानं वैश्वानरमुपास्ते \ brahmavarcasaṃ kule ya etamevamātmānaṃ vaiśvānaramupāste
प्राणस्त्वेष आत्मन इति होवाच प्राणस्त \ prāṇastveṣa ātmana iti hovāca prāṇasta
उदक्रमिष्यद्यन्मां नागमिष्य इति ॥ ५।१४।२॥ \ udakramiṣyadyanmāṃ nāgamiṣya iti ॥ 5।14।2॥
॥ इति चतुर्दशः खण्डः ॥ \ ॥ iti caturdaśaḥ khaṇḍaḥ ॥
अथ होवाच जनं शार्कराक्ष्य कं त्वमात्मानमुपास्स \ atha hovāca janaṃ śārkarākṣya kaṃ tvamātmānamupāssa
इत्याकाशमेव भगवो राजन्निति होवाचैष वै बहुल \ ityākāśameva bhagavo rājanniti hovācaiṣa vai bahula
आत्मा वैश्वानरो यं त्वमात्मानमुपस्से तस्मात्त्वं \ ātmā vaiśvānaro yaṃ tvamātmānamupasse tasmāttvaṃ
बहुलोऽसि प्रजया च धनेन च ॥ ५।१५।१॥ \ bahulo'si prajayā ca dhanena ca ॥ 5।15।1॥
अत्स्यन्नं पश्यसि प्रियमत्त्यन्नं पश्यति प्रियं भवत्यस्य \ atsyannaṃ paśyasi priyamattyannaṃ paśyati priyaṃ bhavatyasya
ब्रह्मवर्चसं कुले य एतमेवमात्मानं वैश्वानरमुपास्ते \ brahmavarcasaṃ kule ya etamevamātmānaṃ vaiśvānaramupāste
संदेहस्त्वेष आत्मन इति होवाच संदेहस्ते व्यशीर्यद्यन्मां \ saṃdehastveṣa ātmana iti hovāca saṃdehaste vyaśīryadyanmāṃ
नागमिष्य इति ॥ ५।१५।२॥ \ nāgamiṣya iti ॥ 5।15।2॥
॥ इति पञ्चदशः खण्डः ॥ \ ॥ iti pañcadaśaḥ khaṇḍaḥ ॥
अथ होवाच बुडिलमाश्वतराश्विं वैयाघ्रपद्य कं \ atha hovāca buḍilamāśvatarāśviṃ vaiyāghrapadya kaṃ
त्वमात्मानमुपास्स इत्यप एव भगवो राजन्निति होवाचैष \ tvamātmānamupāssa ityapa eva bhagavo rājanniti hovācaiṣa
वै रयिरात्मा वैश्वानरो यं त्वमात्मानमुपास्से \ vai rayirātmā vaiśvānaro yaṃ tvamātmānamupāsse
तस्मात्त्वं रयिमान्पुष्टिमानसि ॥ ५।१६।१॥ \ tasmāttvaṃ rayimānpuṣṭimānasi ॥ 5।16।1॥
अत्स्यन्नं पश्यसि प्रियमत्त्यन्नं पश्यति प्रियं भवत्यस्य \ atsyannaṃ paśyasi priyamattyannaṃ paśyati priyaṃ bhavatyasya
ब्रह्मवर्चसं कुले य एतमेवमात्मानं वैश्वानरमुपास्ते \ brahmavarcasaṃ kule ya etamevamātmānaṃ vaiśvānaramupāste
बस्तिस्त्वेष आत्मन इति होवाच बस्तिस्ते व्यभेत्स्यद्यन्मां \ bastistveṣa ātmana iti hovāca bastiste vyabhetsyadyanmāṃ
नागमिष्य इति ॥ ५।१६।२॥ \ nāgamiṣya iti ॥ 5।16।2॥
॥ इति षोडशः खण्डः ॥ \ ॥ iti ṣoḍaśaḥ khaṇḍaḥ ॥
अथ होवाचोद्दालकमारुणिं गौतम कं त्वमात्मानमुपस्स \ atha hovācoddālakamāruṇiṃ gautama kaṃ tvamātmānamupassa
इति पृथिवीमेव भगवो राजन्निति होवाचैष वै \ iti pṛthivīmeva bhagavo rājanniti hovācaiṣa vai
प्रतिष्ठात्मा वैश्वानरो यं त्वमात्मानमुपास्से \ pratiṣṭhātmā vaiśvānaro yaṃ tvamātmānamupāsse
तस्मात्त्वं प्रतिष्ठितोऽसि प्रजया च पशुभिश्च ५।१७।१॥ \ tasmāttvaṃ pratiṣṭhito'si prajayā ca paśubhiśca 5।17।1॥
अत्स्यन्नं पश्यसि प्रियमत्त्यन्नं पश्यति प्रियं भवत्यस्य \ atsyannaṃ paśyasi priyamattyannaṃ paśyati priyaṃ bhavatyasya
ब्रह्मवर्चसं कुले य एतमेवमात्मानं वैश्वानरमुपास्ते \ brahmavarcasaṃ kule ya etamevamātmānaṃ vaiśvānaramupāste
पादौ त्वेतावात्मन इति होवाच पादौ ते व्यम्लास्येतां \ pādau tvetāvātmana iti hovāca pādau te vyamlāsyetāṃ
यन्मां नागमिष्य इति ५।१७।२॥ \ yanmāṃ nāgamiṣya iti 5।17।2॥
॥ इति सप्तदशः खण्डः ॥ \ ॥ iti saptadaśaḥ khaṇḍaḥ ॥
तान्होवाचैते वै खलु यूयं पृथगिवेममात्मानं \ tānhovācaite vai khalu yūyaṃ pṛthagivemamātmānaṃ
वैश्वानरं विद्वां सोऽन्नमत्थ यस्त्वेतमेवं \ vaiśvānaraṃ vidvāṃ so'nnamattha yastvetamevaṃ
प्रादेशमात्रमभिविमानमात्मानं वैश्वानरमुपास्ते स सर्वेषु \ prādeśamātramabhivimānamātmānaṃ vaiśvānaramupāste sa sarveṣu
लोकेषु सर्वेषु भूतेषु सर्वेष्वात्मस्वन्नमत्ति ॥ ५।१८।१॥ \ lokeṣu sarveṣu bhūteṣu sarveṣvātmasvannamatti ॥ 5।18।1॥
तस्य ह वा एतस्यात्मनो वैश्वानरस्य मूर्धैव \ tasya ha vā etasyātmano vaiśvānarasya mūrdhaiva
सुतेजाश्चक्षुर्विश्वरूपः प्राणः पृथग्वर्त्मात्मा संदेहो \ sutejāścakṣurviśvarūpaḥ prāṇaḥ pṛthagvartmātmā saṃdeho
बहुलो बस्तिरेव रयिः पृथिव्येव पादावुर एव वेदिर्लोमानि \ bahulo bastireva rayiḥ pṛthivyeva pādāvura eva vedirlomāni
बर्हिर्हृदयं गार्हपत्यो मनोऽन्वाहार्यपचन आस्यमाहवनीयः ॥ ५।१८।२॥ \ barhirhṛdayaṃ gārhapatyo mano'nvāhāryapacana āsyamāhavanīyaḥ ॥ 5।18।2॥
॥ इति अष्टादशः खण्डः ॥ \ ॥ iti aṣṭādaśaḥ khaṇḍaḥ ॥
तद्यद्भक्तं प्रथममागच्छेत्तद्धोमीयं स यां \ tadyadbhaktaṃ prathamamāgacchettaddhomīyaṃ sa yāṃ
प्रथमामाहुतिं जुहुयात्तां जुहुयात्प्राणाय स्वाहेति \ prathamāmāhutiṃ juhuyāttāṃ juhuyātprāṇāya svāheti
प्राणस्तृप्यति ॥ ५।१९।१॥ \ prāṇastṛpyati ॥ 5।19।1॥
प्राणे तृप्यति चक्षुस्तृप्यति चक्षुषि \ prāṇe tṛpyati cakṣustṛpyati cakṣuṣi
तृप्यत्यादित्यस्तृप्यत्यादित्ये तृप्यति द्यौस्तृप्यति \ tṛpyatyādityastṛpyatyāditye tṛpyati dyaustṛpyati
दिवि तृप्यन्त्यां यत्किंच द्यौश्चादित्यश्चाधितिष्ठतस्तत्तृप्यति \ divi tṛpyantyāṃ yatkiṃca dyauścādityaścādhitiṣṭhatastattṛpyati
तस्यानुतृप्तिं तृप्यति प्रजया पशुभिरन्नाद्येन तेजसा \ tasyānutṛptiṃ tṛpyati prajayā paśubhirannādyena tejasā
ब्रह्मवर्चसेनेति ॥ ५।१९।२॥ \ brahmavarcaseneti ॥ 5।19।2॥
॥ इति एकोनविंशः खण्डः ॥ \ ॥ iti ekonaviṃśaḥ khaṇḍaḥ ॥
अथ यां द्वितीयां जुहुयात्तां जुहुयाद्व्यानाय स्वाहेति \ atha yāṃ dvitīyāṃ juhuyāttāṃ juhuyādvyānāya svāheti
व्यानस्तृप्यति ॥ ५।२०।१॥ \ vyānastṛpyati ॥ 5।20।1॥
व्याने तृप्यति श्रोत्रं तृप्यति श्रोत्रे तृप्यति \ vyāne tṛpyati śrotraṃ tṛpyati śrotre tṛpyati
चन्द्रमास्तृप्यति चन्द्रमसि तृप्यति दिशस्तृप्यन्ति \ candramāstṛpyati candramasi tṛpyati diśastṛpyanti
दिक्षु तृप्यन्तीषु यत्किंच दिशश्च चन्द्रमाश्चाधितिष्ठन्ति \ dikṣu tṛpyantīṣu yatkiṃca diśaśca candramāścādhitiṣṭhanti
तत्तृप्यति तस्यानु तृप्तिं तृप्यति प्रजया पशुभिरन्नाद्येन \ tattṛpyati tasyānu tṛptiṃ tṛpyati prajayā paśubhirannādyena
तेजसा ब्रह्मवर्चसेनेति ॥ ५।२०।२॥ \ tejasā brahmavarcaseneti ॥ 5।20।2॥
॥ इति विंशः खण्डः ॥ \ ॥ iti viṃśaḥ khaṇḍaḥ ॥
अथ यां तृतीयां जुहुयात्तां जुहुयादपानाय \ atha yāṃ tṛtīyāṃ juhuyāttāṃ juhuyādapānāya
स्वाहेत्यपानस्तृप्यति ॥ ५।२१।१॥ \ svāhetyapānastṛpyati ॥ 5।21।1॥
अपाने तृप्यति वाक्तृप्यति वाचि तृप्यन्त्यामग्निस्तृप्यत्यग्नौ \ apāne tṛpyati vāktṛpyati vāci tṛpyantyāmagnistṛpyatyagnau
तृप्यति पृथिवी तृप्यति पृथिव्यां तृप्यन्त्यां यत्किंच \ tṛpyati pṛthivī tṛpyati pṛthivyāṃ tṛpyantyāṃ yatkiṃca
पृथिवी चाग्निश्चाधितिष्ठतस्तत्तृप्यति \ pṛthivī cāgniścādhitiṣṭhatastattṛpyati
तस्यानु तृप्तिं तृप्यति प्रजया पशुभिरन्नाद्येन तेजसा \ tasyānu tṛptiṃ tṛpyati prajayā paśubhirannādyena tejasā
ब्रह्मवर्चसेनेति ॥ ५।२१।२॥ \ brahmavarcaseneti ॥ 5।21।2॥
॥ इति एकविंशः खण्डः ॥ \ ॥ iti ekaviṃśaḥ khaṇḍaḥ ॥
अथ यां चतुर्थीं जुहुयात्तां जुहुयात्समानाय स्वाहेति \ atha yāṃ caturthīṃ juhuyāttāṃ juhuyātsamānāya svāheti
समानस्तृप्यति ॥ ५।२२।१॥ \ samānastṛpyati ॥ 5।22।1॥
समाने तृप्यति मनस्तृप्यति मनसि तृप्यति पर्जन्यस्तृप्यति \ samāne tṛpyati manastṛpyati manasi tṛpyati parjanyastṛpyati
पर्जन्ये तृप्यति विद्युत्तृप्यति विद्युति तृप्यन्त्यां यत्किंच \ parjanye tṛpyati vidyuttṛpyati vidyuti tṛpyantyāṃ yatkiṃca
विद्युच्च पर्जन्यश्चाधितिष्ठतस्तत्तृप्यति तस्यानु तृप्तिं \ vidyucca parjanyaścādhitiṣṭhatastattṛpyati tasyānu tṛptiṃ
तृप्यति प्रजया पशुभिरन्नाद्येन तेजसा ब्रह्मवर्चसेनेति ॥ ५।२२।२ ॥ \ tṛpyati prajayā paśubhirannādyena tejasā brahmavarcaseneti ॥ 5।22।2 ॥
॥ इति द्वाविंशः खण्डः ॥ \ ॥ iti dvāviṃśaḥ khaṇḍaḥ ॥
अथ यां पञ्चमीं जुहुयात्तां जुहुयादुदानाय \ atha yāṃ pañcamīṃ juhuyāttāṃ juhuyādudānāya
स्वाहेत्युदानस्तृप्यति ॥ ५।२३।१॥ \ svāhetyudānastṛpyati ॥ 5।23।1॥
उदाने तृप्यति त्वक्तृप्यति त्वचि तृप्यन्त्यां वायुस्तृप्यति \ udāne tṛpyati tvaktṛpyati tvaci tṛpyantyāṃ vāyustṛpyati
वायौ तृप्यत्याकाशस्तृप्यत्याकाशे तृप्यति यत्किंच \ vāyau tṛpyatyākāśastṛpyatyākāśe tṛpyati yatkiṃca
वायुश्चाकाशश्चाधितिष्ठतस्तत्तृप्यति तस्यानु तृप्तिं \ vāyuścākāśaścādhitiṣṭhatastattṛpyati tasyānu tṛptiṃ
तृप्यति प्रजया पशुभिरन्नाद्येन तेजसा ब्रह्मवर्चसेन ॥ ५।२३।२॥ \ tṛpyati prajayā paśubhirannādyena tejasā brahmavarcasena ॥ 5।23।2॥
॥ इति त्रयोविंशः खण्डः ॥ \ ॥ iti trayoviṃśaḥ khaṇḍaḥ ॥
स य इदमविद्वाग्निहोत्रं जुहोति यथाङ्गारानपोह्य \ sa ya idamavidvāgnihotraṃ juhoti yathāṅgārānapohya
भस्मनि जुहुयात्तादृक्तत्स्यात् ॥ ५।२४।१॥ \ bhasmani juhuyāttādṛktatsyāt ॥ 5।24।1॥
अथ य एतदेवं विद्वानग्निहोत्रं जुहोति तस्य सर्वेषु लोकेषु \ atha ya etadevaṃ vidvānagnihotraṃ juhoti tasya sarveṣu lokeṣu
सर्वेषु भूतेषु सर्वेष्वात्मसु हुतं भवति ॥ ५।२४।२॥ \ sarveṣu bhūteṣu sarveṣvātmasu hutaṃ bhavati ॥ 5।24।2॥
तद्यथेषीकातूलमग्नौ प्रोतं प्रदूयेतैवं हास्य सर्वे \ tadyatheṣīkātūlamagnau protaṃ pradūyetaivaṃ hāsya sarve
पाप्मानः प्रदूयन्ते य एतदेवं विद्वानग्निहोत्रं जुहोति ॥ ५।२४।३॥ \ pāpmānaḥ pradūyante ya etadevaṃ vidvānagnihotraṃ juhoti ॥ 5।24।3॥
तस्मादु हैवंविद्यद्यपि चण्डालायोच्छिष्टं \ tasmādu haivaṃvidyadyapi caṇḍālāyocchiṣṭaṃ
प्रयच्छेदात्मनि हैवास्य तद्वैश्वानरे हुतं स्यादिति \ prayacchedātmani haivāsya tadvaiśvānare hutaṃ syāditi
तदेष श्लोकः ॥ ५।२४।४॥ \ tadeṣa ślokaḥ ॥ 5।24।4॥
यथेह क्षुधिता बाला मातरं पर्युपासत एवं सर्वाणि \ yatheha kṣudhitā bālā mātaraṃ paryupāsata evaṃ sarvāṇi
भूतान्यग्निहोत्रमुपासत इत्यग्निहोत्रमुपासत इति ॥ ५।२४।५॥ \ bhūtānyagnihotramupāsata ityagnihotramupāsata iti ॥ 5।24।5॥
॥ इति चतुर्विंशः खण्डः ॥ \ ॥ iti caturviṃśaḥ khaṇḍaḥ ॥
॥ इति पञ्चमोऽध्यायः ॥ \ ॥ iti pañcamo'dhyāyaḥ ॥
॥ षष्ठोऽध्यायः ॥ \ ॥ ṣaṣṭho'dhyāyaḥ ॥
श्वेतकेतुर्हारुणेय आस तं ह पितोवाच श्वेतकेतो \ śvetaketurhāruṇeya āsa taṃ ha pitovāca śvetaketo
वस ब्रह्मचर्यं न वै सोम्यास्मत्कुलीनोऽननूच्य \ vasa brahmacaryaṃ na vai somyāsmatkulīno'nanūcya
ब्रह्मबन्धुरिव भवतीति ॥ ६।१।१॥ \ brahmabandhuriva bhavatīti ॥ 6।1।1॥
स ह द्वादशवर्ष उपेत्य चतुर्विं शतिवर्षः \ sa ha dvādaśavarṣa upetya caturviṃ śativarṣaḥ
सर्वान्वेदानधीत्य महामना अनूचानमानी स्तब्ध \ sarvānvedānadhītya mahāmanā anūcānamānī stabdha
एयाय तं ह पितोवाच ॥ ६।१।२॥ \ eyāya taṃ ha pitovāca ॥ 6।1।2॥
श्वेतकेतो यन्नु सोम्येदं महामना अनूचानमानी \ śvetaketo yannu somyedaṃ mahāmanā anūcānamānī
स्तब्धोऽस्युत तमादेशमप्राक्ष्यः येनाश्रुतं श्रुतं \ stabdho'syuta tamādeśamaprākṣyaḥ yenāśrutaṃ śrutaṃ
भवत्यमतं मतमविज्ञातं विज्ञातमिति कथं नु भगवः \ bhavatyamataṃ matamavijñātaṃ vijñātamiti kathaṃ nu bhagavaḥ
स आदेशो भवतीति ॥ ६।१।३॥ \ sa ādeśo bhavatīti ॥ 6।1।3॥
यथा सोम्यैकेन मृत्पिण्डेन सर्वं मृन्मयं विज्ञातं \ yathā somyaikena mṛtpiṇḍena sarvaṃ mṛnmayaṃ vijñātaṃ
स्याद्वाचारम्भणं विकारो नामधेयं मृत्तिकेत्येव सत्यम् ॥ ६।१।४॥ \ syādvācārambhaṇaṃ vikāro nāmadheyaṃ mṛttiketyeva satyam ॥ 6।1।4॥
यथा सोम्यैकेन लोहमणिना सर्वं लोहमयं विज्ञातं \ yathā somyaikena lohamaṇinā sarvaṃ lohamayaṃ vijñātaṃ
स्याद्वाचारम्भणं विकारो नामधेयं लोहमित्येव सत्यम् ॥ ६।१।५॥ \ syādvācārambhaṇaṃ vikāro nāmadheyaṃ lohamityeva satyam ॥ 6।1।5॥
यथा सोम्यिकेन नखनिकृन्तनेन सर्वं कार्ष्णायसं विज्ञातं \ yathā somyikena nakhanikṛntanena sarvaṃ kārṣṇāyasaṃ vijñātaṃ
स्याद्वाचारम्भणं विकारो नामधेयं कृष्णायसमित्येव \ syādvācārambhaṇaṃ vikāro nāmadheyaṃ kṛṣṇāyasamityeva
सत्यमेवं सोम्य स आदेशो भवतीति ॥ ६।१।६॥ \ satyamevaṃ somya sa ādeśo bhavatīti ॥ 6।1।6॥
न वै नूनं भगवन्तस्त एतदवेदिषुर्यद्ध्येतदवेदिष्यन्कथं \ na vai nūnaṃ bhagavantasta etadavediṣuryaddhyetadavediṣyankathaṃ
मे नावक्ष्यन्निति भगवां स्त्वेव मे तद्ब्रवीत्विति तथा \ me nāvakṣyanniti bhagavāṃ stveva me tadbravītviti tathā
सोम्येति होवाच ॥ ६।१।७॥ \ somyeti hovāca ॥ 6।1।7॥
॥ इति प्रथमः खण्डः ॥ \ ॥ iti prathamaḥ khaṇḍaḥ ॥
सदेव सोम्येदमग्र आसीदेकमेवाद्वितीयम् । \ sadeva somyedamagra āsīdekamevādvitīyam ।
तद्धैक आहुरसदेवेदमग्र आसीदेकमेवाद्वितीयं \ taddhaika āhurasadevedamagra āsīdekamevādvitīyaṃ
तस्मादसतः सज्जायत ॥ ६।२।१॥ \ tasmādasataḥ sajjāyata ॥ 6।2।1॥
कुतस्तु खलु सोम्यैवं स्यादिति होवाच कथमसतः \ kutastu khalu somyaivaṃ syāditi hovāca kathamasataḥ
सज्जायेतेति। सत्त्वेव सोम्येदमग्र \ sajjāyeteti। sattveva somyedamagra
आसीदेकमेवाद्वितीयम् ॥ ६।२।२॥ \ āsīdekamevādvitīyam ॥ 6।2।2॥
तदैक्षत बहु स्यां प्रजायेयेति तत्तेजोऽसृजत तत्तेज \ tadaikṣata bahu syāṃ prajāyeyeti tattejo'sṛjata tatteja
ऐक्षत बहु स्यां प्रजायेयेति तदपोऽसृजत । \ aikṣata bahu syāṃ prajāyeyeti tadapo'sṛjata ।
तस्माद्यत्र क्वच शोचति स्वेदते वा पुरुषस्तेजस एव \ tasmādyatra kvaca śocati svedate vā puruṣastejasa eva
तदध्यापो जायन्ते ॥ ६।२।३॥ \ tadadhyāpo jāyante ॥ 6।2।3॥
ता आप ऐक्षन्त बह्व्यः स्याम प्रजायेमहीति ता \ tā āpa aikṣanta bahvyaḥ syāma prajāyemahīti tā
अन्नमसृजन्त तस्माद्यत्र क्व च वर्षति तदेव भूयिष्ठमन्नं \ annamasṛjanta tasmādyatra kva ca varṣati tadeva bhūyiṣṭhamannaṃ
भवत्यद्भ्य एव तदध्यन्नाद्यं जायते ॥ ६।२।४॥ \ bhavatyadbhya eva tadadhyannādyaṃ jāyate ॥ 6।2।4॥
॥ इति द्वितीयः खण्डः ॥ \ ॥ iti dvitīyaḥ khaṇḍaḥ ॥
तेषां खल्वेषां भूतानां त्रीण्येव बीजानि \ teṣāṃ khalveṣāṃ bhūtānāṃ trīṇyeva bījāni
भवन्त्याण्डजं जीवजमुद्भिज्जमिति ॥ ६।३।१॥ \ bhavantyāṇḍajaṃ jīvajamudbhijjamiti ॥ 6।3।1॥
सेयं देवतैक्षत हन्ताहमिमास्तिस्रो देवता अनेन \ seyaṃ devataikṣata hantāhamimāstisro devatā anena
जीवेनात्मनानुप्रविश्य नामरूपे व्याकरवाणीति ॥ ६।३।२॥ \ jīvenātmanānupraviśya nāmarūpe vyākaravāṇīti ॥ 6।3।2॥
तासां त्रिवृतं त्रिवृतमेकैकां करवाणीति सेयं \ tāsāṃ trivṛtaṃ trivṛtamekaikāṃ karavāṇīti seyaṃ
देवतेमास्तिस्रो देवता अनेनैव जीवेनात्मनानुप्रविश्य \ devatemāstisro devatā anenaiva jīvenātmanānupraviśya
नामरूपे व्याकरोत् ॥ ६।३।३॥ \ nāmarūpe vyākarot ॥ 6।3।3॥
तासां त्रिवृतं त्रिवृतमेकैकामकरोद्यथा तु खलु \ tāsāṃ trivṛtaṃ trivṛtamekaikāmakarodyathā tu khalu
सोम्येमास्तिस्रो देवतास्त्रिवृत्त्रिवृदेकैका भवति \ somyemāstisro devatāstrivṛttrivṛdekaikā bhavati
तन्मे विजानीहीति ॥ ६।३।४ ॥ \ tanme vijānīhīti ॥ 6।3।4 ॥
॥ इति तृतीयः खण्डः ॥ \ ॥ iti tṛtīyaḥ khaṇḍaḥ ॥
यदग्ने रोहितं रूपं तेजसस्तद्रूपं यच्छुक्लं तदपां \ yadagne rohitaṃ rūpaṃ tejasastadrūpaṃ yacchuklaṃ tadapāṃ
यत्कृष्णं तदन्नस्यापागादग्नेरग्नित्वं वाचारम्भणं \ yatkṛṣṇaṃ tadannasyāpāgādagneragnitvaṃ vācārambhaṇaṃ
विकारो नामधेयं त्रीणि रूपाणीत्येव सत्यम् ॥ ६।४।१॥ \ vikāro nāmadheyaṃ trīṇi rūpāṇītyeva satyam ॥ 6।4।1॥
यदादित्यस्य रोहितं रूपं तेजसस्तद्रूपं यच्छुक्लं तदपां \ yadādityasya rohitaṃ rūpaṃ tejasastadrūpaṃ yacchuklaṃ tadapāṃ
यत्कृष्णं तदन्नस्यापागादादित्यादादित्यत्वं वाचारम्भणं \ yatkṛṣṇaṃ tadannasyāpāgādādityādādityatvaṃ vācārambhaṇaṃ
विकारो नामधेयं त्रीणि रूपाणीत्येव सत्यम् ॥ ६।४।२॥ \ vikāro nāmadheyaṃ trīṇi rūpāṇītyeva satyam ॥ 6।4।2॥
यच्छन्द्रमसो रोहितं रूपं तेजसस्तद्रूपं यच्छुक्लं तदपां \ yacchandramaso rohitaṃ rūpaṃ tejasastadrūpaṃ yacchuklaṃ tadapāṃ
यत्कृष्णं तदन्नस्यापागाच्चन्द्राच्चन्द्रत्वं वाचारम्भणं \ yatkṛṣṇaṃ tadannasyāpāgāccandrāccandratvaṃ vācārambhaṇaṃ
विकारो नामधेयं त्रीणि रूपाणीत्येव सत्यम् ॥ ६।४।३॥ \ vikāro nāmadheyaṃ trīṇi rūpāṇītyeva satyam ॥ 6।4।3॥
यद्विद्युतो रोहितं रूपं तेजसस्तद्रूपं यच्छुक्लं तदपां \ yadvidyuto rohitaṃ rūpaṃ tejasastadrūpaṃ yacchuklaṃ tadapāṃ
यत्कृष्णं तदन्नस्यापागाद्विद्युतो विद्युत्त्वं वाचारम्भणं \ yatkṛṣṇaṃ tadannasyāpāgādvidyuto vidyuttvaṃ vācārambhaṇaṃ
विकारो नामधेयं त्रीणि रूपाणीत्येव सत्यम् ॥ ६।४।४॥ \ vikāro nāmadheyaṃ trīṇi rūpāṇītyeva satyam ॥ 6।4।4॥
एतद्ध स्म वै तद्विद्वां स आहुः पूर्वे महाशाला \ etaddha sma vai tadvidvāṃ sa āhuḥ pūrve mahāśālā
महाश्रोत्रिया न नोऽद्य \ mahāśrotriyā na no'dya
कश्चनाश्रुतममतमविज्ञातमुदाहरिष्यतीति ह्येभ्यो \ kaścanāśrutamamatamavijñātamudāhariṣyatīti hyebhyo
विदांचक्रुः ॥ ६।४।५॥ \ vidāṃcakruḥ ॥ 6।4।5॥
यदु रोहितमिवाभूदिति तेजसस्तद्रूपमिति तद्विदांचक्रुर्यदु \ yadu rohitamivābhūditi tejasastadrūpamiti tadvidāṃcakruryadu
शुक्लमिवाभूदित्यपां रूपमिति तद्विदांचक्रुर्यदु \ śuklamivābhūdityapāṃ rūpamiti tadvidāṃcakruryadu
कृष्णमिवाभूदित्यन्नस्य रूपमिति तद्विदांचक्रुः ॥ ६।४।६॥ \ kṛṣṇamivābhūdityannasya rūpamiti tadvidāṃcakruḥ ॥ 6।4।6॥
यद्वविज्ञातमिवाभूदित्येतासामेव देवतानां समास इति \ yadvavijñātamivābhūdityetāsāmeva devatānāṃ samāsa iti
तद्विदांचक्रुर्यथा तु खलु सोम्येमास्तिस्रो देवताः \ tadvidāṃcakruryathā tu khalu somyemāstisro devatāḥ
पुरुषं प्राप्य त्रिवृत्त्रिवृदेकैका भवति तन्मे विजानीहीति ॥ ६।४।७॥ \ puruṣaṃ prāpya trivṛttrivṛdekaikā bhavati tanme vijānīhīti ॥ 6।4।7॥
॥ इति चतुर्थः खण्डः ॥ \ ॥ iti caturthaḥ khaṇḍaḥ ॥
अन्नमशितं त्रेधा विधीयते तस्य यः स्थविष्ठो \ annamaśitaṃ tredhā vidhīyate tasya yaḥ sthaviṣṭho
धातुस्तत्पुरीषं भवति यो मध्यमस्तन्मां सं \ dhātustatpurīṣaṃ bhavati yo madhyamastanmāṃ saṃ
योऽणिष्ठस्तन्मनः ॥ ६।५।१॥ \ yo'ṇiṣṭhastanmanaḥ ॥ 6।5।1॥
आपः पीतास्त्रेधा विधीयन्ते तासां यः स्थविष्ठो \ āpaḥ pītāstredhā vidhīyante tāsāṃ yaḥ sthaviṣṭho
धातुस्तन्मूत्रं भवति यो मध्यमस्तल्लोहितं योऽणिष्ठः \ dhātustanmūtraṃ bhavati yo madhyamastallohitaṃ yo'ṇiṣṭhaḥ
स प्राणः ॥ ६।५।२॥ \ sa prāṇaḥ ॥ 6।5।2॥
तेजोऽशितं त्रेधा विधीयते तस्य यः स्थविष्ठो \ tejo'śitaṃ tredhā vidhīyate tasya yaḥ sthaviṣṭho
धातुस्तदस्थि भवति यो मध्यमः स मज्जा \ dhātustadasthi bhavati yo madhyamaḥ sa majjā
योऽणिष्ठः सा वाक् ॥ ६।५।३॥ \ yo'ṇiṣṭhaḥ sā vāk ॥ 6।5।3॥
अन्नमयं हि सोम्य मनः आपोमयः प्राणस्तेजोमयी \ annamayaṃ hi somya manaḥ āpomayaḥ prāṇastejomayī
वागिति भूय एव मा भगवान्विज्ञापयत्विति तथा \ vāgiti bhūya eva mā bhagavānvijñāpayatviti tathā
सोम्येति होवाच ॥ ६।५।४॥ \ somyeti hovāca ॥ 6।5।4॥
॥ इति पञ्चमः खण्डः ॥ \ ॥ iti pañcamaḥ khaṇḍaḥ ॥
दध्नः सोम्य मथ्यमानस्य योऽणिमा स उर्ध्वः समुदीषति \ dadhnaḥ somya mathyamānasya yo'ṇimā sa urdhvaḥ samudīṣati
तत्सर्पिर्भवति ॥ ६।६।१॥ \ tatsarpirbhavati ॥ 6।6।1॥
एवमेव खलु सोम्यान्नस्याश्यमानस्य योऽणिमा स उर्ध्वः \ evameva khalu somyānnasyāśyamānasya yo'ṇimā sa urdhvaḥ
समुदीषति तन्मनो भवति ॥ ६।६।२॥ \ samudīṣati tanmano bhavati ॥ 6।6।2॥
अपां सोम्य पीयमानानां योऽणिमा स उर्ध्वः समुदीषति \ apāṃ somya pīyamānānāṃ yo'ṇimā sa urdhvaḥ samudīṣati
सा प्राणो भवति ॥ ६।६।३ ॥ \ sā prāṇo bhavati ॥ 6।6।3 ॥
तेजसः सोम्याश्यमानस्य योऽणिमा स उर्ध्वः समुदीषति \ tejasaḥ somyāśyamānasya yo'ṇimā sa urdhvaḥ samudīṣati
सा वाग्भवति ॥ ६।६।४॥ \ sā vāgbhavati ॥ 6।6।4॥
अन्नमयं हि सोम्य मन आपोमयः प्राणस्तेजोमयी वागिति \ annamayaṃ hi somya mana āpomayaḥ prāṇastejomayī vāgiti
भूय एव मा भगवान्विज्ञापयत्विति तथा सोम्येति होवाच ॥ ६।६।६॥ \ bhūya eva mā bhagavānvijñāpayatviti tathā somyeti hovāca ॥ 6।6।6॥
॥ इति षष्ठः खण्डः ॥ \ ॥ iti ṣaṣṭhaḥ khaṇḍaḥ ॥
षोडशकलः सोम्य पुरुषः पञ्चदशाहानि माशीः \ ṣoḍaśakalaḥ somya puruṣaḥ pañcadaśāhāni māśīḥ
काममपः पिबापोमयः प्राणो नपिबतो विच्छेत्स्यत \ kāmamapaḥ pibāpomayaḥ prāṇo napibato vicchetsyata
इति ॥ ६।७।१॥ \ iti ॥ 6।7।1॥
स ह पञ्चदशाहानि नशाथ हैनमुपससाद किं ब्रवीमि \ sa ha pañcadaśāhāni naśātha hainamupasasāda kiṃ bravīmi
भो इत्यृचः सोम्य यजूं षि सामानीति स होवाच न वै \ bho ityṛcaḥ somya yajūṃ ṣi sāmānīti sa hovāca na vai
मा प्रतिभान्ति भो इति ॥ ६।७।२॥ \ mā pratibhānti bho iti ॥ 6।7।2॥
तं होवाच यथा सोम्य महतोऽभ्या हितस्यैकोऽङ्गारः \ taṃ hovāca yathā somya mahato'bhyā hitasyaiko'ṅgāraḥ
खद्योतमात्रः परिशिष्टः स्यात्तेन ततोऽपि न बहु \ khadyotamātraḥ pariśiṣṭaḥ syāttena tato'pi na bahu
दहेदेवं सोम्य ते षोडशानां कलानामेका कलातिशिष्टा \ dahedevaṃ somya te ṣoḍaśānāṃ kalānāmekā kalātiśiṣṭā
स्यात्तयैतर्हि वेदान्नानुभवस्यशानाथ मे विज्ञास्यसीति ॥ ६।७।३॥ \ syāttayaitarhi vedānnānubhavasyaśānātha me vijñāsyasīti ॥ 6।7।3॥
स हशाथ हैनमुपससाद तं ह यत्किंच पप्रच्छ \ sa haśātha hainamupasasāda taṃ ha yatkiṃca papraccha
सर्वं ह प्रतिपेदे ॥ ६।७।४॥ \ sarvaṃ ha pratipede ॥ 6।7।4॥
तं होवाच यथा सोम्य महतोऽभ्याहितस्यैकमङ्गारं \ taṃ hovāca yathā somya mahato'bhyāhitasyaikamaṅgāraṃ
खद्योतमात्रं परिशिष्टं तं तृणैरुपसमाधाय \ khadyotamātraṃ pariśiṣṭaṃ taṃ tṛṇairupasamādhāya
प्राज्वलयेत्तेन ततोऽपि बहु दहेत् ॥ ६।७।५॥ \ prājvalayettena tato'pi bahu dahet ॥ 6।7।5॥
एवं सोम्य ते षोडशानां कलानामेका \ evaṃ somya te ṣoḍaśānāṃ kalānāmekā
कलातिशिष्टाभूत्सान्नेनोपसमाहिता प्राज्वाली \ kalātiśiṣṭābhūtsānnenopasamāhitā prājvālī
तयैतर्हि वेदाननुभवस्यन्नमयं हि सोम्य मन आपोमयः \ tayaitarhi vedānanubhavasyannamayaṃ hi somya mana āpomayaḥ
प्राणस्तेजोमयी वागिति तद्धास्य विजज्ञाविति विजज्ञाविति ॥ ६।७।६॥ \ prāṇastejomayī vāgiti taddhāsya vijajñāviti vijajñāviti ॥ 6।7।6॥
॥ इति सप्तमः खण्डः ॥ \ ॥ iti saptamaḥ khaṇḍaḥ ॥
उद्दालको हारुणिः श्वेतकेतुं पुत्रमुवाच स्वप्नान्तं मे सोम्य \ uddālako hāruṇiḥ śvetaketuṃ putramuvāca svapnāntaṃ me somya
विजानीहीति यत्रैतत्पुरुषः स्वपिति नाम सता सोम्य तदा \ vijānīhīti yatraitatpuruṣaḥ svapiti nāma satā somya tadā
सम्पन्नो भवति स्वमपीतो भवति तस्मादेनं \ sampanno bhavati svamapīto bhavati tasmādenaṃ
स्वपितीत्याचक्षते स्वं ह्यपीतो भवति ॥ ६।८।१॥ \ svapitītyācakṣate svaṃ hyapīto bhavati ॥ 6।8।1॥
स यथा शकुनिः सूत्रेण प्रबद्धो दिशं दिशं \ sa yathā śakuniḥ sūtreṇa prabaddho diśaṃ diśaṃ
पतित्वान्यत्रायतनमलब्ध्वा बन्धनमेवोपश्रयत \ patitvānyatrāyatanamalabdhvā bandhanamevopaśrayata
एवमेव खलु सोम्य तन्मनो दिशं दिशं \ evameva khalu somya tanmano diśaṃ diśaṃ
पतित्वान्यत्रायतनमलब्ध्वा प्राणमेवोपश्रयते \ patitvānyatrāyatanamalabdhvā prāṇamevopaśrayate
प्राणबन्धनं हि सोम्य मन इति ॥ ६।८।२ ॥ \ prāṇabandhanaṃ hi somya mana iti ॥ 6।8।2 ॥
अशनापिपासे मे सोम्य विजानीहीति \ aśanāpipāse me somya vijānīhīti
यत्रैतत्पुरुषोऽशिशिषति नामाप एव तदशितं नयन्ते \ yatraitatpuruṣo'śiśiṣati nāmāpa eva tadaśitaṃ nayante
तद्यथा गोनायोऽश्वनायः पुरुषनाय इत्येवं तदप \ tadyathā gonāyo'śvanāyaḥ puruṣanāya ityevaṃ tadapa
आचक्षतेऽशनायेति तत्रितच्छुङ्गमुत्पतितं सोम्य \ ācakṣate'śanāyeti tatritacchuṅgamutpatitaṃ somya
विजानीहि नेदममूलं भविष्यतीति ॥ ६।८।३॥ \ vijānīhi nedamamūlaṃ bhaviṣyatīti ॥ 6।8।3॥
तस्य क्व मूलं स्यादन्यत्रान्नादेवमेव खलु सोम्यान्नेन \ tasya kva mūlaṃ syādanyatrānnādevameva khalu somyānnena
शुङ्गेनापो मूलमन्विच्छाद्भिः सोम्य शुङ्गेन तेजो \ śuṅgenāpo mūlamanvicchādbhiḥ somya śuṅgena tejo
मूलमन्विच्छ तेजसा सोम्य शुङ्गेन सन्मूलमन्विच्छ \ mūlamanviccha tejasā somya śuṅgena sanmūlamanviccha
सन्मूलाः सोम्येमाः सर्वाः प्रजाः सदायतनाः \ sanmūlāḥ somyemāḥ sarvāḥ prajāḥ sadāyatanāḥ
सत्प्रतिष्ठाः ॥ ६।८।४॥ \ satpratiṣṭhāḥ ॥ 6।8।4॥
अथ यत्रैतत्पुरुषः पिपासति नाम तेज एव तत्पीतं नयते \ atha yatraitatpuruṣaḥ pipāsati nāma teja eva tatpītaṃ nayate
तद्यथा गोनायोऽश्वनायः पुरुषनाय इत्येवं तत्तेज \ tadyathā gonāyo'śvanāyaḥ puruṣanāya ityevaṃ tatteja
आचष्ट उदन्येति तत्रैतदेव शुङ्गमुत्पतितं सोम्य \ ācaṣṭa udanyeti tatraitadeva śuṅgamutpatitaṃ somya
विजानीहि नेदममूलं भविष्यतीति ॥ ६।८।५॥ \ vijānīhi nedamamūlaṃ bhaviṣyatīti ॥ 6।8।5॥
तस्य क्व मूलं स्यादन्यत्राद्भ्य्ऽद्भिः सोम्य शुङ्गेन तेजो \ tasya kva mūlaṃ syādanyatrādbhy'dbhiḥ somya śuṅgena tejo
मूलमन्विच्छ तेजसा सोम्य शुङ्गेन सन्मूलमन्विच्छ \ mūlamanviccha tejasā somya śuṅgena sanmūlamanviccha
सन्मूलाः सोम्येमाः सर्वाः प्रजाः सदायतनाः सत्प्रतिष्ठा \ sanmūlāḥ somyemāḥ sarvāḥ prajāḥ sadāyatanāḥ satpratiṣṭhā
यथा तु खलु सोम्येमास्तिस्रो देवताः पुरुषं प्राप्य \ yathā tu khalu somyemāstisro devatāḥ puruṣaṃ prāpya
त्रिवृत्त्रिवृदेकैका भवति तदुक्तं पुरस्तादेव भवत्यस्य \ trivṛttrivṛdekaikā bhavati taduktaṃ purastādeva bhavatyasya
सोम्य पुरुषस्य प्रयतो वाङ्मनसि सम्पद्यते मनः प्राणे \ somya puruṣasya prayato vāṅmanasi sampadyate manaḥ prāṇe
प्राणस्तेजसि तेजः परस्यां देवतायाम् ॥ ६।८।६॥ \ prāṇastejasi tejaḥ parasyāṃ devatāyām ॥ 6।8।6॥
स य एषोऽणिमैतदात्म्यमिदं सर्वं तत्सत्यं स \ sa ya eṣo'ṇimaitadātmyamidaṃ sarvaṃ tatsatyaṃ sa
आत्मा तत्त्वमसि श्वेतकेतो इति भूय एव मा \ ātmā tattvamasi śvetaketo iti bhūya eva mā
भगवान्विज्ञापयत्विति तथा सोम्येति होवाच ॥ ६।८।७॥ \ bhagavānvijñāpayatviti tathā somyeti hovāca ॥ 6।8।7॥
॥ इति अष्टमः खण्डः ॥ \ ॥ iti aṣṭamaḥ khaṇḍaḥ ॥
यथा सोम्य मधु मधुकृतो निस्तिष्ठन्ति नानात्ययानां \ yathā somya madhu madhukṛto nistiṣṭhanti nānātyayānāṃ
वृक्षाणां रसान्समवहारमेकतां रसं गमयन्ति ॥ ६।९।१॥ \ vṛkṣāṇāṃ rasānsamavahāramekatāṃ rasaṃ gamayanti ॥ 6।9।1॥
ते यथा तत्र न विवेकं लभन्तेऽमुष्याहं वृक्षस्य \ te yathā tatra na vivekaṃ labhante'muṣyāhaṃ vṛkṣasya
रसोऽस्म्यमुष्याहं वृक्षस्य रसोऽस्मीत्येवमेव खलु \ raso'smyamuṣyāhaṃ vṛkṣasya raso'smītyevameva khalu
सोम्येमाः सर्वाः प्रजाः सति सम्पद्य न विदुः सति \ somyemāḥ sarvāḥ prajāḥ sati sampadya na viduḥ sati
सम्पद्यामह इति ॥ ६।९।२ ॥ \ sampadyāmaha iti ॥ 6।9।2 ॥
त इह व्यघ्रो वा सिं हो वा वृको वा वराहो वा कीटो वा \ ta iha vyaghro vā siṃ ho vā vṛko vā varāho vā kīṭo vā
पतङ्गो वा दं शो वा मशको वा यद्यद्भवन्ति तदाभवन्ति ॥ ६।९।३ ॥ \ pataṅgo vā daṃ śo vā maśako vā yadyadbhavanti tadābhavanti ॥ 6।9।3 ॥
स य एषोऽणिमैतदात्म्यमिदं सर्वं तत्सत्यं स आत्मा \ sa ya eṣo'ṇimaitadātmyamidaṃ sarvaṃ tatsatyaṃ sa ātmā
तत्त्वमसि श्वेतकेतो इति भूय एव मा भगवान्विज्ञापयत्विति \ tattvamasi śvetaketo iti bhūya eva mā bhagavānvijñāpayatviti
तथा सोम्येति होवाच ॥ ६।९।४॥ \ tathā somyeti hovāca ॥ 6।9।4॥
॥ इति नवमः खण्डः ॥ \ ॥ iti navamaḥ khaṇḍaḥ ॥
इमाः सोम्य नद्यः पुरस्तात्प्राच्यः स्यन्दन्ते \ imāḥ somya nadyaḥ purastātprācyaḥ syandante
पश्चात्प्रतीच्यस्ताः समुद्रात्समुद्रमेवापियन्ति स समुद्र \ paścātpratīcyastāḥ samudrātsamudramevāpiyanti sa samudra
एव भवति ता यथा तत्र न विदुरियमहमस्मीयमहमस्मीति ॥ ६।१०।१॥ \ eva bhavati tā yathā tatra na viduriyamahamasmīyamahamasmīti ॥ 6।10।1॥
एवमेव खलु सोम्येमाः सर्वाः प्रजाः सत आगम्य न विदुः \ evameva khalu somyemāḥ sarvāḥ prajāḥ sata āgamya na viduḥ
सत आगच्छामह इति त इह व्याघ्रो वा सिं हो वा \ sata āgacchāmaha iti ta iha vyāghro vā siṃ ho vā
वृको वा वराहो वा कीटो वा पतङ्गो वा दं शो वा मशको वा \ vṛko vā varāho vā kīṭo vā pataṅgo vā daṃ śo vā maśako vā
यद्यद्भवन्ति तदाभवन्ति ॥ ६।१०।२॥ \ yadyadbhavanti tadābhavanti ॥ 6।10।2॥
स य एषोऽणिमैतदात्म्यमिदं सर्वं तत्सत्यं स आत्मा \ sa ya eṣo'ṇimaitadātmyamidaṃ sarvaṃ tatsatyaṃ sa ātmā
तत्त्वमसि श्वेतकेतो इति भूय एव मा भगवान्विज्ञापयत्विति \ tattvamasi śvetaketo iti bhūya eva mā bhagavānvijñāpayatviti
तथा सोम्येति होवाच ॥ ६।१०।३॥ \ tathā somyeti hovāca ॥ 6।10।3॥
॥ इति दशमः खण्डः ॥ \ ॥ iti daśamaḥ khaṇḍaḥ ॥
अस्य सोम्य महतो वृक्षस्य यो मूलेऽभ्याहन्याज्जीवन्स्रवेद्यो \ asya somya mahato vṛkṣasya yo mūle'bhyāhanyājjīvansravedyo
मध्येऽभ्याहन्याज्जीवन्स्रवेद्योऽग्रेऽभ्याहन्याज्जीवन्स्रवेत्स \ madhye'bhyāhanyājjīvansravedyo'gre'bhyāhanyājjīvansravetsa
एष जीवेनात्मनानुप्रभूतः पेपीयमानो मोदमानस्तिष्ठति ॥ ६।११।१॥ \ eṣa jīvenātmanānuprabhūtaḥ pepīyamāno modamānastiṣṭhati ॥ 6।11।1॥
अस्य यदेकां शाखां जीवो जहात्यथ सा शुष्यति \ asya yadekāṃ śākhāṃ jīvo jahātyatha sā śuṣyati
द्वितीयां जहात्यथ सा शुष्यति तृतीयां जहात्यथ सा \ dvitīyāṃ jahātyatha sā śuṣyati tṛtīyāṃ jahātyatha sā
शुष्यति सर्वं जहाति सर्वः शुष्यति ॥ ६।११।२॥ \ śuṣyati sarvaṃ jahāti sarvaḥ śuṣyati ॥ 6।11।2॥
एवमेव खलु सोम्य विद्धीति होवाच जीवापेतं वाव किलेदं \ evameva khalu somya viddhīti hovāca jīvāpetaṃ vāva kiledaṃ
म्रियते न जीवो म्रियते इति स य एषोऽणिमैतदात्म्यमिदं \ mriyate na jīvo mriyate iti sa ya eṣo'ṇimaitadātmyamidaṃ
सर्वं तत्सत्यं स आत्मा तत्त्वमसि श्वेतकेतो इति भूय एव \ sarvaṃ tatsatyaṃ sa ātmā tattvamasi śvetaketo iti bhūya eva
मा भगवान्विज्ञापयत्विति तथा सोम्येति होवाच ॥ ६।११।३॥ \ mā bhagavānvijñāpayatviti tathā somyeti hovāca ॥ 6।11।3॥
॥ इति एकादशः खण्डः ॥ \ ॥ iti ekādaśaḥ khaṇḍaḥ ॥
न्यग्रोधफलमत आहरेतीदं भगव इति भिन्द्धीति भिन्नं \ nyagrodhaphalamata āharetīdaṃ bhagava iti bhinddhīti bhinnaṃ
भगव इति किमत्र पश्यसीत्यण्व्य इवेमा धाना भगव \ bhagava iti kimatra paśyasītyaṇvya ivemā dhānā bhagava
इत्यासामङ्गैकां भिन्द्धीति भिन्ना भगव इति किमत्र \ ityāsāmaṅgaikāṃ bhinddhīti bhinnā bhagava iti kimatra
पश्यसीति न किंचन भगव इति ॥ ६।१२।१॥ \ paśyasīti na kiṃcana bhagava iti ॥ 6।12।1॥
तं होवाच यं वै सोम्यैतमणिमानं न निभालयस \ taṃ hovāca yaṃ vai somyaitamaṇimānaṃ na nibhālayasa
एतस्य वै सोम्यैषोऽणिम्न एवं महान्यग्रोधस्तिष्ठति \ etasya vai somyaiṣo'ṇimna evaṃ mahānyagrodhastiṣṭhati
श्रद्धत्स्व सोम्येति ॥ ६।१२।२॥ \ śraddhatsva somyeti ॥ 6।12।2॥
स य एषोऽणिमैतदात्म्यमिदद्ं सर्वं तत्सत्यं स आत्मा \ sa ya eṣo'ṇimaitadātmyamidadṃ sarvaṃ tatsatyaṃ sa ātmā
तत्त्वमसि श्वेतकेतो इति भूय एव मा भगवान्विज्ञापयत्विति \ tattvamasi śvetaketo iti bhūya eva mā bhagavānvijñāpayatviti
तथा सोम्येति होवाच ॥ ६।१२।३॥ \ tathā somyeti hovāca ॥ 6।12।3॥
॥ इति द्वादशः खण्डः ॥ \ ॥ iti dvādaśaḥ khaṇḍaḥ ॥
लवणमेतदुदकेऽवधायाथ मा प्रातरुपसीदथा इति \ lavaṇametadudake'vadhāyātha mā prātarupasīdathā iti
स ह तथा चकार तं होवाच यद्दोषा लवणमुदकेऽवाधा \ sa ha tathā cakāra taṃ hovāca yaddoṣā lavaṇamudake'vādhā
अङ्ग तदाहरेति तद्धावमृश्य न विवेद ॥ ६।१३।१॥ \ aṅga tadāhareti taddhāvamṛśya na viveda ॥ 6।13।1॥
यथा विलीनमेवाङ्गास्यान्तादाचामेति कथमिति लवणमिति \ yathā vilīnamevāṅgāsyāntādācāmeti kathamiti lavaṇamiti
मध्यादाचामेति कथमिति लवणमित्यन्तादाचामेति \ madhyādācāmeti kathamiti lavaṇamityantādācāmeti
कथमिति लवणमित्यभिप्रास्यैतदथ मोपसीदथा इति \ kathamiti lavaṇamityabhiprāsyaitadatha mopasīdathā iti
तद्ध तथा चकार तच्छश्वत्संवर्तते तं होवाचात्र \ taddha tathā cakāra tacchaśvatsaṃvartate taṃ hovācātra
वाव किल तत्सोम्य न निभालयसेऽत्रैव किलेति ॥ ६।१३।२॥ \ vāva kila tatsomya na nibhālayase'traiva kileti ॥ 6।13।2॥
स य एषोऽणिमैतदात्म्यमिदं सर्वं तत्सत्यं स आत्मा \ sa ya eṣo'ṇimaitadātmyamidaṃ sarvaṃ tatsatyaṃ sa ātmā
तत्त्वमसि श्वेतकेतो इति भूय एव मा भगवान्विज्ञापयत्विति \ tattvamasi śvetaketo iti bhūya eva mā bhagavānvijñāpayatviti
तथा सोम्येति होवाच ॥ ६।१३।३॥ \ tathā somyeti hovāca ॥ 6।13।3॥
॥ इति त्रयोदशः खण्डः ॥ \ ॥ iti trayodaśaḥ khaṇḍaḥ ॥
यथा सोम्य पुरुषं गन्धारेभ्योऽभिनद्धाक्षमानीय तं \ yathā somya puruṣaṃ gandhārebhyo'bhinaddhākṣamānīya taṃ
ततोऽतिजने विसृजेत्स यथा तत्र प्राङ्वोदङ्वाधराङ्वा \ tato'tijane visṛjetsa yathā tatra prāṅvodaṅvādharāṅvā
प्रत्यङ्वा प्रध्मायीताभिनद्धाक्ष आनीतोऽभिनद्धाक्षो \ pratyaṅvā pradhmāyītābhinaddhākṣa ānīto'bhinaddhākṣo
विसृष्टः ॥ ६।१४।१॥ \ visṛṣṭaḥ ॥ 6।14।1॥
तस्य यथाभिनहनं प्रमुच्य प्रब्रूयादेतां दिशं गन्धारा \ tasya yathābhinahanaṃ pramucya prabrūyādetāṃ diśaṃ gandhārā
एतां दिशं व्रजेति स ग्रामाद्ग्रामं पृच्छन्पण्डितो मेधावी \ etāṃ diśaṃ vrajeti sa grāmādgrāmaṃ pṛcchanpaṇḍito medhāvī
गन्धारानेवोपसम्पद्येतैवमेवेहाचार्यवान्पुरुषो वेद \ gandhārānevopasampadyetaivamevehācāryavānpuruṣo veda
तस्य तावदेव चिरं यावन्न विमोक्ष्येऽथ सम्पत्स्य इति ॥ ६।१४।२॥ \ tasya tāvadeva ciraṃ yāvanna vimokṣye'tha sampatsya iti ॥ 6।14।2॥
स य एषोऽणिमैतदात्म्यमिदं सर्वं तत्सत्यं स आत्मा \ sa ya eṣo'ṇimaitadātmyamidaṃ sarvaṃ tatsatyaṃ sa ātmā
तत्त्वमसि श्वेतकेतो इति भूय एव मा भगवान्विज्ञापयत्विति \ tattvamasi śvetaketo iti bhūya eva mā bhagavānvijñāpayatviti
तथा सोम्येति होवाच ॥ ६।१४।३॥ \ tathā somyeti hovāca ॥ 6।14।3॥
॥ इति चतुर्दशः खण्डः ॥ \ ॥ iti caturdaśaḥ khaṇḍaḥ ॥
पुरुषं सोम्योतोपतापिनं ज्ञातयः पर्युपासते जानासि \ puruṣaṃ somyotopatāpinaṃ jñātayaḥ paryupāsate jānāsi
मां जानासि मामिति तस्य यावन्न वाङ्मनसि सम्पद्यते \ māṃ jānāsi māmiti tasya yāvanna vāṅmanasi sampadyate
मनः प्राणे प्राणस्तेजसि तेजः परस्यां देवतायां \ manaḥ prāṇe prāṇastejasi tejaḥ parasyāṃ devatāyāṃ
तावज्जानाति ॥ ६।१५।१॥ \ tāvajjānāti ॥ 6।15।1॥
अथ यदास्य वाङ्मनसि सम्पद्यते मनः प्राणे प्राणस्तेजसि \ atha yadāsya vāṅmanasi sampadyate manaḥ prāṇe prāṇastejasi
तेजः परस्यां देवतायामथ न जानाति ॥ ६।१५।२॥ \ tejaḥ parasyāṃ devatāyāmatha na jānāti ॥ 6।15।2॥
स य एषोऽणिमैतदात्म्यमिदं सर्वं तत् सत्यं स आत्मा \ sa ya eṣo'ṇimaitadātmyamidaṃ sarvaṃ tat satyaṃ sa ātmā
तत्त्वमसि श्वेतकेतो इति भूय एव मा भगवान्विज्ञापयत्विति \ tattvamasi śvetaketo iti bhūya eva mā bhagavānvijñāpayatviti
तथा सोम्येति होवाच ॥ ६।१५।३॥ \ tathā somyeti hovāca ॥ 6।15।3॥
॥ इति पञ्चदशः खण्डः ॥ \ ॥ iti pañcadaśaḥ khaṇḍaḥ ॥
पुरुषं सोम्योत \ puruṣaṃ somyota
हस्तगृहीतमानयन्त्यपहार्षीत्स्तेयमकार्षीत्परशुमस्मै \ hastagṛhītamānayantyapahārṣītsteyamakārṣītparaśumasmai
तपतेति स यदि तस्य कर्ता भवति तत एवानृतमात्मानं \ tapateti sa yadi tasya kartā bhavati tata evānṛtamātmānaṃ
कुरुते सोऽनृताभिसंधोऽनृतेनात्मानमन्तर्धाय \ kurute so'nṛtābhisaṃdho'nṛtenātmānamantardhāya
परशुं तप्तं प्रतिगृह्णाति स दह्यतेऽथ हन्यते ॥ ६।१६।१॥ \ paraśuṃ taptaṃ pratigṛhṇāti sa dahyate'tha hanyate ॥ 6।16।1॥
अथ यदि तस्याकर्ता भवति ततेव सत्यमात्मानं कुरुते \ atha yadi tasyākartā bhavati tateva satyamātmānaṃ kurute
स सत्याभिसन्धः सत्येनात्मानमन्तर्धाय परशुं तप्तं \ sa satyābhisandhaḥ satyenātmānamantardhāya paraśuṃ taptaṃ
प्रतिगृह्णाति सन दह्यतेऽथ मुच्यते ॥ ६।१६।२॥ \ pratigṛhṇāti sana dahyate'tha mucyate ॥ 6।16।2॥
स यथा तत्र नादाह्येतैतदात्म्यमिदं सर्वं तत्सत्यं स \ sa yathā tatra nādāhyetaitadātmyamidaṃ sarvaṃ tatsatyaṃ sa
आत्मा तत्त्वमसि श्वेतकेतो इति तद्धास्य विजज्ञाविति \ ātmā tattvamasi śvetaketo iti taddhāsya vijajñāviti
विजज्ञाविति ॥ ६।१६।३॥ \ vijajñāviti ॥ 6।16।3॥
॥ इति षोडशः खण्डः ॥ \ ॥ iti ṣoḍaśaḥ khaṇḍaḥ ॥
॥ इति षष्ठोऽध्यायः ॥ \ ॥ iti ṣaṣṭho'dhyāyaḥ ॥
॥ सप्तमोऽध्यायः ॥ \ ॥ saptamo'dhyāyaḥ ॥
अधीहि भगव इति होपससाद सनत्कुमारं नारदस्तं \ adhīhi bhagava iti hopasasāda sanatkumāraṃ nāradastaṃ
होवाच यद्वेत्थ तेन मोपसीद ततस्त ऊर्ध्वं वक्ष्यामीति \ hovāca yadvettha tena mopasīda tatasta ūrdhvaṃ vakṣyāmīti
स होवाच ॥ ७।१।१॥ \ sa hovāca ॥ 7।1।1॥
ऋग्वेदं भगवोऽध्येमि यजुर्वेदं सामवेदमाथर्वणं \ ṛgvedaṃ bhagavo'dhyemi yajurvedaṃ sāmavedamātharvaṇaṃ
चतुर्थमितिहासपुराणं पञ्चमं वेदानां वेदं पित्र्यं राशिं \ caturthamitihāsapurāṇaṃ pañcamaṃ vedānāṃ vedaṃ pitryaṃ rāśiṃ
दैवं निधिं वाकोवाक्यमेकायनं देवविद्यां ब्रह्मविद्यां \ daivaṃ nidhiṃ vākovākyamekāyanaṃ devavidyāṃ brahmavidyāṃ
भूतविद्यां क्षत्रविद्यां नक्षत्रविद्यां \ bhūtavidyāṃ kṣatravidyāṃ nakṣatravidyāṃ
सर्पदेवजनविद्यामेतद्भगवोऽध्येमि ॥ ७।१।२॥ \ sarpadevajanavidyāmetadbhagavo'dhyemi ॥ 7।1।2॥
सोऽहं भगवो मन्त्रविदेवास्मि नात्मविच्छ्रुतं ह्येव मे \ so'haṃ bhagavo mantravidevāsmi nātmavicchrutaṃ hyeva me
भगवद्दृशेभ्यस्तरति शोकमात्मविदिति सोऽहं भगवः \ bhagavaddṛśebhyastarati śokamātmaviditi so'haṃ bhagavaḥ
शोचामि तं मा भगवाञ्छोकस्य पारं तारयत्विति \ śocāmi taṃ mā bhagavāñchokasya pāraṃ tārayatviti
तं होवाच यद्वै किंचैतदध्यगीष्ठा नामैवैतत् ॥ ७।१।३॥ \ taṃ hovāca yadvai kiṃcaitadadhyagīṣṭhā nāmaivaitat ॥ 7।1।3॥
नाम वा ऋग्वेदो यजुर्वेदः सामवेद आथर्वणश्चतुर्थ \ nāma vā ṛgvedo yajurvedaḥ sāmaveda ātharvaṇaścaturtha
इतिहासपुराणः पञ्चमो वेदानां वेदः पित्र्यो राशिर्दैवो \ itihāsapurāṇaḥ pañcamo vedānāṃ vedaḥ pitryo rāśirdaivo
निधिर्वाकोवाक्यमेकायनं देवविद्या ब्रह्मविद्या भूतविद्या \ nidhirvākovākyamekāyanaṃ devavidyā brahmavidyā bhūtavidyā
क्षत्रविद्या नक्षत्रविद्या सर्पदेवजनविद्या \ kṣatravidyā nakṣatravidyā sarpadevajanavidyā
नामैवैतन्नामोपास्स्वेति ॥ ७।१।४ ॥ \ nāmaivaitannāmopāssveti ॥ 7।1।4 ॥
स यो नाम ब्रह्मेत्युपास्ते यावन्नाम्नो गतं तत्रास्य \ sa yo nāma brahmetyupāste yāvannāmno gataṃ tatrāsya
यथाकामचारो भवति यो नाम ब्रह्मेत्युपास्तेऽस्ति \ yathākāmacāro bhavati yo nāma brahmetyupāste'sti
भगवो नाम्नो भूय इति नाम्नो वाव भूयोऽस्तीति तन्मे \ bhagavo nāmno bhūya iti nāmno vāva bhūyo'stīti tanme
भगवान्ब्रवीत्विति ॥ ७।१।५॥ \ bhagavānbravītviti ॥ 7।1।5॥
॥ इति प्रथमः खण्डः ॥ \ ॥ iti prathamaḥ khaṇḍaḥ ॥
वाग्वाव नाम्नो भूयसी वाग्वा ऋग्वेदं विज्ञापयति यजुर्वेदं \ vāgvāva nāmno bhūyasī vāgvā ṛgvedaṃ vijñāpayati yajurvedaṃ
सामवेदमाथर्वणं चतुर्थमितिहासपुराणं पञ्चमं वेदानां वेदं \ sāmavedamātharvaṇaṃ caturthamitihāsapurāṇaṃ pañcamaṃ vedānāṃ vedaṃ
पित्र्यं राशिं दैवं निधिं वाकोवाक्यमेकायनं देवविद्यां \ pitryaṃ rāśiṃ daivaṃ nidhiṃ vākovākyamekāyanaṃ devavidyāṃ
ब्रह्मविद्यां भूतविद्यां क्षत्रविद्यां सर्पदेवजनविद्यां \ brahmavidyāṃ bhūtavidyāṃ kṣatravidyāṃ sarpadevajanavidyāṃ
दिवं च पृथिवीं च वायुं चाकाशं चापश्च तेजश्च \ divaṃ ca pṛthivīṃ ca vāyuṃ cākāśaṃ cāpaśca tejaśca
देवां श्च मनुष्यां श्च पशूं श्च वयां सि च \ devāṃ śca manuṣyāṃ śca paśūṃ śca vayāṃ si ca
तृणवनस्पतीञ्श्वापदान्याकीटपतङ्गपिपीलकं \ tṛṇavanaspatīñśvāpadānyākīṭapataṅgapipīlakaṃ
धर्मं चाधर्मं च सत्यं चानृतं च साधु चासाधु च \ dharmaṃ cādharmaṃ ca satyaṃ cānṛtaṃ ca sādhu cāsādhu ca
हृदयज्ञं चाहृदयज्ञं च यद्वै वाङ्नाभविष्यन्न धर्मो \ hṛdayajñaṃ cāhṛdayajñaṃ ca yadvai vāṅnābhaviṣyanna dharmo
नाधर्मो व्यज्ञापयिष्यन्न सत्यं नानृतं न साधु नासाधु \ nādharmo vyajñāpayiṣyanna satyaṃ nānṛtaṃ na sādhu nāsādhu
न हृदयज्ञो नाहृदयज्ञो वागेवैतत्सर्वं विज्ञापयति \ na hṛdayajño nāhṛdayajño vāgevaitatsarvaṃ vijñāpayati
वाचमुपास्स्वेति ॥ ७।२।१॥ \ vācamupāssveti ॥ 7।2।1॥
स यो वाचं ब्रह्मेत्युपास्ते यावद्वाचो गतं तत्रास्य \ sa yo vācaṃ brahmetyupāste yāvadvāco gataṃ tatrāsya
यथाकामचारो भवति यो वाचं ब्रह्मेत्युपास्तेऽस्ति \ yathākāmacāro bhavati yo vācaṃ brahmetyupāste'sti
भगवो वाचो भूय इति वाचो वाव भूयोऽस्तीति तन्मे \ bhagavo vāco bhūya iti vāco vāva bhūyo'stīti tanme
भगवान्ब्रवीत्विति ॥ ७।२।२॥ \ bhagavānbravītviti ॥ 7।2।2॥
॥ इति द्वितीयः खण्डः ॥ \ ॥ iti dvitīyaḥ khaṇḍaḥ ॥
मनो वाव वाचो भूयो यथा वै द्वे वामलके द्वे वा कोले \ mano vāva vāco bhūyo yathā vai dve vāmalake dve vā kole
द्वौ वाक्षौ मुष्टिरनुभवत्येवं वाचं च नाम च \ dvau vākṣau muṣṭiranubhavatyevaṃ vācaṃ ca nāma ca
मनोऽनुभवति स यदा मनसा मनस्यति \ mano'nubhavati sa yadā manasā manasyati
मन्त्रानधीयीयेत्यथाधीते कर्माणि कुर्वीयेत्यथ कुरुते \ mantrānadhīyīyetyathādhīte karmāṇi kurvīyetyatha kurute
पुत्रां श्च पशूं श्चेच्छेयेत्यथेच्छत इमं च \ putrāṃ śca paśūṃ śceccheyetyathecchata imaṃ ca
लोकममुं चेच्छेयेत्यथेच्छते मनो ह्यात्मा मनो हि लोको \ lokamamuṃ ceccheyetyathecchate mano hyātmā mano hi loko
मनो हि ब्रह्म मन उपास्स्वेति ॥ ७।३।१ ॥ \ mano hi brahma mana upāssveti ॥ 7।3।1 ॥
स यो मनो ब्रह्मेत्युपास्ते यावन्मनसो गतं तत्रास्य \ sa yo mano brahmetyupāste yāvanmanaso gataṃ tatrāsya
यथाकामचारो भवति यो मनो ब्रह्मेत्युपास्तेऽस्ति \ yathākāmacāro bhavati yo mano brahmetyupāste'sti
भगवो मनसो भूय इति मनसो वाव भूयोऽस्तीति \ bhagavo manaso bhūya iti manaso vāva bhūyo'stīti
तन्मे भगवान्ब्रवीत्विति ॥ ७।३।२॥ \ tanme bhagavānbravītviti ॥ 7।3।2॥
॥ इति तृतीयः खण्डः ॥ \ ॥ iti tṛtīyaḥ khaṇḍaḥ ॥
संकल्पो वाव मनसो भूयान्यदा वै संकल्पयतेऽथ \ saṃkalpo vāva manaso bhūyānyadā vai saṃkalpayate'tha
मनस्यत्यथ वाचमीरयति तामु नाम्नीरयति नाम्नि \ manasyatyatha vācamīrayati tāmu nāmnīrayati nāmni
मन्त्रा एकं भवन्ति मन्त्रेषु कर्माणि ॥ ७।४।१॥ \ mantrā ekaṃ bhavanti mantreṣu karmāṇi ॥ 7।4।1॥
तानि ह वा एतानि संकल्पैकायनानि संकल्पात्मकानि \ tāni ha vā etāni saṃkalpaikāyanāni saṃkalpātmakāni
संकल्पे प्रतिष्ठितानि समकॢपतां द्यावापृथिवी \ saṃkalpe pratiṣṭhitāni samakḷpatāṃ dyāvāpṛthivī
समकल्पेतां वायुश्चाकाशं च समकल्पन्तापश्च \ samakalpetāṃ vāyuścākāśaṃ ca samakalpantāpaśca
तेजश्च तेषां सं कॢप्त्यै वर्षं संकल्पते \ tejaśca teṣāṃ saṃ kḷptyai varṣaṃ saṃkalpate
वर्षस्य संकॢप्त्या अन्नं संकल्पतेऽन्नस्य सं कॢप्त्यै \ varṣasya saṃkḷptyā annaṃ saṃkalpate'nnasya saṃ kḷptyai
प्राणाः संकल्पन्ते प्राणानां सं कॢप्त्यै मन्त्राः संकल्पन्ते \ prāṇāḥ saṃkalpante prāṇānāṃ saṃ kḷptyai mantrāḥ saṃkalpante
मन्त्राणां सं कॢप्त्यै कर्माणि संकल्पन्ते कर्मणां \ mantrāṇāṃ saṃ kḷptyai karmāṇi saṃkalpante karmaṇāṃ
संकॢप्त्यै लोकः संकल्पते लोकस्य सं कॢप्त्यै सर्वं \ saṃkḷptyai lokaḥ saṃkalpate lokasya saṃ kḷptyai sarvaṃ
संकल्पते स एष संकल्पः संकल्पमुपास्स्वेति ॥ ७।४।२ ॥ \ saṃkalpate sa eṣa saṃkalpaḥ saṃkalpamupāssveti ॥ 7।4।2 ॥
स यः संकल्पं ब्रह्मेत्युपास्ते संकॢप्तान्वै स लोकान्ध्रुवान्ध्रुवः \ sa yaḥ saṃkalpaṃ brahmetyupāste saṃkḷptānvai sa lokāndhruvāndhruvaḥ
प्रतिष्ठितान् प्रतिष्ठितोऽव्यथमानानव्यथमानोऽभिसिध्यति \ pratiṣṭhitān pratiṣṭhito'vyathamānānavyathamāno'bhisidhyati
यावत्संकल्पस्य गतं तत्रास्य यथाकामचारो भवति यः \ yāvatsaṃkalpasya gataṃ tatrāsya yathākāmacāro bhavati yaḥ
संकल्पं ब्रह्मेत्युपास्तेऽस्ति भगवः संकल्पाद्भूय इति \ saṃkalpaṃ brahmetyupāste'sti bhagavaḥ saṃkalpādbhūya iti
संकल्पाद्वाव भूयोऽस्तीति तन्मे भगवान्ब्रवीत्विति ॥ ७।४।३॥ \ saṃkalpādvāva bhūyo'stīti tanme bhagavānbravītviti ॥ 7।4।3॥
॥ इति चतुर्थः खण्डः ॥ \ ॥ iti caturthaḥ khaṇḍaḥ ॥
चित्तं वाव सं कल्पाद्भूयो यदा वै चेतयतेऽथ \ cittaṃ vāva saṃ kalpādbhūyo yadā vai cetayate'tha
संकल्पयतेऽथ मनस्यत्यथ वाचमीरयति तामु नाम्नीरयति \ saṃkalpayate'tha manasyatyatha vācamīrayati tāmu nāmnīrayati
नाम्नि मन्त्रा एकं भवन्ति मन्त्रेषु कर्माणि ॥ ७।५।१॥ \ nāmni mantrā ekaṃ bhavanti mantreṣu karmāṇi ॥ 7।5।1॥
तानि ह वा एतानि चित्तैकायनानि चित्तात्मानि चित्ते \ tāni ha vā etāni cittaikāyanāni cittātmāni citte
प्रतिष्ठितानि तस्माद्यद्यपि बहुविदचित्तो भवति \ pratiṣṭhitāni tasmādyadyapi bahuvidacitto bhavati
नायमस्तीत्येवैनमाहुर्यदयं वेद यद्वा अयं \ nāyamastītyevainamāhuryadayaṃ veda yadvā ayaṃ
विद्वान्नेत्थमचित्तः स्यादित्यथ यद्यल्पविच्चित्तवान्भवति \ vidvānnetthamacittaḥ syādityatha yadyalpaviccittavānbhavati
तस्मा एवोत शुश्रूषन्ते चित्तं ह्येवैषामेकायनं \ tasmā evota śuśrūṣante cittaṃ hyevaiṣāmekāyanaṃ
चित्तमात्मा चित्तं प्रतिष्ठा चित्तमुपास्स्वेति ॥ ७।५।२ ॥ \ cittamātmā cittaṃ pratiṣṭhā cittamupāssveti ॥ 7।5।2 ॥
स यश्चित्तं ब्रह्मेत्युपास्ते चित्तान्वै स लोकान्ध्रुवान्ध्रुवः \ sa yaścittaṃ brahmetyupāste cittānvai sa lokāndhruvāndhruvaḥ
प्रतिष्ठितान्प्रतिष्ठितोऽव्यथमानानव्यथमानोऽभिसिध्यति \ pratiṣṭhitānpratiṣṭhito'vyathamānānavyathamāno'bhisidhyati
यावच्चित्तस्य गतं तत्रास्य यथाकामचारो भवति यश्चित्तं \ yāvaccittasya gataṃ tatrāsya yathākāmacāro bhavati yaścittaṃ
ब्रह्मेत्युपास्तेऽस्ति भगवश्चित्ताद्भूय इति चित्ताद्वाव \ brahmetyupāste'sti bhagavaścittādbhūya iti cittādvāva
भूयोऽस्तीति तन्मे भगवान्ब्रवीत्विति ॥ ७।५।३॥ \ bhūyo'stīti tanme bhagavānbravītviti ॥ 7।5।3॥
॥ इति पञ्चमः खण्डः ॥ \ ॥ iti pañcamaḥ khaṇḍaḥ ॥
ध्यानं वाव चित्ताद्भूयो ध्यायतीव पृथिवी \ dhyānaṃ vāva cittādbhūyo dhyāyatīva pṛthivī
ध्यायतीवान्तरिक्षं ध्यायतीव द्यौर्ध्यायन्तीवापो \ dhyāyatīvāntarikṣaṃ dhyāyatīva dyaurdhyāyantīvāpo
ध्यायन्तीव पर्वता देवमनुष्यास्तस्माद्य इह मनुष्याणां \ dhyāyantīva parvatā devamanuṣyāstasmādya iha manuṣyāṇāṃ
महत्तां प्राप्नुवन्ति ध्यानापादां शा इवैव ते भवन्त्यथ \ mahattāṃ prāpnuvanti dhyānāpādāṃ śā ivaiva te bhavantyatha
येऽल्पाः कलहिनः पिशुना उपवादिनस्तेऽथ ये प्रभवो \ ye'lpāḥ kalahinaḥ piśunā upavādinaste'tha ye prabhavo
ध्यानापादां शा इवैव ते भवन्ति ध्यानमुपास्स्वेति ॥ ७।६।१॥ \ dhyānāpādāṃ śā ivaiva te bhavanti dhyānamupāssveti ॥ 7।6।1॥
स यो ध्यानं ब्रह्मेत्युपास्ते यावद्ध्यानस्य गतं तत्रास्य \ sa yo dhyānaṃ brahmetyupāste yāvaddhyānasya gataṃ tatrāsya
यथाकामचारो भवति यो ध्यानं ब्रह्मेत्युपास्तेऽस्ति \ yathākāmacāro bhavati yo dhyānaṃ brahmetyupāste'sti
भगवो ध्यानाद्भूय इति ध्यानाद्वाव भूयोऽस्तीति \ bhagavo dhyānādbhūya iti dhyānādvāva bhūyo'stīti
तन्मे भगवान्ब्रवीत्विति ॥ ७।६।२॥ \ tanme bhagavānbravītviti ॥ 7।6।2॥
॥ इति षष्ठः खण्डः ॥ \ ॥ iti ṣaṣṭhaḥ khaṇḍaḥ ॥
विज्ञानं वाव ध्यानाद्भूयः विज्ञानेन वा ऋग्वेदं विजानाति \ vijñānaṃ vāva dhyānādbhūyaḥ vijñānena vā ṛgvedaṃ vijānāti
यजुर्वेदं सामवेदमाथर्वणं चतुर्थमितिहासपुराणं \ yajurvedaṃ sāmavedamātharvaṇaṃ caturthamitihāsapurāṇaṃ
पञ्चमं वेदानां वेदं पित्र्यं राशिं दैवं निधिं \ pañcamaṃ vedānāṃ vedaṃ pitryaṃ rāśiṃ daivaṃ nidhiṃ
वाकोवाक्यमेकायनं देवविद्यां ब्रह्मविद्यां भूतविद्यां \ vākovākyamekāyanaṃ devavidyāṃ brahmavidyāṃ bhūtavidyāṃ
क्षत्रविद्यां नक्षत्रविद्यां सर्पदेवजनविद्यां दिवं च \ kṣatravidyāṃ nakṣatravidyāṃ sarpadevajanavidyāṃ divaṃ ca
पृथिवीं च वायुं चाकाशं चापश्च तेजश्च देवां श्च \ pṛthivīṃ ca vāyuṃ cākāśaṃ cāpaśca tejaśca devāṃ śca
मनुष्यां श्च पशूं श्च वयां सि च \ manuṣyāṃ śca paśūṃ śca vayāṃ si ca
तृणवनस्पतीञ्छ्वापदान्याकीटपतङ्गपिपीलकं \ tṛṇavanaspatīñchvāpadānyākīṭapataṅgapipīlakaṃ
धर्मं चाधर्मं च सत्यं चानृतं च साधु चासाधु च \ dharmaṃ cādharmaṃ ca satyaṃ cānṛtaṃ ca sādhu cāsādhu ca
हृदयज्ञं चाहृदयज्ञं चान्नं च रसं चेमं च लोकममुं \ hṛdayajñaṃ cāhṛdayajñaṃ cānnaṃ ca rasaṃ cemaṃ ca lokamamuṃ
च विज्ञानेनैव विजानाति विज्ञानमुपास्स्वेति ॥ ७।७।१ ॥ \ ca vijñānenaiva vijānāti vijñānamupāssveti ॥ 7।7।1 ॥
स यो विज्ञानं ब्रह्मेत्युपास्ते विज्ञानवतो वै स \ sa yo vijñānaṃ brahmetyupāste vijñānavato vai sa
लोकाञ्ज्ञानवतोऽभिसिध्यति यावद्विज्ञानस्य गतं तत्रास्य \ lokāñjñānavato'bhisidhyati yāvadvijñānasya gataṃ tatrāsya
यथाकामचारो भवति यो विज्ञानं ब्रह्मेत्युपास्तेऽस्ति भगवो \ yathākāmacāro bhavati yo vijñānaṃ brahmetyupāste'sti bhagavo
विज्ञानाद्भूय इति विज्ञानाद्वाव भूयोऽस्तीति तन्मे \ vijñānādbhūya iti vijñānādvāva bhūyo'stīti tanme
भगवान्ब्रवीत्विति ॥ ७।७।२॥ \ bhagavānbravītviti ॥ 7।7।2॥
॥ इति सप्तमः खण्डः ॥ \ ॥ iti saptamaḥ khaṇḍaḥ ॥
बलं वाव विज्ञानाद्भूयोऽपि ह शतं विज्ञानवतामेको \ balaṃ vāva vijñānādbhūyo'pi ha śataṃ vijñānavatāmeko
बलवानाकम्पयते स यदा बली भवत्यथोत्थाता \ balavānākampayate sa yadā balī bhavatyathotthātā
भवत्युत्तिष्ठन्परिचरिता भवति परिचरन्नुपसत्ता \ bhavatyuttiṣṭhanparicaritā bhavati paricarannupasattā
भवत्युपसीदन्द्रष्टा भवति श्रोता भवति मन्ता भवति \ bhavatyupasīdandraṣṭā bhavati śrotā bhavati mantā bhavati
बोद्धा भवति कर्ता भवति विज्ञाता भवति बलेन वै पृथिवी \ boddhā bhavati kartā bhavati vijñātā bhavati balena vai pṛthivī
तिष्ठति बलेनान्तरिक्षं बलेन द्यौर्बलेन पर्वता बलेन \ tiṣṭhati balenāntarikṣaṃ balena dyaurbalena parvatā balena
देवमनुष्या बलेन पशवश्च वयां सि च तृणवनस्पतयः \ devamanuṣyā balena paśavaśca vayāṃ si ca tṛṇavanaspatayaḥ
श्वापदान्याकीटपतङ्गपिपीलकं बलेन लोकस्तिष्ठति \ śvāpadānyākīṭapataṅgapipīlakaṃ balena lokastiṣṭhati
बलमुपास्स्वेति ॥ ७।८।१॥ \ balamupāssveti ॥ 7।8।1॥
स यो बलं ब्रह्मेत्युपास्ते यावद्बलस्य गतं तत्रास्य \ sa yo balaṃ brahmetyupāste yāvadbalasya gataṃ tatrāsya
यथाकामचारो भवति यो बलं ब्रह्मेत्युपास्तेऽस्ति भगवो \ yathākāmacāro bhavati yo balaṃ brahmetyupāste'sti bhagavo
बलाद्भूय इति बलाद्वाव भूयोऽस्तीति तन्मे \ balādbhūya iti balādvāva bhūyo'stīti tanme
भगवान्ब्रवीत्विति ॥ ७।८।२॥ \ bhagavānbravītviti ॥ 7।8।2॥
॥ इति अष्टमः खण्डः ॥ \ ॥ iti aṣṭamaḥ khaṇḍaḥ ॥
अन्नं वाव बलाद्भूयस्तस्माद्यद्यपि दश \ annaṃ vāva balādbhūyastasmādyadyapi daśa
रात्रीर्नाश्नीयाद्यद्यु ह \ rātrīrnāśnīyādyadyu ha
जीवेदथवाद्रष्टाश्रोतामन्ताबोद्धाकर्ताविज्ञाता \ jīvedathavādraṣṭāśrotāmantāboddhākartāvijñātā
भवत्यथान्नस्यायै द्रष्टा भवति श्रोता भवति मन्ता \ bhavatyathānnasyāyai draṣṭā bhavati śrotā bhavati mantā
भवति बोद्धा भवति कर्ता भवति विज्ञाता \ bhavati boddhā bhavati kartā bhavati vijñātā
भवत्यन्नमुपास्स्वेति ॥ ७।९।१॥ \ bhavatyannamupāssveti ॥ 7।9।1॥
स योऽन्नं ब्रह्मेत्युपास्तेऽन्नवतो वै स \ sa yo'nnaṃ brahmetyupāste'nnavato vai sa
लोकान्पानवतोऽभिसिध्यति यावदन्नस्य गतं तत्रास्य \ lokānpānavato'bhisidhyati yāvadannasya gataṃ tatrāsya
यथाकामचारो भवति योऽन्नं ब्रह्मेत्युपास्तेऽस्ति \ yathākāmacāro bhavati yo'nnaṃ brahmetyupāste'sti
भगवोऽन्नाद्भूय इत्यन्नाद्वाव भूयोऽस्तीति तन्मे \ bhagavo'nnādbhūya ityannādvāva bhūyo'stīti tanme
भगवान्ब्रवीत्विति ॥ ७।९।२॥ \ bhagavānbravītviti ॥ 7।9।2॥
॥ इति नवमः खण्डः ॥ \ ॥ iti navamaḥ khaṇḍaḥ ॥
आपो वावान्नाद्भूयस्तस्माद्यदा सुवृष्टिर्न भवति \ āpo vāvānnādbhūyastasmādyadā suvṛṣṭirna bhavati
व्याधीयन्ते प्राणा अन्नं कनीयो भविष्यतीत्यथ यदा \ vyādhīyante prāṇā annaṃ kanīyo bhaviṣyatītyatha yadā
सुवृष्टिर्भवत्यानन्दिनः प्राणा भवन्त्यन्नं बहु \ suvṛṣṭirbhavatyānandinaḥ prāṇā bhavantyannaṃ bahu
भविष्यतीत्याप एवेमा मूर्ता येयं पृथिवी यदन्तरिक्षं \ bhaviṣyatītyāpa evemā mūrtā yeyaṃ pṛthivī yadantarikṣaṃ
यद्द्यौर्यत्पर्वता यद्देवमनुष्यायत्पशवश्च वयां सि च \ yaddyauryatparvatā yaddevamanuṣyāyatpaśavaśca vayāṃ si ca
तृणवनस्पतयः श्वापदान्याकीटपतङ्गपिपीलकमाप \ tṛṇavanaspatayaḥ śvāpadānyākīṭapataṅgapipīlakamāpa
एवेमा मूर्ता अप उपास्स्वेति ॥ ७।१०।१॥ \ evemā mūrtā apa upāssveti ॥ 7।10।1॥
स योऽपो ब्रह्मेत्युपास्त आप्नोति सर्वान्कामां स्तृप्तिमान्भवति \ sa yo'po brahmetyupāsta āpnoti sarvānkāmāṃ stṛptimānbhavati
यावदपां गतं तत्रास्य यथाकामचारो भवति योऽपो \ yāvadapāṃ gataṃ tatrāsya yathākāmacāro bhavati yo'po
ब्रह्मेत्युपास्तेऽस्ति भगवोऽद्भ्यो भूय इत्यद्भ्यो वाव \ brahmetyupāste'sti bhagavo'dbhyo bhūya ityadbhyo vāva
भूयोऽस्तीति तन्मे भगवान्ब्रवीत्विति ॥ ७।१०।२॥ \ bhūyo'stīti tanme bhagavānbravītviti ॥ 7।10।2॥
॥ इति दशमः खण्डः ॥ \ ॥ iti daśamaḥ khaṇḍaḥ ॥
तेजो वावाद्भ्यो भूयस्तद्वा एतद्वायुमागृह्याकाशमभितपति \ tejo vāvādbhyo bhūyastadvā etadvāyumāgṛhyākāśamabhitapati
तदाहुर्निशोचति नितपति वर्षिष्यति वा इति तेज एव \ tadāhurniśocati nitapati varṣiṣyati vā iti teja eva
तत्पूर्वं दर्शयित्वाथापः सृजते तदेतदूर्ध्वाभिश्च \ tatpūrvaṃ darśayitvāthāpaḥ sṛjate tadetadūrdhvābhiśca
तिरश्चीभिश्च विद्युद्भिराह्रादाश्चरन्ति तस्मादाहुर्विद्योतते \ tiraścībhiśca vidyudbhirāhrādāścaranti tasmādāhurvidyotate
स्तनयति वर्षिष्यति वा इति तेज एव तत्पूर्वं दर्शयित्वाथापः \ stanayati varṣiṣyati vā iti teja eva tatpūrvaṃ darśayitvāthāpaḥ
सृजते तेज उपास्स्वेति ॥ ७।११।१॥ \ sṛjate teja upāssveti ॥ 7।11।1॥
स यस्तेजो ब्रह्मेत्युपास्ते तेजस्वी वै स तेजस्वतो \ sa yastejo brahmetyupāste tejasvī vai sa tejasvato
लोकान्भास्वतोऽपहततमस्कानभिसिध्यति यावत्तेजसो गतं \ lokānbhāsvato'pahatatamaskānabhisidhyati yāvattejaso gataṃ
तत्रास्य यथाकामचारो भवति यस्तेजो ब्रह्मेत्युपास्तेऽस्ति \ tatrāsya yathākāmacāro bhavati yastejo brahmetyupāste'sti
भगवस्तेजसो भूय इति तेजसो वाव भूयोऽस्तीति तन्मे \ bhagavastejaso bhūya iti tejaso vāva bhūyo'stīti tanme
भगवान्ब्रवीत्विति ॥ ७।११।२॥ \ bhagavānbravītviti ॥ 7।11।2॥
॥ इति एकादशः खण्डः ॥ \ ॥ iti ekādaśaḥ khaṇḍaḥ ॥
आकाशो वाव तेजसो भूयानाकाशे वै सूर्याचन्द्रमसावुभौ \ ākāśo vāva tejaso bhūyānākāśe vai sūryācandramasāvubhau
विद्युन्नक्षत्राण्यग्निराकाशेनाह्वयत्याकाशेन \ vidyunnakṣatrāṇyagnirākāśenāhvayatyākāśena
शृणोत्याकाशेन प्रतिशृणोत्याकाशे रमत आकाशे न रमत \ śṛṇotyākāśena pratiśṛṇotyākāśe ramata ākāśe na ramata
आकाशे जायत आकाशमभिजायत आकाशमुपास्स्वेति ॥ ७।१२।१॥ \ ākāśe jāyata ākāśamabhijāyata ākāśamupāssveti ॥ 7।12।1॥
स य आकाशं ब्रह्मेत्युपास्त आकाशवतो वै स \ sa ya ākāśaṃ brahmetyupāsta ākāśavato vai sa
लोकान्प्रकाशवतोऽसंबाधानुरुगायवतोऽभिसिध्यति \ lokānprakāśavato'saṃbādhānurugāyavato'bhisidhyati
यावदाकाशस्य गतं तत्रास्य यथाकामचारो भवति \ yāvadākāśasya gataṃ tatrāsya yathākāmacāro bhavati
य आकाशं ब्रह्मेत्युपास्तेऽस्ति भगव आकाशाद्भूय इति \ ya ākāśaṃ brahmetyupāste'sti bhagava ākāśādbhūya iti
आकाशाद्वाव भूयोऽस्तीति तन्मे भगवान्ब्रवीत्विति ॥ ७।१२।२॥ \ ākāśādvāva bhūyo'stīti tanme bhagavānbravītviti ॥ 7।12।2॥
॥ इति द्वादशः खण्डः ॥ \ ॥ iti dvādaśaḥ khaṇḍaḥ ॥
स्मरो वावाकाशाद्भूयस्तस्माद्यद्यपि बहव आसीरन्न \ smaro vāvākāśādbhūyastasmādyadyapi bahava āsīranna
स्मरन्तो नैव ते कंचन शृणुयुर्न मन्वीरन्न विजानीरन्यदा \ smaranto naiva te kaṃcana śṛṇuyurna manvīranna vijānīranyadā
वाव ते स्मरेयुरथ शृणुयुरथ मन्वीरन्नथ विजानीरन्स्मरेण \ vāva te smareyuratha śṛṇuyuratha manvīrannatha vijānīransmareṇa
वै पुत्रान्विजानाति स्मरेण पशून्स्मरमुपास्स्वेति ॥ ७।१३।१॥ \ vai putrānvijānāti smareṇa paśūnsmaramupāssveti ॥ 7।13।1॥
स यः स्मरं ब्रह्मेत्युपास्ते यावत्स्मरस्य गतं तत्रास्य \ sa yaḥ smaraṃ brahmetyupāste yāvatsmarasya gataṃ tatrāsya
यथाकामचारो भवति यः स्मरं ब्रह्मेत्युपास्तेऽस्ति भगवः \ yathākāmacāro bhavati yaḥ smaraṃ brahmetyupāste'sti bhagavaḥ
स्मराद्भूय इति स्मराद्वाव भूयोऽस्तीति तन्मे \ smarādbhūya iti smarādvāva bhūyo'stīti tanme
भगवान्ब्रवीत्विति ॥ ७।१३।२॥ \ bhagavānbravītviti ॥ 7।13।2॥
॥ इति त्रयोदशः खण्डः ॥ \ ॥ iti trayodaśaḥ khaṇḍaḥ ॥
आशा वाव स्मराद्भूयस्याशेद्धो वै स्मरो मन्त्रानधीते \ āśā vāva smarādbhūyasyāśeddho vai smaro mantrānadhīte
कर्माणि कुरुते पुत्रां श्च पशूं श्चेच्छत इमं च \ karmāṇi kurute putrāṃ śca paśūṃ ścecchata imaṃ ca
लोकममुं चेच्छत आशामुपास्स्वेति ॥ ७।१४।१॥ \ lokamamuṃ cecchata āśāmupāssveti ॥ 7।14।1॥
स य आशां ब्रह्मेत्युपास्त आशयास्य सर्वे कामाः \ sa ya āśāṃ brahmetyupāsta āśayāsya sarve kāmāḥ
समृध्यन्त्यमोघा हास्याशिषो भवन्ति यावदाशाया \ samṛdhyantyamoghā hāsyāśiṣo bhavanti yāvadāśāyā
गतं तत्रास्य यथाकामचारो भवति य आशां \ gataṃ tatrāsya yathākāmacāro bhavati ya āśāṃ
ब्रह्मेत्युपास्तेऽस्ति भगव आशाया भूय इत्याशाया वाव \ brahmetyupāste'sti bhagava āśāyā bhūya ityāśāyā vāva
भूयोऽस्तीति तन्मे भगवान्ब्रवीत्विति ॥ ७।१४।२॥ \ bhūyo'stīti tanme bhagavānbravītviti ॥ 7।14।2॥
॥ इति चतुर्दशः खण्डः ॥ \ ॥ iti caturdaśaḥ khaṇḍaḥ ॥
प्राणो वा आशाया भूयान्यथा वा अरा नाभौ समर्पिता \ prāṇo vā āśāyā bhūyānyathā vā arā nābhau samarpitā
एवमस्मिन्प्राणे सर्वं समर्पितं प्राणः प्राणेन याति \ evamasminprāṇe sarvaṃ samarpitaṃ prāṇaḥ prāṇena yāti
प्राणः प्राणं ददाति प्राणाय ददाति प्राणो ह पिता प्राणो \ prāṇaḥ prāṇaṃ dadāti prāṇāya dadāti prāṇo ha pitā prāṇo
माता प्राणो भ्राता प्राणः स्वसा प्राण आचार्यः \ mātā prāṇo bhrātā prāṇaḥ svasā prāṇa ācāryaḥ
प्राणो ब्राह्मणः ॥ ७।१५।१॥ \ prāṇo brāhmaṇaḥ ॥ 7।15।1॥
स यदि पितरं वा मातरं वा भ्रातरं वा स्वसारं वाचार्यं \ sa yadi pitaraṃ vā mātaraṃ vā bhrātaraṃ vā svasāraṃ vācāryaṃ
वा ब्राह्मणं वा किंचिद्भृशमिव प्रत्याह \ vā brāhmaṇaṃ vā kiṃcidbhṛśamiva pratyāha
धिक्त्वास्त्वित्येवैनमाहुः पितृहा वै त्वमसि मातृहा वै \ dhiktvāstvityevainamāhuḥ pitṛhā vai tvamasi mātṛhā vai
त्वमसि भ्रातृहा वै त्वमसि स्वसृहा वै त्वमस्याचार्यहा \ tvamasi bhrātṛhā vai tvamasi svasṛhā vai tvamasyācāryahā
वै त्वमसि ब्राह्मणहा वै त्वमसीति ॥ ७।१५।२॥ \ vai tvamasi brāhmaṇahā vai tvamasīti ॥ 7।15।2॥
अथ यद्यप्येनानुत्क्रान्तप्राणाञ्छूलेन समासं \ atha yadyapyenānutkrāntaprāṇāñchūlena samāsaṃ
व्यतिषंदहेन्नैवैनं ब्रूयुः पितृहासीति न मातृहासीति \ vyatiṣaṃdahennaivainaṃ brūyuḥ pitṛhāsīti na mātṛhāsīti
न भ्रातृहासीति न स्वसृहासीति नाचार्यहासीति \ na bhrātṛhāsīti na svasṛhāsīti nācāryahāsīti
न ब्राह्मणहासीति ॥ ७।१५।३॥ \ na brāhmaṇahāsīti ॥ 7।15।3॥
प्राणो ह्येवैतानि सर्वाणि भवति स वा एष एवं पश्यन्नेवं \ prāṇo hyevaitāni sarvāṇi bhavati sa vā eṣa evaṃ paśyannevaṃ
मन्वान एवं विजानन्नतिवादी भवति तं \ manvāna evaṃ vijānannativādī bhavati taṃ
चेद्ब्रूयुरतिवाद्यसीत्यतिवाद्यस्मीति ब्रूयान्नापह्नुवीत ॥ ७।१५।४॥ \ cedbrūyurativādyasītyativādyasmīti brūyānnāpahnuvīta ॥ 7।15।4॥
॥ इति पञ्चदशः खण्डः ॥ \ ॥ iti pañcadaśaḥ khaṇḍaḥ ॥
एष तु वा अतिवदति यः सत्येनातिवदति सोऽहं भगवः \ eṣa tu vā ativadati yaḥ satyenātivadati so'haṃ bhagavaḥ
सत्येनातिवदानीति सत्यं त्वेव विजिज्ञासितव्यमिति सत्यं \ satyenātivadānīti satyaṃ tveva vijijñāsitavyamiti satyaṃ
भगवो विजिज्ञास इति ॥ ७।१६।१॥ \ bhagavo vijijñāsa iti ॥ 7।16।1॥
॥ इति षोडशः खण्डः ॥ \ ॥ iti ṣoḍaśaḥ khaṇḍaḥ ॥
यदा वै विजानात्यथ सत्यं वदति नाविजानन्सत्यं वदति \ yadā vai vijānātyatha satyaṃ vadati nāvijānansatyaṃ vadati
विजानन्नेव सत्यं वदति विज्ञानं त्वेव विजिज्ञासितव्यमिति \ vijānanneva satyaṃ vadati vijñānaṃ tveva vijijñāsitavyamiti
विज्ञानं भगवो विजिज्ञास इति ॥ ७।१७।१॥ \ vijñānaṃ bhagavo vijijñāsa iti ॥ 7।17।1॥
॥ इति सप्तदशः खण्डः ॥ \ ॥ iti saptadaśaḥ khaṇḍaḥ ॥
यदा वै मनुतेऽथ विजानाति नामत्वा विजानाति मत्वैव \ yadā vai manute'tha vijānāti nāmatvā vijānāti matvaiva
विजानाति मतिस्त्वेव विजिज्ञासितव्येति मतिं भगवो \ vijānāti matistveva vijijñāsitavyeti matiṃ bhagavo
विजिज्ञास इति ॥ ७।१८।१॥ \ vijijñāsa iti ॥ 7।18।1॥
॥ इति अष्टादशः खण्डः ॥ \ ॥ iti aṣṭādaśaḥ khaṇḍaḥ ॥
यदा वै श्रद्दधात्यथ मनुते नाश्रद्दधन्मनुते \ yadā vai śraddadhātyatha manute nāśraddadhanmanute
श्रद्दधदेव मनुते श्रद्धा त्वेव विजिज्ञासितव्येति \ śraddadhadeva manute śraddhā tveva vijijñāsitavyeti
श्रद्धां भगवो विजिज्ञास इति ॥ ७।१९।१॥ \ śraddhāṃ bhagavo vijijñāsa iti ॥ 7।19।1॥
॥ इति एकोनविंशतितमः खण्डः ॥ \ ॥ iti ekonaviṃśatitamaḥ khaṇḍaḥ ॥
यदा वै निस्तिष्ठत्यथ श्रद्दधाति \ yadā vai nistiṣṭhatyatha śraddadhāti
नानिस्तिष्ठञ्छ्रद्दधाति निस्तिष्ठन्नेव श्रद्दधाति \ nānistiṣṭhañchraddadhāti nistiṣṭhanneva śraddadhāti
निष्ठा त्वेव विजिज्ञासितव्येति निष्ठां भगवो \ niṣṭhā tveva vijijñāsitavyeti niṣṭhāṃ bhagavo
विजिज्ञास इति ॥ ७।२०।१॥ \ vijijñāsa iti ॥ 7।20।1॥
॥ इति विंशतितमः खण्डः ॥ \ ॥ iti viṃśatitamaḥ khaṇḍaḥ ॥
यदा वै करोत्यथ निस्तिष्ठति नाकृत्वा निस्तिष्ठति \ yadā vai karotyatha nistiṣṭhati nākṛtvā nistiṣṭhati
कृत्वैव निस्तिष्ठति कृतिस्त्वेव विजिज्ञासितव्येति \ kṛtvaiva nistiṣṭhati kṛtistveva vijijñāsitavyeti
कृतिं भगवो विजिज्ञास इति ॥ ७।२१।१॥ \ kṛtiṃ bhagavo vijijñāsa iti ॥ 7।21।1॥
॥ इति एकविंशः खण्डः ॥ \ ॥ iti ekaviṃśaḥ khaṇḍaḥ ॥
यदा वै सुखं लभतेऽथ करोति नासुखं लब्ध्वा करोति \ yadā vai sukhaṃ labhate'tha karoti nāsukhaṃ labdhvā karoti
सुखमेव लब्ध्वा करोति सुखं त्वेव विजिज्ञासितव्यमिति \ sukhameva labdhvā karoti sukhaṃ tveva vijijñāsitavyamiti
सुखं भगवो विजिज्ञास इति ॥ ७।२२।१॥ \ sukhaṃ bhagavo vijijñāsa iti ॥ 7।22।1॥
॥ इति द्वाविंशः खण्डः ॥ \ ॥ iti dvāviṃśaḥ khaṇḍaḥ ॥
यो वै भूमा तत्सुखं नाल्पे सुखमस्ति भूमैव सुखं \ yo vai bhūmā tatsukhaṃ nālpe sukhamasti bhūmaiva sukhaṃ
भूमा त्वेव विजिज्ञासितव्य इति भूमानं भगवो \ bhūmā tveva vijijñāsitavya iti bhūmānaṃ bhagavo
विजिज्ञास इति ॥ ७।२३।१॥ \ vijijñāsa iti ॥ 7।23।1॥
॥ इति त्रयोविंशः खण्डः ॥ \ ॥ iti trayoviṃśaḥ khaṇḍaḥ ॥
यत्र नान्यत्पश्यति नान्यच्छृणोति नान्यद्विजानाति स \ yatra nānyatpaśyati nānyacchṛṇoti nānyadvijānāti sa
भूमाथ यत्रान्यत्पश्यत्यन्यच्छृणोत्यन्यद्विजानाति \ bhūmātha yatrānyatpaśyatyanyacchṛṇotyanyadvijānāti
तदल्पं यो वै भूमा तदमृतमथ यदल्पं तन्मर्त्य्ं स \ tadalpaṃ yo vai bhūmā tadamṛtamatha yadalpaṃ tanmartyṃ sa
भगवः कस्मिन्प्रतिष्ठित इति स्वे महिम्नि यदि वा \ bhagavaḥ kasminpratiṣṭhita iti sve mahimni yadi vā
न महिम्नीति ॥ ७।२४।१॥ \ na mahimnīti ॥ 7।24।1॥
गोअश्वमिह महिमेत्याचक्षते हस्तिहिरण्यं दासभार्यं \ goaśvamiha mahimetyācakṣate hastihiraṇyaṃ dāsabhāryaṃ
क्षेत्राण्यायतनानीति नाहमेवं ब्रवीमि ब्रवीमीति \ kṣetrāṇyāyatanānīti nāhamevaṃ bravīmi bravīmīti
होवाचान्योह्यन्यस्मिन्प्रतिष्ठित इति ॥ ७।२४।२॥ \ hovācānyohyanyasminpratiṣṭhita iti ॥ 7।24।2॥
॥ इति चतुर्विंशः खण्डः ॥ \ ॥ iti caturviṃśaḥ khaṇḍaḥ ॥
स एवाधस्तात्स उपरिष्टात्स पश्चात्स पुरस्तात्स \ sa evādhastātsa upariṣṭātsa paścātsa purastātsa
दक्षिणतः स उत्तरतः स एवेदं सर्वमित्यथातोऽहंकारादेश \ dakṣiṇataḥ sa uttarataḥ sa evedaṃ sarvamityathāto'haṃkārādeśa
एवाहमेवाधस्तादहमुपरिष्टादहं पश्चादहं पुरस्तादहं \ evāhamevādhastādahamupariṣṭādahaṃ paścādahaṃ purastādahaṃ
दक्षिणतोऽहमुत्तरतोऽहमेवेदं सर्वमिति ॥ ७।२५।१॥ \ dakṣiṇato'hamuttarato'hamevedaṃ sarvamiti ॥ 7।25।1॥
अथात आत्मादेश एवात्मैवाधस्तादात्मोपरिष्टादात्मा \ athāta ātmādeśa evātmaivādhastādātmopariṣṭādātmā
पश्चादात्मा पुरस्तादात्मा दक्षिणत आत्मोत्तरत \ paścādātmā purastādātmā dakṣiṇata ātmottarata
आत्मैवेदं सर्वमिति स वा एष एवं पश्यन्नेवं मन्वान एवं \ ātmaivedaṃ sarvamiti sa vā eṣa evaṃ paśyannevaṃ manvāna evaṃ
विजानन्नात्मरतिरात्मक्रीड आत्ममिथुन आत्मानन्दः स \ vijānannātmaratirātmakrīḍa ātmamithuna ātmānandaḥ sa
स्वराड्भवति तस्य सर्वेषु लोकेषु कामचारो भवति \ svarāḍbhavati tasya sarveṣu lokeṣu kāmacāro bhavati
अथ येऽन्यथातो विदुरन्यराजानस्ते क्षय्यलोका भवन्ति \ atha ye'nyathāto viduranyarājānaste kṣayyalokā bhavanti
तेषां सर्वेषु लोकेष्वकामचारो भवति ॥ ७।२५।२॥ \ teṣāṃ sarveṣu lokeṣvakāmacāro bhavati ॥ 7।25।2॥
॥ इति पञ्चविंशः खण्डः ॥ \ ॥ iti pañcaviṃśaḥ khaṇḍaḥ ॥
तस्य ह वा एतस्यैवं पश्यत एवं मन्वानस्यैवं विजानत \ tasya ha vā etasyaivaṃ paśyata evaṃ manvānasyaivaṃ vijānata
आत्मतः प्राण आत्मत आशात्मतः स्मर आत्मत आकाश \ ātmataḥ prāṇa ātmata āśātmataḥ smara ātmata ākāśa
आत्मतस्तेज आत्मत आप आत्मत \ ātmatasteja ātmata āpa ātmata
आविर्भावतिरोभावावात्मतोऽन्नमात्मतो बलमात्मतो \ āvirbhāvatirobhāvāvātmato'nnamātmato balamātmato
विज्ञानमात्मतो ध्यानमात्मतश्चित्तमात्मतः \ vijñānamātmato dhyānamātmataścittamātmataḥ
संकल्प आत्मतो मन आत्मतो वागात्मतो नामात्मतो मन्त्रा \ saṃkalpa ātmato mana ātmato vāgātmato nāmātmato mantrā
आत्मतः कर्माण्यात्मत एवेदं सर्वमिति ॥ ७।२६।१॥ \ ātmataḥ karmāṇyātmata evedaṃ sarvamiti ॥ 7।26।1॥
तदेष श्लोको न पश्यो मृत्युं पश्यति न रोगं नोत दुःखतां \ tadeṣa śloko na paśyo mṛtyuṃ paśyati na rogaṃ nota duḥkhatāṃ
सर्वं ह पश्यः पश्यति सर्वमाप्नोति सर्वश इति \ sarvaṃ ha paśyaḥ paśyati sarvamāpnoti sarvaśa iti
स एकधा भवति त्रिधा भवति पञ्चधा \ sa ekadhā bhavati tridhā bhavati pañcadhā
सप्तधा नवधा चैव पुनश्चैकादशः स्मृतः \ saptadhā navadhā caiva punaścaikādaśaḥ smṛtaḥ
शतं च दश चैकश्च सहस्राणि च \ śataṃ ca daśa caikaśca sahasrāṇi ca
विं शतिराहारशुद्धौ सत्त्वशुद्धौ ध्रुवा स्मृतिः \ viṃ śatirāhāraśuddhau sattvaśuddhau dhruvā smṛtiḥ
स्मृतिलम्भे सर्वग्रन्थीनां विप्रमोक्षस्तस्मै \ smṛtilambhe sarvagranthīnāṃ vipramokṣastasmai
मृदितकषायाय तमसस्पारं दर्शयति \ mṛditakaṣāyāya tamasaspāraṃ darśayati
भगवान्सनत्कुमारस्तं स्कन्द इत्याचक्षते \ bhagavānsanatkumārastaṃ skanda ityācakṣate
तं स्कन्द इत्याचक्षते ॥ ७।२६।२॥ \ taṃ skanda ityācakṣate ॥ 7।26।2॥
॥ इति षड्विंशः खण्डः ॥ \ ॥ iti ṣaḍviṃśaḥ khaṇḍaḥ ॥
॥ इति सप्तमोऽध्यायः ॥ \ ॥ iti saptamo'dhyāyaḥ ॥
॥ अष्टमोऽध्यायः ॥ \ ॥ aṣṭamo'dhyāyaḥ ॥
अथ यदिदमस्मिन्ब्रह्मपुरे दहरं पुण्डरीकं वेश्म \ atha yadidamasminbrahmapure daharaṃ puṇḍarīkaṃ veśma
दहरोऽस्मिन्नन्तराकाशस्तस्मिन्यदन्तस्तदन्वेष्टव्यं \ daharo'sminnantarākāśastasminyadantastadanveṣṭavyaṃ
तद्वाव विजिज्ञासितव्यमिति ॥ ८।१।१॥ \ tadvāva vijijñāsitavyamiti ॥ 8।1।1॥
तं चेद्ब्रूयुर्यदिदमस्मिन्ब्रह्मपुरे दहरं पुण्डरीकं वेश्म \ taṃ cedbrūyuryadidamasminbrahmapure daharaṃ puṇḍarīkaṃ veśma
दहरोऽस्मिन्नन्तराकाशः किं तदत्र विद्यते यदन्वेष्टव्यं \ daharo'sminnantarākāśaḥ kiṃ tadatra vidyate yadanveṣṭavyaṃ
यद्वाव विजिज्ञासितव्यमिति स ब्रूयात् ॥ ८।१।२॥ \ yadvāva vijijñāsitavyamiti sa brūyāt ॥ 8।1।2॥
यावान्वा अयमाकाशस्तावानेषोऽन्तर्हृदय अकाश \ yāvānvā ayamākāśastāvāneṣo'ntarhṛdaya akāśa
उभे अस्मिन्द्यावापृथिवी अन्तरेव समाहिते \ ubhe asmindyāvāpṛthivī antareva samāhite
उभावग्निश्च वायुश्च सूर्याचन्द्रमसावुभौ \ ubhāvagniśca vāyuśca sūryācandramasāvubhau
विद्युन्नक्षत्राणि यच्चास्येहास्ति यच्च नास्ति सर्वं \ vidyunnakṣatrāṇi yaccāsyehāsti yacca nāsti sarvaṃ
तदस्मिन्समाहितमिति ॥ ८।१।३॥ \ tadasminsamāhitamiti ॥ 8।1।3॥
तं चेद्ब्रूयुरस्मिं श्चेदिदं ब्रह्मपुरे सर्वं समाहितं \ taṃ cedbrūyurasmiṃ ścedidaṃ brahmapure sarvaṃ samāhitaṃ
सर्वाणि च भूतानि सर्वे च कामा यदैतज्जरा वाप्नोति \ sarvāṇi ca bhūtāni sarve ca kāmā yadaitajjarā vāpnoti
प्रध्वं सते वा किं ततोऽतिशिष्यत इति ॥ ८।१।४॥ \ pradhvaṃ sate vā kiṃ tato'tiśiṣyata iti ॥ 8।1।4॥
स ब्रूयात्नास्य जरयैतज्जीर्यति न वधेनास्य हन्यत \ sa brūyātnāsya jarayaitajjīryati na vadhenāsya hanyata
एतत्सत्यं ब्रह्मपुरमस्मिकामाः समाहिताः एष \ etatsatyaṃ brahmapuramasmikāmāḥ samāhitāḥ eṣa
आत्मापहतपाप्मा विजरो विमृत्युर्विशोको \ ātmāpahatapāpmā vijaro vimṛtyurviśoko
विजिघत्सोऽपिपासः सत्यकामः सत्यसंकल्पो यथा ह्येवेह \ vijighatso'pipāsaḥ satyakāmaḥ satyasaṃkalpo yathā hyeveha
प्रजा अन्वाविशन्ति यथानुशासनम् यं यमन्तमभिकामा \ prajā anvāviśanti yathānuśāsanam yaṃ yamantamabhikāmā
भवन्ति यं जनपदं यं क्षेत्रभागं तं तमेवोपजीवन्ति ॥ ८।१।५॥ \ bhavanti yaṃ janapadaṃ yaṃ kṣetrabhāgaṃ taṃ tamevopajīvanti ॥ 8।1।5॥
तद्यथेह कर्मजितो लोकः क्षीयत एवमेवामुत्र पुण्यजितो \ tadyatheha karmajito lokaḥ kṣīyata evamevāmutra puṇyajito
लोकः क्षीयते तद्य इहात्मानमनुविद्य व्रजन्त्येतां श्च \ lokaḥ kṣīyate tadya ihātmānamanuvidya vrajantyetāṃ śca
सत्यान्कामां स्तेषां सर्वेषु लोकेष्वकामचारो \ satyānkāmāṃ steṣāṃ sarveṣu lokeṣvakāmacāro
भवत्यथ य इहात्मानमनिवुद्य व्रजन्त्येतं श्च \ bhavatyatha ya ihātmānamanivudya vrajantyetaṃ śca
सत्यान्कामां स्तेषां सर्वेषु लोकेषु कामचारो भवति ॥ ८।१।६॥ \ satyānkāmāṃ steṣāṃ sarveṣu lokeṣu kāmacāro bhavati ॥ 8।1।6॥
॥ इति प्रथमः खण्डः ॥ \ ॥ iti prathamaḥ khaṇḍaḥ ॥
स यदि पितृलोककामो भवति संकल्पादेवास्य पितरः \ sa yadi pitṛlokakāmo bhavati saṃkalpādevāsya pitaraḥ
समुत्तिष्ठन्ति तेन पितृलोकेन सम्पन्नो महीयते ॥ ८।२।१॥ \ samuttiṣṭhanti tena pitṛlokena sampanno mahīyate ॥ 8।2।1॥
अथ यदि मातृलोककामो भवति संकल्पादेवास्य मातरः \ atha yadi mātṛlokakāmo bhavati saṃkalpādevāsya mātaraḥ
समुत्तिष्ठन्ति तेन मातृलोकेन सम्पन्नो महीयते ॥ ८।२।२॥ \ samuttiṣṭhanti tena mātṛlokena sampanno mahīyate ॥ 8।2।2॥
अथ यदि भ्रातृलोककामो भवति संकल्पादेवास्य भ्रातरः \ atha yadi bhrātṛlokakāmo bhavati saṃkalpādevāsya bhrātaraḥ
समुत्तिष्ठन्ति तेन भ्रातृलोकेन सम्पन्नो महीयते ॥ ८।२।३॥॥ \ samuttiṣṭhanti tena bhrātṛlokena sampanno mahīyate ॥ 8।2।3॥॥
अथ यदि स्वसृलोककामो भवति संकल्पादेवास्य स्वसारः \ atha yadi svasṛlokakāmo bhavati saṃkalpādevāsya svasāraḥ
समुत्तिष्ठन्ति तेन स्वसृलोकेन सम्पन्नो महीयते ॥ ८।२।४॥ \ samuttiṣṭhanti tena svasṛlokena sampanno mahīyate ॥ 8।2।4॥
अथ यदि सखिलोककामो भवति संकल्पादेवास्य सखायः \ atha yadi sakhilokakāmo bhavati saṃkalpādevāsya sakhāyaḥ
समुत्तिष्ठन्ति तेन सखिलोकेन सम्पन्नो महीयते ॥ ८।२।५॥ \ samuttiṣṭhanti tena sakhilokena sampanno mahīyate ॥ 8।2।5॥
अथ यदि गन्धमाल्यलोककामो भवति संकल्पादेवास्य \ atha yadi gandhamālyalokakāmo bhavati saṃkalpādevāsya
गन्धमाल्ये समुत्तिष्ठतस्तेन गन्धमाल्यलोकेन सम्पन्नो \ gandhamālye samuttiṣṭhatastena gandhamālyalokena sampanno
महीयते ॥ ८।२।६॥ \ mahīyate ॥ 8।2।6॥
अथ यद्यन्नपानलोककामो भवति संकल्पादेवास्यान्नपाने \ atha yadyannapānalokakāmo bhavati saṃkalpādevāsyānnapāne
समुत्तिष्ठतस्तेनान्नपानलोकेन सम्पन्नो महीयते ॥ ८।२।७॥ \ samuttiṣṭhatastenānnapānalokena sampanno mahīyate ॥ 8।2।7॥
अथ यदि गीतवादित्रलोककामो भवति संकल्पादेवास्य \ atha yadi gītavāditralokakāmo bhavati saṃkalpādevāsya
गीतवादित्रे समुत्तिष्ठतस्तेन गीतवादित्रलोकेन सम्पन्नो \ gītavāditre samuttiṣṭhatastena gītavāditralokena sampanno
महीयते ॥ ८।२।८॥ \ mahīyate ॥ 8।2।8॥
अथ यदि स्त्रीलोककामो भवति संकल्पादेवास्य स्त्रियः \ atha yadi strīlokakāmo bhavati saṃkalpādevāsya striyaḥ
समुत्तिष्ठन्ति तेन स्त्रीलोकेन सम्पन्नो महीयते ॥ ८।२।९॥ \ samuttiṣṭhanti tena strīlokena sampanno mahīyate ॥ 8।2।9॥
यं यमन्तमभिकामो भवति यं कामं कामयते सोऽस्य \ yaṃ yamantamabhikāmo bhavati yaṃ kāmaṃ kāmayate so'sya
संकल्पादेव समुत्तिष्ठति तेन सम्पन्नो महीयते ॥ ८।२।१०॥ \ saṃkalpādeva samuttiṣṭhati tena sampanno mahīyate ॥ 8।2।10॥
॥ इति द्वितीयः खण्डः ॥ \ ॥ iti dvitīyaḥ khaṇḍaḥ ॥
त इमे सत्याः कामा अनृतापिधानास्तेषां सत्यानां \ ta ime satyāḥ kāmā anṛtāpidhānāsteṣāṃ satyānāṃ
सतामनृतमपिधानं यो यो ह्यस्येतः प्रैति न तमिह \ satāmanṛtamapidhānaṃ yo yo hyasyetaḥ praiti na tamiha
दर्शनाय लभते ॥ ८।३।१॥ \ darśanāya labhate ॥ 8।3।1॥
अथ ये चास्येह जीवा ये च प्रेता यच्चान्यदिच्छन्न \ atha ye cāsyeha jīvā ye ca pretā yaccānyadicchanna
लभते सर्वं तदत्र गत्वा विन्दतेऽत्र ह्यस्यैते सत्याः \ labhate sarvaṃ tadatra gatvā vindate'tra hyasyaite satyāḥ
कामा अनृतापिधानास्तद्यथापि हिरण्यनिधिं निहितमक्षेत्रज्ञा \ kāmā anṛtāpidhānāstadyathāpi hiraṇyanidhiṃ nihitamakṣetrajñā
उपर्युपरि सञ्चरन्तो न विन्देयुरेवमेवेमाः सर्वाः प्रजा \ uparyupari sañcaranto na vindeyurevamevemāḥ sarvāḥ prajā
अहरहर्गच्छन्त्य एतं ब्रह्मलोकं न विन्दन्त्यनृतेन हि \ aharahargacchantya etaṃ brahmalokaṃ na vindantyanṛtena hi
प्रत्यूढाः ॥ ८।३।२॥ \ pratyūḍhāḥ ॥ 8।3।2॥
स वा एष आत्मा हृदि तस्यैतदेव निरुक्तं हृद्ययमिति \ sa vā eṣa ātmā hṛdi tasyaitadeva niruktaṃ hṛdyayamiti
तस्माद्धृदयमहरहर्वा एवंवित्स्वर्गं लोकमेति ॥ ८।३।३॥ \ tasmāddhṛdayamaharaharvā evaṃvitsvargaṃ lokameti ॥ 8।3।3॥
अथ य एष सम्प्रसादोऽस्माच्छरीरात्समुत्थाय परं \ atha ya eṣa samprasādo'smāccharīrātsamutthāya paraṃ
ज्योतिरुपसम्पद्य स्वेन रूपेणाभिनिष्पद्यत एष आत्मेति \ jyotirupasampadya svena rūpeṇābhiniṣpadyata eṣa ātmeti
होवाचैतदमृतमभयमेतद्ब्रह्मेति तस्य ह वा एतस्य \ hovācaitadamṛtamabhayametadbrahmeti tasya ha vā etasya
ब्रह्मणो नाम सत्यमिति ॥ ८।३।४॥ \ brahmaṇo nāma satyamiti ॥ 8।3।4॥
तानि ह वा एतानि त्रीण्यक्षराणि सतीयमिति \ tāni ha vā etāni trīṇyakṣarāṇi satīyamiti
तद्यत्सत्तदमृतमथ यत्ति तन्मर्त्यमथ यद्यं तेनोभे \ tadyatsattadamṛtamatha yatti tanmartyamatha yadyaṃ tenobhe
यच्छति यदनेनोभे यच्छति तस्माद्यमहरहर्वा \ yacchati yadanenobhe yacchati tasmādyamaharaharvā
एवंवित्स्वर्गं लोकमेति ॥ ८।३।५॥ \ evaṃvitsvargaṃ lokameti ॥ 8।3।5॥
॥ इति तृतीयः खण्डः ॥ \ ॥ iti tṛtīyaḥ khaṇḍaḥ ॥
अथ य आत्मा स सेतुर्धृतिरेषां लोकानामसंभेदाय \ atha ya ātmā sa seturdhṛtireṣāṃ lokānāmasaṃbhedāya
नैतं सेतुमहोरात्रे तरतो न जरा न मृत्युर्न शोको न \ naitaṃ setumahorātre tarato na jarā na mṛtyurna śoko na
सुकृतं न दुष्कृतं सर्वे पाप्मानोऽतो \ sukṛtaṃ na duṣkṛtaṃ sarve pāpmāno'to
निवर्तन्तेऽपहतपाप्मा ह्येष ब्रह्मलोकः ॥ ८।४।१॥ \ nivartante'pahatapāpmā hyeṣa brahmalokaḥ ॥ 8।4।1॥
तस्माद्वा एतं सेतुं तीर्त्वान्धः सन्ननन्धो भवति \ tasmādvā etaṃ setuṃ tīrtvāndhaḥ sannanandho bhavati
विद्धः सन्नविद्धो भवत्युपतापी सन्ननुपतापी भवति \ viddhaḥ sannaviddho bhavatyupatāpī sannanupatāpī bhavati
तस्माद्वा एतं सेतुं तीर्त्वापि नक्तमहरेवाभिनिष्पद्यते \ tasmādvā etaṃ setuṃ tīrtvāpi naktamaharevābhiniṣpadyate
सकृद्विभातो ह्येवैष ब्रह्मलोकः ॥ ८।४।२॥ \ sakṛdvibhāto hyevaiṣa brahmalokaḥ ॥ 8।4।2॥
तद्य एवैतं ब्रह्मलोकं ब्रह्मचर्येणानुविन्दन्ति \ tadya evaitaṃ brahmalokaṃ brahmacaryeṇānuvindanti
तेषामेवैष ब्रह्मलोकस्तेषां सर्वेषु लोकेषु कामचारो \ teṣāmevaiṣa brahmalokasteṣāṃ sarveṣu lokeṣu kāmacāro
भवति ॥ ८।४।३॥ \ bhavati ॥ 8।4।3॥
॥ इति चतुर्थः खण्डः ॥ \ ॥ iti caturthaḥ khaṇḍaḥ ॥
अथ यद्यज्ञ इत्याचक्षते ब्रह्मचर्यमेव तद्ब्रह्मचर्येण \ atha yadyajña ityācakṣate brahmacaryameva tadbrahmacaryeṇa
ह्येव यो ज्ञाता तं विन्दतेऽथ यदिष्टमित्याचक्षते \ hyeva yo jñātā taṃ vindate'tha yadiṣṭamityācakṣate
ब्रह्मचर्यमेव तद्ब्रह्मचर्येण ह्येवेष्ट्वात्मानमनुविन्दते ॥ ८।५।१॥ \ brahmacaryameva tadbrahmacaryeṇa hyeveṣṭvātmānamanuvindate ॥ 8।5।1॥
अथ यत्सत्त्रायणमित्याचक्षते ब्रह्मचर्यमेव तद्ब्रह्मचर्येण \ atha yatsattrāyaṇamityācakṣate brahmacaryameva tadbrahmacaryeṇa
ह्येव सत आत्मनस्त्राणं विन्दतेऽथ यन्मौनमित्याचक्षते \ hyeva sata ātmanastrāṇaṃ vindate'tha yanmaunamityācakṣate
ब्रह्मचर्यमेव तब्ब्रह्मचर्येण ह्येवात्मानमनुविद्य मनुते ऽ॥ ८।५।२॥ \ brahmacaryameva tabbrahmacaryeṇa hyevātmānamanuvidya manute '॥ 8।5।2॥
अथ यदनाशकायनमित्याचक्षते ब्रह्मचर्यमेव तदेष \ atha yadanāśakāyanamityācakṣate brahmacaryameva tadeṣa
ह्यात्मा न नश्यति यं ब्रह्मचर्येणानुविन्दतेऽथ \ hyātmā na naśyati yaṃ brahmacaryeṇānuvindate'tha
यदरण्यायनमित्याचक्षते ब्रह्मचर्यमेव तदरश्च ह वै \ yadaraṇyāyanamityācakṣate brahmacaryameva tadaraśca ha vai
ण्यश्चार्णवौ ब्रह्मलोके तृतीयस्यामितो दिवि तदैरं \ ṇyaścārṇavau brahmaloke tṛtīyasyāmito divi tadairaṃ
मदीयं सरस्तदश्वत्थः सोमसवनस्तदपराजिता \ madīyaṃ sarastadaśvatthaḥ somasavanastadaparājitā
पूर्ब्रह्मणः प्रभुविमितं हिरण्मयम् ॥ ८।५।३॥ \ pūrbrahmaṇaḥ prabhuvimitaṃ hiraṇmayam ॥ 8।5।3॥
तद्य एवैतवरं च ण्यं चार्णवौ ब्रह्मलोके \ tadya evaitavaraṃ ca ṇyaṃ cārṇavau brahmaloke
ब्रह्मचर्येणानुविन्दन्ति तेषामेवैष ब्रह्मलोकस्तेषां \ brahmacaryeṇānuvindanti teṣāmevaiṣa brahmalokasteṣāṃ
सर्वेषु लोकेषु कामचारो भवति ॥ ८।५।४॥ \ sarveṣu lokeṣu kāmacāro bhavati ॥ 8।5।4॥
॥ इति पञ्चमः खण्डः ॥ \ ॥ iti pañcamaḥ khaṇḍaḥ ॥
अथ या एता हृदयस्य नाड्यस्ताः पिङ्गलस्याणिम्नस्तिष्ठन्ति \ atha yā etā hṛdayasya nāḍyastāḥ piṅgalasyāṇimnastiṣṭhanti
शुक्लस्य नीलस्य पीतस्य लोहितस्येत्यसौ वा आदित्यः \ śuklasya nīlasya pītasya lohitasyetyasau vā ādityaḥ
पिङ्गल एष शुक्ल एष नील एष पीत एष लोहितः ॥ ८।६।१॥ \ piṅgala eṣa śukla eṣa nīla eṣa pīta eṣa lohitaḥ ॥ 8।6।1॥
तद्यथा महापथ आतत उभौ ग्रामौ गच्छतीमं चामुं \ tadyathā mahāpatha ātata ubhau grāmau gacchatīmaṃ cāmuṃ
चैवमेवैता आदित्यस्य रश्मय उभौ लोकौ गच्छन्तीमं चामुं \ caivamevaitā ādityasya raśmaya ubhau lokau gacchantīmaṃ cāmuṃ
चामुष्मादादित्यात्प्रतायन्ते ता आसु नाडीषु सृप्ता \ cāmuṣmādādityātpratāyante tā āsu nāḍīṣu sṛptā
आभ्यो नाडीभ्यः प्रतायन्ते तेऽमुष्मिन्नादित्ये सृप्ताः ॥ ८।६।२॥ \ ābhyo nāḍībhyaḥ pratāyante te'muṣminnāditye sṛptāḥ ॥ 8।6।2॥
तद्यत्रैतत्सुप्तः समस्त्ः सम्प्रसन्नः स्वप्नं न विजानात्यासु \ tadyatraitatsuptaḥ samastḥ samprasannaḥ svapnaṃ na vijānātyāsu
तदा नाडीषु सृप्तो भवति तं न कश्चन पाप्मा स्पृशति \ tadā nāḍīṣu sṛpto bhavati taṃ na kaścana pāpmā spṛśati
तेजसा हि तदा सम्पन्नो भवति ॥ ८।६।३॥ \ tejasā hi tadā sampanno bhavati ॥ 8।6।3॥
अथ यत्रैतदबलिमानं नीतो भवति तमभित आसीना \ atha yatraitadabalimānaṃ nīto bhavati tamabhita āsīnā
आहुर्जानासि मां जानासि मामिति स \ āhurjānāsi māṃ jānāsi māmiti sa
यावदस्माच्छरीरादनुत्क्रान्तो भवति तावज्जानाति ॥ ८।६।४॥ \ yāvadasmāccharīrādanutkrānto bhavati tāvajjānāti ॥ 8।6।4॥
अथ यत्रैतदस्माच्छरीरादुत्क्रामत्यथैतैरेव \ atha yatraitadasmāccharīrādutkrāmatyathaitaireva
रश्मिभिरूर्ध्वमाक्रमते स ओमिति वा होद्वा मीयते \ raśmibhirūrdhvamākramate sa omiti vā hodvā mīyate
स यावत्क्षिप्येन्मनस्तावदादित्यं गच्छत्येतद्वै खलु \ sa yāvatkṣipyenmanastāvadādityaṃ gacchatyetadvai khalu
लोकद्वारं विदुषां प्रपदनं निरोधोऽविदुषाम् ॥ ८।६।५॥ \ lokadvāraṃ viduṣāṃ prapadanaṃ nirodho'viduṣām ॥ 8।6।5॥
तदेष श्लोकः । शतं चैका च हृदयस्य नाड्यस्तासां \ tadeṣa ślokaḥ । śataṃ caikā ca hṛdayasya nāḍyastāsāṃ
मूर्धानमभिनिःसृतैका । तयोर्ध्वमायन्नमृतत्वमेति \ mūrdhānamabhiniḥsṛtaikā । tayordhvamāyannamṛtatvameti
विष्वङ्ङन्या उत्क्रमणे भवन्त्युत्क्रमणे भवन्ति ॥ ८।६।६॥ \ viṣvaṅṅanyā utkramaṇe bhavantyutkramaṇe bhavanti ॥ 8।6।6॥
॥ इति षष्ठः खण्डः ॥ \ ॥ iti ṣaṣṭhaḥ khaṇḍaḥ ॥
य आत्मापहतपाप्मा विजरो विमृत्युर्विशोको \ ya ātmāpahatapāpmā vijaro vimṛtyurviśoko
विजिघत्सोऽपिपासः सत्यकामः सत्यसंकल्पः सोऽन्वेष्टव्यः \ vijighatso'pipāsaḥ satyakāmaḥ satyasaṃkalpaḥ so'nveṣṭavyaḥ
स विजिज्ञासितव्यः स सर्वां श्च लोकानाप्नोति \ sa vijijñāsitavyaḥ sa sarvāṃ śca lokānāpnoti
सर्वां श्च कामान्यस्तमात्मानमनुविद्य विजानातीति ह \ sarvāṃ śca kāmānyastamātmānamanuvidya vijānātīti ha
प्रजापतिरुवाच ॥ ८।७।१॥ \ prajāpatiruvāca ॥ 8।7।1॥
तद्धोभये देवासुरा अनुबुबुधिरे ते होचुर्हन्त \ taddhobhaye devāsurā anububudhire te hocurhanta
तमात्मानमन्वेच्छामो यमात्मानमन्विष्य सर्वां श्च \ tamātmānamanvecchāmo yamātmānamanviṣya sarvāṃ śca
लोकानाप्नोति सर्वां श्च कामानितीन्द्रो हैव \ lokānāpnoti sarvāṃ śca kāmānitīndro haiva
देवानामभिप्रवव्राज विरोचनोऽसुराणां तौ \ devānāmabhipravavrāja virocano'surāṇāṃ tau
हासंविदानावेव समित्पाणी प्रजापतिसकाशमाजग्मतुः ॥ ८।७।२॥ \ hāsaṃvidānāveva samitpāṇī prajāpatisakāśamājagmatuḥ ॥ 8।7।2॥
तौ ह द्वात्रिं शतं वर्षाणि ब्रह्मचर्यमूषतुस्तौ ह \ tau ha dvātriṃ śataṃ varṣāṇi brahmacaryamūṣatustau ha
प्रजापतिरुवाच किमिच्छन्तावास्तमिति तौ होचतुर्य \ prajāpatiruvāca kimicchantāvāstamiti tau hocaturya
आत्मापहतपाप्मा विजरो विमृत्युर्विशोको \ ātmāpahatapāpmā vijaro vimṛtyurviśoko
विजिघत्सोऽपिपासः सत्यकामः सत्यसंकल्पः सोऽन्वेष्टव्यः \ vijighatso'pipāsaḥ satyakāmaḥ satyasaṃkalpaḥ so'nveṣṭavyaḥ
स विजिज्ञासितव्यः स सर्वां श्च लोकानाप्नोति सर्वां श्च \ sa vijijñāsitavyaḥ sa sarvāṃ śca lokānāpnoti sarvāṃ śca
कामान्यस्तमात्मानमनुविद्य विजानातीति भगवतो वचो \ kāmānyastamātmānamanuvidya vijānātīti bhagavato vaco
वेदयन्ते तमिच्छन्ताववास्तमिति ॥ ८।७।३॥ \ vedayante tamicchantāvavāstamiti ॥ 8।7।3॥
तौ ह प्रजापतिरुवाच य एषोऽक्षिणि पुरुषो दृश्यत \ tau ha prajāpatiruvāca ya eṣo'kṣiṇi puruṣo dṛśyata
एष आत्मेति होवाचैतदमृतमभयमेतद्ब्रह्मेत्यथ योऽयं \ eṣa ātmeti hovācaitadamṛtamabhayametadbrahmetyatha yo'yaṃ
भगवोऽप्सु परिख्यायते यश्चायमादर्शे कतम एष \ bhagavo'psu parikhyāyate yaścāyamādarśe katama eṣa
इत्येष उ एवैषु सर्वेष्वन्तेषु परिख्यायत इति होवाच ॥ ८।७।४॥ \ ityeṣa u evaiṣu sarveṣvanteṣu parikhyāyata iti hovāca ॥ 8।7।4॥
॥ इति सप्तमः खण्डः ॥ \ ॥ iti saptamaḥ khaṇḍaḥ ॥
उदशराव आत्मानमवेक्ष्य यदात्मनो न विजानीथस्तन्मे \ udaśarāva ātmānamavekṣya yadātmano na vijānīthastanme
प्रब्रूतमिति तौ होदशरावेऽवेक्षांचक्राते तौ ह \ prabrūtamiti tau hodaśarāve'vekṣāṃcakrāte tau ha
प्रजापतिरुवाच किं पश्यथ इति तौ होचतुः \ prajāpatiruvāca kiṃ paśyatha iti tau hocatuḥ
सर्वमेवेदमावां भगव आत्मानं पश्याव आ लोमभ्यः आ \ sarvamevedamāvāṃ bhagava ātmānaṃ paśyāva ā lomabhyaḥ ā
नखेभ्यः प्रतिरूपमिति ॥ ८।८।१॥ \ nakhebhyaḥ pratirūpamiti ॥ 8।8।1॥
तौ ह प्रजापतिरुवाच साध्वलंकृतौ सुवसनौ परिष्कृतौ \ tau ha prajāpatiruvāca sādhvalaṃkṛtau suvasanau pariṣkṛtau
भूत्वोदशरावेऽवेक्षेथामिति तौ ह साध्वलंकृतौ \ bhūtvodaśarāve'vekṣethāmiti tau ha sādhvalaṃkṛtau
सुवसनौ परिष्कृतौ भूत्वोदशरावेऽवेक्षांचक्राते \ suvasanau pariṣkṛtau bhūtvodaśarāve'vekṣāṃcakrāte
तौ ह प्रजापतिरुवाच किं पश्यथ इति ॥ ८।८।२॥ \ tau ha prajāpatiruvāca kiṃ paśyatha iti ॥ 8।8।2॥
तौ होचतुर्यथैवेदमावां भगवः साध्वलंकृतौ सुवसनौ \ tau hocaturyathaivedamāvāṃ bhagavaḥ sādhvalaṃkṛtau suvasanau
परिष्कृतौ स्व एवमेवेमौ भगवः साध्वलंकृतौ सुवसनौ \ pariṣkṛtau sva evamevemau bhagavaḥ sādhvalaṃkṛtau suvasanau
परिष्कृतावित्येष आत्मेति होवाचैतदमृतमभयमेतद्ब्रह्मेति \ pariṣkṛtāvityeṣa ātmeti hovācaitadamṛtamabhayametadbrahmeti
तौ ह शान्तहृदयौ प्रवव्रजतुः ॥ ८।८।३॥ \ tau ha śāntahṛdayau pravavrajatuḥ ॥ 8।8।3॥
तौ हान्वीक्ष्य प्रजापतिरुवाचानुपलभ्यात्मानमननुविद्य \ tau hānvīkṣya prajāpatiruvācānupalabhyātmānamananuvidya
व्रजतो यतर एतदुपनिषदो भविष्यन्ति देवा वासुरा वा ते \ vrajato yatara etadupaniṣado bhaviṣyanti devā vāsurā vā te
पराभविष्यन्तीति स ह शान्तहृदय एव \ parābhaviṣyantīti sa ha śāntahṛdaya eva
विरोचनोऽसुराञ्जगाम तेभ्यो हैतामुपनिषदं \ virocano'surāñjagāma tebhyo haitāmupaniṣadaṃ
प्रोवाचात्मैवेह महय्य आत्मा परिचर्य आत्मानमेवेह \ provācātmaiveha mahayya ātmā paricarya ātmānameveha
महयन्नात्मानं परिचरन्नुभौ लोकाववाप्नोतीमं चामुं चेति ॥ ८।८।४॥ \ mahayannātmānaṃ paricarannubhau lokāvavāpnotīmaṃ cāmuṃ ceti ॥ 8।8।4॥
तस्मादप्यद्येहाददानमश्रद्दधानमयजमानमाहुरासुरो \ tasmādapyadyehādadānamaśraddadhānamayajamānamāhurāsuro
बतेत्यसुराणां ह्येषोपनिषत्प्रेतस्य शरीरं भिक्षया \ batetyasurāṇāṃ hyeṣopaniṣatpretasya śarīraṃ bhikṣayā
वसनेनालंकारेणेति सं स्कुर्वन्त्येतेन ह्यमुं लोकं \ vasanenālaṃkāreṇeti saṃ skurvantyetena hyamuṃ lokaṃ
जेष्यन्तो मन्यन्ते ॥ ८।८।५॥ \ jeṣyanto manyante ॥ 8।8।5॥
॥ इति अष्टमः खण्डः ॥ \ ॥ iti aṣṭamaḥ khaṇḍaḥ ॥
अथ हेन्द्रोऽप्राप्यैव देवानेतद्भयं ददर्श यथैव \ atha hendro'prāpyaiva devānetadbhayaṃ dadarśa yathaiva
खल्वयमस्मिञ्छरीरे साध्वलंकृते साध्वलंकृतो भवति \ khalvayamasmiñcharīre sādhvalaṃkṛte sādhvalaṃkṛto bhavati
सुवसने सुवसनः परिष्कृते परिष्कृत \ suvasane suvasanaḥ pariṣkṛte pariṣkṛta
एवमेवायमस्मिन्नन्धेऽन्धो भवति स्रामे स्रामः परिवृक्णे \ evamevāyamasminnandhe'ndho bhavati srāme srāmaḥ parivṛkṇe
परिवृक्णोऽस्यैव शरीरस्य नाशमन्वेष नश्यति \ parivṛkṇo'syaiva śarīrasya nāśamanveṣa naśyati
नाहमत्र भोग्यं पश्यामीति ॥ ८।९।१॥ \ nāhamatra bhogyaṃ paśyāmīti ॥ 8।9।1॥
स समित्पाणिः पुनरेयाय तं ह प्रजापतिरुवाच \ sa samitpāṇiḥ punareyāya taṃ ha prajāpatiruvāca
मघवन्यच्छान्तहृदयः प्राव्राजीः सार्धं विरोचनेन \ maghavanyacchāntahṛdayaḥ prāvrājīḥ sārdhaṃ virocanena
किमिच्छन्पुनरागम इति स होवाच यथैव खल्वयं \ kimicchanpunarāgama iti sa hovāca yathaiva khalvayaṃ
भगवोऽस्मिञ्छरीरे साध्वलंकृते साध्वलंकृतो भवति \ bhagavo'smiñcharīre sādhvalaṃkṛte sādhvalaṃkṛto bhavati
सुवसने सुवसनः परिष्कृते परिष्कृत \ suvasane suvasanaḥ pariṣkṛte pariṣkṛta
एवमेवायमस्मिन्नन्धेऽन्धो भवति स्रामे स्रामः \ evamevāyamasminnandhe'ndho bhavati srāme srāmaḥ
परिवृक्णे परिवृक्णोऽस्यैव शरीरस्य नाशमन्वेष \ parivṛkṇe parivṛkṇo'syaiva śarīrasya nāśamanveṣa
नश्यति नाहमत्र भोग्यं पश्यामीति ॥ ८।९।२॥ \ naśyati nāhamatra bhogyaṃ paśyāmīti ॥ 8।9।2॥
एवमेवैष मघवन्निति होवाचैतं त्वेव ते \ evamevaiṣa maghavanniti hovācaitaṃ tveva te
भूयोऽनुव्याख्यास्यामि वसापराणि द्वात्रिं शतं वर्षाणीति \ bhūyo'nuvyākhyāsyāmi vasāparāṇi dvātriṃ śataṃ varṣāṇīti
स हापराणि द्वात्रिं शतं वर्षाण्युवास तस्मै होवाच ॥ ८।९।३॥ \ sa hāparāṇi dvātriṃ śataṃ varṣāṇyuvāsa tasmai hovāca ॥ 8।9।3॥
॥ इति नवमः खण्डः ॥ \ ॥ iti navamaḥ khaṇḍaḥ ॥
य एष स्वप्ने महीयमानश्चरत्येष आत्मेति \ ya eṣa svapne mahīyamānaścaratyeṣa ātmeti
होवाचैतदमृतमभयमेतद्ब्रह्मेति स ह शान्तहृदयः \ hovācaitadamṛtamabhayametadbrahmeti sa ha śāntahṛdayaḥ
प्रवव्राज स हाप्राप्यैव देवानेतद्भयं ददर्श \ pravavrāja sa hāprāpyaiva devānetadbhayaṃ dadarśa
तद्यद्यपीदं शरीरमन्धं भवत्यनन्धः स भवति यदि \ tadyadyapīdaṃ śarīramandhaṃ bhavatyanandhaḥ sa bhavati yadi
स्राममस्रामो नैवैषोऽस्य दोषेण दुष्यति ॥ ८।१०।१॥ \ srāmamasrāmo naivaiṣo'sya doṣeṇa duṣyati ॥ 8।10।1॥
न वधेनास्य हन्यते नास्य स्राम्येण स्रामो घ्नन्ति त्वेवैनं \ na vadhenāsya hanyate nāsya srāmyeṇa srāmo ghnanti tvevainaṃ
विच्छादयन्तीवाप्रियवेत्तेव भवत्यपि रोदितीव नाहमत्र \ vicchādayantīvāpriyavetteva bhavatyapi roditīva nāhamatra
भोग्यं पश्यामीति ॥ ८।१०।२॥ \ bhogyaṃ paśyāmīti ॥ 8।10।2॥
स समित्पाणिः पुनरेयाय तं ह प्रजापतिरुवाच \ sa samitpāṇiḥ punareyāya taṃ ha prajāpatiruvāca
मघवन्यच्छान्तहृदयः प्राव्राजीः किमिच्छन्पुनरागम \ maghavanyacchāntahṛdayaḥ prāvrājīḥ kimicchanpunarāgama
इति स होवाच तद्यद्यपीदं भगवः शरीरमन्धं भवत्यनन्धः \ iti sa hovāca tadyadyapīdaṃ bhagavaḥ śarīramandhaṃ bhavatyanandhaḥ
स भवति यदि स्राममस्रामो नैवैषोऽस्य दोषेण दुष्यति ॥ ८।१०।३॥ \ sa bhavati yadi srāmamasrāmo naivaiṣo'sya doṣeṇa duṣyati ॥ 8।10।3॥
न वधेनास्य हन्यते नास्य स्राम्येण स्रामो घ्नन्ति त्वेवैनं \ na vadhenāsya hanyate nāsya srāmyeṇa srāmo ghnanti tvevainaṃ
विच्छादयन्तीवाप्रियवेत्तेव भवत्यपि रोदितीव नाहमत्र \ vicchādayantīvāpriyavetteva bhavatyapi roditīva nāhamatra
भोग्यं पश्यामीत्येवमेवैष मघवन्निति होवाचैतं त्वेव ते \ bhogyaṃ paśyāmītyevamevaiṣa maghavanniti hovācaitaṃ tveva te
भूयोऽनुव्याख्यास्यामि वसापराणि द्वात्रिं शतं वर्षाणीति \ bhūyo'nuvyākhyāsyāmi vasāparāṇi dvātriṃ śataṃ varṣāṇīti
स हापराणि द्वात्रिं शतं वर्षाण्युवास तस्मै होवाच ॥ ८।१०।४॥ \ sa hāparāṇi dvātriṃ śataṃ varṣāṇyuvāsa tasmai hovāca ॥ 8।10।4॥
॥ इति दशमः खण्डः ॥ \ ॥ iti daśamaḥ khaṇḍaḥ ॥
तद्यत्रैतत्सुप्तः समस्तः सम्प्रसन्नः स्वप्नं न विजानात्येष \ tadyatraitatsuptaḥ samastaḥ samprasannaḥ svapnaṃ na vijānātyeṣa
आत्मेति होवाचैतदमृतमभयमेतद्ब्रह्मेति स ह शान्तहृदयः \ ātmeti hovācaitadamṛtamabhayametadbrahmeti sa ha śāntahṛdayaḥ
प्रवव्राज स हाप्राप्यैव देवानेतद्भयं ददर्श नाह \ pravavrāja sa hāprāpyaiva devānetadbhayaṃ dadarśa nāha
खल्वयमेवं सम्प्रत्यात्मानं जानात्ययमहमस्मीति \ khalvayamevaṃ sampratyātmānaṃ jānātyayamahamasmīti
नो एवेमानि भूतानि विनाशमेवापीतो भवति नाहमत्र \ no evemāni bhūtāni vināśamevāpīto bhavati nāhamatra
भोग्यं पश्यामीति ॥ ८।११।१॥ \ bhogyaṃ paśyāmīti ॥ 8।11।1॥
स समित्पाणिः पुनरेयाय तं ह प्रजापतिरुवाच \ sa samitpāṇiḥ punareyāya taṃ ha prajāpatiruvāca
मघवन्यच्छान्तहृदयः प्राव्राजीः किमिच्छन्पुनरागम इति \ maghavanyacchāntahṛdayaḥ prāvrājīḥ kimicchanpunarāgama iti
स होवाच नाह खल्वयं भगव एवं सम्प्रत्यात्मानं \ sa hovāca nāha khalvayaṃ bhagava evaṃ sampratyātmānaṃ
जानात्ययमहमस्मीति नो एवेमानि भूतानि \ jānātyayamahamasmīti no evemāni bhūtāni
विनाशमेवापीतो भवति नाहमत्र भोग्यं पश्यामीति ॥ ८।११।२॥ \ vināśamevāpīto bhavati nāhamatra bhogyaṃ paśyāmīti ॥ 8।11।2॥
एवमेवैष मघवन्निति होवाचैतं त्वेव ते \ evamevaiṣa maghavanniti hovācaitaṃ tveva te
भूयोऽनुव्याख्यास्यामि नो एवान्यत्रैतस्माद्वसापराणि \ bhūyo'nuvyākhyāsyāmi no evānyatraitasmādvasāparāṇi
पञ्च वर्षाणीति स हापराणि पञ्च वर्षाण्युवास \ pañca varṣāṇīti sa hāparāṇi pañca varṣāṇyuvāsa
तान्येकशतं सम्पेदुरेतत्तद्यदाहुरेकशतं ह वै वर्षाणि \ tānyekaśataṃ sampeduretattadyadāhurekaśataṃ ha vai varṣāṇi
मघवान्प्रजापतौ ब्रह्मचर्यमुवास तस्मै होवाच ॥ ८।११।३॥ \ maghavānprajāpatau brahmacaryamuvāsa tasmai hovāca ॥ 8।11।3॥
॥ इति एकादशः खण्डः ॥ \ ॥ iti ekādaśaḥ khaṇḍaḥ ॥
मघवन्मर्त्यं वा इदं शरीरमात्तं मृत्युना \ maghavanmartyaṃ vā idaṃ śarīramāttaṃ mṛtyunā
तदस्यामृतस्याशरीरस्यात्मनोऽधिष्ठानमात्तो वै \ tadasyāmṛtasyāśarīrasyātmano'dhiṣṭhānamātto vai
सशरीरः प्रियाप्रियाभ्यां न वै सशरीरस्य सतः \ saśarīraḥ priyāpriyābhyāṃ na vai saśarīrasya sataḥ
प्रियाप्रिययोरपहतिरस्त्यशरीरं वाव सन्तं न \ priyāpriyayorapahatirastyaśarīraṃ vāva santaṃ na
प्रियाप्रिये स्पृशतः ॥ ८।१२।१॥ \ priyāpriye spṛśataḥ ॥ 8।12।1॥
अशरीरो वायुरभ्रं विद्युत्स्तनयित्नुरशरीराण्येतानि \ aśarīro vāyurabhraṃ vidyutstanayitnuraśarīrāṇyetāni
तद्यथैतान्यमुष्मादाकाशात्समुत्थाय परं ज्योतिरुपसम्पद्य \ tadyathaitānyamuṣmādākāśātsamutthāya paraṃ jyotirupasampadya
स्वेन रूपेणाभिनिष्पद्यन्ते ॥ ८।१२।२॥। \ svena rūpeṇābhiniṣpadyante ॥ 8।12।2॥।
एवमेवैष सम्प्रसादोऽस्माच्छरीरात्समुत्थाय परं \ evamevaiṣa samprasādo'smāccharīrātsamutthāya paraṃ
ज्योतिरुपसम्पद्य स्वेन रूपेणाभिनिष्पद्यते स उत्तमपुरुषः \ jyotirupasampadya svena rūpeṇābhiniṣpadyate sa uttamapuruṣaḥ
स तत्र पर्येति जक्षत्क्रीडन्रममाणः स्त्रीभिर्वा यानैर्वा \ sa tatra paryeti jakṣatkrīḍanramamāṇaḥ strībhirvā yānairvā
ज्ञातिभिर्वा नोपजनं स्मरन्निदं शरीरं स यथा \ jñātibhirvā nopajanaṃ smarannidaṃ śarīraṃ sa yathā
प्रयोग्य आचरणे युक्त एवमेवायमस्मिञ्छरीरे \ prayogya ācaraṇe yukta evamevāyamasmiñcharīre
प्राणो युक्तः ॥ ८।१२।३॥ \ prāṇo yuktaḥ ॥ 8।12।3॥
अथ यत्रैतदाकाशमनुविषण्णं चक्षुः स चाक्षुषः \ atha yatraitadākāśamanuviṣaṇṇaṃ cakṣuḥ sa cākṣuṣaḥ
पुरुषो दर्शनाय चक्षुरथ यो वेदेदं जिघ्राणीति स आत्मा \ puruṣo darśanāya cakṣuratha yo vededaṃ jighrāṇīti sa ātmā
गन्धाय घ्राणमथ यो वेदेदमभिव्याहराणीति स \ gandhāya ghrāṇamatha yo vededamabhivyāharāṇīti sa
आत्माभिव्याहाराय वागथ यो वेदेदं शृणवानीति \ ātmābhivyāhārāya vāgatha yo vededaṃ śṛṇavānīti
स आत्मा श्रवणाय श्रोत्रम् ॥ ८।१२।४॥ \ sa ātmā śravaṇāya śrotram ॥ 8।12।4॥
अथ यो वेदेदं मन्वानीति सात्मा मनोऽस्य दैवं चक्षुः \ atha yo vededaṃ manvānīti sātmā mano'sya daivaṃ cakṣuḥ
स वा एष एतेन दैवेन चक्षुषा मनसैतान्कामान्पश्यन्रमते \ sa vā eṣa etena daivena cakṣuṣā manasaitānkāmānpaśyanramate
य एते ब्रह्मलोके ॥ ८।१२।५॥ \ ya ete brahmaloke ॥ 8।12।5॥
तं वा एतं देवा आत्मानमुपासते तस्मात्तेषां सर्वे च \ taṃ vā etaṃ devā ātmānamupāsate tasmātteṣāṃ sarve ca
लोका आत्ताः सर्वे च कामाः स सर्वां श्च लोकानाप्नोति \ lokā āttāḥ sarve ca kāmāḥ sa sarvāṃ śca lokānāpnoti
सर्वां श्च कामान्यस्तमात्मानमनुविद्य विजानातीति ह \ sarvāṃ śca kāmānyastamātmānamanuvidya vijānātīti ha
प्र्जापतिरुवाच प्रजापतिरुवाच ॥ ८।१२।६॥ \ prjāpatiruvāca prajāpatiruvāca ॥ 8।12।6॥
॥ इति द्वादशः खण्डः ॥ \ ॥ iti dvādaśaḥ khaṇḍaḥ ॥
श्यामाच्छबलं प्रपद्ये शबलाच्छ्यामं प्रपद्येऽश्व \ śyāmācchabalaṃ prapadye śabalācchyāmaṃ prapadye'śva
इव रोमाणि विधूय पापं चन्द्र इव राहोर्मुखात्प्रमुच्य \ iva romāṇi vidhūya pāpaṃ candra iva rāhormukhātpramucya
धूत्वा शरीरमकृतं कृतात्मा \ dhūtvā śarīramakṛtaṃ kṛtātmā
ब्रह्मलोकमभिसंभवामीत्यभिसंभवामीति ॥ ८।१३।१॥ \ brahmalokamabhisaṃbhavāmītyabhisaṃbhavāmīti ॥ 8।13।1॥
॥ इति त्रयोदशः खण्डः ॥ \ ॥ iti trayodaśaḥ khaṇḍaḥ ॥
आकाशो वै नाम नामरूपयोर्निर्वहिता ते यदन्तरा \ ākāśo vai nāma nāmarūpayornirvahitā te yadantarā
तद्ब्रह्म तदमृतं स आत्मा प्रजापतेः सभां वेश्म प्रपद्ये \ tadbrahma tadamṛtaṃ sa ātmā prajāpateḥ sabhāṃ veśma prapadye
यशोऽहं भवामि ब्राह्मणानां यशो राज्ञां यशोविशां \ yaśo'haṃ bhavāmi brāhmaṇānāṃ yaśo rājñāṃ yaśoviśāṃ
यशोऽहमनुप्रापत्सि स हाहं यशसां यशः \ yaśo'hamanuprāpatsi sa hāhaṃ yaśasāṃ yaśaḥ
श्येतमदत्कमदत्कं श्येतं लिन्दु माभिगां लिन्दु \ śyetamadatkamadatkaṃ śyetaṃ lindu mābhigāṃ lindu
माभिगाम् ॥ ८।१४।१॥ \ mābhigām ॥ 8।14।1॥
॥ इति चतुर्दशः खण्डः ॥ \ ॥ iti caturdaśaḥ khaṇḍaḥ ॥
तधैतद्ब्रह्मा प्रजापतयै उवाच प्रजापतिर्मनवे मनुः \ tadhaitadbrahmā prajāpatayai uvāca prajāpatirmanave manuḥ
प्रजाभ्यः आचार्यकुलाद्वेदमधीत्य यथाविधानं गुरोः \ prajābhyaḥ ācāryakulādvedamadhītya yathāvidhānaṃ guroḥ
कर्मातिशेषेणाभिसमावृत्य कुटुम्बे शुचौ देशे \ karmātiśeṣeṇābhisamāvṛtya kuṭumbe śucau deśe
स्वाध्यायमधीयानो धर्मिकान्विदधदात्मनि सर्वैन्द्रियाणि \ svādhyāyamadhīyāno dharmikānvidadhadātmani sarvaindriyāṇi
सम्प्रतिष्ठाप्याहिं सन्सर्व भूतान्यन्यत्र तीर्थेभ्यः \ sampratiṣṭhāpyāhiṃ sansarva bhūtānyanyatra tīrthebhyaḥ
स खल्वेवं वर्तयन्यावदायुषं ब्रह्मलोकमभिसम्पद्यते \ sa khalvevaṃ vartayanyāvadāyuṣaṃ brahmalokamabhisampadyate
न च पुनरावर्तते न च पुनरावर्तते ॥ ८।१५।१॥ \ na ca punarāvartate na ca punarāvartate ॥ 8।15।1॥
॥ इति पञ्चदशः खण्डः ॥ \ ॥ iti pañcadaśaḥ khaṇḍaḥ ॥
॥ इति अष्टमोऽध्यायः ॥ \ ॥ iti aṣṭamo'dhyāyaḥ ॥
ॐ आप्यायन्तु ममाङ्गानि वाक्प्राणश्चक्षुः \ oṃ āpyāyantu mamāṅgāni vākprāṇaścakṣuḥ
श्रोत्रमथो बलमिन्द्रियाणि च सर्वाणि । \ śrotramatho balamindriyāṇi ca sarvāṇi ।
सर्वं ब्रह्मौपनिषदं माहं ब्रह्म निराकुर्यां मा मा ब्रह्म \ sarvaṃ brahmaupaniṣadaṃ māhaṃ brahma nirākuryāṃ mā mā brahma
निराकरोदनिकारणमस्त्वनिकारणं मेऽस्तु । \ nirākarodanikāraṇamastvanikāraṇaṃ me'stu ।
निराकरोदनिराकरणमस्त्वनिराकरणंं मेऽस्तु । \ nirākarodanirākaraṇamastvanirākaraṇaṃṃ me'stu ।
तदात्मनि निरते य उपनिषत्सु धर्मास्ते \ tadātmani nirate ya upaniṣatsu dharmāste
मयि सन्तु ते मयि सन्तु ॥ \ mayi santu te mayi santu ॥
॥ ॐ शान्तिः शान्तिः शान्तिः ॥ \ ॥ oṃ śāntiḥ śāntiḥ śāntiḥ ॥

॥ इति छान्दोग्योऽपनिषद् ॥ \ ॥ iti chāndogyo'paniṣad ॥

Айтарея Упанишада

ऐतरेयोपनिषद् // aitareyopaniṣad

शान्तिपाठः // śāntipāṭhaḥ

ॐ वाङ् मे मनसि प्रतिष्ठिता मनो मे वाचि प्रतिष्ठितमाविरावीर्मा एधि | // oṃ vāṅ me manasi pratiṣṭhitā mano me vāci pratiṣṭhitamāvirāvīrmā edhi |
वेदस्य मे आणीस्थः श्रुतं मे मा प्रहासीः | // vedasya me āṇīsthaḥ śrutaṃ me mā prahāsīḥ |
अनेनाधीतेनाहोरात्रान्सन्दधाम्यृतं वदिष्यामि | // anenādhītenāhorātrānsandadhāmyṛtaṃ vadiṣyāmi |
सत्यं वदिष्यामि | // satyaṃ vadiṣyāmi |
तन्मामवतु | // tanmāmavatu |
तद्वक्तारमवतु | // tadvaktāramavatu |
अवतु मामवतु वक्तारमवतु वक्तारम् || // avatu māmavatu vaktāramavatu vaktāram ||

ॐ शान्तिः! शान्ति!!! शान्तिः!!! // oṃ śāntiḥ|| Śāntiḥ|| Śāntiḥ||

आत्मा वा इदम् एक एवाग्र आसीत् | // ātmā vā idam eka evāgra āsīt |
नान्यत् किञ्चन मिषत् | // nānyat kiñcana miṣat |
स ईक्षत लोकान् नु सृजा इति || १.१.१ || // sa īkṣata lokān nu sṛjā iti || 1.1.1 ||

स इमांल् लोकान् असृजताम्भो मरीचीर् मरम् आपः | // sa imāṃl lokān asṛjatāmbho marīcīr maram āpaḥ |
अदो ऽम्भः परेण दिवम् | // ado 'mbhaḥ pareṇa divam |
द्यौः प्रतिष्ठा | // dyauḥ pratiṣṭhā |
अन्तरिक्षं मरीचयः | // antarikṣaṃ marīcayaḥ |
पृथिवी मरः | // pṛthivī maraḥ |
या अधस्तात् ता आपः ||१.१.२ || // yā adhastāt tā āpaḥ ||1.1.2 ||

स ईक्षतेमे नु लोकाः | // sa īkṣateme nu lokāḥ |
लोकपालान् नु सृजा इति | // lokapālān nu sṛjā iti |
सो ऽद्भ्य एव पुरुषं समुद्धृत्यामूर्च्छयत् ||१.१.३ || // so 'dbhya eva puruṣaṃ samuddhṛtyāmūrcchayat ||1.1.3 ||

तम् अभ्यतपत् | // tam abhyatapat |
तस्याभितप्तस्य मुखं निरभिद्यत यथाण्डम् | // tasyābhitaptasya mukhaṃ nirabhidyata yathāṇḍam |
मुखाद् वाक् | // mukhād vāk |
वाचो ऽग्निः | // vāco 'gniḥ |
नासिके निरभिद्येताम् | // nāsike nirabhidyetām |
नासिकाभ्यां प्राणः | // nāsikābhyāṃ prāṇaḥ |
प्राणाद् वायुः | // prāṇād vāyuḥ |
अक्षिणी निरभिद्येताम् | // akṣiṇī nirabhidyetām |
अक्षीभ्यां चक्षुः | // akṣībhyāṃ cakṣuḥ |
चक्षुष आदित्यः | // cakṣuṣa ādityaḥ |
कर्णौ निरभिद्येताम् | // karṇau nirabhidyetām |
कर्णाभ्यां श्रोत्रम् | // karṇābhyāṃ śrotram |
श्रोत्राद् दिशः | // śrotrād diśaḥ |
त्वङ् निरभिद्यत | // tvaṅ nirabhidyata |
त्वचो लोमानि | // tvaco lomāni |
लोमभ्य ओषधिवनस्पतयः | // lomabhya oṣadhivanaspatayaḥ |
हृदयं निरभिद्यत | // hṛdayaṃ nirabhidyata |
हृदयान् मनः | // hṛdayān manaḥ |
मनसश् चन्द्रमाः | // manasaś candramāḥ |
नाभिर् निरभिद्यत | // nābhir nirabhidyata |
नाभ्या अपानः | // nābhyā apānaḥ |
अपानान् मृत्युः | // apānān mṛtyuḥ |
शिश्नं निरभिद्यत | // śiśnaṃ nirabhidyata |
शिश्नाद् रेतः | // śiśnād retaḥ |
रेतस आपः ||१.१.४ || // retasa āpaḥ ||1.1.4 ||

ता एता देवताः सृष्टा अस्मिन् महत्य् अर्णवे प्रापतन् | // tā etā devatāḥ sṛṣṭā asmin mahaty arṇave prāpatan |
तम् अशनापिपासाभ्याम् अन्ववार्जत् | // tam aśanāpipāsābhyām anvavārjat |
ता एनम् अब्रुवन्न् आयतनं नः प्रजानीहि | // tā enam abruvann āyatanaṃ naḥ prajānīhi |
यस्मिन् प्रतिष्ठिता अन्नम् अदामेति ||१.२.१ || // yasmin pratiṣṭhitā annam adāmeti ||1.2.1 ||

ताभ्यो गाम् आनयत् | // tābhyo gām ānayat |
ता अब्रुवन् न वै नो ऽयम् अलम् इति | // tā abruvan na vai no 'yam alam iti |
ताभ्यो ऽश्वम् आनयत् | // tābhyo 'śvam ānayat |
ता अब्रुवन् न वै नो ऽयम् अलम् इति ||१.२.२ || // tā abruvan na vai no 'yam alam iti ||1.2.2 ||

ताभ्यः पुरुषम् आनयत् | // tābhyaḥ puruṣam ānayat |
ता अब्रुवन् सुकृतं बतेति | // tā abruvan sukṛtaṃ bateti |
पुरुषो वाव सुकृतम् | // puruṣo vāva sukṛtam |
ता अब्रवीद् यथायतनं प्रविशतेति ||१.२.३ || // tā abravīd yathāyatanaṃ praviśateti ||1.2.3 ||

अग्निर् वाग् भूत्वा मुखं प्राविशत् | // agnir vāg bhūtvā mukhaṃ prāviśat |
वायुः प्राणो भूत्वा नासिके प्राविशत् | // vāyuḥ prāṇo bhūtvā nāsike prāviśat |
आदित्यश् चक्षुर् भूत्वाक्षिणी प्राविशत् | // ādityaś cakṣur bhūtvākṣiṇī prāviśat |
दिशः श्रोत्रं भूत्वा कर्णौ प्राविशन् | // diśaḥ śrotraṃ bhūtvā karṇau prāviśan |
ओषधिवनस्पतयो लोमानि भूत्वा त्वचं प्राविशन् | // oṣadhivanaspatayo lomāni bhūtvā tvacaṃ prāviśan |
चन्द्रमा मनो भूत्वा हृदयं प्राविशत् | // candramā mano bhūtvā hṛdayaṃ prāviśat |
मृत्युर् अपानो भूत्वा नाभिं प्राविशत् | // mṛtyur apāno bhūtvā nābhiṃ prāviśat |
आपो रेतो भूत्वा शिश्नं प्राविशन् ||१.२.४ || // āpo reto bhūtvā śiśnaṃ prāviśan ||1.2.4 ||

तम् अशनापिपासे अब्रूताम् अवाभ्याम् अभिप्रजानीहीति | // tam aśanāpipāse abrūtām avābhyām abhiprajānīhīti |
ते अब्रवीद् एतास्व् एव वां देवतास्व् आभजाम्य् एतासु भागिन्यौ करोमीति | // te abravīd etāsv eva vāṃ devatāsv ābhajāmy etāsu bhāginyau karomīti |
तस्माद् यस्यै कस्यै च देवतायै हविर् गृह्यते भागिन्याव् एवास्याम् अशनापिपासे भवतः ||१.२.५ || // tasmād yasyai kasyai ca devatāyai havir gṛhyate bhāginyāv evāsyām aśanāpipāse bhavataḥ ||1.2.5 ||

स ईक्षतेमे नु लोकाश् च लोकपालाश् च | // sa īkṣateme nu lokāś ca lokapālāś ca |
अन्नम् एभ्यः सृजा इति ||१.३.१ || // annam ebhyaḥ sṛjā iti ||1.3.1 ||

सो ऽपो ऽभ्यतपत् | // so 'po 'bhyatapat |
ताभ्यो ऽभितप्ताभ्यो मूर्तिर् अजायत | // tābhyo 'bhitaptābhyo mūrtir ajāyata |
या वै सा मूर्तिर् अजायतान्नं वै तत् ||१.३.२ || // yā vai sā mūrtir ajāyatānnaṃ vai tat ||1.3.2 ||

तद् एनत् सृष्टं पराङ् अत्यजिघांसत् | // tad enat sṛṣṭaṃ parāṅ atyajighāṃsat |
तद् वाचाजिघृक्षत् | // tad vācājighṛkṣat |
तन् नाशक्नोद् वाचा ग्रहीतुम् | // tan nāśaknod vācā grahītum |
स यद् धैनद् वाचाग्रहैष्यद् अभिव्याहृत्य हैवान्नम् अत्रप्स्यत् ||१.३.३ || // sa yad dhainad vācāgrahaiṣyad abhivyāhṛtya haivānnam atrapsyat ||1.3.3 ||

तत् प्राणेनाजिघृक्षत् | // tat prāṇenājighṛkṣat |
तन् नाशक्नोत् प्राणेन ग्रहीतुम् | // tan nāśaknot prāṇena grahītum |
स यद् धैनत् प्राणेनाग्रहैष्यद् अभिप्राण्य हैवान्नम् अत्रप्स्यत् ||१.३.४ || // sa yad dhainat prāṇenāgrahaiṣyad abhiprāṇya haivānnam atrapsyat ||1.3.4 ||

तच् चक्षुषाजिघृक्षत् | // tac cakṣuṣājighṛkṣat |
तन् नाशक्नोच् चक्षुषा ग्रहीतुम् | // tan nāśaknoc cakṣuṣā grahītum |
स यद् धैनच् चक्षुषाग्रहैष्यद् दृष्ट्वा हैवान्नम् अत्रप्स्यत् ||१.३.५ || // sa yad dhainac cakṣuṣāgrahaiṣyad dṛṣṭvā haivānnam atrapsyat ||1.3.5 ||

तच् छ्रोत्रेणाजिघृक्षत् | // tac chrotreṇājighṛkṣat |
तन् नाशक्नोच् छ्रोत्रेण ग्रहीतुम् | // tan nāśaknoc chrotreṇa grahītum |
स यद् धैनच् छ्रोत्रेणाग्रहैष्यच् छ्रुत्वा हैवान्नम् अत्रप्स्यत् ||१.३.६ || // sa yad dhainac chrotreṇāgrahaiṣyac chrutvā haivānnam atrapsyat ||1.3.6 ||

तत् त्वचाजिघृक्षत् | // tat tvacājighṛkṣat |
तन् नाशक्नोत् त्वचा ग्रहीतुम् | // tan nāśaknot tvacā grahītum |
स यद् धैनत् त्वचाग्रहैष्यत् स्पृष्ट्वा हैवान्नम् अत्रप्स्यत् ||१.३.७ || // sa yad dhainat tvacāgrahaiṣyat spṛṣṭvā haivānnam atrapsyat ||1.3.7 ||
तन् मनसाजिघृक्षत् | // tan manasājighṛkṣat |
तन् नाशक्नोन् मनसा ग्रहीतुम् | // tan nāśaknon manasā grahītum |
स यद् धैनन् मनसाग्रहैष्यद् ध्यात्वा हैवान्नम् अत्रप्स्यत् ||१.३.८ || // sa yad dhainan manasāgrahaiṣyad dhyātvā haivānnam atrapsyat ||1.3.8 ||

तच् छिश्नेनाजिघृक्षत् | // tac chiśnenājighṛkṣat |
तन् नाशक्नोच् छिश्नेन ग्रहीतुम् | // tan nāśaknoc chiśnena grahītum |
स यद् धैनच् छिश्नेनाग्रहैष्यद् विसृज्य हैवान्नम् अत्रप्स्यत् ||१.३.९ || // sa yad dhainac chiśnenāgrahaiṣyad visṛjya haivānnam atrapsyat ||1.3.9 ||

तद् अपानेनाजिघृक्षत् | // tad apānenājighṛkṣat |
तद् आवयत् | // tad āvayat |
सैषो ऽन्नस्य ग्रहो यद् वायुः | // saiṣo 'nnasya graho yad vāyuḥ |
अन्नायुर् वा एष यद् वायुः ||१.३.१० || // annāyur vā eṣa yad vāyuḥ ||1.3.10 ||

स ईक्षत कथं न्व् इदं मद् ऋते स्याद् इति | // sa īkṣata kathaṃ nv idaṃ mad ṛte syād iti |
स ईक्षत कतरेण प्रपद्या इति | // sa īkṣata katareṇa prapadyā iti |
स ईक्षत यदि वाचाभिव्याहृतं यदि प्राणेनाभिप्राणितं यदि चक्षुषा दृष्टं यदि श्रोत्रेण श्रुतं यदि त्वचा स्पृष्टं यदि मनसा ध्यातं यद्य् अपानेनाभ्यपानितं यदि शिश्नेन विसृष्टम् अथ को ऽहम् इति ||१.३.११ || // sa īkṣata yadi vācābhivyāhṛtaṃ yadi prāṇenābhiprāṇitaṃ yadi cakṣuṣā dṛṣṭaṃ yadi śrotreṇa śrutaṃ yadi tvacā spṛṣṭaṃ yadi manasā dhyātaṃ yady apānenābhyapānitaṃ yadi śiśnena visṛṣṭam atha ko 'ham iti ||1.3.11 ||

स एतम् एव सीमानं विदार्यैतया द्वारा प्रापद्यत | // sa etam eva sīmānaṃ vidāryaitayā dvārā prāpadyata |
सैषा विदृतिर् नाम द्वाः | // saiṣā vidṛtir nāma dvāḥ |
तद् एतन् नान्दनम् | // tad etan nāndanam |
तस्य त्रय आवसथास् त्रयः स्वप्ना अयम् आवसथो ऽयम् आवसथो ऽयम् आवसथ इति ||१.३.१२ || // tasya traya āvasathās trayaḥ svapnā ayam āvasatho 'yam āvasatho 'yam āvasatha iti ||1.3.12 ||

स जातो भूतान्य् अभिव्यैख्यत् किम् इहान्यं वावदिषद् इति | // sa jāto bhūtāny abhivyaikhyat kim ihānyaṃ vāvadiṣad iti |
स एतम् एव पुरुषं ब्रह्म ततमम् अपश्यद् इदम् अदर्शम् इती ३ ||१.३.१३ || // sa etam eva puruṣaṃ brahma tatamam apaśyad idam adarśam itī 3 ||1.3.13 ||

तस्माद् इदन्द्रो नाम | // tasmād idandro nāma |
इदन्द्रो ह वै नाम | // idandro ha vai nāma |
तम् इदन्द्रं सन्तम् इन्द्र इत्य् आचक्षते परोक्षेण | // tam idandraṃ santam indra ity ācakṣate parokṣeṇa |
परोक्षप्रिया इव हि देवाः परोक्षप्रिया इव हि देवाः ||१.३.१४ || // parokṣapriyā iva hi devāḥ parokṣapriyā iva hi devāḥ ||1.3.14 ||

द्वितीय अध्याय // dvitīya adhyāya

प्रथम खण्ड // prathama khaṇḍa

पुरुषे ह वा अयम् आदितो गर्भो भवति यद् एतद् रेतः | // puruṣe ha vā ayam ādito garbho bhavati yad etad retaḥ |
तद् एतत् सर्वेभ्यो ऽङ्गेभ्यस् तेजः सम्भूतम् आत्मन्य् एवात्मानं बिभर्ति | // tad etat sarvebhyo 'ṅgebhyas tejaḥ sambhūtam ātmany evātmānaṃ bibharti |
तद् यदा स्त्रियां सिञ्चत्य् अथैनज् जनयति | // tad yadā striyāṃ siñcaty athainaj janayati |
तद् अस्य प्रथमं जन्म ||२.१ || // tad asya prathamaṃ janma ||2.1 ||

तत् स्त्रिया आत्मभूयं गच्छति यथा स्वम् अङ्गं तथा | // tat striyā ātmabhūyaṃ gacchati yathā svam aṅgaṃ tathā |
तस्माद् एनां न हिनस्ति | // tasmād enāṃ na hinasti |
सास्यैतम् आत्मानम् अत्र गतं भावयति ||२.२ || // sāsyaitam ātmānam atra gataṃ bhāvayati ||2.2 ||

सा भावयित्री भावयितव्या भवति | // sā bhāvayitrī bhāvayitavyā bhavati |
तं स्त्री गर्भं बिभर्ति | // taṃ strī garbhaṃ bibharti |
सो ऽग्र एव कुमारं जन्मनो ऽग्रे ऽधि भावयति | // so 'gra eva kumāraṃ janmano 'gre 'dhi bhāvayati |
स यत् कुमारं जन्मनो ऽग्रे ऽधि भावयत्य् आत्मानम् एव तद् भावयत्य् एषां लोकानां सन्तत्यै | // sa yat kumāraṃ janmano 'gre 'dhi bhāvayaty ātmānam eva tad bhāvayaty eṣāṃ lokānāṃ santatyai |
एवं सन्तता हीमे लोकाः | // evaṃ santatā hīme lokāḥ |
तद् अस्य द्वितीयं जन्म ||२.३ || // tad asya dvitīyaṃ janma ||2.3 ||

सो ऽस्यायम् आत्मा पुण्येभ्यः कर्मेभ्यः प्रतिधीयते | // so 'syāyam ātmā puṇyebhyaḥ karmebhyaḥ pratidhīyate |
अथास्यायम् इतर आत्मा कृतकृत्यो वयोगतः प्रैति | // athāsyāyam itara ātmā kṛtakṛtyo vayogataḥ praiti |
स इतः प्रयन्न् एव पुनर् जायते | // sa itaḥ prayann eva punar jāyate |
तद् अस्य तृतीयं जन्म ||२.४ || // tad asya tṛtīyaṃ janma ||2.4 ||

सो ऽस्यायम् आत्मा पुण्येभ्यः कर्मेभ्यः प्रतिधीयते | // so 'syāyam ātmā puṇyebhyaḥ karmebhyaḥ pratidhīyate |
अथास्यायम् इतर आत्मा कृतकृत्यो वयोगतः प्रैति | // athāsyāyam itara ātmā kṛtakṛtyo vayogataḥ praiti |
स इतः प्रयन्न् एव पुनर् जायते | // sa itaḥ prayann eva punar jāyate |
तद् अस्य तृतीयं जन्म ||२.४ || // tad asya tṛtīyaṃ janma ||2.4 ||

स एवं विद्वान् अस्माच् छरीरभेदाद् ऊर्ध्वम् उत्क्रम्यामुष्मिन् स्वर्गे लोके सर्वान् कामान् आप्त्वामृतः समभवत् समभवत् ||२.६ || // sa evaṃ vidvān asmāc charīrabhedād ūrdhvam utkramyāmuṣmin svarge loke sarvān kāmān āptvāmṛtaḥ samabhavat samabhavat ||2.6 ||

को ऽयम् | // ko 'yam |
आत्मेति वयम् उपास्महे | // ātmeti vayam upāsmahe |
कतरः स आत्मा | // kataraḥ sa ātmā |
येन वा पश्यति येन वा शृणोति येन वा गन्धाञ् जिघ्रति येन वा वाचं व्याकरोति येन वा स्वादु चास्वादु च विजानाति ||३.१ || // yena vā paśyati yena vā śṛṇoti yena vā gandhāñ jighrati yena vā vācaṃ vyākaroti yena vā svādu cāsvādu ca vijānāti ||3.1 ||

यद् एतद् धृदयं मनश् चैतत् | // yad etad dhṛdayaṃ manaś caitat |
सञ्ज्ञानम् आज्ञानं विज्ञानं प्रज्ञानं मेधा दृष्टिर् धृतिर् मतिर् मनीषा जूतिः स्मृतिः सङ्कल्पः क्रतुर् असुः कामो वश इति सर्वाण्य् एवैतानि प्रज्ञानस्य नामधेयानि भवन्ति ||३.२ || // sañjñānam ājñānaṃ vijñānaṃ prajñānaṃ medhā dṛṣṭir dhṛtir matir manīṣā jūtiḥ smṛtiḥ saṅkalpaḥ kratur asuḥ kāmo vaśa iti sarvāṇy evaitāni prajñānasya nāmadheyāni bhavanti ||3.2 ||

एष ब्रह्मा | // eṣa brahmā |
एष इन्द्रः | // eṣa indraḥ |
एष प्रजापतिः | // eṣa prajāpatiḥ |
एते सर्वे देवाः | // ete sarve devāḥ |
इमानि च पञ्च महाभूतानि पृथिवी वायुर् आकाश आपो ज्योतींषीत्य् एतानीमानि क्षुद्रमिश्राणीव बीजानीतराणि चेतराणि चाण्डजानि च जारुजानि च स्वेदजानि चोद्भिज्जानि चाश्वा गावः पुरुषा हस्तिनो यत् किञ्चेदम् प्राणि जङ्गमं च पतत्रि च यच् च स्थावरम् | // imāni ca pañca mahābhūtāni pṛthivī vāyur ākāśa āpo jyotīṃṣīty etānīmāni kṣudramiśrāṇīva bījānītarāṇi cetarāṇi cāṇḍajāni ca jārujāni ca svedajāni codbhijjāni cāśvā gāvaḥ puruṣā hastino yat kiñcedam prāṇi jaṅgamaṃ ca patatri ca yac ca sthāvaram |
सर्वं तत् प्रज्ञानेत्रम् | // sarvaṃ tat prajñānetram |
प्रज्ञाने प्रतिष्ठितम् | // prajñāne pratiṣṭhitam |
प्रज्ञानेत्रो लोकः | // prajñānetro lokaḥ |
प्रज्ञा प्रतिष्ठा | // prajñā pratiṣṭhā |
प्रज्ञानं ब्रह्म ||३.३ || // prajñānaṃ brahma ||3.3 ||

स एतेन प्रज्ञेनात्मनास्माल् लोकाद् उत्क्रम्यामुष्मिन् स्वर्गे लोके सर्वान् कामान् आप्त्वामृतः समभवत् समभवत् ||३.४ || // sa etena prajñenātmanāsmāl lokād utkramyāmuṣmin svarge loke sarvān kāmān āptvāmṛtaḥ samabhavat samabhavat ||3.4 ||

इति तृतीये ऽध्याये प्रथमः खण्डः समाप्तः | // iti tṛtīye 'dhyāye prathamaḥ khaṇḍaḥ samāptaḥ |

उपनिषद् समाप्तः | // upaniṣad samāptaḥ |

ॐ तत्सत् // oṃ tatsat

Айтарея Упанишада с комментариями Шанкары

aitareyopaniṣad

śāntipāṭhaḥ

oṃ vāṅ me manasi pratiṣṭhitā mano me vāci pratiṣṭhitamāvirāvīrmā edhi /
vedasya me āṇīsthaḥ śrutaṃ me mā prahāsīḥ /
anenādhītenāhorātrānsandadhāmyṛtaṃ vadiṣyāmi /
satyaṃ vadiṣyāmi /
tanmāmavatu /
tadvaktāramavatu /
avatu māmavatu vaktāramavatu vaktāram //

oṃ śāntiḥ! śānti!!! śāntiḥ!!!

sambandhabhāṣya-

parisamāptaṃ karma sahāparabrahmaviṣayavijñānena /
saiṣā karmaṇo jñānasahitasya parā gatirukthavijñānadvāreṇopasaṃhṛtā /
«etatsatyaṃ brahma prāṇākhyam»«eṣa eko devaḥ»«etasyaiva prāṇasya sarve devā vibhūtayaḥ»«etasya prāṇasyātmabhāvaṃ gacchandevatā apyeti»ityuktam /
so 'yaṃ devatāpyayalakṣaṇaḥ paraḥ puruṣārthaḥ, eṣa mokṣaḥ /
sa cāyaṃ yathoktena jñānakarmasamuccayasādhanena prāptavyo nātaḥ paramastītyeke pratipannāḥ /
tānnirācikīrṣuruttaraṃ kevalātmajñānavidhānārtham 'ātmā vā idam' ityādyāha /

kathaṃ punarakarmasambandhikevalātmavijñānavidhānārtha uttaro grantha iti gamyate?

anyārthānavagamāt /
tathā ca pūrvoktānāṃ devatānāmagnyādīnāṃ saṃsāritvaṃ darśayiṣyatyaśanāyādidoṣavattvena«tamaśanāpipāsābhyāmanvavārjam»(1 / 2 / 1) ityādinā /
aśanāyādimatsarvaṃ saṃsāra eva parasya tu brahmaṇo 'śanāyādyatyayaśruteḥ /

bhavatyevaṃ kevalātmajñānaṃ mokṣasādhanaṃ na tvatrākarmyevādhikriyate viśeṣāśravaṇāt /
akarmiṇa āśramyantarasyehāśravaṇāt /
karma ca bṛhatīsahasralakṣaṇaṃ prastutyānantaramevātmajñānaṃ prārabhyate /
tasmāt karmyevādhikriyate /

na ca karmāsaṃbandhyātmavijñānaṃ pūrvavadanta upasaṃhārāt /
yathā karmasaṃbandhinaḥ puruṣasya sūryātmanaḥ sthāvarajaṅgamādisarvaprāṇyātmatvamuktaṃ brāhmaṇena mantreṇa ca«sūrya ātmā»(ṛ.saṃ.1 / 114 / 1) ityādinā, tathaiva 'eṣa brahmaiṣa indraḥ' (3 / 1 / 3) ityādyupakramya sarvaprāṇyātmatvam 'yacca sthāvaraṃ sarvaṃ tatprajñānetram, (3 / 1 / 3) ityupasaṃhariṣyati /
tathā ca saṃhitopaniṣadi«etaṃ hyeva bahuvṛcā mahatyukthe mīmāṃsante»(ai.ā.3 / 2 / 3 / 12) ityādinā karmasaṃbandhitvamuktvā«sarveṣu bhūteṣvetameva brahmetyācakṣate»ityupasaṃharati /
tathā tasyaiva«yo 'yamaśarīraḥ prajñātmā»ityuktasya«yaścāsāvāditya ekameva taditi vidyāt»ityekatvamuktam /
ihāpi«ko 'yamātmā»(3 / 1 / 1) ityupakramya prajñātmatvameva«prajñānaṃ brahma»(3 / 1 / 3) iti darśayiṣyati /
tasmānnākarmasaṃbandhyātmajñānam /

punaruktyānarthakyamiti cet /
katham?«prāṇo vā ahamasmyṛṣe»ityādibrāhmaṇena«sūrya ātmā»iti mantreṇa ca nirdhāritasyātmanaḥ (3 / 1 / 1) iti praśnapūrvakaṃ punarnirdhāraṇaṃ punaruktamanarthakamiti cet na; tasyaiva dharmāntaraviśeṣanirdhāraṇārthatvānna punaruktatādoṣaḥ /

katham? tasyaiva karmasaṃbandhino jagatsṛṣṭisthitisaṃhārādidharmaviśeṣanirdhāraṇārthatvāt kevalopāstyarthatvādvā /
athavā ātmetyādiparo granthasandarbha ātmanaḥ karmiṇaḥ karmaṇo 'nyatropāsanāprāptau karmaprastāve 'vihitatvātkevalo 'pyātmopāsya ityevamarthaḥ /
bhedābhedopāsyatvādvaika evātmā karmaviṣaye bhedadṛṣṭibhāk, sa evākarmakāle 'bhedenāpyupāsya ityevamapunaruktatā /

«vidyāṃ cāvidyāṃ ca yastadvedobhayaṃ saha /
avidyayā mṛtyuṃ tīrtvā vidyayāmṛtamaśnute»(ī.u.11) iti,«kurvanneveha karmāṇi jijīviṣecchataṃ samāḥ»(ī.u.2) iti ca vājinām /
na ca varṣaśatātparamāyurmartyānām /
yena karmaparityāgenātmānamupāsīta /
darśitaṃ ca«tāvanti puruṣāyuṣo 'hnāṃ sahasrāṇi bhavanti»iti /
varṣaśataṃ cāyuḥ karmaṇaiva vyāptam /
darśitaśca mantraḥ«kurvanneveha karmāṇi»ityādiḥ /
tathā«yāvajjīvamagnihotrañjuhoti»«yāvajjīvaṃ darśapūrṇamāsābhyāṃ yajeta»ityādyāśca /
«taṃ yajñapātrairdahanti»iti ca /
ṛṇatrayaśruteśca /
tatra pārivrājyādi śāstraṃ vyutthāyātha bhikṣācaryaṃ caranti (bṛ.u.3 / 5 / 1, 4 / 4 / 22) iti ātmajñānastutiparor'thavādaḥ /
anadhikṛtārtho vā /

na; paramārthavijñāne phalādarśane kriyānupapatteḥ /
yaduktaṃ karmiṇa ātmajñānaṃ karmasaṃbandhi ca ityādi tanna /
paraṃ hyāptakāmaṃ sarvasaṃsāradoṣavarjitaṃ brahmāhamasmītyātmatvena vijñāne, kṛtena kartavyena vā prayojanamātmano 'paśyata phalādarśane kriyā nopapadyate /

phalādarśane 'pi niyuktatvātkarotīti cenna niyogāviṣayātmadarśanāt /
iṣṭayogamaniṣṭaviyogaṃ cātmanaḥ prayojanaṃ paśyaṃstadupāyārthī yo bhavati sa niyogasya viṣayo dṛṣṭo loke /
na tu tadviparītaniyogāviṣayabrahmātmatvadarśī /

brahmātmatvadarśyapi saṃścenniyujyeta niyogāviṣayo 'pi sanna kaścinna niyukta iti sarvaṃ karma sarveṇa sarvadā kartavyaṃ prapnoti /
taccāniṣṭam /
na ca sa niyoktuṃ śakyate kenacit; āmnāyasyāpi tatprabhavatvāt /
ma hi svavijñānotthena vacasā svayaṃ niyujyate /
nāpi bṛhavitsvāmyavivekinā bhṛtyena /

āmnāyasya nityatve sati svātaṃntryātsarvānprati niyoktṛtvasāmarthyamiti cenna uktadoṣāt /
tathāpi sarveṇa sarvadā sarvamaviśiṣṭaṃ karma kartavyamityukto doṣo 'pyaparihārya eva /

tadapi śāstreṇaiva vidhīyata iti ced yathākarmakartavyatā śāstreṇa kṛtā tathā tadapyātmajñānaṃ tasyaiva karmiṇaḥ śāstreṇa vidhīyata iti cet, na; viruddhārthabodhakatvānupapatteḥ /
na hyekasminkṛtākṛtasaṃbandhitvaṃ tadviparītatvaṃ ca bodhayituṃ śakyam, śītoṣṇatāmivāgneḥ /

na ceṣṭayogacikīrṣā ātmano 'niṣṭaviyogācikīrṣā ca śāstrakṛtā, sarvaprāṇināṃ taddarśanāt /
śāstrakṛtaṃ cettadubhayaṃ gopālādīnāṃ na dṛśyeta, aśāstrajñatvātteṣām /
yaddhi svato 'prāptaṃ tacchāstreṇa bodhayitavyam /
taccetkṛtakartavyatāvirodhyātmajñānaṃ śāstreṇa kṛtam, kathaṃ tadviruddhāṃ kartavyatāṃ punarutpādayecchītatāmivāgnau tama iva ca bhānau /

na bodhayatyeveti cenna,«sa ma ātmeti vidyāt»(kau.u.3 / 9) «prajñānaṃ brahma»(3 / 1 / 3) iti copasaṃhārāt /
«tadātmānamevāvet»(bṛ.u.1 / 4 / 9) «tattvamasi»(chā.u.6 / 8 -16) ityevamādivākyānāṃ tatparatvāt /
utpannasya ca brahmātmavijñānasyābādhyamānatvānnānutpannaṃ bhrāntaṃ veti śakyaṃ vaktum /

tyāge 'pi prayojanābhāvasya tulyatvamiti cet«nākṛteneha kaścana»(gītā 3 / 28) iti smṛteḥ ya āhurviditvā brahma vyutthānameva kuryāditi teṣāmapyeṣa samāno doṣaḥ prayojanābhāva iti cenna; akriyāmātratvād vyutthānasya /
avidyānimitto hi prayojanasya bhāvo na vastudharmaḥ sarvaprāṇināṃ taddarśanāt /
prayojanatṛṣṇayā ca preryamāṇasya vāṅmanaḥkāyaiḥ pravṛttidarśanāt /
«so 'kāmayata jāyā me syāt»(bṛ.u.1 / 4 / 17) ityādinā putravittādi pāṅktalakṣaṇaṃ kāmyameveti«ubhe hyete eṣaṇe eva»(bṛ.u.3 / 5 / 1; 4 / 4 / 22) iti vājasaneyibrāhmaṇe 'vadhāraṇāt /

avidyākāmadoṣanimittāyā vāṅmanaḥkāyapravṛtteḥ pāṅktalakṣaṇāyā viduṣo 'vidyādidoṣābhāvādanupapatteḥ kriyābhāvamātraṃ vyutthānam, na tu yāgādivadanuṣṭheyarūpaṃ bhāvātmakam /
tacca vidyāvatpuruṣadharma iti na prayojanamanveṣṭavyam /
na hi tamasi pravṛttasyodita āloke yadgartapaṅkakaṇṭakādyatapanaṃ tatkiṃprayojanamiti praśnārham /

vyutthānaṃ tarhyarthaprāptatvānna codanārhamiti gārhasthye cetparaṃ brahmavijñānaṃ jātaṃ tatraivāstvakurvata āsanaṃ na tato 'nyatra gamanamiti cenna kāmaprayuktatvādgārhasthyasya«etāvānvai kāmaḥ»(bṛ.u.1 / 4 / 17) iti«ubhe hyete eṣaṇe eva»(bṛ,u.3 / 5 / 1; 4 / 4 / 22) ityavadhāraṇāt /
kāmanimittaputravittādisaṃbandhaniyamābhāvamātraṃ na hi tato 'nyatra gamanaṃ vyutthānamucyate /
ato na gārhasthya evākurvata āsanamutpannavidyasya /
etena guruśuśrūṣātapasorapyapratipattirviduṣaḥsiddhā /

atra kecid gṛhasthā bhikṣāṭanādibhayātparibhavācca trasyamānāḥ sūkṣmadṛṣṭitāṃ darśayanta uttaramāhuḥ bhikṣorapi bhikṣāṭanadiniyamadarśanāddehadhāraṇamātrārthino gṛhasthasyāpi sādhyasādhanaiṣaṇobhayavinirmuktasya dehamātradhāraṇarthamaśanācchādanamātramupajīvato gṛha evāstvāsanamiti /

na, svagṛhaviśeṣaparigrahaniyamasya kāmaprayuktatvādityuktottarametat /
svagṛhaviśeṣaparigrahābhāve ca śarīradhāraṇamātraprayuktāśanācchādanārthinaḥ svaparigrahaviśeṣābhāver'thādbhikṣukatvameva /

śarīradhāraṇārthāyāṃ bhikṣāṭanādipravṛttau yathā niyamo bhikṣoḥ śaucādau ca, tathā gṛhiṇo 'pi viduṣo 'kāmino 'stu nityakarmasu niyamena pravṛttiryāvajjīvādiśrutiniyuktatvāt pratyavāyaparihārāyeti /
etanniyogāviṣayatvena viduṣaḥ pratyuktamaśakyaniyojyatvācceti /

yāvajjīvādinityacodanānarthakyamiti cet?

na, avidvadviṣayatvenārthavattvāt /
yattu bhikṣoḥ śarīradhāraṇamātrapravṛttasya pravṛtterniyatatvaṃ tatpravṛtterna prayojakam /
ācamanapravṛttasya pipāsāpagamavannānyaprayojanārthatvamavagamyate /
na cāgnihotrādīnāṃ tadvadarthaprāptapravṛttiniyatatvopapattiḥ /

arthaprāptapravṛttiniyamo 'pi prayojanābhāve 'nupapanna eveti cet?

na, tanniyamasya pūrvapravṛttisiddhatvāttadatikrame yatnagauravāt /
arthaprāptasya vyutthānasya punarvacanādviduṣaḥ kartavyatvopapattiḥ /
aviduṣopi mumukṣuṇā pārivrājyaṃ kartavyameva /
tathā ca"śānto dāntaḥ"(bṛ.u.4 / 4 / 23) ityādivacanaṃ pramāṇam /
śamadamādīnāṃ cātmadarśanasādhanānāmanyāśrameṣvanupapatteḥ /
«atyāśramibhyaḥ parama pavitraṃ provāca samyagṛṣisaṃghajuṣṭam»(6 / 21) iti ca śvetāśvatare vijñāyate /
'na karmaṇā na prajayā dhanena tyāgenaike amṛtatvamānaśuḥ' (kaivalya.2) iti ca kaivalyaśrutiḥ /
«jñātvā naiṣkarmyamācaret»iti ca smṛteḥ /
«brahmāśramapade vaset»iti ca brahmacaryādividyāsādhanānāṃ ca sākalyenātyāśramiṣūpapattergrārhasthye 'saṃbhavāt /
na cāsaṃpannaṃ sādhanaṃ kasyacidarthasya sādhanāyālam /
yadvijñānopayogīni ca gārhasthyāśramakarmāṇi teṣāṃ paramaphalamupasaṃhṛtaṃ devatāpyayalakṣaṇaṃ saṃsāraviṣayameva /
yadi karmiṇa eva paramātmavijñānamabhaviṣyat saṃsāraviṣayasyaiva phalasyopasaṃhāro nopāpātsyat /

aṅgaphalaṃ taditi cenna tadvirodhyātmavastuviṣayatvādātmavidyāyāḥ /
nirākṛtasarvanāmarūpakarmaparamārthātmavastuviṣayaṃ jñānamamṛtatvasādhanam /
guṇaphalasaṃbandhe hi nirākṛtasarvaviśeṣātmavastuviṣayatvaṃ jñānasya na prāpnoti /
taccāniṣṭam,«yatra tvasya sarvamātmaivābhūt»

(bṛ.u.2 / 4 / 14) ityadhikṛtya kriyākārakaphalādisarvavyavahāranirākāraṇādviduṣaḥ /
tadviparītasyāviduṣo«yatra hi dvaitamiva»(bṛ.u.2 / 4 / 14) ityuktvā kriyākārakaphalarūpasyaiva saṃsārasya darśitatvācca vājasaneyibrāhmaṇe /
tathehāpi devatāpyayaṃ saṃsāraviṣayaṃ yatphalamaśanāyādimadvastvātmakaṃ tatphalamupasaṃhṛtya kevalaṃ sarvātmakavastuviṣayaṃ jñānamamṛtatvāya vakṣyāmīti pravartate /

ṛṇapratibandhasyāviduṣa eva manuṣyapitṛdevalokaprāptiṃ prati, na viduṣaḥ /
«so 'yaṃ manuṣyalokaḥ putreṇaiva»(bṛ.u.1 / 5 / 16) ityādilokatrayasādhananiyamaśruteḥ /
viduṣaśca ṛṇapratibandhābhāvo darśita ātmalokārthinaḥ«kiṃ prajayā kariṣyāmaḥ»(bṛ.u.4 / 4 / 22) ityādinā /
tathā«etadva sma vai tadvidvāṃsa āhurṛṣaḥ kāvaṣeyāḥ»ityādi /
«etaddha sma vai tatpūrve vidvāṃso 'gnihotraṃ na juhavāñcakruḥ»(kauṣī. 2 / 5) iti ca kauṣītakinām /
aviduṣastarhi ṛṇānapākaraṇe pārivrājyānupapattiriti cet?

na; prāggārhasthyapratipatterṛṇitvāsaṃbhavāt /
adhikārānārūḍho 'pyṛṇī ca syāt sarvasya ṛṇitvamityaniṣṭaṃ prasajyetāpratipannagārhasthyasyāpi«gṛhādvanībhūtvā pravrajedyadi vetarathā brahmacaryādeva pravrajed gṛhādvā vanādvā»(jā.u.4) ityātmadarśanopāyasādhanatveneṣyata eva pārivrājyam /
yāvajjīvādiśrutīnāmavidvadamumukṣuviṣaye kṛtārthatā /
chāndogye ca keṣāñcid dvādaśarātramagnihotraṃ hutvā tata ūrdhva parityāgaḥ śrūyate /

yattvanadhikṛtānāṃ pārivrājyamiti, tanna, teṣāṃ pṛthageva,«utsannāgniranagniko vā»ityādiśravaṇāt /
sarvasmṛtiṣu cāviśeṣeṇāśramavikalpaḥ prasiddhaḥ samuccayaśca /

yattu viduṣor'thaprāptaṃ vyutthānamityaśāstrārthatve, gṛhe vane vā tiṣṭhato na viśeṣa iti, tadasat vyutthānasyaivārthaprāptatvānnānyatrāvasthānaṃ syāt /
anyatrāvasthānasya kāmakarmaprayuktatvaṃ hyavocāma, tadabhāvamātraṃ vyutthānamiti ca /

yathākāmitvaṃ tu viduṣo 'tyantamaprāptaṃ atyantamūḍhaviṣayatvenāvagamāt /
tathā śāstracoditamapi karma ātmavido 'prāptaṃ gurubhāratayāvagamyate /
kimutātyantāvivekanimittaṃ yathākarmitvam /
na hi unmādatimiradṛṣṭyupalabdhaṃ vastu tadapagame 'pi tathaiva syāt /
unmādatimiradṛṣṭinimittatvādeva tasya /
tasmādātmavido vyutthānavyatirekeṃ na yathākāmitvaṃ na cānyatkartavyamityetatsiddham /

yattu«vidyāṃ cāvidyāṃ ca yasyadvedobhayaṃ saha»(ī.u.11) iti na vidyāvato vidyayā sahāvidyāpi vartate ityayamarthaḥ kastarhi ekasminpuruṣe ete ekadaiva na saha saṃbadhyeyātāmityarthaḥ /
yathā śuktikāyāṃ rajataśuktikājñāne ekasya puruṣasya /
«dūramete viparīte viṣūcī avidyā yā ca vidyeti jñātā»(ka.u.1 / 2 / 4) iti hi kāṭhake /
tasmānna vidyāyāṃ satyāmavidyāsaṃbhavo 'sti /

«tapasā brahma vijijñāsasva»(tai.u.3 / 2) ityādiśruteḥ tapa ādi vidyotpattisādhanaṃ gurūpāsanādi ca karma avidyātmakatvādavidyocyate tena vidyāmutpādya mṛtyuṃ kāmamatitarati /
tato niṣkāmastyaktaiṣaṇobrahmavidyayā amṛtatvamaśnuta itye 'tamartha darśayannāha -«avidyayā mṛtyuṃ tīrtvā vidyayāmṛtamaśnute»(ī.u.11) iti /

yattu puruṣāyuḥ sarvaṃ karmaṇaiva vyāptaṃ«kuvenneveha karmāṇi jijīviṣecchataṃ samāḥ»(ī.u.2) iti tadavidvadviṣayatvena parihṛtamitarathāsaṃbhavāt /
yattu vakṣyamāṇamapi pūrvoktatulyatvātkarmaṇāviruddhamātmajñānamiti, tatsaviśeṣanirviśeṣātmatayā pratyuktam, uttaratra vyākhyāne ca darśayiṣyāmaḥ /
ataḥ kevalaniṣkriyabrahmātmakatvavidyādarśanārthamuttaro grantha ārabhyate —





START 1,1.1

ātmā vā idam eka evāgra āsīt |
nānyat kiñcana miṣat |
sa īkṣata lokān nu sṛjā iti || AitUp_1,1.1 ||

__________

AitUpBh_1,1.1

ātmā āpnoteratteratatervā paraḥ sarvajñaḥ sarvaśaktiraśanāyādisarvasaṃsāradharmavarjito nityaśuddhabuddhamuktasvabhāvo 'jo 'jaro 'maromṛto 'bhayo 'dvayo vai idaṃ yaduktaṃ nāmarūpakarmabhedabhinnañjagadātmaivaiko 'gre jagataḥ sṛṣṭeḥ prāgāsīt /
kiṃ nedānīṃ sa evaikaḥ
na /
kathaṃ tarhyāsīdityucyate yadyapīdānīṃ sa evaikastathāpyasti viśeṣaḥ /
prāgutpatteravyākṛtanāmarūpabhedamātmabhūtamātmaikaśabdapratyayagocaraṃ jagadidānīṃ vyākṛtanāmarūpabhedatvādanekaśabdapratyayagocaramātmaikaśabdapratyayagocara ceti viśeṣaḥ /
yathā salilātpṛthakphenanāmarūpavyākaraṇātprāksalilaikaśabdapratyayagocarameva phenam, yadā salilātpṛthaṅnāmarūpabhedena vyākṛtaṃ bhavati tadā salilaṃ phenaṃ cetyanekaśabdapratyayabhāksalilameveti caikaśabdapratyayabhākca phenaṃ bhavati tadvat /
nānyatkiñcana na kiñcidapi miṣannimiṣadvyāpāravaditaradvā /
yathā sāṃkhyānāmanātmapakṣapāti svatantraṃ pradhānaṃ yathā ca kāṇādānāmaṇavo na tadvadihānyadātmanaḥ kiñcidapi vastu vidyate kiṃ tarhi! ātmaivaika āsīdityabhiprāyaḥ /
sa sarvajñasvābhāvyād ātmā eka eva sannīkṣata /
nanu prāgutpatterakāryakaraṇatvātkathamīkṣitavān /
nāyaṃ doṣaḥ sarvajñasvābhāvyāt tathā ca mantravarṇaḥ-«apāṇipādo javano grahītā»(śve.u.3 / 19) ityādiḥ /
kenābhiprāyeṇetyāha — lokān ambhaḥprabhṛtīn prāṇikarmaphalopabhogasthānabhūtānnu sṛjai sṛje 'hamiti //1//

_______________________________________________________________________

START 1,1.2

evamīkṣitvā ālocya —

sa imāṃl lokān asṛjatāmbho marīcīr maram āpaḥ |
ado 'mbhaḥ pareṇa divam |
dyauḥ pratiṣṭhā |
antarikṣaṃ marīcayaḥ |
pṛthivī maraḥ |
yā adhastāt tā āpaḥ || AitUp_1,1.2 ||

__________

AitUpBh_1,1.2

sa ātmemāṃllokānasṛjata sṛṣṭavān /
yatheha buddhimāṃstakṣādirevaṃprakārānprāsādādīnsṛja iti īkṣitvekṣānantara prāsādādīnsṛjati tadvat /

nanu sopādānastakṣādiḥ prāsādādīnsṛjatīti yuktaṃ nirupādānastvātmā kathaṃ lokān sṛjati?

naiṣa doṣaḥ, salilaphenasthānīye ātmabhūte nāmarūpe avyākṛte ātmaikaśabdavācye vyākṛtaphenasthānīyasya /

jagataḥ upādānabhūte saṃbhavataḥ /
tasmād ātmabhūtanāmarupopādānabhūtaḥ sansarvajño jagannirmimīta ityaviruddham /

athavā, yathā vijñānavānmāyāvī nirupādāna ātmānameva ātmāntaratvenākāśena gacchantamiva nirmimīte, tathā sarvajño devaḥ sarvaśaktirmahāmāya ātmānamevātmāntaratvena jagadrūpeṇa nirmimīta iti yuktataram /
evaṃ ca sati kāryakāraṇobhayāsadvādyādipakṣāśca na prasajjante sunirākṛtāśca bhavanti /

kāṃllokānasṛjatetyāha — ambho marīcirmaramāpa iti /
ākāśādikrameṇa aṇḍamutpādyāmbhaḥprabhṛtīn lokānasṛjata /
tatrāmbhaḥprabhṛtīn svayameva vyācaṣṭe śrutiḥ /

adastadambhaḥ śabdavācyo lokaḥ pareṇa divaṃ dyulokātpareṇa parastāt; so 'mbhaḥśabdavācya ambho bharaṇāt /
dyauḥpratiṣṭhāśrayastasyāmbhaso lokasya /
dyulokādadhastādantarikṣaṃ yattanmarīcayaḥ /
eko 'pyanekasthānabhedatvādbahuvacanabhāk — marīcaya iti; marīcibhirvā raśmibhiḥsambandhāt /
pṛthivī maro mriyante 'smin bhūtānīti /
yā adhastāt pṛthivyāstā āpa ucyante; āpnoteḥ, lokāḥ /
yadyapi pañcabhūtātmakatvaṃ lokānāṃ tathāpyabbāhulyādabnāmabhirevāmbho marīcirmaramāpa ityucyante //2//

_______________________________________________________________________

START 1,1.3

sarvaprāṇikarmaphalopādānādhiṣṭhānabhūtāṃścaturo lokān sṛṣṭvā —

sa īkṣateme nu lokāḥ |
lokapālān nu sṛjā iti |
so 'dbhya eva puruṣaṃ samuddhṛtyāmūrcchayat || AitUp_1,1.3 ||
__________

AitUpBh_1,1.3

sa īśvaraḥ punarevekṣata /
ime nu ambhaḥprabhṛtayo mayā sṛṣṭā lokāḥ paripālayitṛvarjitā vinaśyeyuḥ tasmādeṣāṃ rakṣaṇārthaṃ lokapālāṃllokānāṃ pālayitṛ sṛjai sṛje 'hamiti /

evamīkṣitvā so 'dbhya evaṃ appradhānebhya eva pañcabhūtebhyo yebhyo 'mbhaḥprabhṛtīnsṛṣṭavāṃstebhya evetyarthaḥ /
puruṣaṃ puruṣākāraṃ śiraḥpāṇyādimantaṃ samuddhṛtya adbhyaḥ samupādāya mṛtpiṇḍamiva kulālāḥ pṛthivyāḥ, amūrchayat mūrchitavān saṃpiṇḍitavān svāvayavasaṃyojanenetyarthaḥ //3//

_______________________________________________________________________

START 1,1.4

tam abhyatapat |
tasyābhitaptasya mukhaṃ nirabhidyata yathāṇḍam |
mukhād vāk |
vāco 'gniḥ |
nāsike nirabhidyetām |
nāsikābhyāṃ prāṇaḥ |
prāṇād vāyuḥ |
akṣiṇī nirabhidyetām |
akṣībhyāṃ cakṣuḥ |
cakṣuṣa ādityaḥ |
karṇau nirabhidyetām |
karṇābhyāṃ śrotram |
śrotrād diśaḥ |
tvaṅ nirabhidyata |
tvaco lomāni |
lomabhya oṣadhivanaspatayaḥ |
hṛdayaṃ nirabhidyata |
hṛdayān manaḥ |
manasaś candramāḥ |
nābhir nirabhidyata |
nābhyā apānaḥ |
apānān mṛtyuḥ |
śiśnaṃ nirabhidyata |
śiśnād retaḥ |
retasa āpaḥ || AitUp_1,1.4 ||

__________

AitUpBh_1,1.4

taṃ piṇḍaṃ puruṣavidhamuddiśyābhyatapat /
tadabhidhyānaṃ saṃkalpaṃ kṛtavānityarthaḥ,«yasya jñānamayaṃ tapaḥ»(mu.u.1 / 1 / 9) ityādiśruteḥ /
tasyābhitaptasyeśvarasaṃkalpena tapasābhitaptasya piṇḍasya mukhaṃ nirabhidyata mukhākāraṃ suṣiramajāyata yathā pakṣiṇo 'ṇḍaṃ nirbhidyata evam /
tasmānnirbhinnātmukhādvākkaraṇamindriyaṃ niravartata; tadadhiṣṭhātāgnistato vāco lokapālaḥ /
tathā nāsike nirabhidyetām /
nāsikābhyāṃ prāṇaḥ; prāṇadvāyuḥ; iti sarvatrādhiṣṭhānaṃ karaṇaṃ devatā ca trayaṃ krameṇa nirbhinnamiti /
akṣiṇī karṇau tvag hṛdayamantaḥkaraṇādhiṣṭhānam, mano 'ntaḥkaraṇam: nābhiḥ sarvaprāṇabandhanasthānam /
apānasaṃyuktatvādapāna iti pāyvindriyamucyate /
tasmāt tasyādhiṣṭhātrī devatā mṛtyuḥ /
yathānyatra, tathā śiśnaṃ nirabhidyata prajananendriyasthānam /
indriyaṃ reto retovisargārthatvātsaha retasocyate /
retasa āpa iti //4//

iti prathamādhyāye prathamaḥ khaṇḍaḥ samāptaḥ //1//

=======================================================================

START 1,2.1

tā etā devatāḥ sṛṣṭā asmin mahaty arṇave prāpatan |
tam aśanāpipāsābhyām anvavārjat |
tā enam abruvann āyatanaṃ naḥ prajānīhi |
yasmin pratiṣṭhitā annam adāmeti || AitUp_1,2.1 ||

__________

AitUpBh_1,2.1

tā etā agnyādayo devatā lokapālatvena saṃkalpya sṛṣṭā īśvareṇāsminsaṃsārarṇave saṃsārasamudre mahatyavidyākāmakarmaprabhava duḥkhodake tīvrarogajarāmṛtyumahāgrāhe 'nādāvanante 'pāre nirālambe viṣayendriyajanitasukhalavakṣaṇaviśrāme pañcendriyārthatṛṇmārutavikṣobhotthitānarthaśatamahormau mahārauravādyanekanirayagatahāhetyādikūjitākrośanodbhūtamahārave satyārjavadānadayāhiṃsāśamadamadhṛtyādyātmaguṇapātheyapūrṇajñānoḍupe satsaṅgasarvatyāgamārge mokṣatīre etasminmahatyarṇave prāpatanpatitatavatyaḥ /

tasmādagnyādidevatāpyayalakṣaṇāpi yā gatirvyākhyātā jñānakarmasamuccayānuṣṭhānaphalabhūtā sāpi nālaṃ saṃsāraduḥkhopaśamāya, ityayaṃ vivakṣitor'the 'tra /
yata evaṃ tasmādevaṃ viditvā paraṃ brahma ātmātmanaḥ sarvabhūtānāṃ ca yo vakṣyamāṇaviśeṣaṇaḥ prakṛtaśca jagadutpattisthitisaṃhārahetutvena sa sarvasaṃsāraduḥkhopaśamanāya veditavyaḥ /
tasmāt«eṣa panthā etatkamaitad brahmaitat satyam»(ai.u.2 / 1 / 1) yadetatparabrahmātmajñānam«nānyaḥ panthā vidyate 'yanāya»(śve.u.3 / 8.6 / 15) iti mantravarṇāt /

taṃ sthānakaraṇadevatotpattibījabhūtaṃ puruṣaṃ prathamotpāditaṃ piṇḍamātmānamaśanāyāpipāsābhyāmanvavārjadanugamitavānsaṃyojitavānityatheḥ /
tasya kāraṇabhūtasyāśanāyādidoṣavattvāttatkāryabhūtānāmapi devatānāmaśanāyādimattvam /
tāstato 'śanāyāpipāsābhyāṃ pīḍyamānā enaṃ pitāmahaṃ sraṣṭāramabruvannuktavatyaḥ āyatanamadhiṣṭhānaṃ no 'smabhyaṃ prajānīhi vidhatsva /
yasminnāyatane pratiṣṭhitāḥ samarthāḥ satyo 'nnamadāma bhakṣayāma iti //1//

_______________________________________________________________________

START 1,2.2

evamukta īśvaraḥ —

tābhyo gām ānayat |
tā abruvan na vai no 'yam alam iti |
tābhyo 'śvam ānayat |
tā abruvan na vai no 'yam alam iti || AitUp_1,2.2 ||

__________

tābhyo devatābhyo gāṃ gavākṛtiviśiṣṭaṃ piṇḍaṃ tābhya aivādbhyaḥ pūrvavatpiṇḍaṃ samuddhṛtya mūrchayitvānayaddarśitavān /
tāḥ punargavākṛtiṃ dṛṣṭavānbruvan — na vai no 'smadarthamadhiṣṭhānāyānnamattumayaṃ piṇḍo 'laṃ na vai /
alaṃ paryāptaḥ attuṃ na yogya ityarthaḥ /
gavi pratyākhyāte tābhyo 'śvamānayattā abruvanna vai no 'yamalamiti pūrvavat //2//

_______________________________________________________________________

START 1,2.3

sarvapratyākhyāne —

tābhyaḥ puruṣam ānayat |
tā abruvan sukṛtaṃ bateti |
puruṣo vāva sukṛtam |
tā abravīd yathāyatanaṃ praviśateti || AitUp_1,2.3 ||

__________

AitUpBh_1,2.3

tābhyaḥ puruṣamānayatsvayonibhūtam /
tāḥ svayoniṃ puruṣaṃ dṛṣṭvā akhinnāḥ satyaḥ sukṛtaṃ śobhanaṃ kṛtamidamadhiṣṭhānaṃ batetyabruvan tasmātpuruṣo vāva puruṣa eva sukṛtaṃ sarvapuṇyakarmahetutvāt /
svayaṃ vā svenevātmanā svamāyābhiḥ kṛtatvātsukṛtamityucyate /

tā devatā īśvaro 'bravīdiṣṭamāsāmidamadhiṣṭhānamiti matvā sarve hi svayoniṣu ramante, ato yathāyatanaṃ yasya yadvadanādikriyāyogyamāyatanaṃ tatpraviśateti //3//

_______________________________________________________________________

START 1,2.4

tathāstvityanujñāṃ pratilabhyeśvarasya nagaryāmiva balādhikṛtādayaḥ —

agnir vāg bhūtvā mukhaṃ prāviśat |
vāyuḥ prāṇo bhūtvā nāsike prāviśat |
ādityaś cakṣur bhūtvākṣiṇī prāviśat |
diśaḥ śrotraṃ bhūtvā karṇau prāviśan |
oṣadhivanaspatayo lomāni bhūtvā tvacaṃ prāviśan |
candramā mano bhūtvā hṛdayaṃ prāviśat |
mṛtyur apāno bhūtvā nābhiṃ prāviśat |
āpo reto bhūtvā śiśnaṃ prāviśan || AitUp_1,2.4 ||

__________

AitUpBh_1,2.4

agnirvāgabhimānī vāgeva bhūtvā svāṃ yoniṃ mukhaṃ prāviśattathoktārthamanyat /
vāyurnāsike ādityo 'kṣiṇī diśaḥ karṇau oṣadhivanasyatayastvacaṃ candramā hṛdayaṃ mṛtyurnābhimāpaḥ śiśnaṃ prāviśan //4//

_______________________________________________________________________

START 1,2.5

evaṃ labdhādhiṣṭhānāsu devatāsu —

tam aśanāpipāse abrūtām avābhyām abhiprajānīhīti |
te abravīd etāsv eva vāṃ devatāsv ābhajāmy etāsu bhāginyau karomīti |
tasmād yasyai kasyai ca devatāyai havir gṛhyate bhāginyāv evāsyām aśanāpipāse bhavataḥ || AitUp_1,2.5 ||

__________

AitUpBh_1,2.5

niradhiṣṭhāne satyau aśanāyāpipāse tamīśvaramabrūtāmuktavatyau /
āvābhyāmadhiṣṭhānamabhiprajānīhi cintaya vidhatsvetyarthaḥ /
sa īśvara evamuktaste aśanāyāpipāse abravīt /
na hi yuvayorbhāvarūpatvāccetanāvadvastvanāśrityānnārttṛtvaṃ saṃbhavati /
tasmādetāsvevāgnyādyāsu vāṃ yuvāṃ devatāsvadhyātmādhidevatāsvābhajāmi vṛttisaṃvibhāgenānugṛhṇāmi /
etāsu bhāginyai yaddevatyo yo bhāgo havirādilakṣaṇaḥ syāttasyāstenaiva, bhāgena bhāginyau bhāgavatyau vāṃ karomīti /
sṛṣṭyādāvīśvara evaṃ vyadadhādyasmāttasmādidānīmapi yasyai kasyai ca devatāyai arthāya havirgṛhyate carupuroḍāśādilakṣaṇaṃ bhāginyādeva bhāgavatyāvevāsyāṃ devatāyāmaśanāyapipāse bhavataḥ //5//

iti prathamādhyāye dvitīyaḥ khaṇḍaḥ samāptaḥ //2//

=======================================================================

START 1,3.1

sa īkṣateme nu lokāś ca lokapālāś ca |
annam ebhyaḥ sṛjā iti || AitUp_1,3.1 ||

__________

AitUpBh_1,3.1

evaṃ hi loke īśvarāṇāmanugrahe nigrahe ca svātantryaṃ dṛṣṭaṃ sveṣu /
tadvanmaheśvarasyāpi sarveśvaratvātsarvānprati nigrahānugrahe 'pi svātantryameva //1//

_______________________________________________________________________

START 1,3.2

so 'po 'bhyatapat |
tābhyo 'bhitaptābhyo mūrtir ajāyata |
yā vai sā mūrtir ajāyatānnaṃ vai tat || AitUp_1,3.2 ||

__________

AitUpBh_1,3.2

sa īśaro 'nnaṃ sisṛkṣustā eva pūrvoktā apa uddiśyābhyatapat /
tābhyo 'bhitaptābhya upādānabhūtābhyo mūrtirghanarūpaṃ dhāraṇasamartha carācaralakṣaṇamajāyatotpannam /
annaṃ vai tanmūrtirūpaṃ yā vai sā mūrtirajāyata //2//

_______________________________________________________________________

START 1,3.3

tad enat sṛṣṭaṃ parāṅ atyajighāṃsat |
tad vācājighṛkṣat |
tan nāśaknod vācā grahītum |
sa yad dhainad vācāgrahaiṣyad abhivyāhṛtya haivānnam atrapsyat || AitUp_1,3.3 ||

__________

AitUpBh_1,3.3

tadenadannaṃ lokalokapālānāmarthe 'bhimukhe sṛṣṭaṃ tadyathā mūṣakādirmārjārādigocare, sanmama mṛtyurannāda iti matvā parāgañcatīti parāṅsadattṝnatītyājighāṃsadatigantumaicchat palāyituṃ prārabhatetyarthaḥ /

tadannābhiprāyaṃ matvā sa lokalokapālasaṃghātaḥ kāryakaraṇalakṣaṇaḥ piṇḍaḥ prathamajatvād anyāṃścānnādānapaśyaṃstadannaṃ vācā vadanavyāpāreṇājighṛkṣad grahītumaicchat /
tadannaṃ nāśaknonna samartho 'bhadvācā vadanakriyayā grahītumupādātum /
sa prathamajaḥ śarīrī yadyadi hainadvācāgrahaiṣyadgṛhītavānsyādannaṃ sarvo 'pi lokastatkāryabhūtatvādabhivyāhṛtya haivānnamatrapsyattṛpto 'bhaviṣyat, na caitadasti, ato nāśaknodvācā grahītumityavagacchāmaḥ pūrvajo 'pi //3//

_______________________________________________________________________

START 1,3.4-10

samānamuttaram —

tat prāṇenājighṛkṣat |
tan nāśaknot prāṇena grahītum |
sa yad dhainat prāṇenāgrahaiṣyad abhiprāṇya haivānnam atrapsyat || AitUp_1,3.4 ||

tac cakṣuṣājighṛkṣat |
tan nāśaknoc cakṣuṣā grahītum |
sa yad dhainac cakṣuṣāgrahaiṣyad dṛṣṭvā haivānnam atrapsyat || AitUp_1,3.5 ||

tac chrotreṇājighṛkṣat |
tan nāśaknoc chrotreṇa grahītum |
sa yad dhainac chrotreṇāgrahaiṣyac chrutvā haivānnam atrapsyat || AitUp_1,3.6 ||

tat tvacājighṛkṣat |
tan nāśaknot tvacā grahītum |
sa yad dhainat tvacāgrahaiṣyat spṛṣṭvā haivānnam atrapsyat || AitUp_1,3.7 ||
tan manasājighṛkṣat |
tan nāśaknon manasā grahītum |
sa yad dhainan manasāgrahaiṣyad dhyātvā haivānnam atrapsyat || AitUp_1,3.8 ||

tac chiśnenājighṛkṣat |
tan nāśaknoc chiśnena grahītum |
sa yad dhainac chiśnenāgrahaiṣyad visṛjya haivānnam atrapsyat || AitUp_1,3.9 ||

tad apānenājighṛkṣat |
tad āvayat |
saiṣo 'nnasya graho yad vāyuḥ |
annāyur vā eṣa yad vāyuḥ || AitUp_1,3.10 ||

__________

AitUpBh_1,3.4-10

tatprāṇena taccakṣuṣā tacchrotreṇa tattvacā tanmanasā tacchiśnena tena tena karaṇavyāpāreṇānnaṃ grahītumaśaknuvanpaścādapānena vāyunā mukhacchidreṇa tadannamajighṛkṣat /
tadāvayāttadannamevaṃ jagrāha āśitavān /
tena sa eṣo 'pānavāyurannasya graho 'nnagrāhaka ityetat /
yadvāyuryo vāyurannāyuḥ annabandhano 'nnajīvano vai prasiddhaḥ sa eṣa yo vāyuḥ //4-10 //

_______________________________________________________________________

START 1,3.11

sa īkṣata kathaṃ nv idaṃ mad ṛte syād iti |
sa īkṣata katareṇa prapadyā iti |
sa īkṣata yadi vācābhivyāhṛtaṃ yadi prāṇenābhiprāṇitaṃ yadi cakṣuṣā dṛṣṭaṃ yadi śrotreṇa śrutaṃ yadi tvacā spṛṣṭaṃ yadi manasā dhyātaṃ yady apānenābhyapānitaṃ yadi śiśnena visṛṣṭam atha ko 'ham iti || AitUp_1,3.11 ||

__________

AitUpBh_1,3.11

sa evaṃ lokalokapālasaṃghātasthitimannanimittaṃ kṛtvā purapauratatpālayita sthitisamāṃ svāmīva īkṣata — kathaṃ nu kena prakāreṇeti vitarkayannidaṃ madṛte māmantareṇa purasvāminam, yadidaṃ kāryakaraṇasaṃghātakāya vakṣyamāṇaṃ kathaṃ nu khalu māmantareṇa syātparārthaṃ sat /
yadi vācābhivyāhṛtamityādi kevalameva vāgvyavaharaṇādi tannirarthakaṃ na kathañcana bhavedbalistutyādivat, pauravandyādibhiḥ prayujyamānaṃ svāmyarthaṃ sattatsvāminamantareṇāsatyeva svāmini tadvat /

tasmānmayā pareṇa svāminādhiṣṭhātrā kṛtākṛtaphalasākṣibhūtena bhoktā bhavitavyaṃ purasyeva rājñā /
yadi nāmaitatsaṃhatakāryasya parārthatvaṃ parārthinaṃ māṃ cetanamantareṇa bhavetpurapaurakāryamiva tatsvāminam, atha ko 'haṃ kiṃsvarūpaḥ kasya vā svāmī?

yadyahaṃ kāryakaraṇasaṃghātamanupraviśya vāgādyabhivyāhṛtādiphalaṃ nopalabheya rājeva puramāviśyādhikṛtapuruṣakṛtākṛtāvekṣaṇam na kaścinmāmayaṃ sannevaṃrūpaścetyadhigacchedvicārayet /
viparyaye tu yo 'yaṃ vāgādyabhivyāhṛtādīdamiti veda, sa sanvedanarūpaścetyadhigantavyo 'haṃ syām, yadarthamidaṃ saṃhatānāṃ vāgādīnāmabhivyāhṛtādi, yathā stambhakuḍyādīnāṃ prāsādādisaṃhatānāṃ svāvayavairasaṃhataparārthatvaṃ tadvaditi /

evamīkṣitvātaḥ katareṇa prapadyā iti /
prapadaṃ ca mūrdhā cāsya saṃghātasya praveśamārgau /
anayoḥ katareṇa mārgeṇedaṃ kāryakaraṇasaṃghātalakṣaṇaṃ puraṃ prapadyai prapadyeyeti //11//

_______________________________________________________________________

START 1,3.12

evamīkṣitvā na tāvanmadbhṛtyasya prāṇasya mama sarvārthādhikṛtasya praveśamārgeṇa prapadābhyāmadhaḥ prapadye /
kiṃ tarhi pāriśeṣyādasya mūrdhānaṃ vidārya prapadyeyamiti loka ivekṣitakārī —

sa etam eva sīmānaṃ vidāryaitayā dvārā prāpadyata |
saiṣā vidṛtir nāma dvāḥ |
tad etan nāndanam |
tasya traya āvasathās trayaḥ svapnā ayam āvasatho 'yam āvasatho 'yam āvasatha iti || AitUp_1,3.12 ||

__________

AitUpBh_1,3.12

sa iṣṭeśvara etameva mūrdhasīmānaṃ keśavibhāgāvasānaṃ vidārya cchidrīkṛtvaitayā dvārā mārgeṇemaṃ lokaṃ kāryakaraṇasaṃghātaṃ prāpadyata praviveśa /
seyaṃ hi prasiddhā dvāḥ mūrdhni tailādidhāraṇakāle antastadrasādisaṃvedanāt /
saiṣā vidṛtirvidāritatvādvidṛtirnāma prasiddhā dvāḥ /

itarāṇi tu śrotrādidvārāṇi bhṛtyādisthānīyasādhāraṇamārgatvānna samṛddhīni nānandahetūni /
idaṃ tu dvāraṃ parameśvarasyaiva kevalasyeti tadetannāndanaṃ nandanameva /
nāndanamiti daidhyaṃ chāndasam nandatyanena dvāreṇa gatvā parasminbrahmaṇīti /
tasyaivaṃ sṛṣṭvā praviṣṭasya jīvenātmanā rājña iva puraṃ traya āvasathāḥ /
jāgaritakāsa indriyasthānaṃ dakṣiṇaṃ cakṣuḥ svapnakāle 'ntarmanaḥ, suṣuptikāle hṛdayākāśa ityetat /
vakṣyamāṇā vā traya āvasthāḥ pitṛśarīraṃ mātṛgarbhāśayaḥ svaṃ ca śarīramiti /

trayaḥ svapnā jāgratsvapnasuṣuptyākhyāḥ /
nanu jāgaritaṃ prabodharūpatvānna svapnaḥ, naivam, svapna eva /
katham? paramārthasvātmaprabodhābhāvātsvapnavadasadvastudarśanācca /
ayamevāvasathaścakṣurdakṣiṇaṃ prathamaḥ, mano 'ntaraṃ dvitīyaḥ, hṛdayākāśastṛtīyaḥ /

ayamāvasatha ityuktānukīrtanameva /
teṣu hyayamāvasatheṣu paryāyeṇātmabhāvena vartamāno 'vidyayā dīrghakālaṃ gāḍhaprasuptaḥ svābhāvikyā na prabudhyate 'nekaśatasahasrānarthasaṃnipātajaduḥkhamudgarābhighātānubhavairapi //12//

_______________________________________________________________________

START 1,3.13

sa jāto bhūtāny abhivyaikhyat kim ihānyaṃ vāvadiṣad iti |
sa etam eva puruṣaṃ brahma tatamam apaśyad idam adarśam itī 3 || AitUp_1,3.13 ||

__________

AitUpBh_1,3.13

sa jātaḥ śarīre praviṣṭo jīvātmanā bhūtānyabhivyaikhyadvyākarot /
sa kadācitparamakāruṇikenācāryeṇātmajñānaprabodhakṛcchabdikāyāṃ vedāntamahāvākyabheryāṃ tatkarṇamūle tāḍyamānāyāmetameva sṛṣṭyādikartṛtvena prakṛtaṃ puruṣaṃ puri śayānamātmānaṃ brahma bṛhattatamaṃ takāreṇaikena luptena tatatamaṃ vyāptatamaṃ paripūrṇamākāśavatpratyabudhyatāpaśyat /
katham? idaṃ brahma mamātmanaḥ /
svarūpamadarśaṃ dṛṣṭavānasmi, aho iti,ṝ.1.3.12vicāraṇārthā plutiḥ pūrvam //13//

_______________________________________________________________________

START 1,3.14

yasmādidamityeva yatsākṣādaparokṣādbrahma sarvāntaramapaśyat parokṣeṇa —

tasmād idandro nāma |
idandro ha vai nāma |
tam idandraṃ santam indra ity ācakṣate parokṣeṇa |
parokṣapriyā iva hi devāḥ parokṣapriyā iva hi devāḥ || AitUp_1,3.14 ||

__________

AitUpBh_1,3.14

tasmādidaṃ paśyatītīdandro nāma paramātmā /
idandro ha vai nāma prasiddho loka īśvaraḥ /
tamevamidandraṃ santamindra iti parokṣeṇa parokṣābhidhānenācakṣate brahmavidaḥ saṃvyavahārārtham —

pūjyatamatvātpratyakṣanāmagrahaṇabhayāt /
tathā hi parokṣāpriyāḥ parokṣanāmagrahaṇapriyā iva eva hi yasmāddevāḥ, kimuta sarvadevānāmapi devo maheśvaraḥ /
dvivacanaṃ prakṛtādhyāyaparisamāptyartham //14//

iti prathamādhyāye tṛtīyaḥ khaṇḍaḥ samāptaḥ //3//

_____________________________________________________________

dvitīya adhyāya

prathama khaṇḍa

asmiṃścaturthe 'dhyāya eṣa vākyārthaḥ — jagadutpattisthitipralayakṛdasaṃsārī sarvajñaḥ sarvaśaktiḥ sarvavitsarvamidaṃ jagatsvato 'nyadvastvantaramanupādāyaiva ākāśādikrameṇa sṛṣṭvā svātmaprabodhanārthaṃ sarvāṇi ca prāṇādimaccharīrāṇi svayaṃ praviveśa /
praviśya ca svamātmānaṃ yathāmṛtamidaṃ brahmāsmīti sākṣātpratyabudhyata /
tasmātsa eva sarvaśarīreṣveka evātmā nānya iti /
anyo 'pi«sama ātmā brahmāsmītyevaṃ vidyāt»iti /
"ātmā vā idameka evāgra āsīt"(1 / 1 / 1) iti«brahma tatamam»(1 / 3 / 13) iti coktam /
anyatra ca /

sarvagatasya sarvātmano bālāgramātramapyapraviṣṭaṃ nāstīti kathaṃ sīmānaṃ vidārya prāpadyata pipīlikeva suṣiram /

nanvatyalpamidaṃ codyaṃ bahu cātra codayitavyam /
akaraṇaḥ sannīkṣata /
anupādāya kiñcillokānasṛjata /
adbhyaḥ puruṣaṃ samuddhṛtyāmūrchayat /
tasmābhidhyānānmukhādi nirbhinnaṃ mukhādibhyaścāgnyādayo lokapālāsteṣāṃ cāśanāyāpipāsādisaṃyojanaṃ tadāyatanaprārthanaṃ tadarthaṃ gavādipradarśanaṃ teṣāṃ yathāyatanapraveśanaṃ sṛṣṭasyānnasya palāyanaṃ vāgādibhistajjighṛkṣāḥ, etatsarvaṃ sīmāvidāraṇapraveśasamameva /
astu tarhi sarvamevedamanupapannam /

na, atrātmāvabodhamātrasya vivakṣitatvātsarvo 'yamarthavāda ityadoṣaḥ /
māyāvivadvā mahāmāyāvī devaḥ sarvajñaḥ sarvaśaktiḥ sarvametaccakāra /
sukhāvabodhanapratipattyarthaṃ lokavadākhyāyikādiprapañca iti yuktataraḥ pakṣaḥ /
na hi sṛṣṭyākhyāyikādiparijñānātkiñcitphalamiṣyate /
aikātmyasvarūpaparijñānāttu amṛtatvaṃ phalaṃ sarvopaniṣatprasiddham /
smṛtiṣu ca gītādyāsu«samaṃsarveṣu bhūteṣu tiṣṭhantaṃ parameśvaram»(gītā 13 / 27) ityādinā /

nanu traya ātmānaḥ /
bhoktā kartā saṃsārī jīva ekaḥ sarvalokaśāstraprasiddhaḥ /
anekaprāṇikarmaphalopabhogayogyānekādhiṣṭhānavallokadehanirmāṇena liṅgena yathāśāstrapradarśitena puraprāsādādinirmāṇaliṅgena tadviṣayakauśalajñānavāṃstatkartā takṣādiriveśvaraḥ sarvajño jagataḥ kartā dvitīyaścetana ātmā avagamyate /
«yato vāco nivartante»(tai.u.2 / 4 / 1) «neti neti»(bṛ.u.3 / 9 / 23) ityādiśāstraprasiddha aupaniṣadaḥ puruṣastṛtīyaḥ evamete traya ātmānānyonyavilakṣaṇāḥ tatra kathameka eva ātmā advitīyaḥ asaṃsārīti jñātuṃ śakyate?

tatra jīva eva tāvatkathaṃ jñāyate?

nanvevaṃ jñāyate śrotā mantā draṣṭā ādeṣṭā āghoṣṭā vijñātā prajñāteti /

nanu vipratiṣiddhaṃ jñāyate yaḥ śravaṇādikartṛtvenāmato mantāvijñāto vijñāteti ca /
tathā«na matermantāraṃ manvīthā na vijñātevijñātāraṃ vijānīyāḥ»(bṛ.u.3 / 4 / 2) ityādi ca /

satyaṃ vipratiṣiddham, yadi pratyakṣeṇa jñāyeta sukhādivat /
pratyakṣajñānaṃ ca nivāryate«na matermantāraṃ manvīthāḥ»(bṛ.u.3 / 3 / 2) ityādinā /
jñāyate tu śravaṇādiliṅgena, tatra kuto vipratiṣedhaḥ /

nanu śravaṇādiliṅgenāpi kathaṃ jñāyate? yāvatā yadā śṛṇotyātmā śrotavyaṃ śabdaṃ tadā tasya śravaṇakriyayaiva vartamānatvānmananavijñānakriye na saṃbhavataḥ ātmani paratra vā /
tathānyatrāpi mananādikriyāsu /
śravaṇādikriyāśca svaviṣayeṣveva /
na hi mantavyādanyatra manturmananakriyā saṃbhavati /

nanu manasā sarvameva mantavyam /

satyamevaṃ tathāpi sarvamapi mantavyaṃ mantāramantareṇa na mantuṃ śakyam /

yadyevaṃ kiṃ syāt?

idamatra syāt, sarvasya yo 'yaṃ mantā sa mantaiveti na sa mantavyaḥ syāt /
na ca dvitīyo manturmantāsti /
yadā sa ātmanaiva mantavyastadā yena ca mantavyaḥ ātmā ātmanā yaśca mantavya ātmā tau dvau prasajyeyātām /
eka evātmā dvidhā mantṛmantavyatvena dviśakalībhavedvaṃśādivat ubhayathāpyanupapattireva /
yathā pradīpayoḥ prakāśyaprakāśakatvānupapattiḥ samatvāttadvat /

na ca manturmantavye mananavyāpāraśūnyaḥ kālo 'styātmamananāya /
yadāpi liṅgenātmānaṃ manute mantāḥ, tadāpi pūrvavadeva liṅgena mantavya ātmā yaśca tasya mantā tau dvau prasajyeyātām /
eka eva vā dvidheti pūrvoktadoṣaḥ /

na pratyakṣeṇa nāpyanumānena jñāyate cet kathamucyate«sa ma ātmeti vidyāt»(kauṣī.3 / 9) iti? kathaṃ vā śrotā mantetyādi?

nanu śrotṛtvādidharmavānātmā aśrotṛtvādi ca prasiddhamātmanaḥ /
kimatra viṣamaṃ paśyasi?

yadyapi tava na viṣamaṃ tathāpi mama tu viṣamaṃ pratibhāti /
katham? yadāsau śrotā tadā na mantā yadā mantā tadā na śrotā /
tatraivaṃ sati pakṣe śrotā mantā pakṣe na śrotā nāpi mantā /
tathānyatrāpi ca /

yadaivaṃ tadā śrotṛtvādidharmavānātmā aśrotṛtvādidharmavānveti saṃśayasthāne kathaṃ tava na vaiṣamyam /
yadā devadatto gacchati tadā na sthātā gantaiva /
yadā tiṣṭhati tadā na gantā sthātaiva /
tadā asya pakṣa eva gantṛtvaṃ sthātṛtvaṃ ca /
na nityaṃ gantṛtvaṃ sthātṛtvaṃ vā /
tadvat /

tathaivātra kāṇādādayaḥ paśyanti /
pakṣaprāptenaiva śrotṛtvādinā ātmocyate śrotā mantetyādivacanāt /
saṃyogajatvamayaugapadyaṃ ca jñānasya hyācakṣate /
darśayanti cānyatramanā /
abhūvaṃ nādarśamityādi yugapajjñānānupattirmanaso liṅgamiti ca nyāyyam /
bhavatvevam kiṃ tava naṣṭaṃ yadyevaṃ syāt?
astvevaṃ taveṣṭaṃ cet /
śrutyarthastu na saṃbhavati /
kiṃ na śrotā mantetyādiśrutyathaḥ
na, na śrotā na mantetyādivacanāt /
nanu pākṣikatvena pratyuktaṃ tvayā /
na, nityameva śrotṛtvādyabhyupagamāt /
«na hi śrotuḥ śruterviparilopo vidyate»(bṛ.u.4 / 3 / 27) ityādiśruteḥ /
evaṃ tarhi nityameva śrotṛtvādyabhyupagame pratyakṣaviruddhā yugapajjñānotpattirajñānābhāvāvaścātmanaḥ kalpitaḥ syāt /
taccāniṣṭamiti /

nobhayadoṣopapattiḥ /
ātmanaḥ śrutyādiśrotṛtvādidharmavattvaśruteḥ /
anityānāṃ mūrtānāṃ ca cakṣurādīnāṃ dṛṣṭyādyanityameva saṃyogaviyogadharmiṇām, yathāgnerjvalanaṃ tṛṇādisaṃyogajatvāttadvat /
na tu nityasyāmūrtasyāsaṃyogaviyogadharmiṇaḥ saṃyogajadṛṣṭyādyanityadharmavattvaṃ saṃbhavati /
tathā ca śrutiḥ«na hi draṣṭurdṛṣṭerviparilopo vidyate»(bṛ.u.4 / 3 / 23) ityādyā /
evaṃ tarhi dve dṛṣṭī cakṣuṣo 'nityādṛṣṭirnityā cātmanaḥ /
tathā ca dve śrutī śrotrasyānityā nityā cātmasvarūpasya /
tathā dve matī vijñātī bāhyābāhye evaṃ hyeva /
tathā ceyaṃ śrutirupapannā bhavati«dṛṣṭerdraṣṭā śruteḥ śrotā»ityādyā /

loko 'pi prasiddhaṃ cakṣuṣastimirāgamāpāyayornaṣṭā dṛṣṭirjātā dṛṣṭiriti cakṣurdṛṣṭeranityatvam tathā ca śrutimatyādīnāmātmadṛṣṭyādīnāṃ ca nityatvaṃ prasiddhameva loke /
vadati hi uddhṛtacakṣuḥ svapne 'dyamayā bhrātā dṛṣṭa iti /
tathāvagatabādhiryaḥ svapneśruto mantro 'dyetyādi /
yadi cakṣuḥsaṃyogajaivātmano nityā dṛṣṭistannāśo naśyet /
tadoddhṛtacakṣuḥ svapne nīlapītādi na paśyet /
«na hi draṣṭurdṛṣṭeḥ»(bṛ.u.4 / 3 / 23) ityādyā ca śrutiranupapannā syāt /
«taccakṣuḥ puruṣo yena svapne paśyati»ityādyā ca śrutiḥ /

nityā ātmano dṛṣṭirbāhyānityadṛṣṭergrāhikā /
bāhyadṛṣṭeścopajanāpāyādyānityadharmavattvāttadgrāhikāyā ātmadṛṣṭestadvadavabhāsatvamanityatvādi bhrāntinimittaṃ lokasyeti yuktam /
yathā bhramaṇādidharmavadalātādivastuviṣayadṛṣṭirapi bhramatīva tadvat /
tathā ca śrutiḥ«dhyāyatīva lelāyatīva»(bṛ.u.4 / 3 / 7) iti /
tasmādātmadṛṣṭernityatvānna yaugapadyamayaugapadyaṃ vāsti /

bāhyānityadṛṣṭyupādhivaśāttu lokasya tārkikāṇāṃ cāgamasaṃpradāyavarjitatvād anityā ātmano dṛṣṭiriti bhrāntirupapannaiva /
jīveśvaraparamātmabhedakalpanā caitannimittaiva /
tathā ca asti nāstītyādyāśca yāvanto vāṅmanasayorbhedā yatraikaṃ bhavanti, tadviṣayāyā nityāyā dṛṣṭernirviśeṣāyāḥ asti nāsti, ekaṃ nānā, guṇavadaguṇam, jānāti na jānāti, kriyāvadakriyam phalavadaphalam, sabījaṃ nirbījam, sukhaṃ duḥkham, madhyamamadhyam, śūnyamaśūnyam, paro 'hamanya iti vā saravavākpratyayāgocare svarūpe yo vikalpayitumicchati, sa nūnaṃ khamati carmavadveṣṭayitumicchati, sopānamiva ca padbhyāmāroḍhum jale khe ca mīnānāṃ vayasāṃ ca padaṃ didṛkṣate /
«neti neti»(bṛ.u.3 / 9 / 23) «yato vāco nivartante»(tai.u.2 / 4 / 1) ityādiśrutibhyaḥ /
«ko addhā veda»(ṛ.saṃ.1 / 3 / 6) ityādimantravarṇāt /
kathaṃ tarhi tasya sa ma ātmeti vedanam /
brūhi kena prakāreṇa tamahaṃ sa ma ātmeti vidyām /

atrākhyāyikāmācakṣate — kaścitkila manuṣyo mugdhaḥ kaiściduktaḥ kasmiṃścidaparādhe sati dhiktvāṃ nāsi manuṣya iti /
sa mugdhatayā ātmano manuṣyatvaṃ pratyāyayituṃ kañcidupetyāha bravītu bhavānko 'hamasmīti /
sa tasya mugdhatāṃ jñātvāha /
krameṇa bodhayiṣyāmīti /
sthāvarādyātmabhāvamapohya na tvamamanuṣya ityuktvopararāma /
sa taṃ mugdhaḥ pratyāha bhavānmāṃ bodhayituṃ pravṛttastūṣṇīṃ babhūva /
kiṃ na bodhayatīti? tādṛgeva tadbhavito vacanam /
nāsyamanuṣya ityukte 'pi manuṣyatvamātmano na pratipadyate yaḥ sa kathaṃ manuṣyo 'sītyukto 'pi manuṣyatvamātmanaḥ pratipadyeta tasmādyathāśāstropadeśa evātmāvabodhavidhirnānyaḥ /
na hyagnerdāhyaṃ tṛṇādyanyena kenaciddgdhuṃ śakyam /
ata eva śāstramātmasvarūpaṃ bodhayituṃ pravṛttaṃ sadamanuṣyatvapratiṣedheneva«neti neti»

(bṛ.u.3 / 9 / 23) ityuktvopararāma /
tathā«ananta ramabāhyam»(bṛ.u.2 / 5 / 19, 3 / 8 / 8) «ayamātmā brahma sarvānubhūḥ»(bṛ.u.2 / 5 -19) ityanuśāsanam /
«tattvamasi»(chā.u.3 / 8 / 16) «yatra tvasya sarvamātmaivābhūttatkena kaṃ paśyet»(bṛ.u.2 / 4 / 14, 4 / 5 / 15) ityevamādyapi ca /

yāvadayamevaṃ yathoktamimamātmānaṃ na vetti tāvadayaṃ bāhyānityadṛṣṭilakṣaṇamupādhimātmatvenopetya avidyayā upādhidharmānātmano manyamāno brahmādistambaparyanteṣu devatiryaṅnarasthāneṣu punaḥ punarāvartamāno 'vidyākāmakarmavaśātsaṃsarati /
sa evaṃ punarevameva nadīsrotovajjanmamaraṇaprabandhāvicchedena vartamānaḥ kābhiravasthābhirvartata ityetamarthaṃ darśayantyāha śrutirvairāgyahetoḥ —


=======================================================================

START 2.1

puruṣe ha vā ayam ādito garbho bhavati yad etad retaḥ |
tad etat sarvebhyo 'ṅgebhyas tejaḥ sambhūtam ātmany evātmānaṃ bibharti |
tad yadā striyāṃ siñcaty athainaj janayati |
tad asya prathamaṃ janma || AitUp_2.1 ||

__________

AitUpBh_2.1

ayamevāvidyākāmakarmābhimānavān yajñādikarma kṛtvāsmāllokād dhūmādikrameṇa annabhūtaḥ puruṣāgnau hutaḥ /
tasminpuruṣe ha vā ayaṃ saṃsārī rasādikrameṇa āditaḥ prathamato retorūpeṇa garbho bhavatītyetadāha yadetatpuruṣe retastena rūpeṇeti /
taccaitadreto 'nnamayasya piṇḍasya sarvebhyo 'ṅgebhyo 'vayavebhyo rasādilakṣaṇebhyastejaḥ sārarūpaṃ śarīrasya saṃbhūtaṃ pariniṣpannaṃ tatpuruṣasyātmabhūtatvādātmā /
tamātmānaṃ retorūpeṇa garbhībhūtamātmanyeva svaśarīra evātmānaṃ bibharti dhārayati /

tadreto yadā yasminkāle bhāryartumatī tasyāṃ yoṣāgnau striyā siñcatyugacchan, atha tadainadetadreta ātmano garbhabhūtaṃ janayati pitā /
tadasya puruṣasya sthānānnirgamanaṃ retaḥsekakāle retorūreṇāsya saṃsāriṇaḥ prathamaṃ janma prathamāvasthābhivyaktiḥ /
tadetaduktaṃ purastāt«asāvātmāmumātmānam»ityādinā //1//

_______________________________________________________________________

START 2.2

tat striyā ātmabhūyaṃ gacchati yathā svam aṅgaṃ tathā |
tasmād enāṃ na hinasti |
sāsyaitam ātmānam atra gataṃ bhāvayati || AitUp_2.2 ||

__________

AitUpBh_2.2

tadreto yasyāṃ striyāṃ siktaṃ sattasyā ātmabhūyamātmāvyatirekatāṃ yathā piturevaṃ gacchati prāpnoti yathā svamaṅgaṃ stanādi tathā tadvadeva /
tasmāddhetorenāṃ mātaraṃ sa garbho na hinasti piṭakādivat /
yasmātstanādi svāṅgavadātmabhūtaṃ gataṃ tasmānna hinasti na bādhata ityarthaḥ /

sā antarvatnyetamasya bharturātmānamatrātmana udare gataṃ praviṣṭaṃ buddhvā bhāvayati vardhayati paripālayati garbhaviruddhāśanādiparihāramanukūlāśanādyupayogaṃ ca kurvatī //2//

_______________________________________________________________________

START 2.3

sā bhāvayitrī bhāvayitavyā bhavati |
taṃ strī garbhaṃ bibharti |
so 'gra eva kumāraṃ janmano 'gre 'dhi bhāvayati |
sa yat kumāraṃ janmano 'gre 'dhi bhāvayaty ātmānam eva tad bhāvayaty eṣāṃ lokānāṃ santatyai |
evaṃ santatā hīme lokāḥ |
tad asya dvitīyaṃ janma || AitUp_2.3 ||

__________

AitUpBh_2.3

sā bhāvayitrī vardhayitrī bharturātmano garbhabhūtasya bhāvayitavyā vardhayitavyā rakṣayitavyā ca bhartā bhavati /
na hyupakārapratyupakāramantareṇa loke kasyacitkenacitsambandha upapadyate /
taṃ garbhaṃ strī yathoktena garbhadhāraṇavidhānena bibharti dhārayatyagre prāgjanmanaḥ /
sa pitā agra eva pūrvameva jātamātraṃ janmano 'dhyūrdhvaṃ janmano jātaṃ kumāraṃ jātakarmādinā pitā bhāvayati /
sa pitā yadyasmātkumāraṃ janmano 'dhyūrdhvamagre jātamātrameva jātakarmādinā yadbhāvayati /
tadātmānameva bhāvayati /
piturātmaiva hi putrarūpeṇa jāyate /
tathā hyuktam«patirjāyāṃ praviśati»(hari.3 / 73 / 31) ityādi /

tatkimarthamātmānaṃ putrarūpeṇa janayitvā bhāvayatītyucyate — eṣāṃ lokānāṃ santatyā avicchedāyetyarthaḥ /
vicchidyeranhīme lokāḥ putrotpādanādi yadi na kuryuḥ kecana /
evaṃ putrotpādanādikarmāvicchedenaiva santatāḥ prabandharūpeṇa vartante hi yasmādime lokāstasmāttadavicchedāya tatkartavyaṃ na mokṣāyetyarthaḥ /
tadasya saṃsāriṇaḥ kumārarūpeṇa māturudarādyannirgamanaṃ tadretorūpāpekṣayā dvitīyaṃ janma dvitīyāvasthābhivyaktiḥ //3//

_______________________________________________________________________

START 2.4

so 'syāyam ātmā puṇyebhyaḥ karmebhyaḥ pratidhīyate |
athāsyāyam itara ātmā kṛtakṛtyo vayogataḥ praiti |
sa itaḥ prayann eva punar jāyate |
tad asya tṛtīyaṃ janma || AitUp_2.4 ||

__________

AitUpBh_2.4

asya pituḥ so 'yaṃ putrātmā puṇyebhyaḥ śāstroktebhyaḥ karmabhyaḥ karmaniṣpādanārthaṃ pratidhīyate pituḥ sthāne pitrā yatkartavyaṃ tatkaraṇāya pratinidhīyata ityarthaḥ /
tathā ca saṃprattividyāyāṃ vājasaneyake pitrānuśiṣṭaḥ -«ahaṃ brahmāhaṃ yajñaḥ»(bṛ.u.1 / 5 / 17) ityādi pratipadyata iti /
athānantaraṃ putre niveśyātmano bhāramasya putrasyetaro 'yaṃ yaḥ pitrātmā kṛtakṛtyaḥ kartavyādṛṇatrayādvimuktaḥ kṛtakartavya ityarthaḥ, vayogato gatavayā jīrṇaḥ sanpraiti mriyate /
sa ito 'smātprayanneva śarīraṃ parityajanneva tṛṇajalūkāvad dehāntaramupādadānaḥ karmacitaṃ punarjāyate /
tadasya mṛtvā pratipattavyaṃ yattattṛtīyaṃ janma /

nanu saṃsarataḥ pituḥ sakāśādretorūpeṇa prathamaṃ janma /
tasyeva kumārarūpeṇa māturdvitīyaṃ janmoktam /
tasyaiva tṛtīye janmani vaktavye pretasya pituryajjanma tattṛtīyamiti kathamucyate?

naiṣa doṣaḥ pitāputrayoraikātmyasya vivakṣitatvāt /
so 'pi putraḥ svaputre bhāraṃ nidhāyetaḥ prayanneva punarjāyate yathā pitā /
tadanyatroktamitaratrāpyuktameva bhavatīti manyate śrutiḥ pitāputrayorekātmatvāt //4//

_______________________________________________________________________

START 2.5

evaṃ saṃsarannavasthābhivyaktitrayeṇa janmamaraṇaprabandhārūḍhaḥ sarvo lokaḥ saṃsāramasudre nipatitaḥ katañcidyadā śrutyuktamātmānaṃ vijānāti yasyāṃ kasyāñcidavasthāyāṃ tadaiva muktasarvasaṃsārabandhanaḥ kṛtakṛtyo bhavatīti —

tad uktam ṛṣiṇā — garbhe nu sann anv eṣām avedamahaṃ devānāṃ janimāni viśvā |
śataṃ mā pura āyasīr arakṣannadha śyeno javasā nir adīyam |
iti |
garbha evaitac chayāno vāmadeva evam uvāca || AitUp_2.5 ||

__________

AitUpBh_2.5

etadvastu tadṛṣiṇā mantreṇāpyuktamityāha —

garbhe nu māturgarbhāśaya eva san /
nviti vitarke /
anekajanmāntarabhāvanāparipākavaśādeṣāṃ devānāṃ vāgagnyādīnāṃ janimāni janmāni viśvā viśvāni sarvāṇyanvavedamahamaho anubuddhavānasmītyarthaḥ śatamanekā bahvyo mā māṃ pura āyasīḥ āyasyo lohamayya ivābhedyāni śarīrāṇītyabhiprāyaḥ, arakṣannarakṣitavatyaḥ saṃsārapāśanirgamanādadhaḥ /

atha śyena iva jālaṃ bhittvā javasā ātmajñānakṛtasāmarthyena niradīyaṃ nirgato 'smi /
aho garbha eva śayāno vāmadeva ṛṣirevamuvācaitat //5//

_______________________________________________________________________

START 2.6

sa evaṃ vidvān asmāc charīrabhedād ūrdhvam utkramyāmuṣmin svarge loke sarvān kāmān āptvāmṛtaḥ samabhavat samabhavat || AitUp_2.6 ||

__________

AitUpBh_2.6

sa vāmadeva ṛṣiryathoktamātmānamevaṃ vidvānasmāccharīrabhedāccharīrasyāvidyāparikalpitasya āyasavadanirvedyasya jananamanaṇādyanekānarthaśatāviṣṭaśarīraprabandhanasya paramātmajñānāmṛtopayogajanitavīryakṛtbhedāccharīrotpattibījāvidyādinimittopamardahetoḥ śarīravināśādityarthaḥ /
ūrdhvaḥ paramātmabhūtaḥ sannadhobhāvātsaṃsārādutkramya jñānāvadyotitāmalasarvātmabhāvamāpannaḥ sannamuṣminyathokte 'jare 'mare 'mṛte 'bhaye sarvajñe 'pūrve 'napare 'nantare 'bāhye prajñānāmṛtaikarase pradīpavannirvāṇamatyagamatsvarge loke svasminnātmani sve svarūpe 'mṛtaḥ samabhavat /
ātmajñānena pūrvamāptakāmatayā jīvanneva sarvānkāmānāptvetyarthaḥ /
dvirvacanaṃ saphalasya sodāhaṇasyātmajñānasya parisamāptipradarśanārtham //6//

iti prathamādhyāye prathamaḥ khaṇḍaḥ samāptaḥ
dvitīyaḥ adhyāyaḥ samāptaḥ

=======================================================================

START 3.1

bahmavidyāsādhanakṛtasarvātmabhāvaphalāvāptiṃ vāmadevādyācāryaparamparayā śrutyāvadyotyamānāṃ brahmavitpariṣadyatyantaprasiddhāmupalabhamānā mumukṣavo brāhmaṇa adhunātanā brahmajijñāsavo 'nityātsādhyasādhanalakṣaṇātsaṃsārādājīvabhāvād vyāvivṛtsavo vicārayanto 'nyonyaṃ pṛcchanti ko 'yamātmeti? katham —

ko 'yam |
ātmeti vayam upāsmahe |
kataraḥ sa ātmā |
yena vā paśyati yena vā śṛṇoti yena vā gandhāñ jighrati yena vā vācaṃ vyākaroti yena vā svādu cāsvādu ca vijānāti || AitUp_3.1 ||

__________

AitUpBh_3.1

yamātmānamayamātmeti sākṣādvayamupāsmahe kaḥ sa ātmeti yaṃ cātmānamayamātmeti sākṣādupāsīno vāmadevo 'mṛtaḥ samabhavattameva vayanamapyupāsmahe ko nu khalu sa ātmeti /

evaṃ jijñāsāpūrvamanyonyaṃ pṛcchatāmatikrāntaviśeṣaviṣayaśrutisaṃskārajanitā smṛtirajāyata /
'taṃ prapadābhyāṃ prāpadyata brahmemaṃ puruṣam' 'sa etameva sīmānaṃ vidāryaitayā dvārā prāpadyata' etameva puruṣam /
atra dve brahmaṇī itaretaraprātikūlyena pratipanne iti /
te cāsyapiṇḍasyātmabhūte /
tayoranyatara ātmopāsyo bhavitumarhati /
yo 'tropāsyaḥ kaḥ ātmeti viśeṣanirdhāraṇārthaṃ punaranyonyaṃ papracchurvicārayantaḥ /

punasteṣāṃ vicārayatāṃ viśeṣavicāraṇāspadaviṣayā matirabhūt /
katham? dvevastuni asmin piṇḍa upalabhyete /
anekabhedabhinnena karaṇena yenopalabhate /
yaścaika upalabhyete /
karaṇāntaropalabdhaviṣayasmṛtipratisandhānāt /
tatra na tāvadyenopalabhate sa ātmā bhavitumarhati /

kena punarupalabhata ityucyate yena vā cakṣurbhūtena rūpaṃ paśyati /
yena vā śruṇoti śrotrabhūtena śabdam, yena vā ghrāṇabhūtena gandhānājighrati, yena vā vākkaraṇabhūtena vācaṃ nāmātmikāṃ vyākaroti gauraśva ityevamādyāṃ sādhvasādhviti ca, yena vā jihvābhūtena svādu cāsvādu ca vijānātīti //1//

_______________________________________________________________________

START 3.2

kiṃ punastadevaikamanekadhā bhinnaṃ karaṇam ityucyate —

yad etad dhṛdayaṃ manaś caitat |
sañjñānam ājñānaṃ vijñānaṃ prajñānaṃ medhā dṛṣṭir dhṛtir matir manīṣā jūtiḥ smṛtiḥ saṅkalpaḥ kratur asuḥ kāmo vaśa iti sarvāṇy evaitāni prajñānasya nāmadheyāni bhavanti || AitUp_3.2 ||

__________

AitUpBh_3.2

yaduktaṃ purastātprajānāṃ reto hṛdayaṃ hṛdayasya reto mano manasā sṛṣṭā āpaśca varuṇaśca hṛdayānmano manasaścandramāḥ /
tadevaitaddhṛdayaṃ manaśca ekameva tadanekadhā /
etenāntaḥkaraṇenaikena cakṣurbhūtena rūpaṃ paśyati śrotrabhūtena śṛṇoti ghrāṇabhūtena jighrati vāgbhūtena vadati jihvābhūtena rasayati svenaiva vikalpanārūpeṇa manasā vikalpayati hṛdayarūpeṇādhyavasyati /

tasmātsarvakaraṇaviṣayavyāpārakamekamidaṃ karaṇaṃ sarvopalabdhyarthamupalabdhuḥ /

tathā ca kauṣītakīnāṃ«prajñayā vācaṃ samāruhya vācā sarvāṇi nāmānyāpnoti /
prajñā cakṣuḥ samāruhya cakṣuṣā sarvāṇi rūpāṇyāpnoti»(3 / 3) ityādi /
vājasaneyake ca -«manasā hyeva paśyati manasā śṛṇoti hṛdayena hi rūpāṇi jānāti»(bṛ.u.1 / 5 / 3) ityādi /
tasmād hṛdayamanovācyasya sarvopalabdhikaratvaṃ prasiddham /
tadātmakaśca prāṇo«yo vai prāṇaḥ sā prajñā yo vai prajñā sa prāṇaḥ»(kauṣī.3 / 3) iti hi brāhmaṇam /

karaṇasaṃhatirūpaśca prāṇa ityavocāma prāṇasaṃvādādau /
tasmādyatpadbhyāṃ prāpadyata tadbrahma tadupalabdhurupalabdhikaraṇatvena guṇabhūtatvānnaiva tadvastu brahmopāsyātmā bhavitumarhati /
pāriśeṣyādyasyopalabdhurupalabdhyarthaṃ etasya hṛdayasya manorūpasya karaṇasya vṛttayo vakṣyamāṇāḥ /
sa upalabdhopāsya ātmāno 'smākaṃ bhavitumarhatīti niścayaṃ kṛtavantaḥ /

tadantaḥkaraṇopādhisthasyopalabdhuḥ prajñārūpasya brahmaṇa upalabdhyarthā yā antaḥkaraṇavṛttayo bāhyāntarvartiviṣayaviṣayāstā imā ucyante /
saṃjñānaṃ saṃjñaptiścetanabhāvaḥ, ājñānamājñaptirīśvarabhāvaḥ vijñānaṃ kalādiparijñānam, prajñānaṃ prajñaptiḥ prajñatā, medhāgranthadhāraṇasāmarthyam dṛṣṭirindriyadvārā sarvaviṣayopalabdhiḥ, dhṛtirdhāraṇamavasannānāṃ śarīrendriyāṇāṃ yayottambhanaṃ bhavati — dhṛtyā śarīramudvahantīti hi vadanti, matirmananam, manīṣā tatra svātantryam. jūtiścetaso rujādiduḥkhitvabhāvaḥ smṛtiḥ smaraṇam, saṃkalpaḥ śuklakṛṣṇādibhāvena saṃkalpanaṃ rūpādīnām, kraturadhyavasāyaḥ asuḥ prāṇanādijīvanakriyānimittā vṛttiḥ, kāmo 'saṃnihitaviṣayākāṅkṣā tṛṣṇā, vaśaḥ strīvyatikarādyabhilāṣaḥ, ityevamādyā antaḥkaraṇavṛttayaḥ prajñaptimātrasyopalabdhurupalabdhyarthatvācchuddhaprajñānarūpasya brahmaṇa upādhibhūtāstadupādhijanitaguṇanāmadheyāni bhavanti saṃjñānādīni /
sarvāṇyeva etāni prajñānasya nāmadheyāni bhavanti na svataḥ sākṣāt /
tathā coktaṃ«prāṇanneva prāṇo nāma bhavati»(bṛ.u.1 / 4 / 7) ityādi //2//

_______________________________________________________________________

START 3.3

eṣa brahmā |
eṣa indraḥ |
eṣa prajāpatiḥ |
ete sarve devāḥ |
imāni ca pañca mahābhūtāni pṛthivī vāyur ākāśa āpo jyotīṃṣīty etānīmāni kṣudramiśrāṇīva bījānītarāṇi cetarāṇi cāṇḍajāni ca jārujāni ca svedajāni codbhijjāni cāśvā gāvaḥ puruṣā hastino yat kiñcedam prāṇi jaṅgamaṃ ca patatri ca yac ca sthāvaram |
sarvaṃ tat prajñānetram |
prajñāne pratiṣṭhitam |
prajñānetro lokaḥ |
prajñā pratiṣṭhā |
prajñānaṃ brahma || AitUp_3.3 ||

__________

AitUpBh_3.3

sa eṣa prajñānarūpa ātmā brahmāparaṃ sarvaśarīrasthaḥ prāṇaḥ prajñātmā /
antaḥkaraṇopādhiṣvanupraviṣṭo jalabhedagatasūryapratibimbavaddhiraṇyagarbhaḥ prāṇaḥ prajñātmā eṣa eva indro guṇāddevarājo vā eṣa prajāpatiryaḥ prathamajaḥ śarīrī /
yato mukhādinirbhedadvāreṇāgnyādayo lokapālā jātāḥ sa prajāpatireṣa eva /
ye 'pyete 'gnyādayaḥ sarve devā eṣa eva /

imāni ca sarvaśarīropādānabhūtāni pañca pṛthivyādīni mahābhūtānyannānnādatvalakṣaṇānyetāni kiñcemāni ca kṣudramiśrāṇi kṣudrairalpakairmiśrāṇi iva śabdo 'narthakaḥ sarpādīni bījāni kāraṇānītarāṇi cetarāṇi ca dvairāśyena nirdiśyamānāni /

kāni tāni! ucyante — aṇḍajāni pakṣyādīni, jārujāni jarāyujāni manuṣyādīni, svedajādīni yūkādīni, udbhijāni ca vṛkṣādīni, aśvā gāvaḥ puruṣā hastino 'nyacca yatkiñcedaṃ prāṇijātam, kiṃ tat? jaṅgamaṃ yaccalati padbhyāṃ gacchati /
yacca patatri ākāśena patanaśīlam /

yacca sthāvaramacalam /
sarvaṃ tadeṣa eva /
sarvaṃ tadaśeṣataḥ prajñānetram /
prajñaptiḥ prajñā tacca brahmaiva /
nīyate 'neneti netram prajñā netraṃ yasya tadidaṃ prajñānetram /
prajñāne brahmaṇyutpattisthitilayakāleṣu pratiṣṭhitaṃ prajñāśrayamityarthaḥ /
prajñānetro lokaḥ pūrvavat /
prajñācakṣurvā sarva eva lokaḥ prajñā pratiṣṭhā sarvasya jagataḥ /
tasmātprajñānaṃ brahma /

tadetatpratyastamitasarvopādhiviśeṣaṃ sannirañjanaṃ nirmalaṃ niṣkriyaṃ śāntamekamadvayaṃ«neti neti»iti (bṛ.u.3 / 9 / 26) sarvaviśeṣāpohasaṃvedyaṃ sarvaśabdapratyayāgocaram /
tadapyantaviśuddhaprajñopādhisaṃbandhena sarvajñamīśvaraṃ sarvasādhāraṇāvyākṛtajagadbījapravartakaṃ niyantṛtvādantaryāmisaṃjñaṃ bhavati /
tadeva vyākṛtajagatbījabhūtabuddhyātmābhimānalakṣaṇahiraṇyagarbhasaṃjñaṃ bhavati /
tadevāntaraṇḍodbhūtaprathamaśarīropādhimadvirāṭprajāpatisaṃjñaṃ bhavati /
tadbhūtāgnyādyupādhimaddevatāsaṃjñaṃ bhavati /
tathā viśeṣaśarīropādhiṣvapi brahmādistambaparyanteṣu tattannāmarūpalābho brahmaṇaḥ /
tadevaikaṃ sarvopādhibhedabhinnaṃ sarvaiḥ prāṇibhistārkikaiśca sarvaprakāreṇa jñāyate vikalpyate cānekadhā /
«etameke vadantyagniṃ manumanye prajāpatim /
indrameke 'pare prāṇamapare brahma śāśvatam»(manu.12 / 123) ityādyā smṛtiḥ //3//

_______________________________________________________________________

START 3.4

sa etena prajñenātmanāsmāl lokād utkramyāmuṣmin svarge loke sarvān kāmān āptvāmṛtaḥ samabhavat samabhavat || AitUp_3.4 ||

__________

AitUpBh_3.4

sa vāmadevo 'nyo vaivaṃ yathoktaṃ brahma veda prajñenātmanā yenaiva prajñenātmanā pūrve vidvāṃso 'mṛtā abhūvaṃstathāyamapi vidvānetenaiva prajñenātmanāsmāllokādutkramya ityādi vyākhyātam /
asmāllokādutkramyāmuṣminsvarge loke sarvānkāmānāptvā amṛtaḥ samabhavatsamabhavadityomiti //4//

iti tṛtīye 'dhyāye prathamaḥ khaṇḍaḥ samāptaḥ /

upaniṣad samāptaḥ /

oṃ tatsat

Тайттрия Упанишада

तैत्तिरीयोपनिषत् सस्वरा // taittirīyopaniṣat sasvarā
प्रथमा शीक्षावल्ली // prathamā śīkṣāvallī
ॐ श्री गुरुभ्यो नमः । ह॒रिः॒ ॐ । // oṃ śrī gurubhyo namaḥ । hariḥ̱ oṃ ।
ॐ शं नो॑ मि॒त्रः शं वरु॑णः । शं नो॑ भवत्वर्य॒मा । // oṃ śaṃ no̍ mi̱traḥ śaṃ varu̍ṇaḥ । śaṃ no̍ bhavatvaryamā ।
शं न॒ इन्द्रो॒ बृह॒स्पतिः॑ । शं नो॒ विष्णु॑रुरुक्र॒मः । // śaṃ na indro bṛhaspatiḥ̍ । śaṃ no viṣṇu̍rurukramaḥ ।
नमो॒ ब्रह्म॑णे । नम॑स्ते वायो । त्वमे॒व प्र॒त्यक्षं॒ ब्रह्मा॑सि । // namo brahmaṇe । namaste vāyo । tvame̱va pratyakṣaṃ̱ brahmā̍si ।
त्वामे॒व प्र॒त्यक्षं॒ ब्रह्म॑ वदिष्यामि । ऋ॒तं व॑दिष्यामि । // tvāme̱va pratyakṣaṃ̱ brahma vadiṣyāmi । ṛ̱taṃ vadiṣyāmi ।
स॒त्यं व॑दिष्यामि । तन्माम॑वतु । तद्व॒क्तार॑मवतु । // satyaṃ vadiṣyāmi । tanmāmavatu । tadvaktāramavatu ।
अव॑तु॒ माम् । अव॑तु व॒क्तारम् । // avatu̱ mām । avatu vaktāram ।
ॐ शान्तिः॒ शान्तिः॒ शान्तिः॑ ॥ १॥ // oṃ śāntiḥ̱ śāntiḥ̱ śāntiḥ̍ ॥ 1॥
इति प्रथमोऽनुवाकः ॥ // iti prathamo'nuvākaḥ ॥
ॐ शीक्षां व्याख्यास्या॒मः । वर्णः॒ स्वरः । मात्रा॒ बलम् । // oṃ śīkṣāṃ vyākhyāsyā̱maḥ । varṇaḥ̱ svaraḥ । mātrā̱ balam ।
साम॑ सन्ता॒नः । इत्युक्तः शीक्षाध्या॒यः ॥ १॥ // sāma santā̱naḥ । ityuktaḥ śīkṣādhyā̱yaḥ ॥ 1॥
इति द्वितीयोऽनुवाकः ॥ // iti dvitīyo'nuvākaḥ ॥
स॒ह नौ॒ यशः । स॒ह नौ ब्र॑ह्मव॒र्चसम् । // saha nau̱ yaśaḥ । saha nau brahmavarcasam ।
अथातः सṃहिताया उपनिषदम् व्याख्यास्या॒मः । // athātaḥ saṃhitāyā upaniṣadam vyākhyāsyā̱maḥ ।
पञ्चस्वधिक॑रणे॒षु । // pañcasvadhikaraṇe̱ṣu ।
अधिलोकमधिज्यौतिषमधिविद्यमधिप्रज॑मध्या॒त्मम् । // adhilokamadhijyautiṣamadhividyamadhiprajamadhyā̱tmam ।
ता महासṃहिता इत्॑याच॒क्षते । अथा॑धिलो॒कम् । // tā mahāsaṃhitā it̍yācakṣate । athādhilokam ।
पृथिवी पूर्वरू॒पम् । द्यौरुत्त॑ररू॒पम् । // pṛthivī pūrvarū̱pam । dyauruttararū̱pam ।
आका॑शः स॒न्धिः ॥ १॥ // ākā̍śaḥ sandhiḥ ॥ 1॥
वायुः॑ सन्धा॒नम् । इत्य॑धिलो॒कम् । अथा॑धिजौ॒तिषम् । // vāyuḥ̍ sandhā̱nam । itydhilokam । athādhijau̱tiṣam ।
अग्निः पूर्वरू॒पम् । आदित्य उत्त॑ररू॒पम् । आ॑पः स॒न्धिः । // agniḥ pūrvarū̱pam । āditya uttararū̱pam । ā̍paḥ sandhiḥ ।
वैद्युतः॑ सन्धा॒नम् । इत्य॑धिज्यौ॒तिषम् । अथा॑धिवि॒द्यम् । // vaidyutaḥ̍ sandhā̱nam । itydhijyau̱tiṣam । athādhividyam ।
आचार्यः पूर्वरू॒पम् ॥ २॥ // ācāryaḥ pūrvarū̱pam ॥ 2॥
अन्तेवास्युत्त॑ररू॒पम् । वि॑द्या स॒न्धिः । // antevāsyuttararū̱pam । vidyā sandhiḥ ।
प्रवचन॑ṃसन्धा॒नम् । // pravacanaṃsandhā̱nam ।
इत्य॑धिवि॒द्यम् । अथाधि॒प्रजम् । माता पूर्वरू॒पम् । // itydhividyam । athādhi̱prajam । mātā pūrvarū̱pam ।
पितोत्त॑ररू॒पम् । प्र॑जा स॒न्धिः । प्रजननṃसन्धा॒नम् । // pitottararū̱pam । prajā sandhiḥ । prajananaṃsandhā̱nam ।
इत्यधि॒प्रजम् ॥ ३॥ // ityadhi̱prajam ॥ 3॥
अथाध्या॒त्मम् । अधराहनुः पूर्वरू॒पम् । // athādhyā̱tmam । adharāhanuḥ pūrvarū̱pam ।
उत्तराहनूत्त॑ररू॒पम् । वाक्स॒न्धिः । जिह्वा॑सन्धा॒नम् । // uttarāhanūttararū̱pam । vāksandhiḥ । jihvā̍sandhā̱nam ।
इत्यध्या॒त्मम् । इतीमाम॒हास॒ṃहिताः । // ityadhyā̱tmam । itīmāmahāsaṃhitāḥ ।
य एवमेता महासṃहिता व्याख्या॑ता वे॒द । // ya evametā mahāsaṃhitā vyākhyā̍tā veda ।
सन्धीयते प्रज॑या प॒शुभिः । // sandhīyate prajayā paśubhiḥ ।
ब्रह्मवर्चसेनान्नाद्येन सुवर्ग्येण॑ लोके॒न ॥ ४॥ // brahmavarcasenānnādyena suvargyeṇa loke̱na ॥ 4॥
इति तृतीयोऽनुवाकः ॥ // iti tṛtīyo'nuvākaḥ ॥
यश्छन्द॑सामृष॒भो वि॒श्वरू॑पः । // yaśchandasāmṛṣbho vi̱śvarū̍paḥ ।
छन्दो॒भ्योऽध्य॒मृतात्सम्ब॒भूव॑ । // chandobhyo'dhyamṛtātsambhūva ।
स मेन्द्रो॑ मे॒धया स्पृणोतु । // sa mendro̍ medhayā spṛṇotu ।
अ॒मृत॑स्य देव॒ धार॑णो भूयासम् । // a̱mṛtasya deva dhāraṇo bhūyāsam ।
शरी॑रं मे॒ विच॑र्षणम् । जिह्॒वा मे॒ मधु॑मत्तमा । // śarī̍raṃ me̱ vicarṣaṇam । jiẖvā me̱ madhu̍mattamā ।
कर्णाभ्यां॒ भूरि॒विश्रु॑वम् । // karṇābhyāṃ̱ bhūri̱viśru̍vam ।
ब्रह्म॑णः को॒शो॑ऽसि मे॒धया पि॑हितः । // brahmaṇaḥ kośo̍'si medhayā pi̍hitaḥ ।
श्रु॒तं मे॑ गोपाय । आ॒वह॑न्ती वितन्वा॒ना ॥ १॥ // śru̱taṃ me̍ gopāya । ā̱vahantī vitanvā̱nā ॥ 1॥
कु॒र्वा॒णाऽचीर॑मा॒त्मनः॑ । वासा॑ṃसि॒ मम॒ गाव॑श्च । // ku̱rvā̱ṇā'cīramā̱tmanaḥ̍ । vāsā̍ṃsi̱ mama gāvaśca ।
अ॒न्न॒पा॒ने च॑ सर्व॒दा । ततो॑ मे॒ श्रिय॒माव॑ह । // a̱nnapā̱ne ca sarvdā । tato̍ me̱ śriyamāvaha ।
लो॒म॒शां प॒शुभिः॑ स॒ह स्वाहा । // lomaśāṃ paśubhiḥ̍ saha svāhā ।
आमा॑यन्तु ब्रह्मचा॒रिणः॒ स्वाहा । // āmā̍yantu brahmacā̱riṇaḥ̱ svāhā ।
विमा॑ऽऽयन्तु ब्रह्मचा॒रिणः॒ स्वाहा । // vimā̍''yantu brahmacā̱riṇaḥ̱ svāhā ।
प्रमा॑ऽऽयन्तु ब्रह्मचा॒रिणः॒ स्वाहा । // pramā̍''yantu brahmacā̱riṇaḥ̱ svāhā ।
दमा॑यन्तु ब्रह्मचा॒रिणः॒ स्वाहा । // damā̍yantu brahmacā̱riṇaḥ̱ svāhā ।
शमा॑यन्तु ब्रह्मचा॒रिणः॒ स्वाहा ॥ २॥ // śamā̍yantu brahmacā̱riṇaḥ̱ svāhā ॥ 2॥
यशो॒ जने॑ऽसानि॒ स्वाहा । श्रेया॒न्॒ वस्य॑सोऽसानि॒ स्वाहा । // yaśo jane̍'sāni̱ svāhā । śreyā̱ṉ vasyaso'sāni̱ svāhā ।
तं त्वा॑ भग॒ प्रवि॑शानि॒ स्वाहा । // taṃ tvā̍ bhaga pravi̍śāni̱ svāhā ।
स मा॑ भग॒ प्रवि॑श॒ स्वाहा । // sa mā̍ bhaga pravi̍śa svāhā ।
तस्मिन् स॒हस्र॑शाखे । निभ॑गा॒ऽहं त्वयि॑ मृजे॒ स्वाहा । // tasmin sahasraśākhe । nibhagā̱'haṃ tvayi̍ mṛje̱ svāhā ।
यथाऽऽपः॒ प्रव॑ता॒ऽऽयन्ति॑ । यथा॒ मासा॑ अहर्ज॒रम् । // yathā''paḥ̱ pravatā̱''yanti̍ । yathā̱ māsā̍ aharjaram ।
ए॒वं मां ब्र॑ह्मचा॒रिणः॑ । धात॒राय॑न्तु स॒र्वतः॒ स्वाहा । // e̱vaṃ māṃ brahmacā̱riṇaḥ̍ । dhātarāyantu sarvataḥ̱ svāhā ।
प्र॒ति॒वे॒शो॑ऽसि॒ प्रमा॑भाहि॒ प्रमा॑पद्यस्व ॥ ३॥ // prati̱ve̱śo̍'si̱ pramābhāhi̱ pramā̍padyasva ॥ 3॥
इति चतुर्थोऽनुवाकः ॥ // iti caturtho'nuvākaḥ ॥
भूर्भुवः॒ सुव॒रिति॒ वा ए॒तास्ति॒स्रो व्याहृ॑तयः । // bhūrbhuvaḥ̱ suvariti̱ vā e̱tāsti̱sro vyāhṛ̍tayaḥ ।
तासा॑मुहस्मै॒ तां च॑तु॒र्थीम् । माहा॑चमस्यः॒ प्रवे॑दयते । // tāsā̍muhasmai̱ tāṃ catu̱rthīm । māhācamasyaḥ̱ pravedayate ।
मह॒ इति॑ । तद्ब्रह्म॑ । स आ॒त्मा । अङ्गान्य॒न्या दे॒वताः । // maha iti̍ । tadbrahma । sa ā̱tmā । aṅgānyanyā de̱vatāḥ ।
भूरिति॒ वा अ॒यं लो॒कः । भुव॒ इत्य॒न्तरि॑क्षम् । // bhūriti̱ vā a̱yaṃ lokaḥ । bhuva ityantari̍kṣam ।
सुव॒रित्य॒सौ लो॒कः ॥ १॥ // suvarityasau lokaḥ ॥ 1॥
मह॒ इत्या॑दि॒त्यः । आ॒दि॒त्येन॒ वाव सर्वे॑लो॒क मही॑यन्ते । // maha ityādi̱tyaḥ । ādi̱tyena vāva sarve̍loka mahī̍yante ।
भूरिति॒ वा अ॒ग्निः । भुव॒ इति॑ वा॒युः । सुव॒रित्या॑दि॒त्यः । // bhūriti̱ vā a̱gniḥ । bhuva iti̍ vā̱yuḥ । suvarityādi̱tyaḥ ।
मह॒ इति॑ च॒न्द्रमाः । च॒न्द्रम॑सा॒ वाव // maha iti̍ candramāḥ । candramasā̱ vāva
सर्वा॑णि॒ ज्योतीṃषि॒ मही॑यन्ते । भूरिति॒ वा ऋचः॑ । // sarvā̍ṇi̱ jyotīṃṣi̱ mahī̍yante । bhūriti̱ vā ṛcaḥ̍ ।
भुव॒ इति॒ सामा॑नि । // bhuva iti̱ sāmā̍ni ।
सुव॒रिति॒ यजू॑ṃषि ॥ २॥ // suvariti̱ yajū̍ṃṣi ॥ 2॥
मह॒ इति॒ ब्रह्म॑ । ब्रह्म॑णा॒ वाव सर्वे॑वे॒दा मही॑यन्ते । // maha iti̱ brahma । brahmaṇā̱ vāva sarve̍vedā mahī̍yante ।
भूरिति॒ वै प्रा॒णः । भुव॒ इत्य॑पा॒नः । सुव॒रिति॑ व्या॒नः । // bhūriti̱ vai prā̱ṇaḥ । bhuva ityapā̱naḥ । suvariti̍ vyā̱naḥ ।
मह॒ इत्यन्नम् । अन्ने॑न॒ वाव सर्वे प्रा॒ण मही॑यन्ते । // maha ityannam । anne̍na vāva sarve prā̱ṇa mahī̍yante ।
ता वा ए॒ताश्चत॑स्रश्चतु॒र्धा । चत॑स्रश्चतस्रो॒ व्याहृ॑तयः । // tā vā e̱tāścatasraścatu̱rdhā । catasraścatasro vyāhṛ̍tayaḥ ।
ता यो वेद॑ । // tā yo veda ।
स वे॑द॒ ब्रह्म॑ । सर्वेऽस्मैदे॒वा ब॒लिमाव॑हन्ति ॥ ३॥ // sa veda brahma । sarve'smaide̱vā balimāvahanti ॥ 3॥
इति पञ्चमोऽनुवाकः ॥ // iti pañcamo'nuvākaḥ ॥
स य ए॒षोऽन्त॑हृदय आका॒शः । // sa ya e̱ṣo'ntahṛdaya ākā̱śaḥ ।
तस्मि॑न्न॒यं पुरु॑षो मनो॒मयः॑ । अमृ॑तो हिर॒ण्मयः॑ । // tasmi̍nnayaṃ puru̍ṣo manomayaḥ̍ । amṛ̍to hiraṇmayaḥ̍ ।
अन्त॑रेण॒ तालु॑के । य ए॒षस्तन॑ इवाव॒लम्ब॑ते । सेन्द्रयो॒निः । // antareṇa tālu̍ke । ya e̱ṣastana ivāvalambate । sendrayoniḥ ।
यत्रा॒सौ के॑शा॒न्तो वि॒वर्त॑ते । व्य॒पोह्य॑ शीर्षकपा॒ले । // yatrā̱sau ke̍śā̱nto vi̱vartate । vyapohya śīrṣakapā̱le ।
भूरित्य॒ग्नौ प्रति॑तिष्ठति । भुव॒ इति॑ वा॒यौ ॥ १॥ // bhūrityagnau prati̍tiṣṭhati । bhuva iti̍ vā̱yau ॥ 1॥
सुव॒रित्या॑दि॒त्ये । मह॒ इति॒ ब्रह्म॑णि । आ॒प्नोति॒ स्वाराज्यम् । // suvarityādi̱tye । maha iti̱ brahmaṇi । ā̱pnoti̱ svārājyam ।
आ॒प्नोति॒ मन॑स॒स्पतिम् । वाक्प॑ति॒श्चक्षु॑ष्पतिः । // ā̱pnoti̱ manasaspatim । vākpati̱ścakṣu̍ṣpatiḥ ।
श्रोत्र॑पतिर्वि॒ज्ञान॑पतिः । ए॒तत्ततो॑ भवति । // śrotrapatirvi̱jñānapatiḥ । e̱tattato̍ bhavati ।
आ॒का॒शश॑रीरं॒ ब्रह्म॑ । // ā̱kā̱śaśarīraṃ̱ brahma ।
स॒त्यात्म॑ प्रा॒णारा॑मं॒ मन॑ आनन्दम् । // satyātma prā̱ṇārā̍maṃ̱ mana ānandam ।
शान्ति॑समृद्धम॒मृतम् । // śānti̍samṛddhamamṛtam ।
इति॑ प्राचीन यो॒ग्योपास्व ॥ २॥ // iti̍ prācīna yo̱gyopāsva ॥ 2॥
इति षष्ठोऽनुवाकः ॥ // iti ṣaṣṭho'nuvākaḥ ॥
पृ॒थि॒व्य॑न्तरि॑क्षं॒ द्यौर्दिशो॑ऽवान्तरदि॒शाः । // pṛ̱thi̱vyantari̍kṣaṃ̱ dyaurdiśo̍'vāntaradi̱śāḥ ।
अ॒ग्निर्वा॒युरा॑दि॒त्यश्च॒न्द्रमा॒ नक्ष॑त्राणि । // a̱gnirvā̱yurādi̱tyaścandramā̱ nakṣatrāṇi ।
आप॒ ओष॑धयो॒ वन॒स्पत॑य आका॒श आ॒त्मा । इत्य॑धिभू॒तम् । // āpa oṣadhayo̱ vanaspataya ākā̱śa ā̱tmā । ityadhibhū̱tam ।
अथाध्या॒त्मम् । प्रा॒णो व्या॒नो॑ऽपा॒न उ॑दा॒नः स॑मा॒नः । // athādhyā̱tmam । prā̱ṇo vyā̱no̍'pā̱na udā̱naḥ samā̱naḥ ।
चक्षुः॒ श्रोत्रं॒ मनो॒ वाक् त्वक् । // cakṣuḥ̱ śrotraṃ̱ mano̱ vāk tvak ।
चर्म॑मा॒ṃस स्नावास्थि॑ म॒ज्जा । // carmamā̱ṃsa snāvāsthi̍ majjā ।
ए॒तद॑धिवि॒धाय॒ ऋषि॒रवो॑चत् । // e̱tadadhividhāya ṛṣi̱ravocat ।
पाङ्क्तं॒ वा इदंसर्वम् । // pāṅktaṃ̱ vā idaṃsarvam ।
पाङ्क्ते॑नै॒व पाङ्क्तग्॑ स्पृणो॒तीति॑ ॥ १॥ // pāṅkte̍nai̱va pāṅktag̍ spṛṇo̱tīti̍ ॥ 1॥
इति सप्तमोऽनुवाकः ॥ // iti saptamo'nuvākaḥ ॥
ओमिति॒ ब्रह्म॑ । ओमितीदंसर्वम् । // omiti̱ brahma । omitīdaṃsarvam ।
ओमित्ये॒तद॑नुकृतिर्हस्म॒ वा अ॒प्योश्रा॑व॒येत्याश्रा॑वयन्ति । // omitye̱tadanukṛtirhasma vā a̱pyośrā̍vayetyāśrā̍vayanti ।
ओमिति॒ सामा॑नि गायन्ति । ॐṃशोमिति॑ श॒स्त्राणि॑ शṃसन्ति । // omiti̱ sāmā̍ni gāyanti । oṃṃśomiti̍ śastrāṇi̍ śaṃsanti ।
ओमित्य॑ध्व॒र्युः प्र॑तिग॒रं प्रति॑गृणाति । // omityadhvaryuḥ pratigaraṃ prati̍gṛṇāti ।
ओमिति॒ ब्रह्मा॒ प्रसौ॑ति । ओमित्य॑ग्निहो॒त्रमनु॑जानाति । // omiti̱ brahmā̱ prasau̍ti । omityagniho̱tramanu̍jānāti ।
ओमिति॒ ब्राह्म॒णः प्र॑व॒क्ष्यन्ना॑ह॒ ब्रह्मोपाप्नवा॒नीति॑ । // omiti̱ brāhmaṇaḥ pravakṣyannā̍ha brahmopāpnavā̱nīti̍ ।
ब्रह्मै॒वोपाप्नोति ॥ १॥ // brahmai̱vopāpnoti ॥ 1॥
इत्यष्टमोऽनुवाकः ॥ // ityaṣṭamo'nuvākaḥ ॥
ऋतं च स्वाध्यायप्रव॑चने॒ च । // ṛtaṃ ca svādhyāyapravcane̱ ca ।
सत्यं च स्वाध्यायप्रव॑चने॒ च । // satyaṃ ca svādhyāyapravcane̱ ca ।
तपश्च स्वाध्यायप्रव॑चने॒ च । // tapaśca svādhyāyapravcane̱ ca ।
दमश्च स्वाध्यायप्रव॑चने॒ च । // damaśca svādhyāyapravcane̱ ca ।
शमश्च स्वाध्यायप्रव॑चने॒ च । // śamaśca svādhyāyapravcane̱ ca ।
अग्नयश्च स्वाध्यायप्रव॑चने॒ च । // agnayaśca svādhyāyapravcane̱ ca ।
अग्निहोत्रं च स्वाध्यायप्रव॑चने॒ च । // agnihotraṃ ca svādhyāyapravcane̱ ca ।
अतिथयश्च स्वाध्यायप्रव॑चने॒ च । // atithayaśca svādhyāyapravcane̱ ca ।
मानुषं च स्वाध्यायप्रव॑चने॒ च । // mānuṣaṃ ca svādhyāyapravcane̱ ca ।
प्रजा च स्वाध्यायप्रव॑चने॒ च । // prajā ca svādhyāyapravcane̱ ca ।
प्रजनश्च स्वाध्यायप्रव॑चने॒ च । // prajanaśca svādhyāyapravcane̱ ca ।
प्रजातिश्च स्वाध्यायप्रव॑चने॒ च । // prajātiśca svādhyāyapravcane̱ ca ।
सत्यमिति सत्यवचा॑ राथी॒ तरः । // satyamiti satyavacā̍ rāthī̱ taraḥ ।
तप इति तपोनित्यः पौ॑रुशि॒ष्टिः । // tapa iti taponityaḥ pau̍ruśi̱ṣṭiḥ ।
स्वाध्यायप्रवचने एवेति नाको॑ मौद्ग॒ल्यः । // svādhyāyapravacane eveti nāko̍ maudgalyaḥ ।
तद्धि तप॑स्तद्धि॒ तपः ॥ १॥ // taddhi tapastaddhi̱ tapaḥ ॥ 1॥
इति नवमोऽनुवाकः ॥ // iti navamo'nuvākaḥ ॥
अ॒हं वृ॒क्षस्य॒ रेरि॑वा । की॒र्तिः पृ॒ष्ठं गि॒रेरि॑व । // a̱haṃ vṛ̱kṣasya reri̍vā । kī̱rtiḥ pṛ̱ṣṭhaṃ gi̱reri̍va ।
ऊ॒र्ध्वप॑वित्रो वा॒जिनी॑व स्व॒मृत॑मस्मि । // ū̱rdhvapavitro vā̱jinī̍va svamṛtamasmi ।
द्रवि॑णṃसवर्चसम् । सुमेध अ॑मृतो॒क्षितः । // dravi̍ṇaṃsavarcasam । sumedha a̍mṛto̱kṣitaḥ ।
इति त्रिशङ्कोर्वेदा॑नुव॒चनम् ॥ १॥ // iti triśaṅkorvedā̍nuvcanam ॥ 1॥
इति दशमोऽनुवाकः ॥ // iti daśamo'nuvākaḥ ॥
वेदमनूच्याचार्योन्तेवासिनम॑नुशा॒स्ति । // vedamanūcyācāryontevāsinamanuśā̱sti ।
सत्यं॒ वद । धर्मं॒ चर । स्वाध्यायान्मा प्र॒मदः । // satyaṃ̱ vada । dharmaṃ̱ cara । svādhyāyānmā pramadaḥ ।
आचार्याय प्रियं धनमाहृत्य प्रजातन्तुं मा व्य॑वच्छे॒त्सीः । // ācāryāya priyaṃ dhanamāhṛtya prajātantuṃ mā vyavacche̱tsīḥ ।
सत्यान्न प्रम॑दित॒व्यम् । धर्मान्न प्रम॑दित॒व्यम् । // satyānna pramaditavyam । dharmānna pramaditavyam ।
कुशलान्न प्रम॑दित॒व्यम् । भूत्यै न प्रम॑दित॒व्यम् । // kuśalānna pramaditavyam । bhūtyai na pramaditavyam ।
स्वाध्यायप्रवचनाभ्यां न प्रम॑दित॒व्यम् ॥ १॥ // svādhyāyapravacanābhyāṃ na pramaditavyam ॥ 1॥
देवपितृकार्याभ्यां न प्रम॑दित॒व्यम् । मातृ॑देवो॒ भव । // devapitṛkāryābhyāṃ na pramaditavyam । mātṛadevo̱ bhava ।
पितृ॑देवो॒ भव । आचार्य॑देवो॒ भव । अतिथि॑देवो॒ भव । // pitṛdevo̱ bhava । ācārycavo̱ bhava । atithidevo̱ bhava ।
यान्यनवद्यानि॑ कर्मा॒णि । तानि सेवि॑तव्या॒नि । नो इ॑तरा॒णि । // yānyanavadyāni̍ karmā̱ṇi । tāni sevi̍tavyā̱ni । no i̍tarā̱ṇi ।
यान्यस्माकṃसुच॑रिता॒नि । तानि त्वयो॑पास्या॒नि ॥ २॥ // yānyasmākaṃsucaritā̱ni । tāni tvayo̍pāsyā̱ni ॥ 2॥
नो इ॑तरा॒णि । ये के चास्मच्छ्रेया॑ṃसो ब्रा॒ह्मणाः । // no i̍tarā̱ṇi । ye ke cāsmacchreyā̍ṃso brā̱hmaṇāḥ ।
तेषां त्वयाऽऽसनेन प्रश्व॑सित॒व्यम् । श्रद्ध॑या दे॒यम् । // teṣāṃ tvayā''sanena praśvasitavyam । śraddhayā de̱yam ।
अश्रद्ध॑याऽदे॒यम् । श्रि॑या दे॒यम् । ह्रि॑या दे॒यम् । // aśraddhayā'de̱yam । śri̍yā de̱yam । hri̍yā de̱yam ।
भि॑या दे॒यम् । संवि॑दा दे॒यम् । // bhi̍yā de̱yam । saṃvidā de̱yam ।
अथ यदि ते कर्मविचिकित्सा वा वृत्तविचिकि॑त्सा वा॒ स्यात् ॥ ३॥ // atha yadi te karmavicikitsā vā vṛttaviciki̍tsā vā̱ syāt ॥ 3॥
ये तत्र ब्राह्मणाः संम॒र्शिनः । युक्ता॑ आयु॒क्ताः । // ye tatra brāhmaṇāḥ saṃmarśinaḥ । yuktā̍ āyu̱ktāḥ ।
अलूक्षा॑ धर्म॑कामाः॒ स्युः । यथा ते॑ तत्र॑ वर्ते॒रन् । // alūkṣā̍ dharmakāmāḥ̱ syuḥ । yathā te̍ tatra varte̱ran ।
तथा तत्र॑ वर्ते॒थाः । अथाभ्याख्या॒तेषु । // tathā tatra varte̱thāḥ । athābhyākhyā̱teṣu ।
ये तत्र ब्राह्मणाः संम॒र्शिनः । युक्ता॑ आयु॒क्ताः । // ye tatra brāhmaṇāḥ saṃmarśinaḥ । yuktā̍ āyu̱ktāḥ ।
अलूक्षा॑ धर्म॑कामाः॒ स्युः । यथा ते॑ तेषु॑ वर्ते॒रन् । // alūkṣā̍ dharmakāmāḥ̱ syuḥ । yathā te̍ teṣu̍ varte̱ran ।
तथा तेषु॑ वर्ते॒थाः । एष॑ आदे॒शः । एष उ॑पदे॒शः । // tathā teṣu̍ varte̱thāḥ । eṣa āde̱śaḥ । eṣa u̍pade̱śaḥ ।
एषा वे॑दोप॒निषत् । एतद॑नुशा॒सनम् । एवमुपा॑सित॒व्यम् । // eṣā vedopaniṣat । etadanuśā̱sanam । evamupā̍sitavyam ।
एवमु चैत॑दुपा॒स्यम् ॥ ४॥ // evamu caitadupā̱syam ॥ 4॥
इत्येकादशऽनुवाकः ॥ // ityekādaśa'nuvākaḥ ॥
शं नो॑ मि॒त्रः शं वरु॑णः । शं नो॑ भवत्वर्य॒मा । // śaṃ no̍ mi̱traḥ śaṃ varu̍ṇaḥ । śaṃ no̍ bhavatvaryamā ।
शं न॒ इन्द्रो॒ बृह॒स्पतिः॑ । शं नो॒ विष्णु॑रुरुक्र॒मः । // śaṃ na indro̱ bṛhaspatiḥ̍ । śaṃ no̱ viṣṇu̍rurukramaḥ ।
नमो॒ ब्रह्म॑णे । नम॑स्ते वायो । त्वमे॒व प्र॒त्यक्षं॒ ब्रह्मा॑सि । // namo̱ brahmaṇe । namaste vāyo । tvame̱va pratyakṣaṃ̱ brahmā̍si ।
त्वामे॒व प्र॒त्यक्षं॒ ब्रह्मावा॑दिषम् । ऋ॒तम॑वादिषम् । // tvāme̱va pratyakṣaṃ̱ brahmāvādiṣam । ṛ̱tamavādiṣam ।
स॒त्यम॑वादिषम् । तन्मामा॑वीत् । तद्व॒क्तार॑मावीत् । // satyamavādiṣam । tanmāmā̍vīt । tadvaktāramāvīt ।
आवी॒न्माम् । आवीद्व॒क्तारम् । // āvī̱nmām । āvīdvaktāram ।
ॐ शान्तिः॒ शान्तिः॒ शान्तिः॑ ॥ १॥ // oṃ śāntiḥ̱ śāntiḥ̱ śāntiḥ̍ ॥ 1॥
इति द्वादशोऽनुवाकः ॥ // iti dvādaśo'nuvākaḥ ॥
॥ इति शीक्षावल्ली समाप्ता ॥ // ॥ iti śīkṣāvallī samāptā ॥
द्वितीया ब्रह्मानन्दवल्ली // dvitīyā brahmānandavallī
ॐ स॒ह ना॑ववतु । स॒ह नौ॑ भुनक्तु । स॒ह वी॒र्यं॑ करवावहै । // oṃ saha nā̍vavatu । saha nau̍ bhunaktu । saha vī̱ryaṃ̍ karavāvahai ।
ते॒ज॒स्विना॒वधी॑तमस्तु॒ मा वि॑द्विषा॒वहै । // te̱jasvinā̱vadhī̍tamastu̱ mā vidviṣā̱vahai ।
ॐ शान्तिः॒ शान्तिः॒ शान्तिः॑ ॥ // oṃ śāntiḥ̱ śāntiḥ̱ śāntiḥ̍ ॥
ॐ ब्र॒ह्म॒विदा॑प्नोति॒ परम् । तदे॒षाऽभ्यु॑क्ता । // oṃ brahmavidā̍pnoti̱ param । tade̱ṣā'bhyu̍ktā ।
स॒त्यं ज्ञा॒नम॑न॒न्तं ब्रह्म॑ । // satyaṃ jñā̱namanantaṃ brahma ।
यो वे॑द॒ निहि॑तं॒ गुहा॑यां पर॒मे व्यो॑मन् । // yo veda nihi̍taṃ̱ guhā̍yāṃ parame vyo̍man ।
सोऽश्नुते॒ सर्वा॒न् कामान्स॒ह । ब्रह्म॑णा विप॒श्चितेति॑ ॥ // so'śnute̱ sarvā̱n kāmānsaha । brahmaṇā vipaściteti̍ ॥
तस्मा॒द्वा ए॒तस्मा॑दा॒त्मन॑ आका॒शः सम्भू॑तः । आ॒का॒शाद्वा॒युः । // tasmādvā e̱tasmādā̱tmana ākā̱śaḥ sambhū̍taḥ । ā̱kā̱śādvā̱yuḥ ।
वाय्॒ओर॒ग्निः । अ॒ग्नेरापः॑ । अ॒द्भ्यः पृ॑थि॒वी । // vāy̱oragniḥ । a̱gnerāpaḥ̍ । adbhyaḥ pṛ̍thi̱vī ।
पृ॒थि॒व्या ओष॑धयः । ओष॑धी॒भ्योन्नम् । अन्ना॒त्पुरु॑षः । // pṛ̱thi̱vyā oṣadhayaḥ । oṣadhīdhyonnam । annā̱tpuru̍ṣaḥ ।
स वा एष पुरुषोऽन्न॑रस॒मयः । तस्येद॑मेव॒ शिरः । // sa vā eṣa puruṣo'nnarasamayaḥ । tasyedameva śiraḥ ।
अयं दक्षि॑णः प॒क्षः । अयमुत्त॑रः प॒क्षः । // ayaṃ dakṣi̍ṇaḥ pakṣaḥ । ayamuttaraḥ pakṣaḥ ।
अयमात्मा । इदं पुच्छं॑ प्रति॒ष्ठा । // ayamātmā । idaṃ pucchaṃ̍ prati̱ṣṭhā ।
तदप्येष श्लो॑को भ॒वति ॥ १॥ // tadapyeṣa ślo̍ko bhavati ॥ 1॥
इति प्रथमोऽनुवाकः ॥ // iti prathamo'nuvākaḥ ॥
अन्ना॒द्वै प्र॒जाः प्र॒जाय॑न्ते । याः काश्च॑ पृथि॒वीṃश्रिताः । // annādvai prajāḥ prajāyante । yāḥ kāśca pṛthi̱vīṃśritāḥ ।
अथो॒ अन्ने॑नै॒व जी॑वन्ति । अथै॑न॒दपि॑ यन्त्यन्त॒तः । // atho̱ anne̍nai̱va jī̍vanti । athai̍ncapi̍ yantyantataḥ ।
अन्न॒ṃहि भू॒तानां॒ ज्येष्ठम् । तस्मात् सर्वौष॒धमु॑च्यते । // annaṃhi bhū̱tānāṃ̱ jyeṣṭham । tasmāt sarvauṣadhamucyate ।
सर्वं॒ वै तेऽन्न॑माप्नुवन्ति । येऽन्नं॒ ब्रह्मो॒पास॑ते । // sarvaṃ̱ vai te'nnamāpnuvanti । ye'nnaṃ̱ brahmo̱pāsate ।
अन्न॒ṃहि भू॒तानां॒ ज्येष्ठम् । तस्मात् सर्वौष॒धमु॑च्यते । // annaṃhi bhū̱tānāṃ̱ jyeṣṭham । tasmāt sarvauṣadhamucyate ।
अन्नाद् भू॒तानि॒ जाय॑न्ते । जाता॒न्यन्ने॑न वर्धन्ते । // annād bhū̱tāni̱ jāyante । jātā̱nyanne̍na vardhante ।
अद्यतेऽत्ति च॑ भूता॒नि । तस्मादन्नं तदुच्य॑त इ॒ति । // adyate'tti ca bhūtā̱ni । tasmādannaṃ taducyata i̱ti ।
तस्माद्वा एतस्मादन्न॑रस॒मयात् । अन्योऽन्तर आत्मा प्राण॒मयः । // tasmādvā etasmādannarasamayāt । anyo'ntara ātmā prāṇamayaḥ ।
तेनै॑ष पू॒र्णः । स वा एष पुरुषवि॑ध ए॒व । // tenai̍ṣa pū̱rṇaḥ । sa vā eṣa puruṣavidha e̱va ।
तस्य पुरु॑षवि॒धताम् । अन्वयं॑ पुरुष॒विधः । // tasya puru̍ṣavidhatām । anvayaṃ̍ puruṣavidhaḥ ।
तस्य प्राण॑ एव॒ शिरः । व्यानो दक्षि॑णः प॒क्षः । // tasya prāṇa eva śiraḥ । vyāno dakṣi̍ṇaḥ pakṣaḥ ।
अपान उत्त॑रः प॒क्षः । आका॑श आ॒त्मा । // apāna uttaraḥ pakṣaḥ । ākā̍śa ā̱tmā ।
पृथिवी पुच्छं॑ प्रति॒ष्ठा । तदप्येष श्लो॑को भ॒वति ॥ १॥ // pṛthivī pucchaṃ̍ prati̱ṣṭhā । tadapyeṣa ślo̍ko bhavati ॥ 1॥
इति द्वितीयोऽनुवाकः ॥ // iti dvitīyo'nuvākaḥ ॥
प्रा॒णं दे॒वा अनु॒ प्राण॑न्ति । म॒नु॒ष्याः प॒शव॑श्च॒ ये । // prā̱ṇaṃ de̱vā anu̱ prāṇanti । manu̱ṣyāḥ paśavaśca ye ।
प्रा॒णो हि भू॒तानाम्॒आयुः॑ । तस्मात् सर्वायु॒षमु॑च्यते । // prā̱ṇo hi bhū̱tānām̱āyuḥ̍ । tasmāt sarvāyu̱ṣamucyate ।
सर्व॑मे॒व त आयु॑र्यन्ति । ये प्रा॒णं ब्रह्मो॒पास॑ते । // sarvame̱va ta āyu̍ryanti । ye prā̱ṇaṃ brahmo̱pāsate ।
प्राणो हि भूता॑नामा॒युः । तस्मात् सर्वायुषमुच्य॑त इ॒ति । // prāṇo hi bhūtā̍nāmā̱yuḥ । tasmāt sarvāyuṣamucyata i̱ti ।
तस्यैष एव शारी॑र आ॒त्मा । यः॑ पूर्व॒स्य । // tasyaiṣa eva śārī̍ra ā̱tmā । yaḥ̍ pūrvasya ।
तस्माद्वा एतस्मात् प्राण॒मयात् । अन्योऽन्तर आत्मा॑ मनो॒मयः । // tasmādvā etasmāt prāṇamayāt । anyo'ntara ātmā̍ mano̱mayaḥ ।
तेनै॑ष पू॒र्णः । स वा एष पुरुषवि॑ध ए॒व । // tenai̍ṣa pū̱rṇaḥ । sa vā eṣa puruṣavidha e̱va ।
तस्य पुरु॑षवि॒धताम् । अन्वयं॑ पुरुष॒विधः । // tasya puru̍ṣavidhatām । anvayaṃ̍ puruṣavidhaḥ ।
तस्य यजु॑रेव॒ शिरः । ऋग्दक्षि॑णः प॒क्षः । सामोत्त॑रः प॒क्षः । // tasya yaju̍reva śiraḥ । ṛgdakṣi̍ṇaḥ pakṣaḥ । sāmottaraḥ pakṣaḥ ।
आदे॑श आ॒त्मा । अथर्वाङ्गिरसः पुच्छं॑ प्रति॒ष्ठा । // āde̍śa ā̱tmā । atharvāṅgirasaḥ pucchaṃ̍ prati̱ṣṭhā ।
तदप्येष श्लो॑को भ॒वति ॥ १॥ // tadapyeṣa ślo̍ko bhavati ॥ 1॥
इति तृतीयोऽनुवाकः ॥ // iti tṛtīyo'nuvākaḥ ॥
यतो॒ वाचो॒ निव॑र्तन्ते । अप्राप्य॒ मन॑सा स॒ह । // yato̱ vāco̱ nivartante । aprāpya manasā saha ।
आनन्दं ब्रह्म॑णो वि॒द्वान् । न बिभेति कदा॑चने॒ति । // ānandaṃ brahmaṇo vidvān । na bibheti kadācane̱ti ।
तस्यैष एव शारी॑र आ॒त्मा । यः॑ पूर्व॒स्य । // tasyaiṣa eva śārī̍ra ā̱tmā । yaḥ̍ pūrvasya ।
तस्माद्वा एतस्मान्मनो॒मयात् । अन्योऽन्तर आत्मा वि॑ज्ञान॒मयः । // tasmādvā etasmānmano̱mayāt । anyo'ntara ātmā vi̍jñānamayaḥ ।
तेनै॑ष पू॒र्णः । स वा एष पुरुषवि॑ध ए॒व । // tenai̍ṣa pū̱rṇaḥ । sa vā eṣa puruṣavidha e̱va ।
तस्य पुरु॑षवि॒धताम् । // tasya puru̍ṣavidhatām ।
अ॒न्वयं॑ पुरुष॒विधः । तस्य श्र॑द्धैव॒ शिरः । // a̱nvayaṃ̍ puruṣavidhaḥ । tasya śrcahaiva śiraḥ ।
ऋतं दक्षि॑णः प॒क्षः । // ṛtaṃ dakṣi̍ṇaḥ pakṣaḥ ।
सत्यमुत्त॑रः प॒क्षः । यो॑ग आ॒त्मा । महः पुच्छं॑ प्रति॒ष्ठा । // satyamuttaraḥ pakṣaḥ । yo̍ga ā̱tmā । mahaḥ pucchaṃ̍ prati̱ṣṭhā ।
तदप्येष श्लो॑को भ॒वति ॥ १॥ // tadapyeṣa ślo̍ko bhavati ॥ 1॥
इति चतुर्थोऽनुवाकः ॥ // iti caturtho'nuvākaḥ ॥
वि॒ज्ञानं॑ य॒ज्ञं त॑नुते । कर्मा॑णि तनु॒तेऽपि॑ च । // vi̱jñānaṃ̍ yajñaṃ tanute । karmā̍ṇi tanu̱te'pi̍ ca ।
वि॒ज्ञानं॑ दे॒वाः सर्वे । // vi̱jñānaṃ̍ de̱vāḥ sarve ।
ब्रह्म॒ ज्येष्ठ॒मुपा॑सते । वि॒ज्ञानं॒ ब्रह्म॒ चेद्वेद॑ । // brahma jyeṣṭhamupā̍sate । vi̱jñānaṃ̱ brahma cedveda ।
तस्मा॒च्चेन्न प्र॒माद्य॑ति । श॒रीरे॑ पाप्म॑नो हि॒त्वा । // tasmācanna pramādyati । śarīre̍ pāpmano hi̱tvā ।
सर्वान्कामान् समश्नु॑त इ॒ति । तस्यैष एव शारी॑र आ॒त्मा । // sarvānkāmān samaśnu̍ta i̱ti । tasyaiṣa eva śārī̍ra ā̱tmā ।
यः॑ पूर्व॒स्य । तस्माद्वा एतस्माद्वि॑ज्ञान॒मयात् । // yaḥ̍ pūrvasya । tasmādvā etasmādvi̍jñānamayāt ।
अन्योऽन्तर आत्मा॑ऽऽनन्द॒मयः । तेनै॑ष पू॒र्णः । // anyo'ntara ātmā̍''nandamayaḥ । tenai̍ṣa pū̱rṇaḥ ।
स वा एष पुरुषवि॑ध ए॒व । तस्य पुरु॑षवि॒धताम् । // sa vā eṣa puruṣavidha e̱va । tasya puru̍ṣavidhatām ।
अन्वयं॑ पुरुष॒विधः । तस्य प्रिय॑मेव॒ शिरः । // anvayaṃ̍ puruṣavidhaḥ । tasya priyameva śiraḥ ।
मोदो दक्षि॑णः प॒क्षः । // modo dakṣi̍ṇaḥ pakṣaḥ ।
प्रमोद उत्त॑रः प॒क्षः । आन॑न्द आ॒त्मा । ब्रह्म पुच्छं॑ प्रति॒ष्ठा । // pramoda uttaraḥ pakṣaḥ । ānanda ā̱tmā । brahma pucchaṃ̍ prati̱ṣṭhā ।
तदप्येष श्लो॑को भ॒वति ॥ १॥ // tadapyeṣa ślo̍ko bhavati ॥ 1॥
इति पञ्चमोऽनुवाकः ॥ // iti pañcamo'nuvākaḥ ॥
अस॑न्ने॒व स॑ भवति । अस॒द्ब्रह्मेति॒ वेद॒ चेत् । // asanne̱va sa bhavati । ascarahmeti̱ veda cet ।
अस्ति ब्रह्मेति॑ चेद्वे॒द । सन्तमेनं ततो वि॑दुरि॒ति । // asti brahmeti̍ cedveda । santamenaṃ tato viduri̱ti ।
तस्यैष एव शारी॑र आ॒त्मा । यः॑ पूर्व॒स्य । // tasyaiṣa eva śārī̍ra ā̱tmā । yaḥ̍ pūrvasya ।
अथातो॑ऽनुप्र॒श्नाः । उ॒तावि॒द्वान॒मुं लो॒कं प्रेत्य॑ । // athāto̍'nupraśnāḥ । u̱tāvidvānamuṃ lo̱kaṃ pretya ।
कश्च॒न ग॑च्छ॒ती३ । अऽऽ । // kaścana gcahatī3
आहो॑ वि॒द्वान॒मुं लो॒कं प्रेत्य॑ । कश्चि॒त्सम॑श्नु॒ता३ उ॒ । // āho̍ vidvānamuṃ lo̱kaṃ pretya । kaści̱tsamaśnu̱tā3 u̱ ।
सो॑ऽकामयत । ब॒हुस्यां॒ प्रजा॑ये॒येति॑ । स तपो॑ऽतप्यत । // so̍'kāmayata । bahusyāṃ̱ prajā̍ye̱yeti̍ । sa tapo̍'tapyata ।
स तप॑स्त॒प्त्वा । इदंसर्वमसृजत । यदि॒दं किञ्च॑ । // sa tapastaptvā । idaṃsarvamasṛjata । yadidaṃ kiñca ।
तत्सृ॒ष्ट्वा । तदे॒वानु॒प्रावि॑शत् । तद॑नु प्र॒विश्य॑ । // tatsṛ̱ṣṭvā । tade̱vānu̱prāvi̍śat । tadanu praviśya ।
सच्च॒ त्यच्चा॑भवत् । // sacca tyaccābhavat ।
नि॒रुक्तं॒ चानि॑रुक्तं च । नि॒लय॑नं॒ चानि॑लयनं च । // ni̱ruktaṃ̱ cāni̍ruktaṃ ca । ni̱layanaṃ̱ cāni̍layanaṃ ca ।
वि॒ज्ञानं॒ चावि॑ज्ञानं च । सत्यं चानृतं च स॑त्यम॒भवत् । // vi̱jñānaṃ̱ cāvi̍jñānaṃ ca । satyaṃ cānṛtaṃ ca satyamcabhavat ।
यदि॑दं कि॒ञ्च । तत्सत्यमि॑त्याच॒क्षते । // yadidaṃ ki̱ñca । tatsatyami̍tyācakṣate ।
तदप्येष श्लो॑को भ॒वति ॥ १॥ // tadapyeṣa ślo̍ko bhavati ॥ 1॥
इति षष्ठोऽनुवाकः ॥ // iti ṣaṣṭho'nuvākaḥ ॥
अस॒द्वा इ॒दमग्र॑ आसीत् । ततो॒ वै सद॑जायत । // asadvā idamagra āsīt । tato̱ vai sadajāyata ।
तदात्मान स्वय॑मकु॒रुत । तस्मात्तत्सुकृतमुच्य॑त इ॒ति । // tadātmāna svayamaku̱ruta । tasmāttatsukṛtamucyata i̱ti ।
यद्वै॑ तत् सु॒कृतम् । र॑सो वै॒ सः । // yadvai̍ tat su̱kṛtam । raso vai̱ saḥ ।
रसṃह्येवायं लब्ध्वाऽऽन॑न्दी भ॒वति । को ह्येवान्यात्कः // rasaṃhyevāyaṃ labdhvā''nandī bhavati । ko hyevānyātkaḥ
प्रा॒ण्यात् । यदेष आकाश आन॑न्दो न॒ स्यात् । // prā̱ṇyāt । yadeṣa ākāśa ānando na syāt ।
एष ह्येवाऽऽन॑न्दया॒ति । // eṣa hyevā''nandayā̱ti ।
य॒दा ह्ये॑वैष॒ एतस्मिन्नदृश्येऽनात्म्येऽनिरुक्तेऽनिलयनेऽभयं // yadā hye̍vaiṣa etasminnadṛśye'nātmye'nirukte'nilayane'bhayaṃ
प्रति॑ष्ठां वि॒न्दते । अथ सोऽभयं ग॑तो भ॒वति । // prati̍ṣṭhāṃ vi̱ndate । atha so'bhayaṃ gato bhavati ।
य॒दा ह्ये॑वैष॒ एतस्मिन्नुदरमन्त॑रं कु॒रुते । // yadā hye̍vaiṣa etasminnudaramantaraṃ ku̱rute ।
अथ तस्य भ॑यं भ॒वति । तत्त्वेव भयं विदुषोऽम॑न्वान॒स्य । // atha tasya bhayaṃ bhavati । tattveva bhayaṃ viduṣo'manvānasya ।
तदप्येष श्लो॑को भ॒वति ॥ १॥ // tadapyeṣa ślo̍ko bhavati ॥ 1॥
इति सप्तमोऽनुवाकः ॥ // iti saptamo'nuvākaḥ ॥
भी॒षाऽस्मा॒द्वातः॑ पवते । भी॒षोदे॑ति॒ सूर्यः॑ । // bhī̱ṣā'smādvātaḥ̍ pavate । bhī̱ṣode̍ti̱ sūryaḥ̍ ।
भीषाऽस्मादग्नि॑श्चेन्द्र॒श्च । मृत्युर्धावति पञ्च॑म इ॒ति । // bhīṣā'smādagni̍ścendraśca । mṛtyurdhāvati pañcama i̱ti ।
सैषाऽऽनन्दस्य मीमा॑ṃसा भ॒वति । // saiṣā''nandasya mīmā̍ṃsā bhavati ।
युवा स्यात्साधुयु॑वाऽध्या॒यकः । // yuvā syātsādhuyu̍vā'dhyā̱yakaḥ ।
आशिष्ठो दृढिष्ठो॑ बलि॒ष्ठः । // āśiṣṭho dṛḍhiṣṭho̍ bali̱ṣṭhaḥ ।
तस्येयं पृथिवी सर्वा वित्तस्य॑ पूर्णा॒ स्यात् । // tasyeyaṃ pṛthivī sarvā vittasya pūrṇā̱ syāt ।
स एको मानुष॑ आन॒न्दः । ते ये शतं मानुषा॑ आन॒न्दाः ॥ १॥ // sa eko mānuṣa ānandaḥ । te ye śataṃ mānuṣā̍ ānandāḥ ॥ 1॥
स एको मनुष्यगन्धर्वाणा॑मान॒न्दः । श्रोत्रियस्य चाकाम॑हत॒स्य । // sa eko manuṣyagandharvāṇā̍mānandaḥ । śrotriyasya cākāmahatasya ।
ते ये शतं मनुष्यगन्धर्वाणा॑मान॒न्दाः । // te ye śataṃ manuṣyagandharvāṇā̍mānandāḥ ।
स एको देवगन्धर्वाणा॑मान॒न्दः । श्रोत्रियस्य चाकाम॑हत॒स्य । // sa eko devagandharvāṇā̍mānandaḥ । śrotriyasya cākāmahatasya ।
ते ये शतं देवगन्धर्वाणा॑मान॒न्दाः । // te ye śataṃ devagandharvāṇā̍mānandāḥ ।
स एकः पितृणां चिरलोकलोकाना॑मान॒न्दः । // sa ekaḥ pitṛṇāṃ ciralokalokānā̍mānandaḥ ।
श्रोत्रियस्य चाकाम॑हत॒स्य । // śrotriyasya cākāmahatasya ।
ते ये शतं पितृणां चिरलोकलोकाना॑मान॒न्दाः । // te ye śataṃ pitṛṇāṃ ciralokalokānā̍mānandāḥ ।
स एक आजानजानां देवाना॑मान॒न्दः ॥ २॥ // sa eka ājānajānāṃ devānā̍mānandaḥ ॥ 2॥
श्रोत्रियस्य चाकाम॑हत॒स्य । // śrotriyasya cākāmahatasya ।
ते ये शतं आजानजानां देवाना॑मान॒न्दाः । // te ye śataṃ ājānajānāṃ devānā̍mānandāḥ ।
स एकः कर्मदेवानां देवाना॑मान॒न्दः । // sa ekaḥ karmadevānāṃ devānā̍mānandaḥ ।
ये कर्मणा देवान॑पिय॒न्ति । श्रोत्रियस्य चाकाम॑हत॒स्य । // ye karmaṇā devānapiyanti । śrotriyasya cākāmahatasya ।
ते ये शतं कर्मदेवानां देवाना॑मान॒न्दाः । // te ye śataṃ karmadevānāṃ devānā̍mānandāḥ ।
स एको देवाना॑मान॒न्दः । श्रोत्रियस्य चाकाम॑हत॒स्य । // sa eko devānā̍mānandaḥ । śrotriyasya cākāmahatasya ।
ते ये शतं देवाना॑मान॒न्दाः । स एक इन्द्र॑स्याऽऽन॒न्दः ॥ ३॥ // te ye śataṃ devānā̍mānandāḥ । sa eka indrasyā''nandaḥ ॥ 3॥
श्रोत्रियस्य चाकाम॑हत॒स्य । ते ये शतमिन्द्र॑स्याऽऽन॒न्दाः । // śrotriyasya cākāmahatasya । te ye śatamindrasyā''nandāḥ ।
स एको बृहस्पते॑रान॒न्दः । श्रोत्रियस्य चाकाम॑हत॒स्य । // sa eko bṛhaspate̍rānandaḥ । śrotriyasya cākāmahatasya ।
ते ये शतं बृहस्पते॑रान॒न्दाः । स एकः प्रजापते॑रान॒न्दः । // te ye śataṃ bṛhaspate̍rānandāḥ । sa ekaḥ prajāpate̍rānandaḥ ।
श्रोत्रियस्य चाकाम॑हत॒स्य । // śrotriyasya cākāmahatasya ।
ते ये शतं प्रजापते॑रान॒न्दाः । // te ye śataṃ prajāpate̍rānandāḥ ।
स एको ब्रह्मण॑ आन॒न्दः । श्रोत्रियस्य चाकाम॑हत॒स्य ॥ ४॥ // sa eko brahmaṇa ānandaḥ । śrotriyasya cākāmahatasya ॥ 4॥
स यश्चा॑यं पु॒रुषे । यश्चासा॑वादि॒त्ये । स एकः॑ । // sa yaścā̍yaṃ pu̱ruṣe । yaścāsā̍vādi̱tye । sa ekaḥ̍ ।
स य॑ एवं॒वित् । अस्माल्लो॑कात्प्रे॒त्य । // sa ya evaṃ̱vit । asmāllo̍kātpre̱tya ।
एतमन्नमयमात्मानमुप॑सङ्क्रा॒मति । // etamannamayamātmānamupasaṅkrā̱mati ।
एतं प्राणमयमात्मानमुप॑सङ्क्रा॒मति । // etaṃ prāṇamayamātmānamupasaṅkrā̱mati ।
एतं मनोमयमात्मानमुप॑सङ्क्रा॒मति । // etaṃ manomayamātmānamupasaṅkrā̱mati ।
एतं विज्ञानमयमात्मानमुप॑सङ्क्रा॒मति । // etaṃ vijñānamayamātmānamupasaṅkrā̱mati ।
एतमानन्दमयमात्मानमुप॑सङ्क्रा॒मति । // etamānandamayamātmānamupasaṅkrā̱mati ।
तदप्येष श्लोको॑ भ॒वति ॥ ५॥ इत्यष्टमोऽनुवाकः ॥ // tadapyeṣa śloko̍ bhavati ॥ 5॥ ityaṣṭamo'nuvākaḥ ॥
यतो॒ वाचो॒ निव॑र्तन्ते । अप्रा॑प्य॒ मन॑सा स॒ह । // yato̱ vāco̱ nivartante । aprā̍pya manasā saha ।
आनन्दं ब्रह्म॑णो वि॒द्वान् । // ānandaṃ brahmaṇo vidvān ।
न बिभेति कुत॑श्चने॒ति । // na bibheti kutaścane̱ti ।
एतṃह वाव॑ न त॒पति । // etaṃha vāva na tapati ।
किमहṃसाधु॑ नाक॒रवम् । किमहं पापमकर॑वमि॒ति । // kimahaṃsādhu̍ nākaravam । kimahaṃ pāpamakaravami̱ti ।
स य एवं विद्वानेते आत्मा॑न स्पृ॒णुते । // sa ya evaṃ vidvānete ātmā̍na spṛ̱ṇute ।
उ॒भे ह्ये॑वैष॒ एते आत्मा॑न स्पृ॒णुते । य ए॒वं वेद॑ । // ubhe hye̍vaiṣa ete ātmā̍na spṛ̱ṇute । ya e̱vaṃ veda ।
इत्यु॑प॒निष॑त् ॥ १॥ // ityu̍paniṣat ॥ 1॥
इति नवमोऽनुवाकः ॥ // iti navamo'nuvākaḥ ॥
॥ इति ब्रह्मानन्दवल्ली समाप्ता ॥ // ॥ iti brahmānandavallī samāptā ॥
ॐ स॒ह ना॑ववतु । स॒ह नौ॑ भुनक्तु । स॒ह वी॒र्यं॑ करवावहै । // oṃ saha nā̍vavatu । saha nau̍ bhunaktu । saha vī̱ryaṃ̍ karavāvahai ।
ते॒ज॒स्विना॒वधी॑तमस्तु॒ मा वि॑द्विषा॒वहै । // te̱jasvinā̱vadhī̍tamastu̱ mā vidviṣā̱vahai ।
ॐ शान्तिः॒ शान्तिः॒ शान्तिः॑ ॥ // oṃ śāntiḥ̱ śāntiḥ̱ śāntiḥ̍ ॥
तृतीया भृगुवल्ली // tṛtīyā bhṛguvallī
ॐ स॒ह ना॑ववतु । स॒ह नौ॑ भुनक्तु । स॒ह वी॒र्यं॑ करवावहै । // oṃ saha nā̍vavatu । saha nau̍ bhunaktu । saha vī̱ryaṃ̍ karavāvahai ।
ते॒ज॒स्विना॒वधी॑तमस्तु॒ मा वि॑द्विषा॒वहै । // te̱jasvinā̱vadhī̍tamastu̱ mā vidviṣā̱vahai ।
ॐ शान्तिः॒ शान्तिः॒ शान्तिः॑ ॥ // oṃ śāntiḥ̱ śāntiḥ̱ śāntiḥ̍ ॥
भृ॑गु॒र्वै वा॑रु॒णिः । वरु॑णं॒ पित॑र॒मुप॑ससार । // bhṛ̍gu̱rvai vā̍ru̱ṇiḥ । varu̍ṇaṃ̱ pitaramupasasāra ।
अधी॑हि भगवो॒ ब्रह्मेति॑ । तस्मा॑ ए॒तत्प्रो॑वाच । // adhī̍hi bhagavo̱ brahmeti̍ । tasmā̍ e̱tatpro̍vāca ।
अन्नं॑ प्रा॒णं चक्षुः॒ श्रोत्रं॒ मनो॒ वाच॒मिति॑ । // annaṃ̍ prā̱ṇaṃ cakṣuḥ̱ śrotraṃ̱ mano̱ vācamiti̍ ।
तṃहो॑वाच । यतो॒ वा इ॒मानि॒ भूता॑नि॒ जाय॑न्ते । // taṃho̍vāca । yato̱ vā i̱māni̱ bhūtā̍ni̱ jāyante ।
येन॒ जाता॑नि॒ जीव॑न्ति । // yena jātā̍ni̱ jīvanti ।
यत्प्रय॑न्त्य॒भिसंवि॑शन्ति । तद्विजि॑ज्ञासस्व । तद्ब्रह्मेति॑ । // yatprayantycabhisaṃvi̍śanti । tadviji̍jñāsasva । tadbrahmeti̍ ।
स तपो॑ऽतप्यत । स तप॑स्त॒प्त्वा ॥ १॥ // sa tapo̍'tapyata । sa tapastaptvā ॥ 1॥
इति प्रथमोऽनुवाकः ॥ // iti prathamo'nuvākaḥ ॥
अन्नं॒ ब्रह्मेति॒ व्य॑जानात् । अ॒न्नाद्ध्ये॑व खल्वि॒मानि॒ // annaṃ̱ brahmeti̱ vyajānāt । a̱nnāddhye̍va khalvi̱māni̱
भुता॑नि॒ जाय॒न्ते । अन्ने॑न॒ जाता॑नि॒ जीव॑न्ति । // bhutā̍ni̱ jāyante । anne̍na jātā̍ni̱ jīvanti ।
अन्नं॒ प्रय॑न्त्य॒भिसंवि॑श॒न्तीति॑ । तद्वि॒ज्ञाय॑ । // annaṃ̱ prayantyabhisaṃvi̍śantīti̍ । tadvi̱jñāya ।
पुन॑रे॒व वरु॑णं॒ पित॑र॒मुप॑ससार । // punare̱va varu̍ṇaṃ̱ pitaramupasasāra ।
अधी॑हि भगवो॒ ब्रह्मेति॑ । तṃहो॑वाच । // adhī̍hi bhagavo̱ brahmeti̍ । taṃho̍vāca ।
तप॑सा॒ ब्रह्म॒ विजि॑ज्ञासस्व । तपो॒ ब्रह्मेति॑ । // tapasā̱ brahma viji̍jñāsasva । tapo̱ brahmeti̍ ।
स तपो॑ऽतप्यत । स तप॑स्त॒प्त्वा ॥ १॥ // sa tapo̍'tapyata । sa tapastaptvā ॥ 1॥
इति द्वितीयोऽनुवाकः ॥ // iti dvitīyo'nuvākaḥ ॥
प्रा॒णो ब्रह्मेति॒ व्य॑जानात् । प्रा॒णाद्ध्ये॑व खल्वि॒मानि॒ // prā̱ṇo brahmeti̱ vyajānāt । prā̱ṇāddhye̍va khalvi̱māni̱
भूता॑नि॒ जाय॑न्ते । प्रा॒णेन॒ जाता॑नि॒ जीव॑न्ति । // bhūtā̍ni̱ jāyante । prā̱ṇena jātā̍ni̱ jīvanti ।
प्रा॒णं प्रय॑न्त्य॒भिसंवि॑श॒न्तीति॑ । तद्वि॒ज्ञाय॑ । // prā̱ṇaṃ prayantyabhisaṃvi̍śantīti̍ । tadvi̱jñāya ।
पुन॑रे॒व वरु॑णं॒ पित॑र॒मुप॑ससार । // punare̱va varu̍ṇaṃ̱ pitaramupasasāra ।
अधी॑हि भगवो॒ ब्रह्मेति॑ । तṃहो॑वाच । // adhī̍hi bhagavo̱ brahmeti̍ । taṃho̍vāca ।
तप॑सा॒ ब्रह्म॒ विजि॑ज्ञासस्व । तपो॒ ब्रह्मेति॑ । // tapasā̱ brahma viji̍jñāsasva । tapo̱ brahmeti̍ ।
स तपो॑ऽतप्यत । स तप॑स्त॒प्त्वा ॥ १॥ // sa tapo̍'tapyata । sa tapastaptvā ॥ 1॥
इति तृतीयोऽनुवाकः ॥ // iti tṛtīyo'nuvākaḥ ॥
मनो॒ ब्रह्मेति॒ व्य॑जानात् । मन॑सो॒ ह्ये॑व खल्वि॒मानि॒ // mano̱ brahmeti̱ vyajānāt । manaso̱ hye̍va khalvi̱māni̱
भूता॑नि॒ जाय॑न्ते । मन॑सा॒ जाता॑नि॒ जीव॑न्ति । // bhūtā̍ni̱ jāyante । manasā̱ jātā̍ni̱ jīvanti ।
मनः॒ प्रय॑न्त्य॒भिसंवि॑श॒न्तीति॑ । तद्वि॒ज्ञाय॑ । // manaḥ̱ prayantyabhisaṃvi̍śantīti̍ । tadvi̱jñāya ।
पुन॑रे॒व वरु॑णं॒ पित॑र॒मुप॑ससार । // punare̱va varu̍ṇaṃ̱ pitaramupasasāra ।
अधी॑हि भगवो॒ ब्रह्मेति॑ । तṃहो॑वाच । // adhī̍hi bhagavo̱ brahmeti̍ । taṃho̍vāca ।
तप॑सा॒ ब्रह्म॒ विजि॑ज्ञासस्व । तपो॒ ब्रह्मेति॑ । // tapasā̱ brahma viji̍jñāsasva । tapo̱ brahmeti̍ ।
स तपो॑ऽतप्यत । स तप॑स्त॒प्त्वा ॥ १॥ // sa tapo̍'tapyata । sa tapastaptvā ॥ 1॥
इति चतुर्थोऽनुवाकः ॥ // iti caturtho'nuvākaḥ ॥
वि॒ज्ञानं॒ ब्रह्मेति॒ व्य॑जानात् । वि॒ज्ञाना॒द्ध्ये॑व खल्वि॒मानि॒ // vi̱jñānaṃ̱ brahmeti̱ vyajānāt । vi̱jñānāddhye̍va khalvi̱māni̱
भूता॑नि॒ जाय॑न्ते । वि॒ज्ञाने॑न॒ जाता॑नि॒ जीव॑न्ति । // bhūtā̍ni̱ jāyante । vi̱jñāne̍na jātā̍ni̱ jīvanti ।
वि॒ज्ञानं॒ प्रय॑न्त्य॒भिसंवि॑श॒न्तीति॑ । तद्वि॒ज्ञाय॑ । // vi̱jñānaṃ̱ prayantyabhisaṃvi̍śantīti̍ । tadvi̱jñāya ।
पुन॑रे॒व वरु॑णं॒ पित॑र॒मुप॑ससार । // punare̱va varu̍ṇaṃ̱ pitaramupasasāra ।
अधी॑हि भगवो॒ ब्रह्मेति॑ । तṃहो॑वाच । // adhī̍hi bhagavo̱ brahmeti̍ । taṃho̍vāca ।
तप॑सा॒ ब्रह्म॒ विजि॑ज्ञासस्व । तपो॒ ब्रह्मेति॑ । // tapasā̱ brahma viji̍jñāsasva । tapo̱ brahmeti̍ ।
स तपो॑ऽतप्यत । स तप॑स्त॒प्त्वा ॥ १॥ // sa tapo̍'tapyata । sa tapastaptvā ॥ 1॥
इति पञ्चमोऽनुवाकः ॥ // iti pañcamo'nuvākaḥ ॥
आ॒न॒न्दो ब्र॒ह्मेति॒ व्य॑जानात् । आ॒नन्दा॒ध्ये॑व खल्वि॒मानि॒ // ā̱nando brahmeti̱ vyajānāt । ā̱nandādhye̍va khalvi̱māni̱
भूता॑नि॒ जाय॑न्ते । आ॒न॒न्देन॒ जाता॑नि॒ जीव॑न्ति । // bhūtā̍ni̱ jāyante । ā̱nandena jātā̍ni̱ jīvanti ।
आ॒न॒न्दं प्रय॑न्त्य॒भिसंवि॑श॒न्तीति॑ । // ā̱nandaṃ prayantyabhisaṃvi̍śantīti̍ ।
सैषा भार्ग॒वी वा॑रु॒णी वि॒द्या । प॒र॒मे व्यो॑म॒न्प्रति॑ष्ठिता । // saiṣā bhārgavī vā̍ru̱ṇī vidyā । parame vyo̍manprati̍ṣṭhitā ।
स य ए॒वं वेद॒ प्रति॑तिष्ठति । अन्न॑वानन्ना॒दो भ॑वति । // sa ya e̱vaṃ veda prati̍tiṣṭhati । annavānannādo bhavati ।
म॒हान्भ॑वति प्र॒जया॑ प॒शुभि॑र्ब्रह्मवर्च॒सेन॑ । // mahānbhavati prajayā̍ paśubhi̍rbrahmavarcasena ।
म॒हान् की॒र्त्या ॥ १॥ // mahān kī̱rtyā ॥ 1॥
इति षष्ठोऽनुवाकः ॥ // iti ṣaṣṭho'nuvākaḥ ॥
अन्नं॒ न नि॑न्द्यात् । तद्॒व्रतम् । प्रा॒णो वा अन्नम्॑ । // annaṃ̱ na ni̍ndyāt । taḏvratam । prā̱ṇo vā annam̍ ।
शरी॑रमन्ना॒दम् । प्रा॒णे शरी॑रं॒ प्रति॑ष्ठितम् । // śarī̍ramannādam । prā̱ṇe śarī̍raṃ̱ prati̍ṣṭhitam ।
शरी॑रे प्रा॒णः प्रति॑ष्ठितः । तदे॒तदन्न॒मन्ने॒ प्रति॑ष्ठितम् । // śarī̍re prā̱ṇaḥ prati̍ṣṭhitaḥ । tade̱tadannamanne̱ prati̍ṣṭhitam ।
स य ए॒तदन्न॒मन्ने॒ प्रति॑ष्ठितं॒ वेद॒ प्रति॑तिष्ठति । // sa ya e̱tadannamanne̱ prati̍ṣṭhitaṃ̱ veda prati̍tiṣṭhati ।
अन्न॑वानन्ना॒दो भ॑वति । म॒हान्भ॑वति प्र॒जया॑ // annavānannādo bhavati । mahānbhavati prajayā̍
प॒शुभि॑र्ब्रह्मवर्च॒सेन॑ । म॒हान् की॒र्त्या ॥ १॥ // paśubhi̍rbrahmavarcasena । mahān kī̱rtyā ॥ 1॥
इति सप्तमोऽनुवाकः ॥ // iti saptamo'nuvākaḥ ॥
अन्नं॒ न परि॑चक्षीत । तद्॒व्रतम् । आपो॒ वा अन्न॑म् । // annaṃ̱ na paricakṣīta । taḏvratam । āpo̱ vā annam ।
ज्योति॑रन्ना॒दम् । अ॒प्सु ज्योतिः॒ प्रति॑ष्ठितम् । // jyoti̍rannādam । a̱psu jyotiḥ̱ prati̍ṣṭhitam ।
ज्योति॒ष्यापः॒ प्रति॑ष्ठिताः । तदे॒तदन्न॒मन्ने॒ प्रति॑ष्ठितम् । // jyoti̱ṣyāpaḥ̱ prati̍ṣṭhitāḥ । tade̱tadannamanne̱ prati̍ṣṭhitam ।
स य ए॒तदन्न॒मन्ने॒ प्रति॑ष्ठितं॒ वेद॒ प्रति॑तिष्ठति । // sa ya e̱tadannamanne̱ prati̍ṣṭhitaṃ̱ veda prati̍tiṣṭhati ।
अन्न॑वानन्ना॒दो भ॑वति । म॒हान्भ॑वति प्र॒जया॑ // annavānannādo bhavati । mahānbhavati prajayā̍
प॒शुभि॑र्ब्रह्मवर्च॒सेन॑ । म॒हान् की॒र्त्या ॥ १॥ // paśubhi̍rbrahmavarcasena । mahān kī̱rtyā ॥ 1॥
इत्यष्टमोऽनुवाकः ॥ // ityaṣṭamo'nuvākaḥ ॥
अन्नं॑ ब॒हु कु॑र्वीत । तद्॒व्रतम् । पृ॒थि॒वी वा अन्नम्॑ । // annaṃ̍ bahu ku̍rvīta । taḏvratam । pṛ̱thi̱vī vā annam̍ ।
आ॒का॒शोऽन्ना॒दः । पृ॒थि॒व्यामा॑का॒शः प्रति॑ष्ठितः । // ā̱kā̱śo'nnādaḥ । pṛ̱thi̱vyāmā̍kā̱śaḥ prati̍ṣṭhitaḥ ।
आ॒का॒शे पृ॑थि॒वी प्रति॑ष्ठिता । // ā̱kā̱śe pṛ̍thi̱vī prati̍ṣṭhitā ।
तदे॒तदन्न॒मन्ने॒ प्रति॑ष्ठितम् । // tade̱tadannamanne̱ prati̍ṣṭhitam ।
स य ए॒तदन्न॒मन्ने॒ प्रति॑ष्ठितं॒ वेद॒ प्रति॑तिष्ठति । // sa ya e̱tadannamanne̱ prati̍ṣṭhitaṃ̱ veda prati̍tiṣṭhati ।
अन्न॑वानन्ना॒दो भ॑वति । म॒हान्भ॑वति प्र॒जया॑ // annavānannādo bhavati । mahānbhavati prajayā̍
प॒शुभि॑र्ब्रह्मवर्च॒सेन॑ । म॒हान् की॒र्त्या ॥ १॥ // paśubhi̍rbrahmavarcasena । mahān kī̱rtyā ॥ 1॥
इति नवमोऽनुवाकः ॥ // iti navamo'nuvākaḥ ॥
न कञ्चन वसतौ प्रत्या॑चक्षी॒त । तद्॒व्रतम् । // na kañcana vasatau pratyācakṣī̱ta । taḏvratam ।
तस्माद्यया कया च विधया बह्व॑न्नं प्रा॒प्नुयात् । // tasmādyayā kayā ca vidhayā bahvannaṃ prā̱pnuyāt ।
अराध्यस्मा अन्नमि॑त्याच॒क्षते । // arādhyasmā annami̍tyācakṣate ।
एतद्वै मुखतोऽन्नṃ रा॒द्धम् । // etadvai mukhato'nnaṃ rāddham ।
मुखतोऽस्मा अ॑न्नṃ रा॒ध्यते । // mukhato'smā a̍nnaṃ rādhyate ।
एतद्वै मध्यतोऽन्नṃ रा॒द्धम् । // etadvai madhyato'nnaṃ rāddham ।
मध्यतोऽस्मा अ॑न्नṃ रा॒ध्यते । // madhyato'smā a̍nnaṃ rādhyate ।
एदद्वा अन्ततोऽ॑न्नṃ रा॒द्धम् । // edadvā antato'̍nnaṃ rāddham ।
अन्ततोऽस्मा अ॑न्न॑ रा॒ध्यते ॥ १॥ // antato'smā a̍nna rādhyate ॥ 1॥
य ए॑वं वे॒द । क्षेम इ॑ति वा॒चि । योगक्षेम // ya e̍vaṃ veda । kṣema i̍ti vāci । yogakṣema
इति प्रा॑णापा॒नयोः । // iti prā̍ṇāpā̱nayoḥ ।
कर्मे॑ति ह॒स्तयोः । गतिरि॑ति पा॒दयोः । विमुक्तिरि॑ति पा॒यौ । // karme̍ti hastayoḥ । gatiri̍ti pādayoḥ । vimuktiri̍ti pā̱yau ।
इति मानुषीः समा॒ज्ञाः । अथ दै॒वीः । तृप्तिरि॑ति वृ॒ष्टौ । // iti mānuṣīḥ samā̱jñāḥ । atha dai̱vīḥ । tṛptiri̍ti vṛ̱ṣṭau ।
बलमि॑ति वि॒द्युति ॥ २॥ // balami̍ti vidyuti ॥ 2॥
यश इ॒ति प॒शुषु । ज्योतिरिति न॑क्षत्रे॒षु । // yaśa i̱ti paśuṣu । jyotiriti nakṣatre̱ṣu ।
प्रजातिरमृतमानन्द इ॑त्युप॒स्थे । सर्वमि॑त्याका॒शे । // prajātiramṛtamānanda i̍tyupasthe । sarvami̍tyākā̱śe ।
तत्प्रतिष्ठेत्यु॑पासी॒त । प्रतिष्ठा॑वान् भ॒वति । // tatpratiṣṭhetyu̍pāsī̱ta । pratiṣṭhā̍vān bhavati ।
तन्मह इत्यु॑पासी॒त । म॑हान्भ॒वति । तन्मन इत्यु॑पासी॒त । // tanmaha ityu̍pāsī̱ta । mahānbhavati । tanmana ityu̍pāsī̱ta ।
मान॑वान्भ॒वति ॥ ३॥ // mānavānbhavati ॥ 3॥
तन्नम इत्यु॑पासी॒त । नम्यन्तेऽस्मै का॒माः । // tannama ityu̍pāsī̱ta । namyante'smai kā̱māḥ ।
तद्ब्रह्मेत्यु॑पासी॒त । ब्रह्म॑वान्भ॒वति । // tadbrahmetyu̍pāsī̱ta । brahmavānbhavati ।
तद्ब्रह्मणः परिमर इत्यु॑पासी॒त । // tadbrahmaṇaḥ parimara ityu̍pāsī̱ta ।
पर्येणं म्रियन्ते द्विषन्तः॑ सप॒त्नाः । // paryeṇaṃ mriyante dviṣantaḥ̍ sapatnāḥ ।
परि येऽप्रिया भ्रातृ॒व्याः । // pari ye'priyā bhrātṛ̱vyāḥ ।
स यश्चा॑यं पु॒रुषे । यश्चासा॑वादि॒त्ये । स एकः॑ ॥ ४॥ // sa yaścā̍yaṃ pu̱ruṣe । yaścāsā̍vādi̱tye । sa ekaḥ̍ ॥ 4॥
स य॑ एवं॒वित् । अस्माल्लो॑कात्प्रे॒त्य । // sa ya evaṃ̱vit । asmāllo̍kātpre̱tya ।
एतमन्नमयमात्मानमुप॑सङ्क्र॒म्य । // etamannamayamātmānamupasaṅkramya ।
एतं प्राणमयमात्मानमुप॑सङ्क्र॒म्य । // etaṃ prāṇamayamātmānamupasaṅkramya ।
एतं मनोमयमात्मानमुप॑सङ्क्र॒म्य । // etaṃ manomayamātmānamupasaṅkramya ।
एतं विज्ञानमयमात्मानमुप॑सङ्क्र॒म्य । // etaṃ vijñānamayamātmānamupasaṅkramya ।
एतमानन्दमयमात्मानमुप॑सङ्क्र॒म्य । // etamānandamayamātmānamupasaṅkramya ।
इमाँल्लोकन्कामान्नी कामरूप्य॑नुस॒ञ्चरन् । // imām̐llokankāmānnī kāmarūpyanusañcaran ।
एतत् साम गा॑यन्ना॒स्ते । हा ३ वु॒ हा ३ वु॒ हा ३ वु॑ ॥ ५॥ // etat sāma gā̍yannā̱ste । hā 3 vu̱ hā 3 vu̱ hā 3 vu̍ ॥ 5॥
अ॒हमन्नम॒हमन्नम॒हमन्नम् । // a̱hamannamahamannamahamannam ।
अ॒हमन्ना॒दोऽ॒३हमन्ना॒दोऽ॒३अहमन्ना॒दः । // a̱hamannādo'hamannādo'hamannādaḥ ।
अ॒हṃश्लोक॒कृद॒हṃश्लोक॒कृद॒हṃश्लोक॒कृत् । // a̱haṃślokakṛdahaṃślokakṛdahaṃślokakṛt ।
अ॒हमस्मि प्रथमजा ऋता३स्य॒ । // a̱hamasmi prathamajā ṛtā3sya ।
पूर्वं देवेभ्योऽमृतस्य ना३भा॒इ॒ । // pūrvaṃ devebhyo'mṛtasya nā3bhā̱i̱ ।
यो मा ददाति स इदेव मा३अऽवाः॒ । // yo mā dadāti sa ideva mā3a'vāḥ̱ ।
अ॒हमन्न॒मन्न॑म॒दन्त॒मा३द्मि॒ । // a̱hamannamannamcantamā3dmi̱ ।
अ॒हं विश्वं॒ भुव॑न॒मभ्य॑भ॒वा३म् । // a̱haṃ viśvaṃ̱ bhuvanamabhyabhavā3m ।
सुव॒र्न ज्योतीः । य ए॒वं वेद॑ । इत्यु॑प॒निष॑त् ॥ ६॥ // suvarna jyotīḥ । ya e̱vaṃ veda । ityu̍paniṣat ॥ 6॥
इति दशमोऽनुवाकः ॥ // iti daśamo'nuvākaḥ ॥
॥ इति भृगुवल्ली समाप्ता ॥ // ॥ iti bhṛguvallī samāptā ॥

ॐ स॒ह ना॑ववतु । स॒ह नौ॑ भुनक्तु । स॒ह वी॒र्यं॑ करवावहै । // oṃ saha nā̍vavatu । saha nau̍ bhunaktu । saha vī̱ryaṃ̍ karavāvahai ।
ते॒ज॒स्वि ना॒वधी॑तमस्तु॒ मा वि॑द्विषा॒वहै । // te̱jasvi nā̱vadhī̍tamastu̱ mā vidviṣā̱vahai ।
॥ ॐ शान्तिः॒ शान्तिः॒ शान्तिः॑ ॥ // ॥ oṃ śāntiḥ̱ śāntiḥ̱ śāntiḥ̍ ॥
॥ हरिः ॐ ॥ // ॥ hariḥ oṃ ॥

Прашна Упанишада

На этой странице текст Прашна Упанишады.

Перевод Прашна Упанишады на этой странице

ओं भद्रं कर्णेभिः शृणुयाम देवा । भद्रम् पष्येमाक्शभिर्यजत्राः ।
स्थिरैरङ्गैस्तुष्तुवाँसस्तनूभि । र्व्यशेम देवहितं यदायुः ॥

oṃ bhadraṃ karṇebhiḥ śṛṇuyāma devā. Bhadram paṣyemākśabhiryajatrāḥ.
sthirairaṅgaistuṣtuvām̐sastanūbhi. Rvyaśema devahitaṃ yadāyuḥ ॥

atha praṣṇopaniṣad

ओं सुकेशा च भारद्वाजः शैब्यश्च सत्यकामः सौर्यायणी च गार्ग्यः कौसल्यश्चाश्वलायनो भार्गवो वैदर्भिः कबन्धी कात्यायनस्ते हैते ब्रह्मपरा ब्रह्मनिष्ठाः परं ब्रह्मान्वेषमाणा एष ह वै तत्सर्वं वक्श्यतीति ते ह समित्पाणयो भगवन्तं पिप्पलादमुपसन्नाः ॥ १ ॥
oṃ sukeśā ca bhāradvājaḥ śaibyaśca satyakāmaḥ sauryāyaṇī ca gārgyaḥ kausalyaścāśvalāyano bhārgavo vaidarbhiḥ kabandhī kātyāyanaste haite brahmaparā brahmaniṣṭhāḥ paraṃ brahmānveṣamāṇā eṣa ha vai tatsarvaṃ vakśyatīti te ha samitpāṇayo bhagavantaṃ pippalādamupasannāḥ || 1 ||


तन्ह स ऋषिरुवच भूय एव तपसा ब्रह्मचर्येण श्रद्धया संवत्सरं संवत्स्यथ यथाकामं प्रश्नान्पृच्छत यदि विज्ञास्यामः सर्वं ह वो वक्श्याम इति ॥ २ ॥
tanha sa ṛṣiruvaca bhūya eva tapasā brahmacaryeṇa śraddhayā saṃvatsaraṃ saṃvatsyatha yathākāmaṃ praśnānpṛcchata yadi vijñāsyāmaḥ sarvaṃ ha vo vakśyāma iti || 2 ||


अथ कबन्धी कत्यायन उपेत्य पप्रच्छ ।
भगवन् कुते ह वा इमाः प्रजाः प्रजायन्त इति ॥ ३ ॥
atha kabandhī katyāyana upetya papraccha |
bhagavan kute ha vā imāḥ prajāḥ prajāyanta iti || 3 ||


तस्मै स होवाच प्रजाकामो वै प्रजापतिः स तपोऽतप्यत स तपस्तप्त्वा स मिथुनमुत्पादयते । रयिं च प्रणं चेत्येतौ मे बहुधा प्रजाः करिष्यत इति ॥ ४ ॥
tasmai sa hovāca prajākāmo vai prajāpatiḥ sa tapo'tapyata sa tapastaptvā sa mithunamutpādayate | rayiṃ ca praṇaṃ cetyetau me bahudhā prajāḥ kariṣyata iti || 4 ||


आदित्यो ह वै प्राणो रयिरेव चन्द्रमा रयिर्वा एतत्सर्वं यन्मूर्तं चामूर्तं च तस्मान्मूर्तिरेव रयिः ॥ ५ ॥
ādityo ha vai prāṇo rayireva candramā rayirvā etatsarvaṃ yanmūrtaṃ cāmūrtaṃ ca tasmānmūrtireva rayiḥ || 5 ||


अथादित्य उदयन्यत्प्राचीं दिशं प्रविशति तेन प्राच्यान्प्राणान्रश्मिषु सन्निधत्ते । यद्दक्शिणां यत्प्रतीचीं यदुदीचीं यदधो यदूर्ध्वं यदन्तरा दिशो यत्सर्वं प्रकाशयति तेन सर्वान्प्राणान्रश्मिषु सन्निधत्ते ॥ ६ ॥
athāditya udayanyatprācīṃ diśaṃ praviśati tena prācyānprāṇānraśmiṣu sannidhatte । yaddakśiṇāṃ yatpratīcīṃ yadudīcīṃ yadadho yadūrdhvaṃ yadantarā diśo yatsarvaṃ prakāśayati tena sarvānprāṇānraśmiṣu sannidhatte || 6 ||


स एष वैश्वानरो विश्वरुपः प्राणोऽग्निरुदयते । तदेतदृचाभ्युक्तम् ॥ ७ ॥
sa eṣa vaiśvānaro viśvarupaḥ prāṇo'gnirudayate | tadetadṛcābhyuktam || 7 ||


विश्वरूपं हरिणं जातवेदसं परायणं ज्योतिरेकं तपन्तम् ।
सहस्ररश्मिः शतधा वर्तमानः प्राणः प्रजानामुदयत्येष सूर्यः ॥ ८ ॥
viśvarūpaṃ hariṇaṃ jātavedasaṃ parāyaṇaṃ jyotirekaṃ tapantam |
sahasraraśmiḥ śatadhā vartamānaḥ prāṇaḥ prajānāmudayatyeṣa sūryaḥ || 8 ||


संवत्सरो वै प्रजापतिस्तस्यायने दक्शिणं चोत्तरं च । तद्ये ह वै तदिष्टापूर्ते कृतमित्युपासते । ते चान्द्रमसमेव लोकमभिजयन्ते । त एव पुनरावर्तन्ते तस्मादेत ऋषयः प्रजाकामा दक्शिणं प्रतिपद्यन्ते । एष ह वै रयिर्यः पितृयाणः ॥ ९ ॥
saṃvatsaro vai prajāpatistasyāyane dakśiṇaṃ cottaraṃ ca | tadye ha vai tadiṣṭāpūrte kṛtamityupāsate | te cāndramasameva lokamabhijayante | ta eva punarāvartante tasmādeta ṛṣayaḥ prajākāmā dakśiṇaṃ pratipadyante | eṣa ha vai rayiryaḥ pitṛyāṇaḥ || 9 ||


अथोत्तरेण तपसा ब्रह्मचर्येण श्रद्धया विद्ययात्मानमन्विष्यादित्यमभिजयन्ते । एतद्वै प्राणानामायतनमेतदमृतमभयमेतत् । परायणमेतस्मान्न पुनरावर्तन्त इत्येष निरोधस्तदेष श्लोकः ॥ १० ॥
athottareṇa tapasā brahmacaryeṇa śraddhayā vidyayātmānamanviṣyādityamabhijayante । etadvai prāṇānāmāyatanametadamṛtamabhayametat | parāyaṇametasmānna punarāvartanta ityeṣa nirodhastadeṣa ślokaḥ || 10 ||


पञ्चपादं पितरं द्वादशाकृतिं दिव आहुः परे अर्धे पुरीषिणम् ।
अथेमे अन्य उ परे विचक्शणं सप्तचक्रे षडर आहुरर्पितमिति ॥ ११ ॥
pañcapādaṃ pitaraṃ dvādaśākṛtiṃ diva āhuḥ pare ardhe purīṣiṇam |
atheme anya u pare vicakśaṇaṃ saptacakre ṣaḍara āhurarpitamiti || 11 ||


मासो वै प्रजापतिस्तस्य कृष्णपक्श एव रयिः शुक्लः प्रणस्तस्मादेत ऋषयः शुक्ल इष्टं कुर्वन्तीतर इतरस्मिन् ॥ १२ ॥
māso vai prajāpatistasya kṛṣṇapakśa eva rayiḥ śuklaḥ praṇastasmādeta ṛṣayaḥ śukla iṣṭaṃ kurvantītara itarasmin || 12 ||


अहोरात्रो वै प्रजापतिस्तस्याहरेव प्राणो रात्रिरेव रयिः प्राणं वा एते प्रस्कन्दन्ति । ये दिवा रत्या संयुज्यन्ते ब्रह्मचर्यमेव तद्यद्रात्रौ रत्या संयुज्यन्ते ॥ १३ ॥
ahorātro vai prajāpatistasyāhareva prāṇo rātrireva rayiḥ prāṇaṃ vā ete praskandanti | ye divā ratyā saṃyujyante brahmacaryameva tadyadrātrau ratyā saṃyujyante || 13 ||


अन्नं वै प्रजापतिस्ततो ह वै तद्रेतस्तस्मादिमाः प्रजाः प्रजायन्त इति ॥ १४ ॥
annaṃ vai prajāpatistato ha vai tadretastasmādimāḥ prajāḥ prajāyanta iti || 14 ||


तद्ये ह वै तत्प्रजापतिव्रतं चरन्ति ते मिथुनमुत्पादयन्ते । तेषामेवैष ब्रह्मलोको येषां तपो ब्रह्मचर्यं येषु सत्यं प्रतिष्टितम् ॥ १५ ॥
tadye ha vai tatprajāpativrataṃ caranti te mithunamutpādayante | teṣāmevaiṣa brahmaloko yeṣāṃ tapo brahmacaryaṃ yeṣu satyaṃ pratiṣṭitam || 15 ||


तेषामसौ विरजो ब्रह्मलोको न येषु जिह्ममनृतं न माया चेति ॥ १६ ॥
teṣāmasau virajo brahmaloko na yeṣu jihmamanṛtaṃ na māyā ceti || 16 ||


॥ इति प्रश्नोपनिषदि प्रथमः प्रश्नः ॥
|| iti praśnopaniṣadi prathamaḥ praśnaḥ ||


अथ हैनं भार्गवो वैदर्भिः पप्रच्छ । भगवन्कत्येव देवाः प्रचां विधारयन्ते कतर एतत्प्रकशयन्ते कः पुनरेषां वरिष्ठ इति ॥ १ ॥
atha hainaṃ bhārgavo vaidarbhiḥ papraccha | bhagavankatyeva devāḥ pracāṃ vidhārayante katara etatprakaśayante kaḥ punareṣāṃ variṣṭha iti || 1 ||


तस्मै स होवाचाकाशो ह वा एष देवो वायुरग्निरापः पृथिवी वाङ्मनश्चक्शुः श्रोत्रं च । ते प्रकाश्याभिवदन्ति वयमेतद्बाणमवष्टभ्य विधारयामः ॥ २ ॥
tasmai sa hovācākāśo ha vā eṣa devo vāyuragnirāpaḥ pṛthivī vāṅmanaścakśuḥ śrotraṃ ca | te prakāśyābhivadanti vayametadbāṇamavaṣṭabhya vidhārayāmaḥ || 2 ||


तान्वरिष्ठः प्राण उवाच । मा मोहमापद्यथाऽहमेवैतत्पञ्चधात्मानं प्रविभज्यैतद्बाणमवष्टभ्य विधारयामीति तेऽश्रद्दधाना बभूवुः ॥ ३ ॥
tānvariṣṭhaḥ prāṇa uvāca | mā mohamāpadyathā'hamevaitatpañcadhātmānaṃ pravibhajyaitadbāṇamavaṣṭabhya vidhārayāmīti te'śraddadhānā babhūvuḥ || 3 ||


सो'भिमानादूर्ध्वमुत्क्रामत इव तस्मिन्नुत्क्रामत्यथेतरे सर्व एवोत्क्रामन्ते तस्मिँश्च प्रतिष्ठमाने सर्व एव प्रतिष्ठन्ते । तद्यथा मक्शिका मधुकरराजानमुत्क्रामन्तं सर्व एवोत्क्रमन्ते तस्मिँश्च प्रत्ष्ठमाने सर्व एव प्रतिष्टन्त एवं वाङ्मनष्चक्शुः श्रोत्रं च ते प्रीताः प्राणं स्तुन्वन्ति ॥ 4 ॥
so'bhimānādūrdhvamutkrāmata iva tasminnutkrāmatyathetare sarva evotkrāmante tasmim̐śca pratiṣṭhamāne sarva eva pratiṣṭhante | tadyathā makśikā madhukararājānamutkrāmantaṃ sarva evotkramante tasmim̐śca pratṣṭhamāne sarva eva pratiṣṭanta evaṃ vāṅmanaṣcakśuḥ śrotraṃ ca te prītāḥ prāṇaṃ stunvanti || 4 ||


एषोऽग्निस्तपत्येष सूर्य एष पर्जन्यो मघवानेष वायुरेष पृथिवी रयिर्देवः सदसच्चामृतं च यत् ॥ ५ ॥
eṣo'gnistapatyeṣa sūrya eṣa parjanyo maghavāneṣa vāyureṣa pṛthivī rayirdevaḥ sadasaccāmṛtaṃ ca yat || 5 ||


अरा इव रथनाभौ प्राणे सर्वं प्रतिष्ठितम् ।
ऋचो यजूँषि सामानि यज्ञः क्शत्रं ब्रह्म च ॥ ६ ॥
arā iva rathanābhau prāṇe sarvaṃ pratiṣṭhitam |
ṛco yajūm̐ṣi sāmāni yajñaḥ kśatraṃ brahma ca || 6 ||


प्रजापतिश्चरसि गर्भे त्वमेव प्रतिजायसे । तुभ्यं प्राण प्रजास्त्विमा बलिं हरन्ति यः प्रणैः प्रतितिष्ठसि ॥ ७ ॥
prajāpatiścarasi garbhe tvameva pratijāyase | tubhyaṃ prāṇa prajāstvimā baliṃ haranti yaḥ praṇaiḥ pratitiṣṭhasi || 7 ||


देवानामसि वह्नितमः पितृणां प्रथमा स्वधा ।
ऋषीणां चरितं सत्यमथर्वाङ्गिरसामसि ॥ ८ ॥
devānāmasi vahnitamaḥ pitṛṇāṃ prathamā svadhā |
ṛṣīṇāṃ caritaṃ satyamatharvāṅgirasāmasi || 8 ||


इन्द्रस्त्वं प्राण तेजसा रुद्रोऽसि परिरक्शिता ।
त्वमन्तरिक्शे चरसि सूर्यस्त्वं ज्योतिषां पतिः ॥ ९ ॥
indrastvaṃ prāṇa tejasā rudro'si parirakśitā |
tvamantarikśe carasi sūryastvaṃ jyotiṣāṃ patiḥ || 9 ||


यदा त्वमभिवर्षस्यथेमाःप्राण ते प्रजाः ।
आनन्दरूपास्तिष्ठन्ति कामायान्नं भविष्यतीति ॥ १० ॥
yadā tvamabhivarṣasyathemāḥprāṇa te prajāḥ |
ānandarūpāstiṣṭhanti kāmāyānnaṃ bhaviṣyatīti || 10 ||


व्रात्यस्त्वं प्राणैकर्षरत्ता विश्वस्य सत्पतिः ।
वयमाद्यस्य दातारः पिता त्वं मातरिश्वनः ॥ ११ ॥
vrātyastvaṃ prāṇaikarṣarattā viśvasya satpatiḥ |
vayamādyasya dātāraḥ pitā tvaṃ mātariśvanaḥ || 11 ||


या ते तनूर्वाचि प्रतिष्ठिता या श्रोत्रे या च चक्शुषि ।
या च मनसि सन्तता शिवां तां कुरू मोत्क्रमीः ॥ १२ ॥
yā te tanūrvāci pratiṣṭhitā yā śrotre yā ca cakśuṣi |
yā ca manasi santatā śivāṃ tāṃ kurū motkramīḥ || 12 ||


प्राणस्येदं वशे सर्वं त्रिदिवे यत्प्रतिष्ठितम् ।
मातेव पुत्रान्रक्शस्व श्रीश्च प्रज्ञां च विधेहि न इति ॥ १३ ॥
prāṇasyedaṃ vaśe sarvaṃ tridive yatpratiṣṭhitam |
māteva putrānrakśasva śrīśca prajñāṃ ca vidhehi na iti || 13 ||


॥ इति प्रश्नोपनिषदि द्वितीयः प्रश्नः ॥
|| iti praśnopaniṣadi dvitīyaḥ praśnaḥ ||


अथ हैनं कौशल्यष्चाश्वलायनः पप्रच्छ । भगवन्कुत एष प्राणो जायते कथमायात्यस्मिञ्शरीर आत्मानं वा प्रविभज्य कथं प्रतिष्ठते केनोत्क्रमते कथं बह्यमभिधते कथमध्यात्ममिति ॥ १ ॥
atha hainaṃ kauśalyaṣcāśvalāyanaḥ papraccha | bhagavankuta eṣa prāṇo jāyate kathamāyātyasmiñśarīra ātmānaṃ vā pravibhajya kathaṃ pratiṣṭhate kenotkramate kathaṃ bahyamabhidhate kathamadhyātmamiti || 1 ||


तस्मै स होवाचातिप्रष्चान्पृच्छसि ब्रह्मिष्ठोऽसीति तस्मात्तेऽहं ब्रवीमि ॥ २ ॥
tasmai sa hovācātipraṣcānpṛcchasi brahmiṣṭho'sīti tasmātte'haṃ bravīmi || 2 ||


आत्मन एष प्राणो जायते । यथैषा पुरुषे छायैतस्मिन्नेतदाततं मनोकृतेनायात्यस्मिञ्शरीरे ॥ ३ ॥
ātmana eṣa prāṇo jāyate | yathaiṣā puruṣe chāyaitasminnetadātataṃ manokṛtenāyātyasmiñśarīre || 3 ||


यथा सम्रादेवाधिकृतान्विनियुङ्क्ते । एतन्ग्रामानोतान्प्रामानधितिष्टस्वेत्येवमेवैष प्राण इतरान्प्राणान्पृथक्पृथगेव सन्निधत्ते ॥ ४ ॥
yathā samrādevādhikṛtānviniyuṅkte | etangrāmānotānprāmānadhitiṣṭasvetyevamevaiṣa prāṇa itarānprāṇānpṛthakpṛthageva sannidhatte || 4 ||


पायूपस्थेऽपानं चक्शुःश्रोत्रे मुखनासिकाभ्यां प्राणः स्वयं प्रातिष्टते मध्ये तु समानः । एष ह्येतद्धुतमन्नं समं नयति तस्मादेताः सप्तार्चिषो भवन्ति ॥ ५ ॥
pāyūpasthe'pānaṃ cakśuḥśrotre mukhanāsikābhyāṃ prāṇaḥ svayaṃ prātiṣṭate madhye tu samānaḥ । eṣa hyetaddhutamannaṃ samaṃ nayati tasmādetāḥ saptārciṣo bhavanti || 5 ||


हृदि ह्येष आत्मा । अत्रैतदेकशतं नाडीनं तासां शतं शतमेकैकस्या द्वासप्ततिर्द्वासप्ततिःप्रतिशाखानाडीसहस्राणि भवन्त्यासु व्यानश्चरति ॥ ६ ॥
hṛdi hyeṣa ātmā | atraitadekaśataṃ nāḍīnaṃ tāsāṃ śataṃ śatamekaikasyā dvāsaptatirdvāsaptatiḥpratiśākhānāḍīsahasrāṇi bhavantyāsu vyānaścarati || 6 ||


अथैकयोर्ध्व उदानः पुण्येन पुण्यं लोकं नयति पापेन पापमुभाभ्यामेव मनुष्यलोकम् ॥ ७ ॥
athaikayordhva udānaḥ puṇyena puṇyaṃ lokaṃ nayati pāpena pāpamubhābhyāmeva manuṣyalokam || 7 ||


आदित्यो ह वै बाह्यः प्राण उदयत्येष ह्येनं चाक्शुषं प्राणमनुगृह्णानः । पृथिव्यां या देवता सैषा पुरुषस्यअपानमवष्टभ्यान्तरा यदाकाशः स समानो वायुर्व्यानः ॥ ८ ॥
ādityo ha vai bāhyaḥ prāṇa udayatyeṣa hyenaṃ cākśuṣaṃ prāṇamanugṛhṇānaḥ | pṛthivyāṃ yā devatā saiṣā puruṣasyaapānamavaṣṭabhyāntarā yadākāśaḥ sa samāno vāyurvyānaḥ || 8 ||


तेजो ह वा उदानस्तस्मादुपशान्ततेजाः ।
पुनर्भवमिन्द्रियैर्मनसि सम्पध्यमानैः ॥ ९ ॥
tejo ha vā udānastasmādupaśāntatejāḥ |
punarbhavamindriyairmanasi sampadhyamānaiḥ || 9 ||


यच्चित्तस्तेनैष प्राणमायाति प्राणस्तेजसा युक्तः ।
सहात्मना यथासंकल्पितं लोकं नयति ॥ १० ॥
yaccittastenaiṣa prāṇamāyāti prāṇastejasā yuktaḥ |
sahātmanā yathāsaṃkalpitaṃ lokaṃ nayati || 10 ||


य एवं विद्वान्प्राणं वेद । न हास्य प्रजा हीयतेऽमृतो भवति तदेष श्लोकः ॥ ११ ॥
ya evaṃ vidvānprāṇaṃ veda | na hāsya prajā hīyate'mṛto bhavati tadeṣa ślokaḥ || 11 ||


उत्पत्तिमायतिं स्थानं विभुत्वं चैव पञ्चधा ।
अध्यात्मं चैव प्राणस्य विज्ञायामृतमश्नुते विज्ञायामृतमश्नुत इति ॥ १२ ॥
utpattimāyatiṃ sthānaṃ vibhutvaṃ caiva pañcadhā |
adhyātmaṃ caiva prāṇasya vijñāyāmṛtamaśnute vijñāyāmṛtamaśnuta iti || 12 ||


॥ इति प्रश्नोपनिषदि तृतीयः प्रश्नः ॥
|| iti praśnopaniṣadi tṛtīyaḥ praśnaḥ ||


अथ हैनं सौर्यायणि गार्ग्यः पप्रच्छ । भगवन्नेतस्मिन्पुरुषे कानि स्वपन्ति कान्यस्मिञ्जाग्रति कतर एष देवः स्वप्नान्पश्यति कस्यैतत्सुखं भवति कस्मिन्नु सर्वे संप्रतिष्टिता भवन्तीति ॥ १ ॥
atha hainaṃ sauryāyaṇi gārgyaḥ papraccha | bhagavannetasminpuruṣe kāni svapanti kānyasmiñjāgrati katara eṣa devaḥ svapnānpaśyati kasyaitatsukhaṃ bhavati kasminnu sarve saṃpratiṣṭitā bhavantīti || 1 ||


तस्मै स हो वच । यथ गार्ग्य मरीचयोऽर्कस्यास्तं गच्छतः सर्वा एतस्मिंस्तेजोमण्डल एकीभवन्ति । ताः पुनः पुनरुदयतः प्रचरन्त्येवं ह वै तत् सर्वं परे देवे मनस्येकीभवति । तेन तर्ह्येष पुरुषो न शृणोति न पश्यति न जिघ्रति न रसयते न स्पृशते नाभिवदते नादत्ते नानन्दयते न विसृजते नेयायते स्वपितीत्याचक्शते ॥ २ ॥
tasmai sa ho vaca | yatha gārgya marīcayo'rkasyāstaṃ gacchataḥ sarvā etasmiṃstejomaṇḍala ekībhavanti | tāḥ punaḥ punarudayataḥ pracarantyevaṃ ha vai tat sarvaṃ pare deve manasyekībhavati | tena tarhyeṣa puruṣo na śṛṇoti na paśyati na jighrati na rasayate na spṛśate nābhivadate nādatte nānandayate na visṛjate neyāyate svapitītyācakśate || 2 ||


प्राणाग्रय एवैतस्मिन्पुरे जाग्रति । गार्हपत्यो ह वा एषो३पानो व्यानोऽन्वाहार्यपचनो यद्गार्हपत्यात्प्रणीयते प्रणयनादाहवनीयः प्राणः ॥ ३ ॥
prāṇāgraya evaitasminpure jāgrati | gārhapatyo ha vā eṣo'pāno vyāno'nvāhāryapacano yadgārhapatyātpraṇīyate praṇayanādāhavanīyaḥ prāṇaḥ || 3 ||




यदुच्छ्वासनिःश्वासावेतावाहुती समं नयतीति स समानः । मनो ह वाव यजमान इष्टफलमेवोदानः स एनं यजमानमहरहर्ब्रह्म गमयति ॥ ४ ॥
yaducchvāsaniḥśvāsāvetāvāhutī samaṃ nayatīti sa samānaḥ | mano ha vāva yajamāna iṣṭaphalamevodānaḥ sa enaṃ yajamānamaharaharbrahma gamayati || 4 ||


अत्रैष देवः स्वप्ने महिमानमनुभवति । यद्दृष्टं दृष्टमनुपश्यति श्रुतं श्रुतमेवार्थमनुशृणोति देशदिगन्तरैश्च प्रत्यनुभूतं पुनः पुनः प्रत्यनुभवति दृष्टं चादृष्टंच श्रुतं चाश्रुतं चानुभूतं चाननुभूतं च स्च्चासच्च सर्वं पश्यति सर्वः पस्यति ॥ ५ ॥
atraiṣa devaḥ svapne mahimānamanubhavati | yaddṛṣṭaṃ dṛṣṭamanupaśyati śrutaṃ śrutamevārthamanuśṛṇoti deśadigantaraiśca pratyanubhūtaṃ punaḥ punaḥ pratyanubhavati dṛṣṭaṃ cādṛṣṭaṃca śrutaṃ cāśrutaṃ cānubhūtaṃ cānanubhūtaṃ ca sccāsacca sarvaṃ paśyati sarvaḥ pasyati || 5 ||


स यदा तेजसाऽभिभूतो भवति । अत्रैष देवः स्वप्नान्न पश्यत्यथ तदैतस्मिञ्शरीर एतत्सुखं भवति ॥ ६ ॥
sa yadā tejasā'bhibhūto bhavati | atraiṣa devaḥ svapnānna paśyatyatha tadaitasmiñśarīra etatsukhaṃ bhavati || 6 ||


स यथा सोभ्य वयांसि वसोवृक्शं संप्रतिष्ठन्ते ।
एवं ह वै तत् सर्वं पर आत्मनि संप्रतिष्ठते ॥ ७ ॥
sa yathā sobhya vayāṃsi vasovṛkśaṃ saṃpratiṣṭhante |
evaṃ ha vai tat sarvaṃ para ātmani saṃpratiṣṭhate || 7 ||


पृथिवी च पृथिवीमात्रा चापश्चापोमात्रा च तेजश्च तेजोमात्रा च वायुश्च वायुमात्रा चाकाशश्चाकाशमात्रा च चक्शुश्च द्रष्टव्यं च श्रोत्रं च श्रोतव्यं च घ्राणं च घ्रातव्यं च रसश्च रसयितव्यं च त्वक्च स्पर्शयितव्यं च वाक्च वक्तव्यं च हस्तौ चादातव्यं चोपस्थश्चानन्दयितव्यं च पायुश्च विसर्जयितव्यं च यादौ च गन्तव्यं च मनश्च मन्तव्यं च बुद्धिश्च बोद्धिव्यं चाहङ्कारश्चाहङ्कर्तव्यं च चित्तं च चेतयितव्यं च तेजश्च विद्योतयितव्यं च प्राणश्च विद्यारयितव्यं च ॥ ८ ॥
pṛthivī ca pṛthivīmātrā cāpaścāpomātrā ca tejaśca tejomātrā ca vāyuśca vāyumātrā cākāśaścākāśamātrā ca cakśuśca draṣṭavyaṃ ca śrotraṃ ca śrotavyaṃ ca ghrāṇaṃ ca ghrātavyaṃ ca rasaśca rasayitavyaṃ ca tvakca sparśayitavyaṃ ca vākca vaktavyaṃ ca hastau cādātavyaṃ copasthaścānandayitavyaṃ ca pāyuśca visarjayitavyaṃ ca yādau ca gantavyaṃ ca manaśca mantavyaṃ ca buddhiśca boddhivyaṃ cāhaṅkāraścāhaṅkartavyaṃ ca cittaṃ ca cetayitavyaṃ ca tejaśca vidyotayitavyaṃ ca prāṇaśca vidyārayitavyaṃ ca || 8 ||


एष हि द्रष्ट स्प्रष्टा श्रोता घ्राता रसयिता मन्ता बोद्धा कर्ता विज्ञानात्मा पुरुषः । स परेऽक्शर आत्मनि संप्रतिष्ठते ॥ ९ ॥
eṣa hi draṣṭa spraṣṭā śrotā ghrātā rasayitā mantā boddhā kartā vijñānātmā puruṣaḥ । sa pare'kśara ātmani saṃpratiṣṭhate || 9 ||


परमेवाक्शरं प्रतिपद्यते स यो ह वै तदच्छायमशरीरम्लोहितं शुभ्रमक्शरं वेदयते यस्तु सोम्य । स सर्वज्ञः सर्वो भवति तदेष श्लोकः ॥ १० ॥
paramevākśaraṃ pratipadyate sa yo ha vai tadacchāyamaśarīramlohitaṃ śubhramakśaraṃ vedayate yastu somya | sa sarvajñaḥ sarvo bhavati tadeṣa ślokaḥ || 10 ||


विज्ञानात्मा सह देवैश्च सर्वैः प्राणाभुतानि संप्रतिष्ठन्ति यत्र ।
तदक्शरं वेदयते यस्तु सोम्य स सर्वज्ञः सर्वमेवाविवेशेति ॥ ११ ॥
vijñānātmā saha devaiśca sarvaiḥ prāṇābhutāni saṃpratiṣṭhanti yatra |
tadakśaraṃ vedayate yastu somya sa sarvajñaḥ sarvamevāviveśeti || 11 ||


॥ इति प्रश्नोपनिषदि चतुर्थः प्रश्नः ॥
|| iti praśnopaniṣadi caturthaḥ praśnaḥ ||


अथ हैनं सैब्यः सत्यकामः पप्रच्छ । स यो ह वै तभ्दगवन्मनुष्येषु प्रायणान्तमोङ्कारमभिध्यायीत । कतमं वाव स तेन लोकं जयतीति तस्मै स होवाच ॥ १ ॥
atha hainaṃ saibyaḥ satyakāmaḥ papraccha | sa yo ha vai tabhdagavanmanuṣyeṣu prāyaṇāntamoṅkāramabhidhyāyīta | katamaṃ vāva sa tena lokaṃ jayatīti tasmai sa hovāca || 1 ||


एतद्वै सत्यकाम परं चापरं च ब्रह्म यदोङ्कारः ।
तस्माद्विद्वानेतेनैवायतनेनैकतरमन्वेति ॥ २ ॥
etadvai satyakāma paraṃ cāparaṃ ca brahma yadoṅkāraḥ |
tasmādvidvānetenaivāyatanenaikataramanveti || 2 ||


स यध्येकमात्रमभिध्यायीत स तेनैव संवेदितस्तूर्णमेव जगत्याभिसंपध्यते । तमृचो मनुष्यलोकमुपनयन्ते स तत्र तपसा ब्रह्मचर्येण श्रद्धया संपन्नो महिमानमनुभवति ॥ ३ ॥
sa yadhyekamātramabhidhyāyīta sa tenaiva saṃveditastūrṇameva jagatyābhisaṃpadhyate । tamṛco manuṣyalokamupanayante sa tatra tapasā brahmacaryeṇa śraddhayā saṃpanno mahimānamanubhavati ॥ 3 ॥


अथ यदि द्विमात्रेण मनसि संपध्यते सोऽन्तरिक्शं यजुर्भिरुन्नीयते सोमलोकम् । स सोमलोके विभुतिमनुभूय पुनरावर्तते ॥ ४ ॥
atha yadi dvimātreṇa manasi saṃpadhyate so'ntarikśaṃ yajurbhirunnīyate somalokam | sa somaloke vibhutimanubhūya punarāvartate || 4 ||


यः पुनरेतं त्रिमात्रेणोमित्येतेनैवाक्शरेण परं पुरुषमभिध्यायीत स तेजसि सूर्ये संपन्नः । यथा पादोदरस्त्वचा विनिर्भुच्यत एवं ह वै स पाप्मना विनिर्भुक्तः स सामभिरुन्नीयते ब्रह्मलोकं स एतस्माज्जीवघनात्परात्परं पुरुशयं पुरुषमीक्शते तदेतौ श्लोकौ भवतः ॥ ५ ॥
yaḥ punaretaṃ trimātreṇomityetenaivākśareṇa paraṃ puruṣamabhidhyāyīta sa tejasi sūrye saṃpannaḥ | yathā pādodarastvacā vinirbhucyata evaṃ ha vai sa pāpmanā vinirbhuktaḥ sa sāmabhirunnīyate brahmalokaṃ sa etasmājjīvaghanātparātparaṃ puruśayaṃ puruṣamīkśate tadetau ślokau bhavataḥ || 5 ||


तिस्रो मात्रा मृअत्युमत्यः प्रयुक्ता अन्योन्यसक्ताः अनविप्रयुक्ताः ।
क्रियासु बाह्याभ्यन्तरमध्यमासु सम्यक्प्रयुक्तासु न कम्पते ज्ञः ॥ ७ ॥
tisro mātrā mṛatyumatyaḥ prayuktā anyonyasaktāḥ anaviprayuktāḥ |
kriyāsu bāhyābhyantaramadhyamāsu samyakprayuktāsu na kampate jñaḥ || 6 ||


ऋग्भिरेतं यजुर्भिरन्तरिक्शं सामभिर्यत्तत्कवयो वेदयन्ते । तमोङ्कारेणैवायतनेनान्वेति विद्वान्यत्तच्छान्तमजरममृतमभयं परं चेति ॥ ७ ॥
ṛgbhiretaṃ yajurbhirantarikśaṃ sāmabhiryattatkavayo vedayante | tamoṅkāreṇaivāyatanenānveti vidvānyattacchāntamajaramamṛtamabhayaṃ paraṃ ceti || 7 ||


॥ इति प्रश्नोपनिषदि पञ्चमः प्रश्नः ॥
|| iti praśnopaniṣadi pañcamaḥ praśnaḥ ||


अथ हैनं सुकेशा भारद्वाजः पप्रच्छ । भगवन्हिरण्यनाभः कौसल्यो राजपुत्रो मामुपेत्यैतं प्रश्नमपृच्छत । षोडशकलं भारद्वाज पुरुषं वेत्थ तमहं कुमारम्ब्रुवं नाहमिमं वेद यध्यहमिममवेदिषं कथं ते नावक्श्यमिति समूलो वा एष परिशुष्यति योऽनृतमभिवदति तस्मान्नार्हम्यनृतं वक्तुम् स तूष्णीं रथमारुह्य प्रवव्राज । तं त्वा पृच्छामि क्वासौ पुरुष इति ॥ १ ॥
atha hainaṃ sukeśā bhāradvājaḥ papraccha | bhagavanhiraṇyanābhaḥ kausalyo rājaputro māmupetyaitaṃ praśnamapṛcchata | ṣoḍaśakalaṃ bhāradvāja puruṣaṃ vettha tamahaṃ kumārambruvaṃ nāhamimaṃ veda yadhyahamimamavediṣaṃ kathaṃ te nāvakśyamiti samūlo vā eṣa pariśuṣyati yo'nṛtamabhivadati tasmānnārhamyanṛtaṃ vaktum sa tūṣṇīṃ rathamāruhya pravavrāja | taṃ tvā pṛcchāmi kvāsau puruṣa iti || 1 ||


तस्मै स होवाच । इहैइवान्तःशरीरे सोभ्य स पुरुषो यस्मिन्नताः षोडशकलाः प्रभवन्तीति ॥ २ ॥
tasmai sa hovāca | ihaiivāntaḥśarīre sobhya sa puruṣo yasminnatāḥ ṣoḍaśakalāḥ prabhavantīti || 2 ||


स ईक्शाचक्रे । कस्मिन्नहमुत्क्रान्त उत्क्रान्तो भविष्यामि कस्मित् वा प्रतिष्टिते प्रतिष्टस्यामीति ॥ ३ ॥
sa īkśācakre | kasminnahamutkrānta utkrānto bhaviṣyāmi kasmit vā pratiṣṭite pratiṣṭasyāmīti || 3 ||


स प्राणमसृजत प्राणाच्छ्रद्धां खं वायुर्ज्योतिरापः पृथिवीन्द्रियं मनः अन्नमन्नाद्वीर्यं तपो मन्त्राः कर्मलोका लोकेषु च नाम च ॥ ४ ॥
sa prāṇamasṛjata prāṇācchraddhāṃ khaṃ vāyurjyotirāpaḥ pṛthivīndriyaṃ manaḥ annamannādvīryaṃ tapo mantrāḥ karmalokā lokeṣu ca nāma ca || 4 ||


स यथेमा नध्यः स्यन्दमानाः समुद्रायणाः समुद्रं प्राप्यास्तं गच्छन्ति भिध्येते तासां नामरुपे समुद्र इत्येवं प्रोच्यते । एवमेवास्य परिद्रष्टुरिमाः षोडशकलाः पुरुषायणाः पुरुषं प्राप्यास्तं गच्छन्ति भिध्येते चासां नामरुपे पुरुष इत्येवं प्रोच्यते स एषोऽकलोऽमृतो भवति तदेष श्लोकः ॥ ५ ॥
sa yathemā nadhyaḥ syandamānāḥ samudrāyaṇāḥ samudraṃ prāpyāstaṃ gacchanti bhidhyete tāsāṃ nāmarupe samudra ityevaṃ procyate | evamevāsya paridraṣṭurimāḥ ṣoḍaśakalāḥ puruṣāyaṇāḥ puruṣaṃ prāpyāstaṃ gacchanti bhidhyete cāsāṃ nāmarupe puruṣa ityevaṃ procyate sa eṣo'kalo'mṛto bhavati tadeṣa ślokaḥ || 5 ||


अरा इव रथनाभौ कला यस्मिन् प्रतिष्टिताः । तं वेध्यं पुरुषं वेद यथ मा वो मृत्युः परिव्यथा इति ॥ ६ ॥
arā iva rathanābhau kalā yasmin pratiṣṭitāḥ | taṃ vedhyaṃ puruṣaṃ veda yatha mā vo mṛtyuḥ parivyathā iti || 6 ||


तान् होवाचैतावदेवाहमेतत्परं ब्रह्म वेद । नातः परमस्तीति ॥ ७ ॥
tān hovācaitāvadevāhametatparaṃ brahma veda | nātaḥ paramastīti || 7 ||


ते तमर्चयन्तस्त्वं हि नः पिता योऽस्माकमविध्यायाः परं परं तारयसीति । नमः परमऋषिभ्यो नमः परमऋषिभ्यः ॥ ८ ॥
te tamarcayantastvaṃ hi naḥ pitā yo'smākamavidhyāyāḥ paraṃ paraṃ tārayasīti | namaḥ paramaṛṣibhyo namaḥ paramaṛṣibhyaḥ || 8 ||


भद्रं कर्णेभिः शृणुयाम देवा । भद्रं पष्येमाक्शभिर्यजत्राः स्थिरैरङ्गैस्तुष्टुवाँसस्तनूभिः । व्यशेम देवहितं यदायुः ॥ ९ ॥
bhadraṃ karṇebhiḥ śṛṇuyāma devā | bhadraṃ paṣyemākśabhiryajatrāḥ sthirairaṅgaistuṣṭuvām̐sastanūbhiḥ | vyaśema devahitaṃ yadāyuḥ || 9 ||


ओं शान्तिः शान्तिः शान्तिः ॥
oṃ śāntiḥ śāntiḥ śāntiḥ ॥


॥ इति प्रश्नोपनिषदि षष्ठः प्रश्नः ॥
|| iti praśnopaniṣadi ṣaṣṭhaḥ praśnaḥ ||

Мундака Упанишада

प्रथमो मुण्डकः / prathamo muṇḍakaḥ
प्रथमः खण्डः / prathamaḥ khaṇḍaḥ
ब्रह्मा देवानां प्रथमः सम्बभूव विश्वस्य कर्ता भुवनस्य गोप्ता। / brahmā devānāṃ prathamaḥ sambabhūva viśvasya kartā bhuvanasya goptā।
स ब्रह्मविद्यां सर्वविद्याप्रतिष्ठामथर्वाय ज्येष्ठपुत्राय प्राह ॥ ||१|| / sa brahmavidyāṃ sarvavidyāpratiṣṭhāmatharvāya jyeṣṭhaputrāya prāha ॥ ||1||
अथर्वणे यां प्रवदेत ब्रह्माथर्वा तं पुरोवाचाङ्गिरे ब्रह्मविद्याम्‌। / atharvaṇe yāṃ pravadeta brahmātharvā taṃ purovācāṅgire brahmavidyām‌।
स भारद्वाजाय सत्यवाहाय प्राह भारद्वाजोऽङ्गिरसे परावराम्‌ ॥ ||२|| / sa bhāradvājāya satyavāhāya prāha bhāradvājo'ṅgirase parāvarām‌ ॥ ||2||
शौनको ह वै महाशालोऽङ्गिरसं विधिवदुपसन्नः पप्रच्छ। / śaunako ha vai mahāśālo'ṅgirasaṃ vidhivadupasannaḥ papraccha।
कस्मिन् नु भगवो विज्ञाते सर्वमिदं विज्ञातं भवतीति ॥ ||३|| / kasmin nu bhagavo vijñāte sarvamidaṃ vijñātaṃ bhavatīti ॥ ||3||
तस्मै स होवाच — - द्वे विद्ये वेदितव्ये इति ह स्म यद् ब्रह्मविदो वदन्ति परा चैवापरा च ॥ ||४|| / tasmai sa hovāca — - dve vidye veditavye iti ha sma yad brahmavido vadanti parā caivāparā ca ॥ ||4||
तत्रापरा ऋग्वेदो यजुर्वेदः सामवेदोऽथर्ववेदः शिक्शा कल्पो व्याकरणं निरुक्तं छन्दो ज्योतिषमिति। / tatrāparā ṛgvedo yajurvedaḥ sāmavedo'tharvavedaḥ śikśā kalpo vyākaraṇaṃ niruktaṃ chando jyotiṣamiti।
अथ परा यया तदक्षरमधिगम्यते ॥ ||५|| / atha parā yayā tadakṣaramadhigamyate ॥ ||5||
यत् तदद्रेश्यमग्राह्यमगोत्रमवर्णमचक्षुःश्रोत्रं तदपाणिपादम्‌। / yat tadadreśyamagrāhyamagotramavarṇamacakṣuḥśrotraṃ tadapāṇipādam‌।
नित्यं विभुं सर्वगतं सुसूक्ष्मं तदव्ययं यद् भूतयोनिं परिपश्यन्ति धीराः ॥ ||६|| / nityaṃ vibhuṃ sarvagataṃ susūkṣmaṃ tadavyayaṃ yad bhūtayoniṃ paripaśyanti dhīrāḥ ॥ ||6||
यथोर्णनाभिः सृजते गृह्णते च यथा पृथिव्यामोषधयः संभवन्ति। / yathorṇanābhiḥ sṛjate gṛhṇate ca yathā pṛthivyāmoṣadhayaḥ saṃbhavanti।
यथा सतः पुरुषात्‌ केशलोमानि तथाऽक्षरात्‌ संभवतीह विश्वम्‌ ॥ ||७|| / yathā sataḥ puruṣāt‌ keśalomāni tathā'kṣarāt‌ saṃbhavatīha viśvam‌ ॥ ||7||
तपसा चीयते ब्रह्म ततोऽन्नमभिजायते। / tapasā cīyate brahma tato'nnamabhijāyate।
अन्नात्‌ प्राणो मनः सत्यं लोकाः कर्मसु चामृतम्‌ ॥ ||८|| / annāt‌ prāṇo manaḥ satyaṃ lokāḥ karmasu cāmṛtam‌ ॥ ||8||
यः सर्वज्ञः सर्वविद् यस्य ज्ञानमयं तपः। / yaḥ sarvajñaḥ sarvavid yasya jñānamayaṃ tapaḥ।
तस्मादेतद् ब्रह्म नाम रूपमन्नं च जायाते ॥ ||९|| / tasmādetad brahma nāma rūpamannaṃ ca jāyāte ॥ ||9||
द्वितीयः खण्डः / dvitīyaḥ khaṇḍaḥ
तदेतत्‌ सत्यं मन्त्रेषु कर्माणि कवयो यान्यपश्यंस्तानि त्रेतायां बहुधा संततानि। / tadetat‌ satyaṃ mantreṣu karmāṇi kavayo yānyapaśyaṃstāni tretāyāṃ bahudhā saṃtatāni।
तान्याचरथ नियतं सत्यकामा एष वः पन्थाः सुकृतस्य लोके ॥ ||१|| / tānyācaratha niyataṃ satyakāmā eṣa vaḥ panthāḥ sukṛtasya loke ॥ ||1||
यदा लेलायते ह्यर्चिः समिद्धे हव्यवाहने। / yadā lelāyate hyarciḥ samiddhe havyavāhane।
तदाज्यभागावन्तरेणाहुतीः प्रतिपादयेत्‌ ॥ ||२|| / tadājyabhāgāvantareṇāhutīḥ pratipādayet‌ ॥ ||2||
यस्याग्निहोत्रमदर्शमपौर्णमास-मचातुर्मास्यमनाग्रयणमतिथिवर्जितं च। / yasyāgnihotramadarśamapaurṇamāsa-macāturmāsyamanāgrayaṇamatithivarjitaṃ ca।
अहुतमवैश्वदेवमविधिना हुत-मासप्तमांस्तस्य लोकान्‌ हिनस्ति ॥ ||३|| / ahutamavaiśvadevamavidhinā huta-māsaptamāṃstasya lokān‌ hinasti ॥ ||3||
काली कराली च मनोजवा च सुलोहिता या च सुधूम्रवर्णा। / kālī karālī ca manojavā ca sulohitā yā ca sudhūmravarṇā।
स्फुलिङ्गिनी विश्वरुची च देवी लेलायमाना इति सप्त जिह्वाः ॥ ||४|| / sphuliṅginī viśvarucī ca devī lelāyamānā iti sapta jihvāḥ ॥ ||4||
एतेषु यश्चरते भ्राजमानेषु यथाकालं चाहुतयो ह्याददायन्‌। / eteṣu yaścarate bhrājamāneṣu yathākālaṃ cāhutayo hyādadāyan‌।
तं नयन्त्येताः सूर्यस्य रश्मयो यत्र देवानां पतिरेकोऽधिवासः ॥ ||५|| / taṃ nayantyetāḥ sūryasya raśmayo yatra devānāṃ patireko'dhivāsaḥ ॥ ||5||
एह्येहीति तमाहुतयः सुवर्चसः सूर्यस्य रश्मिभिर्यजमानं वहन्ति। / ehyehīti tamāhutayaḥ suvarcasaḥ sūryasya raśmibhiryajamānaṃ vahanti।
प्रियां वाचमभिवदन्त्योऽर्चयन्त्य एष वः पुण्यः सुकृतो ब्रह्मलोकः ॥ ||६|| / priyāṃ vācamabhivadantyo'rcayantya eṣa vaḥ puṇyaḥ sukṛto brahmalokaḥ ॥ ||6||
प्लवा ह्येते अदृढा यज्ञरूपा अष्टादशोक्तमवरं येषु कर्म। / plavā hyete adṛḍhā yajñarūpā aṣṭādaśoktamavaraṃ yeṣu karma।
एतच्छ्रेयो येऽभिनन्दन्ति मूढा जरामृत्युं ते पुनरेवापि यन्ति ॥ ||७|| / etacchreyo ye'bhinandanti mūḍhā jarāmṛtyuṃ te punarevāpi yanti ॥ ||7||
अविद्यायामन्तरे वर्तमानाः स्वयं धीराः पण्डितं मन्य७मानाः। / avidyāyāmantare vartamānāḥ svayaṃ dhīrāḥ paṇḍitaṃ manya7mānāḥ।
जङ्घन्यमानाः परियन्ति मूढा अन्धेनैव नीयमाना यथान्धाः ॥ ||८|| / jaṅghanyamānāḥ pariyanti mūḍhā andhenaiva nīyamānā yathāndhāḥ ॥ ||8||
अविद्यायां बहुधा वर्तमाना वयं कृतार्था इत्यभिमन्यन्ति बालाः। / avidyāyāṃ bahudhā vartamānā vayaṃ kṛtārthā ityabhimanyanti bālāḥ।
यत्‌ कर्मिणो न प्रवेदयन्ति रागात्‌ तेनातुराः क्षीणलोकाश्च्यवन्ते ॥ ||९|| / yat‌ karmiṇo na pravedayanti rāgāt‌ tenāturāḥ kṣīṇalokāścyavante ॥ ||9||
इष्टापूर्तं मन्यमाना वरिष्ठं नान्यच्छ्रेयो वेदयन्ते प्रमूढाः। / iṣṭāpūrtaṃ manyamānā variṣṭhaṃ nānyacchreyo vedayante pramūḍhāḥ।
नाकस्य पृष्ठे ते सुकृतेऽनुभूत्वेमं लोकं हीनतरं वा विशन्ति ॥ ||१०|| / nākasya pṛṣṭhe te sukṛte'nubhūtvemaṃ lokaṃ hīnataraṃ vā viśanti ॥ ||10||
तपःश्रद्धे ये ह्युपवसन्त्यरण्ये शान्ता विद्वांसो भैक्ष्यचर्यां चरन्तः। / tapaḥśraddhe ye hyupavasantyaraṇye śāntā vidvāṃso bhaikṣyacaryāṃ carantaḥ।
सूर्यद्वारेण ते विरजाः प्रयान्ति यत्रामृतः स पुरुषो ह्यव्ययात्मा ॥ ||११|| / sūryadvāreṇa te virajāḥ prayānti yatrāmṛtaḥ sa puruṣo hyavyayātmā ॥ ||11||
परीक्ष्य लोकान्‌ कर्मचितान्‌ ब्राह्मणो निर्वेदमायान्नास्त्यकृतः कृतेन। / parīkṣya lokān‌ karmacitān‌ brāhmaṇo nirvedamāyānnāstyakṛtaḥ kṛtena।
तद्विज्ञानार्थं स गुरुमेवाभिगच्छेत्‌ समित्पाणिः श्रोत्रियं ब्रह्मनिष्ठम्‌ ॥ ||१२|| / tadvijñānārthaṃ sa gurumevābhigacchet‌ samitpāṇiḥ śrotriyaṃ brahmaniṣṭham‌ ॥ ||12||
तस्मै स विद्वानुपसन्नाय सम्यक्‌ प्रशान्तचित्ताय शमान्विताय। / tasmai sa vidvānupasannāya samyak‌ praśāntacittāya śamānvitāya।
येनाक्षरं पुरुषं वेद सत्यं प्रोवाच तां तत्त्वतो ब्रह्मविद्याम्‌ ॥ ||१३|| / yenākṣaraṃ puruṣaṃ veda satyaṃ provāca tāṃ tattvato brahmavidyām‌ ॥ ||13||
द्वितीयो मुण्डकः / dvitīyo muṇḍakaḥ
प्रथमः खण्डः / prathamaḥ khaṇḍaḥ
तदेतत्‌ सत्यं यथा सुदीप्तात्‌ पावकाद् विस्फुलिङ्गाः सहस्रशः प्रभवन्ते सरूपाः। / tadetat‌ satyaṃ yathā sudīptāt‌ pāvakād visphuliṅgāḥ sahasraśaḥ prabhavante sarūpāḥ।
तथाक्षराद् विविधाः सोम्य भावाः प्रजायन्ते तत्र चैवापि यन्ति ॥ ||१|| / tathākṣarād vividhāḥ somya bhāvāḥ prajāyante tatra caivāpi yanti ॥ ||1||
दिव्यो ह्यमूर्तः पुरुषः स बाह्याभ्यन्तरो ह्यजः। / divyo hyamūrtaḥ puruṣaḥ sa bāhyābhyantaro hyajaḥ।
अप्राणो ह्यमनाः शुभ्रो ह्यक्षरात्‌ परतः परः ॥ ||२|| / aprāṇo hyamanāḥ śubhro hyakṣarāt‌ parataḥ paraḥ ॥ ||2||
एतस्माज्जायते प्राणो मनः सर्वेन्द्रियाणि च। / etasmājjāyate prāṇo manaḥ sarvendriyāṇi ca।
खं वायुर्ज्योतिरापः पृथिवी विश्वस्य धारिणी ॥ ||३|| / khaṃ vāyurjyotirāpaḥ pṛthivī viśvasya dhāriṇī ॥ ||3||
अग्नीर्मूर्धा चक्षुषी चन्द्रसूर्यौ दिशः श्रोत्रे वाग्‌ विवृताश्च वेदाः। / agnīrmūrdhā cakṣuṣī candrasūryau diśaḥ śrotre vāg‌ vivṛtāśca vedāḥ।
वायुः प्राणो हृदयं विश्वमस्य पद्‌भ्यां पृथिवी ह्येष सर्वभूतान्तरात्मा ॥ ||४|| / vāyuḥ prāṇo hṛdayaṃ viśvamasya pad‌bhyāṃ pṛthivī hyeṣa sarvabhūtāntarātmā ॥ ||4||
तस्मादग्निः समिधो यस्य सूर्यः सोमात्‌ पर्जन्य ओषधयः पृथिव्याम्‌। / tasmādagniḥ samidho yasya sūryaḥ somāt‌ parjanya oṣadhayaḥ pṛthivyām‌।
पुमान्‌ रेतः सिञ्चति योषितायां बह्वीः प्रजाः पुरुषात्‌ संप्रसूताः ॥ ||५|| / pumān‌ retaḥ siñcati yoṣitāyāṃ bahvīḥ prajāḥ puruṣāt‌ saṃprasūtāḥ ॥ ||5||
तस्मादृचः साम यजूंषि दीक्षा यज्ञाश्च सर्वे क्रतवो दक्षिणाश्च। / tasmādṛcaḥ sāma yajūṃṣi dīkṣā yajñāśca sarve kratavo dakṣiṇāśca।
संवत्सरश्च यजमानश्च लोकाः सोमो यत्र पवते यत्र सूर्यः ॥ ||६|| / saṃvatsaraśca yajamānaśca lokāḥ somo yatra pavate yatra sūryaḥ ॥ ||6||
तस्माच्च देवा बहुधा संप्रसूताः साध्या मनुष्याः पशवो वयांसि। / tasmācca devā bahudhā saṃprasūtāḥ sādhyā manuṣyāḥ paśavo vayāṃsi।
प्राणापानौ व्रीहियवौ तपश्च श्रद्ध सत्यं ब्रह्मचर्यं विधिश्च ॥ ||७|| / prāṇāpānau vrīhiyavau tapaśca śraddha satyaṃ brahmacaryaṃ vidhiśca ॥ ||7||
सप्त प्राणाः प्रभवन्ति तस्मात्‌ सप्तार्चिषः समिधः सप्त होमाः। / sapta prāṇāḥ prabhavanti tasmāt‌ saptārciṣaḥ samidhaḥ sapta homāḥ।
सप्त इमे लोका येषु चरन्ति प्राणा गुहाशया निहिताः सप्त सप्त ॥ ||८|| / sapta ime lokā yeṣu caranti prāṇā guhāśayā nihitāḥ sapta sapta ॥ ||8||
अतः समुद्रा गिरयश्च सर्वेऽस्मात्‌ स्यन्दन्ते सिन्धवः सर्वरूपाः। / ataḥ samudrā girayaśca sarve'smāt‌ syandante sindhavaḥ sarvarūpāḥ।
अतश्च सर्वा ओषधयो रसाश्च येनैष भूतैस्तिष्ठते ह्यन्तरात्मा ॥ ||९|| / ataśca sarvā oṣadhayo rasāśca yenaiṣa bhūtaistiṣṭhate hyantarātmā ॥ ||9||
पुरुष एवेदं विश्वं कर्म तपो ब्रह्म परामृतम्‌। / puruṣa evedaṃ viśvaṃ karma tapo brahma parāmṛtam‌।
एतद्यो वेद निहितं गुहायां सोऽविद्याग्रन्थिं विकिरतीह सोम्य ॥ ||१०|| / etadyo veda nihitaṃ guhāyāṃ so'vidyāgranthiṃ vikiratīha somya ॥ ||10||
द्वितीयः खण्डः / dvitīyaḥ khaṇḍaḥ
आविः सन्निहितं गुहाचरं नाम महत् पदमत्रैतत्‌ समर्पितम्‌। / āviḥ sannihitaṃ guhācaraṃ nāma mahat padamatraitat‌ samarpitam‌।
एजत् प्राणन्निमिषच्च यदेतज्जानथ सदस-द्वरेण्यं परं विज्ञानाद्यद्वरिष्ठं प्रजानाम्‌ ॥ ||१|| / ejat prāṇannimiṣacca yadetajjānatha sadasa-dvareṇyaṃ paraṃ vijñānādyadvariṣṭhaṃ prajānām‌ ॥ ||1||
यदर्चिमद्यदणुभ्योऽणु च यस्मिंल्लोका निहिता लोकिनश्च। / yadarcimadyadaṇubhyo'ṇu ca yasmiṃllokā nihitā lokinaśca।
तदेतदक्षरं ब्रह्म स प्राणस्तदु वाङ् मनः तदेतत् सत्यं तदमृतं तद् वेद्धव्यं सोम्य विद्धि ॥ ||२|| / tadetadakṣaraṃ brahma sa prāṇastadu vāṅ manaḥ tadetat satyaṃ tadamṛtaṃ tad veddhavyaṃ somya viddhi ॥ ||2||
धनुर्गृहीत्वौपनिषदं महास्त्रं शरं ह्युपासानिशितं सन्धयीत। / dhanurgṛhītvaupaniṣadaṃ mahāstraṃ śaraṃ hyupāsāniśitaṃ sandhayīta।
आयम्य तद् भावगतेन चेतसा लक्श्यं तदेवाक्षरं सोम्य विद्धि ॥ ||३|| / āyamya tad bhāvagatena cetasā lakśyaṃ tadevākṣaraṃ somya viddhi ॥ ||3||
प्रणवो धनुः शरो ह्यात्मा ब्रह्म तल्लक्ष्यमुच्यते। / praṇavo dhanuḥ śaro hyātmā brahma tallakṣyamucyate।
अप्रमत्तेन वेद्धव्यं शरवत्‌ तन्मयो भवेत्‌ ॥ ||४|| / apramattena veddhavyaṃ śaravat‌ tanmayo bhavet‌ ॥ ||4||
यस्मिन्‌ द्यौः पृथिवी चान्तरिक्षमोतं मनः सह प्राणैश्च सर्वैः। / yasmin‌ dyauḥ pṛthivī cāntarikṣamotaṃ manaḥ saha prāṇaiśca sarvaiḥ।
तमेवैकं जानथ आत्मानमन्या वाचो विमुञ्चथामृतस्यैष सेतुः ॥ ||५|| / tamevaikaṃ jānatha ātmānamanyā vāco vimuñcathāmṛtasyaiṣa setuḥ ॥ ||5||
अरा इव रथनाभौ संहता यत्र नाड्यः स एषोऽन्तश्चरते बहुधा जायमानः। / arā iva rathanābhau saṃhatā yatra nāḍyaḥ sa eṣo'ntaścarate bahudhā jāyamānaḥ।
ओमित्येवं ध्यायथ आत्मानं स्वस्ति वः पाराय तमसः परस्तात्‌ ॥ ||६|| / omityevaṃ dhyāyatha ātmānaṃ svasti vaḥ pārāya tamasaḥ parastāt‌ ॥ ||6||
यः सर्वज्ञः सर्वविद्‌ यस्यैष महिमा भुवि। / yaḥ sarvajñaḥ sarvavid‌ yasyaiṣa mahimā bhuvi।
दिव्ये ब्रह्मपुरे ह्येष व्योम्न्यात्मा प्रतिष्ठितः ॥ ||७|| / divye brahmapure hyeṣa vyomnyātmā pratiṣṭhitaḥ ॥ ||7||
मनोमयः प्राणशरीरनेता प्रतिष्ठितोऽन्ने हृदयं सन्निधाय। / manomayaḥ prāṇaśarīranetā pratiṣṭhito'nne hṛdayaṃ sannidhāya।
तद्‌ विज्ञानेन परिपश्यन्ति धीरा आनन्दरूपममृतं यद्‌ विभाति ॥ ||८|| / tad‌ vijñānena paripaśyanti dhīrā ānandarūpamamṛtaṃ yad‌ vibhāti ॥ ||8||
भिद्यते हृदयग्रन्थिश्छिद्यन्ते सर्वसंशयाः। / bhidyate hṛdayagranthiśchidyante sarvasaṃśayāḥ।
क्शीयन्ते चास्य कर्माणि तस्मिन्‌ दृष्टे परावरे ॥ ||९|| / kśīyante cāsya karmāṇi tasmin‌ dṛṣṭe parāvare ॥ ||9||
हिरण्मये परे कोशे विरजं ब्रह्म निष्कलम्‌। / hiraṇmaye pare kośe virajaṃ brahma niṣkalam‌।
तच्छुभ्रं ज्योतिषां ज्योतिस्तद्‌ यदात्मविदो विदुः ॥ ||१०|| / tacchubhraṃ jyotiṣāṃ jyotistad‌ yadātmavido viduḥ ॥ ||10||
न तत्र सूर्यो भाति न चन्द्रतारकं नेमा विद्युतो भान्ति कुतोऽयमग्निः। / na tatra sūryo bhāti na candratārakaṃ nemā vidyuto bhānti kuto'yamagniḥ।
तमेव भान्तमनुभाति सर्वं तस्य भासा सर्वमिदं विभाति ॥ ||११|| / tameva bhāntamanubhāti sarvaṃ tasya bhāsā sarvamidaṃ vibhāti ॥ ||11||
ब्रह्मैवेदममृतं पुरस्ताद्‌ ब्रह्म पश्चाद्‌ ब्रह्म दक्शिणतश्चोत्तरेण। / brahmaivedamamṛtaṃ purastād‌ brahma paścād‌ brahma dakśiṇataścottareṇa।
अधश्चोर्ध्वं च प्रसृतं ब्रह्मैवेदं विश्वमिदं वरिष्ठम्‌ ॥ ||१२|| / adhaścordhvaṃ ca prasṛtaṃ brahmaivedaṃ viśvamidaṃ variṣṭham‌ ॥ ||12||
तृतीयो मुण्डकः / tṛtīyo muṇḍakaḥ
प्रथमः खण्डः / prathamaḥ khaṇḍaḥ
द्वा सुपर्णा सयुजा सखाया समानं वृक्षं परिषस्वजाते। / dvā suparṇā sayujā sakhāyā samānaṃ vṛkṣaṃ pariṣasvajāte।
तयोरन्यः पिप्पलं स्वाद्वत्त्यनश्नन्नन्यो अभिचाकशीति ॥ ||१|| / tayoranyaḥ pippalaṃ svādvattyanaśnannanyo abhicākaśīti ॥ ||1||
समाने वृक्षे पुरुषो निमग्नोऽनिशया शोचति मुह्यमानः। / samāne vṛkṣe puruṣo nimagno'niśayā śocati muhyamānaḥ।
जुष्टं यदा पश्यत्यन्यमीशमस्य महिमानमिति वीतशोकः ॥ ||२|| / juṣṭaṃ yadā paśyatyanyamīśamasya mahimānamiti vītaśokaḥ ॥ ||2||
यदा पश्यः पश्यते रुक्मवर्णं कर्तारमीशं पुरुषं ब्रह्मयोनिम्‌। / yadā paśyaḥ paśyate rukmavarṇaṃ kartāramīśaṃ puruṣaṃ brahmayonim‌।
तदा विद्वान्‌ पुण्यपापे विधूय निरञ्जनः परमं साम्यमुपैति ॥ ||३|| / tadā vidvān‌ puṇyapāpe vidhūya nirañjanaḥ paramaṃ sāmyamupaiti ॥ ||3||
प्राणो ह्येष यः सर्वभूतैर्विभाति विजानन्‌ विद्वान्‌ भवते नातिवादी। / prāṇo hyeṣa yaḥ sarvabhūtairvibhāti vijānan‌ vidvān‌ bhavate nātivādī।
आत्मक्रीड आत्मरतिः क्रियावानेष ब्रह्मविदां वरिष्ठः ॥ ||४|| / ātmakrīḍa ātmaratiḥ kriyāvāneṣa brahmavidāṃ variṣṭhaḥ ॥ ||4||
सत्येन लभ्यस्तपसा ह्येष आत्मा सम्यग्ज्ञानेन ब्रह्मचर्येण नित्यम्‌। / satyena labhyastapasā hyeṣa ātmā samyagjñānena brahmacaryeṇa nityam‌।
अन्तःशरीरे ज्योतिर्मयो हि शुभ्रो यं पश्यन्ति यतयः क्षीणदोषाः ॥ ||५|| / antaḥśarīre jyotirmayo hi śubhro yaṃ paśyanti yatayaḥ kṣīṇadoṣāḥ ॥ ||5||
सत्यमेव जयते नानृतं सत्येन पन्था विततो देवयानः। / satyameva jayate nānṛtaṃ satyena panthā vitato devayānaḥ।
येनाक्रमन्त्यृषयो ह्याप्तकामा यत्र तत्‌ सत्यस्य परमं निधानम्‌ ॥ ||६|| / yenākramantyṛṣayo hyāptakāmā yatra tat‌ satyasya paramaṃ nidhānam‌ ॥ ||6||
बृहच्च तद्‌ दिव्यमचिन्त्यरूपं सूक्ष्माच्च तत्‌ सूक्ष्मतरं विभाति। / bṛhacca tad‌ divyamacintyarūpaṃ sūkṣmācca tat‌ sūkṣmataraṃ vibhāti।
दूरात्‌ सुदूरे तदिहान्तिके च पश्यन्त्विहैव निहितं गुहायाम्‌ ॥ ||७|| / dūrāt‌ sudūre tadihāntike ca paśyantvihaiva nihitaṃ guhāyām‌ ॥ ||7||
न चक्षुषा गृह्यते नापि वाचा नान्यैर्देवैस्तपसा कर्मण वा। / na cakṣuṣā gṛhyate nāpi vācā nānyairdevaistapasā karmaṇa vā।
ज्ञानप्रसादेन विशुद्धसत्त्वस्ततस्तु तं पश्यते निष्कलं ध्यायमानः ॥ ||८|| / jñānaprasādena viśuddhasattvastatastu taṃ paśyate niṣkalaṃ dhyāyamānaḥ ॥ ||8||
एषोऽणुरात्मा चेतसा वेदितव्यो यस्मिन्‌ प्राणः पञ्चधा संविवेश। / eṣo'ṇurātmā cetasā veditavyo yasmin‌ prāṇaḥ pañcadhā saṃviveśa।
प्राणैश्चित्तं सर्वमोतं प्रजानां यस्मिन्‌ विशुद्धे विभवत्येष आत्मा ॥ ||९|| / prāṇaiścittaṃ sarvamotaṃ prajānāṃ yasmin‌ viśuddhe vibhavatyeṣa ātmā ॥ ||9||
यं यं लोकं मनसा संविभाति विशुद्धसत्त्वः कामयते यांश्च कामान्‌। / yaṃ yaṃ lokaṃ manasā saṃvibhāti viśuddhasattvaḥ kāmayate yāṃśca kāmān‌।
तं तं लोकं जयते तांश्च कामां-स्तस्मादात्मज्ञं ह्यर्चयेत्‌ भूतिकामः ॥ ||१०|| / taṃ taṃ lokaṃ jayate tāṃśca kāmāṃ-stasmādātmajñaṃ hyarcayet‌ bhūtikāmaḥ ॥ ||10||
द्वितीयः खण्डः / dvitīyaḥ khaṇḍaḥ
स वेदैतत्‌ परमं ब्रह्म धाम यत्र विश्वं निहितं भाति शुभ्रम्‌। / sa vedaitat‌ paramaṃ brahma dhāma yatra viśvaṃ nihitaṃ bhāti śubhram‌।
उपासते पुरुषं ये ह्यकामास्ते शुक्रमेतदतिवर्तन्ति धीराः ॥ ||१|| / upāsate puruṣaṃ ye hyakāmāste śukrametadativartanti dhīrāḥ ॥ ||1||
कामान्‌ यः कामयते मन्यमानः स कामभिर्जायते तत्र तत्र। / kāmān‌ yaḥ kāmayate manyamānaḥ sa kāmabhirjāyate tatra tatra।
पर्याप्तकामस्य कृतात्मनस्तु इहैव सर्वे प्रविलीयन्ति कामाः ॥ ||२|| / paryāptakāmasya kṛtātmanastu ihaiva sarve pravilīyanti kāmāḥ ॥ ||2||
नायमात्मा प्रवचनेन लभ्यो न मेधया न बहुना श्रुतेन। / nāyamātmā pravacanena labhyo na medhayā na bahunā śrutena।
यमेवैष वृणुते तेन लभ्यस्तस्यैष आत्मा विवृणुते तनूं स्वाम्‌ ॥ ||३|| / yamevaiṣa vṛṇute tena labhyastasyaiṣa ātmā vivṛṇute tanūṃ svām‌ ॥ ||3||
नायमात्मा बलहीनेन लभ्यो न च प्रमादात्‌ तपसो वाप्यलिङ्गात्‌। / nāyamātmā balahīnena labhyo na ca pramādāt‌ tapaso vāpyaliṅgāt‌।
एतैरुपायैर्यतते यस्तु विद्वांस्तस्यैष आत्मा विशते ब्रह्मधाम ॥ ||४|| / etairupāyairyatate yastu vidvāṃstasyaiṣa ātmā viśate brahmadhāma ॥ ||4||
संप्राप्यैनमृषयो ज्ञानतृप्ताः कृतात्मानो वीतरागाः प्रशान्ताः / saṃprāpyainamṛṣayo jñānatṛptāḥ kṛtātmāno vītarāgāḥ praśāntāḥ
ते सर्वगं सर्वतः प्राप्य धीरा युक्तात्मानः सर्वमेवाविशन्ति ॥ ||५|| / te sarvagaṃ sarvataḥ prāpya dhīrā yuktātmānaḥ sarvamevāviśanti ॥ ||5||
वेदान्तविज्ञानसुनिश्चितार्थाः संन्यासयोगाद्‌ यतयः शुद्धसत्त्वाः। / vedāntavijñānasuniścitārthāḥ saṃnyāsayogād‌ yatayaḥ śuddhasattvāḥ।
ते ब्रह्मलोकेषु परान्तकाले परामृताः परिमुच्यन्ति सर्वे ॥ ||६|| / te brahmalokeṣu parāntakāle parāmṛtāḥ parimucyanti sarve ॥ ||6||
गताः कलाः पञ्चदश प्रतिष्ठा देवाश्च सर्वे प्रतिदेवतासु। / gatāḥ kalāḥ pañcadaśa pratiṣṭhā devāśca sarve pratidevatāsu।
कर्माणि विज्ञानमयश्च आत्मा परेऽव्यये सर्वे एकीभवन्ति ॥ ||७|| / karmāṇi vijñānamayaśca ātmā pare'vyaye sarve ekībhavanti ॥ ||7||
यथा नद्यः स्यन्दमानाः समुद्रेऽस्तं गच्छन्ति नामरूपे विहाय। / yathā nadyaḥ syandamānāḥ samudre'staṃ gacchanti nāmarūpe vihāya।
तथा विद्वान्‌ नामरूपाद् विमुक्तः परात्परं पुरुषमुपैति दिव्यम्‌ ॥ ||८|| / tathā vidvān‌ nāmarūpād vimuktaḥ parātparaṃ puruṣamupaiti divyam‌ ॥ ||8||
स यो ह वै तत्‌ परमं ब्रह्म वेद ब्रह्मैव भवति नास्याब्रह्मवित् कुले भवति। / sa yo ha vai tat‌ paramaṃ brahma veda brahmaiva bhavati nāsyābrahmavit kule bhavati।
तरति शोकं तरति पाप्मानं गुहाग्रन्थिभ्यो विमुक्तोऽमृतो भवति ॥ ||९|| / tarati śokaṃ tarati pāpmānaṃ guhāgranthibhyo vimukto'mṛto bhavati ॥ ||9||
तदेतदृचाऽभ्युक्तम्‌ — -क्रियावन्तः श्रोत्रिया ब्रह्मनिष्ठाः स्वयं जुह्वत एकर्षिं श्रद्धयन्तः। / tadetadṛcā'bhyuktam‌ — -kriyāvantaḥ śrotriyā brahmaniṣṭhāḥ svayaṃ juhvata ekarṣiṃ śraddhayantaḥ।
तेषामेवैतां ब्रह्मविद्यां वदेत शिरोव्रतं विधिवद्‌ यैस्तु चीर्णम्‌ ॥ ||१०|| / teṣāmevaitāṃ brahmavidyāṃ vadeta śirovrataṃ vidhivad‌ yaistu cīrṇam‌ ॥ ||10||
तदेतत्‌ सत्यमृषिरङ्गिराः पुरोवाच नैतदचीर्णव्रतोऽधीते। / tadetat‌ satyamṛṣiraṅgirāḥ purovāca naitadacīrṇavrato'dhīte।
नमः परमऋषिभ्यो नमः परमऋषिभ्यः ॥ ||११|| / namaḥ paramaṛṣibhyo namaḥ paramaṛṣibhyaḥ ॥ ||11||

Перевод Прашна Упанишады

ओं भद्रं कर्णेभिः शृणुयाम देवा । भद्रम् पष्येमाक्शभिर्यजत्राः ।
स्थिरैरङ्गैस्तुष्तुवाँसस्तनूभि । र्व्यशेम देवहितं यदायुः ॥

oṃ bhadraṃ karṇebhiḥ śṛṇuyāma devā. Bhadram paṣyemākśabhiryajatrāḥ.
sthirairaṅgaistuṣtuvām̐sastanūbhi. Rvyaśema devahitaṃ yadāyuḥ ॥

atha praṣṇopaniṣad

ओं सुकेशा च भारद्वाजः शैब्यश्च सत्यकामः सौर्यायणी च गार्ग्यः कौसल्यश्चाश्वलायनो भार्गवो वैदर्भिः कबन्धी कात्यायनस्ते हैते ब्रह्मपरा ब्रह्मनिष्ठाः परं ब्रह्मान्वेषमाणा एष ह वै तत्सर्वं वक्श्यतीति ते ह समित्पाणयो भगवन्तं पिप्पलादमुपसन्नाः ॥ १ ॥

oṃ sukeśā ca bhāradvājaḥ śaibyaśca satyakāmaḥ sauryāyaṇī ca gārgyaḥ kausalyaścāśvalāyano bhārgavo vaidarbhiḥ kabandhī kātyāyanaste haite brahmaparā brahmaniṣṭhāḥ paraṃ brahmānveṣamāṇā eṣa ha vai tatsarvaṃ vakśyatīti te ha samitpāṇayo bhagavantaṃ pippalādamupasannāḥ || 1 ||
1. Сукеша, сын Бхарадваджи, и Сатьякама, сын Сиби, и Гаргья, сын сына Cолнца, и Каушалья, сын Асвалы, и Бхаргава Видарбхи, и Кабандхи, сын Катьи, — все они, устремленные к Брахману и сосредоточенные на Брахмане, ища высшего Брахмана, приблизились к почитаемому Пиппаладе с самитом (жертвенным маслом) в руках, думая, что он все им объяснит.


तन्ह स ऋषिरुवच भूय एव तपसा ब्रह्मचर्येण श्रद्धया संवत्सरं संवत्स्यथ यथाकामं प्रश्नान्पृच्छत यदि विज्ञास्यामः सर्वं ह वो वक्श्याम इति ॥ २ ॥
tanha sa ṛṣiruvaca bhūya eva tapasā brahmacaryeṇa śraddhayā saṃvatsaraṃ saṃvatsyatha yathākāmaṃ praśnānpṛcchata yadi vijñāsyāmaḥ sarvaṃ ha vo vakśyāma iti || 2 ||
2. Тот провидец сказал им: а пока что проживите еще год в тапасе, брахмачарье и вере; затем задавайте нам вопросы, какие вам угодно, и если мы знаем, то действительно все вам объясним.


अथ कबन्धी कत्यायन उपेत्य पप्रच्छ ।
भगवन् कुते ह वा इमाः प्रजाः प्रजायन्त इति ॥ ३ ॥

atha kabandhī katyāyana upetya papraccha |
bhagavan kute ha vā imāḥ prajāḥ prajāyanta iti || 3 ||
3. Тогда Кабандхи, приблизившись к Катьяяне, спросил: достойный учитель, откуда рождаются эти существа?


तस्मै स होवाच प्रजाकामो वै प्रजापतिः स तपोऽतप्यत स तपस्तप्त्वा स मिथुनमुत्पादयते । रयिं च प्रणं चेत्येतौ मे बहुधा प्रजाः करिष्यत इति ॥ ४ ॥

tasmai sa hovāca prajākāmo vai prajāpatiḥ sa tapo'tapyata sa tapastaptvā sa mithunamutpādayate | rayiṃ ca praṇaṃ cetyetau me bahudhā prajāḥ kariṣyata iti || 4 ||
4. Ему он сказал: «Владыка созданий, желая создания, задумался; и, обдумав свою мысль, создал пару — пищу и едока, — думая, что они произведут для него создания по-разному».


आदित्यो ह वै प्राणो रयिरेव चन्द्रमा रयिर्वा एतत्सर्वं यन्मूर्तं चामूर्तं च तस्मान्मूर्तिरेव रयिः ॥ ५ ॥

ādityo ha vai prāṇo rayireva candramā rayirvā etatsarvaṃ yanmūrtaṃ cāmūrtaṃ ca tasmānmūrtireva rayiḥ || 5 ||
5. Солнце есть жизнь, а луна — пища; все это, имеющее форму и бесформенное, есть пища; поэтому форма, несомненно, есть пища.


अथादित्य उदयन्यत्प्राचीं दिशं प्रविशति तेन प्राच्यान्प्राणान्रश्मिषु सन्निधत्ते । यद्दक्शिणां यत्प्रतीचीं यदुदीचीं यदधो यदूर्ध्वं यदन्तरा दिशो यत्सर्वं प्रकाशयति तेन सर्वान्प्राणान्रश्मिषु सन्निधत्ते ॥ ६ ॥

athāditya udayanyatprācīṃ diśaṃ praviśati tena prācyānprāṇānraśmiṣu sannidhatte । yaddakśiṇāṃ yatpratīcīṃ yadudīcīṃ yadadho yadūrdhvaṃ yadantarā diśo yatsarvaṃ prakāśayati tena sarvānprāṇānraśmiṣu sannidhatte || 6 ||
6. Теперь восходящее солнце входит на восток. Тем самым оно купает в своих лучах всю прану на востоке. Когда оно освещает юг, запад, север, надир, зенит, промежуток и все, тем самым оно купает в своих лучах всю прану.


स एष वैश्वानरो विश्वरुपः प्राणोऽग्निरुदयते । तदेतदृचाभ्युक्तम् ॥ ७ ॥

sa eṣa vaiśvānaro viśvarupaḥ prāṇo'gnirudayate | tadetadṛcābhyuktam || 7 ||
7. Это он, совокупность всех живых существ, принимающий каждую форму, жизнь и огонь, (который) восстает (каждый день). Об этом говорится в Рике.


विश्वरूपं हरिणं जातवेदसं परायणं ज्योतिरेकं तपन्तम् ।
सहस्ररश्मिः शतधा वर्तमानः प्राणः प्रजानामुदयत्येष सूर्यः ॥ ८ ॥

viśvarūpaṃ hariṇaṃ jātavedasaṃ parāyaṇaṃ jyotirekaṃ tapantam |
sahasraraśmiḥ śatadhā vartamānaḥ prāṇaḥ prajānāmudayatyeṣa sūryaḥ || 8 ||
8. Имеющее все формы, сияющее, всеведущее, высочайшая опора, единственный свет, даритель тепла, имеющее тысячу лучей, существующее в ста формах, жизнь всего творения, это солнце восходит.


संवत्सरो वै प्रजापतिस्तस्यायने दक्शिणं चोत्तरं च । तद्ये ह वै तदिष्टापूर्ते कृतमित्युपासते । ते चान्द्रमसमेव लोकमभिजयन्ते । त एव पुनरावर्तन्ते तस्मादेत ऋषयः प्रजाकामा दक्शिणं प्रतिपद्यन्ते । एष ह वै रयिर्यः पितृयाणः ॥ ९ ॥

saṃvatsaro vai prajāpatistasyāyane dakśiṇaṃ cottaraṃ ca | tadye ha vai tadiṣṭāpūrte kṛtamityupāsate | te cāndramasameva lokamabhijayante | ta eva punarāvartante tasmādeta ṛṣayaḥ prajākāmā dakśiṇaṃ pratipadyante | eṣa ha vai rayiryaḥ pitṛyāṇaḥ || 9 ||
9. Год — владыка творения; из него два пути: южный и северный. Те, кто следуют только путем кармы, совершая жертвенные и благочестивые действия, завоевывают только мир луны; они непременно возвращаются снова; поэтому эти мудрецы, желающие потомства, выбирают южный путь. Это пища, достигаемая путем питров.


अथोत्तरेण तपसा ब्रह्मचर्येण श्रद्धया विद्ययात्मानमन्विष्यादित्यमभिजयन्ते । एतद्वै प्राणानामायतनमेतदमृतमभयमेतत् । परायणमेतस्मान्न पुनरावर्तन्त इत्येष निरोधस्तदेष श्लोकः ॥ १० ॥

athottareṇa tapasā brahmacaryeṇa śraddhayā vidyayātmānamanviṣyādityamabhijayante । etadvai prāṇānāmāyatanametadamṛtamabhayametat | parāyaṇametasmānna punarāvartanta ityeṣa nirodhastadeṣa ślokaḥ || 10 ||
10. Теперь, северным путем, тапасом, брахмачарьей, верой и знанием, стремясь к атману, они обретают солнце. Это — пристанище всех жизней, это бессмертно, это бесстрашно, высшая цель; они не возвращаются оттуда. Это — препятствие. Об этом этот (следующий) стих.


पञ्चपादं पितरं द्वादशाकृतिं दिव आहुः परे अर्धे पुरीषिणम् ।
अथेमे अन्य उ परे विचक्शणं सप्तचक्रे षडर आहुरर्पितमिति ॥ ११ ॥

pañcapādaṃ pitaraṃ dvādaśākṛtiṃ diva āhuḥ pare ardhe purīṣiṇam |
atheme anya u pare vicakśaṇaṃ saptacakre ṣaḍara āhurarpitamiti || 11 ||
11. Имеющий пять ног, отец всего, имеющий двенадцать форм, говорят, что он восседает в месте, которое выше Дьюлоки, полном воды. Эти другие говорят, что мир покоится в нем, всеведущем, вечно движущемся на семи колесах и шести спицах.


मासो वै प्रजापतिस्तस्य कृष्णपक्श एव रयिः शुक्लः प्रणस्तस्मादेत ऋषयः शुक्ल इष्टं कुर्वन्तीतर इतरस्मिन् ॥ १२ ॥

māso vai prajāpatistasya kṛṣṇapakśa eva rayiḥ śuklaḥ praṇastasmādeta ṛṣayaḥ śukla iṣṭaṃ kurvantītara itarasmin || 12 ||
12. Месяц — владыка творения; его темная половина — это, действительно, пища; светлая половина — прана (едок). Поэтому провидцы совершают жертвоприношения в светлой половине; остальные — в другой, т. е. темной половине.


अहोरात्रो वै प्रजापतिस्तस्याहरेव प्राणो रात्रिरेव रयिः प्राणं वा एते प्रस्कन्दन्ति । ये दिवा रत्या संयुज्यन्ते ब्रह्मचर्यमेव तद्यद्रात्रौ रत्या संयुज्यन्ते ॥ १३ ॥

ahorātro vai prajāpatistasyāhareva prāṇo rātrireva rayiḥ prāṇaṃ vā ete praskandanti | ye divā ratyā saṃyujyante brahmacaryameva tadyadrātrau ratyā saṃyujyante || 13 ||
13. День и ночь, воистину, владыка творения. Из них день — прана, а ночь, воистину, пища. Те, кто сочетаются с Рати (половым актом) днем, проливают прану. То, что они сочетаются с Рати ночью, воистину Брахмачарья.


अन्नं वै प्रजापतिस्ततो ह वै तद्रेतस्तस्मादिमाः प्रजाः प्रजायन्त इति ॥ १४ ॥

annaṃ vai prajāpatistato ha vai tadretastasmādimāḥ prajāḥ prajāyanta iti || 14 ||
14. Пища, воистину, есть владыка творения; из нее, воистину, происходит мужское семя; из нее происходят все эти существа.


तद्ये ह वै तत्प्रजापतिव्रतं चरन्ति ते मिथुनमुत्पादयन्ते । तेषामेवैष ब्रह्मलोको येषां तपो ब्रह्मचर्यं येषु सत्यं प्रतिष्टितम् ॥ १५ ॥

tadye ha vai tatprajāpativrataṃ caranti te mithunamutpādayante | teṣāmevaiṣa brahmaloko yeṣāṃ tapo brahmacaryaṃ yeṣu satyaṃ pratiṣṭitam || 15 ||
15. Таким образом, те, кто следуют обету владыки творения, производят пары. Им одним принадлежит эта Брахмалока, в которой пребывают тапас, брахмачарья и истина.


तेषामसौ विरजो ब्रह्मलोको न येषु जिह्ममनृतं न माया चेति ॥ १६ ॥

teṣāmasau virajo brahmaloko na yeṣu jihmamanṛtaṃ na māyā ceti || 16 ||


16. Для них эта Брахмалока свободна от скверны; в них нет обмана, лжи или притворства.


॥ इति प्रश्नोपनिषदि प्रथमः प्रश्नः ॥
|| iti praśnopaniṣadi prathamaḥ praśnaḥ ||


अथ हैनं भार्गवो वैदर्भिः पप्रच्छ । भगवन्कत्येव देवाः प्रचां विधारयन्ते कतर एतत्प्रकशयन्ते कः पुनरेषां वरिष्ठ इति ॥ १ ॥

atha hainaṃ bhārgavo vaidarbhiḥ papraccha | bhagavankatyeva devāḥ pracāṃ vidhārayante katara etatprakaśayante kaḥ punareṣāṃ variṣṭha iti || 1 ||
1. Затем Бхаргава Видарбхи спросил его: «О, Бхагаван! Сколько Дэвов поддерживают это существо? Кто из них просветляет его? Кто из них самый великий?»


तस्मै स होवाचाकाशो ह वा एष देवो वायुरग्निरापः पृथिवी वाङ्मनश्चक्शुः श्रोत्रं च । ते प्रकाश्याभिवदन्ति वयमेतद्बाणमवष्टभ्य विधारयामः ॥ २ ॥

tasmai sa hovācākāśo ha vā eṣa devo vāyuragnirāpaḥ pṛthivī vāṅmanaścakśuḥ śrotraṃ ca | te prakāśyābhivadanti vayametadbāṇamavaṣṭabhya vidhārayāmaḥ || 2 ||
2. Ему он сказал: «Этот Дэва — акаша, ветер, огонь, вода, земля, речь, ум, глаз и ухо. Они, раскрывая свою славу, говорят: «Мы держим вместе и поддерживаем это тело».


तान्वरिष्ठः प्राण उवाच । मा मोहमापद्यथाऽहमेवैतत्पञ्चधात्मानं प्रविभज्यैतद्बाणमवष्टभ्य विधारयामीति तेऽश्रद्दधाना बभूवुः ॥ ३ ॥

tānvariṣṭhaḥ prāṇa uvāca | mā mohamāpadyathā'hamevaitatpañcadhātmānaṃ pravibhajyaitadbāṇamavaṣṭabhya vidhārayāmīti te'śraddadhānā babhūvuḥ || 3 ||
3. Прана, величайшая, сказала им: «Не лелейте эту глупую суету. Я одна, разделив себя на пять частей, удерживаю это тело вместе и поддерживаю его». Они не поверили.


सो'भिमानादूर्ध्वमुत्क्रामत इव तस्मिन्नुत्क्रामत्यथेतरे सर्व एवोत्क्रामन्ते तस्मिँश्च प्रतिष्ठमाने सर्व एव प्रतिष्ठन्ते । तद्यथा मक्शिका मधुकरराजानमुत्क्रामन्तं सर्व एवोत्क्रमन्ते तस्मिँश्च प्रत्ष्ठमाने सर्व एव प्रतिष्टन्त एवं वाङ्मनष्चक्शुः श्रोत्रं च ते प्रीताः प्राणं स्तुन्वन्ति ॥ 4 ॥

so'bhimānādūrdhvamutkrāmata iva tasminnutkrāmatyathetare sarva evotkrāmante tasmim̐śca pratiṣṭhamāne sarva eva pratiṣṭhante | tadyathā makśikā madhukararājānamutkrāmantaṃ sarva evotkramante tasmim̐śca pratṣṭhamāne sarva eva pratiṣṭanta evaṃ vāṅmanaṣcakśuḥ śrotraṃ ca te prītāḥ prāṇaṃ stunvanti || 4 ||

4. Он от негодования, казалось, вознесся из тела, и когда он вознесся, все остальные немедленно вознеслись также; и когда он затих, они тоже затихли, подобно тому, как пчелы взлетают, когда взлетает их царь, и садятся, когда он садится; так, когда ум, речь, глаз, ухо и все остальное довольны, восхваляйте Прану.


एषोऽग्निस्तपत्येष सूर्य एष पर्जन्यो मघवानेष वायुरेष पृथिवी रयिर्देवः सदसच्चामृतं च यत् ॥ ५ ॥

eṣo'gnistapatyeṣa sūrya eṣa parjanyo maghavāneṣa vāyureṣa pṛthivī rayirdevaḥ sadasaccāmṛtaṃ ca yat || 5 ||
5. Как огонь, это горит; это — солнце; это — облако; это — Индра; это — ветер; это — земля; луна, Дэва и то, что имеет форму, то, что бесформенно, и то, что является бессмертным нектаром.


अरा इव रथनाभौ प्राणे सर्वं प्रतिष्ठितम् ।
ऋचो यजूँषि सामानि यज्ञः क्शत्रं ब्रह्म च ॥ ६ ॥

arā iva rathanābhau prāṇe sarvaṃ pratiṣṭhitam |
ṛco yajūm̐ṣi sāmāni yajñaḥ kśatraṃ brahma ca || 6 ||
6. Как спицы в ступице колеса, так и все сосредоточено в Пране. Рики, Яджур, Самамы, жертвоприношения, Кшатрии и Брахманы.


प्रजापतिश्चरसि गर्भे त्वमेव प्रतिजायसे । तुभ्यं प्राण प्रजास्त्विमा बलिं हरन्ति यः प्रणैः प्रतितिष्ठसि ॥ ७ ॥

prajāpatiścarasi garbhe tvameva pratijāyase | tubhyaṃ prāṇa prajāstvimā baliṃ haranti yaḥ praṇaiḥ pratitiṣṭhasi || 7 ||
7. Как владыка созданий, ты движешься в утробе и сам потом рождаешься. Эти создания приносят подношения, о Прана, тебе, сидящему с пранами.


देवानामसि वह्नितमः पितृणां प्रथमा स्वधा ।
ऋषीणां चरितं सत्यमथर्वाङ्गिरसामसि ॥ ८ ॥

devānāmasi vahnitamaḥ pitṛṇāṃ prathamā svadhā |
ṛṣīṇāṃ caritaṃ satyamatharvāṅgirasāmasi || 8 ||
8. Ты — лучший носитель для небожителей, первое приношение для людей. Ты — истинный активный принцип чувств ( праны ), которые образуют соки тела.


इन्द्रस्त्वं प्राण तेजसा रुद्रोऽसि परिरक्शिता ।
त्वमन्तरिक्शे चरसि सूर्यस्त्वं ज्योतिषां पतिः ॥ ९ ॥

indrastvaṃ prāṇa tejasā rudro'si parirakśitā |
tvamantarikśe carasi sūryastvaṃ jyotiṣāṃ patiḥ || 9 ||
9. О Прана, ты Индра, ты Рудра по доблести; ты защитник; ты движешься по небу, и ты Солнце, владыка всех светил.


यदा त्वमभिवर्षस्यथेमाःप्राण ते प्रजाः ।
आनन्दरूपास्तिष्ठन्ति कामायान्नं भविष्यतीति ॥ १० ॥

yadā tvamabhivarṣasyathemāḥprāṇa te prajāḥ |
ānandarūpāstiṣṭhanti kāmāyānnaṃ bhaviṣyatīti || 10 ||
10. Когда ты проливаешь дождь, то, о Прана, эти твои создания сидят, довольные, думая, что будет еда по их желанию.


व्रात्यस्त्वं प्राणैकर्षरत्ता विश्वस्य सत्पतिः ।
वयमाद्यस्य दातारः पिता त्वं मातरिश्वनः ॥ ११ ॥

vrātyastvaṃ prāṇaikarṣarattā viśvasya satpatiḥ |
vayamādyasya dātāraḥ pitā tvaṃ mātariśvanaḥ || 11 ||
11. О Прана, ты неочищенная, ты огонь, называемый Экарши, пожиратель, владыка всей существующей вселенной; мы податели подношений, о Матаришва! ты наш отец.


या ते तनूर्वाचि प्रतिष्ठिता या श्रोत्रे या च चक्शुषि ।
या च मनसि सन्तता शिवां तां कुरू मोत्क्रमीः ॥ १२ ॥

yā te tanūrvāci pratiṣṭhitā yā śrotre yā ca cakśuṣi |
yā ca manasi santatā śivāṃ tāṃ kurū motkramīḥ || 12 ||
12. Какая форма твоя заключена в речи, какая в ухе, какая в глазу, а какая в уме, не допускай, чтобы благоприятный воздух поднимался из тела.


प्राणस्येदं वशे सर्वं त्रिदिवे यत्प्रतिष्ठितम् ।
मातेव पुत्रान्रक्शस्व श्रीश्च प्रज्ञां च विधेहि न इति ॥ १३ ॥

prāṇasyedaṃ vaśe sarvaṃ tridive yatpratiṣṭhitam |
māteva putrānrakśasva śrīśca prajñāṃ ca vidhehi na iti || 13 ||
13. Все это находится под контролем Праны, как и то, что находится на третьем небе. Защити нас, как мать. Дай нам изобилие и знание.


॥ इति प्रश्नोपनिषदि द्वितीयः प्रश्नः ॥
|| iti praśnopaniṣadi dvitīyaḥ praśnaḥ ||


अथ हैनं कौशल्यष्चाश्वलायनः पप्रच्छ । भगवन्कुत एष प्राणो जायते कथमायात्यस्मिञ्शरीर आत्मानं वा प्रविभज्य कथं प्रतिष्ठते केनोत्क्रमते कथं बह्यमभिधते कथमध्यात्ममिति ॥ १ ॥

atha hainaṃ kauśalyaṣcāśvalāyanaḥ papraccha | bhagavankuta eṣa prāṇo jāyate kathamāyātyasmiñśarīra ātmānaṃ vā pravibhajya kathaṃ pratiṣṭhate kenotkramate kathaṃ bahyamabhidhate kathamadhyātmamiti || 1 ||
1. Тогда Каушалья, сын Асвалы, спросил его. « О Бхагаван! Откуда рождается эта Прана? Как она входит в это тело? Как она остается разделенной? Благодаря чему она поднимается из тела? Как она поддерживает все внешнее и как все внутри тела?»


तस्मै स होवाचातिप्रष्चान्पृच्छसि ब्रह्मिष्ठोऽसीति तस्मात्तेऽहं ब्रवीमि ॥ २ ॥

tasmai sa hovācātipraṣcānpṛcchasi brahmiṣṭho'sīti tasmātte'haṃ bravīmi || 2 ||
2. Ему он ответил: «Ты задаешь вопросы о трансцендентных вещах. Я отвечу тебе, потому что ты более великий знаток Брахмана ».


आत्मन एष प्राणो जायते । यथैषा पुरुषे छायैतस्मिन्नेतदाततं मनोकृतेनायात्यस्मिञ्शरीरे ॥ ३ ॥

ātmana eṣa prāṇo jāyate | yathaiṣā puruṣe chāyaitasminnetadātataṃ manokṛtenāyātyasmiñśarīre || 3 ||
3. Эта Прана рождена из Атмана. Как эта тень в человеке, так и это в Атмане. Благодаря действию ума это входит в это тело.


यथा सम्रादेवाधिकृतान्विनियुङ्क्ते । एतन्ग्रामानोतान्प्रामानधितिष्टस्वेत्येवमेवैष प्राण इतरान्प्राणान्पृथक्पृथगेव सन्निधत्ते ॥ ४ ॥

yathā samrādevādhikṛtānviniyuṅkte | etangrāmānotānprāmānadhitiṣṭasvetyevamevaiṣa prāṇa itarānprāṇānpṛthakpṛthageva sannidhatte || 4 ||
4. Поскольку государь один приказывает офицерам, (подчиненным ему) «оставаться в этих деревнях и тех», так и этот Прана расставляет другие праны отдельно (на соответствующих им постах).


पायूपस्थेऽपानं चक्शुःश्रोत्रे मुखनासिकाभ्यां प्राणः स्वयं प्रातिष्टते मध्ये तु समानः । एष ह्येतद्धुतमन्नं समं नयति तस्मादेताः सप्तार्चिषो भवन्ति ॥ ५ ॥

pāyūpasthe'pānaṃ cakśuḥśrotre mukhanāsikābhyāṃ prāṇaḥ svayaṃ prātiṣṭate madhye tu samānaḥ । eṣa hyetaddhutamannaṃ samaṃ nayati tasmādetāḥ saptārciṣo bhavanti || 5 ||
5. Апана находится в двух нижних отверстиях. Прана находится в глазу, ухе, речи и носу. В середине находится самана. Он распределяет поставляемую пищу поровну; так возникают эти семь языков пламени.


हृदि ह्येष आत्मा । अत्रैतदेकशतं नाडीनं तासां शतं शतमेकैकस्या द्वासप्ततिर्द्वासप्ततिःप्रतिशाखानाडीसहस्राणि भवन्त्यासु व्यानश्चरति ॥ ६ ॥

hṛdi hyeṣa ātmā | atraitadekaśataṃ nāḍīnaṃ tāsāṃ śataṃ śatamekaikasyā dvāsaptatirdvāsaptatiḥpratiśākhānāḍīsahasrāṇi bhavantyāsu vyānaścarati || 6 ||
6. Этот атман находится в сердце. Здесь есть сто и один нерв. Каждый из них имеет сто бренди; снова, каждый из них имеет семьдесят две тысячи подветвей. В них движется вьяна.


अथैकयोर्ध्व उदानः पुण्येन पुण्यं लोकं नयति पापेन पापमुभाभ्यामेव मनुष्यलोकम् ॥ ७ ॥

athaikayordhva udānaḥ puṇyena puṇyaṃ lokaṃ nayati pāpena pāpamubhābhyāmeva manuṣyalokam || 7 ||
7. Теперь посредством одного нерва, удана восходящая, ведет к добродетельным мирам посредством добродетели, к греховным мирам посредством греха и к миру людей посредством добродетели и греха вместе взятых.


आदित्यो ह वै बाह्यः प्राण उदयत्येष ह्येनं चाक्शुषं प्राणमनुगृह्णानः । पृथिव्यां या देवता सैषा पुरुषस्यअपानमवष्टभ्यान्तरा यदाकाशः स समानो वायुर्व्यानः ॥ ८ ॥

ādityo ha vai bāhyaḥ prāṇa udayatyeṣa hyenaṃ cākśuṣaṃ prāṇamanugṛhṇānaḥ | pṛthivyāṃ yā devatā saiṣā puruṣasyaapānamavaṣṭabhyāntarā yadākāśaḥ sa samāno vāyurvyānaḥ || 8 ||
8. Солнце, действительно, является внешней праной. Оно восходит, благоприятствуя пране в глазу. Так богиня земли притягивает апану вниз. Акаша между ними — самана. Ветер — вьяна.


तेजो ह वा उदानस्तस्मादुपशान्ततेजाः ।
पुनर्भवमिन्द्रियैर्मनसि सम्पध्यमानैः ॥ ९ ॥

tejo ha vā udānastasmādupaśāntatejāḥ |
punarbhavamindriyairmanasi sampadhyamānaiḥ || 9 ||
9. Внешний огонь теджас воистину есть удана. Поэтому, когда огонь погас, человек снова входит в другое тело с чувствами, цепляющимися за ум.


यच्चित्तस्तेनैष प्राणमायाति प्राणस्तेजसा युक्तः ।
सहात्मना यथासंकल्पितं लोकं नयति ॥ १० ॥

yaccittastenaiṣa prāṇamāyāti prāṇastejasā yuktaḥ |
sahātmanā yathāsaṃkalpitaṃ lokaṃ nayati || 10 ||
10. О какой мысли он думает, той он достигает праны, прана, соединенная с уданой вместе с атманом, ведет к миру мысли.


य एवं विद्वान्प्राणं वेद । न हास्य प्रजा हीयतेऽमृतो भवति तदेष श्लोकः ॥ ११ ॥

ya evaṃ vidvānprāṇaṃ veda | na hāsya prajā hīyate'mṛto bhavati tadeṣa ślokaḥ || 11 ||
11. Ученый человек, который знает Прану таким образом, — его потомство прерывается, и он становится бессмертным; есть следующий стих.


उत्पत्तिमायतिं स्थानं विभुत्वं चैव पञ्चधा ।
अध्यात्मं चैव प्राणस्य विज्ञायामृतमश्नुते विज्ञायामृतमश्नुत इति ॥ १२ ॥

utpattimāyatiṃ sthānaṃ vibhutvaṃ caiva pañcadhā |
adhyātmaṃ caiva prāṇasya vijñāyāmṛtamaśnute vijñāyāmṛtamaśnuta iti || 12 ||
12. Зная рождение, приход, пребывание и пятикратное господство Праны и ее пребывание в теле, человек достигает бессмертия; человек достигает бессмертия.


॥ इति प्रश्नोपनिषदि तृतीयः प्रश्नः ॥
|| iti praśnopaniṣadi tṛtīyaḥ praśnaḥ ||


अथ हैनं सौर्यायणि गार्ग्यः पप्रच्छ । भगवन्नेतस्मिन्पुरुषे कानि स्वपन्ति कान्यस्मिञ्जाग्रति कतर एष देवः स्वप्नान्पश्यति कस्यैतत्सुखं भवति कस्मिन्नु सर्वे संप्रतिष्टिता भवन्तीति ॥ १ ॥

atha hainaṃ sauryāyaṇi gārgyaḥ papraccha | bhagavannetasminpuruṣe kāni svapanti kānyasmiñjāgrati katara eṣa devaḥ svapnānpaśyati kasyaitatsukhaṃ bhavati kasminnu sarve saṃpratiṣṭitā bhavantīti || 1 ||
1. Затем Саурьяяни Гаргья спросил его: «О, Бхагаван! Что в человеке спит? Что бодрствует в нем? Какой Дэва видит сны? Чье это блаженство? В каком из них все они сосредоточены?»


तस्मै स हो वच । यथ गार्ग्य मरीचयोऽर्कस्यास्तं गच्छतः सर्वा एतस्मिंस्तेजोमण्डल एकीभवन्ति । ताः पुनः पुनरुदयतः प्रचरन्त्येवं ह वै तत् सर्वं परे देवे मनस्येकीभवति । तेन तर्ह्येष पुरुषो न शृणोति न पश्यति न जिघ्रति न रसयते न स्पृशते नाभिवदते नादत्ते नानन्दयते न विसृजते नेयायते स्वपितीत्याचक्शते ॥ २ ॥

tasmai sa ho vaca | yatha gārgya marīcayo'rkasyāstaṃ gacchataḥ sarvā etasmiṃstejomaṇḍala ekībhavanti | tāḥ punaḥ punarudayataḥ pracarantyevaṃ ha vai tat sarvaṃ pare deve manasyekībhavati | tena tarhyeṣa puruṣo na śṛṇoti na paśyati na jighrati na rasayate na spṛśate nābhivadate nādatte nānandayate na visṛjate neyāyate svapitītyācakśate || 2 ||
2. Ему он сказал: «Точно так же, как, о Гаргья, лучи заходящего солнца все становятся одним в этом шаре света и снова гаснут, когда оно снова восходит, так и все они становятся одним в высшем Дэве, т. е. в уме; тогда, следовательно, человек не слышит, не видит, не обоняет, не пробует на вкус, не чувствует, не говорит, не берет, не наслаждается ничем, не оставляет, не двигается; они говорят: «Он спит».


प्राणाग्रय एवैतस्मिन्पुरे जाग्रति । गार्हपत्यो ह वा एषो३पानो व्यानोऽन्वाहार्यपचनो यद्गार्हपत्यात्प्रणीयते प्रणयनादाहवनीयः प्राणः ॥ ३ ॥

prāṇāgraya evaitasminpure jāgrati | gārhapatyo ha vā eṣo'pāno vyāno'nvāhāryapacano yadgārhapatyātpraṇīyate praṇayanādāhavanīyaḥ prāṇaḥ || 3 ||


3. Только огни праны пробуждаются в этом городе. Эта апана — огонь гархапатья. Вьяна — огонь анвахарьяпачана. Прана — огонь ахавания, поскольку она взята из огня гархапатья.


यदुच्छ्वासनिःश्वासावेतावाहुती समं नयतीति स समानः । मनो ह वाव यजमान इष्टफलमेवोदानः स एनं यजमानमहरहर्ब्रह्म गमयति ॥ ४ ॥

yaducchvāsaniḥśvāsāvetāvāhutī samaṃ nayatīti sa samānaḥ | mano ha vāva yajamāna iṣṭaphalamevodānaḥ sa enaṃ yajamānamaharaharbrahma gamayati || 4 ||
4. (Священник) — он, самана, поскольку он распределяет поровну подношения, которые являются вдохом и выдохом. Ум — жертвователь; удана — плод жертвоприношения; он ведет жертвователя каждый день к Брахману.


अत्रैष देवः स्वप्ने महिमानमनुभवति । यद्दृष्टं दृष्टमनुपश्यति श्रुतं श्रुतमेवार्थमनुशृणोति देशदिगन्तरैश्च प्रत्यनुभूतं पुनः पुनः प्रत्यनुभवति दृष्टं चादृष्टंच श्रुतं चाश्रुतं चानुभूतं चाननुभूतं च स्च्चासच्च सर्वं पश्यति सर्वः पस्यति ॥ ५ ॥

atraiṣa devaḥ svapne mahimānamanubhavati | yaddṛṣṭaṃ dṛṣṭamanupaśyati śrutaṃ śrutamevārthamanuśṛṇoti deśadigantaraiśca pratyanubhūtaṃ punaḥ punaḥ pratyanubhavati dṛṣṭaṃ cādṛṣṭaṃca śrutaṃ cāśrutaṃ cānubhūtaṃ cānanubhūtaṃ ca sccāsacca sarvaṃ paśyati sarvaḥ pasyati || 5 ||
5. В этом состоянии этот Дэва (ум) претерпевает множество изменений, снова видит то, что видел, снова слышит то, что слышал, снова переживает то, что пережил в разных землях и направлениях. То, что было увидено и не увидено, услышано и не услышано, пережито и не пережито, существующее и несуществующее, он видит; будучи всем, он видит.


स यदा तेजसाऽभिभूतो भवति । अत्रैष देवः स्वप्नान्न पश्यत्यथ तदैतस्मिञ्शरीर एतत्सुखं भवति ॥ ६ ॥

sa yadā tejasā'bhibhūto bhavati | atraiṣa devaḥ svapnānna paśyatyatha tadaitasmiñśarīra etatsukhaṃ bhavati || 6 ||
6. Когда он переполнен светом, тогда этот ум не видит снов; таким образом, тогда в этом теле возникает блаженство.


स यथा सोभ्य वयांसि वसोवृक्शं संप्रतिष्ठन्ते ।
एवं ह वै तत् सर्वं पर आत्मनि संप्रतिष्ठते ॥ ७ ॥

sa yathā sobhya vayāṃsi vasovṛkśaṃ saṃpratiṣṭhante |
evaṃ ha vai tat sarvaṃ para ātmani saṃpratiṣṭhate || 7 ||
7. Just as, good youth I birds go towards the tree intended for their abode, so, all this goes to the supreme Âtman.


पृथिवी च पृथिवीमात्रा चापश्चापोमात्रा च तेजश्च तेजोमात्रा च वायुश्च वायुमात्रा चाकाशश्चाकाशमात्रा च चक्शुश्च द्रष्टव्यं च श्रोत्रं च श्रोतव्यं च घ्राणं च घ्रातव्यं च रसश्च रसयितव्यं च त्वक्च स्पर्शयितव्यं च वाक्च वक्तव्यं च हस्तौ चादातव्यं चोपस्थश्चानन्दयितव्यं च पायुश्च विसर्जयितव्यं च यादौ च गन्तव्यं च मनश्च मन्तव्यं च बुद्धिश्च बोद्धिव्यं चाहङ्कारश्चाहङ्कर्तव्यं च चित्तं च चेतयितव्यं च तेजश्च विद्योतयितव्यं च प्राणश्च विद्यारयितव्यं च ॥ ८ ॥

pṛthivī ca pṛthivīmātrā cāpaścāpomātrā ca tejaśca tejomātrā ca vāyuśca vāyumātrā cākāśaścākāśamātrā ca cakśuśca draṣṭavyaṃ ca śrotraṃ ca śrotavyaṃ ca ghrāṇaṃ ca ghrātavyaṃ ca rasaśca rasayitavyaṃ ca tvakca sparśayitavyaṃ ca vākca vaktavyaṃ ca hastau cādātavyaṃ copasthaścānandayitavyaṃ ca pāyuśca visarjayitavyaṃ ca yādau ca gantavyaṃ ca manaśca mantavyaṃ ca buddhiśca boddhivyaṃ cāhaṅkāraścāhaṅkartavyaṃ ca cittaṃ ca cetayitavyaṃ ca tejaśca vidyotayitavyaṃ ca prāṇaśca vidyārayitavyaṃ ca || 8 ||
8. Земля и ее тонкая форма, вода и ее тонкая форма, огонь и его тонкая форма, воздух и его тонкая форма, акаша и ее тонкая форма, зрение и его объекты, вкус и его объекты, осязание и его объекты, речь и объект, руки и то, с чем нужно обращаться, орган воспроизведения и то, чем нужно наслаждаться, орган выделения и то, что должно быть выделено, ноги и то, на что нужно наступать ими, ум и то, о чем нужно думать, интеллект и то, что должно быть определено, эгоизм и его объект, Читта и его объект, свет и его объект, Прана и то, что должно поддерживаться ею.


एष हि द्रष्ट स्प्रष्टा श्रोता घ्राता रसयिता मन्ता बोद्धा कर्ता विज्ञानात्मा पुरुषः । स परेऽक्शर आत्मनि संप्रतिष्ठते ॥ ९ ॥

eṣa hi draṣṭa spraṣṭā śrotā ghrātā rasayitā mantā boddhā kartā vijñānātmā puruṣaḥ । sa pare'kśara ātmani saṃpratiṣṭhate || 9 ||
9. Это видящий, осязающий, слышащий, обоняющий, пробующий, думающий, знающий, делающий, разумная сущность, Пуруша. Он погружается в Высший, непреходящий Атман.


परमेवाक्शरं प्रतिपद्यते स यो ह वै तदच्छायमशरीरम्लोहितं शुभ्रमक्शरं वेदयते यस्तु सोम्य । स सर्वज्ञः सर्वो भवति तदेष श्लोकः ॥ १० ॥

paramevākśaraṃ pratipadyate sa yo ha vai tadacchāyamaśarīramlohitaṃ śubhramakśaraṃ vedayate yastu somya | sa sarvajñaḥ sarvo bhavati tadeṣa ślokaḥ || 10 ||
10. Высшего, не подверженного распаду, он непременно достигает. Кто знает, что бестеневой, бестелесный, лишенный качеств, чистый и не подверженный распаду. Кто знает, что прекрасный юноша! становится всеведущим и становится всем. Есть этот стих.


विज्ञानात्मा सह देवैश्च सर्वैः प्राणाभुतानि संप्रतिष्ठन्ति यत्र ।
तदक्शरं वेदयते यस्तु सोम्य स सर्वज्ञः सर्वमेवाविवेशेति ॥ ११ ॥

vijñānātmā saha devaiśca sarvaiḥ prāṇābhutāni saṃpratiṣṭhanti yatra |
tadakśaraṃ vedayate yastu somya sa sarvajñaḥ sarvamevāviveśeti || 11 ||
11. Кто знает, прекрасный юноша! Неувядающий Атман, в котором сосредоточено знающее Я со всеми дэвами, Пранами и пятью элементами. Он, всеведущий, действительно входит во все.


॥ इति प्रश्नोपनिषदि चतुर्थः प्रश्नः ॥
|| iti praśnopaniṣadi caturthaḥ praśnaḥ ||


अथ हैनं सैब्यः सत्यकामः पप्रच्छ । स यो ह वै तभ्दगवन्मनुष्येषु प्रायणान्तमोङ्कारमभिध्यायीत । कतमं वाव स तेन लोकं जयतीति तस्मै स होवाच ॥ १ ॥

atha hainaṃ saibyaḥ satyakāmaḥ papraccha | sa yo ha vai tabhdagavanmanuṣyeṣu prāyaṇāntamoṅkāramabhidhyāyīta | katamaṃ vāva sa tena lokaṃ jayatīti tasmai sa hovāca || 1 ||
1. Тогда Сатьякама, сын Сиби, спросил его: « О Бхагаван! Какой мир тот, кто среди смертных медитирует на « Ом » до самой смерти, приобретает этим?» Он ответил ему.


एतद्वै सत्यकाम परं चापरं च ब्रह्म यदोङ्कारः ।
तस्माद्विद्वानेतेनैवायतनेनैकतरमन्वेति ॥ २ ॥

etadvai satyakāma paraṃ cāparaṃ ca brahma yadoṅkāraḥ |
tasmādvidvānetenaivāyatanenaikataramanveti || 2 ||
2. Слог «Ом» воистину является высшим и низшим Брахманом. Поэтому знающий, посредством этого, несомненно достигает любого из них.


स यध्येकमात्रमभिध्यायीत स तेनैव संवेदितस्तूर्णमेव जगत्याभिसंपध्यते । तमृचो मनुष्यलोकमुपनयन्ते स तत्र तपसा ब्रह्मचर्येण श्रद्धया संपन्नो महिमानमनुभवति ॥ ३ ॥

sa yadhyekamātramabhidhyāyīta sa tenaiva saṃveditastūrṇameva jagatyābhisaṃpadhyate । tamṛco manuṣyalokamupanayante sa tatra tapasā brahmacaryeṇa śraddhayā saṃpanno mahimānamanubhavati ॥ 3 ॥
3. Если он медитирует на одной матре (мере) ее, он, тем просветленный, вскоре приходит на землю. Рики ведут его в мир людей. Там он, соединенный с тапасом, брахмачарьей и верой, испытывает величие.


अथ यदि द्विमात्रेण मनसि संपध्यते सोऽन्तरिक्शं यजुर्भिरुन्नीयते सोमलोकम् । स सोमलोके विभुतिमनुभूय पुनरावर्तते ॥ ४ ॥

atha yadi dvimātreṇa manasi saṃpadhyate so'ntarikśaṃ yajurbhirunnīyate somalokam | sa somaloke vibhutimanubhūya punarāvartate || 4 ||
4. Но если он медитирует только на ее второй матре, он становится единым с умом. Он проводится в промежуточное пространство — мир луны — яджусом. Насладившись там величием, он возвращается снова.


यः पुनरेतं त्रिमात्रेणोमित्येतेनैवाक्शरेण परं पुरुषमभिध्यायीत स तेजसि सूर्ये संपन्नः । यथा पादोदरस्त्वचा विनिर्भुच्यत एवं ह वै स पाप्मना विनिर्भुक्तः स सामभिरुन्नीयते ब्रह्मलोकं स एतस्माज्जीवघनात्परात्परं पुरुशयं पुरुषमीक्शते तदेतौ श्लोकौ भवतः ॥ ५ ॥

yaḥ punaretaṃ trimātreṇomityetenaivākśareṇa paraṃ puruṣamabhidhyāyīta sa tejasi sūrye saṃpannaḥ | yathā pādodarastvacā vinirbhucyata evaṃ ha vai sa pāpmanā vinirbhuktaḥ sa sāmabhirunnīyate brahmalokaṃ sa etasmājjīvaghanātparātparaṃ puruśayaṃ puruṣamīkśate tadetau ślokau bhavataḥ || 5 ||
5. Но если он медитирует на верховного Пурушу с помощью этой самой буквы «Ом», из трех матр, он становится единым с ярким солнцем. Так же, как змея сбрасывает свою кожу, так же и он освобождается от греха. Он проводится сама в мир Брахмы. Он видит верховного Пурушу за пределами этого, плотного с жизнью и находящегося в сердце всего. Вот два следующих стиха.


तिस्रो मात्रा मृअत्युमत्यः प्रयुक्ता अन्योन्यसक्ताः अनविप्रयुक्ताः ।
क्रियासु बाह्याभ्यन्तरमध्यमासु सम्यक्प्रयुक्तासु न कम्पते ज्ञः ॥ ७ ॥

tisro mātrā mṛatyumatyaḥ prayuktā anyonyasaktāḥ anaviprayuktāḥ |
kriyāsu bāhyābhyantaramadhyamāsu samyakprayuktāsu na kampate jñaḥ || 6 ||
6. Когда три матры, каждая из которых сама по себе ведет к смерти, соединены друг с другом в тесном союзе и используются в хорошо выполненных действиях, внешних, внутренних и промежуточных, то знающий не колеблется.


ऋग्भिरेतं यजुर्भिरन्तरिक्शं सामभिर्यत्तत्कवयो वेदयन्ते । तमोङ्कारेणैवायतनेनान्वेति विद्वान्यत्तच्छान्तमजरममृतमभयं परं चेति ॥ ७ ॥

ṛgbhiretaṃ yajurbhirantarikśaṃ sāmabhiryattatkavayo vedayante | tamoṅkāreṇaivāyatanenānveti vidvānyattacchāntamajaramamṛtamabhayaṃ paraṃ ceti || 7 ||
7. Посредством рикса этот мир, посредством яджуса антарикша и посредством самана то, что знают провидцы ( Брахмалока ); с помощью самой буквы «Ом» знающий достигает их, а также того, что тихо, неразрушимо, бессмертно, бесстрашно и верховно.


॥ इति प्रश्नोपनिषदि पञ्चमः प्रश्नः ॥
|| iti praśnopaniṣadi pañcamaḥ praśnaḥ ||


अथ हैनं सुकेशा भारद्वाजः पप्रच्छ । भगवन्हिरण्यनाभः कौसल्यो राजपुत्रो मामुपेत्यैतं प्रश्नमपृच्छत । षोडशकलं भारद्वाज पुरुषं वेत्थ तमहं कुमारम्ब्रुवं नाहमिमं वेद यध्यहमिममवेदिषं कथं ते नावक्श्यमिति समूलो वा एष परिशुष्यति योऽनृतमभिवदति तस्मान्नार्हम्यनृतं वक्तुम् स तूष्णीं रथमारुह्य प्रवव्राज । तं त्वा पृच्छामि क्वासौ पुरुष इति ॥ १ ॥

atha hainaṃ sukeśā bhāradvājaḥ papraccha | bhagavanhiraṇyanābhaḥ kausalyo rājaputro māmupetyaitaṃ praśnamapṛcchata | ṣoḍaśakalaṃ bhāradvāja puruṣaṃ vettha tamahaṃ kumārambruvaṃ nāhamimaṃ veda yadhyahamimamavediṣaṃ kathaṃ te nāvakśyamiti samūlo vā eṣa pariśuṣyati yo'nṛtamabhivadati tasmānnārhamyanṛtaṃ vaktum sa tūṣṇīṃ rathamāruhya pravavrāja | taṃ tvā pṛcchāmi kvāsau puruṣa iti || 1 ||
1. Тогда Шукеша, сын Бхарадваджи, спросил его: «О Бхагаван, Хираньягарбха из Кошалы, сын царя, приблизился ко мне и задал мне этот вопрос: «О Бхарадваджа, знаешь ли ты Пурушу шестнадцати кал (частей)?» Я ответил юноше: «Я этого не знаю, если бы я знал его, как бы я не сказал тебе? Тот, кто произносит ложь, несомненно, иссох, с корнем и всем остальным; поэтому я не смею произносить ложь». Он сел в колесницу и молча уехал. Это я тебя спрашиваю. Где этот Пуруша ?» (1)


तस्मै स होवाच । इहैइवान्तःशरीरे सोभ्य स पुरुषो यस्मिन्नताः षोडशकलाः प्रभवन्तीति ॥ २ ॥

tasmai sa hovāca | ihaiivāntaḥśarīre sobhya sa puruṣo yasminnatāḥ ṣoḍaśakalāḥ prabhavantīti || 2 ||
2. Ему он ответил: «Даже здесь, внутри тела, прекрасный юноша! — это тот Пуруша, из которого рождены эти шестнадцать кал ».


स ईक्शाचक्रे । कस्मिन्नहमुत्क्रान्त उत्क्रान्तो भविष्यामि कस्मित् वा प्रतिष्टिते प्रतिष्टस्यामीति ॥ ३ ॥

sa īkśācakre | kasminnahamutkrānta utkrānto bhaviṣyāmi kasmit vā pratiṣṭite pratiṣṭasyāmīti || 3 ||
3. Он подумал: «Какой выход мне выбрать? Или какое пребывание мне выбрать?»


स प्राणमसृजत प्राणाच्छ्रद्धां खं वायुर्ज्योतिरापः पृथिवीन्द्रियं मनः अन्नमन्नाद्वीर्यं तपो मन्त्राः कर्मलोका लोकेषु च नाम च ॥ ४ ॥

sa prāṇamasṛjata prāṇācchraddhāṃ khaṃ vāyurjyotirāpaḥ pṛthivīndriyaṃ manaḥ annamannādvīryaṃ tapo mantrāḥ karmalokā lokeṣu ca nāma ca || 4 ||
4. Он создал Прану; из Праны — веру, акашу, воздух, огонь, воду, землю, чувства, ум и пищу; а из пищи — силу, созерцание, мантры, карму и миры; а в мирах — также и имена.


स यथेमा नध्यः स्यन्दमानाः समुद्रायणाः समुद्रं प्राप्यास्तं गच्छन्ति भिध्येते तासां नामरुपे समुद्र इत्येवं प्रोच्यते । एवमेवास्य परिद्रष्टुरिमाः षोडशकलाः पुरुषायणाः पुरुषं प्राप्यास्तं गच्छन्ति भिध्येते चासां नामरुपे पुरुष इत्येवं प्रोच्यते स एषोऽकलोऽमृतो भवति तदेष श्लोकः ॥ ५ ॥

sa yathemā nadhyaḥ syandamānāḥ samudrāyaṇāḥ samudraṃ prāpyāstaṃ gacchanti bhidhyete tāsāṃ nāmarupe samudra ityevaṃ procyate | evamevāsya paridraṣṭurimāḥ ṣoḍaśakalāḥ puruṣāyaṇāḥ puruṣaṃ prāpyāstaṃ gacchanti bhidhyete cāsāṃ nāmarupe puruṣa ityevaṃ procyate sa eṣo'kalo'mṛto bhavati tadeṣa ślokaḥ || 5 ||
5. Так же, как эти реки, текущие к морю, их цель, достигнув моря, исчезает, их имя и форма уничтожаются и все называется морем; так и у того, кто видит Пурушу вокруг, шестнадцать кал, чья цель — Пуруша, достигнув Пуруши, исчезают; их имя и форма уничтожаются и все называется, один Пуруша. Он становится лишенным частей и бессмертным. Есть этот стих.


अरा इव रथनाभौ कला यस्मिन् प्रतिष्टिताः । तं वेध्यं पुरुषं वेद यथ मा वो मृत्युः परिव्यथा इति ॥ ६ ॥

arā iva rathanābhau kalā yasmin pratiṣṭitāḥ | taṃ vedhyaṃ puruṣaṃ veda yatha mā vo mṛtyuḥ parivyathā iti || 6 ||
6. Знай того познаваемого Пурушу, в котором калы сосредоточены, как спицы в ступице колеса. Так что смерть не может причинить тебе вреда.


तान् होवाचैतावदेवाहमेतत्परं ब्रह्म वेद । नातः परमस्तीति ॥ ७ ॥
tān hovācaitāvadevāhametatparaṃ brahma veda | nātaḥ paramastīti || 7 ||
7. Он сказал им: «Я знаю только это — этого верховного Брахмана; нет ничего выше этого».


ते तमर्चयन्तस्त्वं हि नः पिता योऽस्माकमविध्यायाः परं परं तारयसीति । नमः परमऋषिभ्यो नमः परमऋषिभ्यः ॥ ८ ॥
te tamarcayantastvaṃ hi naḥ pitā yo'smākamavidhyāyāḥ paraṃ paraṃ tārayasīti | namaḥ paramaṛṣibhyo namaḥ paramaṛṣibhyaḥ || 8 ||
8. Они поклонялись ему и говорили: «Ты наш отец, который помогает нам перейти на другой берег невежества; поклонение великим мудрецам; поклонение великим мудрецам».


भद्रं कर्णेभिः शृणुयाम देवा । भद्रं पष्येमाक्शभिर्यजत्राः स्थिरैरङ्गैस्तुष्टुवाँसस्तनूभिः । व्यशेम देवहितं यदायुः ॥ ९ ॥

bhadraṃ karṇebhiḥ śṛṇuyāma devā | bhadraṃ paṣyemākśabhiryajatrāḥ sthirairaṅgaistuṣṭuvām̐sastanūbhiḥ | vyaśema devahitaṃ yadāyuḥ || 9 ||
9. Ом. О Боги! Да услышим мы ушами то, что благоприятно; О вы, достойные поклонения, Да увидим мы глазами то, что благоприятно; Да насладимся жизнью, дарованной нам Богами, вознося хвалу телами, крепкими и сильными.


ओं शान्तिः शान्तिः शान्तिः ॥
oṃ śāntiḥ śāntiḥ śāntiḥ ॥


॥ इति प्रश्नोपनिषदि षष्ठः प्रश्नः ॥
|| iti praśnopaniṣadi ṣaṣṭhaḥ praśnaḥ ||

Перевод Мандукья Упанишады

माण्डूक्योपनिषत्
maṇḍūkyopaniṣat
Мандукья Упанишада

ॐ भद्रं कर्णेभिः श‍ृणुयाम देवा भद्रं पश्येमाक्षभिर्यजत्राः ।
स्थिरैरङ्गैस्तुष्टुवांसस्तनूभिर्व्यशेम देवहितं यदायुः ॥
oṃ bhadraṃ karṇebhiḥ śṛṇuyāma devā bhadraṃ paśyemākṣabhiryajatrāḥ ।
sthirairaṅgaistuṣṭuvāṃsastanūbhirvyaśema devahitaṃ yadāyuḥ ॥
АУМ, о светлейшие(devāḥ), ушами нам следует слушать Благого, о достойные почитания(yajatrāḥ), глазами нам следует смотреть на Благого.
О прославленные(tuṣṭuvāṃsas), телами, чьи члены стойки, нам следует обрести божественную благодать, пока мы живы.


भद्रं नो अपि वातय मनः ॥
bhadraṃ no api vātaya manaḥ ॥
Постигни же Благой ум.

ॐ शान्तिः शान्तिः शान्तिः ।
oṁ śāntiḥ śāntiḥ śāntiḥ ।
АУМ, мир, мир, мир.

॥ अथ माण्डूक्योपनिषत् ॥
atha maṇḍūkyopaniṣat
Сейчас Мандукья Упанишада

हरिः ॐ ।
hariḥ oṁ
Хари АУМ

ॐ इत्येतदक्षरमिदं सर्वं तस्योपव्याख्यानं भूतं भवद् भविष्यदिति सर्वमोङ्कार एव यच्चान्यत् त्रिकालातीतं तदप्योङ्कार एव ॥ १॥
oṃ ityetadakṣaramidaṃ sarvaṃ tasyopavyākhyānaṃ bhūtaṃ bhavad bhaviṣyaditi sarvamoṅkāra eva
yaccānyat trikālātītaṃ tadapyoṅkāra eva ॥ 1॥
1. Этот слог АУМ – все это. Вот его объяснение: что было, что есть и что будет – все это слог АУМ, и даже иное, за пределами трех времен, также есть слог АУМ.


सर्वं ह्येतद् ब्रह्मायमात्मा ब्रह्म सोऽयमात्मा चतुष्पात् ॥ २॥
sarvaṃ hyetad brahmāyamātmā brahma so'yamātmā catuṣpāt ॥ 2॥
2. Брахман действительно является всем этим. Это Атман — Брахман. И этот Атман имеет четыре стопы.


जागरितस्थानो बहिष्प्रज्ञः सप्ताङ्ग एकोनविंशतिमुखः स्थूलभुग्वैश्वानरः प्रथमः पादः ॥ ३॥
jāgaritasthāno bahiṣprajñaḥ saptāṅga ekonaviṃśatimukhaḥ sthūlabhugvaiśvānaraḥ prathamaḥ pādaḥ ॥ 3॥
3. Вайшванара(всечеловеческая) — первая стопа, бодрствующая, познающая внешнее, имеющая семь членов и девятнадцать ртов, вкушающая грубое.


स्वप्नस्थानोऽन्तःप्रज्ञः सप्ताङ्ग एकोनविंशतिमुखः प्रविविक्तभुक्तैजसो द्वितीयः पादः ॥ ४॥
svapnasthāno'ntaḥprajñaḥ saptāṅga ekonaviṃśatimukhaḥ praviviktabhuktaijaso dvitīyaḥ pādaḥ ॥ 4॥
4. Тайджаса(сияющая) – вторая стопа, грезящая, познающая внутреннее, имеющая семь членов и девятнадцать ртов, вкушающая тонкое.


यत्र सुप्तो न कञ्चन कामं कामयते न कञ्चन स्वप्नं पश्यति तत् सुषुप्तम् ।
सुषुप्तस्थान एकीभूतः प्रज्ञानघन एवानन्दमयो ह्यानन्दभुक् चेतोमुखः प्राज्ञस्तृतीयः पादः ॥ ५॥
yatra supto na kañcana kāmaṃ kāmayate na kañcana svapnaṃ paśyati tat suṣuptam ।
suṣuptasthāna ekībhūtaḥ prajñānaghana evānandamayo hyānandabhuk cetomukhaḥ prājñastṛtīyaḥ pādaḥ ॥ 5॥
5. Глубокий сон — это сон, где не желается никакое желание, не видится ни одно сновидение.
Прāджня(познающая) — третья стопа, пребывающая в глубоком сне, ставшая единой, наполненная познанием, состоящая из блаженства и блаженство же вкушающая.



एष सर्वेश्वरः एष सर्वज्ञ एषोऽन्तर्याम्येष योनिः सर्वस्य प्रभवाप्ययौ हि भूतानाम् ॥ ६॥
eṣa sarveśvaraḥ eṣa sarvajña eṣo'ntaryāmyeṣa yoniḥ sarvasya prabhavāpyayau hi bhūtānām ॥ 6॥
6. Она(прāджня) повелитель всего, она всеведущая, она внутренний управляющий, она источник всего, начало и конец существ.


नान्तःप्रज्ञं न बहिष्प्रज्ञं नोभयतःप्रज्ञं न प्रज्ञानघनं न प्रज्ञं नाप्रज्ञम् ।
अदृष्टमव्यवहार्यमग्राह्यमलक्षणं अचिन्त्यमव्यपदेश्यमेकात्मप्रत्ययसारं प्रपञ्चोपशमं शान्तं शिवमद्वैतं चतुर्थं मन्यन्ते स आत्मा स विज्ञेयः ॥ ७॥
nāntaḥprajñaṃ na bahiṣprajñaṃ nobhayataḥprajñaṃ na prajñānaghanaṃ na prajñaṃ nāprajñam ।
adṛṣṭamavyavahāryamagrāhyamalakṣaṇaṃ acintyamavyapadeśyamekātmapratyayasāraṃ prapañcopaśamaṃ śāntaṃ śivamadvaitaṃ caturthaṃ manyante sa ātmā sa vijñeyaḥ ॥ 7॥
7. Не познающая ни внутреннее, ни внешнее, ни познающая их обоих, ни наполненная познанием, не являющаяся ни познанием, ни не-познанием.
Невидимая, не участвующая в практике, непостижимая, лишенная качеств, немыслимая, неописуемая(к.л. знаком), (являющаяся) потоком сознания единого Атмана(души), упокоением мира(prapañcopaśamaṃ), умиротворенная, благоприятная, недвойственная — эти (свойства) приписываются четвертой(стопе), это Атман, которого необходимо распознать.



सोऽयमात्माध्यक्षरमोङ्कारोऽधिमात्रं पादा मात्रा मात्राश्च पादा अकार उकारो मकार इति ॥ ८॥
so'yamātmādhyakṣaramoṅkāro'dhimātraṃ pādā mātrā mātrāśca pādā akāra ukāro makāra iti ॥ 8॥
8. Этот Атман – это слог АУМ среди слогов. Говоря о (его) частях(adhimātraṃ), части — стопы, а стопы — части: звук «А», звук «У» и звук «М».


जागरितस्थानो वैश्वानरोऽकारः प्रथमा मात्राऽप्तेरादिमत्त्वाद् वा ऽप्नोति ह वै सर्वान् कामानादिश्च भवति य एवं वेद ॥ ९॥
jāgaritasthāno vaiśvānaro'kāraḥ prathamā mātrā'pterādimattvād vā'pnoti ha vai sarvān kāmānādiśca bhavati ya evaṃ veda ॥ 9॥
9. Бодрствующая Вайшванара(всечеловеческая) — это звук «А», первая часть вследствие достижения или первенства. Тот, кто познал(эту стопу) таким образом, реализует все свои желания и тоже становится первым.


स्वप्नस्थानस्तैजस उकारो द्वितीया मात्रोत्कर्षात् उभयत्वाद्वोत्कर्षति ह वै ज्ञानसन्ततिं समानश्च भवति नास्याब्रह्मवित्कुले भवति य एवं वेद ॥ १०॥
svapnasthānastaijasa ukāro dvitīyā mātrotkarṣāt ubhayatvādvotkarṣati ha vai jñānasantatiṃ samānaśca bhavati nāsyābrahmavitkule bhavati ya evaṃ veda ॥ 10॥
10. Грезящая тайджаса(сияющая) — это звук «У», вторая часть вследствие возвышения или нахождения посередине. Тот, кто познал(вторую стопу) таким образом, расширяет(увеличивает широта) знание и становится равным; никто в его роду не будет не знать о Брахмане.


सुषुप्तस्थानः प्राज्ञो मकारस्तृतीया मात्रा मितेरपीतेर्वा मिनोति ह वा इदं सर्वमपीतिश्च भवति य एवं वेद ॥ ११॥
suṣuptasthānaḥ prājño makārastṛtīyā mātrā miterapītervā minoti ha vā idaṃ sarvamapītiśca bhavati ya evaṃ veda ॥ 11॥
11. Пребывающая в глубоком сне Праджня(познающая) — это звук «М», третья часть вследствие постижения или растворения. Тот, кто познал (третью стопу) таким образом, познает(измеряет) всё это и растворяет(его в себе).


अमात्रश्चतुर्थोऽव्यवहार्यः प्रपञ्चोपशमः शिवोऽद्वैत एवमोङ्कार आत्मैव संविशत्यात्मना ऽत्मानं य एवं वेद ॥ १२॥
amātraścaturtho'vyavahāryaḥ prapañcopaśamaḥ śivo'dvaita evamoṅkāra ātmaiva saṃviśatyātmanā 'tmānaṃ ya evaṃ veda ॥ 12॥
12. Не имеющая частей четвертая(стопа) не участвует в практике, является упокоением мира, она благоприятная и недвойственная, — это звук АУМ, он же — Атман. Тот, кто познал(четвертую стопу) таким образом, Атманом проникает в Атман.


॥ इति माण्डूक्योपनिषत् समाप्ता ॥
॥ iti māṇḍūkyopaniṣat samāptā ॥
Так заканчивается Мандукья Упанишада.

Перевод:
Виктор Кочергин
Иван Толчельников