Аштанга Хридая Самхита

rāgādirogān satatānuṣaktān aśeṣakāyaprasṛtān aśeṣān | 1, 1 1 1
autsukyamohāratidāñ jaghāna yo 'pūrvavaidyāya namo 'stu tasmai || 1, 1 1 2
āyuḥ kāmayamānena dharmārthasukhasādhanam | 1, 1 2 1
āyurvedopadeśeṣu vidheyaḥ param ādaraḥ || 1, 1 2 2
brahmā smṛtvāyuṣo vedaṁ prajāpatim ajigrahat | 1, 1 3 1
so 'śvinau tau sahasrākṣaṁ so 'triputrādikān munīn || 1, 1 3 2
te 'gniveśādikāṁs te tu pṛthak tantrāṇi tenire | 1, 1 4 1
tebhyo 'tiviprakīrṇebhyaḥ prāyaḥ sārataroccayaḥ || 1, 1 4 2
kriyate 'ṣṭāṅgahṛdayaṁ nātisaṁkṣepavistaram | 1, 1 5 1
kāyabālagrahordhvāṅgaśalyadaṁṣṭrājarāvṛṣān || 1, 1 5 2
aṣṭāv aṅgāni tasyāhuś cikitsā yeṣu saṁśritā | 1, 1 6 1
vāyuḥ pittaṁ kaphaś ceti trayo doṣāḥ samāsataḥ || 1, 1 6 2
vikṛtāvikṛtā dehaṁ ghnanti te vartayanti ca | 1, 1 7 1
te vyāpino 'pi hṛnnābhyor adhomadhyordhvasaṁśrayāḥ || 1, 1 7 2
vayo'horātribhuktānāṁ te 'ntamadhyādigāḥ kramāt | 1, 1 8 1
tair bhaved viṣamas tīkṣṇo mandaś cāgniḥ samaiḥ samaḥ || 1, 1 8 2
koṣṭhaḥ krūro mṛdur madhyo madhyaḥ syāt taiḥ samair api | 1, 1 9 1
śukrārtavasthair janmādau viṣeṇeva viṣakrimeḥ || 1, 1 9 2
taiś ca tisraḥ prakṛtayo hīnamadhyottamāḥ pṛthak | 1, 1 10 1
samadhātuḥ samastāsu śreṣṭhā nindyā dvidoṣajāḥ || 1, 1 10 2
tatra rūkṣo laghuḥ śītaḥ kharaḥ sūkṣmaś calo 'nilaḥ | 1, 1 11 1
pittaṁ sasnehatīkṣṇoṣṇaṁ laghu visraṁ saraṁ dravam || 1, 1 11 2
snigdhaḥ śīto gurur mandaḥ ślakṣṇo mṛtsnaḥ sthiraḥ kaphaḥ | 1, 1 12 1
saṁsargaḥ saṁnipātaś ca taddvitrikṣayakopataḥ || 1, 1 12 2
rasāsṛṅmāṁsamedo'sthimajjaśukrāṇi dhātavaḥ | 1, 1 13 1
sapta dūṣyā malā mūtraśakṛtsvedādayo 'pi ca || 1, 1 13 2
vṛddhiḥ samānaiḥ sarveṣāṁ viparītair viparyayaḥ | 1, 1 14 1
rasāḥ svādvamlalavaṇatiktoṣaṇakaṣāyakāḥ || 1, 1 14 2
ṣaḍ dravyam āśritās te ca yathāpūrvaṁ balāvahāḥ | 1, 1 15 1
tatrādyā mārutaṁ ghnanti trayas tiktādayaḥ kapham || 1, 1 15 2
kaṣāyatiktamadhurāḥ pittam anye tu kurvate | 1, 1 16 1
śamanaṁ kopanaṁ svasthahitaṁ dravyam iti tridhā || 1, 1 16 2
uṣṇaśītaguṇotkarṣāt tatra vīryaṁ dvidhā smṛtam | 1, 1 17 1
tridhā vipāko dravyasya svādvamlakaṭukātmakaḥ || 1, 1 17 2
gurumandahimasnigdhaślakṣṇasāndramṛdusthirāḥ | 1, 1 18 1
guṇāḥ sasūkṣmaviśadā viṁśatiḥ saviparyayāḥ || 1, 1 18 2
kālārthakarmaṇāṁ yogo hīnamithyātimātrakaḥ | 1, 1 19 1
samyagyogaś ca vijñeyo rogārogyaikakāraṇam || 1, 1 19 2
rogas tu doṣavaiṣamyaṁ doṣasāmyam arogatā | 1, 1 20 1
nijāgantuvibhāgena tatra rogā dvidhā smṛtāḥ || 1, 1 20 2
teṣāṁ kāyamanobhedād adhiṣṭhānam api dvidhā | 1, 1 21 1
rajas tamaś ca manaso dvau ca doṣāv udāhṛtau || 1, 1 21 2
darśanasparśanapraśnaiḥ parīkṣeta ca rogiṇam | 1, 1 22 1
rogaṁ nidānaprāgrūpalakṣaṇopaśayāptibhiḥ || 1, 1 22 2
bhūmidehaprabhedena deśam āhur iha dvidhā | 1, 1 23 1
jāṅgalaṁ vātabhūyiṣṭham anūpaṁ tu kapholbaṇam || 1, 1 23 2
sādhāraṇaṁ samamalaṁ tridhā bhūdeśam ādiśet | 1, 1 24 1
kṣaṇādir vyādhyavasthā ca kālo bheṣajayogakṛt || 1, 1 24 2
śodhanaṁ śamanaṁ ceti samāsād auṣadhaṁ dvidhā | 1, 1 25 1
śarīrajānāṁ doṣāṇāṁ krameṇa paramauṣadham || 1, 1 25 2
vastir vireko vamanaṁ tathā tailaṁ ghṛtaṁ madhu | 1, 1 26 1
dhīdhairyātmādivijñānaṁ manodoṣauṣadhaṁ param || 1, 1 26 2
bhiṣag dravyāṇy upasthātā rogī pādacatuṣṭayam | 1, 1 27 1
cikitsitasya nirdiṣṭaṁ pratyekaṁ taccaturguṇam || 1, 1 27 2
dakṣas tīrthāttaśāstrārtho dṛṣṭakarmā śucir bhiṣak | 1, 1 28 1
bahukalpaṁ bahuguṇaṁ sampannaṁ yogyam auṣadham || 1, 1 28 2
anuraktaḥ śucir dakṣo buddhimān paricārakaḥ | 1, 1 29 1
āḍhyo rogī bhiṣagvaśyo jñāpakaḥ sattvavān api || 1, 1 29 2
sarvauṣadhakṣame dehe yūnaḥ puṁso jitātmanaḥ | 1, 1 30 1
amarmago 'lpahetvagrarūparūpo 'nupadravaḥ || 1, 1 30 2
atulyadūṣyadeśartuprakṛtiḥ pādasaṁpadi | 1, 1 31 1
graheṣvanuguṇeṣvekadoṣamārgo navaḥ sukhaḥ || 1, 1 31 2
śastrādisādhanaḥ kṛcchraḥ saṁkare ca tato gadaḥ | 1, 1 32 1
śeṣatvād āyuṣo yāpyaḥ pathyābhyāsād viparyaye || 1, 1 32 2
anupakrama eva syāt sthito 'tyantaviparyaye | 1, 1 33 1
autsukyamohāratikṛd dṛṣṭariṣṭo 'kṣanāśanaḥ || 1, 1 33 2
tyajed ārtaṁ bhiṣagbhūpair dviṣṭaṁ teṣāṁ dviṣaṁ dviṣam | 1, 1 34 1
hīnopakaraṇaṁ vyagram avidheyaṁ gatāyuṣam || 1, 1 34 2
caṇḍaṁ śokāturaṁ bhīruṁ kṛtaghnaṁ vaidyamāninam | 1, 1 35 1
tantrasyāsya paraṁ cāto vakṣyate 'dhyāyasaṁgrahaḥ || 1, 1 35 2
āyuṣkāmadinartvīhārogānutpādanadravāḥ | 1, 1 36 1
annajñānānnasaṁrakṣāmātrādravyarasāśrayāḥ || 1, 1 36 2
doṣādijñānatadbhedataccikitsād vyupakramāḥ | 1, 1 37 1
śuddhyādisnehanasvedarekāsthāpananāvanam || 1, 1 37 2
dhūmagaṇḍūṣadṛksekatṛptiyantrakaśastrakam | 1, 1 38 1
sirāvidhiḥ śalyavidhiḥ śastrakṣārāgnikarmikau || 1, 1 38 2
sūtrasthānam ime 'dhyāyās triṁśacchārīram ucyate | 1, 1 39 1
garbhāvakrāntitadvyāpadaṅgamarmavibhāgikam || 1, 1 39 2
vikṛtir dūtajaṁ ṣaṣṭhaṁ nidānaṁ sārvarogikam | 1, 1 40 1
jvarāsṛkśvāsayakṣmādimadādyarśo'tisāriṇām || 1, 1 40 2
mūtrāghātapramehāṇāṁ vidradhyādyudarasya ca | 1, 1 41 1
pāṇḍukuṣṭhānilārtānāṁ vātāsrasya ca ṣoḍaśa || 1, 1 41 2
cikitsitaṁ jvare rakte kāse śvāse ca yakṣmaṇi | 1, 1 42 1
vamau madātyaye 'rśaḥsu viṣi dvau dvau ca mūtrite || 1, 1 42 2
vidradhau gulmajaṭharapāṇḍuśophavisarpiṣu | 1, 1 43 1
kuṣṭhaśvitrānilavyādhivātāsreṣu cikitsitam || 1, 1 43 2
dvāviṁśatir ime 'dhyāyāḥ kalpasiddhir ataḥ param | 1, 1 44 1
kalpo vamer virekasya tatsiddhir vastikalpanā || 1, 1 44 2
siddhir vastyāpadāṁ ṣaṣṭho dravyakalpo 'ta uttaram | 1, 1 45 1
bālopacāre tadvyādhau tadgrahe dvau ca bhūtage || 1, 1 45 2
unmāde 'tha smṛtibhraṁśe dvau dvau vartmasu saṁdhiṣu | 1, 1 46 1
dṛktamoliṅganāśeṣu trayo dvau dvau ca sarvage || 1, 1 46 2
karṇanāsāmukhaśirovraṇe bhaṅge bhagandare | 1, 1 47 1
granthyādau kṣudrarogeṣu guhyaroge pṛthag dvayam || 1, 1 47 2
viṣe bhujaṅge kīṭeṣu mūṣakeṣu rasāyane | 1, 1 48 1
catvāriṁśo 'napatyānām adhyāyo bījapoṣaṇaḥ || 1, 1 48 2
athāto dinacaryādhyāyaṁ vyākhyāsyāmaḥ | 1, 2 1 1
iti ha smāhurātreyādayo maharṣayaḥ | 1, 2 1 2
brāhme muhūrta uttiṣṭhet svastho rakṣārtham āyuṣaḥ | 1, 2 1 3
śarīracintāṁ nirvartya kṛtaśaucavidhis tataḥ || 1, 2 1 4
arkanyagrodhakhadirakarañjakakubhādijam | 1, 2 2 1
prātar bhuktvā ca mṛdvagraṁ kaṣāyakaṭutiktakam || 1, 2 2 2
kanīnyagrasamasthaulyaṁ praguṇaṁ dvādaśāṅgulam | 1, 2 3 1
bhakṣayed dantapavanaṁ dantamāṁsāny abādhayan || 1, 2 3 2
nādyād ajīrṇavamathuśvāsakāsajvarārditī | 1, 2 4 1
tṛṣṇāsyapākahṛnnetraśiraḥkarṇāmayī ca tat || 1, 2 4 2
sauvīram añjanaṁ nityaṁ hitam akṣṇos tato bhajet | 1, 2 5 1
cakṣus tejomayaṁ tasya viśeṣācchleṣmato bhayam || 1, 2 5 2
yojayet saptarātre 'smāt srāvaṇārthaṁ rasāñjanam | 1, 2 6 1
tato nāvanagaṇḍūṣadhūmatāmbūlabhāg bhavet || 1, 2 6 2
tāmbūlaṁ kṣatapittāsrarūkṣotkupitacakṣuṣām | 1, 2 7 1
viṣamūrchāmadārtānām apathyaṁ śoṣiṇām api || 1, 2 7 2
abhyaṅgam ācaren nityaṁ sa jarāśramavātahā | 1, 2 8 1
dṛṣṭiprasādapuṣṭyāyuḥsvapnasutvaktvadārḍhyakṛt || 1, 2 8 2
śiraḥśravaṇapādeṣu taṁ viśeṣeṇa śīlayet | 1, 2 9 1
varjyo 'bhyaṅgaḥ kaphagrastakṛtasaṁśuddhyajīrṇibhiḥ || 1, 2 9 2
lāghavaṁ karmasāmarthyaṁ dīpto 'gnir medasaḥ kṣayaḥ | 1, 2 10 1
vibhaktaghanagātratvaṁ vyāyāmād upajāyate || 1, 2 10 2
vātapittāmayī bālo vṛddho 'jīrṇaś ca taṁ tyajet | 1, 2 11 1
ardhaśaktyā niṣevyas tu balibhiḥ snigdhabhojibhiḥ || 1, 2 11 2
śītakāle vasante ca mandam eva tato 'nyadā | 1, 2 12 1
taṁ kṛtvānusukhaṁ dehaṁ mardayecca samantataḥ || 1, 2 12 2
tṛṣṇā kṣayaḥ pratamako raktapittaṁ śramaḥ klamaḥ | 1, 2 13 1
ativyāyāmataḥ kāso jvaraś chardiś ca jāyate || 1, 2 13 2
vyāyāmajāgarādhvastrīhāsyabhāṣyādisāhasam | 1, 2 14 1
gajaṁ siṁha ivākarṣan bhajann ati vinaśyati || 1, 2 14 2
udvartanaṁ kaphaharaṁ medasaḥ pravilāyanam | 1, 2 15 1
sthirīkaraṇam aṅgānāṁ tvakprasādakaraṁ param || 1, 2 15 2
dīpanaṁ vṛṣyam āyuṣyaṁ snānam ūrjābalapradam | 1, 2 16 1
kaṇḍūmalaśramasvedatandrātṛḍdāhapāpmajit || 1, 2 16 2
uṣṇāmbunādhaḥkāyasya pariṣeko balāvahaḥ | 1, 2 17 1
tenaiva tūttamāṅgasya balahṛt keśacakṣuṣām || 1, 2 17 2
snānam arditanetrāsyakarṇarogātisāriṣu | 1, 2 18 1
ādhmānapīnasājīrṇabhuktavatsu ca garhitam || 1, 2 18 2
jīrṇe hitaṁ mitaṁ cādyān na vegān īrayed balāt | 1, 2 19 1
na vegito 'nyakāryaḥ syān nājitvā sādhyam āmayam || 1, 2 19 2
sukhārthāḥ sarvabhūtānāṁ matāḥ sarvāḥ pravṛttayaḥ | 1, 2 20 1
sukhaṁ ca na vinā dharmāt tasmād dharmaparo bhavet || 1, 2 20 2
bhaktyā kalyāṇamitrāṇi sevetetaradūragaḥ | 1, 2 21 1
hiṁsāsteyān yathākāmaṁ paiśunyaṁ paruṣānṛte || 1, 2 21 2
saṁbhinnālāpaṁ vyāpādam abhidhyāṁ dṛgviparyayam | 1, 2 22 1
pāpaṁ karmeti daśadhā kāyavāṅmānasais tyajet || 1, 2 22 2
avṛttivyādhiśokārtān anuvarteta śaktitaḥ | 1, 2 23 1
ātmavat satataṁ paśyed api kīṭapipīlikam || 1, 2 23 2
arcayed devagovipravṛddhavaidyanṛpātithīn | 1, 2 24 1
vimukhān nārthinaḥ kuryān nāvamanyeta nākṣipet || 1, 2 24 2
upakārapradhānaḥ syād apakārapare 'py arau | 1, 2 25 1
saṁpadvipatsv ekamanā hetāvīrṣyet phale na tu || 1, 2 25 2
kāle hitaṁ mitaṁ brūyād avisaṁvādi peśalam | 1, 2 26 1
pūrvābhibhāṣī sumukhaḥ suśīlaḥ karuṇāmṛduḥ || 1, 2 26 2
naikaḥ sukhī na sarvatra viśrabdho na ca śaṅkitaḥ | 1, 2 27 1
na kaṁcid ātmanaḥ śatruṁ nātmānaṁ kasyacid ripum || 1, 2 27 2
prakāśayen nāpamānaṁ na ca niḥsnehatāṁ prabhoḥ | 1, 2 28 1
janasyāśayam ālakṣya yo yathā parituṣyati || 1, 2 28 2
taṁ tathaivānuvarteta parārādhanapaṇḍitaḥ | 1, 2 29 1
na pīḍayed indriyāṇi na caitāny atilālayet || 1, 2 29 2
trivargaśūnyaṁ nārambhaṁ bhajet taṁ cāvirodhayan | 1, 2 30 1
anuyāyāt pratipadaṁ sarvadharmeṣu madhyamām || 1, 2 30 2
nīcaromanakhaśmaśrur nirmalāṅghrimalāyanaḥ | 1, 2 31 1
snānaśīlaḥ susurabhiḥ suveṣo 'nulbaṇojjvalaḥ || 1, 2 31 2
dhārayet satataṁ ratnasiddhamantramahauṣadhīḥ | 1, 2 32 1
sātapatrapadatrāṇo vicared yugamātradṛk || 1, 2 32 2
niśi cātyayike kārye daṇḍī maulī sahāyavān | 1, 2 33 1
caityapūjyadhvajāśastacchāyābhasmatuṣāśucīn || 1, 2 33 2
nākrāmeccharkarāloṣṭabalisnānabhuvo na ca | 1, 2 34 1
nadīṁ taren na bāhubhyāṁ nāgniskandham abhivrajet || 1, 2 34 2
saṁdigdhanāvaṁ vṛkṣaṁ ca nārohed duṣṭayānavat | 1, 2 35 1
nāsaṁvṛtamukhaḥ kuryāt kṣutihāsyavijṛmbhaṇam || 1, 2 35 2
nāsikāṁ na vikuṣṇīyān nākasmād vilikhed bhuvam | 1, 2 36 1
nāṅgaiś ceṣṭeta viguṇaṁ nāsītotkaṭakaś ciram || 1, 2 36 2
dehavākcetasāṁ ceṣṭāḥ prāk śramād vinivartayet | 1, 2 37 1
nordhvajānuś ciraṁ tiṣṭhen naktaṁ seveta na drumam || 1, 2 37 2
tathā catvaracaityāntaścatuṣpathasurālayān | 1, 2 38 1
sūnāṭavīśūnyagṛhaśmaśānāni divāpi na || 1, 2 38 2
sarvathekṣeta nādityaṁ na bhāraṁ śirasā vahet | 1, 2 39 1
nekṣeta pratataṁ sūkṣmaṁ dīptāmedhyāpriyāṇi ca || 1, 2 39 2
madyavikrayasaṁdhānadānādānāni nācaret | 1, 2 40 1
purovātātaparajastuṣāraparuṣānilān || 1, 2 40 2
anṛjuḥ kṣavathūdgārakāsasvapnānnamaithunam | 1, 2 41 1
kūlacchāyāṁ nṛpadviṣṭaṁ vyāladaṁṣṭriviṣāṇinaḥ || 1, 2 41 2
hīnānāryātinipuṇasevāṁ vigraham uttamaiḥ | 1, 2 42 1
saṁdhyāsv abhyavahārastrīsvapnādhyayanacintanam || 1, 2 42 2
śatrusattragaṇākīrṇagaṇikāpaṇikāśanam | 1, 2 43 1
gātravaktranakhair vādyaṁ hastakeśāvadhūnanam || 1, 2 43 2
toyāgnipūjyamadhyena yānaṁ dhūmaṁ śavāśrayam | 1, 2 44 1
madyātisaktiṁ viśrambhasvātantrye strīṣu ca tyajet || 1, 2 44 2
ācāryaḥ sarvaceṣṭāsu loka eva hi dhīmataḥ | 1, 2 45 1
anukuryāt tam evāto laukike 'rthe parīkṣakaḥ || 1, 2 45 2
ārdrasaṁtānatā tyāgaḥ kāyavākcetasāṁ damaḥ | 1, 2 46 1
svārthabuddhiḥ parārtheṣu paryāptam iti sadvratam || 1, 2 46 2
naktaṁdināni me yānti kathaṁbhūtasya saṁprati | 1, 2 47 1
duḥkhabhāṅ na bhavatyevaṁ nityaṁ saṁnihitasmṛtiḥ || 1, 2 47 2
evaṁ kṛtsnadinaṁ nītvā rātrau yāme gṛhe gate | 1, 2 48 1
devān ṛṣīn gurūn smṛtvā tataḥ śayanam ācaret || 1, 2 48 2
ityācāraḥ samāsena yaṁ prāpnoti samācaran | 1, 2 49 1
āyur ārogyam aiśvaryaṁ yaśo lokāṁś ca śāśvatān || 1, 2 49 2
athāta ṛtucaryādhyāyaṁ vyākhyāsyāmaḥ | 1, 3 1 1
iti ha smāhurātreyādayo maharṣayaḥ | 1, 3 1 2
māsair dvisaṁkhyair māghādyaiḥ kramāt ṣaḍ ṛtavaḥ smṛtāḥ | 1, 3 1 3
śiśiro 'tha vasantaś ca grīṣmo varṣāśaraddhimāḥ || 1, 3 1 4
śiśirādyās tribhis tais tu vidyād ayanam uttaram | 1, 3 2 1
ādānaṁ ca tad ādatte nṛṇāṁ pratidinaṁ balam || 1, 3 2 2
tasmin hy atyarthatīkṣṇoṣṇarūkṣā mārgasvabhāvataḥ | 1, 3 3 1
ādityapavanāḥ saumyān kṣapayanti guṇān bhuvaḥ || 1, 3 3 2
tiktaḥ kaṣāyaḥ kaṭuko balino 'tra rasāḥ kramāt | 1, 3 4 1
tasmād ādānam āgneyam ṛtavo dakṣiṇāyanam || 1, 3 4 2
varṣādayo visargaś ca yad balaṁ visṛjaty ayam | 1, 3 5 1
saumyatvād atra somo hi balavān hīyate raviḥ || 1, 3 5 2
meghavṛṣṭyanilaiḥ śītaiḥ śāntatāpe mahītale | 1, 3 6 1
snigdhāś cehāmlalavaṇamadhurā balino rasāḥ || 1, 3 6 2
śīte 'gryaṁ vṛṣṭigharme 'lpaṁ balaṁ madhyaṁ tu śeṣayoḥ | 1, 3 7 1
balinaḥ śītasaṁrodhāddhemante prabalo 'nalaḥ || 1, 3 7 2
bhavaty alpendhano dhātūn sa paced vāyuneritaḥ | 1, 3 8 1
ato hime 'smin seveta svādvamlalavaṇān rasān || 1, 3 8 2
dairghyān niśānām etarhi prātar eva bubhukṣitaḥ | 1, 3 9 1
avaśyakāryaṁ saṁbhāvya yathoktaṁ śīlayed anu || 1, 3 9 2
vātaghnatailair abhyaṅgaṁ mūrdhni tailaṁ vimardanam | 1, 3 10 1
niyuddhaṁ kuśalaiḥ sārdhaṁ pādāghātaṁ ca yuktitaḥ || 1, 3 10 2
kaṣāyāpahṛtasnehas tataḥ snāto yathāvidhi | 1, 3 11 1
kuṅkumena sadarpeṇa pradigdho 'gurudhūpitaḥ || 1, 3 11 2
rasān snigdhān palaṁ puṣṭaṁ gauḍam acchasurāṁ surām | 1, 3 12 1
godhūmapiṣṭamāṣekṣukṣīrotthavikṛtīḥ śubhāḥ || 1, 3 12 2
navam annaṁ vasāṁ tailaṁ śaucakārye sukhodakam | 1, 3 13 1
prāvārājinakauśeyapraveṇīkaucavāstṛtam || 1, 3 13 2
uṣṇasvabhāvair laghubhiḥ prāvṛtaḥ śayanaṁ bhajet | 1, 3 14 1
yuktyārkakiraṇān svedaṁ pādatrāṇaṁ ca sarvadā || 1, 3 14 2
pīvarorustanaśroṇyaḥ samadāḥ pramadāḥ priyāḥ | 1, 3 15 1
haranti śītam uṣṇāṅgyo dhūpakuṅkumayauvanaiḥ || 1, 3 15 2
aṅgāratāpasaṁtaptagarbhabhūveśmacāriṇaḥ | 1, 3 16 1
śītapāruṣyajanito na doṣo jātu jāyate || 1, 3 16 2
ayam eva vidhiḥ kāryaḥ śiśire 'pi viśeṣataḥ | 1, 3 17 1
tadā hi śītam adhikaṁ raukṣyaṁ cādānakālajam || 1, 3 17 2
kaphaś cito hi śiśire vasante 'rkāṁśutāpitaḥ | 1, 3 18 1
hatvāgniṁ kurute rogān atas taṁ tvarayā tyajet || 1, 3 18 2
tīkṣṇair vamananasyādyair laghurūkṣaiś ca bhojanaiḥ | 1, 3 19 1
vyāyāmodvartanāghātair jitvā śleṣmāṇam ulbaṇam || 1, 3 19 2
snāto 'nuliptaḥ karpūracandanāgurukuṅkumaiḥ | 1, 3 20 1
purāṇayavagodhūmakṣaudrajāṅgalaśūlyabhuk || 1, 3 20 2
sahakārarasonmiśrān āsvādya priyayārpitān | 1, 3 21 1
priyāsyasaṅgasurabhīn priyānetrotpalāṅkitān || 1, 3 21 2
saumanasyakṛto hṛdyān vayasyaiḥ sahitaḥ pibet | 1, 3 22 1
nirgadān āsavāriṣṭasīdhumārdvīkamādhavān || 1, 3 22 2
śṛṅgaverāmbu sārāmbu madhvambu jaladāmbu ca | 1, 3 23 1
dakṣiṇānilaśīteṣu parito jalavāhiṣu || 1, 3 23 2
adṛṣṭanaṣṭasūryeṣu maṇikuṭṭimakāntiṣu | 1, 3 24 1
parapuṣṭavighuṣṭeṣu kāmakarmāntabhūmiṣu || 1, 3 24 2
vicitrapuṣpavṛkṣeṣu kānaneṣu sugandhiṣu | 1, 3 25 1
goṣṭhīkathābhiś citrābhir madhyāhnaṁ gamayet sukhī || 1, 3 25 2
guruśītadivāsvapnasnigdhāmlamadhurāṁs tyajet | 1, 3 26 1
tīkṣṇāṁśur atitīkṣṇāṁśur grīṣme saṁkṣipatīva yat || 1, 3 26 2
pratyahaṁ kṣīyate śleṣmā tena vāyuś ca vardhate | 1, 3 27 1
ato 'smin paṭukaṭvamlavyāyāmārkakarāṁs tyajet || 1, 3 27 2
bhajen madhuram evānnaṁ laghu snigdhaṁ himaṁ dravam | 1, 3 28 1
suśītatoyasiktāṅgo lihyāt saktūn saśarkarān || 1, 3 28 2
madyaṁ na peyaṁ peyaṁ vā svalpaṁ subahuvāri vā | 1, 3 29 1
anyathā śoṣaśaithilyadāhamohān karoti tat || 1, 3 29 2
kundendudhavalaṁ śālim aśnīyāj jāṅgalaiḥ palaiḥ | 1, 3 30 1
pibed rasaṁ nātighanaṁ rasālāṁ rāgakhāṇḍavau || 1, 3 30 2
pānakaṁ pañcasāraṁ vā navamṛdbhājane sthitam | 1, 3 31 1
mocacocadalair yuktaṁ sāmlaṁ mṛnmayaśuktibhiḥ || 1, 3 31 2
pāṭalāvāsitaṁ cāmbhaḥ sakarpūraṁ suśītalam | 1, 3 32 1
śaśāṅkakiraṇān bhakṣyān rajanyāṁ bhakṣayan pibet || 1, 3 32 2
sasitaṁ māhiṣaṁ kṣīraṁ candranakṣatraśītalam | 1, 3 33 1
abhraṅkaṣamahāśālatālaruddhoṣṇaraśmiṣu || 1, 3 33 2
vaneṣu mādhavīśliṣṭadrākṣāstabakaśāliṣu | 1, 3 34 1
sugandhihimapānīyasicyamānapaṭālike || 1, 3 34 2
kāyamāne cite cūtapravālaphalalumbibhiḥ | 1, 3 35 1
kadalīdalakalhāramṛṇālakamalotpalaiḥ || 1, 3 35 2
komalaiḥ kalpite talpe hasatkusumapallave | 1, 3 36 1
madhyandine 'rkatāpārtaḥ svapyād dhārāgṛhe 'thavā || 1, 3 36 2
pustastrīstanahastāsyapravṛttośīravāriṇi | 1, 3 37 1
niśākarakarākīrṇe saudhapṛṣṭhe niśāsu ca || 1, 3 37 2
āsanā svasthacittasya candanārdrasya mālinaḥ | 1, 3 38 1
nivṛttakāmatantrasya susūkṣmatanuvāsasaḥ || 1, 3 38 2
jalārdrās tālavṛntāni vistṛtāḥ padminīpuṭāḥ | 1, 3 39 1
utkṣepāś ca mṛdūtkṣepā jalavarṣihimānilāḥ || 1, 3 39 2
karpūramallikāmālā hārāḥ saharicandanāḥ | 1, 3 40 1
manoharakalālāpāḥ śiśavaḥ sārikāḥ śukāḥ || 1, 3 40 2
mṛṇālavalayāḥ kāntāḥ protphullakamalojjvalāḥ | 1, 3 41 1
jaṅgamā iva padminyo haranti dayitāḥ klamam || 1, 3 41 2
ādānaglānavapuṣām agniḥ sanno 'pi sīdati | 1, 3 42 1
varṣāsu doṣair duṣyanti te 'mbulambāmbude 'mbare || 1, 3 42 2
satuṣāreṇa marutā sahasā śītalena ca | 1, 3 43 1
bhūbāṣpeṇāmlapākena malinena ca vāriṇā || 1, 3 43 2
vahninaiva ca mandena teṣv ity anyonyadūṣiṣu | 1, 3 44 1
bhajet sādhāraṇaṁ sarvam ūṣmaṇas tejanaṁ ca yat || 1, 3 44 2
āsthāpanaṁ śuddhatanur jīrṇaṁ dhānyaṁ rasān kṛtān | 1, 3 45 1
jāṅgalaṁ piśitaṁ yūṣān madhvariṣṭaṁ cirantanam || 1, 3 45 2
mastu sauvarcalāḍhyaṁ vā pañcakolāvacūrṇitam | 1, 3 46 1
divyaṁ kaupaṁ śṛtaṁ cāmbho bhojanaṁ tv atidurdine || 1, 3 46 2
vyaktāmlalavaṇasnehaṁ saṁśuṣkaṁ kṣaudravallaghu | 1, 3 47 1
apādacārī surabhiḥ satataṁ dhūpitāmbaraḥ || 1, 3 47 2
harmyapṛṣṭhe vased bāṣpaśītasīkaravarjite | 1, 3 48 1
nadījalodamanthāhaḥsvapnāyāsātapāṁs tyajet || 1, 3 48 2
varṣāśītocitāṅgānāṁ sahasaivārkaraśmibhiḥ | 1, 3 49 1
taptānāṁ saṁcitaṁ vṛṣṭau pittaṁ śaradi kupyati || 1, 3 49 2
tajjayāya ghṛtaṁ tiktaṁ vireko raktamokṣaṇam | 1, 3 50 1
tiktaṁ svādu kaṣāyaṁ ca kṣudhito 'nnaṁ bhajel laghu || 1, 3 50 2
śālimudgasitādhātrīpaṭolamadhujāṅgalam | 1, 3 51 1
taptaṁ taptāṁśukiraṇaiḥ śītaṁ śītāṁśuraśmibhiḥ || 1, 3 51 2
samantād apy ahorātram agastyodayanirviṣam | 1, 3 52 1
śuci haṁsodakaṁ nāma nirmalaṁ malajij jalam || 1, 3 52 2
nābhiṣyandi na vā rūkṣaṁ pānādiṣv amṛtopamam | 1, 3 53 1
candanośīrakarpūramuktāsragvasanojjvalaḥ || 1, 3 53 2
saudheṣu saudhadhavalāṁ candrikāṁ rajanīmukhe | 1, 3 54 1
tuṣārakṣārasauhityadadhitailavasātapān || 1, 3 54 2
tīkṣṇamadyadivāsvapnapurovātān parityajet | 1, 3 55 1
śīte varṣāsu cādyāṁs trīn vasante 'ntyān rasān bhajet || 1, 3 55 2
svāduṁ nidāghe śaradi svādutiktakaṣāyakān | 1, 3 56 1
śaradvasantayo rūkṣaṁ śītaṁ gharmaghanāntayoḥ || 1, 3 56 2
annapānaṁ samāsena viparītam ato 'nyadā | 1, 3 57 1
nityaṁ sarvarasābhyāsaḥ svasvādhikyam ṛtāv ṛtau || 1, 3 57 2
ṛtvor antyādisaptāhāv ṛtusaṁdhir iti smṛtaḥ | 1, 3 58 1
tatra pūrvo vidhis tyājyaḥ sevanīyo 'paraḥ kramāt || 1, 3 58 2
asātmyajā hi rogāḥ syuḥ sahasā tyāgaśīlanāt || 1, 3 59 1
athāto rogānutpādanīyādhyāyaṁ vyākhyāsyāmaḥ | 1, 4 1 1
iti ha smāhur ātreyādayo maharṣayaḥ | 1, 4 1 2
vegān na dhārayed vātaviṇmūtrakṣavatṛṭkṣudhām | 1, 4 1 3
nidrākāsaśramaśvāsajṛmbhāśrucchardiretasām || 1, 4 1 4
adhovātasya rodhena gulmodāvartarukklamāḥ | 1, 4 2 1
vātamūtraśakṛtsaṅgadṛṣṭyagnivadhahṛdgadāḥ || 1, 4 2 2
śakṛtaḥ piṇḍikodveṣṭapratiśyāyaśirorujaḥ | 1, 4 3 1
ūrdhvavāyuḥ parīkarto hṛdayasyoparodhanam || 1, 4 3 2
mukhena viṭpravṛttiś ca pūrvoktāś cāmayāḥ smṛtāḥ | 1, 4 4 1
aṅgabhaṅgāśmarīvastimeḍhravaṅkṣaṇavedanāḥ || 1, 4 4 2
mūtrasya rodhāt pūrve ca prāyo rogās tadauṣadham | 1, 4 5 1
vartyabhyaṅgāvagāhāś ca svedanaṁ vastikarma ca || 1, 4 5 2
annapānaṁ ca viḍbhedi viḍrodhottheṣu yakṣmasu | 1, 4 6 1
mūtrajeṣu tu pāne ca prāgbhaktaṁ śasyate ghṛtam || 1, 4 6 2
jīrṇāntikaṁ cottamayā mātrayā yojanādvayam | 1, 4 7 1
avapīḍakam etacca saṁjñitaṁ dhāraṇāt punaḥ || 1, 4 7 2
udgārasyāruciḥ kampo vibandho hṛdayorasoḥ | 1, 4 8 1
ādhmānakāsahidhmāś ca hidhmāvat tatra bheṣajam || 1, 4 8 2
śiro'rtīndriyadaurbalyamanyāstambhārditaṁ kṣuteḥ | 1, 4 9 1
tīkṣṇadhūmāñjanāghrāṇanāvanārkavilokanaiḥ || 1, 4 9 2
pravartayet kṣutiṁ saktāṁ snehasvedau ca śīlayet | 1, 4 10 1
śoṣāṅgasādabādhiryasammohabhramahṛdgadāḥ || 1, 4 10 2
tṛṣṇāyā nigrahāt tatra śītaḥ sarvo vidhir hitaḥ | 1, 4 11 1
aṅgabhaṅgāruciglānikārśyaśūlabhramāḥ kṣudhaḥ || 1, 4 11 2
tatra yojyaṁ laghu snigdham uṣṇam alpaṁ ca bhojanam | 1, 4 12 1
nidrāyā mohamūrdhākṣigauravālasyajṛmbhikāḥ || 1, 4 12 2
aṅgamardaś ca tatreṣṭaḥ svapnaḥ saṁvāhanāni ca | 1, 4 13 1
kāsasya rodhāt tadvṛddhiḥ śvāsārucihṛdāmayāḥ || 1, 4 13 2
śoṣo hidhmā ca kāryo 'tra kāsahā sutarāṁ vidhiḥ | 1, 4 14 1
gulmahṛdrogasaṁmohāḥ śramaśvāsād vidhāritāt || 1, 4 14 2
hitaṁ viśramaṇaṁ tatra vātaghnaś ca kriyākramaḥ | 1, 4 15 1
jṛmbhāyāḥ kṣavavad rogāḥ sarvaś cānilajid vidhiḥ || 1, 4 15 2
pīnasākṣiśirohṛdruṅmanyāstambhārucibhramāḥ | 1, 4 16 1
sagulmā bāṣpatas tatra svapno madyaṁ priyāḥ kathāḥ || 1, 4 16 2
visarpakoṭhakuṣṭhākṣikaṇḍūpāṇḍvāmayajvarāḥ | 1, 4 17 1
sakāsaśvāsahṛllāsavyaṅgaśvayathavo vameḥ || 1, 4 17 2
gaṇḍūṣadhūmānāhārā rūkṣaṁ bhuktvā tadudvamaḥ | 1, 4 18 1
vyāyāmaḥ srutir asrasya śastaṁ cātra virecanam || 1, 4 18 2
sakṣāralavaṇaṁ tailam abhyaṅgārthaṁ ca śasyate | 1, 4 19 1
śukrāt tatsravaṇaṁ guhyavedanāśvayathujvarāḥ || 1, 4 19 2
hṛdvyathāmūtrasaṅgāṅgabhaṅgavṛddhyaśmaṣaṇḍhatāḥ | 1, 4 20 1
tāmracūḍasurāśālivastyabhyaṅgāvagāhanam || 1, 4 20 2
vastiśuddhikaraiḥ siddhaṁ bhajet kṣīraṁ priyāḥ striyaḥ | 1, 4 21 1
tṛṭśūlārtaṁ tyajet kṣīṇaṁ viḍvamaṁ vegarodhinam || 1, 4 21 2
rogāḥ sarve 'pi jāyante vegodīraṇadhāraṇaiḥ | 1, 4 22 1
nirdiṣṭaṁ sādhanaṁ tatra bhūyiṣṭhaṁ ye tu tān prati || 1, 4 22 2
tataś cānekadhā prāyaḥ pavano yat prakupyati | 1, 4 23 1
annapānauṣadhaṁ tasya yuñjītāto 'nulomanam || 1, 4 23 2
dhārayet tu sadā vegān hitaiṣī pretya ceha ca | 1, 4 24 1
lobherṣyādveṣamātsaryarāgādīnāṁ jitendriyaḥ || 1, 4 24 2
yateta ca yathākālaṁ malānāṁ śodhanaṁ prati | 1, 4 25 1
atyarthasaṁcitās te hi kruddhāḥ syur jīvitacchidaḥ || 1, 4 25 2
doṣāḥ kadācit kupyanti jitā laṅghanapācanaiḥ | 1, 4 26 1
ye tu saṁśodhanaiḥ śuddhā na teṣāṁ punarudbhavaḥ || 1, 4 26 2
yathākramaṁ yathāyogam ata ūrdhvaṁ prayojayet | 1, 4 27 1
rasāyanāni siddhāni vṛṣyayogāṁś ca kālavit || 1, 4 27 2
bheṣajakṣapite pathyam āhārair bṛṁhaṇaṁ kramāt | 1, 4 28 1
śāliṣaṣṭikagodhūmamudgamāṁsaghṛtādibhiḥ || 1, 4 28 2
hṛdyadīpanabhaiṣajyasaṁyogād rucipaktidaiḥ | 1, 4 29 1
sābhyaṅgodvartanasnānanirūhasnehavastibhiḥ || 1, 4 29 2
tathā sa labhate śarma sarvapāvakapāṭavam | 1, 4 30 1
dhīvarṇendriyavaimalyaṁ vṛṣatāṁ dairghyam āyuṣaḥ || 1, 4 30 2
ye bhūtaviṣavāyvagnikṣatabhaṅgādisaṁbhavāḥ | 1, 4 31 1
rāgadveṣabhayādyāś ca te syur āgantavo gadāḥ || 1, 4 31 2
tyāgaḥ prajñāparādhānām indriyopaśamaḥ smṛtiḥ | 1, 4 32 1
deśakālātmavijñānaṁ sadvṛttasyānuvartanam || 1, 4 32 2
atharvavihitā śāntiḥ pratikūlagrahārcanam | 1, 4 33 1
bhūtādyasparśanopāyo nirdiṣṭaś ca pṛthak pṛthak || 1, 4 33 2
anutpattyai samāsena vidhir eṣa pradarśitaḥ | 1, 4 34 1
nijāgantuvikārāṇām utpannānāṁ ca śāntaye || 1, 4 34 2
śītodbhavaṁ doṣacayaṁ vasante viśodhayan grīṣmajam abhrakāle | 1, 4 35 1
ghanātyaye vārṣikam āśu samyak prāpnoti rogān ṛtujān na jātu || 1, 4 35 2
nityaṁ hitāhāravihārasevī samīkṣyakārī viṣayeṣv asaktaḥ | 1, 4 36 1
dātā samaḥ satyaparaḥ kṣamāvān āptopasevī ca bhavaty arogaḥ || 1, 4 36 2
athāto dravadravyavijñānīyam adhyāyaṁ vyākhyāsyāmaḥ | 1, 5 1 1
iti ha smāhur ātreyādayo maharṣayaḥ | 1, 5 1 2
jīvanaṁ tarpaṇaṁ hṛdyaṁ hlādi buddhiprabodhanam | 1, 5 1 3
tanv avyaktarasaṁ mṛṣṭaṁ śītaṁ laghv amṛtopamam || 1, 5 1 4
gaṅgāmbu nabhaso bhraṣṭaṁ spṛṣṭaṁ tv arkendumārutaiḥ | 1, 5 2 1
hitāhitatve tad bhūyo deśakālāv apekṣate || 1, 5 2 2
yenābhivṛṣṭam amalaṁ śālyannaṁ rājate sthitam | 1, 5 3 1
aklinnam avivarṇaṁ ca tat peyaṁ gāṅgam anyathā || 1, 5 3 2
sāmudraṁ tan na pātavyaṁ māsād āśvayujād vinā | 1, 5 4 1
aindram ambu supātrastham avipannaṁ sadā pibet || 1, 5 4 2
tadabhāve ca bhūmiṣṭham āntarikṣānukāri yat | 1, 5 5 1
śucipṛthvasitaśvete deśe 'rkapavanāhatam || 1, 5 5 2
na pibet paṅkaśaivālatṛṇaparṇāvilāstṛtam | 1, 5 6 1
sūryendupavanādṛṣṭam abhivṛṣṭaṁ ghanaṁ guru || 1, 5 6 2
phenilaṁ jantumat taptaṁ dantagrāhy atiśaityataḥ | 1, 5 7 1
anārtavaṁ ca yad divyam ārtavaṁ prathamaṁ ca yat || 1, 5 7 2
lūtāditantuviṇmūtraviṣasaṁśleṣadūṣitam | 1, 5 8 1
paścimodadhigāḥ śīghravahā yāś cāmalodakāḥ || 1, 5 8 2
pathyāḥ samāsāt tā nadyo viparītās tv ato 'nyathā | 1, 5 9 1
upalāsphālanākṣepavicchedaiḥ kheditodakāḥ || 1, 5 9 2
himavanmalayodbhūtāḥ pathyās tā eva ca sthirāḥ | 1, 5 10 1
kṛmiślīpadahṛtkaṇṭhaśirorogān prakurvate || 1, 5 10 2
prācyāvantyaparāntotthā durnāmāni mahendrajāḥ | 1, 5 11 1
udaraślīpadātaṅkān sahyavindhyodbhavāḥ punaḥ || 1, 5 11 2
kuṣṭhapāṇḍuśirorogān doṣaghnyaḥ pāriyātrajāḥ | 1, 5 12 1
balapauruṣakāriṇyaḥ sāgarāmbhas tridoṣakṛt || 1, 5 12 2
vidyāt kūpataḍāgādīn jāṅgalānūpaśailataḥ | 1, 5 13 1
nāmbu peyam aśaktyā vā svalpam alpāgnigulmibhiḥ || 1, 5 13 2
pāṇḍūdarātisārārśograhaṇīśoṣaśothibhiḥ | 1, 5 14 1
ṛte śarannidāghābhyāṁ pibet svastho 'pi cālpaśaḥ || 1, 5 14 2
samasthūlakṛśā bhuktamadhyāntaprathamāmbupāḥ | 1, 5 15 1
śītaṁ madātyayaglānimūrchāchardiśramabhramān || 1, 5 15 2
tṛṣṇoṣṇadāhapittāsraviṣāṇy ambu niyacchati | 1, 5 16 1
dīpanaṁ pācanaṁ kaṇṭhyaṁ laghūṣṇaṁ vastiśodhanam || 1, 5 16 2
hidhmādhmānānilaśleṣmasadyaḥśuddhinavajvare | 1, 5 17 1
kāsāmapīnasaśvāsapārśvarukṣu ca śasyate || 1, 5 17 2
anabhiṣyandi laghu ca toyaṁ kvathitaśītalam | 1, 5 18 1
pittayukte hitaṁ doṣe vyuṣitaṁ tat tridoṣakṛt || 1, 5 18 2
nārikelodakaṁ snigdhaṁ svādu vṛṣyaṁ himaṁ laghu | 1, 5 19 1
tṛṣṇāpittānilaharaṁ dīpanaṁ vastiśodhanam || 1, 5 19 2
varṣāsu divyanādeye paraṁ toye varāvare | 1, 5 20 1
svādupākarasaṁ snigdham ojasyaṁ dhātuvardhanam || 1, 5 20 2
vātapittaharaṁ vṛṣyaṁ śleṣmalaṁ guru śītalam | 1, 5 21 1
prāyaḥ payo 'tra gavyaṁ tu jīvanīyaṁ rasāyanam || 1, 5 21 2
kṣatakṣīṇahitaṁ medhyaṁ balyaṁ stanyakaraṁ saram | 1, 5 22 1
śramabhramamadālakṣmīśvāsakāsātitṛṭkṣudhaḥ || 1, 5 22 2
jīrṇajvaraṁ mūtrakṛcchraṁ raktapittaṁ ca nāśayet | 1, 5 23 1
hitam atyagnyanidrebhyo garīyo māhiṣaṁ himam || 1, 5 23 2
alpāmbupānavyāyāmakaṭutiktāśanair laghu | 1, 5 24 1
ājaṁ śoṣajvaraśvāsaraktapittātisārajit || 1, 5 24 2
īṣad rūkṣoṣṇalavaṇam auṣṭrakaṁ dīpanaṁ laghu | 1, 5 25 1
śastaṁ vātakaphānāhakṛmiśophodarārśasām || 1, 5 25 2
mānuṣaṁ vātapittāsṛgabhighātākṣirogajit | 1, 5 26 1
tarpaṇāścyotanair nasyair ahṛdyaṁ tūṣṇam āvikam || 1, 5 26 2
vātavyādhiharaṁ hidhmāśvāsapittakaphapradam | 1, 5 27 1
hastinyāḥ sthairyakṛd bāḍham uṣṇaṁ tv aikaśaphaṁ laghu || 1, 5 27 2
śākhāvātaharaṁ sāmlalavaṇaṁ jaḍatākaram | 1, 5 28 1
payo 'bhiṣyandi gurv āmaṁ yuktyā śṛtam ato 'nyathā || 1, 5 28 2
bhaved garīyo 'tiśṛtaṁ dhāroṣṇam amṛtopamam | 1, 5 29 1
amlapākarasaṁ grāhi gurūṣṇaṁ dadhi vātajit || 1, 5 29 2
medaḥśukrabalaśleṣmapittaraktāgniśophakṛt | 1, 5 30 1
rociṣṇu śastam arucau śītake viṣamajvare || 1, 5 30 2
pīnase mūtrakṛcchre ca rūkṣaṁ tu grahaṇīgade | 1, 5 31 1
naivādyān niśi naivoṣṇaṁ vasantoṣṇaśaratsu na || 1, 5 31 2
nāmudgasūpaṁ nākṣaudraṁ tan nāghṛtasitopalam | 1, 5 32 1
na cānāmalakaṁ nāpi nityaṁ no mandam anyathā || 1, 5 32 2
jvarāsṛkpittavīsarpakuṣṭhapāṇḍubhramapradam | 1, 5 33 1
takraṁ laghu kaṣāyāmlaṁ dīpanaṁ kaphavātajit || 1, 5 33 2
śophodarārśograhaṇīdoṣamūtragrahārucīḥ | 1, 5 34 1
plīhagulmaghṛtavyāpadgarapāṇḍvāmayāñ jayet || 1, 5 34 2
tadvan mastu saraṁ srotaḥśodhi viṣṭambhajil laghu | 1, 5 35 1
navanītaṁ navaṁ vṛṣyaṁ śītaṁ varṇabalāgnikṛt || 1, 5 35 2
saṁgrāhi vātapittāsṛkkṣayārśo'rditakāsajit | 1, 5 36 1
kṣīrodbhavaṁ tu saṁgrāhi raktapittākṣirogajit || 1, 5 36 2
śastaṁ dhīsmṛtimedhāgnibalāyuḥśukracakṣuṣām | 1, 5 37 1
bālavṛddhaprajākāntisaukumāryasvarārthinām || 1, 5 37 2
kṣatakṣīṇaparīsarpaśastrāgniglapitātmanām | 1, 5 38 1
vātapittaviṣonmādaśoṣālakṣmījvarāpaham || 1, 5 38 2
snehānām uttamaṁ śītaṁ vayasaḥ sthāpanaṁ param | 1, 5 39 1
sahasravīryaṁ vidhibhir ghṛtaṁ karmasahasrakṛt || 1, 5 39 2
madāpasmāramūrchāyaśiraḥkarṇākṣiyonijān | 1, 5 40 1
purāṇaṁ jayati vyādhīn vraṇaśodhanaropaṇam || 1, 5 40 2
balyāḥ kilāṭapīyūṣakūrcikāmoraṇādayaḥ | 1, 5 41 1
śukranidrākaphakarā viṣṭambhigurudoṣalāḥ || 1, 5 41 2
gavye kṣīraghṛte śreṣṭhe nindite cāvisaṁbhave | 1, 5 42 1
ikṣoḥ saro guruḥ snigdho bṛṁhaṇaḥ kaphamūtrakṛt || 1, 5 42 2
vṛṣyaḥ śīto 'srapittaghnaḥ svādupākaraso rasaḥ | 1, 5 43 1
so 'gre salavaṇo dantapīḍitaḥ śarkarāsamaḥ || 1, 5 43 2
mūlāgrajantujagdhādipīḍanān malasaṁkarāt | 1, 5 44 1
kiṁcit kālaṁ vidhṛtyā ca vikṛtiṁ yāti yāntrikaḥ || 1, 5 44 2
vidāhī guruviṣṭambhī tenāsau tatra pauṇḍrakaḥ | 1, 5 45 1
śaityaprasādamādhuryair varas tam anu vāṁśikaḥ || 1, 5 45 2
śataparvakakāntāranaipālādyās tataḥ kramāt | 1, 5 46 1
sakṣārāḥ sakaṣāyāś ca soṣṇāḥ kiṁcid vidāhinaḥ || 1, 5 46 2
phāṇitaṁ gurv abhiṣyandi cayakṛn mūtraśodhanam | 1, 5 47 1
nātiśleṣmakaro dhautaḥ sṛṣṭamūtraśakṛd guḍaḥ || 1, 5 47 2
prabhūtakṛmimajjāsṛṅmedomāṁsakapho 'paraḥ | 1, 5 48 1
hṛdyaḥ purāṇaḥ pathyaś ca navaḥ śleṣmāgnisādakṛt || 1, 5 48 2
vṛṣyāḥ kṣīṇakṣatahitā raktapittānilāpahāḥ | 1, 5 49 1
matsyaṇḍikākhaṇḍasitāḥ krameṇa guṇavattamāḥ || 1, 5 49 2
tadguṇā tiktamadhurā kaṣāyā yāsaśarkarā | 1, 5 50 1
dāhatṛṭchardimūrchāsṛkpittaghnyaḥ sarvaśarkarāḥ || 1, 5 50 2
śarkarekṣuvikārāṇāṁ phāṇitaṁ ca varāvare | 1, 5 51 1
cakṣuṣyaṁ chedi tṛṭśleṣmaviṣahidhmāsrapittanut || 1, 5 51 2
mehakuṣṭhakṛmicchardiśvāsakāsātisārajit | 1, 5 52 1
vraṇaśodhanasaṁdhānaropaṇaṁ vātalaṁ madhu || 1, 5 52 2
rūkṣaṁ kaṣāyamadhuraṁ tattulyā madhuśarkarā | 1, 5 53 1
uṣṇam uṣṇārtam uṣṇe ca yuktaṁ coṣṇair nihanti tat || 1, 5 53 2
pracchardane nirūhe ca madhūṣṇaṁ na nivāryate | 1, 5 54 1
alabdhapākam āśveva tayor yasmān nivartate || 1, 5 54 2
tailaṁ svayonivat tatra mukhyaṁ tīkṣṇaṁ vyavāyi ca | 1, 5 55 1
tvagdoṣakṛd acakṣuṣyaṁ sūkṣmoṣṇaṁ kaphakṛn na ca || 1, 5 55 2
kṛśānāṁ bṛṁhaṇāyālaṁ sthūlānāṁ karśanāya ca | 1, 5 56 1
baddhaviṭkaṁ kṛmighnaṁ ca saṁskārāt sarvarogajit || 1, 5 56 2
satiktoṣaṇam airaṇḍaṁ tailaṁ svādu saraṁ guru | 1, 5 57 1
vardhmagulmānilakaphān udaraṁ viṣamajvaram || 1, 5 57 2
rukśophau ca kaṭīguhyakoṣṭhapṛṣṭhāśrayau jayet | 1, 5 58 1
tīkṣṇoṣṇaṁ picchilaṁ visraṁ raktairaṇḍodbhavaṁ tv ati || 1, 5 58 2
kaṭūṣṇaṁ sārṣapaṁ tīkṣṇaṁ kaphaśukrānilāpaham | 1, 5 59 1
laghu pittāsrakṛt koṭhakuṣṭhārśovraṇajantujit || 1, 5 59 2
ākṣaṁ svādu himaṁ keśyaṁ guru pittānilāpaham | 1, 5 60 1
nātyuṣṇaṁ nimbajaṁ tiktaṁ kṛmikuṣṭhakaphapraṇut || 1, 5 60 2
umākusumbhajaṁ coṣṇaṁ tvagdoṣakaphapittakṛt | 1, 5 61 1
vasā majjā ca vātaghnau balapittakaphapradau || 1, 5 61 2
māṁsānugasvarūpau ca vidyān medo 'pi tāv iva | 1, 5 62 1
dīpanaṁ rocanaṁ madyaṁ tīkṣṇoṣṇaṁ tuṣṭipuṣṭidam || 1, 5 62 2
sasvādutiktakaṭukam amlapākarasaṁ saram | 1, 5 63 1
sakaṣāyaṁ svarārogyapratibhāvarṇakṛl laghu || 1, 5 63 2
naṣṭanidrātinidrebhyo hitaṁ pittāsradūṣaṇam | 1, 5 64 1
kṛśasthūlahitaṁ rūkṣaṁ sūkṣmaṁ srotoviśodhanam || 1, 5 64 2
vātaśleṣmaharaṁ yuktyā pītaṁ viṣavad anyathā | 1, 5 65 1
guru tad doṣajananaṁ navaṁ jīrṇam ato 'nyathā || 1, 5 65 2
peyaṁ noṣṇopacāreṇa na viriktakṣudhāturaiḥ | 1, 5 66 1
nātyarthatīkṣṇamṛdvalpasaṁbhāraṁ kaluṣaṁ na ca || 1, 5 66 2
gulmodarārśograhaṇīśoṣahṛt snehanī guruḥ | 1, 5 67 1
surānilaghnī medo'sṛkstanyamūtrakaphāvahā || 1, 5 67 2
tadguṇā vāruṇī hṛdyā laghus tīkṣṇā nihanti ca | 1, 5 68 1
śūlakāsavamiśvāsavibandhādhmānapīnasān || 1, 5 68 2
nātitīvramadā laghvī pathyā vaibhītakī surā | 1, 5 69 1
vraṇe pāṇḍvāmaye kuṣṭhe na cātyarthaṁ virudhyate || 1, 5 69 2
viṣṭambhinī yavasurā gurvī rūkṣā tridoṣalā | 1, 5 70 1
yathādravyaguṇo 'riṣṭaḥ sarvamadyaguṇādhikaḥ || 1, 5 70 2
grahaṇīpāṇḍukuṣṭhārśaḥśophaśoṣodarajvarān | 1, 5 71 1
hanti gulmakṛmiplīhnaḥ kaṣāyakaṭuvātalaḥ || 1, 5 71 2
mārdvīkaṁ lekhanaṁ hṛdyaṁ nātyuṣṇaṁ madhuraṁ saram | 1, 5 72 1
alpapittānilaṁ pāṇḍumehārśaḥkṛmināśanam || 1, 5 72 2
asmād alpāntaraguṇaṁ khārjūraṁ vātalaṁ guru | 1, 5 73 1
śārkaraḥ surabhiḥ svāduhṛdyo nātimado laghuḥ || 1, 5 73 2
sṛṣṭamūtraśakṛdvāto gauḍas tarpaṇadīpanaḥ | 1, 5 74 1
vātapittakaraḥ sīdhuḥ snehaśleṣmavikārahā || 1, 5 74 2
medaḥśophodarārśoghnas tatra pakvaraso varaḥ | 1, 5 75 1
chedī madhvāsavas tīkṣṇo mehapīnasakāsajit || 1, 5 75 2
raktapittakaphotkledi śuktaṁ vātānulomanam | 1, 5 76 1
bhṛśoṣṇatīkṣṇarūkṣāmlaṁ hṛdyaṁ rucikaraṁ saram || 1, 5 76 2
dīpanaṁ śiśirasparśaṁ pāṇḍudṛkkṛmināśanam | 1, 5 77 1
guḍekṣumadyamārdvīkaśuktaṁ laghu yathottaram || 1, 5 77 2
kandamūlaphalādyaṁ ca tadvad vidyāt tadāsutam | 1, 5 78 1
śāṇḍākī cāsutaṁ cānyat kālāmlaṁ rocanaṁ laghu || 1, 5 78 2
dhānyāmlaṁ bhedi tīkṣṇoṣṇaṁ pittakṛt sparśaśītalam | 1, 5 79 1
śramaklamaharaṁ rucyaṁ dīpanaṁ vastiśūlanut || 1, 5 79 2
śastam āsthāpane hṛdyaṁ laghu vātakaphāpaham | 1, 5 80 1
ebhir eva guṇair yukte sauvīrakatuṣodake || 1, 5 80 2
kṛmihṛdrogagulmārśaḥpāṇḍuroganibarhaṇe | 1, 5 81 1
te kramād vituṣair vidyāt satuṣaiś ca yavaiḥ kṛte || 1, 5 81 2
mūtraṁ go'jāvimahiṣīgajāśvoṣṭrakharodbhavam | 1, 5 82 1
pittalaṁ rūkṣatīkṣṇoṣṇaṁ lavaṇānurasaṁ kaṭu || 1, 5 82 2
kṛmiśophodarānāhaśūlapāṇḍukaphānilān | 1, 5 83 1
gulmāruciviṣaśvitrakuṣṭhārśāṁsi jayel laghu || 1, 5 83 2
toyakṣīrekṣutailānāṁ vargair madyasya ca kramāt | 1, 5 84 1
iti dravaikadeśo 'yaṁ yathāsthūlam udāhṛtaḥ || 1, 5 84 2
rakto mahān sakalamas tūrṇakaḥ śakunāhṛtaḥ | 1, 6 1 1
sārāmukho dīrghaśūko lodhraśūkaḥ sugandhikaḥ || 1, 6 1 2
puṇḍraḥ pāṇḍuḥ puṇḍarīkaḥ pramodo gaurasārivau | 1, 6 2 1
kāñcano mahiṣaḥ śūkaḥ dūṣakaḥ kusumāṇḍakaḥ || 1, 6 2 2
lāṅgalā lohavālākhyāḥ kardamāḥ śītabhīrukāḥ | 1, 6 3 1
pataṅgās tapanīyāś ca ye cānye śālayaḥ śubhāḥ || 1, 6 3 2
svādupākarasāḥ snigdhā vṛṣyā baddhālpavarcasaḥ | 1, 6 4 1
kaṣāyānurasāḥ pathyā laghavo mūtralā himāḥ || 1, 6 4 2
śūkajeṣu varas tatra raktas tṛṣṇātridoṣahā | 1, 6 5 1
mahāṁs tam anu kalamas taṁ cāpy anu tataḥ pare || 1, 6 5 2
yavakā hāyanāḥ pāṁsubāṣpanaiṣadhakādayaḥ | 1, 6 6 1
svādūṣṇā guravaḥ snigdhāḥ pāke 'mlāḥ śleṣmapittalāḥ || 1, 6 6 2
sṛṣṭamūtrapurīṣāś ca pūrvaṁ pūrvaṁ ca ninditāḥ | 1, 6 7 1
snigdho grāhī laghuḥ svādus tridoṣaghnaḥ sthiro himaḥ || 1, 6 7 2
ṣaṣṭiko vrīhiṣu śreṣṭho gauraś cāsitagaurataḥ | 1, 6 8 1
tataḥ kramān mahāvrīhikṛṣṇavrīhijatūmukhāḥ || 1, 6 8 2
kukkuṭāṇḍakalāvākhyapārāvatakaśūkarāḥ | 1, 6 9 1
varakoddālakojjvālacīnaśāradadardurāḥ || 1, 6 9 2
gandhanāḥ kuruvindāś ca guṇair alpāntarāḥ smṛtāḥ | 1, 6 10 1
svādur amlavipāko 'nyo vrīhiḥ pittakaro guruḥ || 1, 6 10 2
bahumūtrapurīṣoṣmā tridoṣas tv eva pāṭalaḥ | 1, 6 11 1
kaṅgukodravanīvāraśyāmākādi himaṁ laghu || 1, 6 11 2
tṛṇadhānyaṁ pavanakṛl lekhanaṁ kaphapittahṛt | 1, 6 12 1
bhagnasaṁdhānakṛt tatra priyaṅgur bṛṁhaṇī guruḥ || 1, 6 12 2
koradūṣaḥ paraṁ grāhī sparśaḥ śīto viṣāpahaḥ | 1, 6 13 1
rūkṣaḥ śīto guruḥ svāduḥ saro viḍvātakṛd yavaḥ || 1, 6 13 2
vṛṣyaḥ sthairyakaro mūtramedaḥpittakaphāñjayet | 1, 6 14 1
pīnasaśvāsakāsorustambhakaṇṭhatvagāmayān || 1, 6 14 2
nyūno yavād anuyavo rūkṣoṣṇo vaṁśajo yavaḥ | 1, 6 15 1
vṛṣyaḥ śīto guruḥ snigdho jīvano vātapittahā || 1, 6 15 2
saṁdhānakārī madhuro godhūmaḥ sthairyakṛt saraḥ | 1, 6 16 1
pathyā nandīmukhī śītā kaṣāyamadhurā laghuḥ || 1, 6 16 2
mudgāḍhakīmasūrādi śimbīdhānyaṁ vibandhakṛt | 1, 6 17 1
kaṣāyaṁ svādu saṁgrāhi kaṭupākaṁ himaṁ laghu || 1, 6 17 2
medaḥśleṣmāsrapitteṣu hitaṁ lepopasekayoḥ | 1, 6 18 1
varo 'tra mudgo 'lpacalaḥ kalāyas tv ativātalaḥ || 1, 6 18 2
rājamāṣo 'nilakaro rūkṣo bahuśakṛd guruḥ | 1, 6 19 1
uṣṇāḥ kulatthāḥ pāke 'mlāḥ śukrāśmaśvāsapīnasān || 1, 6 19 2
kāsārśaḥkaphavātāṁś ca ghnanti pittāsradāḥ param | 1, 6 20 1
niṣpāvo vātapittāsrastanyamūtrakaro guruḥ || 1, 6 20 2
saro vidāhī dṛkśukrakaphaśophaviṣāpahaḥ | 1, 6 21 1
māṣaḥ snigdho balaśleṣmamalapittakaraḥ saraḥ || 1, 6 21 2
gurūṣṇo 'nilahā svāduḥ śukravṛddhivirekakṛt | 1, 6 22 1
phalāni māṣavad vidyāt kākāṇḍolātmaguptayoḥ || 1, 6 22 2
uṣṇas tvacyo himaḥ sparśe keśyo balyas tilo guruḥ | 1, 6 23 1
alpamūtraḥ kaṭuḥ pāke medhāgnikaphapittakṛt || 1, 6 23 2
snigdhomā svādutiktoṣṇā kaphapittakarī guruḥ | 1, 6 24 1
dṛkśukrahṛt kaṭuḥ pāke tadvad bījaṁ kusumbhajam || 1, 6 24 2
māṣo 'tra sarveṣv avaro yavakaḥ śūkajeṣu ca | 1, 6 25 1
navaṁ dhānyam abhiṣyandi laghu saṁvatsaroṣitam || 1, 6 25 2
śīghrajanma tathā sūpyaṁ nistuṣaṁ yuktibharjitam | 1, 6 26 1
maṇḍapeyāvilepīnām odanasya ca lāghavam || 1, 6 26 2
yathāpūrvaṁ śivas tatra maṇḍo vātānulomanaḥ | 1, 6 27 1
tṛḍglānidoṣaśeṣaghnaḥ pācano dhātusāmyakṛt || 1, 6 27 2
srotomārdavakṛt svedī saṁdhukṣayati cānalam | 1, 6 28 1
kṣuttṛṣṇāglānidaurbalyakukṣirogajvarāpahā || 1, 6 28 2
malānulomanī pathyā peyā dīpanapācanī | 1, 6 29 1
vilepī grāhiṇī hṛdyā tṛṣṇāghnī dīpanī hitā || 1, 6 29 2
vraṇākṣirogasaṁśuddhadurbalasnehapāyinām | 1, 6 30 1
sudhautaḥ prasrutaḥ svinno 'tyaktoṣmā caudano laghuḥ || 1, 6 30 2
yaś cāgneyauṣadhakvāthasādhito bhṛṣṭataṇḍulaḥ | 1, 6 31 1
viparīto guruḥ kṣīramāṁsādyair yaś ca sādhitaḥ || 1, 6 31 2
iti dravyakriyāyogamānādyaiḥ sarvam ādiśet | 1, 6 32 1
bṛṁhaṇaḥ prīṇano vṛṣyaś cakṣuṣyo vraṇahā rasaḥ || 1, 6 32 2
maudgas tu pathyaḥ saṁśuddhavraṇakaṇṭhākṣirogiṇām | 1, 6 33 1
vātānulomī kaulattho gulmatūṇīpratūṇijit || 1, 6 33 2
tilapiṇyākavikṛtiḥ śuṣkaśākaṁ virūḍhakam | 1, 6 34 1
śāṇḍākīvaṭakaṁ dṛgghnaṁ doṣalaṁ glapanaṁ guru || 1, 6 34 2
rasālā bṛṁhaṇī vṛṣyā snigdhā balyā rucipradā | 1, 6 35 1
śramakṣuttṛṭklamaharaṁ pānakaṁ prīṇanaṁ guru || 1, 6 35 2
viṣṭambhi mūtralaṁ hṛdyaṁ yathādravyaguṇaṁ ca tat | 1, 6 36 1
lājās tṛṭchardyatīsāramehamedaḥkaphacchidaḥ || 1, 6 36 2
kāsapittopaśamanā dīpanā laghavo himāḥ | 1, 6 37 1
pṛthukā guravo balyāḥ kaphaviṣṭambhakāriṇaḥ || 1, 6 37 2
dhānā viṣṭambhinī rūkṣā tarpaṇī lekhanī guruḥ | 1, 6 38 1
saktavo laghavaḥ kṣuttṛṭśramanetrāmayavraṇān || 1, 6 38 2
ghnanti saṁtarpaṇāḥ pānāt sadya eva balapradāḥ | 1, 6 39 1
nodakāntaritān na dvir na niśāyāṁ na kevalān || 1, 6 39 2
na bhuktvā na dvijaiś chittvā saktūn adyān na vā bahūn | 1, 6 40 1
piṇyāko glapano rūkṣo viṣṭambhī dṛṣṭidūṣaṇaḥ || 1, 6 40 2
vesavāro guruḥ snigdho balopacayavardhanaḥ | 1, 6 41 1
mudgādijās tu guravo yathādravyaguṇānugāḥ || 1, 6 41 2
kukūlakarparabhrāṣṭrakandvaṅgāravipācitān | 1, 6 42 1
ekayonīṁllaghūn vidyād apūpān uttarottaram || 1, 6 42 2
hariṇaiṇakuraṅgarkṣagokarṇamṛgamātṛkāḥ | 1, 6 43 1
śaśaśambaracāruṣkaśarabhādyā mṛgāḥ smṛtāḥ || 1, 6 43 2
lāvavārtīkavartīraraktavartmakakukkubhāḥ | 1, 6 44 1
kapiñjalopacakrākhyacakorakurubāhavaḥ || 1, 6 44 2
vartako vartikā caiva tittiriḥ krakaraḥ śikhī | 1, 6 45 1
tāmracūḍākhyabakaragonardagirivartikāḥ || 1, 6 45 2
tathā śārapadendrābhavaraṭādyāś ca viṣkirāḥ | 1, 6 46 1
jīvañjīvakadātyūhabhṛṅgāhvaśukasārikāḥ || 1, 6 46 2
laṭvākokilahārītakapotacaṭakādayaḥ | 1, 6 47 1
pratudā bhekagodhāhiśvāvidādyā bileśayāḥ || 1, 6 47 2
gokharāśvataroṣṭrāśvadvīpisiṁharkṣavānarāḥ | 1, 6 48 1
mārjāramūṣakavyāghravṛkababhrutarakṣavaḥ || 1, 6 48 2
lopākajambukaśyenacāṣavāntādavāyasāḥ | 1, 6 49 1
śaśaghnībhāsakuraragṛdhrolūkakuliṅgakāḥ || 1, 6 49 2
dhūmikā madhuhā ceti prasahā mṛgapakṣiṇaḥ | 1, 6 50 1
varāhamahiṣanyaṅkurururohitavāraṇāḥ || 1, 6 50 2
sṛmaraś camaraḥ khaḍgo gavayaś ca mahāmṛgāḥ | 1, 6 51 1
haṁsasārasakādambabakakāraṇḍavaplavāḥ || 1, 6 51 2
balākotkrośacakrāhvamadgukrauñcādayo 'pcarāḥ | 1, 6 52 1
matsyā rohitapāṭhīnakūrmakumbhīrakarkaṭāḥ || 1, 6 52 2
śuktiśaṅkhodraśambūkaśapharīvarmicandrikāḥ | 1, 6 53 1
culūkīnakramakaraśiśumāratimiṅgilāḥ || 1, 6 53 2
rājīcilicimādyāś ca māṁsam ity āhur aṣṭadhā | 1, 6 54 1
yoniṣv ajāvī vyāmiśragocaratvād aniścite || 1, 6 54 2
ādyāntyā jāṅgalānūpā madhyau sādhāraṇau smṛtau | 1, 6 55 1
tatra baddhamalāḥ śītā laghavo jāṅgalā hitāḥ || 1, 6 55 2
pittottare vātamadhye saṁnipāte kaphānuge | 1, 6 56 1
dīpanaḥ kaṭukaḥ pāke grāhī rūkṣo himaḥ śaśaḥ || 1, 6 56 2
īṣaduṣṇagurusnigdhā bṛṁhaṇā vartakādayaḥ | 1, 6 57 1
tittiris teṣvapi varo medhāgnibalaśukrakṛt || 1, 6 57 2
grāhī varṇyo 'nilodriktasaṁnipātaharaḥ param | 1, 6 58 1
nātipathyaḥ śikhī pathyaḥ śrotrasvaravayodṛśām || 1, 6 58 2
tadvac ca kukkuṭo vṛṣyo grāmyas tu śleṣmalo guruḥ | 1, 6 59 1
medhānalakarā hṛdyāḥ krakarāḥ sopacakrakāḥ || 1, 6 59 2
guruḥ salavaṇaḥ kāṇakapotaḥ sarvadoṣakṛt | 1, 6 60 1
caṭakāḥ śleṣmalāḥ snigdhā vātaghnāḥ śukralāḥ param || 1, 6 60 2
gurūṣṇasnigdhamadhurā vargāś cāto yathottaram | 1, 6 61 1
mūtraśukrakṛto balyā vātaghnāḥ kaphapittalāḥ || 1, 6 61 2
śītā mahāmṛgās teṣu kravyādaprasahāḥ punaḥ | 1, 6 62 1
lavaṇānurasāḥ pāke kaṭukā māṁsavardhanāḥ || 1, 6 62 2
jīrṇārśograhaṇīdoṣaśoṣārtānāṁ paraṁ hitāḥ | 1, 6 63 1
nātiśītagurusnigdhaṁ māṁsam ājam adoṣalam || 1, 6 63 2
śarīradhātusāmānyād anabhiṣyandi bṛṁhaṇam | 1, 6 64 1
viparītam ato jñeyam āvikaṁ bṛṁhaṇaṁ tu tat || 1, 6 64 2
śuṣkakāsaśramātyagniviṣamajvarapīnasān | 1, 6 65 1
kārśyaṁ kevalavātāṁś ca gomāṁsaṁ saṁniyacchati || 1, 6 65 2
uṣṇo garīyān mahiṣaḥ svapnadārḍhyabṛhattvakṛt | 1, 6 66 1
tadvad varāhaḥ śramahā ruciśukrabalapradaḥ || 1, 6 66 2
matsyāḥ paraṁ kaphakarāś cilicīmas tridoṣakṛt | 1, 6 67 1
lāvarohitagodhaiṇāḥ sve sve varge varāḥ param || 1, 6 67 2
māṁsaṁ sadyohataṁ śuddhaṁ vayaḥsthaṁ ca bhajet tyajet | 1, 6 68 1
mṛtaṁ kṛśaṁ bhṛśaṁ medyaṁ vyādhivāriviṣair hatam || 1, 6 68 2
puṁstriyoḥ pūrvapaścārdhe guruṇī garbhiṇī guruḥ | 1, 6 69 1
laghur yoṣiccatuṣpātsu vihaṅgeṣu punaḥ pumān || 1, 6 69 2
śiraḥskandhorupṛṣṭhasya kaṭyāḥ sakthnoś ca gauravam | 1, 6 70 1
tathāmapakvāśayayor yathāpūrvaṁ vinirdiśet || 1, 6 70 2
śoṇitaprabhṛtīnāṁ ca dhātūnām uttarottaram | 1, 6 71 1
māṁsād garīyo vṛṣaṇameḍhravṛkkayakṛdgudam || 1, 6 71 2
śākaṁ pāṭhāśaṭhīsūṣāsuniṣaṇṇasatīnajam | 1, 6 72 1
tridoṣaghnaṁ laghu grāhi sarājakṣavavāstukam || 1, 6 72 2
suniṣaṇṇo 'gnikṛd vṛṣyas teṣu rājakṣavaḥ param | 1, 6 73 1
grahaṇyarśovikāraghno varcobhedi tu vāstukam || 1, 6 73 2
hanti doṣatrayaṁ kuṣṭhaṁ vṛṣyā soṣṇā rasāyanī | 1, 6 74 1
kākamācī sarā svaryā cāṅgery amlāgnidīpanī || 1, 6 74 2
grahaṇyarśo'nilaśleṣmahitoṣṇā grāhiṇī laghuḥ | 1, 6 75 1
paṭolasaptalāriṣṭaśārṅgaṣṭāvalgujāmṛtāḥ || 1, 6 75 2
vetrāgrabṛhatīvāsākutilītilaparṇikāḥ | 1, 6 76 1
maṇḍūkaparṇīkarkoṭakāravellakaparpaṭāḥ || 1, 6 76 2
nāḍīkalāyagojihvāvārtākaṁ vanatiktakam | 1, 6 77 1
karīraṁ kulakaṁ nandī kucailā śakulādanī || 1, 6 77 2
kaṭhillaṁ kembukaṁ śītaṁ sakośātakakarkaśam | 1, 6 78 1
tiktaṁ pāke kaṭu grāhi vātalaṁ kaphapittajit || 1, 6 78 2
hṛdyaṁ paṭolaṁ kṛminut svādupākaṁ rucipradam | 1, 6 79 1
pittalaṁ dīpanaṁ bhedi vātaghnaṁ bṛhatīdvayam || 1, 6 79 2
vṛṣaṁ tu vamikāsaghnaṁ raktapittaharaṁ param | 1, 6 80 1
kāravellaṁ sakaṭukaṁ dīpanaṁ kaphajit param || 1, 6 80 2
vārtākaṁ kaṭutiktoṣṇaṁ madhuraṁ kaphavātajit | 1, 6 81 1
sakṣāram agnijananaṁ hṛdyaṁ rucyam apittalam || 1, 6 81 2
karīram ādhmānakaraṁ kaṣāyaṁ svādu tiktakam | 1, 6 82 1
kośātakāvalgujakau bhedināvagnidīpanau || 1, 6 82 2
taṇḍulīyo himo rūkṣaḥ svādupākaraso laghuḥ | 1, 6 83 1
madapittaviṣāsraghno muñjātaṁ vātapittajit || 1, 6 83 2
snigdhaṁ śītaṁ guru svādu bṛṁhaṇaṁ śukrakṛt param | 1, 6 84 1
gurvī sarā tu pālaṅkyā madaghnī cāpyupodakā || 1, 6 84 2
pālaṅkyāvat smṛtaś cañcuḥ sa tu saṁgrahaṇātmakaḥ | 1, 6 85 1
vidārī vātapittaghnī mūtralā svāduśītalā || 1, 6 85 2
jīvanī bṛṁhaṇī kaṇṭhyā gurvī vṛṣyā rasāyanam | 1, 6 86 1
cakṣuṣyā sarvadoṣaghnī jīvantī madhurā himā || 1, 6 86 2
kūṣmāṇḍatumbakāliṅgakarkārvervārutiṇḍiśam | 1, 6 87 1
tathā trapusacīnākacirbhaṭaṁ kaphavātakṛt || 1, 6 87 2
bhedi viṣṭambhyabhiṣyandi svādupākarasaṁ guru | 1, 6 88 1
vallīphalānāṁ pravaraṁ kūṣmāṇḍaṁ vātapittajit || 1, 6 88 2
vastiśuddhikaraṁ vṛṣyaṁ trapusaṁ tvatimūtralam | 1, 6 89 1
tumbaṁ rūkṣataraṁ grāhi kāliṅgairvārucirbhaṭam || 1, 6 89 2
bālaṁ pittaharaṁ śītaṁ vidyāt pakvam ato 'nyathā | 1, 6 90 1
śīrṇavṛntaṁ tu sakṣāraṁ pittalaṁ kaphavātajit || 1, 6 90 2
rocanaṁ dīpanaṁ hṛdyam aṣṭhīlānāhanullaghu | 1, 6 91 1
mṛṇālabisaśālūkakumudotpalakandakam || 1, 6 91 2
nandīmāṣakakelūṭaśṛṅgāṭakakaserukam | 1, 6 92 1
krauñcādanaṁ kaloḍyaṁ ca rūkṣaṁ grāhi himaṁ guru || 1, 6 92 2
kadambanālikāmārṣakuṭiñjarakutumbakam | 1, 6 93 1
cillīlaṭvākaloṇīkākurūṭakagavedhukam || 1, 6 93 2
jīvantajhuñjhveḍagajayavaśākasuvarcalāḥ | 1, 6 94 1
ālukāni ca sarvāṇi tathā sūpyāni lakṣmaṇam || 1, 6 94 2
svādu rūkṣaṁ salavaṇaṁ vātaśleṣmakaraṁ guru | 1, 6 95 1
śītalaṁ sṛṣṭaviṇmūtraṁ prāyo viṣṭabhya jīryati || 1, 6 95 2
svinnaṁ niṣpīḍitarasaṁ snehāḍhyaṁ nātidoṣalam | 1, 6 96 1
laghupattrā tu yā cillī sā vāstukasamā matā || 1, 6 96 2
tarkārīvaruṇaṁ svādu satiktaṁ kaphavātajit | 1, 6 97 1
varṣābhvau kālaśākaṁ ca sakṣāraṁ kaṭutiktakam || 1, 6 97 2
dīpanaṁ bhedanaṁ hanti garaśophakaphānilān | 1, 6 98 1
dīpanāḥ kaphavātaghnāś ciribilvāṅkurāḥ sarāḥ || 1, 6 98 2
śatāvaryaṅkurās tiktā vṛṣyā doṣatrayāpahāḥ | 1, 6 99 1
rūkṣo vaṁśakarīras tu vidāhī vātapittalaḥ || 1, 6 99 2
pattūro dīpanas tiktaḥ plīhārśaḥkaphavātajit | 1, 6 100 1
kṛmikāsakaphotkledān kāsamardo jayet saraḥ || 1, 6 100 2
rūkṣoṣṇam amlaṁ kausumbhaṁ guru pittakaraṁ saram | 1, 6 101 1
gurūṣṇaṁ sārṣapaṁ baddhaviṇmūtraṁ sarvadoṣakṛt || 1, 6 101 2
yad bālam avyaktarasaṁ kiṁcit kṣāraṁ satiktakam | 1, 6 102 1
tan mūlakaṁ doṣaharaṁ laghu soṣṇaṁ niyacchati || 1, 6 102 2
gulmakāsakṣayaśvāsavraṇanetragalāmayān | 1, 6 103 1
svarāgnisādodāvartapīnasāṁś ca mahat punaḥ || 1, 6 103 2
rase pāke ca kaṭukam uṣṇavīryaṁ tridoṣakṛt | 1, 6 104 1
gurv abhiṣyandi ca snigdhasiddhaṁ tad api vātajit || 1, 6 104 2
vātaśleṣmaharaṁ śuṣkaṁ sarvam āmaṁ tu doṣalam | 1, 6 105 1
kaṭūṣṇo vātakaphahā piṇḍāluḥ pittavardhanaḥ || 1, 6 105 2
kuṭheraśigrusurasasumukhāsuribhūstṛṇam | 1, 6 106 1
phaṇijjārjakajambīraprabhṛti grāhi śālanam || 1, 6 106 2
vidāhi kaṭu rūkṣoṣṇaṁ hṛdyaṁ dīpanarocanam | 1, 6 107 1
dṛkśukrakṛmihṛt tīkṣṇaṁ doṣotkleśakaraṁ laghu || 1, 6 107 2
hidhmākāsaviṣaśvāsapārśvarukpūtigandhahā | 1, 6 108 1
surasaḥ sumukho nātividāhī garaśophahā || 1, 6 108 2
ārdrikā tiktamadhurā mūtralā na ca pittakṛt | 1, 6 109 1
laśuno bhṛśatīkṣṇoṣṇaḥ kaṭupākarasaḥ saraḥ || 1, 6 109 2
hṛdyaḥ keśyo gurur vṛṣyaḥ snigdho rocanadīpanaḥ | 1, 6 110 1
bhagnasaṁdhānakṛd balyo raktapittapradūṣaṇaḥ || 1, 6 110 2
kilāsakuṣṭhagulmārśomehakṛmikaphānilān | 1, 6 111 1
sahidhmāpīnasaśvāsakāsān hanti rasāyanam || 1, 6 111 2
palāṇḍus tadguṇanyūnaḥ śleṣmalo nātipittalaḥ | 1, 6 112 1
kaphavātārśasāṁ pathyaḥ svede 'bhyavahṛtau tathā || 1, 6 112 2
tīkṣṇo gṛñjanako grāhī pittināṁ hitakṛn na saḥ | 1, 6 113 1
dīpanaḥ śūraṇo rucyaḥ kaphaghno viśado laghuḥ || 1, 6 113 2
viśeṣād arśasāṁ pathyo bhūkandas tv atidoṣalaḥ | 1, 6 114 1
pattre puṣpe phale nāle kande ca gurutā kramāt || 1, 6 114 2
varā śākeṣu jīvantī sārṣapaṁ tv avaraṁ param | 1, 6 115 1
drākṣā phalottamā vṛṣyā cakṣuṣyā sṛṣṭamūtraviṭ || 1, 6 115 2
svādupākarasā snigdhā sakaṣāyā himā guruḥ | 1, 6 116 1
nihanty anilapittāsratiktāsyatvamadātyayān || 1, 6 116 2
tṛṣṇākāsaśramaśvāsasvarabhedakṣatakṣayān | 1, 6 117 1
udriktapittāñ jayati trīn doṣān svādu dāḍimam || 1, 6 117 2
pittāvirodhi nātyuṣṇam amlaṁ vātakaphāpaham | 1, 6 118 1
sarvaṁ hṛdyaṁ laghu snigdhaṁ grāhi rocanadīpanam || 1, 6 118 2
mocakharjūrapanasanārikelaparūṣakam | 1, 6 119 1
āmrātatālakāśmaryarājādanamadhūkajam || 1, 6 119 2
sauvīrabadarāṅkollaphalguśleṣmātakodbhavam | 1, 6 120 1
vātāmābhiṣukākṣoṭamukūlakanikocakam || 1, 6 120 2
urumāṇaṁ priyālaṁ ca bṛṁhaṇaṁ guru śītalam | 1, 6 121 1
dāhakṣatakṣayaharaṁ raktapittaprasādanam || 1, 6 121 2
svādupākarasaṁ snigdhaṁ viṣṭambhi kaphaśukrakṛt | 1, 6 122 1
phalaṁ tu pittalaṁ tālaṁ saraṁ kāśmaryajaṁ himam || 1, 6 122 2
śakṛnmūtravibandhaghnaṁ keśyaṁ medhyaṁ rasāyanam | 1, 6 123 1
vātāmādy uṣṇavīryaṁ tu kaphapittakaraṁ saram || 1, 6 123 2
paraṁ vātaharaṁ snigdham anuṣṇaṁ tu priyālajam | 1, 6 124 1
priyālamajjā madhuro vṛṣyaḥ pittānilāpahaḥ || 1, 6 124 2
kolamajjā guṇais tadvat tṛṭchardikāsajic ca saḥ | 1, 6 125 1
pakvaṁ sudurjaraṁ bilvaṁ doṣalaṁ pūtimārutam || 1, 6 125 2
dīpanaṁ kaphavātaghnaṁ bālaṁ grāhy ubhayaṁ ca tat | 1, 6 126 1
kapittham āmaṁ kaṇṭhaghnaṁ doṣalaṁ doṣaghāti tu || 1, 6 126 2
pakvaṁ hidhmāvamathujit sarvaṁ grāhi viṣāpaham | 1, 6 127 1
jāmbavaṁ guru viṣṭambhi śītalaṁ bhṛśavātalam || 1, 6 127 2
saṁgrāhi mūtraśakṛtor akaṇṭhyaṁ kaphapittajit | 1, 6 128 1
vātapittāsrakṛd bālaṁ baddhāsthi kaphapittakṛt || 1, 6 128 2
gurv āmraṁ vātajit pakvaṁ svādv amlaṁ kaphaśukrakṛt | 1, 6 129 1
vṛkṣāmlaṁ grāhi rūkṣoṣṇaṁ vātaśleṣmaharaṁ laghu || 1, 6 129 2
śamyā gurūṣṇaṁ keśaghnaṁ rūkṣaṁ pīlu tu pittalam | 1, 6 130 1
kaphavātaharaṁ bhedi plīhārśaḥkṛmigulmanut || 1, 6 130 2
satiktaṁ svādu yat pīlu nātyuṣṇaṁ tat tridoṣajit | 1, 6 131 1
tvak tiktakaṭukā snigdhā mātuluṅgasya vātajit || 1, 6 131 2
bṛṁhaṇaṁ madhuraṁ māṁsaṁ vātapittaharaṁ guru | 1, 6 132 1
laghu tatkesaraṁ kāsaśvāsahidhmāmadātyayān || 1, 6 132 2
āsyaśoṣānilaśleṣmavibandhacchardyarocakān | 1, 6 133 1
gulmodarārśaḥśūlāni mandāgnitvaṁ ca nāśayet || 1, 6 133 2
bhallātakasya tvaṅmāṁsaṁ bṛṁhaṇaṁ svādu śītalam | 1, 6 134 1
tadasthyagnisamaṁ medhyaṁ kaphavātaharaṁ param || 1, 6 134 2
svādv amlaṁ śītam uṣṇaṁ ca dvidhā pālevataṁ guru | 1, 6 135 1
rucyam atyagniśamanaṁ rucyaṁ madhuram ārukam || 1, 6 135 2
pakvam āśu jarāṁ yāti nātyuṣṇagurudoṣalam | 1, 6 136 1
drākṣāparūṣakaṁ cārdram amlaṁ pittakaphapradam || 1, 6 136 2
gurūṣṇavīryaṁ vātaghnaṁ saraṁ sakaramardakam | 1, 6 137 1
tathāmlaṁ kolakarkandhulikucāmrātakārukam || 1, 6 137 2
airāvataṁ dantaśaṭhaṁ satūdaṁ mṛgaliṇḍikam | 1, 6 138 1
nātipittakaraṁ pakvaṁ śuṣkaṁ ca karamardakam || 1, 6 138 2
dīpanaṁ bhedanaṁ śuṣkam amlīkākolayoḥ phalam | 1, 6 139 1
tṛṣṇāśramaklamacchedi laghv iṣṭaṁ kaphavātayoḥ || 1, 6 139 2
phalānām avaraṁ tatra likucaṁ sarvadoṣakṛt | 1, 6 140 1
himānaloṣṇadurvātavyālalālādidūṣitam || 1, 6 140 2
jantujuṣṭaṁ jale magnam abhūmijam anārtavam | 1, 6 141 1
anyadhānyayutaṁ hīnavīryaṁ jīrṇatayāti ca || 1, 6 141 2
dhānyaṁ tyajet tathā śākaṁ rūkṣasiddham akomalam | 1, 6 142 1
asaṁjātarasaṁ tadvacchuṣkaṁ cānyatra mūlakāt || 1, 6 142 2
prāyeṇa phalam apy evaṁ tathāmaṁ bilvavarjitam | 1, 6 143 1
viṣyandi lavaṇaṁ sarvaṁ sūkṣmaṁ sṛṣṭamalaṁ viduḥ || 1, 6 143 2
vātaghnaṁ pāki tīkṣṇoṣṇaṁ rocanaṁ kaphapittakṛt | 1, 6 144 1
saindhavaṁ tatra sasvādu vṛṣyaṁ hṛdyaṁ tridoṣanut || 1, 6 144 2
laghv anuṣṇaṁ dṛśaḥ pathyam avidāhy agnidīpanam | 1, 6 145 1
laghu sauvarcalaṁ hṛdyaṁ sugandhy udgāraśodhanam || 1, 6 145 2
kaṭupākaṁ vibandhaghnaṁ dīpanīyaṁ rucipradam | 1, 6 146 1
ūrdhvādhaḥkaphavātānulomanaṁ dīpanaṁ viḍam || 1, 6 146 2
vibandhānāhaviṣṭambhaśūlagauravanāśanam | 1, 6 147 1
vipāke svādu sāmudraṁ guru śleṣmavivardhanam || 1, 6 147 2
satiktakaṭukakṣāraṁ tīkṣṇam utkledi caudbhidam | 1, 6 148 1
kṛṣṇe sauvarcalaguṇā lavaṇe gandhavarjitāḥ || 1, 6 148 2
romakaṁ laghu pāṁsūtthaṁ sakṣāraṁ śleṣmalaṁ guru | 1, 6 149 1
lavaṇānāṁ prayoge tu saindhavādi prayojayet || 1, 6 149 2
gulmahṛdgrahaṇīpāṇḍuplīhānāhagalāmayān | 1, 6 150 1
śvāsārśaḥkaphakāsāṁś ca śamayed yavaśūkajaḥ || 1, 6 150 2
kṣāraḥ sarvaś ca paramaṁ tīkṣṇoṣṇaḥ kṛmijil laghuḥ | 1, 6 151 1
pittāsṛgdūṣaṇaḥ pākī chedy ahṛdyo vidāraṇaḥ || 1, 6 151 2
apathyaḥ kaṭulāvaṇyāc chukraujaḥkeśacakṣuṣām | 1, 6 152 1
hiṅgu vātakaphānāhaśūlaghnaṁ pittakopanam || 1, 6 152 2
kaṭupākarasaṁ rucyaṁ dīpanaṁ pācanaṁ laghu | 1, 6 153 1
kaṣāyā madhurā pāke rūkṣā vilavaṇī laghuḥ || 1, 6 153 2
dīpanī pācanī medhyā vayasaḥ sthāpanī param | 1, 6 154 1
uṣṇavīryā sarāyuṣyā buddhīndriyabalapradā || 1, 6 154 2
kuṣṭhavaivarṇyavaisvaryapurāṇaviṣamajvarān | 1, 6 155 1
śiro'kṣipāṇḍuhṛdrogakāmalāgrahaṇīgadān || 1, 6 155 2
saśoṣaśophātīsāramedamohavamikṛmīn | 1, 6 156 1
śvāsakāsaprasekārśaḥplīhānāhagarodaram || 1, 6 156 2
vibandhaṁ srotasāṁ gulmam ūrustambham arocakam | 1, 6 157 1
harītakī jayed vyādhīṁs tāṁs tāṁś ca kaphavātajān || 1, 6 157 2
tadvad āmalakaṁ śītam amlaṁ pittakaphāpaham | 1, 6 158 1
kaṭu pāke himaṁ keśyam akṣam īṣac ca tadguṇam || 1, 6 158 2
iyaṁ rasāyanavarā triphalākṣyāmayāpahā | 1, 6 159 1
ropaṇī tvag gadakledamedomehakaphāsrajit || 1, 6 159 2
sakesaraṁ caturjātaṁ tvakpattrailaṁ trijātakam | 1, 6 160 1
pittaprakopi tīkṣṇoṣṇaṁ rūkṣaṁ rocanadīpanam || 1, 6 160 2
rase pāke ca kaṭukaṁ kaphaghnaṁ maricaṁ laghu | 1, 6 161 1
śleṣmalā svāduśītārdrā gurvī snigdhā ca pippalī || 1, 6 161 2
sā śuṣkā viparītātaḥ snigdhā vṛṣyā rase kaṭuḥ | 1, 6 162 1
svādupākānilaśleṣmaśvāsakāsāpahā sarā || 1, 6 162 2
na tām aty upayuñjīta rasāyanavidhiṁ vinā | 1, 6 163 1
nāgaraṁ dīpanaṁ vṛṣyaṁ grāhi hṛdyaṁ vibandhanut || 1, 6 163 2
rucyaṁ laghu svādupākaṁ snigdhoṣṇaṁ kaphavātajit | 1, 6 164 1
tadvad ārdrakam etac ca trayaṁ trikaṭukaṁ jayet || 1, 6 164 2
sthaulyāgnisadanaśvāsakāsaślīpadapīnasān | 1, 6 165 1
cavikāpippalīmūlaṁ maricālpāntaraṁ guṇaiḥ || 1, 6 165 2
citrako 'gnisamaḥ pāke śophārśaḥkṛmikuṣṭhahā | 1, 6 166 1
pañcakolakam etac ca maricena vinā smṛtam || 1, 6 166 2
gulmaplīhodarānāhaśūlaghnaṁ dīpanaṁ param | 1, 6 167 1
bilvakāśmaryatarkārīpāṭalīṭuṇṭukair mahat || 1, 6 167 2
jayet kaṣāyatiktoṣṇaṁ pañcamūlaṁ kaphānilau | 1, 6 168 1
hrasvaṁ bṛhatyaṁśumatīdvayagokṣurakaiḥ smṛtam || 1, 6 168 2
svādupākarasaṁ nātiśītoṣṇaṁ sarvadoṣajit | 1, 6 169 1
balāpunarnavairaṇḍaśūrpaparṇīdvayena tu || 1, 6 169 2
madhyamaṁ kaphavātaghnaṁ nātipittakaraṁ saram | 1, 6 170 1
abhīruvīrājīvantījīvakarṣabhakaiḥ smṛtam || 1, 6 170 2
jīvanākhyaṁ tu cakṣuṣyaṁ vṛṣyaṁ pittānilāpaham | 1, 6 171 1
tṛṇākhyaṁ pittajid darbhakāśekṣuśaraśālibhiḥ || 1, 6 171 2
śūkaśimbījapakvānnamāṁsaśākaphalauṣadhaiḥ | 1, 6 172 1
vargitair annaleśo 'yam ukto nityopayogikaḥ || 1, 6 172 2
rājā rājagṛhāsanne prāṇācāryaṁ niveśayet | 1, 7 1 1
sarvadā sa bhavaty evaṁ sarvatra pratijāgṛviḥ || 1, 7 1 2
annapānaṁ viṣād rakṣed viśeṣeṇa mahīpateḥ | 1, 7 2 1
yogakṣemau tadāyattau dharmādyā yannibandhanāḥ || 1, 7 2 2
odano viṣavān sāndro yāty avisrāvyatām iva | 1, 7 3 1
cireṇa pacyate pakvo bhavet paryuṣitopamaḥ || 1, 7 3 2
mayūrakaṇṭhatulyoṣmā mohamūrchāprasekakṛt | 1, 7 4 1
hīyate varṇagandhādyaiḥ klidyate candrikācitaḥ || 1, 7 4 2
vyañjanāny āśu śuṣyanti dhyāmakvāthāni tatra ca | 1, 7 5 1
hīnātiriktā vikṛtā chāyā dṛśyeta naiva vā || 1, 7 5 2
phenordhvarājisīmantatantubudbudasambhavaḥ | 1, 7 6 1
vicchinnavirasāḥ rāgāḥ khāṇḍavāḥ śākam āmiṣam || 1, 7 6 2
nīlā rājī rase tāmrā kṣīre dadhni dṛśyate | 1, 7 7 1
śyāvā pītā sitā takre ghṛte pānīyasaṁnibhā || 1, 7 7 2
mastuni syāt kapotābhā rājī kṛṣṇā tuṣodake | 1, 7 8 1
kālī madyāmbhasoḥ kṣaudre harit taile 'ruṇopamā || 1, 7 8 2
pākaḥ phalānām āmānāṁ pakvānāṁ parikothanam | 1, 7 9 1
dravyāṇām ārdraśuṣkāṇāṁ syātāṁ mlānivivarṇate || 1, 7 9 2
mṛdūnāṁ kaṭhinānāṁ ca bhavet sparśaviparyayaḥ | 1, 7 10 1
mālyasya sphuṭitāgratvaṁ mlānir gandhāntarodbhavaḥ || 1, 7 10 2
dhyāmamaṇḍalatā vastre śadanaṁ tantupakṣmaṇām | 1, 7 11 1
dhātumauktikakāṣṭhāśmaratnādiṣu malāktatā || 1, 7 11 2
snehasparśaprabhāhāniḥ saprabhatvaṁ tu mṛnmaye | 1, 7 12 1
viṣadaḥ śyāvaśuṣkāsyo vilakṣo vīkṣate diśaḥ || 1, 7 12 2
svedavepathumāṁs trasto bhītaḥ skhalati jṛmbhate | 1, 7 13 1
prāpyānnaṁ saviṣaṁ tv agnir ekāvartaḥ sphuṭaty ati || 1, 7 13 2
śikhikaṇṭhābhadhūmārcir anarcir vogragandhavān | 1, 7 14 1
mriyante makṣikāḥ prāśya kākaḥ kṣāmasvaro bhavet || 1, 7 14 2
utkrośanti ca dṛṣṭvaitac chukadātyūhasārikāḥ | 1, 7 15 1
haṁsaḥ praskhalati glānir jīvaṁjīvasya jāyate || 1, 7 15 2
cakorasyākṣivairāgyaṁ krauñcasya syān madodayaḥ | 1, 7 16 1
kapotaparabhṛddakṣacakravākā jahaty asūn || 1, 7 16 2
udvegaṁ yāti mārjāraḥ śakṛn muñcati vānaraḥ | 1, 7 17 1
hṛṣyen mayūras taddṛṣṭyā mandatejo bhaved viṣam || 1, 7 17 2
ity annaṁ viṣavaj jñātvā tyajed evaṁ prayatnataḥ | 1, 7 18 1
yathā tena vipadyerann api na kṣudrajantavaḥ || 1, 7 18 2
spṛṣṭe tu kaṇḍūdāhoṣājvarārtisphoṭasuptayaḥ | 1, 7 19 1
nakharomacyutiḥ śophaḥ sekādyā viṣanāśanāḥ || 1, 7 19 2
śastās tatra pralepāś ca sevyacandanapadmakaiḥ | 1, 7 20 1
sasomavalkatālīśapattrakuṣṭhāmṛtānataiḥ || 1, 7 20 2
lālā jihvauṣṭhayor jāḍyam ūṣā cimicimāyanam | 1, 7 21 1
dantaharṣo rasājñatvaṁ hanustambhaś ca vaktrage || 1, 7 21 2
sevyādyais tatra gaṇḍūṣāḥ sarvaṁ ca viṣajiddhitam | 1, 7 22 1
āmāśayagate svedamūrchādhmānamadabhramāḥ || 1, 7 22 2
romaharṣo vamir dāhaś cakṣurhṛdayarodhanam | 1, 7 23 1
bindubhiś cācayo 'ṅgānāṁ pakvāśayagate punaḥ || 1, 7 23 2
anekavarṇaṁ vamati mūtrayaty atisāryate | 1, 7 24 1
tandrā kṛśatvaṁ pāṇḍutvam udaraṁ balasaṁkṣayaḥ || 1, 7 24 2
tayor vāntaviriktasya haridre kaṭabhīṁ guḍam | 1, 7 25 1
sindhuvāritaniṣpāvabāṣpikāśataparvikāḥ || 1, 7 25 2
taṇḍulīyakamūlāni kukkuṭāṇḍam avalgujam | 1, 7 26 1
nāvanāñjanapāneṣu yojayed viṣaśāntaye || 1, 7 26 2
viṣabhuktāya dadyāc ca śuddhāyordhvam adhas tathā | 1, 7 27 1
sūkṣmaṁ tāmrarajaḥ kāle sakṣaudraṁ hṛdviśodhanam || 1, 7 27 2
śuddhe hṛdi tataḥ śāṇaṁ hemacūrṇasya dāpayet | 1, 7 28 1
na sajjate hemapāṅge padmapattre 'mbuvad viṣam || 1, 7 28 2
jāyate vipulaṁ cāyur gare 'py eṣa vidhiḥ smṛtaḥ | 1, 7 29 1
viruddham api cāhāraṁ vidyād viṣagaropamam || 1, 7 29 2
ānūpam āmiṣaṁ māṣakṣaudrakṣīravirūḍhakaiḥ | 1, 7 30 1
virudhyate saha bisair mūlakena guḍena vā || 1, 7 30 2
viśeṣāt payasā matsyā matsyeṣv api cilīcimaḥ | 1, 7 31 1
viruddham amlaṁ payasā saha sarvaṁ phalaṁ tathā || 1, 7 31 2
tadvat kulatthacaṇakakaṅguvallamakuṣṭakāḥ | 1, 7 32 1
bhakṣayitvā haritakaṁ mūlakādi payas tyajet || 1, 7 32 2
vārāhaṁ śvāvidhā nādyād dadhnā pṛṣatakukkuṭau | 1, 7 33 1
āmamāṁsāni pittena māṣasūpena mūlakam || 1, 7 33 2
aviṁ kusumbhaśākena bisaiḥ saha virūḍhakam | 1, 7 34 1
māṣasūpaguḍakṣīradadhyājyair lākucaṁ phalam || 1, 7 34 2
phalaṁ kadalyās takreṇa dadhnā tālaphalena vā | 1, 7 35 1
kaṇoṣaṇābhyāṁ madhunā kākamācīṁ guḍena vā || 1, 7 35 2
siddhāṁ vā matsyapacane pacane nāgarasya vā | 1, 7 36 1
siddhām anyatra vā pātre kāmāt tām uṣitāṁ niśām || 1, 7 36 2
matsyanistalanasnehe sādhitāḥ pippalīs tyajet | 1, 7 37 1
kāṁsye daśāham uṣitaṁ sarpir uṣṇaṁ tv aruṣkare || 1, 7 37 2
bhāso virudhyate śūlyaḥ kampillas takrasādhitaḥ | 1, 7 38 1
aikadhyaṁ pāyasasurākṛsarāḥ parivarjayet || 1, 7 38 2
madhusarpirvasātailapānīyāni dviśas triśaḥ | 1, 7 39 1
ekatra vā samāṁśāni virudhyante parasparam || 1, 7 39 2
bhinnāṁśe api madhvājye divyavāry anupānataḥ | 1, 7 40 1
madhupuṣkarabījaṁ ca madhumaireyaśārkaram || 1, 7 40 2
manthānupānaḥ kṣaireyo hāridraḥ kaṭutailavān | 1, 7 41 1
upodakātisārāya tilakalkena sādhitā || 1, 7 41 2
balākā vāruṇīyuktā kulmāṣaiś ca virudhyate | 1, 7 42 1
bhṛṣṭā varāhavasayā saiva sadyo nihanty asūn || 1, 7 42 2
tadvat tittiripattrāḍhyagodhālāvakapiñjalāḥ | 1, 7 43 1
airaṇḍenāgninā siddhās tattailena vimūrchitāḥ || 1, 7 43 2
hārītamāṁsaṁ hāridraśūlakaprotapācitam | 1, 7 44 1
haridrāvahninā sadyo vyāpādayati jīvitam || 1, 7 44 2
bhasmapāṁsuparidhvastaṁ tad eva ca samākṣikam | 1, 7 45 1
yat kiṁcid doṣam utkleśya na haret tat samāsataḥ || 1, 7 45 2
viruddhaṁ śuddhir atreṣṭā śamo vā tadvirodhibhiḥ | 1, 7 46 1
dravyais tair eva vā pūrvaṁ śarīrasyābhisaṁskṛtiḥ || 1, 7 46 2
vyāyāmasnigdhadīptāgnivayaḥsthabalaśālinām | 1, 7 47 1
virodhy api na pīḍāyai sātmyam alpaṁ ca bhojanam || 1, 7 47 2
pādenāpathyam abhyastaṁ pādapādena vā tyajet | 1, 7 48 1
niṣeveta hitaṁ tadvad ekadvitryantarīkṛtam || 1, 7 48 2
apathyam api hi tyaktaṁ śīlitaṁ pathyam eva vā | 1, 7 49 1
sātmyāsātmyavikārāya jāyate sahasānyathā || 1, 7 49 2
krameṇāpacitā doṣāḥ krameṇopacitā guṇāḥ | 1, 7 50 1
santo yānty apunarbhāvam aprakampyā bhavanti ca || 1, 7 50 2
atyantasaṁnidhānānāṁ doṣāṇāṁ dūṣaṇātmanām | 1, 7 51 1
ahitair dūṣaṇaṁ bhūyo na vidvān kartum arhati || 1, 7 51 2
āhāraśayanabrahmacaryair yuktyā prayojitaiḥ | 1, 7 52 1
śarīraṁ dhāryate nityam āgāram iva dhāraṇaiḥ || 1, 7 52 2
āhāro varṇitas tatra tatra tatra ca vakṣyate | 1, 7 53 1
nidrāyattaṁ sukhaṁ duḥkhaṁ puṣṭiḥ kārśyaṁ balābalam || 1, 7 53 2
vṛṣatā klībatā jñānam ajñānaṁ jīvitaṁ na ca | 1, 7 54 1
akāle 'tiprasaṅgāc ca na ca nidrā niṣevitā || 1, 7 54 2
sukhāyuṣī parākuryāt kālarātrir ivāparā | 1, 7 55 1
rātrau jāgaraṇaṁ rūkṣaṁ snigdhaṁ prasvapanaṁ divā || 1, 7 55 2
arūkṣam anabhiṣyandi tv āsīnapracalāyitam | 1, 7 56 1
grīṣme vāyucayādānaraukṣyarātryalpabhāvataḥ || 1, 7 56 2
divāsvapno hito 'nyasmin kaphapittakaro hi saḥ | 1, 7 57 1
muktvā tu bhāṣyayānādhvamadyastrībhārakarmabhiḥ || 1, 7 57 2
krodhaśokabhayaiḥ klāntān śvāsahidhmātisāriṇaḥ | 1, 7 58 1
vṛddhabālābalakṣīṇakṣatatṛṭśūlapīḍitān || 1, 7 58 2
ajīrṇyabhihatonmattān divāsvapnocitān api | 1, 7 59 1
dhātusāmyaṁ tathā hy eṣāṁ śleṣmā cāṅgāni puṣyati || 1, 7 59 2
bahumedaḥkaphāḥ svapyuḥ snehanityāś ca nāhani | 1, 7 60 1
viṣārtaḥ kaṇṭharogī ca naiva jātu niśāsv api || 1, 7 60 2
akālaśayanān mohajvarastaimityapīnasāḥ | 1, 7 61 1
śirorukśophahṛllāsasrotorodhāgnimandatāḥ || 1, 7 61 2
tatropavāsavamanasvedanāvanam auṣadham | 1, 7 62 1
yojayed atinidrāyāṁ tīkṣṇaṁ pracchardanāñjanam || 1, 7 62 2
nāvanaṁ laṅghanaṁ cintāṁ vyavāyaṁ śokabhīkrudhaḥ | 1, 7 63 1
ebhir eva ca nidrāyā nāśaḥ śleṣmātisaṁkṣayāt || 1, 7 63 2
nidrānāśād aṅgamardaśirogauravajṛmbhikāḥ | 1, 7 64 1
jāḍyaglānibhramāpaktitandrā rogāś ca vātajāḥ || 1, 7 64 2
kapho 'lpo vāyunoddhūto dhamanīḥ saṁnirudhya tu | 1, 7 65 1
kuryāt saṁjñāpahāṁ tandrāṁ dāruṇāṁ mohakāriṇīm || 1, 7 65 2
unmīlitavinirbhugne parivartitatārake | 1, 7 66 1
bhavatas tatra nayane srute lulitapakṣmaṇī || 1, 7 66 2
yathākālam ato nidrāṁ rātrau seveta sātmyataḥ | 1, 7 67 1
asātmyāj jāgarād ardhaṁ prātaḥ svapyād abhuktavān || 1, 7 67 2
śīlayen mandanidras tu kṣīramadyarasān dadhi | 1, 7 68 1
abhyaṅgodvartanasnānamūrdhakarṇākṣitarpaṇam || 1, 7 68 2
kāntābāhulatāśleṣo nirvṛtiḥ kṛtakṛtyatā | 1, 7 69 1
mano'nukūlā viṣayāḥ kāmaṁ nidrāsukhapradāḥ || 1, 7 69 2
brahmacaryarater grāmyasukhaniḥspṛhacetasaḥ | 1, 7 70 1
nidrā saṁtoṣatṛptasya svaṁ kālaṁ nātivartate || 1, 7 70 2
grāmyadharme tyajen nārīm anuttānāṁ rajasvalām | 1, 7 71 1
apriyām apriyācārāṁ duṣṭasaṁkīrṇamehanām || 1, 7 71 2
atisthūlakṛśām sūtāṁ garbhiṇīm anyayoṣitam | 1, 7 72 1
varṇinīm anyayoniṁ ca gurudevanṛpālayam || 1, 7 72 2
caityaśmaśānāyatanacatvarāmbucatuṣpatham | 1, 7 73 1
parvāṇy anaṅgaṁ divasaṁ śirohṛdayatāḍanam || 1, 7 73 2
atyāśito 'dhṛtiḥ kṣudvān duḥsthitāṅgaḥ pipāsitaḥ | 1, 7 74 1
bālo vṛddho 'nyavegārtas tyajed rogī ca maithunam || 1, 7 74 2
seveta kāmataḥ kāmaṁ tṛpto vājīkṛtām hime | 1, 7 75 1
tryahād vasantaśaradoḥ pakṣād varṣānidāghayoḥ || 1, 7 75 2
bhramaklamorudaurbalyabaladhātvindriyakṣayāḥ | 1, 7 76 1
aparvamaraṇaṁ ca syād anyathā gacchataḥ striyam || 1, 7 76 2
smṛtimedhāyurārogyapuṣṭīndriyayaśobalaiḥ | 1, 7 77 1
adhikā mandajaraso bhavanti strīṣu saṁyatāḥ || 1, 7 77 2
snānānulepanahimānilakhaṇḍakhādyaśītāmbudugdharasayūṣasurāprasannāḥ | 1, 7 78 1
seveta cānu śayanaṁ viratau ratasya tasyaivam āśu vapuṣaḥ punar eti dhāma || 1, 7 78 2
śrutacaritasamṛddhe karmadakṣe dayālau bhiṣaji niranubandhaṁ deharakṣāṁ niveśya | 1, 7 79 1
bhavati vipulatejaḥsvāsthyakīrtiprabhāvaḥ svakuśalaphalabhogī bhūmipālaś cirāyuḥ || 1, 7 79 2
mātrāśī sarvakālaṁ syān mātrā hy agneḥ pravartikā | 1, 8 1 1
mātrāṁ dravyāṇy apekṣante gurūṇy api laghūny api || 1, 8 1 2
gurūṇām ardhasauhityaṁ laghūnāṁ nātitṛptatā | 1, 8 2 1
mātrāpramāṇaṁ nirdiṣṭaṁ sukhaṁ yāvad vijīryati || 1, 8 2 2
bhojanaṁ hīnamātraṁ tu na balopacayaujase | 1, 8 3 1
sarveṣāṁ vātarogāṇāṁ hetutāṁ ca prapadyate || 1, 8 3 2
atimātraṁ punaḥ sarvān āśu doṣān prakopayet | 1, 8 4 1
pīḍyamānā hi vātādyā yugapat tena kopitāḥ || 1, 8 4 2
āmenānnena duṣṭena tad evāviśya kurvate | 1, 8 5 1
viṣṭambhayanto 'lasakaṁ cyāvayanto viṣūcikām || 1, 8 5 2
adharottaramārgābhyāṁ sahasaivājitātmanaḥ | 1, 8 6 1
prayāti nordhvaṁ nādhastād āhāro na ca pacyate || 1, 8 6 2
āmāśaye 'lasībhūtas tena so 'lasakaḥ smṛtaḥ | 1, 8 7 1
vividhair vedanodbhedair vāyvādibhṛśakopataḥ || 1, 8 7 2
sūcībhir iva gātrāṇi vidhyatīti viṣūcikā | 1, 8 8 1
tatra śūlabhramānāhakampastambhādayo 'nilāt || 1, 8 8 2
pittāj jvarātisārāntardāhatṛṭpralayādayaḥ | 1, 8 9 1
kaphāc chardyaṅgagurutāvāksaṅgaṣṭhīvanādayaḥ || 1, 8 9 2
viśeṣād durbalasyālpavahner vegavidhāriṇaḥ | 1, 8 10 1
pīḍitaṁ mārutenānnaṁ śleṣmaṇā ruddham antarā || 1, 8 10 2
alasaṁ kṣobhitaṁ doṣaiḥ śalyatvenaiva saṁsthitam | 1, 8 11 1
śūlādīn kurute tīvrāṁś chardyatīsāravarjitān || 1, 8 11 2
so 'laso 'tyarthaduṣṭās tu doṣā duṣṭāmabaddhakhāḥ | 1, 8 12 1
yāntas tiryak tanuṁ sarvāṁ daṇḍavat stambhayanti cet || 1, 8 12 2
daṇḍakālasakaṁ nāma taṁ tyajed āśukāriṇam | 1, 8 13 1
viruddhādhyaśanājīrṇaśīlino viṣalakṣaṇam || 1, 8 13 2
āmadoṣaṁ mahāghoraṁ varjayed viṣasaṁjñakam | 1, 8 14 1
viṣarūpāśukāritvād viruddhopakramatvataḥ || 1, 8 14 2
athāmam alasībhūtaṁ sādhyaṁ tvaritam ullikhet | 1, 8 15 1
pītvā sogrāpaṭuphalaṁ vāry uṣṇaṁ yojayet tataḥ || 1, 8 15 2
svedanaṁ phalavartiṁ ca malavātānulomanīm | 1, 8 16 1
nāmyamānāni cāṅgāni bhṛśaṁ svinnāni veṣṭayet || 1, 8 16 2
viṣūcyām ativṛddhāyāṁ pārṣṇyor dāhaḥ praśasyate | 1, 8 17 1
tadahaś copavāsyainaṁ viriktavad upācaret || 1, 8 17 2
tīvrārtir api nājīrṇī pibec chūlaghnam auṣadham | 1, 8 18 1
āmasanno 'nalo nālaṁ paktuṁ doṣauṣadhāśanam || 1, 8 18 2
nihanyād api caiteṣāṁ vibhramaḥ sahasāturam | 1, 8 19 1
jīrṇāśane tu bhaiṣajyaṁ yuñjyāt stabdhagurūdare || 1, 8 19 2
doṣaśeṣasya pākārtham agneḥ saṁdhukṣaṇāya ca | 1, 8 20 1
śāntir āmavikārāṇāṁ bhavati tv apatarpaṇāt || 1, 8 20 2
trividhaṁ trividhe doṣe tat samīkṣya prayojayet | 1, 8 21 1
tatrālpe laṅghanaṁ pathyaṁ madhye laṅghanapācanam || 1, 8 21 2
prabhūte śodhanaṁ taddhi mūlād unmūlayen malān | 1, 8 22 1
evam anyān api vyādhīn svanidānaviparyayāt || 1, 8 22 2
cikitsed anubandhe tu sati hetuviparyayam | 1, 8 23 1
tyaktvā yathāyathaṁ vaidyo yuñjyād vyādhiviparyayam || 1, 8 23 2
tadarthakāri vā pakve doṣe tv iddhe ca pāvake | 1, 8 24 1
hitam abhyañjanasnehapānavastyādi yuktitaḥ || 1, 8 24 2
ajīrṇaṁ ca kaphād āmaṁ tatra śopho 'kṣigaṇḍayoḥ | 1, 8 25 1
sadyobhukta ivodgāraḥ prasekotkleśagauravam || 1, 8 25 2
viṣṭabdham anilāc chūlavibandhādhmānasādakṛt | 1, 8 26 1
pittād vidagdhaṁ tṛṇmohabhramāmlodgāradāhavat || 1, 8 26 2
laṅghanaṁ kāryam āme tu viṣṭabdhe svedanaṁ bhṛśam | 1, 8 27 1
vidagdhe vamanaṁ yad vā yathāvasthaṁ hitaṁ bhavet || 1, 8 27 2
garīyaso bhavel līnād āmād eva vilambikā | 1, 8 28 1
kaphavātānubaddhāmaliṅgā tatsamasādhanā || 1, 8 28 2
aśraddhā hṛdvyathā śuddhe 'py udgāre rasaśeṣataḥ | 1, 8 29 1
śayīta kiṁcid evātra sarvaś cānāśito divā || 1, 8 29 2
svapyād ajīrṇī saṁjātabubhukṣo 'dyān mitaṁ laghu | 1, 8 30 1
vibandho 'tipravṛttir vā glānir mārutamūḍhatā || 1, 8 30 2
ajīrṇaliṅgaṁ sāmānyaṁ viṣṭambho gauravaṁ bhramaḥ | 1, 8 31 1
na cātimātram evānnam āmadoṣāya kevalam || 1, 8 31 2
dviṣṭaviṣṭambhidagdhāmagururūkṣahimāśuci | 1, 8 32 1
vidāhi śuṣkam atyambuplutaṁ cānnaṁ na jīryati || 1, 8 32 2
upataptena bhuktaṁ ca śokakrodhakṣudādibhiḥ | 1, 8 33 1
miśraṁ pathyam apathyaṁ ca bhuktaṁ samaśanaṁ matam || 1, 8 33 2
vidyād adhyaśanaṁ bhūyo bhuktasyopari bhojanam | 1, 8 34 1
akāle bahu cālpaṁ vā bhuktaṁ tu viṣamāśanam || 1, 8 34 2
trīṇy apy etāni mṛtyuṁ vā ghorān vyādhīn sṛjanti vā | 1, 8 35 1
kāle sātmyaṁ śuci hitaṁ snigdhoṣṇaṁ laghu tanmanāḥ || 1, 8 35 2
ṣaḍrasaṁ madhuraprāyaṁ nātidrutavilambitam | 1, 8 36 1
snātaḥ kṣudvān viviktastho dhautapādakarānanaḥ || 1, 8 36 2
tarpayitvā pitṝn devān atithīn bālakān gurūn | 1, 8 37 1
pratyavekṣya tiraśco 'pi pratipannaparigrahān || 1, 8 37 2
samīkṣya samyag ātmānam anindann abruvan dravam | 1, 8 38 1
iṣṭam iṣṭaiḥ sahāśnīyāc chucibhaktajanāhṛtam || 1, 8 38 2
bhojanaṁ tṛṇakeśādijuṣṭam uṣṇīkṛtaṁ punaḥ | 1, 8 39 1
śākāvarānnabhūyiṣṭham atyuṣṇalavaṇaṁ tyajet || 1, 8 39 2
kilāṭadadhikūcīkākṣāraśuktāmamūlakam | 1, 8 40 1
kṛśaśuṣkavarāhāvigomatsyamahiṣāmiṣam || 1, 8 40 2
māṣaniṣpāvaśālūkabisapiṣṭavirūḍhakam | 1, 8 41 1
śuṣkaśākāni yavakān phāṇitaṁ ca na śīlayet || 1, 8 41 2
śīlayec chāligodhūmayavaṣaṣṭikajāṅgalam | 1, 8 42 1
suniṣaṇṇakajīvantībālamūlakavāstukam || 1, 8 42 2
pathyāmalakamṛdvīkāpaṭolīmudgaśarkarāḥ | 1, 8 43 1
ghṛtadivyodakakṣīrakṣaudradāḍimasaindhavam || 1, 8 43 2
triphalāṁ madhusarpirbhyāṁ niśi netrabalāya ca | 1, 8 44 1
svāsthyānuvṛttikṛd yac ca rogocchedakaraṁ ca yat || 1, 8 44 2
bisekṣumocacocāmramodakotkārikādikam | 1, 8 45 1
adyād dravyaṁ guru snigdhaṁ svādu mandaṁ sthiraṁ puraḥ || 1, 8 45 2
viparītam ataś cānte madhye 'mlalavaṇotkaṭam | 1, 8 46 1
annena kukṣer dvāv aṁśau pānenaikaṁ prapūrayet || 1, 8 46 2
āśrayaṁ pavanādīnāṁ caturtham avaśeṣayet | 1, 8 47 1
anupānaṁ himaṁ vāri yavagodhūmayor hitam || 1, 8 47 2
dadhni madye viṣe kṣaudre koṣṇaṁ piṣṭamayeṣu tu | 1, 8 48 1
śākamudgādivikṛtau mastutakrāmlakāñjikam || 1, 8 48 2
surā kṛśānāṁ puṣṭyarthaṁ sthūlānāṁ tu madhūdakam | 1, 8 49 1
śoṣe māṁsaraso madyaṁ māṁse svalpe ca pāvake || 1, 8 49 2
vyādhyauṣadhādhvabhāṣyastrīlaṅghanātapakarmabhiḥ | 1, 8 50 1
kṣīṇe vṛddhe ca bāle ca payaḥ pathyaṁ yathāmṛtam || 1, 8 50 2
viparītaṁ yad annasya guṇaiḥ syād avirodhi ca | 1, 8 51 1
anupānaṁ samāsena sarvadā tat praśasyate || 1, 8 51 2
anupānaṁ karoty ūrjāṁ tṛptiṁ vyāptiṁ dṛḍhāṅgatām | 1, 8 52 1
annasaṁghātaśaithilyaviklittijaraṇāni ca || 1, 8 52 2
nordhvajatrugadaśvāsakāsoraḥkṣatapīnase | 1, 8 53 1
gītabhāṣyaprasaṅge ca svarabhede ca taddhitam || 1, 8 53 2
praklinnadehamehākṣigalarogavraṇāturāḥ | 1, 8 54 1
pānaṁ tyajeyuḥ sarvaś ca bhāṣyādhvaśayanaṁ tyajet || 1, 8 54 2
pītvā bhuktvātapaṁ vahniṁ yānaṁ plavanavāhanam | 1, 8 55 1
prasṛṣṭe viṇmūtre hṛdi suvimale doṣe svapathage | 1, 8 55 2
viśuddhe codgāre kṣudupagamane vāte 'nusarati | 1, 8 55 3
tathāgnāv udrikte viśadakaraṇe dehe ca sulaghau || 1, 8 55 4
prayuñjītāhāraṁ vidhiniyamitaṁ kālaḥ sa hi mataḥ || 1, 8 56 1
dravyam eva rasādīnāṁ śreṣṭhaṁ te hi tadāśrayāḥ | 1, 9 1 1
pañcabhūtātmakaṁ tat tu kṣmām adhiṣṭhāya jāyate || 1, 9 1 2
ambuyonyagnipavananabhasām samavāyataḥ | 1, 9 2 1
tannirvṛttir viśeṣaś ca vyapadeśas tu bhūyasā || 1, 9 2 2
tasmān naikarasaṁ dravyaṁ bhūtasaṁghātasambhavāt | 1, 9 3 1
naikadoṣās tato rogās tatra vyakto rasaḥ smṛtaḥ || 1, 9 3 2
avyakto 'nurasaḥ kiṁcid ante vyakto 'pi ceṣyate | 1, 9 4 1
gurvādayo guṇā dravye pṛthivyādau rasāśraye || 1, 9 4 2
raseṣu vyapadiśyante sāhacaryopacārataḥ | 1, 9 5 1
tatra dravyaṁ gurusthūlasthiragandhaguṇolbaṇam || 1, 9 5 2
pārthivaṁ gauravasthairyasaṁghātopacayāvaham | 1, 9 6 1
dravaśītagurusnigdhamandasāndrarasolbaṇam || 1, 9 6 2
āpyaṁ snehanaviṣyandakledaprahlādabandhakṛt | 1, 9 7 1
rūkṣatīkṣṇoṣṇaviśadasūkṣmarūpaguṇolbaṇam || 1, 9 7 2
āgneyaṁ dāhabhāvarṇaprakāśapavanātmakam | 1, 9 8 1
vāyavyaṁ rūkṣaviśadalaghusparśaguṇolbaṇam || 1, 9 8 2
raukṣyalāghavavaiśadyavicāraglānikārakam | 1, 9 9 1
nābhasaṁ sūkṣmaviśadalaghuśabdaguṇolbaṇam || 1, 9 9 2
sauṣiryalāghavakaraṁ jagaty evam anauṣadham | 1, 9 10 1
na kiṁcid vidyate dravyaṁ vaśān nānārthayogayoḥ || 1, 9 10 2
dravyam ūrdhvagamaṁ tatra prāyo 'gnipavanotkaṭam | 1, 9 11 1
adhogāmi ca bhūyiṣṭhaṁ bhūmitoyaguṇādhikam || 1, 9 11 2
iti dravyaṁ rasān bhedair uttaratropadekṣyate | 1, 9 12 1
vīryaṁ punar vadanty eke guru snigdhaṁ himaṁ mṛdu || 1, 9 12 2
laghu rūkṣoṣṇatīkṣṇaṁ ca tad evaṁ matam aṣṭadhā | 1, 9 13 1
carakas tv āha vīryaṁ tat kriyate yena yā kriyā || 1, 9 13 2
nāvīryaṁ kurute kiṁcit sarvā vīryakṛtā hi sā | 1, 9 14 1
gurvādiṣv eva vīryākhyā tenānvartheti varṇyate || 1, 9 14 2
samagraguṇasāreṣu śaktyutkarṣavivartiṣu | 1, 9 15 1
vyavahārāya mukhyatvād bahvagragrahaṇād api || 1, 9 15 2
ataś ca viparītatvāt sambhavaty api naiva sā | 1, 9 16 1
vivakṣyate rasādyeṣu vīryaṁ gurvādayo hy ataḥ || 1, 9 16 2
uṣṇaṁ śītaṁ dvidhaivānye vīryam ācakṣate 'pi ca | 1, 9 17 1
nānātmakam api dravyam agnīṣomau mahābalau || 1, 9 17 2
vyaktāvyaktaṁ jagad iva nātikrāmati jātucit | 1, 9 18 1
tatroṣṇaṁ bhramatṛḍglānisvedadāhāśupākitāḥ || 1, 9 18 2
śamaṁ ca vātakaphayoḥ karoti śiśiraṁ punaḥ | 1, 9 19 1
hlādanaṁ jīvanaṁ stambhaṁ prasādaṁ raktapittayoḥ || 1, 9 19 2
jāṭhareṇāgninā yogād yad udeti rasāntaram | 1, 9 20 1
rasānāṁ pariṇāmānte sa vipāka iti smṛtaḥ || 1, 9 20 2
svāduḥ paṭuś ca madhuram amlo 'mlaṁ pacyate rasaḥ | 1, 9 21 1
tiktoṣṇakaṣāyāṇāṁ vipākaḥ prāyaśaḥ kaṭuḥ || 1, 9 21 2
rasair asau tulyaphalas tatra dravyaṁ śubhāśubham | 1, 9 22 1
kiṁcid rasena kurute karma pākena cāparam || 1, 9 22 2
guṇāntareṇa vīryeṇa prabhāveṇaiva kiṁcana | 1, 9 23 1
yad yad dravye rasādīnāṁ balavattvena vartate || 1, 9 23 2
abhibhūyetarāṁs tat tat kāraṇatvaṁ prapadyate | 1, 9 24 1
viruddhaguṇasaṁyoge bhūyasālpaṁ hi jīyate || 1, 9 24 2
rasaṁ vipākas tau vīryaṁ prabhāvas tāny apohati | 1, 9 25 1
balasāmye rasādīnām iti naisargikaṁ balam || 1, 9 25 2
rasādisāmye yat karma viśiṣṭaṁ tat prabhāvajam | 1, 9 26 1
dantī rasādyais tulyāpi citrakasya virecanī || 1, 9 26 2
madhukasya ca mṛdvīkā ghṛtaṁ kṣīrasya dīpanam | 1, 9 27 1
iti sāmānyataḥ karma dravyādīnāṁ punaś ca tat || 1, 9 27 2
vicitrapratyayārabdhadravyabhedena bhidyate | 1, 9 28 1
svādur guruś ca godhūmo vātajid vātakṛd yavaḥ || 1, 9 28 2
uṣṇā matsyāḥ payaḥ śītaṁ kaṭuḥ siṁho na śūkaraḥ || 1, 9 29 0
kṣmāmbho'gnikṣmāmbutejaḥkhavāyvagnyanilago'nilaiḥ | 1, 10 1 1
dvayolbaṇaiḥ kramād bhūtair madhurādirasodbhavaḥ || 1, 10 1 2
teṣāṁ vidyād rasaṁ svāduṁ yo vaktram anulimpati | 1, 10 2 1
āsvādyamāno dehasya hlādano 'kṣaprasādanaḥ || 1, 10 2 2
priyaḥ pipīlikādīnām amlaḥ kṣālayate mukham | 1, 10 3 1
harṣaṇo romadantānām akṣibhruvanikocanaḥ || 1, 10 3 2
lavaṇaḥ syandayaty āsyaṁ kapolagaladāhakṛt | 1, 10 4 1
tikto viśadayaty āsyaṁ rasanaṁ pratihanti ca || 1, 10 4 2
udvejayati jihvāgraṁ kurvaṁś cimicimāṁ kaṭuḥ | 1, 10 5 1
srāvayaty akṣināsāsyaṁ kapolaṁ dahatīva ca || 1, 10 5 2
kaṣāyo jaḍayej jihvāṁ kaṇṭhasrotovibandhakṛt | 1, 10 6 1
rasānām iti rūpāṇi karmāṇi madhuro rasaḥ || 1, 10 6 2
ājanmasātmyāt kurute dhātūnāṁ prabalaṁ balam | 1, 10 7 1
bālavṛddhakṣatakṣīṇavarṇakeśendriyaujasām || 1, 10 7 2
praśasto bṛṁhaṇaḥ kaṇṭhyaḥ stanyasaṁdhānakṛd guruḥ | 1, 10 8 1
āyuṣyo jīvanaḥ snigdhaḥ pittānilaviṣāpahaḥ || 1, 10 8 2
kurute 'tyupayogena sa medaḥśleṣmajān gadān | 1, 10 9 1
sthaulyāgnisādasaṁnyāsamehagaṇḍārbudādikān || 1, 10 9 2
amlo 'gnidīptikṛt snigdho hṛdyaḥ pācanarocanaḥ | 1, 10 10 1
uṣṇavīryo himasparśaḥ prīṇanaḥ kledano laghuḥ || 1, 10 10 2
karoti kaphapittāsraṁ mūḍhavātānulomanaḥ | 1, 10 11 1
so 'tyabhyastas tanoḥ kuryāc chaithilyaṁ timiraṁ bhramam || 1, 10 11 2
kaṇḍūpāṇḍutvavīsarpaśophavisphoṭatṛḍjvarān | 1, 10 12 1
lavaṇaḥ stambhasaṁghātabandhavidhmāpano 'gnikṛt || 1, 10 12 2
snehanaḥ svedanas tīkṣṇo rocanaś chedabhedakṛt | 1, 10 13 1
so 'tiyukto 'srapavanaṁ khalatiṁ palitaṁ valīm || 1, 10 13 2
tṛṭkuṣṭhaviṣavīsarpān janayet kṣapayed balam | 1, 10 14 1
tiktaḥ svayam arociṣṇur aruciṁ kṛmitṛḍviṣam || 1, 10 14 2
kuṣṭhamūrchājvarotkleśadāhapittakaphāñ jayet | 1, 10 15 1
kledamedovasāmajjaśakṛnmūtropaśoṣaṇaḥ || 1, 10 15 2
laghur medhyo himo rūkṣaḥ stanyakaṇṭhaviśodhanaḥ | 1, 10 16 1
dhātukṣayānilavyādhīn atiyogāt karoti saḥ || 1, 10 16 2
kaṭur galāmayodardakuṣṭhālasakaśophajit | 1, 10 17 1
vraṇāvasādanaḥ snehamedaḥkledopaśoṣaṇaḥ || 1, 10 17 2
dīpanaḥ pācano rucyaḥ śodhano 'nnasya śoṣaṇaḥ | 1, 10 18 1
chinatti bandhān srotāṁsi vivṛṇoti kaphāpahaḥ || 1, 10 18 2
kurute so 'tiyogena tṛṣṇāṁ śukrabalakṣayam | 1, 10 19 1
mūrchām ākuñcanaṁ kampaṁ kaṭīpṛṣṭhādiṣu vyathām || 1, 10 19 2
kaṣāyaḥ pittakaphahā gurur asraviśodhanaḥ | 1, 10 20 1
pīḍano ropaṇaḥ śītaḥ kledamedoviśoṣaṇaḥ || 1, 10 20 2
āmasaṁstambhano grāhī rūkṣo 'ti tvakprasādanaḥ | 1, 10 21 1
karoti śīlitaḥ so 'ti viṣṭambhādhmānahṛdrujaḥ || 1, 10 21 2
tṛṭkārśyapauruṣabhraṁśasrotorodhamalagrahān | 1, 10 22 1
ghṛtahemaguḍākṣoṭamocacocaparūṣakam || 1, 10 22 2
abhīruvīrāpanasarājādanabalātrayam | 1, 10 23 1
mede catasraḥ parṇinyo jīvantī jīvakarṣabhau || 1, 10 23 2
madhūkaṁ madhukaṁ bimbī vidārī śrāvaṇīyugam | 1, 10 24 1
kṣīraśuklā tugākṣīrī kṣīriṇyau kāśmarī sahe || 1, 10 24 2
kṣīrekṣugokṣurakṣaudradrākṣādir madhuro gaṇaḥ | 1, 10 25 1
amlo dhātrīphalāmlīkāmātuluṅgāmlavetasam || 1, 10 25 2
dāḍimaṁ rajataṁ takraṁ cukraṁ pālevataṁ dadhi | 1, 10 26 1
āmram āmrātakaṁ bhavyaṁ kapitthaṁ karamardakam || 1, 10 26 2
varaṁ sauvarcalaṁ kṛṣṇaṁ viḍaṁ sāmudram audbhidam | 1, 10 27 1
romakaṁ pāṁsujaṁ sīsaṁ kṣāraś ca lavaṇo gaṇaḥ || 1, 10 27 2
tiktaḥ paṭolī trāyantī vālakośīracandanam | 1, 10 28 1
bhūnimbanimbakaṭukātagarāguruvatsakam || 1, 10 28 2
naktamāladvirajanīmustamūrvāṭarūṣakam | 1, 10 29 1
pāṭhāpāmārgakāṁsyāyoguḍūcīdhanvayāsakam || 1, 10 29 2
pañcamūlaṁ mahad vyāghryau viśālātiviṣā vacā | 1, 10 30 1
kaṭuko hiṅgumaricakṛmijitpañcakolakam || 1, 10 30 2
kuṭherādyā haritakāḥ pittaṁ mūtram aruṣkaram | 1, 10 31 1
vargaḥ kaṣāyaḥ pathyākṣaṁ śirīṣaḥ khadiro madhu || 1, 10 31 2
kadambodumbaraṁ muktāpravālāñjanagairikam | 1, 10 32 1
bālaṁ kapitthaṁ kharjūraṁ bisapadmotpalādi ca || 1, 10 32 2
madhuraṁ śleṣmalaṁ prāyo jīrṇāc chāliyavād ṛte | 1, 10 33 1
mudgād godhūmataḥ kṣaudrāt sitāyā jāṅgalāmiṣāt || 1, 10 33 2
prāyo 'mlaṁ pittajananaṁ dāḍimāmalakād ṛte | 1, 10 34 1
apathyaṁ lavaṇaṁ prāyaś cakṣuṣo 'nyatra saindhavāt || 1, 10 34 2
tiktaṁ kaṭu ca bhūyiṣṭham avṛṣyaṁ vātakopanam | 1, 10 35 1
ṛte 'mṛtāpaṭolībhyāṁ śuṇṭhīkṛṣṇārasonataḥ || 1, 10 35 2
kaṣāyaṁ prāyaśaḥ śītaṁ stambhanaṁ cābhayāṁ vinā | 1, 10 36 1
rasāḥ kaṭvamlalavaṇā vīryeṇoṣṇā yathottaram || 1, 10 36 2
tiktaḥ kaṣāyo madhuras tadvad eva ca śītalāḥ | 1, 10 37 1
tiktaḥ kaṭuḥ kaṣāyaś ca rūkṣā baddhamalās tathā || 1, 10 37 2
paṭvamlamadhurāḥ snigdhāḥ sṛṣṭaviṇmūtramārutāḥ | 1, 10 38 1
paṭoḥ kaṣāyas tasmāc ca madhuraḥ paramaṁ guruḥ || 1, 10 38 2
laghur amlaḥ kaṭus tasmāt tasmād api ca tiktakaḥ | 1, 10 39 1
saṁyogāḥ saptapañcāśat kalpanā tu triṣaṣṭidhā || 1, 10 39 2
rasānāṁ yaugikatvena yathāsthūlaṁ vibhajyate | 1, 10 40 1
ekaikahīnās tān pañcadaśa yānti rasā dvike || 1, 10 40 2
trike svādur daśāmlaḥ ṣaṭ trīn paṭus tikta ekakam | 1, 10 41 1
catuṣkeṣu daśa svāduś caturo 'mlaḥ paṭuḥ sakṛt || 1, 10 41 2
pañcakeṣv ekam evāmlo madhuraḥ pañca sevate | 1, 10 42 1
dravyam ekaṁ ṣaḍāsvādam asaṁyuktāś ca ṣaḍ rasāḥ || 1, 10 42 2
ṣaṭ pañcakā ṣaṭ ca pṛthag rasāḥ syuś caturdvikau pañcadaśaprakārau | 1, 10 43 1
bhedās trikā viṁśatir ekam eva dravyaṁ ṣaḍāsvādam iti triṣaṣṭiḥ || 1, 10 43 2
te rasānurasato rasabhedās tāratamyaparikalpanayā ca | 1, 10 44 1
sambhavanti gaṇanāṁ samatītā doṣabheṣajavaśād upayojyāḥ || 1, 10 44 2
doṣadhātumalā mūlaṁ sadā dehasya taṁ calaḥ | 1, 11 1 1
utsāhocchvāsaniśvāsaceṣṭāvegapravartanaiḥ || 1, 11 1 2
samyaggatyā ca dhātūnām akṣāṇāṁ pāṭavena ca | 1, 11 2 1
anugṛhṇāty avikṛtaḥ pittaṁ paktyūṣmadarśanaiḥ || 1, 11 2 2
kṣuttṛḍruciprabhāmedhādhīśauryatanumārdavaiḥ | 1, 11 3 1
śleṣmā sthiratvasnigdhatvasaṁdhibandhakṣamādibhiḥ || 1, 11 3 2
prīṇanaṁ jīvanaṁ lepaḥ sneho dhāraṇapūraṇe | 1, 11 4 1
garbhotpādaś ca dhātūnāṁ śreṣṭhaṁ karma kramāt smṛtam || 1, 11 4 2
avaṣṭambhaḥ purīṣasya mūtrasya kledavāhanam | 1, 11 5 1
svedasya kledavidhṛtir vṛddhas tu kurute 'nilaḥ || 1, 11 5 2
kārśyakārṣṇyoṣṇakāmatvakampānāhaśakṛdgrahān | 1, 11 6 1
balanidrendriyabhraṁśapralāpabhramadīnatāḥ || 1, 11 6 2
pītaviṇmūtranetratvakkṣuttṛḍdāhālpanidratāḥ | 1, 11 7 1
pittaṁ śleṣmāgnisadanaprasekālasyagauravam || 1, 11 7 2
śvaityaśaityaślathāṅgatvaṁ śvāsakāsātinidratāḥ | 1, 11 8 1
raso 'pi śleṣmavad raktaṁ visarpaplīhavidradhīn || 1, 11 8 2
kuṣṭhavātāsrapittāsragulmopakuśakāmalāḥ | 1, 11 9 1
vyaṅgāgnināśasammoharaktatvaṅnetramūtratāḥ || 1, 11 9 2
māṁsaṁ gaṇḍārbudagranthigaṇḍorūdaravṛddhitāḥ | 1, 11 10 1
kaṇṭhādiṣv adhimāṁsaṁ ca tadvan medas tathā śramam || 1, 11 10 2
alpe 'pi ceṣṭite śvāsaṁ sphikstanodaralambanam | 1, 11 11 1
asthy adhyasthy adhidantāṁś ca majjā netrāṅgagauravam || 1, 11 11 2
parvasu sthūlamūlāni kuryāt kṛcchrāṇy arūṁṣi ca | 1, 11 12 1
atistrīkāmatāṁ vṛddhaṁ śuktaṁ śukrāśmarīm api || 1, 11 12 2
kukṣāv ādhmānam āṭopaṁ gauravaṁ vedanāṁ śakṛt | 1, 11 13 1
mūtraṁ tu vastinistodaṁ kṛte 'py akṛtasaṁjñatām || 1, 11 13 2
svedo 'tisvedadaurgandhyakaṇḍūr evaṁ ca lakṣayet | 1, 11 14 1
dūṣikādīn api malān bāhulyagurutādibhiḥ || 1, 11 14 2
liṅgaṁ kṣīṇe 'nile 'ṅgasya sādo 'lpaṁ bhāṣitehitam | 1, 11 15 1
saṁjñāmohas tathā śleṣmavṛddhyuktāmayasambhavaḥ || 1, 11 15 2
pitte mando 'nalaḥ śītaṁ prabhāhāniḥ kaphe bhramaḥ | 1, 11 16 1
śleṣmāśayānāṁ śūnyatvaṁ hṛddravaḥ ślathasaṁdhitā || 1, 11 16 2
rase raukṣyaṁ śramaḥ śoṣo glāniḥ śabdāsahiṣṇutā | 1, 11 17 1
rakte 'mlaśiśiraprītisirāśaithilyarūkṣatāḥ || 1, 11 17 2
māṁse 'kṣaglānigaṇḍasphikśuṣkatāsaṁdhivedanāḥ | 1, 11 18 1
medasi svapanaṁ kaṭyāḥ plīhno vṛddhiḥ kṛśāṅgatā || 1, 11 18 2
asthny asthitodaḥ śadanaṁ dantakeśanakhādiṣu | 1, 11 19 1
asthnāṁ majjani sauṣiryaṁ bhramas timiradarśanam || 1, 11 19 2
śukre cirāt prasicyeta śukraṁ śoṇitam eva vā | 1, 11 20 1
todo 'tyarthaṁ vṛṣaṇayor meḍhraṁ dhūmāyatīva ca || 1, 11 20 2
purīṣe vāyur antrāṇi saśabdo veṣṭayann iva | 1, 11 21 1
kukṣau bhramati yāty ūrdhvaṁ hṛtpārśve pīḍayan bhṛśam || 1, 11 21 2
mūtre 'lpaṁ mūtrayet kṛcchrād vivarṇaṁ sāsram eva vā | 1, 11 22 1
svede romacyutiḥ stabdharomatā sphuṭanaṁ tvacaḥ || 1, 11 22 2
malānām atisūkṣmāṇāṁ durlakṣyaṁ lakṣayet kṣayam | 1, 11 23 1
svamalāyanasaṁśoṣatodaśūnyatvalāghavaiḥ || 1, 11 23 2
doṣādīnāṁ yathāsvaṁ ca vidyād vṛddhikṣayau bhiṣak | 1, 11 24 1
kṣayeṇa viparītānāṁ guṇānāṁ vardhanena ca || 1, 11 24 2
vṛddhiṁ malānāṁ saṅgāc ca kṣayaṁ cātivisargataḥ | 1, 11 25 1
malocitatvād dehasya kṣayo vṛddhes tu pīḍanaḥ || 1, 11 25 2
tatrāsthni sthito vāyuḥ pittaṁ tu svedaraktayoḥ | 1, 11 26 1
śleṣmā śeṣeṣu tenaiṣām āśrayāśrayiṇāṁ mithaḥ || 1, 11 26 2
yad ekasya tad anyasya vardhanakṣapaṇauṣadham | 1, 11 27 1
asthimārutayor naivaṁ prāyo vṛddhir hi tarpaṇāt || 1, 11 27 2
śleṣmaṇānugatā tasmāt saṁkṣayas tadviparyayāt | 1, 11 28 1
vāyunānugato 'smāc ca vṛddhikṣayasamudbhavān || 1, 11 28 2
vikārān sādhayec chīghraṁ kramāl laṅghanabṛṁhaṇaiḥ | 1, 11 29 1
vāyor anyatra tajjāṁs tu tair evotkramayojitaiḥ || 1, 11 29 2
viśeṣād raktavṛddhyutthān raktasrutivirecanaiḥ | 1, 11 30 1
māṁsavṛddhibhavān rogān śastrakṣārāgnikarmabhiḥ || 1, 11 30 2
sthaulyakārśyopacāreṇa medojān asthisaṁkṣayāt | 1, 11 31 1
jātān kṣīraghṛtais tiktasaṁyutair vastibhis tathā || 1, 11 31 2
viḍvṛddhijān atīsārakriyayā viṭkṣayodbhavān | 1, 11 32 1
meṣājamadhyakulmāṣayavamāṣadvayādibhiḥ || 1, 11 32 2
mūtravṛddhikṣayotthāṁś ca mehakṛcchracikitsayā | 1, 11 33 1
vyāyāmābhyañjanasvedamadyaiḥ svedakṣayodbhavān || 1, 11 33 2
svasthānasthasya kāyāgner aṁśā dhātuṣu saṁśritāḥ | 1, 11 34 1
teṣāṁ sādātidīptibhyāṁ dhātuvṛddhikṣayodbhavaḥ || 1, 11 34 2
pūrvo dhātuḥ paraṁ kuryād vṛddhaḥ kṣīṇaś ca tadvidham | 1, 11 35 1
doṣā duṣṭā rasair dhātūn dūṣayanty ubhaye malān || 1, 11 35 2
adho dve sapta śirasi khāni svedavahāni ca | 1, 11 36 1
malā malāyanāni syur yathāsvaṁ teṣv ato gadāḥ || 1, 11 36 2
ojas tu tejo dhātūnāṁ śukrāntānāṁ paraṁ smṛtam | 1, 11 37 1
hṛdayastham api vyāpi dehasthitinibandhanam || 1, 11 37 2
snigdhaṁ somātmakaṁ śuddham īṣallohitapītakam | 1, 11 38 1
yannāśe niyataṁ nāśo yasmiṁs tiṣṭhati tiṣṭhati || 1, 11 38 2
niṣpadyante yato bhāvā vividhā dehasaṁśrayāḥ | 1, 11 39 1
ojaḥ kṣīyeta kopakṣuddhyānaśokaśramādibhiḥ || 1, 11 39 2
bibheti durbalo 'bhīkṣṇaṁ dhyāyati vyathitendriyaḥ | 1, 11 40 1
duśchāyo durmanā rūkṣo bhavet kṣāmaś ca tatkṣaye || 1, 11 40 2
jīvanīyauṣadhakṣīrarasādyās tatra bheṣajam | 1, 11 41 1
ojovṛddhau hi dehasya tuṣṭipuṣṭibalodayaḥ || 1, 11 41 2
yad annaṁ dveṣṭi yad api prārthayetāvirodhi tu | 1, 11 42 1
tat tat tyajan samaśnaṁś ca tau tau vṛddhikṣayau jayet || 1, 11 42 2
kurvate hi ruciṁ doṣā viparītasamānayoḥ | 1, 11 43 1
vṛddhāḥ kṣīṇāś ca bhūyiṣṭhaṁ lakṣayanty abudhās tu na || 1, 11 43 2
yathābalaṁ yathāsvaṁ ca doṣā vṛddhā vitanvate | 1, 11 44 1
rūpāṇi jahati kṣīṇāḥ samāḥ svaṁ karma kurvate || 1, 11 44 2
ya eva dehasya samā vivṛddhyai ta eva doṣā viṣamā vadhāya | 1, 11 45 1
yasmād atas te hitacaryayaiva kṣayād vivṛddher iva rakṣaṇīyāḥ || 1, 11 45 2
pakvāśayakaṭīsakthiśrotrāsthisparśanendriyam | 1, 12 1 1
sthānaṁ vātasya tatrāpi pakvādhānaṁ viśeṣataḥ || 1, 12 1 2
nābhir āmāśayaḥ svedo lasīkā rudhiraṁ rasaḥ | 1, 12 2 1
dṛk sparśanaṁ ca pittasya nābhir atra viśeṣataḥ || 1, 12 2 2
uraḥkaṇṭhaśiraḥklomaparvāṇy āmāśayo rasaḥ | 1, 12 3 1
medo ghrāṇaṁ ca jihvā ca kaphasya sutarām uraḥ || 1, 12 3 2
prāṇādibhedāt pañcātmā vāyuḥ prāṇo 'tra mūrdhagaḥ | 1, 12 4 1
uraḥkaṇṭhacaro buddhihṛdayendriyacittadhṛk || 1, 12 4 2
ṣṭhīvanakṣavathūdgāraniḥśvāsānnapraveśakṛt | 1, 12 5 1
uraḥ sthānam udānasya nāsānābhigalāṁś caret || 1, 12 5 2
vākpravṛttiprayatnorjābalavarṇasmṛtikriyaḥ | 1, 12 6 1
vyāno hṛdi sthitaḥ kṛtsnadehacārī mahājavaḥ || 1, 12 6 2
gatyapakṣepaṇotkṣepanimeṣonmeṣaṇādikāḥ | 1, 12 7 1
prāyaḥ sarvāḥ kriyās tasmin pratibaddhāḥ śarīriṇām || 1, 12 7 2
samāno 'gnisamīpasthaḥ koṣṭhe carati sarvataḥ | 1, 12 8 1
annaṁ gṛhṇāti pacati vivecayati muñcati || 1, 12 8 2
apāno 'pānagaḥ śroṇivastimeḍhrorugocaraḥ | 1, 12 9 1
śukrārtavaśakṛnmūtragarbhaniṣkramaṇakriyaḥ || 1, 12 9 2
pittaṁ pañcātmakaṁ tatra pakvāmāśayamadhyagam | 1, 12 10 1
pañcabhūtātmakatve 'pi yat taijasaguṇodayāt || 1, 12 10 2
tyaktadravyatvaṁ pākādikarmaṇānalaśabditam | 1, 12 11 1
pacaty annaṁ vibhajate sārakiṭṭau pṛthak tathā || 1, 12 11 2
tatrastham eva pittānāṁ śeṣāṇām apy anugraham | 1, 12 12 1
karoti baladānena pācakaṁ nāma tat smṛtam || 1, 12 12 2
āmāśayāśrayaṁ pittaṁ rañjakaṁ rasarañjanāt | 1, 12 13 1
buddhimedhābhimānādyair abhipretārthasādhanāt || 1, 12 13 2
sādhakaṁ hṛdgataṁ pittaṁ rūpālocanataḥ smṛtam | 1, 12 14 1
dṛkstham ālocakaṁ tvaksthaṁ bhrājakaṁ bhrājanāt tvacaḥ || 1, 12 14 2
śleṣmā tu pañcadhoraḥsthaḥ sa trikasya svavīryataḥ | 1, 12 15 1
hṛdayasyānnavīryāc ca tatstha evāmbukarmaṇā || 1, 12 15 2
kaphadhāmnāṁ ca śeṣāṇāṁ yat karoty avalambanam | 1, 12 16 1
ato 'valambakaḥ śleṣmā yas tv āmāśayasaṁsthitaḥ || 1, 12 16 2
kledakaḥ so 'nnasaṁghātakledanād rasabodhanāt | 1, 12 17 1
bodhako rasanāsthāyī śiraḥsaṁstho 'kṣatarpaṇāt || 1, 12 17 2
tarpakaḥ saṁdhisaṁśleṣāc chleṣakaḥ saṁdhiṣu sthitaḥ | 1, 12 18 1
iti prāyeṇa doṣāṇāṁ sthānāny avikṛtātmanām || 1, 12 18 2
vyāpinām api jānīyāt karmāṇi ca pṛthak pṛthak | 1, 12 19 1
uṣṇena yuktā rūkṣādyā vāyoḥ kurvanti saṁcayam || 1, 12 19 2
śītena kopam uṣṇena śamaṁ snigdhādayo guṇāḥ | 1, 12 20 1
śītena yuktās tīkṣṇādyāś cayaṁ pittasya kurvate || 1, 12 20 2
uṣṇena kopaṁ mandādyāḥ śamaṁ śītopasaṁhitāḥ | 1, 12 21 1
śītena yuktāḥ snigdhādyāḥ kurvate śleṣmaṇaś cayam || 1, 12 21 2
uṣṇena kopaṁ tenaiva guṇā rūkṣādayaḥ śamam | 1, 12 22 1
cayo vṛddhiḥ svadhāmny eva pradveṣo vṛddhihetuṣu || 1, 12 22 2
viparītaguṇecchā ca kopas tūnmārgagamitā | 1, 12 23 1
liṅgānāṁ darśanaṁ sveṣām asvāsthyaṁ rogasambhavaḥ || 1, 12 23 2
svasthānasthasya samatā vikārāsaṁbhavaḥ śamaḥ | 1, 12 24 1
cayaprakopapraśamā vāyor grīṣmādiṣu triṣu || 1, 12 24 2
varṣādiṣu tu pittasya śleṣmaṇaḥ śiśirādiṣu | 1, 12 25 1
cīyate laghurūkṣābhir oṣadhibhiḥ samīraṇaḥ || 1, 12 25 2
tadvidhas tadvidhe dehe kālasyauṣṇyān na kupyati | 1, 12 26 1
adbhir amlavipākābhir oṣadhibhiś ca tādṛśam || 1, 12 26 2
pittaṁ yāti cayaṁ kopaṁ na tu kālasya śaityataḥ | 1, 12 27 1
cīyate snigdhaśītābhir udakauṣadhibhiḥ kaphaḥ || 1, 12 27 2
tulye 'pi kāle dehe ca skannatvān na prakupyati | 1, 12 28 1
iti kālasvabhāvo 'yam āhārādivaśāt punaḥ || 1, 12 28 2
cayādīn yānti sadyo 'pi doṣāḥ kāle 'pi vā na tu | 1, 12 29 1
vyāpnoti sahasā deham āpādatalamastakam || 1, 12 29 2
nivartate tu kupito malo 'lpālpaṁ jalaughavat | 1, 12 30 1
nānārūpair asaṁkhyeyair vikāraiḥ kupitā malāḥ || 1, 12 30 2
tāpayanti tanuṁ tasmāt taddhetvākṛtisādhanam | 1, 12 31 1
śakyaṁ naikaikaśo vaktum ataḥ sāmānyam ucyate || 1, 12 31 2
doṣā eva hi sarveṣāṁ rogāṇām ekakāraṇam | 1, 12 32 1
yathā pakṣī paripatan sarvataḥ sarvam apy ahaḥ || 1, 12 32 2
chāyām atyeti nātmīyāṁ yathā vā kṛtsnam apy adaḥ | 1, 12 33 1
vikārajātaṁ vividhaṁ trīn guṇān nātivartate || 1, 12 33 2
tathā svadhātuvaiṣamyanimittam api sarvadā | 1, 12 34 1
vikārajātaṁ trīn doṣān teṣāṁ kope tu kāraṇam || 1, 12 34 2
arthair asātmyaiḥ saṁyogaḥ kālaḥ karma ca duṣkṛtam | 1, 12 35 1
hīnātimithyāyogena bhidyate tat punas tridhā || 1, 12 35 2
hīno 'rthenendriyasyālpaḥ saṁyogaḥ svena naiva vā | 1, 12 36 1
atiyogo 'tisaṁsargaḥ sūkṣmabhāsurabhairavam || 1, 12 36 2
atyāsannātidūrasthaṁ vipriyaṁ vikṛtādi ca | 1, 12 37 1
yad akṣṇā vīkṣyate rūpaṁ mithyāyogaḥ sa dāruṇaḥ || 1, 12 37 2
evam atyuccapūtyādīn indriyārthān yathāyatham | 1, 12 38 1
vidyāt kālas tu śītoṣṇavarṣābhedāt tridhā mataḥ || 1, 12 38 2
sa hīno hīnaśītādir atiyogo 'tilakṣaṇaḥ | 1, 12 39 1
mithyāyogas tu nirdiṣṭo viparītasvalakṣaṇaḥ || 1, 12 39 2
kāyavākcittabhedena karmāpi vibhajet tridhā | 1, 12 40 1
kāyādikarmaṇo hīnā pravṛttir hīnasaṁjñakaḥ || 1, 12 40 2
atiyogo 'tivṛttis tu vegodīraṇadhāraṇam | 1, 12 41 1
viṣamāṅgakriyārambhapatanaskhalanādikam || 1, 12 41 2
bhāṣaṇaṁ sāmibhuktasya rāgadveṣabhayādi ca | 1, 12 42 1
karma prāṇātipātādi daśadhā yac ca ninditam || 1, 12 42 2
mithyāyogaḥ samasto 'sāv iha vāmutra vā kṛtam | 1, 12 43 1
nidānam etad doṣāṇāṁ kupitās tena naikadhā || 1, 12 43 2
kurvanti vividhān vyādhīn śākhākoṣṭhāsthisaṁdhiṣu | 1, 12 44 1
śākhā raktādayas tvak ca bāhyarogāyanaṁ hi tat || 1, 12 44 2
tadāśrayā maṣavyaṅgagaṇḍālajyarbudādayaḥ | 1, 12 45 1
bahirbhāgāś ca durnāmagulmaśophādayo gadāḥ || 1, 12 45 2
antaḥ koṣṭho mahāsrota āmapakvāśayāśrayaḥ | 1, 12 46 1
tatsthānāḥ chardyatīsārakāsaśvāsodarajvarāḥ || 1, 12 46 2
antarbhāgaṁ ca śophārśogulmavisarpavidradhi | 1, 12 47 1
śirohṛdayavastyādimarmāṇy asthnāṁ ca saṁdhayaḥ || 1, 12 47 2
tannibaddhāḥ sirāsnāyukaṇḍarādyāś ca madhyamaḥ | 1, 12 48 1
rogamārgaḥ sthitās tatra yakṣmapakṣavadhārditāḥ || 1, 12 48 2
mūrdhādirogāḥ saṁdhyasthitrikaśūlagrahādayaḥ | 1, 12 49 1
sraṁsavyāsavyadhasvāpasādaruktodabhedanam || 1, 12 49 2
saṅgāṅgabhaṅgasaṁkocavartaharṣaṇatarpaṇam | 1, 12 50 1
kampapāruṣyasauṣiryaśoṣaspandanaveṣṭanam || 1, 12 50 2
stambhaḥ kaṣāyarasatā varṇaḥ śyāvo 'ruṇo 'pi vā | 1, 12 51 1
karmāṇi vāyoḥ pittasya dāharāgoṣmapākitāḥ || 1, 12 51 2
svedaḥ kledaḥ srutiḥ kothaḥ sadanaṁ mūrchanaṁ madaḥ | 1, 12 52 1
kaṭukāmlau rasau varṇaḥ pāṇḍurāruṇavarjitaḥ || 1, 12 52 2
śleṣmaṇaḥ snehakāṭhinyakaṇḍūśītatvagauravam | 1, 12 53 1
bandhopalepastaimityaśophāpaktyatinidratāḥ || 1, 12 53 2
varṇaḥ śveto rasau svādulavaṇau cirakāritā | 1, 12 54 1
ity aśeṣāmayavyāpi yad uktaṁ doṣalakṣaṇam || 1, 12 54 2
darśanādyair avahitas tat samyag upalakṣayet | 1, 12 55 1
vyādhyavasthāvibhāgajñaḥ paśyann ārtān pratikṣaṇam || 1, 12 55 2
abhyāsāt prāpyate dṛṣṭiḥ karmasiddhiprakāśinī | 1, 12 56 1
ratnādisadasajjñānaṁ na śāstrād eva jāyate || 1, 12 56 2
dṛṣṭāpacārajaḥ kaścit kaścit pūrvāparādhajaḥ | 1, 12 57 1
tatsaṁkarād bhavaty anyo vyādhir evaṁ tridhā smṛtaḥ || 1, 12 57 2
yathānidānaṁ doṣotthaḥ karmajo hetubhir vinā | 1, 12 58 1
mahārambho 'lpake hetāv ātaṅko doṣakarmajaḥ || 1, 12 58 2
vipakṣaśīlanāt pūrvaḥ karmajaḥ karmasaṁkṣayāt | 1, 12 59 1
gacchaty ubhayajanmā tu doṣakarmakṣayāt kṣayam || 1, 12 59 2
dvidhā svaparatantratvād vyādhayo 'ntyāḥ punar dvidhā | 1, 12 60 1
pūrvajāḥ pūrvarūpākhyā jātāḥ paścād upadravāḥ || 1, 12 60 2
yathāsvajanmopaśayāḥ svatantrāḥ spaṣṭalakṣaṇāḥ | 1, 12 61 1
viparītās tato 'nye tu vidyād evaṁ malān api || 1, 12 61 2
tān lakṣayed avahito vikurvāṇān pratijvaram | 1, 12 62 1
teṣāṁ pradhānapraśame praśamo 'śāmyatas tathā || 1, 12 62 2
paścāc cikitset tūrṇaṁ vā balavantam upadravam | 1, 12 63 1
vyādhikliṣṭaśarīrasya pīḍākarataro hi saḥ || 1, 12 63 2
vikāranāmākuśalo na jihrīyāt kadācana | 1, 12 64 1
na hi sarvavikārāṇāṁ nāmato 'sti dhruvā sthitiḥ || 1, 12 64 2
sa eva kupito doṣaḥ samutthānaviśeṣataḥ | 1, 12 65 1
sthānāntarāṇi ca prāpya vikārān kurute bahūn || 1, 12 65 2
tasmād vikāraprakṛtīr adhiṣṭhānāntarāṇi ca | 1, 12 66 1
buddhvā hetuviśeṣāṁś ca śīghraṁ kuryād upakramam || 1, 12 66 2
dūṣyaṁ deśaṁ balaṁ kālam analaṁ prakṛtiṁ vayaḥ | 1, 12 67 1
sattvaṁ sātmyaṁ tathāhāram avasthāś ca pṛthagvidhāḥ || 1, 12 67 2
sūkṣmasūkṣmāḥ samīkṣyaiṣāṁ doṣauṣadhanirūpaṇe | 1, 12 68 1
yo vartate cikitsāyāṁ na sa skhalati jātucit || 1, 12 68 2
gurvalpavyādhisaṁsthānaṁ sattvadehabalābalāt | 1, 12 69 1
dṛśyate 'py anyathākāraṁ tasminn avahito bhavet || 1, 12 69 2
guruṁ laghum iti vyādhiṁ kalpayaṁs tu bhiṣagbruvaḥ | 1, 12 70 1
alpadoṣākalanayā pathye vipratipadyate || 1, 12 70 2
tato 'lpam alpavīryaṁ vā guruvyādhau prayojitam | 1, 12 71 1
udīrayettarāṁ rogān saṁśodhanam ayogataḥ || 1, 12 71 2
śodhanaṁ tv atiyogena viparītaṁ viparyaye | 1, 12 72 1
kṣiṇuyān na malān eva kevalaṁ vapur asyati || 1, 12 72 2
ato 'bhiyuktaḥ satataṁ sarvam ālocya sarvathā | 1, 12 73 1
tathā yuñjīta bhaiṣajyam ārogyāya yathā dhruvam || 1, 12 73 2
vakṣyante 'taḥ paraṁ doṣā vṛddhikṣayavibhedataḥ | 1, 12 74 1
pṛthak trīn viddhi saṁsargas tridhā tatra tu tān nava || 1, 12 74 2
trīn eva samayā vṛddhyā ṣaḍ ekasyātiśāyane | 1, 12 75 1
trayodaśa samasteṣu ṣaḍ dvyekātiśayena tu || 1, 12 75 2
ekaṁ tulyādhikaiḥ ṣaṭ ca tāratamyavikalpanāt | 1, 12 76 1
pañcaviṁśatim ity evaṁ vṛddhaiḥ kṣīṇaiś ca tāvataḥ || 1, 12 76 2
ekaikavṛddhisamatākṣayaiḥ ṣaṭ te punaś ca ṣaṭ | 1, 12 77 1
ekakṣayadvaṁdvavṛddhyā saviparyayayāpi te || 1, 12 77 2
bhedā dviṣaṣṭir nirdiṣṭās triṣaṣṭiḥ svāsthyakāraṇam | 1, 12 78 1
saṁsargād rasarudhirādibhis tathaiṣāṁ doṣāṁs tu kṣayasamatāvivṛddhibhedaiḥ | 1, 12 78 2
ānantyaṁ taratamayogataś ca yātān jānīyād avahitamānaso yathāsvam || 1, 12 78 3
vātasyopakramaḥ snehaḥ svedaḥ saṁśodhanaṁ mṛdu | 1, 13 1 1
svādvamlalavaṇoṣṇāni bhojyāny abhyaṅgamardanam || 1, 13 1 2
veṣṭanaṁ trāsanaṁ seko madyaṁ paiṣṭikagauḍikam | 1, 13 2 1
snigdhoṣṇā vastayo vastiniyamaḥ sukhaśīlatā || 1, 13 2 2
dīpanaiḥ pācanaiḥ snigdhāḥ snehāś cānekayonayaḥ | 1, 13 3 1
viśeṣān medyapiśitarasatailānuvāsanam || 1, 13 3 2
pittasya sarpiṣaḥ pānaṁ svāduśītair virecanam | 1, 13 4 1
svādutiktakaṣāyāṇi bhojanāny auṣadhāni ca || 1, 13 4 2
sugandhiśītahṛdyānāṁ gandhānām upasevanam | 1, 13 5 1
kaṇṭhe guṇānāṁ hārāṇāṁ maṇīnām urasā dhṛtiḥ || 1, 13 5 2
karpūracandanośīrair anulepaḥ kṣaṇe kṣaṇe | 1, 13 6 1
pradoṣaś candramāḥ saudhaṁ hāri gītaṁ himo 'nilaḥ || 1, 13 6 2
ayantraṇasukhaṁ mitraṁ putraḥ saṁdigdhamugdhavāk | 1, 13 7 1
chandānuvartino dārāḥ priyāḥ śīlavibhūṣitāḥ || 1, 13 7 2
śītāmbudhārāgarbhāṇi gṛhāṇy udyānadīrghikāḥ | 1, 13 8 1
sutīrthavipulasvacchasalilāśayasaikate || 1, 13 8 2
sāmbhojajalatīrānte kāyamāne drumākule | 1, 13 9 1
saumyā bhāvāḥ payaḥ sarpir virekaś ca viśeṣataḥ || 1, 13 9 2
śleṣmaṇo vidhinā yuktaṁ tīkṣṇaṁ vamanarecanam | 1, 13 10 1
annaṁ rūkṣālpatīkṣṇoṣṇaṁ kaṭutiktakaṣāyakam || 1, 13 10 2
dīrghakālasthitaṁ madyaṁ ratiprītiḥ prajāgaraḥ | 1, 13 11 1
anekarūpo vyāyāmaś cintā rūkṣaṁ vimardanam || 1, 13 11 2
viśeṣād vamanaṁ yūṣaḥ kṣaudraṁ medoghnam auṣadham | 1, 13 12 1
dhūmopavāsagaṇḍūṣā niḥsukhatvaṁ sukhāya ca || 1, 13 12 2
upakramaḥ pṛthag doṣān yo 'yam uddiśya kīrtitaḥ | 1, 13 13 1
saṁsargasaṁnipāteṣu taṁ yathāsvaṁ vikalpayet || 1, 13 13 2
graiṣmaḥ prāyo marutpitte vāsantaḥ kaphamārute | 1, 13 14 1
maruto yogavāhitvāt kaphapitte tu śāradaḥ || 1, 13 14 2
caya eva jayed doṣaṁ kupitaṁ tv avirodhayan | 1, 13 15 1
sarvakope balīyāṁsaṁ śeṣadoṣāvirodhataḥ || 1, 13 15 2
prayogaḥ śamayed vyādhim ekaṁ yo 'nyam udīrayet | 1, 13 16 1
nāsau viśuddhaḥ śuddhas tu śamayed yo na kopayet || 1, 13 16 2
vyāyāmād ūṣmaṇas taikṣṇyād ahitācaraṇād api | 1, 13 17 1
koṣṭhāc chākhāsthimarmāṇi drutatvān mārutasya ca || 1, 13 17 2
doṣā yānti tathā tebhyaḥ srotomukhaviśodhanāt | 1, 13 18 1
vṛddhyābhiṣyandanāt pākāt koṣṭhaṁ vāyoś ca nigrahāt || 1, 13 18 2
tatrasthāś ca vilamberan bhūyo hetupratīkṣiṇaḥ | 1, 13 19 1
te kālādibalaṁ labdhvā kupyanty anyāśrayeṣv api || 1, 13 19 2
tatrānyasthānasaṁstheṣu tadīyām abaleṣu tu | 1, 13 20 1
kuryāc cikitsāṁ svām eva balenānyābhibhāviṣu || 1, 13 20 2
āgantuṁ śamayed doṣaṁ sthāninaṁ pratikṛtya vā | 1, 13 21 1
prāyas tiryaggatā doṣāḥ kleśayanty āturāṁś ciram || 1, 13 21 2
kuryān na teṣu tvarayā dehāgnibalavit kriyām | 1, 13 22 1
śamayet tān prayogeṇa sukhaṁ vā koṣṭham ānayet || 1, 13 22 2
jñātvā koṣṭhaprapannāṁś ca yathāsannaṁ vinirharet | 1, 13 23 1
srotorodhabalabhraṁśagauravānilamūḍhatāḥ || 1, 13 23 2
ālasyāpaktiniṣṭhīvamalasaṅgāruciklamāḥ | 1, 13 24 1
liṅgaṁ malānāṁ sāmānāṁ nirāmāṇāṁ viparyayaḥ || 1, 13 24 2
ūṣmaṇo 'lpabalatvena dhātum ādyam apācitam | 1, 13 25 1
duṣṭam āmāśayagataṁ rasam āmaṁ pracakṣate || 1, 13 25 2
anye doṣebhya evātiduṣṭebhyo 'nyonyamūrchanāt | 1, 13 26 1
kodravebhyo viṣasyeva vadanty āmasya sambhavam || 1, 13 26 2
āmena tena saṁpṛktā doṣā dūṣyāś ca dūṣitāḥ | 1, 13 27 1
sāmā ity upadiśyante ye ca rogās tadudbhavāḥ || 1, 13 27 2
sarvadehapravisṛtān sāmān doṣān na nirharet | 1, 13 28 1
līnān dhātuṣv anutkliṣṭān phalād āmād rasān iva || 1, 13 28 2
āśrayasya hi nāśāya te syur durnirharatvataḥ | 1, 13 29 1
pācanair dīpanaiḥ snehais tān svedaiś ca pariṣkṛtān || 1, 13 29 2
śodhayec chodhanaiḥ kāle yathāsannaṁ yathābalam | 1, 13 30 1
hanty āśu yuktaṁ vaktreṇa dravyam āmāśayān malān || 1, 13 30 2
ghrāṇena cordhvajatrūtthān pakvādhānād gudena ca | 1, 13 31 1
utkliṣṭān adha ūrdhvaṁ vā na cāmān vahataḥ svayam || 1, 13 31 2
dhārayed auṣadhair doṣān vidhṛtās te hi rogadāḥ | 1, 13 32 1
pravṛttān prāg ato doṣān upekṣeta hitāśinaḥ || 1, 13 32 2
vibaddhān pācanais tais taiḥ pācayen nirhareta vā | 1, 13 33 1
śrāvaṇe kārttike caitre māsi sādhāraṇe kramāt || 1, 13 33 2
grīṣmavarṣāhimacitān vāyvādīn āśu nirharet | 1, 13 34 1
atyuṣṇavarṣaśītā hi grīṣmavarṣāhimāgamāḥ || 1, 13 34 2
saṁdhau sādhāraṇe teṣāṁ duṣṭān doṣān viśodhayet | 1, 13 35 1
svasthavṛttam abhipretya vyādhau vyādhivaśena tu || 1, 13 35 2
kṛtvā śītoṣṇavṛṣṭīnāṁ pratīkāraṁ yathāyatham | 1, 13 36 1
prayojayet kriyāṁ prāptāṁ kriyākālaṁ na hāpayet || 1, 13 36 2
yuñjyād anannam annādau madhye 'nte kavalāntare | 1, 13 37 1
grāse grāse muhuḥ sānnaṁ sāmudgaṁ niśi cauṣadham || 1, 13 37 2
kaphodreke gade 'nannaṁ balino rogarogiṇoḥ | 1, 13 38 1
annādau viguṇe 'pāne samāne madhya iṣyate || 1, 13 38 2
vyāne 'nte prātarāśasya sāyamāśasya tūttare | 1, 13 39 1
grāsagrāsāntayoḥ prāṇe praduṣṭe mātariśvani || 1, 13 39 2
muhur muhur viṣacchardihidhmātṛṭśvāsakāsiṣu | 1, 13 40 1
yojyaṁ sabhojyaṁ bhaiṣajyaṁ bhojyaiś citrair arocake || 1, 13 40 2
kampākṣepakahidhmāsu sāmudgaṁ laghubhojinām | 1, 13 41 1
ūrdhvajatruvikāreṣu svapnakāle praśasyate || 1, 13 41 2
upakramyasya hi dvitvād dvidhaivopakramo mataḥ | 1, 14 1 1
ekaḥ saṁtarpaṇas tatra dvitīyaś cāpatarpaṇaḥ || 1, 14 1 2
bṛṁhaṇo laṅghanaś ceti tatparyāyāv udāhṛtau | 1, 14 2 1
bṛṁhaṇaṁ yad bṛhattvāya laṅghanaṁ lāghavāya yat || 1, 14 2 2
dehasya bhavataḥ prāyo bhaumāpyam itarac ca te | 1, 14 3 1
snehanaṁ rūkṣaṇaṁ karma svedanaṁ stambhanaṁ ca yat || 1, 14 3 2
bhūtānāṁ tad api dvaidhyād dvitayaṁ nātivartate | 1, 14 4 1
śodhanaṁ śamanaṁ ceti dvidhā tatrāpi laṅghanam || 1, 14 4 2
yad īrayed bahir doṣān pañcadhā śodhanaṁ ca tat | 1, 14 5 1
nirūho vamanaṁ kāyaśiroreko 'sravisrutiḥ || 1, 14 5 2
na śodhayati yad doṣān samān nodīrayaty api | 1, 14 6 1
samīkaroti viṣamān śamanaṁ tac ca saptadhā || 1, 14 6 2
pācanaṁ dīpanaṁ kṣuttṛḍvyāyāmātapamārutāḥ | 1, 14 7 1
bṛṁhaṇaṁ śamanaṁ tv eva vāyoḥ pittānilasya ca || 1, 14 7 2
bṛṁhayed vyādhibhaiṣajyamadyastrīśokakarśitān | 1, 14 8 1
bhārādhvoraḥkṣatakṣīṇarūkṣadurbalavātalān || 1, 14 8 2
garbhiṇīsūtikābālavṛddhān grīṣme 'parān api | 1, 14 9 1
māṁsakṣīrasitāsarpirmadhurasnigdhavastibhiḥ || 1, 14 9 2
svapnaśayyāsukhābhyaṅgasnānanirvṛtiharṣaṇaiḥ | 1, 14 10 1
mehāmadoṣātisnigdhajvarorustambhakuṣṭhinaḥ || 1, 14 10 2
visarpavidradhiplīhaśiraḥkaṇṭhākṣirogiṇaḥ | 1, 14 11 1
sthūlāṁś ca laṅghayen nityaṁ śiśire tv aparān api || 1, 14 11 2
tatra saṁśodhanaiḥ sthaulyabalapittakaphādhikān | 1, 14 12 1
āmadoṣajvaracchardiratīsārahṛdāmayaiḥ || 1, 14 12 2
vibandhagauravodgārahṛllāsādibhir āturān | 1, 14 13 1
madhyasthaulyādikān prāyaḥ pūrvaṁ pācanadīpanaiḥ || 1, 14 13 2
ebhir evāmayair ārtān hīnasthaulyabalādikān | 1, 14 14 1
kṣuttṛṣṇānigrahair doṣais tv ārtān madhyabalair dṛḍhān || 1, 14 14 2
samīraṇātapāyāsaiḥ kim utālpabalair narān | 1, 14 15 1
na bṛṁhayel laṅghanīyān bṛṁhyāṁs tu mṛdu laṅghayet || 1, 14 15 2
yuktyā vā deśakālādibalatas tān upācaret | 1, 14 16 1
bṛṁhite syād balaṁ puṣṭis tatsādhyāmayasaṁkṣayaḥ || 1, 14 16 2
vimalendriyatā sargo malānāṁ lāghavaṁ ruciḥ | 1, 14 17 1
kṣuttṛṭsahodayaḥ śuddhahṛdayodgārakaṇṭhatā || 1, 14 17 2
vyādhimārdavam utsāhas tandrānāśaś ca laṅghite | 1, 14 18 1
anapekṣitamātrādisevite kurutas tu te || 1, 14 18 2
atisthaulyātikārśyādīn vakṣyante te ca sauṣadhāḥ | 1, 14 19 1
rūpaṁ tair eva ca jñeyam atibṛṁhitalaṅghite || 1, 14 19 2
atisthaulyāpacīmehajvarodarabhagandarān | 1, 14 20 1
kāsasaṁnyāsakṛcchrāmakuṣṭhādīn atidāruṇān || 1, 14 20 2
tatra medo'nilaśleṣmanāśanaṁ sarvam iṣyate | 1, 14 21 1
kulatthajūrṇaśyāmākayavamudgamadhūdakam || 1, 14 21 2
mastudaṇḍāhatāriṣṭacintāśodhanajāgaram | 1, 14 22 1
madhunā triphalāṁ lihyād guḍūcīm abhayāṁ ghanam || 1, 14 22 2
rasāñjanasya mahataḥ pañcamūlasya gugguloḥ | 1, 14 23 1
śilājatuprayogaś ca sāgnimantharaso hitaḥ || 1, 14 23 2
viḍaṅgaṁ nāgaraṁ kṣāraḥ kālaloharajo madhu | 1, 14 24 1
yavāmalakacūrṇaṁ ca yogo 'tisthaulyadoṣajit || 1, 14 24 2
vyoṣakaṭvīvarāśigruviḍaṅgātiviṣāsthirāḥ | 1, 14 25 1
hiṅgusauvarcalājājīyavānīdhānyacitrakāḥ || 1, 14 25 2
niśe bṛhatyau hapuṣā pāṭhā mūlaṁ ca kembukāt | 1, 14 26 1
eṣāṁ cūrṇaṁ madhu ghṛtaṁ tailaṁ ca sadṛśāṁśakam || 1, 14 26 2
saktubhiḥ ṣoḍaśaguṇair yuktaṁ pītaṁ nihanti tat | 1, 14 27 1
atisthaulyādikān sarvān rogān anyāṁś ca tadvidhān || 1, 14 27 2
hṛdrogakāmalāśvitraśvāsakāsagalagrahān | 1, 14 28 1
buddhimedhāsmṛtikaraṁ saṁnasyāgneś ca dīpanam || 1, 14 28 2
atikārśyaṁ bhramaḥ kāsas tṛṣṇādhikyam arocakaḥ | 1, 14 29 1
snehāgninidrādṛkśrotraśukraujaḥkṣutsvarakṣayaḥ || 1, 14 29 2
vastihṛnmūrdhajaṅghorutrikapārśvarujā jvaraḥ | 1, 14 30 1
pralāpordhvānilaglānicchardiparvāsthibhedanam || 1, 14 30 2
varcomūtragrahādyāś ca jāyante 'tivilaṅghanāt | 1, 14 31 1
kārśyam eva varaṁ sthaulyān na hi sthūlasya bheṣajam || 1, 14 31 2
bṛṁhaṇaṁ laṅghanaṁ vālam atimedo'gnivātajit | 1, 14 32 1
madhurasnigdhasauhityair yat saukhyena ca naśyati || 1, 14 32 2
kraśimā sthavimātyantaviparītaniṣevaṇaiḥ | 1, 14 33 1
yojayed bṛṁhaṇaṁ tatra sarvaṁ pānānnabheṣajam || 1, 14 33 2
acintayā harṣaṇena dhruvaṁ saṁtarpaṇena ca | 1, 14 34 1
svapnaprasaṅgāc ca kṛśo varāha iva puṣyati || 1, 14 34 2
na hi māṁsasamaṁ kiṁcid anyad dehabṛhattvakṛt | 1, 14 35 1
māṁsādamāṁsaṁ māṁsena saṁbhṛtatvād viśeṣataḥ || 1, 14 35 2
guru cātarpaṇaṁ sthūle viparītaṁ hitaṁ kṛśe | 1, 14 36 1
yavagodhūmam ubhayos tadyogyāhitakalpanam || 1, 14 36 2
doṣagatyātiricyante grāhibhedyādibhedataḥ | 1, 14 37 1
upakramā na te dvitvād bhinnā api gadā iva || 1, 14 37 2
madanamadhukalambānimbabimbīviśālātrapusakuṭajamūrvādevadālīkṛmighnam | 1, 15 1 1
viduladahanacitrāḥ kośavatyau karañjaḥ kaṇalavaṇavacailāsarṣapāś chardanāni || 1, 15 1 2
nikumbhakumbhatriphalāgavākṣīsnukśaṅkhinīnīlinītilvakāni | 1, 15 2 1
śamyākakampillakahemadugdhā dugdhaṁ ca mūtraṁ ca virecanāni || 1, 15 2 2
madanakuṭajakuṣṭhadevadālīmadhukavacādaśamūladārurāsnāḥ | 1, 15 3 1
yavamiśikṛtavedhanaṁ kulatthā madhu lavaṇaṁ trivṛtā nirūhaṇāni || 1, 15 3 2
vellāpāmārgavyoṣadārvīsurālā bījaṁ śairīṣaṁ bārhataṁ śaigravaṁ ca | 1, 15 4 1
sāro mādhūkaḥ saindhavaṁ tārkṣyaśailaṁ truṭyau pṛthvīkā śodhayanty uttamāṅgam || 1, 15 4 2
bhadradāru nataṁ kuṣṭhaṁ daśamūlaṁ balādvayam | 1, 15 5 1
vāyuṁ vīratarādiś ca vidāryādiś ca nāśayet || 1, 15 5 2
dūrvānantā nimbavāsātmaguptā gundrābhīruḥ śītapākī priyaṅguḥ | 1, 15 6 1
nyagrodhādiḥ padmakādiḥ sthire dve padmaṁ vanyaṁ sārivādiś ca pittam || 1, 15 6 2
āragvadhādir arkādir muṣkakādyo 'sanādikaḥ | 1, 15 7 1
surasādiḥ samustādir vatsakādir balāsajit || 1, 15 7 2
jīvantīkākolyau mede dve mudgamāṣaparṇyau ca | 1, 15 8 1
ṛṣabhakajīvakamadhukaṁ ceti gaṇo jīvanīyākhyaḥ || 1, 15 8 2
vidāripañcāṅgulavṛścikālīvṛścīvadevāhvayaśūrpaparṇyaḥ | 1, 15 9 1
kaṇḍūkarī jīvanahrasvasaṁjñe dve pañcake gopasutā tripādī || 1, 15 9 2
vidāryādir ayaṁ hṛdyo bṛṁhaṇo vātapittahā | 1, 15 10 1
śoṣagulmāṅgamardordhvaśvāsakāsaharo gaṇaḥ || 1, 15 10 2
sārivośīrakāśmaryamadhūkaśiśiradvayam | 1, 15 11 1
yaṣṭī parūṣakaṁ hanti dāhapittāsratṛḍjvarān || 1, 15 11 2
padmakapuṇḍrau vṛddhitugarddhyaḥ śṛṅgy amṛtā daśa jīvanasaṁjñāḥ | 1, 15 12 1
stanyakarā ghnantīraṇapittaṁ prīṇanajīvanabṛṁhaṇavṛṣyāḥ || 1, 15 12 2
parūṣakaṁ varā drākṣā kaṭphalaṁ katakāt phalam | 1, 15 13 1
rājāhvaṁ dāḍimaṁ śākaṁ tṛṇmūtrāmayavātajit || 1, 15 13 2
añjanaṁ phalinī māṁsī padmotpalarasāñjanam | 1, 15 14 1
sailāmadhukanāgāhvaṁ viṣāntardāhapittanut || 1, 15 14 2
paṭolakaṭurohiṇīcandanaṁ madhusravaguḍūcīpāṭhānvitam | 1, 15 15 1
nihanti kaphapittakuṣṭhajvarān viṣaṁ vamim arocakaṁ kāmalām || 1, 15 15 2
guḍūcīpadmakāriṣṭadhānakāraktacandanam | 1, 15 16 1
pittaśleṣmajvaracchardidāhatṛṣṇāghnam agnikṛt || 1, 15 16 2
āragvadhendrayavapāṭalīkākatiktānimbāmṛtāmadhurasāsruvavṛkṣapāṭhāḥ | 1, 15 17 1
bhūnimbasairyakapaṭolakarañjayugmasaptacchadāgnisuṣavīphalabāṇaghoṇṭāḥ || 1, 15 17 2
āragvadhādir jayati chardikuṣṭhaviṣajvarān | 1, 15 18 1
kaphaṁ kaṇḍūṁ pramehaṁ ca duṣṭavraṇaviśodhanaḥ || 1, 15 18 2
asanatiniśabhūrjaśvetavāhaprakīryāḥ khadirakadarabhaṇḍīśiṁśapāmeṣaśṛṅgyaḥ | 1, 15 19 1
trihimatalapalāśā joṅgakaḥ śākaśālau kramukadhavakaliṅgacchāgakarṇāśvakarṇāḥ || 1, 15 19 2
asanādir vijayate śvitrakuṣṭhakaphakrimīn | 1, 15 20 1
pāṇḍurogaṁ pramehaṁ ca medodoṣanibarhaṇaḥ || 1, 15 20 2
varuṇasairyakayugmaśatāvarīdahanamoraṭabilvaviṣāṇikāḥ | 1, 15 21 1
dvibṛhatīdvikarañjajayādvayaṁ bahalapallavadarbharujākarāḥ || 1, 15 21 2
varuṇādiḥ kaphaṁ medo mandāgnitvaṁ niyacchati | 1, 15 22 1
āḍhyavātaṁ śiraḥśūlaṁ gulmaṁ cāntaḥ savidradhim || 1, 15 22 2
ūṣakas tutthakaṁ hiṅgu kāsīsadvayasaindhavam | 1, 15 23 1
saśilājatu kṛcchrāśmagulmamedaḥkaphāpaham || 1, 15 23 2
vellantarāraṇikabūkavṛṣāśmabhedagokaṇṭaketkaṭasahācarabāṇakāśāḥ | 1, 15 24 1
vṛkṣādanīnalakuśadvayaguṇṭhagundrābhallūkamoraṭakuraṇṭakarambhapārthāḥ || 1, 15 24 2
vargo vīratarādyo 'yaṁ hanti vātakṛtān gadān | 1, 15 25 1
aśmarīśarkarāmūtrakṛcchrāghātarujāharaḥ || 1, 15 25 2
lodhraśābarakalodhrapalāśā jiṅginīsaralakaṭphalayuktāḥ | 1, 15 26 1
kutsitāmbakadalīgataśokāḥ sailavāluparipelavamocāḥ || 1, 15 26 2
eṣa lodhrādiko nāma medaḥkaphaharo gaṇaḥ | 1, 15 27 1
yonidoṣaharaḥ stambhī varṇyo viṣavināśanaḥ || 1, 15 27 2
arkālarkau nāgadantī viśalyā bhārgī rāsnā vṛścikālī prakīryā | 1, 15 28 1
pratyakpuṣpī pītatailodakīryā śvetāyugmaṁ tāpasānāṁ ca vṛkṣaḥ || 1, 15 28 2
ayam arkādiko vargaḥ kaphamedoviṣāpahaḥ | 1, 15 29 1
kṛmikuṣṭhapraśamano viśeṣād vraṇaśodhanaḥ || 1, 15 29 2
surasayugaphaṇijjaṁ kālamālā viḍaṅgaṁ kharabusavṛṣakarṇīkaṭphalaṁ kāsamardaḥ | 1, 15 30 1
kṣavakasarasībhārgīkārmukāḥ kākamācī kulahalaviṣamuṣṭī bhūstṛṇo bhūtakeśī || 1, 15 30 2
surasādir gaṇaḥ śleṣmamedaḥkṛminiṣūdanaḥ | 1, 15 31 1
pratiśyāyāruciśvāsakāsaghno vraṇaśodhanaḥ || 1, 15 31 2
muṣkakasnugvarādvīpipalāśadhavaśiṁśipāḥ | 1, 15 32 1
gulmamehāśmarīpāṇḍumedo'rśaḥkaphaśukrajit || 1, 15 32 2
vatsakamūrvābhārgīkaṭukā marīcaṁ ghuṇapriyā ca gaṇḍīram | 1, 15 33 1
elā pāṭhājājī kaṭvaṅgaphalājamodasiddhārthavacāḥ || 1, 15 33 2
jīrakahiṅguviḍaṅgaṁ paśugandhā pañcakolakaṁ hanti | 1, 15 34 1
calakaphamedaḥpīnasagulmajvaraśūladurnāmnaḥ || 1, 15 34 2
vacājaladadevāhvanāgarātiviṣābhayāḥ | 1, 15 35 1
haridrādvayayaṣṭyāhvakalaśīkuṭajodbhavāḥ || 1, 15 35 2
vacāharidrādigaṇāv āmātīsāranāśanau | 1, 15 36 1
medaḥkaphāḍhyapavanastanyadoṣanibarhaṇau || 1, 15 36 2
priyaṅgupuṣpāñjanayugmapadmāḥ padmād rajo yojanavally anantā | 1, 15 37 1
mānadrumo mocarasaḥ samaṅgā puṁnāgaśītaṁ madanīyahetuḥ || 1, 15 37 2
ambaṣṭhā madhukaṁ namaskarī nandīvṛkṣapalāśakacchurāḥ | 1, 15 38 1
lodhraṁ dhātakībilvapeśike kaṭvaṅgaḥ kamalodbhavaṁ rajaḥ || 1, 15 38 2
gaṇau priyaṅgvambaṣṭhādī pakvātīsāranāśanau | 1, 15 39 1
saṁdhānīyau hitau pitte vraṇānām api ropaṇau || 1, 15 39 2
mustāvacāgnidviniśādvitiktābhallātapāṭhātriphalāviṣākhyāḥ | 1, 15 40 1
kuṣṭhaṁ truṭī haimavatī ca yonistanyāmayaghnā malapācanāś ca || 1, 15 40 2
nyagrodhapippalasadāphalalodhrayugmaṁ jambūdvayārjunakapītanasomavalkāḥ | 1, 15 41 1
plakṣāmravañjulapiyālapalāśanandīkolīkadambaviralāmadhukaṁ madhūkam || 1, 15 41 2
nyagrodhādir gaṇo vraṇyaḥ saṁgrāhī bhagnasādhanaḥ | 1, 15 42 1
medaḥpittāsratṛḍdāhayoniroganibarhaṇaḥ || 1, 15 42 2
elāyugmaturuṣkakuṣṭhaphalinīmāṁsījaladhyāmakaṁ spṛkkācorakacocapattratagarasthauṇeyajātīrasāḥ | 1, 15 43 1
śuktir vyāghranakho 'marāhvam aguruḥ śrīvāsakaḥ kuṅkumaṁ caṇḍāgugguludevadhūpakhapurāḥ puṁnāganāgāhvayam | 1, 15 43 2
elādiko vātakaphau viṣaṁ ca viniyacchati | 1, 15 43 3
varṇaprasādanaḥ kaṇḍūpiṭikākoṭhanāśanaḥ || 1, 15 43 4
śyāmādantīdravantīkramukakuṭaraṇāśaṅkhinīcarmasāhvā | 1, 15 44 1
svarṇakṣīrīgavākṣīśikharirajanakacchinnarohākarañjāḥ | 1, 15 44 2
bastāntrī vyādhighāto bahalabahurasas tīkṣṇavṛkṣāt phalāni | 1, 15 44 3
śyāmādyo hanti gulmaṁ viṣamarucikaphau hṛdrujaṁ mūtrakṛcchram || 1, 15 44 4
trayastriṁśad iti proktā vargās teṣu tv alābhataḥ | 1, 15 45 1
yuñjyāt tadvidham anyac ca dravyaṁ jahyād ayaugikam || 1, 15 45 2
ete vargā doṣadūṣyādy apekṣya kalkakvāthasnehalehādiyuktāḥ | 1, 15 46 1
pāne nasye 'nvāsane 'ntar bahir vā lepābhyaṅgair ghnanti rogān sukṛcchrān || 1, 15 46 2
athātaḥ snehavidhim adhyāyaṁ vyākhyāsyāmaḥ | 1, 16 1 1
iti ha smāhur ātreyādayo maharṣayaḥ | 1, 16 1 2
guruśītasarasnigdhamandasūkṣmamṛdudravam | 1, 16 1 3
auṣadhaṁ snehanaṁ prāyo viparītaṁ virūkṣaṇam || 1, 16 1 4
sarpir majjā vasā tailaṁ sneheṣu pravaraṁ matam | 1, 16 2 1
tatrāpi cottamaṁ sarpiḥ saṁskārasyānuvartanāt || 1, 16 2 2
mādhuryād avidāhitvājjanmādyeva ca śīlanāt | 1, 16 3 1
pittaghnās te yathāpūrvam itaraghnā yathottaram || 1, 16 3 2
ghṛtāt tailaṁ guru vasā tailān majjā tato 'pi ca | 1, 16 4 1
dvābhyāṁ tribhiś caturbhis tair yamakas trivṛto mahān || 1, 16 4 2
svedyasaṁśodhyamadyastrīvyāyāmāsaktacintakāḥ | 1, 16 5 1
bālābalakṛśā rūkṣāḥ kṣīṇāsraretasaḥ || 1, 16 5 2
vātārtasyandatimiradāruṇapratibodhinaḥ | 1, 16 6 1
snehyāḥ na tv atimandāgnitīkṣṇāgnisthūladurbalāḥ || 1, 16 6 2
ūrustambhātisārāmagalarogagarodaraiḥ | 1, 16 7 1
mūrcchāchardyaruciśleṣmatṛṣṇāmadyaiś ca pīḍitāḥ || 1, 16 7 2
apaprasūtā yukte ca nasye bastau virecane | 1, 16 8 1
tatra dhīsmṛtimedhādikāṅkṣiṇāṁ śasyate ghṛtam || 1, 16 8 2
granthināḍīkṛmiśleṣmamedomārutarogiṣu | 1, 16 9 1
tailaṁ lāghavadārḍhyārthikrūrakoṣṭheṣu dehiṣu || 1, 16 9 2
vātātapādhvabhārastrīvyāyāmakṣīṇadhātuṣu | 1, 16 10 1
rūkṣakleśakṣamātyagnivātāvṛtapatheṣu ca || 1, 16 10 2
śeṣau vasā tu sandhyasthimarmakoṣṭharujāsu ca | 1, 16 11 1
tathā dagdhāhatabhraṣṭayonikarṇaśiroruji || 1, 16 11 2
tailaṁ prāvṛṣi varṣānte sarpir anyau tu mādhave | 1, 16 12 1
ṛtau sādhāraṇe snehaḥ śasto 'hni vimale ravau || 1, 16 12 2
tailaṁ tvarāyāṁ śīte 'pi gharme 'pi ca ghṛtaṁ niśi | 1, 16 13 1
niśy eva pitte pavane saṁsarge pittavaty api || 1, 16 13 2
niśyanyathā vātakaphād rogāḥ syuḥ pittato divā | 1, 16 14 1
yuktyāvacārayet snehaṁ bhakṣyādyannena bastibhiḥ || 1, 16 14 2
nasyābhyañjanagaṇḍūṣamūrdhakarṇākṣitarpaṇaiḥ | 1, 16 15 1
rasabhedaikakatvābhyāṁ catuḥṣaṣṭirvicāraṇāḥ || 1, 16 15 2
snehasyānyābhibhūtatvādalpatvācca kramātsmṛtāḥ | 1, 16 16 1
yathoktahetvabhāvācca nācchapeyo vicāraṇā || 1, 16 16 2
snehasya kalpaḥ sa śreṣṭhaḥ snehakarmāśusādhanāt | 1, 16 17 1
dvābhyāṁ caturbhiraṣṭābhiryāmairjīryanti yāḥ kramāt || 1, 16 17 2
hrasvamadhyottamā mātrāstāstābhyaśca hrasīyasīm | 1, 16 18 1
kalpayedvīkṣya doṣādīnprāgeva tu hrasīyasīm || 1, 16 18 2
hyastane jīrṇa evānne sneho'cchaḥ śuddhaye bahuḥ | 1, 16 19 1
śamanaḥ kṣudvato'nanno madhyamātraśca śasyate || 1, 16 19 2
bṛṁhaṇo rasamadyādyaiḥ sabhakto'lpaḥ hitaḥ sa ca | 1, 16 20 1
bālavṛddhapipāsārtasnehadviṇmadyaśīliṣu || 1, 16 20 2
strīsnehanityamandāgnisukhitakleśabhīruṣu | 1, 16 21 1
mṛdukoṣṭhālpadoṣeṣu kāle coṣṇe kṛśeṣu ca || 1, 16 21 2
prāṅmadhyottarabhakto'sāvadhomadhyordhvadehajān | 1, 16 22 1
vyādhīñjayed balaṁ kuryādaṅgānāṁ ca yathākramam || 1, 16 22 2
svedas tāpopanāhoṣmadravabhedāc caturvidhaḥ | 1, 17 1 1
tāpo 'gnitaptavasanaphālahastatalādibhiḥ || 1, 17 1 2
upanāho vacākiṇvaśatāhvādevadārubhiḥ | 1, 17 2 1
dhānyaiḥ samastair gandhaiś ca rāsnairaṇḍajaṭāmiṣaiḥ || 1, 17 2 2
udriktalavaṇaiḥ snehacukratakrapayaḥplutaiḥ | 1, 17 3 1
kevale pavane śleṣmasaṁsṛṣṭe surasādibhiḥ || 1, 17 3 2
pittena padmakādyais tu śālvaṇākhyaiḥ punaḥ punaḥ | 1, 17 4 1
snigdhoṣṇavīryair mṛdubhiś carmapaṭṭair apūtibhiḥ || 1, 17 4 2
alābhe vātajitpattrakauśeyāvikaśāṭakaiḥ | 1, 17 5 1
baddhaṁ rātrau divā muñcen muñced rātrau divākṛtam || 1, 17 5 2
ūṣmā tūtkārikāloṣṭakapālopalapāṁsubhiḥ | 1, 17 6 1
pattrabhaṅgena dhānyena karīṣasikatātuṣaiḥ || 1, 17 6 2
anekopāyasaṁtaptaiḥ prayojyo deśakālataḥ | 1, 17 7 1
śigruvāraṇakairaṇḍakarañjasurasārjakāt || 1, 17 7 2
śirīṣavāsāvaṁśārkamālatīdīrghavṛntataḥ | 1, 17 8 1
pattrabhaṅgair vacādyaiś ca māṁsaiś cānūpavārijaiḥ || 1, 17 8 2
daśamūlena ca pṛthak sahitair vā yathāmalam | 1, 17 9 1
snehavadbhiḥ surāśuktavārikṣīrādisādhitaiḥ || 1, 17 9 2
kumbhīr galantīr nāḍīr vā pūrayitvā rujārditam | 1, 17 10 1
vāsasācchāditaṁ gātraṁ snigdhaṁ siñced yathāsukham || 1, 17 10 2
tair eva vā dravaiḥ pūrṇaṁ kuṇḍaṁ sarvāṅgage 'nile | 1, 17 11 1
avagāhyāturas tiṣṭhed arśaḥkṛcchrādirukṣu ca || 1, 17 11 2
nivāte 'ntarbahiḥsnigdho jīrṇānnaḥ svedam ācaret | 1, 17 12 1
vyādhivyādhitadeśartuvaśān madhyavarāvaram || 1, 17 12 2
kaphārto rūkṣaṇaṁ rūkṣo rūkṣaḥ snigdhaṁ kaphānile | 1, 17 13 1
āmāśayagate vāyau kaphe pakvāśayāśrite || 1, 17 13 2
rūkṣapūrvaṁ tathā snehapūrvaṁ sthānānurodhataḥ | 1, 17 14 1
alpaṁ vaṅkṣaṇayoḥ svalpaṁ dṛṅmuṣkahṛdaye na vā || 1, 17 14 2
śītaśūlakṣaye svinno jāte 'ṅgānāṁ ca mārdave | 1, 17 15 1
syāc chanair mṛditaḥ snātas tataḥ snehavidhiṁ bhajet || 1, 17 15 2
pittāsrakopatṛṇmūrchāsvarāṅgasadanabhramāḥ | 1, 17 16 1
saṁdhipīḍā jvaraḥ śyāvaraktamaṇḍaladarśanam || 1, 17 16 2
svedātiyogāc chardiś ca tatra stambhanam auṣadham | 1, 17 17 1
viṣakṣārāgnyatīsāracchardimohātureṣu ca || 1, 17 17 2
svedanaṁ guru tīkṣṇoṣṇaṁ prāyaḥ stambhanam anyathā | 1, 17 18 1
dravasthirasarasnigdharūkṣasūkṣmaṁ ca bheṣajam || 1, 17 18 2
svedanaṁ stambhanaṁ ślakṣṇaṁ rūkṣasūkṣmasaradravam | 1, 17 19 1
prāyas tiktaṁ kaṣāyaṁ ca madhuraṁ ca samāsataḥ || 1, 17 19 2
stambhitaḥ syād bale labdhe yathoktāmayasaṁkṣayāt | 1, 17 20 1
stambhatvaksnāyusaṁkocakampahṛdvāgghanugrahaiḥ || 1, 17 20 2
pādauṣṭhatvakkaraiḥ śyāvair atistambhitam ādiśet | 1, 17 21 1
na svedayed atisthūlarūkṣadurbalamūrchitān || 1, 17 21 2
stambhanīyakṣatakṣīṇakṣāmamadyavikāriṇaḥ | 1, 17 22 1
timirodaravīsarpakuṣṭhaśoṣāḍhyarogiṇaḥ || 1, 17 22 2
pītadugdhadadhisnehamadhūn kṛtavirecanān | 1, 17 23 1
bhraṣṭadagdhagudaglānikrodhaśokabhayārditān || 1, 17 23 2
kṣuttṛṣṇākāmalāpāṇḍumehinaḥ pittapīḍitān | 1, 17 24 1
garbhiṇīṁ puṣpitāṁ sūtāṁ mṛdu cātyayike gade || 1, 17 24 2
śvāsakāsapratiśyāyahidhmādhmānavibandhiṣu | 1, 17 25 1
svarabhedānilavyādhiśleṣmāmastambhagaurave || 1, 17 25 2
aṅgamardakaṭīpārśvapṛṣṭhakukṣihanugrahe | 1, 17 26 1
mahattve muṣkayoḥ khalyām āyāme vātakaṇṭake || 1, 17 26 2
mūtrakṛcchrārbudagranthiśukrāghātāḍhyamārute | 1, 17 27 1
svedaṁ yathāyathaṁ kuryāt tadauṣadhavibhāgataḥ || 1, 17 27 2
svedo hitas tv anāgneyo vāte medaḥkaphāvṛte | 1, 17 28 1
nivātaṁ gṛham āyāso guruprāvaraṇaṁ bhayam || 1, 17 28 2
snehaklinnāḥ koṣṭhagā dhātugā vā srotolīnā ye ca śākhāsthisaṁsthāḥ | 1, 17 29 1
doṣāḥ svedais te dravīkṛtya koṣṭhaṁ nītāḥ samyak śuddhibhir nirhriyante || 1, 17 29 2
kaphe vidadhyād vamanaṁ saṁyoge vā kapholbaṇe | 1, 18 1 1
tadvad virecanaṁ pitte viśeṣeṇa tu vāmayet || 1, 18 1 2
navajvarātisārādhaḥpittāsṛgrājayakṣmiṇaḥ | 1, 18 2 1
kuṣṭhamehāpacīgranthiślīpadonmādakāsinaḥ || 1, 18 2 2
śvāsahṛllāsavīsarpastanyadoṣordhvarogiṇaḥ | 1, 18 3 1
avāmyā garbhiṇī rūkṣaḥ kṣudhito nityaduḥkhitaḥ || 1, 18 3 2
bālavṛddhakṛśasthūlahṛdrogikṣatadurbalāḥ | 1, 18 4 1
prasaktavamathuplīhatimirakṛmikoṣṭhinaḥ || 1, 18 4 2
ūrdhvapravṛttavāyvasradattavastihatasvarāḥ | 1, 18 5 1
mūtrāghāty udarī gulmī durvamo 'tyagnir arśasaḥ || 1, 18 5 2
udāvartabhramāṣṭhīlāpārśvarugvātarogiṇaḥ | 1, 18 6 1
ṛte viṣagarājīrṇaviruddhābhyavahārataḥ || 1, 18 6 2
prasaktavamathoḥ pūrve prāyeṇāmajvaro 'pi ca | 1, 18 7 1
dhūmāntaiḥ karmabhir varjyāḥ sarvair eva tv ajīrṇinaḥ || 1, 18 7 2
virekasādhyā gulmārśovisphoṭavyaṅgakāmalāḥ | 1, 18 8 1
jīrṇajvarodaragaracchardiplīhahalīmakāḥ || 1, 18 8 2
vidradhis timiraṁ kācaḥ syandaḥ pakvāśayavyathā | 1, 18 9 1
yoniśukrāśrayā rogāḥ koṣṭhagāḥ kṛmayo vraṇāḥ || 1, 18 9 2
vātāsram ūrdhvagaṁ raktaṁ mūtrāghātaḥ śakṛdgrahaḥ | 1, 18 10 1
vāmyaś ca kuṣṭhamehādyā na tu recyā navajvarī || 1, 18 10 2
alpāgnyadhogapittāsrakṣatapāyvatisāriṇaḥ | 1, 18 11 1
saśalyāsthāpitakrūrakoṣṭhātisnigdhaśoṣiṇaḥ || 1, 18 11 2
atha sādhāraṇe kāle snigdhasvinnaṁ yathāvidhi | 1, 18 12 1
śvovamyam utkliṣṭakaphaṁ matsyamāṣatilādibhiḥ || 1, 18 12 2
niśāṁ suptaṁ sujīrṇānnaṁ pūrvāhṇe kṛtamaṅgalam | 1, 18 13 1
nirannam īṣatsnigdhaṁ vā peyayā pītasarpiṣam || 1, 18 13 2
vṛddhabālābalaklībabhīrūn rogānurodhataḥ | 1, 18 14 1
ākaṇṭhaṁ pāyitān madyaṁ kṣīram ikṣurasaṁ rasam || 1, 18 14 2
yathāvikāravihitāṁ madhusaindhavasaṁyutām | 1, 18 15 1
koṣṭhaṁ vibhajya bhaiṣajyamātrāṁ mantrābhimantritām || 1, 18 15 2
brahmadakṣāśvirudrendrabhūcandrārkānilānalāḥ | 1, 18 16 1
ṛṣayaḥ sauṣadhigrāmā bhūtasaṁghāś ca pāntu vaḥ || 1, 18 16 2
rasāyanam ivarṣīṇām amarāṇām ivāmṛtam | 1, 18 17 1
sudhevottamanāgānāṁ bhaiṣajyam idam astu te || 1, 18 17 2
prāṅmukhaṁ pāyayet pīto muhūrtam anupālayet | 1, 18 18 1
tanmanā jātahṛllāsaprasekaś chardayet tataḥ || 1, 18 18 2
aṅgulībhyām anāyasto nālena mṛdunāthavā | 1, 18 19 1
galatālv arujan vegān apravṛttān pravartayan || 1, 18 19 2
pravartayan pravṛttāṁś ca jānutulyāsane sthitaḥ | 1, 18 20 1
ubhe pārśve lalāṭaṁ ca vamataś cāsya dhārayet || 1, 18 20 2
prapīḍayet tathā nābhiṁ pṛṣṭhaṁ ca pratilomataḥ | 1, 18 21 1
kaphe tīkṣṇoṣṇakaṭukaiḥ pitte svāduhimair iti || 1, 18 21 2
vamet snigdhāmlalavaṇaiḥ saṁsṛṣṭe marutā kaphe | 1, 18 22 1
pittasya darśanaṁ yāvac chedo vā śleṣmaṇo bhavet || 1, 18 22 2
hīnavegaḥ kaṇādhātrīsiddhārthalavaṇodakaiḥ | 1, 18 23 1
vamet punaḥ punas tatra vegānām apravartanam || 1, 18 23 2
pravṛttiḥ savibandhā vā kevalasyauṣadhasya vā | 1, 18 24 1
ayogas tena niṣṭhīvakaṇḍūkoṭhajvarādayaḥ || 1, 18 24 2
nirvibandhaṁ pravartante kaphapittānilāḥ kramāt | 1, 18 25 1
samyagyoge 'tiyoge tu phenacandrakaraktavat || 1, 18 25 2
vamitaṁ kṣāmatā dāhaḥ kaṇṭhaśoṣas tamo bhramaḥ | 1, 18 26 1
ghorā vāyvāmayā mṛtyur jīvaśoṇitanirgamāt || 1, 18 26 2
samyagyogena vamitaṁ kṣaṇam āśvāsya pāyayet | 1, 18 27 1
dhūmatrayasyānyatamaṁ snehācāram athādiśet || 1, 18 27 2
tataḥ sāyaṁ prabhāte vā kṣudvān snātaḥ sukhāmbunā | 1, 18 28 1
bhuñjāno raktaśālyannaṁ bhajet peyādikaṁ kramam || 1, 18 28 2
peyāṁ vilepīm akṛtaṁ kṛtaṁ ca yūṣaṁ rasaṁ trīn ubhayaṁ tathaikam | 1, 18 29 1
krameṇa seveta naro 'nnakālān pradhānamadhyāvaraśuddhiśuddhaḥ || 1, 18 29 2
yathāṇur agnis tṛṇagomayādyaiḥ saṁdhukṣyamāṇo bhavati krameṇa | 1, 18 30 1
mahān sthiraḥ sarvapacas tathaiva śuddhasya peyādibhir antarāgniḥ || 1, 18 30 2
jaghanyamadhyapravare tu vegāś catvāra iṣṭā vamane ṣaḍ aṣṭau | 1, 18 31 1
daśaiva te dvitriguṇā vireke prasthas tathā syād dvicaturguṇaś ca || 1, 18 31 2
pittāvasānaṁ vamanaṁ virekād ardhaṁ kaphāntaṁ ca virekam āhuḥ | 1, 18 32 1
dvitrān saviṭkān apanīya vegān meyaṁ vireke vamane tu pītam || 1, 18 32 2
athainaṁ vāmitaṁ bhūyaḥ snehasvedopapāditam | 1, 18 33 1
śleṣmakāle gate jñātvā koṣṭhaṁ samyag virecayet || 1, 18 33 2
bahupitto mṛduḥ koṣṭhaḥ kṣīreṇāpi viricyate | 1, 18 34 1
prabhūtamārutaḥ krūraḥ kṛcchrāc chyāmādikair api || 1, 18 34 2
kaṣāyamadhuraiḥ pitte virekaḥ kaṭukaiḥ kaphe | 1, 18 35 1
snigdhoṣṇalavaṇair vāyāv apravṛttau tu pāyayet || 1, 18 35 2
uṣṇāmbu svedayed asya pāṇitāpena codaram | 1, 18 36 1
utthāne 'lpe dine tasmin bhuktvānyedyuḥ punaḥ pibet || 1, 18 36 2
adṛḍhasnehakoṣṭhas tu pibed ūrdhvaṁ daśāhataḥ | 1, 18 37 1
bhūyo 'py upaskṛtatanuḥ snehasvedair virecanam || 1, 18 37 2
yaugikaṁ samyag ālocya smaran pūrvam atikramam | 1, 18 38 1
hṛtkukṣyaśuddhir arucir utkleśaḥ śleṣmapittayoḥ || 1, 18 38 2
kaṇḍūvidāhaḥ piṭikāḥ pīnaso vātaviḍgrahaḥ | 1, 18 39 1
ayogalakṣaṇaṁ yogo vaiparītye yathoditāt || 1, 18 39 2
viṭpittakaphavāteṣu niḥsṛteṣu kramāt sravet | 1, 18 40 1
niḥśleṣmapittam udakaṁ śvetaṁ kṛṣṇaṁ salohitam || 1, 18 40 2
māṁsadhāvanatulyaṁ vā medaḥkhaṇḍābham eva vā | 1, 18 41 1
gudaniḥsaraṇaṁ tṛṣṇā bhramo netrapraveśanam || 1, 18 41 2
bhavanty ativiriktasya tathātivamanāmayāḥ | 1, 18 42 1
samyagviriktam enaṁ ca vamanoktena yojayet || 1, 18 42 2
dhūmavarjyena vidhinā tato vamitavān iva | 1, 18 43 1
krameṇānnāni bhuñjāno bhajet prakṛtibhojanam || 1, 18 43 2
mandavahnim asaṁśuddham akṣāmaṁ doṣadurbalam | 1, 18 44 1
adṛṣṭajīrṇaliṅgaṁ ca laṅghayet pītabheṣajam || 1, 18 44 2
snehasvedauṣadhotkleśasaṅgair iti na bādhyate | 1, 18 45 1
saṁśodhanāsravisrāvasnehayojanalaṅghanaiḥ || 1, 18 45 2
yāty agnir mandatāṁ tasmāt kramaṁ peyādim ācaret | 1, 18 46 1
srutālpapittaśleṣmāṇaṁ madyapaṁ vātapaittikam || 1, 18 46 2
peyāṁ na pāyayet teṣāṁ tarpaṇādikramo hitaḥ | 1, 18 47 1
apakvaṁ vamanaṁ doṣān pacyamānaṁ virecanam || 1, 18 47 2
nirhared vamanasyātaḥ pākaṁ na pratipālayet | 1, 18 48 1
durbalo bahudoṣaś ca doṣapākena yaḥ svayam || 1, 18 48 2
viricyate bhedanīyair bhojyais tam upapādayet | 1, 18 49 1
durbalaḥ śodhitaḥ pūrvam alpadoṣaḥ kṛśo naraḥ || 1, 18 49 2
aparijñātakoṣṭhaś ca piben mṛdv alpam auṣadham | 1, 18 50 1
varaṁ tad asakṛtpītam anyathā saṁśayāvaham || 1, 18 50 2
hared bahūṁś calān doṣān alpān alpān punaḥ punaḥ | 1, 18 51 1
durbalasya mṛdudravyair alpān saṁśamayet tu tān || 1, 18 51 2
kleśayanti ciraṁ te hi hanyur vainam anirhṛtāḥ | 1, 18 52 1
mandāgniṁ krūrakoṣṭhaṁ ca sakṣāralavaṇair ghṛtaiḥ || 1, 18 52 2
saṁdhukṣitāgniṁ vijitakaphavātaṁ ca śodhayet | 1, 18 53 1
rūkṣabahvanilakrūrakoṣṭhavyāyāmaśīlinām || 1, 18 53 2
dīptāgnīnāṁ ca bhaiṣajyam avirecyaiva jīryati | 1, 18 54 1
tebhyo vastiṁ purā dadyāt tataḥ snigdhaṁ virecanam || 1, 18 54 2
śakṛn nirhṛtya vā kiṁcit tīkṣṇābhiḥ phalavartibhiḥ | 1, 18 55 1
pravṛttaṁ hi malaṁ snigdho vireko nirharet sukham || 1, 18 55 2
viṣābhighātapiṭikākuṣṭhaśophavisarpiṇaḥ | 1, 18 56 1
kāmalāpāṇḍumehārtān nātisnigdhān viśodhayet || 1, 18 56 2
sarvān snehavirekaiś ca rūkṣais tu snehabhāvitān | 1, 18 57 1
karmaṇāṁ vamanādīnāṁ punar apy antare 'ntare || 1, 18 57 2
snehasvedau prayuñjīta sneham ante balāya ca | 1, 18 58 1
malo hi dehād utkleśya hriyate vāsaso yathā || 1, 18 58 2
snehasvedais tathotkliṣṭaḥ śodhyate śodhanair malaḥ | 1, 18 59 1
snehasvedāv anabhyasya kuryāt saṁśodhanaṁ tu yaḥ || 1, 18 59 2
buddhiprasādaṁ balam indriyāṇāṁ dhātusthiratvaṁ jvalanasya dīptim | 1, 18 60 1
cirāc ca pākaṁ vayasaḥ karoti saṁśodhanaṁ samyagupāsyamānam || 1, 18 60 2
vātolbaṇeṣu doṣeṣu vāte vā vastir iṣyate | 1, 19 1 1
upakramāṇāṁ sarveṣāṁ so 'graṇīs trividhas tu saḥ || 1, 19 1 2
nirūho 'nvāsanaṁ vastir uttaras tena sādhayet | 1, 19 2 1
gulmānāhakhuḍaplīhaśuddhātīsāraśūlinaḥ || 1, 19 2 2
jīrṇajvarapratiśyāyaśukrānilamalagrahān | 1, 19 3 1
vardhmāśmarīrajonāśān dāruṇāṁś cānilāmayān || 1, 19 3 2
anāsthāpyās tv atisnigdhaḥ kṣatorasko bhṛśaṁ kṛśaḥ | 1, 19 4 1
āmātīsārī vamimān saṁśuddho dattanāvanaḥ || 1, 19 4 2
śvāsakāsaprasekārśohidhmādhmānālpavahnayaḥ | 1, 19 5 1
śūnapāyuḥ kṛtāhāro baddhacchidrodakodarī || 1, 19 5 2
kuṣṭhī ca madhumehī ca māsān sapta ca garbhiṇī | 1, 19 6 1
āsthāpyā eva cānvāsyā viśeṣād ativahnayaḥ || 1, 19 6 2
rūkṣāḥ kevalavātārtā nānuvāsyās ta eva ca | 1, 19 7 1
ye 'nāsthāpyās tathā pāṇḍukāmalāmehapīnasāḥ || 1, 19 7 2
nirannaplīhaviḍbhedigurukoṣṭhakaphodarāḥ | 1, 19 8 1
abhiṣyandibhṛśasthūlakṛmikoṣṭhāḍhyamārutāḥ || 1, 19 8 2
pīte viṣe gare 'pacyāṁ ślīpadī galagaṇḍavān | 1, 19 9 1
tayos tu netraṁ hemādidhātudārvasthiveṇujam || 1, 19 9 2
gopucchākāram acchidraṁ ślakṣṇarju guṭikāmukham | 1, 19 10 1
ūne 'bde pañca pūrṇe 'sminn āsaptabhyo 'ṅgulāni ṣaṭ || 1, 19 10 2
saptame sapta tāny aṣṭau dvādaśe ṣoḍaśe nava | 1, 19 11 1
dvādaśaiva paraṁ viṁśād vīkṣya varṣāntareṣu ca || 1, 19 11 2
vayobalaśarīrāṇi pramāṇam abhivardhayet | 1, 19 12 1
svāṅguṣṭhena samaṁ mūle sthaulyenāgre kaniṣṭhayā || 1, 19 12 2
pūrṇe 'bde 'ṅgulam ādāya tadardhārdhapravardhitam | 1, 19 13 1
tryaṅgulaṁ paramaṁ chidraṁ mūle 'gre vahate tu yat || 1, 19 13 2
mudgaṁ māṣaṁ kalāyaṁ ca klinnaṁ karkandhukaṁ kramāt | 1, 19 14 1
mūlacchidrapramāṇena prānte ghaṭitakarṇikam || 1, 19 14 2
vartyāgre pihitaṁ mūle yathāsvaṁ dvyaṅgulāntaram | 1, 19 15 1
karṇikādvitayaṁ netre kuryāt tatra ca yojayet || 1, 19 15 2
ajāvimahiṣādīnāṁ vastiṁ sumṛditaṁ dṛḍham | 1, 19 16 1
kaṣāyaraktaṁ niśchidragranthigandhasiraṁ tanum || 1, 19 16 2
grathitaṁ sādhu sūtreṇa sukhasaṁsthāpyabheṣajam | 1, 19 17 1
vastyabhāve 'ṅkapādaṁ vā nyased vāso 'thavā ghanam || 1, 19 17 2
nirūhamātrā prathame prakuñco vatsare param | 1, 19 18 1
prakuñcavṛddhiḥ pratyabdaṁ yāvat ṣaṭ prasṛtās tataḥ || 1, 19 18 2
prasṛtaṁ vardhayed ūrdhvaṁ dvādaśāṣṭādaśasya tu | 1, 19 19 1
āsaptater idaṁ mānaṁ daśaiva prasṛtāḥ param || 1, 19 19 2
yathāyathaṁ nirūhasya pādo mātrānuvāsane | 1, 19 20 1
āsthāpyaṁ snehitaṁ svinnaṁ śuddhaṁ labdhabalaṁ punaḥ || 1, 19 20 2
anvāsanārhaṁ vijñāya pūrvam evānuvāsayet | 1, 19 21 1
śīte vasante ca divā rātrau kecit tato 'nyadā || 1, 19 21 2
abhyaktasnātam ucitāt pādahīnaṁ hitaṁ laghu | 1, 19 22 1
asnigdharūkṣam aśitaṁ sānupānaṁ dravādi ca || 1, 19 22 2
kṛtacaṅkramaṇaṁ muktaviṇmūtraṁ śayane sukhe | 1, 19 23 1
nātyucchrite na cocchīrṣe saṁviṣṭaṁ vāmapārśvataḥ || 1, 19 23 2
saṁkocya dakṣiṇaṁ sakthi prasārya ca tato 'param | 1, 19 24 1
athāsya netraṁ praṇayet snigdhe snigdhamukhaṁ gude || 1, 19 24 2
ucchvāsya vaster vadane baddhe hastam akampayan | 1, 19 25 1
pṛṣṭhavaṁśaṁ prati tato nātidrutavilambitam || 1, 19 25 2
nātivegaṁ na vā mandaṁ sakṛd eva prapīḍayet | 1, 19 26 1
sāvaśeṣaṁ ca kurvīta vāyuḥ śeṣe hi tiṣṭhati || 1, 19 26 2
datte tūttānadehasya pāṇinā tāḍayet sphijau | 1, 19 27 1
tatpārṣṇibhyāṁ tathā śayyāṁ pādataś ca trir utkṣipet || 1, 19 27 2
tataḥ prasāritāṅgasya sopadhānasya pārṣṇike | 1, 19 28 1
āhanyān muṣṭināṅgaṁ ca snehenābhyajya mardayet || 1, 19 28 2
vedanārtam iti sneho na hi śīghraṁ nivartate | 1, 19 29 1
yojyaḥ śīghraṁ nivṛtte 'nyaḥ sneho 'tiṣṭhann akāryakṛt || 1, 19 29 2
dīptāgniṁ tv āgatasnehaṁ sāyāhne bhojayel laghu | 1, 19 30 1
nivṛttikālaḥ paramas trayo yāmas tataḥ param || 1, 19 30 2
ahorātram upekṣeta parataḥ phalavartibhiḥ | 1, 19 31 1
tīkṣṇair vā vastibhiḥ kuryād yatnaṁ snehanivṛttaye || 1, 19 31 2
atiraukṣyād anāgacchan na cej jāḍyādidoṣakṛt | 1, 19 32 1
upekṣetaiva hi tato 'dhyuṣitaś ca niśāṁ pibet || 1, 19 32 2
prātar nāgaradhānyāmbhaḥ koṣṇaṁ kevalam eva vā | 1, 19 33 1
anvāsayet tṛtīye 'hni pañcame vā punaś ca tam || 1, 19 33 2
yathā vā snehapaktiḥ syād ato 'tyulbaṇamārutān | 1, 19 34 1
vyāyāmanityān dīptāgnīn rūkṣāṁś ca prativāsaram || 1, 19 34 2
iti snehais tricaturaiḥ snigdhe srotoviśuddhaye | 1, 19 35 1
nirūhaṁ śodhanaṁ yuñjyād asnigdhe snehanaṁ tanoḥ || 1, 19 35 2
pañcame 'tha tṛtīye vā divase sādhake śubhe | 1, 19 36 1
madhyāhne kiñcidāvṛtte prayukte balimaṅgale || 1, 19 36 2
abhyaktasveditotsṛṣṭamalaṁ nātibubhukṣitam | 1, 19 37 1
avekṣya puruṣaṁ doṣabheṣajādīni cādarāt || 1, 19 37 2
vastiṁ prakalpayed vaidyas tadvidyair bahubhiḥ saha | 1, 19 38 1
kvāthayed viṁśatipalaṁ dravyasyāṣṭau phalāni ca || 1, 19 38 2
tataḥ kvāthāc caturthāṁśaṁ snehaṁ vāte prakalpayet | 1, 19 39 1
pitte svasthe ca ṣaṣṭhāṁśam aṣṭamāṁśaṁ kaphe 'dhike || 1, 19 39 2
sarvatra cāṣṭamaṁ bhāgaṁ kalkād bhavati vā yathā | 1, 19 40 1
nātyacchasāndratā vasteḥ palamātraṁ guḍasya ca || 1, 19 40 2
madhupaṭvādiśeṣaṁ ca yuktyā sarvaṁ tad ekataḥ | 1, 19 41 1
uṣṇāmbukumbhībāṣpeṇa taptaṁ khajasamāhatam || 1, 19 41 2
prakṣipya vastau praṇayet pāyau nātyuṣṇaśītalam | 1, 19 42 1
nātisnigdhaṁ na vā rūkṣaṁ nātitīkṣṇaṁ na vā mṛdu || 1, 19 42 2
nātyacchasāndraṁ nonātimātraṁ nāpaṭu nāti ca | 1, 19 43 1
lavaṇaṁ tadvad amlaṁ ca paṭhanty anye tu tadvidaḥ || 1, 19 43 2
mātrāṁ tripalikāṁ kuryāt snehamākṣikayoḥ pṛthak | 1, 19 44 1
karṣārdhaṁ māṇimanthasya svasthe kalkapaladvayam || 1, 19 44 2
sarvadravāṇāṁ śeṣāṇāṁ palāni daśa kalpayet | 1, 19 45 1
mākṣikaṁ lavaṇaṁ snehaṁ kalkaṁ kvātham iti kramāt || 1, 19 45 2
āvapeta nirūhāṇām eṣa saṁyojane vidhiḥ | 1, 19 46 1
uttāno dattamātre tu nirūhe tanmanā bhavet || 1, 19 46 2
kṛtopadhānaḥ sañjātavegaś cotkaṭakaḥ sṛjet | 1, 19 47 1
āgatau paramaḥ kālo muhūrto mṛtyave param || 1, 19 47 2
tatrānulomikaṁ snehakṣāramūtrāmlakalpitam | 1, 19 48 1
tvaritaṁ snigdhatīkṣṇoṣṇaṁ vastim anyaṁ prapīḍayet || 1, 19 48 2
vidadyāt phalavartiṁ vā svedanottrāsanādi ca | 1, 19 49 1
svayam eva nivṛtte tu dvitīyo vastir iṣyate || 1, 19 49 2
tṛtīyo 'pi caturtho 'pi yāvad vā sunirūḍhatā | 1, 19 50 1
viriktavac ca yogādīn vidyād yoge tu bhojayet || 1, 19 50 2
koṣṇena vāriṇā snātaṁ tanudhanvarasaudanam | 1, 19 51 1
vikārā ye nirūḍhasya bhavanti pracalair malaiḥ || 1, 19 51 2
te sukhoṣṇāmbusiktasya yānti bhuktavataḥ śamam | 1, 19 52 1
atha vātārditaṁ bhūyaḥ sadya evānuvāsayet || 1, 19 52 2
samyagdhīnātiyogāś ca tasya syuḥ snehapītavat | 1, 19 53 1
kiñcitkālaṁ sthito yaś ca sapurīṣo nivartate || 1, 19 53 2
sānulomānilaḥ snehas tat siddham anuvāsanam | 1, 19 54 1
ekaṁ trīn vā balāse tu snehavastīn prakalpayet || 1, 19 54 2
pañca vā sapta vā pitte navaikādaśa vānile | 1, 19 55 1
punas tato 'py ayugmāṁs tu punar āsthāpanaṁ tataḥ || 1, 19 55 2
kaphapittānileṣv annaṁ yūṣakṣīrarasaiḥ kramāt | 1, 19 56 1
vātaghnauṣadhaniḥkvāthatrivṛtāsaindhavair yutaḥ || 1, 19 56 2
vastir eko 'nile snigdhaḥ svādvamloṣṇo rasānvitaḥ | 1, 19 57 1
nyagrodhādigaṇakvāthapadmakādisitāyutau || 1, 19 57 2
pitte svāduhimau sājyakṣīrekṣurasamākṣikau | 1, 19 58 1
āragvadhādiniḥkvāthavatsakādiyutās trayaḥ || 1, 19 58 2
rūkṣāḥ sakṣaudragomūtrās tīkṣṇoṣṇakaṭukāḥ kaphe | 1, 19 59 1
trayas te saṁnipāte 'pi doṣān ghnanti yataḥ kramāt || 1, 19 59 2
tribhyaḥ paraṁ vastim ato necchanty anye cikitsakāḥ | 1, 19 60 1
na hi doṣaś caturtho 'sti punar dīyeta yaṁ prati || 1, 19 60 2
utkleśanaṁ śuddhikaraṁ doṣāṇāṁ śamanaṁ kramāt | 1, 19 61 1
tridhaiva kalpayed vastim ity anye 'pi pracakṣate || 1, 19 61 2
doṣauṣadhādibalataḥ sarvam etat pramāṇayet | 1, 19 62 1
samyaṅnirūḍhaliṅgaṁ tu nāsaṁbhāvya nivartayet || 1, 19 62 2
prāk sneha ekaḥ pañcānte dvādaśāsthāpanāni ca | 1, 19 63 1
sānvāsanāni karmaivaṁ vastayas triṁśad īritāḥ || 1, 19 63 2
kālaḥ pañcadaśaiko 'tra prāk sneho 'nte trayas tathā | 1, 19 64 1
ṣaṭ pañcavastyantaritā yogo 'ṣṭau vastayo 'tra tu || 1, 19 64 2
trayo nirūhāḥ snehāś ca snehāv ādyantayor ubhau | 1, 19 65 1
snehavastiṁ nirūhaṁ vā naikam evātiśīlayet || 1, 19 65 2
utkleśāgnivadhau snehān nirūhān maruto bhayam | 1, 19 66 1
tasmān nirūḍhaḥ snehyaḥ syān nirūhyaś cānuvāsitaḥ || 1, 19 66 2
snehaśodhanayuktyaivaṁ vastikarma tridoṣajit | 1, 19 67 1
hrasvayā snehapānasya mātrayā yojitaḥ samaḥ || 1, 19 67 2
mātrāvastiḥ smṛtaḥ snehaḥ śīlanīyaḥ sadā ca saḥ | 1, 19 68 1
bālavṛddhādhvabhārastrīvyāyāmāsaktacintakaiḥ || 1, 19 68 2
vātabhagnābalālpāgninṛpeśvarasukhātmabhiḥ | 1, 19 69 1
doṣaghno niṣparīhāro balyaḥ sṛṣṭamalaḥ sukhaḥ || 1, 19 69 2
vastau rogeṣu nārīṇāṁ yonigarbhāśayeṣu ca | 1, 19 70 1
dvitrāsthāpanaśuddhebhyo vidadhyād vastim uttaram || 1, 19 70 2
āturāṅgulamānena tannetraṁ dvādaśāṅgulam | 1, 19 71 1
vṛttaṁ gopucchavan mūlamadyayoḥ kṛtakarṇikam || 1, 19 71 2
siddhārthakapraveśāgraṁ ślakṣṇaṁ hemādisaṁbhavam | 1, 19 72 1
kundāśvamārasumanaḥpuṣpavṛntopamaṁ dṛḍham || 1, 19 72 2
tasya vastir mṛdulaghur mātrā śuktir vikalpya vā | 1, 19 73 1
atha snātāśītasyāsya snehavastividhānataḥ || 1, 19 73 2
ṛjoḥ sukhopaviṣṭasya pīṭhe jānusame mṛdau | 1, 19 74 1
hṛṣṭe meḍhre sthite carjau śanaiḥ srotoviśuddhaye || 1, 19 74 2
sūkṣmāṁ śalākāṁ praṇayet tayā śuddhe anusevani | 1, 19 75 1
āmehanāntaṁ netraṁ ca niṣkampaṁ gudavat tataḥ || 1, 19 75 2
pīḍite 'ntargate snehe snehavastikramo hitaḥ | 1, 19 76 1
vastīn anena vidhinā dadyāt trīṁś caturo 'pi vā || 1, 19 76 2
anuvāsanavac cheṣaṁ sarvam evāsya cintayet | 1, 19 77 1
strīṇām ārtavakāle tu yonir gṛhṇāty apāvṛteḥ || 1, 19 77 2
vidadhīta tadā tasmād anṛtāv api cātyaye | 1, 19 78 1
yonivibhraṁśaśūleṣu yonivyāpady asṛgdare || 1, 19 78 2
netraṁ daśāṅgulaṁ mudgapraveśaṁ caturaṅgulam | 1, 19 79 1
apatyamārge yojyaṁ syād dvyaṅgulaṁ mūtravartmani || 1, 19 79 2
mūtrakṛcchravikāreṣu bālānāṁ tv ekam aṅgulam | 1, 19 80 1
prakuñco madhyamā mātrā bālānāṁ śuktir eva tu || 1, 19 80 2
uttānāyāḥ śayānāyāḥ samyak saṁkocya sakthinī | 1, 19 81 1
ūrdhvajānvās tricaturān ahorātreṇa yojayet || 1, 19 81 2
vastīṁs trirātram evaṁ ca snehamātrāṁ vivardhayan | 1, 19 82 1
tryaham eva ca viśramya praṇidadhyāt punas tryaham || 1, 19 82 2
pakṣād vireko vamite tataḥ pakṣān nirūhaṇam | 1, 19 83 1
sadyo nirūḍhaś cānvāsyaḥ saptarātrād virecitaḥ || 1, 19 83 2
yathā kusumbhādiyutāt toyād rāgaṁ haret paṭaḥ | 1, 19 84 1
tathā dravīkṛtād dehād vastir nirharate malān || 1, 19 84 2
śākhāgatāḥ koṣṭhagatāś ca rogā marmordhvasarvāvayavāṅgajāś ca | 1, 19 85 1
ye santi teṣāṁ na tu kaścid anyo vāyoḥ paraṁ janmani hetur asti || 1, 19 85 2
viṭśleṣmapittādimaloccayānāṁ vikṣepasaṁhārakaraḥ sa yasmāt | 1, 19 86 1
tasyātivṛddhasya śamāya nānyad vaster vinā bheṣajam asti kiñcit || 1, 19 86 2
tasmāc cikitsārdha iti pradiṣṭaḥ kṛtsnā cikitsāpi ca vastir ekaiḥ | 1, 19 87 1
tathā nijāgantuvikārakāriraktauṣadhatvena sirāvyadho 'pi || 1, 19 87 2
ūrdhvajatruvikāreṣu viśeṣān nasyam iṣyate | 1, 20 1 1
nāsā hi śiraso dvāraṁ tena tad vyāpya hanti tān || 1, 20 1 2
virecanaṁ bṛṁhaṇaṁ ca śamanaṁ ca tridhāpi tat | 1, 20 2 1
virecanaṁ śiraḥśūlajāḍyasyandagalāmaye || 1, 20 2 2
śophagaṇḍakṛmigranthikuṣṭhāpasmārapīnase | 1, 20 3 1
bṛṁhaṇaṁ vātaje śūle sūryāvarte svarakṣaye || 1, 20 3 2
nāsāsyaśoṣe vāksaṅge kṛcchrabodhe 'vabāhuke | 1, 20 4 1
śamanaṁ nīlikāvyaṅgakeśadoṣākṣirājiṣu || 1, 20 4 2
yathāsvaṁ yaugikaiḥ snehair yathāsvaṁ ca prasādhitaiḥ | 1, 20 5 1
kalkakvāthādibhiś cādyaṁ madhupaṭvāsavair api || 1, 20 5 2
bṛṁhaṇaṁ dhanvamāṁsottharasāsṛkkhapurair api | 1, 20 6 1
śamanaṁ yojayet pūrvaiḥ kṣīreṇa salilena vā || 1, 20 6 2
marśaś ca pratimarśaś ca dvidhā sneho 'tra mātrayā | 1, 20 7 1
kalkādyair avapīḍas tu sa tīkṣṇair mūrdharecanaḥ || 1, 20 7 2
dhmānaṁ virecanaścūrṇo yuñjyāt taṁ mukhavāyunā | 1, 20 8 1
ṣaḍaṅguladvimukhayā nāḍyā bheṣajagarbhayā || 1, 20 8 2
sa hi bhūritaraṁ doṣaṁ cūrṇatvād apakarṣati | 1, 20 9 1
pradeśinyaṅgulīparvadvayān magnasamuddhṛtāt || 1, 20 9 2
yāvat patatyasau bindur daśāṣṭau ṣaṭ krameṇa te | 1, 20 10 1
marśasyotkṛṣṭamadhyonā mātrās tā eva ca kramāt || 1, 20 10 2
bindudvayonāḥ kalkāder yojayen na tu nāvanam | 1, 20 11 1
toyamadyagarasnehapītānāṁ pātum icchatām || 1, 20 11 2
bhuktabhaktaśiraḥsnātasnātukāmasrutāsṛjām | 1, 20 12 1
navapīnasavegārtasūtikāśvāsakāsinām || 1, 20 12 2
śuddhānāṁ dattavastīnāṁ tathānārtavadurdine | 1, 20 13 1
anyatrātyayikād vyādher atha nasyaṁ prayojayet || 1, 20 13 2
prātaḥ śleṣmaṇi madhyāhne pitte sāyaṁ niśoścale | 1, 20 14 1
svasthavṛtte tu pūrvāhṇe śaratkālavasantayoḥ || 1, 20 14 2
śīte madhyaṁdine grīṣme sāyaṁ varṣāsu sātape | 1, 20 15 1
vātābhibhūte śirasi hidhmāyām apatānake || 1, 20 15 2
manyāstambhe svarabhraṁśe sāyaṁ prātar dine dine | 1, 20 16 1
ekāhāntaram anyatra saptāhaṁ ca tad ācaret || 1, 20 16 2
snigdhasvinnottamāṅgasya prākkṛtāvaśyakasya ca | 1, 20 17 1
nivātaśayanasthasya jatrūrdhvaṁ svedayet punaḥ || 1, 20 17 2
athottānarjudehasya pāṇipāde prasārite | 1, 20 18 1
kiṁcidunnatapādasya kiṁcinmūrdhani nāmite || 1, 20 18 2
nāsāpuṭaṁ pidhāyaikaṁ paryāyeṇa niṣecayet | 1, 20 19 1
uṣṇāmbutaptaṁ bhaiṣajyaṁ praṇāḍyā picunāthavā || 1, 20 19 2
datte pādatalaskandhahastakarṇādi mardayet | 1, 20 20 1
śanair ucchidya niṣṭhīvet pārśvayor ubhayos tataḥ || 1, 20 20 2
ā bheṣajakṣayād evaṁ dvis trir vā nasyam ācaret | 1, 20 21 1
mūrchāyāṁ śītatoyena siñcet pariharan śiraḥ || 1, 20 21 2
snehaṁ virecanasyānte dadyād doṣādyapekṣayā | 1, 20 22 1
nasyānte vākśataṁ tiṣṭhed uttāno dhārayet tataḥ || 1, 20 22 2
dhūmaṁ pītvā kavoṣṇāmbukavaḍān kaṇṭhaśuddhaye | 1, 20 23 1
samyaksnigdhe sukhocchvāsasvapnabodhākṣapāṭavam || 1, 20 23 2
rūkṣe 'kṣistabdhatā śoṣo nāsāsye mūrdhaśūnyatā | 1, 20 24 1
snigdhe 'ti kaṇḍūgurutāprasekārucipīnasāḥ || 1, 20 24 2
suvirikte 'kṣilaghutāvaktrasvaraviśuddhayaḥ | 1, 20 25 1
durvirikte gadodrekaḥ kṣāmatātivirecite || 1, 20 25 2
pratimarśaḥ kṣatakṣāmabālavṛddhasukhātmasu | 1, 20 26 1
prayojyo 'kālavarṣe 'pi na tviṣṭo duṣṭapīnase || 1, 20 26 2
madyapīte 'balaśrotre kṛmidūṣitamūrdhani | 1, 20 27 1
utkṛṣṭotkliṣṭadoṣe ca hīnamātratayā hi saḥ || 1, 20 27 2
niśāharbhuktavāntāhaḥsvapnādhvaśramaretasām | 1, 20 28 1
śiro'bhyañjanagaṇḍūṣaprasrāvāñjanavarcasām || 1, 20 28 2
dantakāṣṭhasya hāsasya yojyo 'nte 'sau dvibindukaḥ | 1, 20 29 1
pañcasu srotasāṁ śuddhiḥ klamanāśas triṣu kramāt || 1, 20 29 2
dṛgbalaṁ pañcasu tato dantadārḍhyaṁ marucchamaḥ | 1, 20 30 1
na nasyam ūnasaptābde nātītāśītivatsare || 1, 20 30 2
na conāṣṭādaśe dhūmaḥ kavaḍo nonapañcame | 1, 20 31 1
na śuddhir ūnadaśame na cātikrāntasaptatau || 1, 20 31 2
ājanmamaraṇaṁ śastaḥ pratimarśas tu vastivat | 1, 20 32 1
marśavacca guṇān kuryāt sa hi nityopasevanāt || 1, 20 32 2
na cātra yantraṇā nāpi vyāpadbhyo marśavad bhayam | 1, 20 33 1
tailam eva ca nasyārthe nityābhyāsena śasyate || 1, 20 33 2
śirasaḥ śleṣmadhāmatvāt snehāḥ svasthasya netare | 1, 20 34 1
āśukṛccirakāritvaṁ guṇotkarṣāpakṛṣṭatā || 1, 20 34 2
marśe ca pratimarśe ca viśeṣo na bhaved yadi | 1, 20 35 1
ko marśaṁ saparīhāraṁ sāpadaṁ ca bhajet tataḥ || 1, 20 35 2
acchapānavicārākhyau kuṭīvātātapasthitī | 1, 20 36 1
anvāsamātrāvastī ca tadvad eva vinirdiśet || 1, 20 36 2
paṭolamudgavārtākahrasvamūlakajāṅgalaiḥ | 1, 20 37 1
rasaiḥ śāliyavān adyān nasyakarmaṇi ṣaḍvidhe || 1, 20 37 2
jīvantījaladevadārujaladatvaksevyagopīhimam | 1, 20 38 1
dārvītvaṅmadhukaplavāguruvarīpuṇḍrāhvabilvotpalam | 1, 20 38 2
dhāvanyau surabhiṁ sthire kṛmiharaṁ pattraṁ truṭīṁ reṇukām | 1, 20 38 3
kiñjalkaṁ kamalād balāṁ śataguṇe divye 'mbhasi kvāthayet || 1, 20 38 4
tailād rasaṁ daśaguṇaṁ pariśeṣya tena tailaṁ paceta salilena daśaiva vārān | 1, 20 39 1
pāke kṣipecca daśame samam ājadugdhaṁ nasyaṁ mahāguṇam uśantyaṇutailam etat || 1, 20 39 2
ghanonnataprasannatvakskandhagrīvāsyavakṣasaḥ | 1, 20 40 1
dṛḍhendriyāstapalitā bhaveyur nasyaśīlinaḥ || 1, 20 40 2
jatrūrdhvakaphavātotthavikārāṇām ajanmane | 1, 21 1 1
ucchedāya ca jātānāṁ pibed dhūmaṁ sadātmavān || 1, 21 1 2
snigdho madhyaḥ sa tīkṣṇaśca vāte vātakaphe kaphe | 1, 21 2 1
yojyo na raktapittārtiviriktodaramehiṣu || 1, 21 2 2
timirordhvānilādhmānarohiṇīdattavastiṣu | 1, 21 3 1
matsyamadyadadhikṣīrakṣaudrasnehaviṣāśiṣu || 1, 21 3 2
śirasyabhihate pāṇḍuroge jāgarite niśi | 1, 21 4 1
raktapittāndhyabādhiryatṛṇmūrchāmadamohakṛt || 1, 21 4 2
dhūmo 'kāle 'tipīto vā tatra śīto vidhir hitaḥ | 1, 21 5 1
kṣutajṛmbhitaviṇmūtrastrīsevāśastrakarmaṇām || 1, 21 5 2
hāsasya dantakāṣṭhasya dhūmam ante piben mṛdum | 1, 21 6 1
kāleṣveṣu niśāhāranāvanānte ca madhyamam || 1, 21 6 2
nidrānasyāñjanasnānaccharditānte virecanam | 1, 21 7 1
vastinetrasamadravyaṁ trikośaṁ kārayed ṛju || 1, 21 7 2
mūlāgre 'ṅguṣṭhakolāsthipraveśaṁ dhūmanetrakam | 1, 21 8 1
tīkṣṇasnehanamadhyeṣu trīṇi catvāri pañca ca || 1, 21 8 2
aṅgulānāṁ kramāt pātuḥ pramāṇenāṣṭakāni tat | 1, 21 9 1
ṛjūpaviṣṭas taccetā vivṛtāsyas triparyayam || 1, 21 9 2
pidhāya chidram ekaikaṁ dhūmaṁ nāsikayā pibet | 1, 21 10 1
prāk piben nāsayotkliṣṭe doṣe ghrāṇaśirogate || 1, 21 10 2
utkleśanārthaṁ vaktreṇa viparītaṁ tu kaṇṭhage | 1, 21 11 1
mukhenaivodvamed dhūmaṁ nāsayā dṛgvighātakṛt || 1, 21 11 2
ākṣepamokṣaiḥ pātavyo dhūmas tu tris tribhis tribhiḥ | 1, 21 12 1
ahnaḥ pibet sakṛt snigdhaṁ dvir madhyaṁ śodhanaṁ param || 1, 21 12 2
triścatur vā mṛdau tatra dravyāṇyaguru guggulu | 1, 21 13 1
mustasthauṇeyaśaileyanaladośīravālakam || 1, 21 13 2
varāṅgakauntīmadhukabilvamajjailavālukam | 1, 21 14 1
śrīveṣṭakaṁ sarjaraso dhyāmakaṁ madanaṁ plavam || 1, 21 14 2
śallakī kuṅkumaṁ māṣā yavāḥ kundurukas tilāḥ | 1, 21 15 1
snehaḥ phalānāṁ sārāṇāṁ medo majjā vasā ghṛtam || 1, 21 15 2
śamane śallakī lākṣā pṛthvīkā kamalotpalam | 1, 21 16 1
nyagrodhodumbarāśvatthaplakṣalodhratvacaḥ sitā || 1, 21 16 2
yaṣṭīmadhu suvarṇatvak padmakaṁ raktayaṣṭikā | 1, 21 17 1
gandhāś cākuṣṭhatagarās tīkṣṇe jyotiṣmatī niśā || 1, 21 17 2
daśamūlamanohvālaṁ lākṣā śvetā phalatrayam | 1, 21 18 1
gandhadravyāṇi tīkṣṇāni gaṇo mūrdhavirecanaḥ || 1, 21 18 2
jale sthitām ahorātram iṣīkāṁ dvādaśāṅgulām | 1, 21 19 1
piṣṭair dhūmauṣadhair evaṁ pañcakṛtvaḥ pralepayet || 1, 21 19 2
vartir aṅguṣṭhakasthūlā yavamadhyā yathā bhavet | 1, 21 20 1
chāyāśuṣkāṁ vigarbhāṁ tāṁ snehābhyaktāṁ yathāyatham || 1, 21 20 2
dhūmanetrārpitāṁ pātum agnipluṣṭāṁ prayojayet | 1, 21 21 1
śarāvasampuṭacchidre nāḍīṁ nyasya daśāṅgulām || 1, 21 21 2
kāsaḥ śvāsaḥ pīnaso visvaratvaṁ pūtir gandhaḥ pāṇḍutā keśadoṣaḥ | 1, 21 22 1
karṇāsyākṣisrāvakaṇḍvartijāḍyaṁ tandrā hidhmā dhūmapaṁ na spṛśanti || 1, 21 22 2
catuḥprakāro gaṇḍūṣaḥ snigdhaḥ śamanaśodhanau | 1, 22 1 1
ropaṇaśca trayas tatra triṣu yojyāścalādiṣu || 1, 22 1 2
antyo vraṇaghnaḥ snigdho 'tra svādvamlapaṭusādhitaiḥ | 1, 22 2 1
snehaiḥ saṁśamanas tiktakaṣāyamadhurauṣadhaiḥ || 1, 22 2 2
śodhanas tiktakaṭvamlapaṭūṣṇai ropaṇaḥ punaḥ | 1, 22 3 1
kaṣāyatiktakais tatra snehaḥ kṣīraṁ madhūdakam || 1, 22 3 2
śuktaṁ madyaṁ raso mūtraṁ dhānyāmlaṁ ca yathāyatham | 1, 22 4 1
kalkair yuktaṁ vipakvaṁ vā yathāsparśaṁ prayojayet || 1, 22 4 2
dantaharṣe dantacāle mukharoge ca vātike | 1, 22 5 1
sukhoṣṇam athavā śītaṁ tilakalkodakaṁ hitam || 1, 22 5 2
gaṇḍūṣadhāraṇe nityaṁ tailaṁ māṁsaraso 'thavā | 1, 22 6 1
ūṣādāhānvite pāke kṣate cāgantusambhave || 1, 22 6 2
viṣe kṣārāgnidagdhe ca sarpir dhāryaṁ payo 'thavā | 1, 22 7 1
vaiśadyaṁ janayatyāśu saṁdadhāti mukhe vraṇān || 1, 22 7 2
dāhatṛṣṇāpraśamanaṁ madhugaṇḍūṣadhāraṇam | 1, 22 8 1
dhānyāmlam āsyavairasyamaladaurgandhyanāśanam || 1, 22 8 2
tad evālavaṇaṁ śītaṁ mukhaśoṣaharaṁ param | 1, 22 9 1
āśu kṣārāmbugaṇḍūṣo bhinatti śleṣmaṇaś cayam || 1, 22 9 2
sukhoṣṇodakagaṇḍūṣair jāyate vaktralāghavam | 1, 22 10 1
nivāte sātape svinnamṛditaskandhakandharaḥ || 1, 22 10 2
gaṇḍūṣam apiban kiṁcidunnatāsyo vidhārayet | 1, 22 11 1
kaphapūrṇāsyatā yāvat sravadghrāṇākṣatāthavā || 1, 22 11 2
manyāśiraḥkarṇamukhākṣirogāḥ prasekakaṇṭhāmayavaktraśoṣāḥ | 1, 22 12 1
hṛllāsatandrārucipīnasāśca sādhyā viśeṣāt kavaḍagraheṇa || 1, 22 12 2
kalko rasakriyā cūrṇas trividhaṁ pratisāraṇam || 1, 22 13 1
yuñjyāt tat kapharogeṣu gaṇḍūṣavihitauṣadhaiḥ | 1, 22 14 1
mukhālepas tridhā doṣaviṣahā varṇakṛcca saḥ || 1, 22 14 2
uṣṇo vātakaphe śastaḥ śeṣeṣvatyarthaśītalaḥ | 1, 22 15 1
tripramāṇaś caturbhāgatribhāgārdhāṅgulonnatiḥ || 1, 22 15 2
aśuṣkasya sthitis tasya śuṣko dūṣayati chavim | 1, 22 16 1
tam ārdrayitvāpanayet tadante 'bhyaṅgam ācaret || 1, 22 16 2
vivarjayed divāsvapnabhāṣyāgnyātapaśukkrudhaḥ | 1, 22 17 1
na yojyaḥ pīnase 'jīrṇe dattanasye hanugrahe || 1, 22 17 2
arocake jāgarite sa tu hanti suyojitaḥ | 1, 22 18 1
akālapalitavyaṅgavalītimiranīlikāḥ || 1, 22 18 2
kolamajjā vṛṣān mūlaṁ śābaraṁ gaurasarṣapāḥ | 1, 22 19 1
siṁhīmūlaṁ tilāḥ kṛṣṇā dārvītvaṅ nistuṣā yavāḥ || 1, 22 19 2
darbhamūlahimośīraśirīṣamiśitaṇḍulāḥ | 1, 22 20 1
kumudotpalakalhāradūrvāmadhukacandanam || 1, 22 20 2
kālīyakatilośīramāṁsītagarapadmakam | 1, 22 21 1
tālīśagundrāpuṇḍrāhvayaṣṭīkāśanatāguru || 1, 22 21 2
ityardhārdhoditā lepā hemantādiṣu ṣaṭ smṛtāḥ | 1, 22 22 1
mukhālepanaśīlānāṁ dṛḍhaṁ bhavati darśanam || 1, 22 22 2
vadanaṁ cāparimlānaṁ ślakṣṇaṁ tāmarasopamam | 1, 22 23 1
abhyaṅgasekapicavo vastiś ceti caturvidham || 1, 22 23 2
mūrdhatailaṁ bahuguṇaṁ tad vidyād uttarottaram | 1, 22 24 1
tatrābhyaṅgaḥ prayoktavyo raukṣyakaṇḍūmalādiṣu || 1, 22 24 2
arūṁṣikāśirastodadāhapākavraṇeṣu tu | 1, 22 25 1
pariṣekaḥ picuḥ keśaśātasphuṭanadhūpane || 1, 22 25 2
netrastambhe ca vastis tu prasuptyarditajāgare | 1, 22 26 1
nāsāsyaśoṣe timire śiroroge ca dāruṇe || 1, 22 26 2
vidhis tasya niṣaṇṇasya pīṭhe jānusame mṛdau | 1, 22 27 1
śuddhāktasvinnadehasya dinānte gavyamāhiṣam || 1, 22 27 2
dvādaśāṅgulavistīrṇaṁ carmapaṭṭaṁ śiraḥsamam | 1, 22 28 1
ā karṇabandhanasthānaṁ lalāṭe vastraveṣṭite || 1, 22 28 2
cailaveṇikayā baddhvā māṣakalkena lepayet | 1, 22 29 1
tato yathāvyādhi śṛtaṁ snehaṁ koṣṇaṁ niṣecayet || 1, 22 29 2
ūrdhvaṁ keśabhuvo yāvad aṅgulaṁ dhārayecca tam | 1, 22 30 1
ā vaktranāsikotkledād daśāṣṭau ṣaṭ calādiṣu || 1, 22 30 2
mātrāsahasrāṇyaruje tvekaṁ skandhādi mardayet | 1, 22 31 1
muktasnehasya paramaṁ saptāhaṁ tasya sevanam || 1, 22 31 2
dhārayet pūraṇaṁ karṇe karṇamūlaṁ vimardayan | 1, 22 32 1
rujaḥ syān mārdavaṁ yāvan mātrāśatam avedane || 1, 22 32 2
yāvat paryeti hastāgraṁ dakṣiṇaṁ jānumaṇḍalam | 1, 22 33 1
nimeṣonmeṣakālena samaṁ mātrā tu sā smṛtā || 1, 22 33 2
kacasadanasitatvapiñjaratvaṁ pariphuṭanaṁ śirasaḥ samīrarogān | 1, 22 34 1
jayati janayatīndriyaprasādaṁ svarahanumūrdhabalaṁ ca mūrdhatailam || 1, 22 34 2
sarveṣām akṣirogāṇām ādāvāścyotanaṁ hitam | 1, 23 1 1
ruktodakaṇḍugharṣāśrudāharāganibarhaṇam || 1, 23 1 2
uṣṇaṁ vāte kaphe koṣṇaṁ tacchītaṁ raktapittayoḥ | 1, 23 2 1
nivātasthasya vāmena pāṇinonmīlya locanam || 1, 23 2 2
śuktau pralambayānyena picuvartyā kanīnike | 1, 23 3 1
daśa dvādaśa vā bindūn dvyaṅgulād avasecayet || 1, 23 3 2
tataḥ pramṛjya mṛdunā cailena kaphavātayoḥ | 1, 23 4 1
anyena koṣṇapānīyaplutena svedayen mṛdu || 1, 23 4 2
atyuṣṇatīkṣṇaṁ rugrāgadṛṅnāśāyākṣisecanam | 1, 23 5 1
atiśītaṁ tu kurute nistodastambhavedanāḥ || 1, 23 5 2
kaṣāyavartmatāṁ gharṣaṁ kṛcchrād unmeṣaṇaṁ bahu | 1, 23 6 1
vikāravṛddhim atyalpaṁ saṁrambham aparisrutam || 1, 23 6 2
gatvā saṁdhiśiroghrāṇamukhasrotāṁsi bheṣajam | 1, 23 7 1
ūrdhvagān nayane nyastam apavartayate malān || 1, 23 7 2
athāñjanaṁ śuddhatanor netramātrāśraye male | 1, 23 8 1
pakvaliṅge 'lpaśophātikaṇḍūpaicchilyalakṣite || 1, 23 8 2
mandagharṣāśrurāge 'kṣṇi prayojyaṁ ghanadūṣike | 1, 23 9 1
ārte pittakaphāsṛgbhir mārutena viśeṣataḥ || 1, 23 9 2
lekhanaṁ ropaṇaṁ dṛṣṭiprasādanam iti tridhā | 1, 23 10 1
añjanaṁ lekhanaṁ tatra kaṣāyāmlapaṭūṣaṇaiḥ || 1, 23 10 2
ropaṇaṁ tiktakair dravyaiḥ svāduśītaiḥ prasādanam | 1, 23 11 1
tīkṣṇāñjanābhisaṁtapte nayane tat prasādanam || 1, 23 11 2
prayujyamānaṁ labhate pratyañjanasamāhvayam | 1, 23 12 1
daśāṅgulā tanur madhye śalākā mukulānanā || 1, 23 12 2
praśastā lekhane tāmrī ropaṇe kālalohajā | 1, 23 13 1
aṅgulī ca suvarṇotthā rūpyajā ca prasādane || 1, 23 13 2
piṇḍo rasakriyā cūrṇas tridhaivāñjanakalpanā | 1, 23 14 1
gurau madhye laghau doṣe tāṁ krameṇa prayojayet || 1, 23 14 2
hareṇumātrā piṇḍasya vellamātrā rasakriyā | 1, 23 15 1
tīkṣṇasya dviguṇaṁ tasya mṛdunaś cūrṇitasya ca || 1, 23 15 2
dve śalāke tu tīkṣṇasya tisras taditarasya ca | 1, 23 16 1
niśi svapne na madhyāhne mlāne noṣṇagabhastibhiḥ || 1, 23 16 2
akṣirogāya doṣāḥ syur vardhitotpīḍitadrutāḥ | 1, 23 17 1
prātaḥ sāyaṁ ca tacchāntyai vyabhre 'rke 'to 'ñjayet sadā || 1, 23 17 2
vadantyanye tu na divā prayojyaṁ tīkṣṇam añjanam | 1, 23 18 1
virekadurbalaṁ cakṣur ādityaṁ prāpya sīdati || 1, 23 18 2
svapnena rātrau kālasya saumyatvena ca tarpitā | 1, 23 19 1
śītasātmyā dṛg āgneyī sthiratāṁ labhate punaḥ || 1, 23 19 2
atyudrikte balāse tu lekhanīye 'thavā gade | 1, 23 20 1
kāmam ahnyapi nātyuṣṇe tīkṣṇam akṣṇi prayojayet || 1, 23 20 2
aśmano janma lohasya tata eva ca tīkṣṇatā | 1, 23 21 1
upaghāto 'pi tenaiva tathā netrasya tejasaḥ || 1, 23 21 2
na rātrāvapi śīte 'ti netre tīkṣṇāñjanaṁ hitam | 1, 23 22 1
doṣam asrāvayet stabdhaṁ kaṇḍūjāḍyādikāri tat || 1, 23 22 2
nāñjayed bhītavamitaviriktāśitavegite | 1, 23 23 1
kruddhajvaritatāntākṣiśirorukśokajāgare || 1, 23 23 2
adṛṣṭe 'rke śiraḥsnāte pītayor dhūmamadyayoḥ | 1, 23 24 1
ajīrṇe 'gnyarkasaṁtapte divāsupte pipāsite || 1, 23 24 2
atitīkṣṇamṛdustokabahvacchaghanakarkaśam | 1, 23 25 1
atyarthaśītalaṁ taptam añjanaṁ nāvacārayet || 1, 23 25 2
athānumīlayan dṛṣṭim antaḥ saṁcārayecchanaiḥ | 1, 23 26 1
añjite vartmanī kiṁcic cālayeccaivam añjanam || 1, 23 26 2
tīkṣṇaṁ vyāpnoti sahasā na conmeṣanimeṣaṇam | 1, 23 27 1
niṣpīḍanaṁ ca vartmabhyāṁ kṣālanaṁ vā samācaret || 1, 23 27 2
apetauṣadhasaṁrambhaṁ nirvṛtaṁ nayanaṁ yadā | 1, 23 28 1
vyādhidoṣartuyogyābhir adbhiḥ prakṣālayet tadā || 1, 23 28 2
dakṣiṇāṅguṣṭhakenākṣi tato vāmaṁ savāsasā | 1, 23 29 1
ūrdhvavartmani saṁgṛhya śodhyaṁ vāmena cetarat || 1, 23 29 2
vartmaprāpto 'ñjanād doṣo rogān kuryād ato 'nyathā | 1, 23 30 1
kaṇḍūjāḍye 'ñjanaṁ tīkṣṇaṁ dhūmaṁ vā yojayet punaḥ || 1, 23 30 2
nayane tāmyati stabdhe śuṣke rūkṣe 'bhighātite | 1, 24 1 1
vātapittāture jihme śīrṇapakṣmāvilekṣaṇe || 1, 24 1 2
kṛcchronmīlasirāharṣasirotpātatamo'rjunaiḥ | 1, 24 2 1
syandamanthānyatovātavātaparyāyaśukrakaiḥ || 1, 24 2 2
āture śāntarāgāśruśūlasaṁrambhadūṣike | 1, 24 3 1
nivāte tarpaṇaṁ yojyaṁ śuddhayor mūrdhakāyayoḥ || 1, 24 3 2
kāle sādhāraṇe prātaḥ sāyaṁ vottānaśāyinaḥ | 1, 24 4 1
yavamāṣamayīṁ pālīṁ netrakośād bahiḥ samām || 1, 24 4 2
dvyaṅguloccāṁ dṛḍhāṁ kṛtvā yathāsvaṁ siddham āvapet | 1, 24 5 1
sarpir nimīlite netre taptāmbupravilāyitam || 1, 24 5 2
naktāndhyavātatimirakṛcchrabodhādike vasām | 1, 24 6 1
ā pakṣmāgrād athonmeṣaṁ śanakais tasya kurvataḥ || 1, 24 6 2
mātrā vigaṇayet tatra vartmasaṁdhisitāsite | 1, 24 7 1
dṛṣṭau ca kramaśo vyādhau śataṁ trīṇi ca pañca ca || 1, 24 7 2
śatāni sapta cāṣṭau ca daśa manthe daśānile | 1, 24 8 1
pitte ṣaṭ svasthavṛtte ca balāse pañca dhārayet || 1, 24 8 2
kṛtvāpāṅge tato dvāraṁ snehaṁ pātre nigālayet | 1, 24 9 1
pibecca dhūmaṁ nekṣeta vyoma rūpaṁ ca bhāsvaram || 1, 24 9 2
itthaṁ pratidinaṁ vāyau pitte tvekāntaraṁ kaphe | 1, 24 10 1
svasthe tu dvyantaraṁ dadyād ā tṛpter iti yojayet || 1, 24 10 2
prakāśakṣamatā svāsthyaṁ viśadaṁ laghu locanam | 1, 24 11 1
tṛpte viparyayo 'tṛpte 'titṛpte śleṣmajā rujaḥ || 1, 24 11 2
snehapītā tanur iva klāntā dṛṣṭir hi sīdati | 1, 24 12 1
tarpaṇānantaraṁ tasmād dṛgbalādhānakāriṇam || 1, 24 12 2
puṭapākaṁ prayuñjīta pūrvokteṣveva yakṣmasu | 1, 24 13 1
sa vāte snehanaḥ śleṣmasahite lekhano hitaḥ || 1, 24 13 2
dṛgdaurbalye 'nile pitte rakte svasthe prasādanaḥ | 1, 24 14 1
bhūśayaprasahānūpamedomajjavasāmiṣaiḥ || 1, 24 14 2
snehanaṁ payasā piṣṭair jīvanīyaiśca kalpayet | 1, 24 15 1
mṛgapakṣiyakṛnmāṁsamuktāyastāmrasaindhavaiḥ || 1, 24 15 2
srotojaśaṅkhaphenālair lekhanaṁ mastukalkitaiḥ | 1, 24 16 1
mṛgapakṣiyakṛnmajjavasāntrahṛdayāmiṣaiḥ || 1, 24 16 2
madhuraiḥ saghṛtaiḥ stanyakṣīrapiṣṭaiḥ prasādanam | 1, 24 17 1
bilvamātraṁ pṛthak piṇḍaṁ māṁsabheṣajakalkayoḥ || 1, 24 17 2
uruvūkavaṭāmbhojapattraiḥ snehādiṣu kramāt | 1, 24 18 1
veṣṭayitvā mṛdā liptaṁ dhavadhanvanagomayaiḥ || 1, 24 18 2
pacet pradīptair agnyābhaṁ pakvaṁ niṣpīḍya tadrasam | 1, 24 19 1
netre tarpaṇavad yuñjyācchataṁ dve trīṇi dhārayet || 1, 24 19 2
lekhanasnehanāntyeṣu koṣṇau pūrvau himo 'paraḥ | 1, 24 20 1
dhūmapo 'nte tayor eva yogās tatra ca tṛptivat || 1, 24 20 2
tarpaṇaṁ puṭapākaṁ ca nasyānarhe na yojayet | 1, 24 21 1
yāvantyahāni yuñjīta dvistato hitabhāgbhavet || 1, 24 21 2
mālatīmallikāpuṣpair baddhākṣo nivasen niśām || 1, 24 22 1
sarvātmanā netrabalāya yatnaṁ kurvīta nasyāñjanatarpaṇādyaiḥ | 1, 24 23 1
dṛṣṭiś ca naṣṭā vividhaṁ jagacca tamomayaṁ jāyata ekarūpam || 1, 24 23 2
nānāvidhānāṁ śalyānāṁ nānādeśaprabodhinām | 1, 25 1 1
āhartum abhyupāyo yastad yantraṁ yacca darśane || 1, 25 1 2
arśobhagandarādīnāṁ śastrakṣārāgniyojane | 1, 25 2 1
śeṣāṅgaparirakṣāyāṁ tathā vastyādikarmaṇi || 1, 25 2 2
ghaṭikālābuśṛṅgaṁ ca jāmbavauṣṭhādikāni ca | 1, 25 3 1
anekarūpakāryāṇi yantrāṇi vividhānyataḥ || 1, 25 3 2
vikalpya kalpayet buddhyā yathāsthūlaṁ tu vakṣyate | 1, 25 4 1
tulyāni kaṅkasiṁharkṣakākādimṛgapakṣiṇām || 1, 25 4 2
mukhair mukhāni yantrāṇāṁ kuryāt tatsaṁjñakāni ca | 1, 25 5 1
aṣṭādaśāṅgulāyāmānyāyasāni ca bhūriśaḥ || 1, 25 5 2
masūrākāraparyantaiḥ kaṇṭhe baddhāni kīlakaiḥ | 1, 25 6 1
vidyāt svastikayantrāṇi mūle 'ṅkuśanatāni ca || 1, 25 6 2
tair dṛḍhair asthisaṁlagnaśalyāharaṇam iṣyate | 1, 25 7 1
kīlabaddhavimuktāgrau saṁdaṁśau ṣoḍaśāṅgulau || 1, 25 7 2
tvaksirāsnāyupiśitalagnaśalyāpakarṣaṇau | 1, 25 8 1
ṣaḍaṅgulo 'nyo haraṇe sūkṣmaśalyopapakṣmaṇām || 1, 25 8 2
mucuṇḍī sūkṣmadantarjur mūle rucakabhūṣaṇā | 1, 25 9 1
gambhīravraṇamāṁsānām armaṇaḥ śeṣitasya ca || 1, 25 9 2
dve dvādaśāṅgule matsyatālavat dvyekatālake | 1, 25 10 1
tālayantre smṛte karṇanāḍīśalyāpahāriṇī || 1, 25 10 2
nāḍīyantrāṇi suṣirāṇy ekānekamukhāni ca | 1, 25 11 1
srotogatānāṁ śalyānām āmayānāṁ ca darśane || 1, 25 11 2
kriyāṇāṁ sukaratvāya kuryād ācūṣaṇāya ca | 1, 25 12 1
tadvistāraparīṇāhadairghyaṁ sroto'nurodhataḥ || 1, 25 12 2
daśāṅgulārdhanāhāntaḥkaṇṭhaśalyāvalokinī | 1, 25 13 1
nāḍī pañcamukhacchidrā catuṣkarṇasya saṁgrahe || 1, 25 13 2
vāraṅgasya dvikarṇasya tricchidrā tatpramāṇataḥ | 1, 25 14 1
vāraṅgakarṇasaṁsthānānāhadairghyānurodhataḥ || 1, 25 14 2
nāḍīr evaṁvidhāś cānyā draṣṭuṁ śalyāni kārayet | 1, 25 15 1
padmakarṇikayā mūrdhni sadṛśī dvādaśāṅgulā || 1, 25 15 2
caturthasuṣirā nāḍī śalyanirghātinī matā | 1, 25 16 1
arśasāṁ gostanākāraṁ yantrakaṁ caturaṅgulam || 1, 25 16 2
nāhe pañcāṅgulaṁ puṁsāṁ pramadānāṁ ṣaḍaṅgulam | 1, 25 17 1
dvicchidraṁ darśane vyādher ekacchidraṁ tu karmaṇi || 1, 25 17 2
madhye 'sya tryaṅgulaṁ chidram aṅguṣṭhodaravistṛtam | 1, 25 18 1
ardhāṅgulocchritodvṛttakarṇikaṁ ca tadūrdhvataḥ || 1, 25 18 2
śamyākhyaṁ tādṛg acchidraṁ yantram arśaḥprapīḍanam | 1, 25 19 1
sarvathāpanayed oṣṭhaṁ chidrād ūrdhvaṁ bhagandare || 1, 25 19 2
ghrāṇārbudārśasām ekacchidrā nāḍyaṅguladvayā | 1, 25 20 1
pradeśinīparīṇāhā syād bhagandarayantravat || 1, 25 20 2
aṅgulītrāṇakaṁ dāntaṁ vārkṣaṁ vā caturaṅgulam | 1, 25 21 1
dvicchidraṁ gostanākāraṁ tadvaktravivṛtau sukham || 1, 25 21 2
yonivraṇekṣaṇaṁ madhye suṣiraṁ ṣoḍaśāṅgulam | 1, 25 22 1
mudrābaddhaṁ caturbhittam ambhojamukulānanam || 1, 25 22 2
catuḥśalākam ākrāntaṁ mūle tad vikasen mukhe | 1, 25 23 1
yantre nāḍīvraṇābhyaṅgakṣālanāya ṣaḍaṅgule || 1, 25 23 2
vastiyantrākṛtī mūle mukhe 'ṅguṣṭhakalāyakhe | 1, 25 24 1
agrato 'karṇike mūle nibaddhamṛducarmaṇī || 1, 25 24 2
dvidvārā nalikā picchanalikā vodakodare | 1, 25 25 1
dhūmavastyādiyantrāṇi nirdiṣṭāni yathāyatham || 1, 25 25 2
tryaṅgulāsyaṁ bhavecchṛṅgaṁ cūṣaṇe 'ṣṭādaśāṅgulam | 1, 25 26 1
agre siddhārthakacchidraṁ sunaddhaṁ cūcukākṛti || 1, 25 26 2
syād dvādaśāṅgulo 'lābur nāhe tvaṣṭādaśāṅgulaḥ | 1, 25 27 1
catustryaṅgulavṛttāsyo dīpto 'ntaḥ śleṣmaraktahṛt || 1, 25 27 2
tadvad ghaṭī hitā gulmavilayonnamane ca sā | 1, 25 28 1
śalākākhyāni yantrāṇi nānākarmākṛtīni ca || 1, 25 28 2
yathāyogapramāṇāni teṣām eṣaṇakarmaṇī | 1, 25 29 1
ubhe gaṇḍūpadamukhe srotobhyaḥ śalyahāriṇī || 1, 25 29 2
masūradalavaktre dve syātām aṣṭanavāṅgule | 1, 25 30 1
śaṅkavaḥ ṣaḍ ubhau teṣāṁ ṣoḍaśadvādaśāṅgulau || 1, 25 30 2
vyūhane 'hiphaṇāvaktrau dvau daśadvādaśāṅgulau | 1, 25 31 1
cālane śarapuṅkhāsyāvāhārye baḍiśākṛtī || 1, 25 31 2
nato 'gre śaṅkunā tulyo garbhaśaṅkur iti smṛtaḥ | 1, 25 32 1
aṣṭāṅgulāyatas tena mūḍhagarbhaṁ haret striyāḥ || 1, 25 32 2
aśmaryāharaṇaṁ sarpaphaṇāvad vakram agrataḥ | 1, 25 33 1
śarapuṅkhamukhaṁ dantapātanaṁ caturaṅgulam || 1, 25 33 2
kārpāsavihitoṣṇīṣāḥ śalākāḥ ṣaṭ pramārjane | 1, 25 34 1
pāyāvāsannadūrārthe dve daśadvādaśāṅgule || 1, 25 34 2
dve ṣaṭsaptāṅgule ghrāṇe dve karṇe 'ṣṭanavāṅgule | 1, 25 35 1
karṇaśodhanam aśvatthapattraprāntaṁ sruvānanam || 1, 25 35 2
śalākājāmbavauṣṭhānāṁ kṣāre 'gnau ca pṛthak trayam | 1, 25 36 1
yuñjyāt sthūlāṇudīrghāṇāṁ śalākām antravardhmani || 1, 25 36 2
madhyordhvavṛttadaṇḍāṁ ca mūle cārdhendusaṁnibhām | 1, 25 37 1
kolāsthidalatulyāsyā nāsārśo'rbudadāhakṛt || 1, 25 37 2
aṣṭāṅgulā nimnamukhās tisraḥ kṣārauṣadhakrame | 1, 25 38 1
kanīnīmadhyamānāmīnakhamānasamair mukhaiḥ || 1, 25 38 2
svaṁ svam uktāni yantrāṇi meḍhraśuddhyañjanādiṣu | 1, 25 39 1
anuyantrāṇyayaskāntarajjūvastrāśmamudgarāḥ || 1, 25 39 2
vadhrāntrajihvāvālāśca śākhānakhamukhadvijāḥ | 1, 25 40 1
kālaḥ pākaḥ karaḥ pādo bhayaṁ harṣaś ca tatkriyāḥ || 1, 25 40 2
upāyavit pravibhajed ālocya nipuṇaṁ dhiyā || 1, 25 41 1
nirghātanonmathanapūraṇamārgaśuddhisaṁvyūhanāharaṇabandhanapīḍanāni | 1, 25 42 1
ācūṣaṇonnamananāmanacālabhaṅgavyāvartanarjukaraṇāni ca yantrakarma || 1, 25 42 2
vivartate sādhvavagāhate ca grāhyaṁ gṛhītvoddharate ca yasmāt | 1, 25 43 1
yantreṣvataḥ kaṅkamukhaṁ pradhānaṁ sthāneṣu sarveṣvadhikāri yacca || 1, 25 43 2
ṣaḍviṁśatiḥ sukarmārair ghaṭitāni yathāvidhi | 1, 26 1 1
śastrāṇi romavāhīni bāhulyenāṅgulāni ṣaṭ || 1, 26 1 2
surūpāṇi sudhārāṇi sugrahāṇi ca kārayet | 1, 26 2 1
akarālāni sudhmātasutīkṣṇāvartite 'yasi || 1, 26 2 2
samāhitamukhāgrāṇi nīlāmbhojacchavīni ca | 1, 26 3 1
nāmānugatarūpāṇi sadā saṁnihitāni ca || 1, 26 3 2
svonmānārdhacaturthāṁśaphalānyekaikaśo 'pi ca | 1, 26 4 1
prāyo dvitrāṇi yuñjīta tāni sthānaviśeṣataḥ || 1, 26 4 2
maṇḍalāgraṁ phale teṣāṁ tarjanyantarnakhākṛti | 1, 26 5 1
lekhane chedane yojyaṁ pothakīśuṇḍikādiṣu || 1, 26 5 2
vṛddhipattraṁ kṣurākāraṁ chedabhedanapāṭane | 1, 26 6 1
ṛjvagram unnate śophe gambhīre ca tad anyathā || 1, 26 6 2
natāgraṁ pṛṣṭhato dīrghahrasvavaktraṁ yathāśrayam | 1, 26 7 1
utpalādhyardhadhārākhye bhedane chedane tathā || 1, 26 7 2
sarpāsyaṁ ghrāṇakarṇārśaśchedane 'rdhāṅgulaṁ phale | 1, 26 8 1
gateranveṣaṇe ślakṣṇā gaṇḍūpadamukhaiṣaṇī || 1, 26 8 2
bhedanārthe 'parā sūcīmukhā mūlaniviṣṭakhā | 1, 26 9 1
vetasaṁ vyadhane srāvye śarāryāsyatrikūrcake || 1, 26 9 2
kuśāṭā vadane srāvye dvyaṅgulaṁ syāt tayoḥ phalam | 1, 26 10 1
tadvad antarmukhaṁ tasya phalam adhyardham aṅgulam || 1, 26 10 2
ardhacandrānanaṁ caitat tathādhyardhāṅgulaṁ phale | 1, 26 11 1
vrīhivaktraṁ prayojya ca tat sirodarayor vyadhe || 1, 26 11 2
pṛthuḥ kuṭhārī godantasadṛśārdhāṅgulānanā | 1, 26 12 1
tayordhvadaṇḍayā vidhyed uparyasthnāṁ sthitāṁ sirām || 1, 26 12 2
tāmrī śalākā dvimukhī mukhe kuruvakākṛtiḥ | 1, 26 13 1
liṅganāśaṁ tayā vidhyet kuryād aṅguliśastrakam || 1, 26 13 2
mudrikānirgatamukhaṁ phale tvardhāṅgulāyatam | 1, 26 14 1
yogato vṛddhipattreṇa maṇḍalāgreṇa vā samam || 1, 26 14 2
tat pradeśinyagraparvapramāṇārpaṇamudrikam | 1, 26 15 1
sūtrabaddhaṁ galasrotorogacchedanabhedane || 1, 26 15 2
grahaṇe śuṇḍikārmāder baḍiśaṁ sunatānanam | 1, 26 16 1
chede 'sthnāṁ karapattraṁ tu kharadhāraṁ daśāṅgulam || 1, 26 16 2
vistāre dvyaṅgulaṁ sūkṣmadantaṁ sutsarubandhanam | 1, 26 17 1
snāyusūtrakacachede kartarī kartarīnibhā || 1, 26 17 2
vakrarjudhāraṁ dvimukhaṁ nakhaśastraṁ navāṅgulam | 1, 26 18 1
sūkṣmaśalyoddhṛticchedabhedapracchānalekhane || 1, 26 18 2
ekadhāraṁ catuṣkoṇaṁ prabaddhākṛti caikataḥ | 1, 26 19 1
dantalekhanakaṁ tena śodhayed dantaśarkarām || 1, 26 19 2
vṛttā gūḍhadṛḍhāḥ pāśe tisraḥ sūcyo 'tra sīvane | 1, 26 20 1
māṁsalānāṁ pradeśānāṁ tryaśrā tryaṅgulam āyatā || 1, 26 20 2
alpamāṁsāsthisaṁdhisthavraṇānāṁ dvyaṅgulāyatā | 1, 26 21 1
vrīhivaktrā dhanurvakrā pakvāmāśayamarmasu || 1, 26 21 2
sā sārdhadvyaṅgulā sarvavṛttās tāścaturaṅgulāḥ | 1, 26 22 1
kūrco vṛttaikapīṭhasthāḥ saptāṣṭau vā subandhanāḥ || 1, 26 22 2
sa yojyo nīlikāvyaṅgakeśaśāteṣu kuṭṭane | 1, 26 23 1
ardhāṅgulamukhair vṛttairaṣṭābhiḥ kaṇṭakaiḥ khajaḥ || 1, 26 23 2
pāṇibhyāṁ mathyamānena ghrāṇāt tena hared asṛk | 1, 26 24 1
vyadhanaṁ karṇapālīnāṁ yūthikāmukulānanam || 1, 26 24 2
ārārdhāṅgulavṛttāsyā tatpraveśā tathordhvataḥ | 1, 26 25 1
caturaśrā tayā vidhyecchophaṁ pakvāmasaṁśaye || 1, 26 25 2
karṇapālīṁ ca bahalāṁ bahalāyāśca śasyate | 1, 26 26 1
sūcī tribhāgasuṣirā tryaṅgulā karṇavedhanī || 1, 26 26 2
jalaukaḥkṣāradahanakācopalanakhādayaḥ | 1, 26 27 1
alauhānyanuśastrāṇi tānyevaṁ ca vikalpayet || 1, 26 27 2
aparāṇyapi yantrādīnyupayogaṁ ca yaugikam | 1, 26 28 1
utpāṭyapāṭyasīvyaiṣyalekhyapracchānakuṭṭanam || 1, 26 28 2
chedyaṁ bhedyaṁ vyadho mantho graho dāhaśca tatkriyāḥ | 1, 26 29 1
kuṇṭhakhaṇḍatanusthūlahrasvadīrghatvavakratāḥ || 1, 26 29 2
śastrāṇāṁ kharadhāratvam aṣṭau doṣāḥ prakīrtitāḥ | 1, 26 30 1
chedabhedanalekhyārthaṁ śastraṁ vṛntaphalāntare || 1, 26 30 2
tarjanīmadhyamāṅguṣṭhair gṛhṇīyāt susamāhitaḥ | 1, 26 31 1
visrāvaṇāni vṛntāgre tarjanyaṅguṣṭhakena ca || 1, 26 31 2
talapracchannavṛntāgraṁ grāhyaṁ vrīhimukhaṁ mukhe | 1, 26 32 1
mūleṣvāharaṇārthāni kriyāsaukaryato 'param || 1, 26 32 2
syān navāṅgulavistāraḥ sughano dvādaśāṅgulaḥ | 1, 26 33 1
kṣaumapattrorṇakauśeyadukūlamṛducarmajaḥ || 1, 26 33 2
vinyastapāśaḥ susyūtaḥ sāntarorṇāsthaśastrakaḥ | 1, 26 34 1
śalākāpihitāsyaśca śastrakośaḥ susaṁcayaḥ || 1, 26 34 2
jalaukasas tu sukhināṁ raktasrāvāya yojayet | 1, 26 35 1
duṣṭāmbumatsyabhekāhiśavakothamalodbhavāḥ || 1, 26 35 2
raktāḥ śvetā bhṛśaṁ kṛṣṇāścapalāḥ sthūlapicchilāḥ | 1, 26 36 1
indrāyudhavicitrordhvarājayo romaśāśca tāḥ || 1, 26 36 2
saviṣā varjayet tābhiḥ kaṇḍūpākajvarabhramāḥ | 1, 26 37 1
viṣapittāsranut kāryaṁ tatra śuddhāmbujāḥ punaḥ || 1, 26 37 2
nirviṣāḥ śaivalaśyāvā vṛttā nīlordhvarājayaḥ | 1, 26 38 1
kaṣāyapṛṣṭhās tanvaṅgyaḥ kiṁcitpītodarāśca yāḥ || 1, 26 38 2
tā apyasamyagvamanāt pratataṁ ca nipātanāt | 1, 26 39 1
sīdantīḥ salilaṁ prāpya raktamattā iti tyajet || 1, 26 39 2
athetarā niśākalkayukte 'mbhasi pariplutāḥ | 1, 26 40 1
avantisome takre vā punaścāśvāsitā jale || 1, 26 40 2
lāgayed ghṛtamṛtstanyaraktaśastranipātanaiḥ | 1, 26 41 1
pibantīrunnataskandhāśchādayen mṛduvāsasā || 1, 26 41 2
saṁpṛktād duṣṭaśuddhāsrāj jalaukā duṣṭaśoṇitam | 1, 26 42 1
ādatte prathamaṁ haṁsaḥ kṣīraṁ kṣīrodakād iva || 1, 26 42 2
gulmārśovidradhīn kuṣṭhavātaraktagalāmayān | 1, 26 43 1
netrarugviṣavīsarpān śamayanti jalaukasaḥ || 1, 26 43 2
daṁśasya tode kaṇḍvāṁ vā mokṣayed vāmayecca tām | 1, 26 44 1
paṭutailāktavadanāṁ ślakṣṇakaṇḍanarūṣitām || 1, 26 44 2
rakṣan raktamadād bhūyaḥ saptāhaṁ tā na pātayet | 1, 26 45 1
pūrvavat paṭutā dārḍhyaṁ samyagvānte jalaukasām || 1, 26 45 2
klamo 'tiyogān mṛtyur vā durvānte stabdhatā madaḥ | 1, 26 46 1
anyatrānyatra tāḥ sthāpyā ghaṭe mṛtsnāmbugarbhiṇi || 1, 26 46 2
lālādikothanāśārthaṁ saviṣāḥ syus tadanvayāt | 1, 26 47 1
aśuddhau srāvayed daṁśān haridrāguḍamākṣikaiḥ || 1, 26 47 2
śatadhautājyapicavas tato lepāśca śītalāḥ | 1, 26 48 1
duṣṭaraktāpagamanāt sadyo rāgarujāṁ śamaḥ || 1, 26 48 2
aśuddhaṁ calitaṁ sthānāt sthitaṁ raktaṁ vraṇāśaye | 1, 26 49 1
vyamlībhavet paryuṣitaṁ tasmāt tat srāvayet punaḥ || 1, 26 49 2
yuñjyān nālābughaṭikā rakte pittena dūṣite | 1, 26 50 1
tāsām analasaṁyogād yuñjyāt tu kaphavāyunā || 1, 26 50 2
kaphena duṣṭaṁ rudhiraṁ na śṛṅgeṇa vinirharet | 1, 26 51 1
skannatvād vātapittābhyāṁ duṣṭaṁ śṛṅgeṇa nirharet || 1, 26 51 2
gātraṁ baddhvopari dṛḍhaṁ rajjvā paṭṭena vā samam | 1, 26 52 1
snāyusaṁdhyasthimarmāṇi tyajan pracchānam ācaret || 1, 26 52 2
adhodeśa pravisṛtaiḥ padairuparigāmibhiḥ | 1, 26 53 1
na gāḍhaghanatiryagbhir na pade padam ācaran || 1, 26 53 2
pracchānenaikadeśasthaṁ grathitaṁ jalajanmabhiḥ | 1, 26 54 1
harecchṛṅgādibhiḥ suptam asṛg vyāpi sirāvyadhaiḥ || 1, 26 54 2
pracchānaṁ piṇḍite vā syād avagāḍhe jalaukasaḥ | 1, 26 55 1
tvaksthe 'lābughaṭīśṛṅgaṁ siraiva vyāpake 'sṛji || 1, 26 55 2
vātādidhāma vā śṛṅgajalauko'lābubhiḥ kramāt | 1, 26 56 1
srutāsṛjaḥ pradehādyaiḥ śītaiḥ syād vāyukopataḥ || 1, 26 56 2
satodakaṇḍuḥ śophas taṁ sarpiṣoṣṇena secayet || 1, 26 57 1
athātaḥ sirāvyadhavidhim adhyāyaṁ vyākhyāsyāmaḥ | 1, 27 1 1
iti ha smāhur ātreyādayo maharṣayaḥ | 1, 27 1 2
madhuraṁ lavaṇaṁ kiṁcid aśītoṣṇam asaṁhatam | 1, 27 1 3
padmendragopahemāviśaśalohitalohitam || 1, 27 1 4
lohitaṁ prabhavaḥ śuddhaṁ tanos tenaiva ca sthitaḥ | 1, 27 2 1
tat pittaśleṣmalaiḥ prāyo dūṣyate kurute tataḥ || 1, 27 2 2
visarpavidradhiplīhagulmāgnisadanajvarān | 1, 27 3 1
mukhanetraśirorogamadatṛḍlavaṇāsyatāḥ || 1, 27 3 2
kuṣṭhavātāsrapittāsrakaṭvamlodgiraṇabhramān | 1, 27 4 1
śītoṣṇasnigdharūkṣādyairupakrāntāśca ye gadāḥ || 1, 27 4 2
samyak sādhyā na sidhyanti te ca raktaprakopajāḥ | 1, 27 5 1
teṣu srāvayituṁ raktam udriktaṁ vyadhayet sirām || 1, 27 5 2
na tūnaṣoḍaśātītasaptatyabdasrutāsṛjām | 1, 27 6 1
asnigdhāsveditātyarthasveditānilarogiṇām || 1, 27 6 2
garbhiṇīsūtikājīrṇapittāsraśvāsakāsinām | 1, 27 7 1
atīsārodaracchardipāṇḍusarvāṅgaśophinām || 1, 27 7 2
snehapīte prayukteṣu tathā pañcasu karmasu | 1, 27 8 1
nāyantritāṁ sirāṁ vidhyen na tiryaṅ nāpyanutthitām || 1, 27 8 2
nātiśītoṣṇavātābhreṣvanyatrātyayikād gadāt | 1, 27 9 1
śironetravikāreṣu lalāṭyāṁ mokṣayet sirām || 1, 27 9 2
apāṅgyām upanāsyāṁ vā karṇarogeṣu karṇajām | 1, 27 10 1
nāsārogeṣu nāsāgre sthitāṁ nāsālalāṭayoḥ || 1, 27 10 2
pīnase mukharogeṣu jihvauṣṭhahanutālugāḥ | 1, 27 11 1
jatrūrdhvagranthiṣu grīvākarṇaśaṅkhaśiraḥśritāḥ || 1, 27 11 2
uro'pāṅgalalāṭasthā unmāde 'pasmṛtau punaḥ | 1, 27 12 1
hanusaṁdhau samaste vā sirāṁ bhrūmadhyagāminīm || 1, 27 12 2
vidradhau pārśvaśūle ca pārśvakakṣāstanāntare | 1, 27 13 1
tṛtīyake 'ṁsayor madhye skandhasyādhaścaturthake || 1, 27 13 2
pravāhikāyāṁ śūlinyāṁ śroṇito dvyaṅgule sthitām | 1, 27 14 1
śukrameḍhrāmaye meḍhra ūrugāṁ galagaṇḍayoḥ || 1, 27 14 2
gṛdhrasyāṁ jānuno 'dhastād ūrdhvaṁ vā caturaṅgule | 1, 27 15 1
indravasteradho 'pacyāṁ dvyaṅgule caturaṅgule || 1, 27 15 2
ūrdhvaṁ gulphasya sakthyartau tathā kroṣṭukaśīrṣake | 1, 27 16 1
pādadāhe khuḍe harṣe vipādyāṁ vātakaṇṭake || 1, 27 16 2
cipye ca dvyaṅgule vidhyed upari kṣipramarmaṇaḥ | 1, 27 17 1
gṛdhrasyām iva viśvācyāṁ yathoktānām adarśane || 1, 27 17 2
marmahīne yathāsanne deśe 'nyāṁ vyadhayet sirām | 1, 27 18 1
atha snigdhatanuḥ sajjasarvopakaraṇo balī || 1, 27 18 2
kṛtasvastyayanaḥ snigdharasānnapratibhojitaḥ | 1, 27 19 1
agnitāpātapasvinno jānūccāsanasaṁsthitaḥ || 1, 27 19 2
mṛdupaṭṭāttakeśānto jānusthāpitakūrparaḥ | 1, 27 20 1
muṣṭibhyāṁ vastragarbhābhyāṁ manye gāḍhaṁ nipīḍayet || 1, 27 20 2
dantaprapīḍanotkāsagaṇḍādhmānāni cācaret | 1, 27 21 1
pṛṣṭhato yantrayeccainaṁ vastram āveṣṭayan naraḥ || 1, 27 21 2
kandharāyāṁ parikṣipya nyasyāntar vāmatarjanīm | 1, 27 22 1
eṣo 'ntarmukhavarjyānāṁ sirāṇāṁ yantraṇe vidhiḥ || 1, 27 22 2
tato madhyamayāṅgulyā vaidyo 'ṅguṣṭhavimuktayā | 1, 27 23 1
tāḍayed utthitāṁ jñātvā sparśād vāṅguṣṭhapīḍanaiḥ || 1, 27 23 2
kuṭhāryā lakṣayen madhye vāmahastagṛhītayā | 1, 27 24 1
phaloddeśe suniṣkampaṁ sirāṁ tadvacca mokṣayet || 1, 27 24 2
tāḍayan pīḍayaṁścaināṁ vidhyed vrīhimukhena tu | 1, 27 25 1
aṅguṣṭhenonnamayyāgre nāsikām upanāsikām || 1, 27 25 2
abhyunnatavidaṣṭāgrajihvasyādhas tadāśrayām | 1, 27 26 1
yantrayet stanayorūrdhvaṁ grīvāśritasirāvyadhe || 1, 27 26 2
pāṣāṇagarbhahastasya jānusthe prasṛte bhuje | 1, 27 27 1
kukṣerārabhya mṛdite vidhyed baddhordhvapaṭṭake || 1, 27 27 2
vidhyeddhastasirāṁ bāhāvanākuñcitakūrpare | 1, 27 28 1
baddhvā sukhopaviṣṭasya muṣṭim aṅguṣṭhagarbhiṇam || 1, 27 28 2
ūrdhvaṁ vedhyapradeśācca paṭṭikāṁ caturaṅgule | 1, 27 29 1
vidhyed ālambamānasya bāhubhyāṁ pārśvayoḥ sirām || 1, 27 29 2
prahṛṣṭe mehane jaṅghāsirāṁ jānunyakuñcite | 1, 27 30 1
pāde tu susthite 'dhastājjānusaṁdher nipīḍite || 1, 27 30 2
gāḍhaṁ karābhyām ā gulphaṁ caraṇe tasya copari | 1, 27 31 1
dvitīye kuñcite kiṁcidārūḍhe hastavat tataḥ || 1, 27 31 2
baddhvā vidhyet sirām ittham anukteṣvapi kalpayet | 1, 27 32 1
teṣu teṣu pradeśeṣu tat tad yantram upāyavit || 1, 27 32 2
māṁsale nikṣiped deśe vrīhyāsyaṁ vrīhimātrakam | 1, 27 33 1
yavārdham asthnām upari sirāṁ vidhyan kuṭhārikām || 1, 27 33 2
samyagviddhā sraveddhārāṁ yantre mukte tu na sravet | 1, 27 34 1
alpakālaṁ vahatyalpaṁ durviddhā tailacūrṇanaiḥ || 1, 27 34 2
saśabdam atividdhā tu sraved duḥkhena dhāryate | 1, 27 35 1
bhīmūrchāyantraśaithilyakuṇṭhaśastrātitṛptayaḥ || 1, 27 35 2
kṣāmatvavegitāsvedā raktasyāsrutihetavaḥ | 1, 27 36 1
asamyag asre sravati vellavyoṣaniśānataiḥ || 1, 27 36 2
sāgāradhūmalavaṇatailair dihyāt sirāmukham | 1, 27 37 1
samyakpravṛtte koṣṇena tailena lavaṇena ca || 1, 27 37 2
agre sravati duṣṭāsraṁ kusumbhād iva pītikā | 1, 27 38 1
samyak srutvā svayaṁ tiṣṭhecchuddhaṁ tad iti nāharet || 1, 27 38 2
yantraṁ vimucya mūrchāyāṁ vījite vyajanaiḥ punaḥ | 1, 27 39 1
srāvayen mūrchati punas tvaparedyus tryahe 'pi vā || 1, 27 39 2
vātācchyāvāruṇaṁ rūkṣaṁ vegasrāvyacchaphenilam | 1, 27 40 1
pittāt pītāsitaṁ visram askandyauṣṇyāt sacandrikam || 1, 27 40 2
kaphāt snigdham asṛk pāṇḍu tantumat picchilaṁ ghanam | 1, 27 41 1
saṁsṛṣṭaliṅgaṁ saṁsargāt tridoṣaṁ malināvilam || 1, 27 41 2
aśuddhau balino 'pyasraṁ na prasthāt srāvayet param | 1, 27 42 1
atisrutau hi mṛtyuḥ syād dāruṇā vā calāmayāḥ || 1, 27 42 2
tatrābhyaṅgarasakṣīraraktapānāni bheṣajam | 1, 27 43 1
srute rakte śanair yantram apanīya himāmbunā || 1, 27 43 2
prakṣālya tailaplotāktaṁ bandhanīyaṁ sirāmukham | 1, 27 44 1
aśuddhaṁ srāvayed bhūyaḥ sāyam ahnyapare 'pi vā || 1, 27 44 2
snehopaskṛtadehasya pakṣād vā bhṛśadūṣitam | 1, 27 45 1
kiṁciddhi śeṣe duṣṭāsre naiva rogo 'tivartate || 1, 27 45 2
saśeṣam apyato dhāryaṁ na cātisrutim ācaret | 1, 27 46 1
harecchṛṅgādibhiḥ śeṣaṁ prasādam athavā nayet || 1, 27 46 2
śītopacārapittāsrakriyāśuddhiviśoṣaṇaiḥ | 1, 27 47 1
duṣṭaṁ raktam anudriktam evam eva prasādayet || 1, 27 47 2
rakte tvatiṣṭhati kṣipraṁ stambhanīm ācaret kriyām | 1, 27 48 1
lodhrapriyaṅgupattaṅgamāṣayaṣṭyāhvagairikaiḥ || 1, 27 48 2
mṛtkapālāñjanakṣaumamaṣīkṣīritvagaṅkuraiḥ | 1, 27 49 1
vicūrṇayed vraṇamukhaṁ padmakādihimaṁ pibet || 1, 27 49 2
tām eva vā sirāṁ vidhyed vyadhāt tasmād anantaram | 1, 27 50 1
sirāmukhaṁ vā tvaritaṁ dahet taptaśalākayā || 1, 27 50 2
unmārgagā yantranipīḍanena svasthānam āyānti punar na yāvat | 1, 27 51 1
doṣāḥ praduṣṭā rudhiraṁ prapannās tāvaddhitāhāravihārabhāk syāt || 1, 27 51 2
nātyuṣṇaśītaṁ laghu dīpanīyaṁ rakte 'panīte hitam annapānam | 1, 27 52 1
tadā śarīraṁ hyanavasthitāsṛg agnir viśeṣād iti rakṣitavyaḥ || 1, 27 52 2
prasannavarṇendriyam indriyārthān icchantam avyāhatapaktṛvegam | 1, 27 53 1
sukhānvitaṁ puṣṭibalopapannaṁ viśuddharaktaṁ puruṣaṁ vadanti || 1, 27 53 2
athātaḥ śalyāharaṇavidhim adhyāyaṁ vyākhyāsyāmaḥ | 1, 28 1 1
iti ha smāhur ātreyādayo maharṣayaḥ | 1, 28 1 2
vakrarjutiryagūrdhvādhaḥ śalyānāṁ pañcadhā gatiḥ | 1, 28 1 3
dhyāmaṁ śopharujāvantaṁ sravantaṁ śoṇitaṁ muhuḥ || 1, 28 1 4
abhyudgataṁ budbudavat piṭikopacitaṁ vraṇam | 1, 28 2 1
mṛdumāṁsaṁ ca jānīyād antaḥśalyaṁ samāsataḥ || 1, 28 2 2
viśeṣāt tvaggate śalye vivarṇaḥ kaṭhināyataḥ | 1, 28 3 1
śopho bhavati māṁsasthe coṣaḥ śopho vivardhate || 1, 28 3 2
pīḍanākṣamatā pākaḥ śalyamārgo na rohati | 1, 28 4 1
peśyantaragate māṁsaprāptavacchvayathuṁ vinā || 1, 28 4 2
ākṣepaḥ snāyujālasya saṁrambhastambhavedanāḥ | 1, 28 5 1
snāyuge durharaṁ caitat sirādhmānaṁ sirāśrite || 1, 28 5 2
svakarmaguṇahāniḥ syāt srotasāṁ srotasi sthite | 1, 28 6 1
dhamanīsthe 'nilo raktaṁ phenayuktam udīrayet || 1, 28 6 2
niryāti śabdavān syācca hṛllāsaḥ sāṅgavedanaḥ | 1, 28 7 1
saṁgharṣo balavān asthisaṁdhiprāpte 'sthipūrṇatā || 1, 28 7 2
naikarūpā rujo 'sthisthe śophas tadvacca saṁdhige | 1, 28 8 1
ceṣṭānivṛttiśca bhaved āṭopaḥ koṣṭhasaṁśrite || 1, 28 8 2
ānāho 'nnaśakṛnmūtradarśanaṁ ca vraṇānane | 1, 28 9 1
vidyān marmagataṁ śalyaṁ marmaviddhopalakṣaṇaiḥ || 1, 28 9 2
yathāsvaṁ ca parisrāvais tvagādiṣu vibhāvayet | 1, 28 10 1
ruhyate śuddhadehānām anulomasthitaṁ tu tat || 1, 28 10 2
doṣakopābhighātādikṣobhād bhūyo 'pi bādhate | 1, 28 11 1
tvaṅnaṣṭe yatra tatra syurabhyaṅgasvedamardanaiḥ || 1, 28 11 2
rāgarugdāhasaṁrambhā yatra cājyaṁ vilīyate | 1, 28 12 1
āśu śuṣyati lepo vā tatsthānaṁ śalyavad vadet || 1, 28 12 2
māṁsapraṇaṣṭaṁ saṁśuddhyā karśanācchlathatāṁ gatam | 1, 28 13 1
kṣobhād rāgādibhiḥ śalyaṁ lakṣayet tadvad eva ca || 1, 28 13 2
peśyasthisaṁdhikoṣṭheṣu naṣṭam asthiṣu lakṣayet | 1, 28 14 1
asthnām abhyañjanasvedabandhapīḍanamardanaiḥ || 1, 28 14 2
prasāraṇākuñcanataḥ saṁdhinaṣṭaṁ tathāsthivat | 1, 28 15 1
naṣṭe snāyusirāsrotodhamanīṣvasame pathi || 1, 28 15 2
aśvayuktaṁ rathaṁ khaṇḍacakram āropya rogiṇam | 1, 28 16 1
śīghraṁ nayet tatas tasya saṁrambhācchalyam ādiśet || 1, 28 16 2
marmanaṣṭaṁ pṛthaṅ noktaṁ teṣāṁ māṁsādisaṁśrayāt | 1, 28 17 1
sāmānyena saśalyaṁ tu kṣobhiṇyā kriyayā saruk || 1, 28 17 2
vṛttaṁ pṛthu catuṣkoṇaṁ tripuṭaṁ ca samāsataḥ | 1, 28 18 1
adṛśyaśalyasaṁsthānaṁ vraṇākṛtyā vibhāvayet || 1, 28 18 2
teṣām āharaṇopāyau pratilomānulomakau | 1, 28 19 1
arvācīnaparācīne nirharet tadviparyayāt || 1, 28 19 2
sukhāhāryaṁ yataśchittvā tatas tiryaggataṁ haret | 1, 28 20 1
śalyaṁ na nirghātyam uraḥkakṣāvaṅkṣaṇapārśvagam || 1, 28 20 2
pratilomam anuttuṇḍaṁ chedyaṁ pṛthumukhaṁ ca yat | 1, 28 21 1
naivāhared viśalyaghnaṁ naṣṭaṁ vā nirupadravam || 1, 28 21 2
athāharet karaprāpyaṁ kareṇaivetarat punaḥ | 1, 28 22 1
dṛśyaṁ siṁhāhimakaravarmikarkaṭakānanaiḥ || 1, 28 22 2
adṛśyaṁ vraṇasaṁsthānād grahītuṁ śakyate yataḥ | 1, 28 23 1
kaṅkabhṛṅgāhvakuraraśarārivāyasānanaiḥ || 1, 28 23 2
saṁdaṁśābhyāṁ tvagādisthaṁ tālābhyāṁ suṣiraṁ haret | 1, 28 24 1
suṣirasthaṁ tu nalakaiḥ śeṣaṁ śeṣair yathāyatham || 1, 28 24 2
śastreṇa vā viśasyādau tato nirlohitaṁ vraṇam | 1, 28 25 1
kṛtvā ghṛtena saṁsvedya baddhācārikam ādiśet || 1, 28 25 2
sirāsnāyuvilagnaṁ tu cālayitvā śalākayā | 1, 28 26 1
hṛdaye saṁsthitaṁ śalyaṁ trāsitasya himāmbunā || 1, 28 26 2
tataḥ sthānāntaraṁ prāptam āharet tad yathāyatham | 1, 28 27 1
yathāmārgaṁ durākarṣam anyato 'pyevam āharet || 1, 28 27 2
asthidaṣṭe naraṁ padbhyāṁ pīḍayitvā vinirharet | 1, 28 28 1
ityaśakye subalibhiḥ sugṛhītasya kiṅkaraiḥ || 1, 28 28 2
tathāpyaśakye vāraṅgaṁ vakrīkṛtya dhanurjyayā | 1, 28 29 1
subaddhaṁ vaktrakaṭake badhnīyāt susamāhitaḥ || 1, 28 29 2
susaṁyatasya pañcāṅgyā vājinaḥ kaśayātha tam | 1, 28 30 1
tāḍayed iti mūrdhānaṁ vegenonnamayan yathā || 1, 28 30 2
uddharecchalyam evaṁ vā śākhāyāṁ kalpayet taroḥ | 1, 28 31 1
baddhvā durbalavāraṅgaṁ kuśābhiḥ śalyam āharet || 1, 28 31 2
śvayathugrastavāraṅgaṁ śopham utpīḍya yuktitaḥ | 1, 28 32 1
mudgarāhatayā nāḍyā nirghātyottuṇḍitaṁ haret || 1, 28 32 2
taireva cānayen mārgam amārgottuṇḍitaṁ tu yat | 1, 28 33 1
mṛditvā karṇināṁ karṇaṁ nāḍyāsyena nigṛhya vā || 1, 28 33 2
ayaskāntena niṣkarṇaṁ vivṛtāsyam ṛjusthitam | 1, 28 34 1
pakvāśayagataṁ śalyaṁ virekeṇa vinirharet || 1, 28 34 2
duṣṭavātaviṣastanyaraktatoyādi cūṣaṇaiḥ | 1, 28 35 1
kaṇṭhasrotogate śalye sūtraṁ kaṇṭhe praveśayet || 1, 28 35 2
bisenātte tataḥ śalye bisaṁ sūtraṁ samaṁ haret | 1, 28 36 1
nāḍyāgnitāpitāṁ kṣiptvā śalākām apsthirīkṛtām || 1, 28 36 2
ānayejjātuṣaṁ kaṇṭhājjatudigdhām ajātuṣam | 1, 28 37 1
keśondukena pītena dravaiḥ kaṇṭakam ākṣipet || 1, 28 37 2
sahasā sūtrabaddhena vamatas tena cetarat | 1, 28 38 1
aśakyaṁ mukhanāsābhyām āhartuṁ parato nudet || 1, 28 38 2
appānaskandhaghātābhyāṁ grāsaśalyaṁ praveśayet | 1, 28 39 1
sūkṣmākṣivraṇaśalyāni kṣaumavālajalair haret || 1, 28 39 2
apāṁ pūrṇaṁ vidhunuyād avākśirasam āyatam | 1, 28 40 1
vāmayeccāmukhaṁ bhasmarāśau vā nikhanen naram || 1, 28 40 2
karṇe 'mbupūrṇe hastena mathitvā tailavāriṇī | 1, 28 41 1
kṣiped adhomukhaṁ karṇaṁ hanyād vā cūṣayeta vā || 1, 28 41 2
kīṭe srotogate karṇaṁ pūrayellavaṇāmbunā | 1, 28 42 1
śuktena vā sukhoṣṇena mṛte kledaharo vidhiḥ || 1, 28 42 2
jātuṣaṁ hemarūpyādidhātujaṁ ca cirasthitam | 1, 28 43 1
ūṣmaṇā prāyaśaḥ śalyaṁ dehajena vilīyate || 1, 28 43 2
mṛdveṇudāruśṛṅgāsthidantavālopalāni na | 1, 28 44 1
viṣāṇaveṇvayastāladāruśalyaṁ cirād api || 1, 28 44 2
prāyo nirbhujyate taddhi pacatyāśu palāsṛjī | 1, 28 45 1
śalye māṁsāvagāḍhe cet sa deśo na vidahyate || 1, 28 45 2
tatas taṁ mardanasvedaśuddhikarṣaṇabṛṁhaṇaiḥ | 1, 28 46 1
tīkṣṇopanāhapānānnaghanaśastrapadāṅkanaiḥ || 1, 28 46 2
pācayitvā harecchalyaṁ pāṭanaiṣaṇabhedanaiḥ | 1, 28 47 1
śalyapradeśayantrāṇām avekṣya bahurūpatām | 1, 28 47 2
tais tairupāyair matimān śalyaṁ vidyāt tathāharet || 1, 28 47 3
athātaḥ śastrakarmavidhim adhyāyaṁ vyākhyāsyāmaḥ | 1, 29 1 1
iti ha smāhur ātreyādayo maharṣayaḥ | 1, 29 1 2
vraṇaḥ saṁjāyate prāyaḥ pākācchvayathupūrvakāt | 1, 29 1 3
tam evopacaret tasmād rakṣan pākaṁ prayatnataḥ || 1, 29 1 4
suśītalepasekāsramokṣasaṁśodhanādibhiḥ | 1, 29 2 1
śopho 'lpo 'lpoṣmaruk sāmaḥ savarṇaḥ kaṭhinaḥ sthiraḥ || 1, 29 2 2
pacyamāno vivarṇas tu rāgī vastirivātataḥ | 1, 29 3 1
sphuṭatīva sanistodaḥ sāṅgamardavijṛmbhikaḥ || 1, 29 3 2
saṁrambhārucidāhoṣātṛḍjvarānidratānvitaḥ | 1, 29 4 1
styānaṁ viṣyandayatyājyaṁ vraṇavat sparśanāsahaḥ || 1, 29 4 2
pakve 'lpavegatā mlāniḥ pāṇḍutā valisaṁbhavaḥ | 1, 29 5 1
nāmo 'nteṣūnnatir madhye kaṇḍūśophādimārdavam || 1, 29 5 2
spṛṣṭe pūyasya saṁcāro bhaved vastāvivāmbhasaḥ | 1, 29 6 1
śūlaṁ narte 'nilād dāhaḥ pittācchophaḥ kaphodayāt || 1, 29 6 2
rāgo raktācca pākaḥ syād ato doṣaiḥ saśoṇitaiḥ | 1, 29 7 1
pāke 'tivṛtte suṣiras tanutvagdoṣabhakṣitaḥ || 1, 29 7 2
valībhirācitaḥ śyāvaḥ śīryamāṇatanūruhaḥ | 1, 29 8 1
kaphajeṣu tu śopheṣu gambhīraṁ pākam etyasṛk || 1, 29 8 2
pakvaliṅgaṁ tato 'spaṣṭaṁ yatra syācchītaśophatā | 1, 29 9 1
tvaksāvarṇyaṁ rujo 'lpatvaṁ ghanasparśatvam aśmavat || 1, 29 9 2
raktapākam iti brūyāt taṁ prājño muktasaṁśayaḥ | 1, 29 10 1
alpasattve 'bale bāle pākād vātyartham uddhate || 1, 29 10 2
dāraṇaṁ marmasaṁdhyādisthite cānyatra pāṭanam | 1, 29 11 1
āmacchede sirāsnāyuvyāpado 'sṛgatisrutiḥ || 1, 29 11 2
rujo 'tivṛddhir daraṇaṁ visarpo vā kṣatodbhavaḥ | 1, 29 12 1
tiṣṭhann antaḥ punaḥ pūyaḥ sirāsnāyvasṛgāmiṣam || 1, 29 12 2
vivṛddho dahati kṣipraṁ tṛṇolapam ivānalaḥ | 1, 29 13 1
yaśchinattyāmam ajñānād yaśca pakvam upekṣate || 1, 29 13 2
śvapacāviva vijñeyau tāvaniścitakāriṇau | 1, 29 14 1
prāk śastrakarmaṇaśceṣṭaṁ bhojayed annam āturam || 1, 29 14 2
pānapaṁ pāyayen madyaṁ tīkṣṇaṁ yo vedanākṣamaḥ | 1, 29 15 1
na mūrchatyannasaṁyogān mattaḥ śastraṁ na budhyate || 1, 29 15 2
anyatra mūḍhagarbhāśmamukharogodarāturāt | 1, 29 16 1
athāhṛtopakaraṇaṁ vaidyaḥ prāṅmukham āturam || 1, 29 16 2
saṁmukho yantrayitvāśu nyasyen marmādi varjayan | 1, 29 17 1
anulomaṁ suniśitaṁ śastram ā pūyadarśanāt || 1, 29 17 2
sakṛd evāharettacca pāke tu sumahatyapi | 1, 29 18 1
pāṭayed dvyaṅgulaṁ samyag dvyaṅgulatryaṅgulāntaram || 1, 29 18 2
eṣitvā samyag eṣiṇyā paritaḥ sunirūpitam | 1, 29 19 1
aṅgulīnālavālair vā yathādeśaṁ yathāśayam || 1, 29 19 2
yato gatāṁ gatiṁ vidyād utsaṅgo yatra yatra ca | 1, 29 20 1
tatra tatra vraṇaṁ kuryāt suvibhaktaṁ nirāśayam || 1, 29 20 2
āyataṁ ca viśālaṁ ca yathā doṣo na tiṣṭhati | 1, 29 21 1
śauryam āśukriyā tīkṣṇaṁ śastram asvedavepathū || 1, 29 21 2
asaṁmohaśca vaidyasya śastrakarmaṇi śasyate | 1, 29 22 1
tiryak chindyāllalāṭabhrūdantaveṣṭakajatruṇi || 1, 29 22 2
kukṣikakṣākṣikūṭauṣṭhakapolagalavaṅkṣaṇe | 1, 29 23 1
anyatra chedanāt tiryak sirāsnāyuvipāṭanam || 1, 29 23 2
śastre 'vacārite vāgbhiḥ śītāmbhobhiśca rogiṇam | 1, 29 24 1
āśvāsya parito 'ṅgulyā paripīḍya vraṇaṁ tataḥ || 1, 29 24 2
kṣālayitvā kaṣāyeṇa plotenāmbho 'panīya ca | 1, 29 25 1
guggulvagurusiddhārthahiṅgusarjarasānvitaiḥ || 1, 29 25 2
dhūpayet paṭuṣaḍgranthānimbapattrair ghṛtaplutaiḥ | 1, 29 26 1
tilakalkājyamadhubhir yathāsvaṁ bheṣajena ca || 1, 29 26 2
digdhāṁ vartiṁ tato dadyāt tairevācchādayecca tām | 1, 29 27 1
ghṛtāktaiḥ saktubhiścordhvaṁ ghanāṁ kavalikāṁ tataḥ || 1, 29 27 2
nidhāya yuktyā badhnīyāt paṭṭena susamāhitam | 1, 29 28 1
pārśve savye 'pasavye vā nādhastān naiva copari || 1, 29 28 2
śucisūkṣmadṛḍhāḥ paṭṭāḥ kavalyaḥ savikeśikāḥ | 1, 29 29 1
dhūpitā mṛdavaḥ ślakṣṇā nirvalīkā vraṇe hitāḥ || 1, 29 29 2
kurvītānantaraṁ tasya rakṣāṁ rakṣoniṣiddhaye | 1, 29 30 1
baliṁ copaharet tebhyaḥ sadā mūrdhnā ca dhārayet || 1, 29 30 2
lakṣmīṁ guhām atiguhāṁ jaṭilāṁ brahmacāriṇīm | 1, 29 31 1
vacāṁ chattrām aticchattrāṁ dūrvāṁ siddhārthakān api || 1, 29 31 2
tataḥ snehadinehoktaṁ tasyācāraṁ samādiśet | 1, 29 32 1
divāsvapno vraṇe kaṇḍūrāgarukśophapūyakṛt || 1, 29 32 2
strīṇāṁ tu smṛtisaṁsparśadarśanaiścalitasrute | 1, 29 33 1
śukre vyavāyajān doṣān asaṁsarge 'pyavāpnuyāt || 1, 29 33 2
bhojanaṁ ca yathāsātmyaṁ yavagodhūmaṣaṣṭikāḥ | 1, 29 34 1
masūramudgatubarījīvantīsuniṣaṇṇakāḥ || 1, 29 34 2
bālamūlakavārtākataṇḍulīyakavāstukam | 1, 29 35 1
kāravellakakarkoṭapaṭolakaṭukāphalam || 1, 29 35 2
saindhavaṁ dāḍimaṁ dhātrī ghṛtaṁ taptahimaṁ jalam | 1, 29 36 1
jīrṇaśālyodanaṁ snigdham alpam uṣṇodakottaram || 1, 29 36 2
bhuñjāno jāṅgalair māṁsaiḥ śīghraṁ vraṇam apohati | 1, 29 37 1
aśitaṁ mātrayā kāle pathyaṁ yāti jarāṁ sukham || 1, 29 37 2
ajīrṇāt tvanilādīnāṁ vibhramo balavān bhavet | 1, 29 38 1
tataḥ śopharujāpākadāhānāhān avāpnuyāt || 1, 29 38 2
navaṁ dhānyaṁ tilān māṣān madyaṁ māṁsam ajāṅgalam | 1, 29 39 1
kṣīrekṣuvikṛtīramlaṁ lavaṇaṁ kaṭukaṁ tyajet || 1, 29 39 2
yaccānyad api viṣṭambhi vidāhi guru śītalam | 1, 29 40 1
vargo 'yaṁ navadhānyādir vraṇinaḥ sarvadoṣakṛt || 1, 29 40 2
madyaṁ tīkṣṇoṣṇarūkṣāmlam āśu vyāpādayed vraṇam | 1, 29 41 1
vālośīraiśca vījyeta na cainaṁ parighaṭṭayet || 1, 29 41 2
na tuden na ca kaṇḍūyecceṣṭamānaśca pālayet | 1, 29 42 1
snigdhavṛddhadvijātīnāṁ kathāḥ śṛṇvan manaḥpriyāḥ || 1, 29 42 2
āśāvān vyādhimokṣāya kṣipraṁ vraṇam apohati | 1, 29 43 1
tṛtīye 'hni punaḥ kuryād vraṇakarma ca pūrvavat || 1, 29 43 2
prakṣālanādi divase dvitīye nācaret tathā | 1, 29 44 1
tīvravyatho vigrathitaścirāt saṁrohati vraṇaḥ || 1, 29 44 2
snigdhāṁ rūkṣāṁ ślathāṁ gāḍhāṁ durnyastāṁ ca vikeśikām | 1, 29 45 1
vraṇe na dadyāt kalkaṁ vā snehāt kledo vivardhate || 1, 29 45 2
māṁsacchedo 'tirugraukṣyād daraṇaṁ śoṇitāgamaḥ | 1, 29 46 1
ślathātigāḍhadurnyāsair vraṇavartmāvagharṣaṇam || 1, 29 46 2
sapūtimāṁsaṁ sotsaṅgaṁ sagatiṁ pūyagarbhiṇam | 1, 29 47 1
vraṇaṁ viśodhayecchīghraṁ sthitā hyantar vikeśikā || 1, 29 47 2
vyamlaṁ tu pāṭitaṁ śophaṁ pācanaiḥ samupācaret | 1, 29 48 1
bhojanairupanāhaiśca nātivraṇavirodhibhiḥ || 1, 29 48 2
sadyaḥ sadyovraṇān sīvyed vivṛtān abhighātajān | 1, 29 49 1
medojāṁllikhitān granthīn hrasvāḥ pālīśca karṇayoḥ || 1, 29 49 2
śiro'kṣikūṭanāsauṣṭhagaṇḍakarṇorubāhuṣu | 1, 29 50 1
grīvālalāṭamuṣkasphiṅmeḍhrapāyūdarādiṣu || 1, 29 50 2
gambhīreṣu pradeśeṣu māṁsaleṣvacaleṣu ca | 1, 29 51 1
na tu vaṅkṣaṇakakṣādāvalpamāṁse cale vraṇān || 1, 29 51 2
vāyunirvāhiṇaḥ śalyagarbhān kṣāraviṣāgnijān | 1, 29 52 1
sīvyeccalāsthiśuṣkāsratṛṇaromāpanīya tu || 1, 29 52 2
pralambi māṁsaṁ vicchinnaṁ niveśya svaniveśane | 1, 29 53 1
saṁdhyasthi ca sthite rakte snāyvā sūtreṇa valkalaiḥ || 1, 29 53 2
sīvyen na dūre nāsanne gṛhṇan nālpaṁ na vā bahu | 1, 29 54 1
sāntvayitvā tataścārtaṁ vraṇe madhughṛtadrutaiḥ || 1, 29 54 2
añjanakṣaumajamaṣīphalinīśallakīphalaiḥ | 1, 29 55 1
salodhramadhukair digdhe yuñjyād bandhādi pūrvavat || 1, 29 55 2
vraṇo niḥśoṇitauṣṭho yaḥ kiṁcid evāvalikhya tam | 1, 29 56 1
saṁjātarudhiraṁ sīvyet saṁdhānaṁ hyasya śoṇitam || 1, 29 56 2
bandhanāni tu deśādīn vīkṣya yuñjīta teṣu ca | 1, 29 57 1
āvikājinakauśeyam uṣṇaṁ kṣaumaṁ tu śītalam || 1, 29 57 2
śītoṣṇaṁ tulāsaṁtānakārpāsasnāyuvalkajam | 1, 29 58 1
tāmrāyastrapusīsāni vraṇe medaḥkaphādhike || 1, 29 58 2
bhaṅge ca yuñjyāt phalakaṁ carmavalkakuśādi ca | 1, 29 59 1
svanāmānugatākārā bandhās tu daśa pañca ca || 1, 29 59 2
kośasvastikamuttolīcīnadāmānuvellitam | 1, 29 60 1
khaṭvāvibandhasthagikāvitānotsaṅgagoṣphaṇāḥ || 1, 29 60 2
yamakaṁ maṇḍalākhyaṁ ca pañcāṅgī ceti yojayet | 1, 29 61 1
vidadhyāt teṣu teṣveva kośam aṅguliparvasu | 1, 29 61 2
svastikaṁ karṇakakṣādistaneṣūktaṁ ca saṁdhiṣu | 1, 29 61 3
muttolīṁ meḍhragrīvādau yuñjyāccīnam apāṅgayoḥ | 1, 29 61 4
saṁbādhe 'ṅge tathā dāma śākhāsvevānuvellitam | 1, 29 61 5
khaṭvāṁ gaṇḍe hanau śaṅkhe vibandhaṁ pṛṣṭhakodare | 1, 29 61 6
aṅguṣṭhāṅgulimeḍhrāgre sthagikām antravṛddhiṣu | 1, 29 61 7
vitānaṁ pṛthulāṅgādau tathā śirasi cerayet | 1, 29 61 8
vilambini tathotsaṅgaṁ nāsauṣṭhacibukādiṣu | 1, 29 61 9
goṣphaṇaṁ saṁdhiṣu tathā yamakaṁ yamike vraṇe | 1, 29 61 10
vṛtte 'ṅge maṇḍalākhyaṁ ca pañcāṅgīṁ cordhvajatruṣu | 1, 29 61 11
yo yatra suniviṣṭaḥ syāttaṁ teṣāṁ tatra buddhimān || 1, 29 61 12
badhnīyād gāḍham ūrusphikkakṣāvaṅkṣaṇamūrdhasu | 1, 29 62 1
śākhāvadanakarṇoraḥpṛṣṭhapārśvagalodare || 1, 29 62 2
samaṁ mehanamuṣke ca netre saṁdhiṣu ca ślatham | 1, 29 63 1
badhnīyācchithilasthāne vātaśleṣmodbhave samam || 1, 29 63 2
gāḍham eva samasthāne bhṛśaṁ gāḍhaṁ tadāśaye | 1, 29 64 1
śīte vasante 'pi ca tau mokṣaṇīyau tryahāt tryahāt || 1, 29 64 2
pittaraktotthayor bandho gāḍhasthāne samo mataḥ | 1, 29 65 1
samasthāne ślatho naiva śithilasyāśaye tathā || 1, 29 65 2
sāyaṁ prātas tayor mokṣo grīṣme śaradi ceṣyate | 1, 29 66 1
abaddho daṁśamaśakaśītavātādipīḍitaḥ || 1, 29 66 2
duṣṭībhavecciraṁ cātra na tiṣṭhet snehabheṣajam | 1, 29 67 1
kṛcchreṇa śuddhiṁ rūḍhiṁ vā yāti rūḍho vivarṇatām || 1, 29 67 2
baddhas tu cūrṇito bhagno viśliṣṭaḥ pāṭito 'pi vā | 1, 29 68 1
chinnasnāyusiro 'pyāśu sukhaṁ saṁrohati vraṇaḥ || 1, 29 68 2
utthānaśayanādyāsu sarvehāsu na pīḍyate | 1, 29 69 1
udvṛttauṣṭhaḥ samutsanno viṣamaḥ kaṭhino 'tiruk || 1, 29 69 2
samo mṛduraruk śīghraṁ vraṇaḥ śudhyati rohati | 1, 29 70 1
sthirāṇām alpamāṁsānāṁ raukṣyād anuparohatām || 1, 29 70 2
pracchādyam auṣadhaṁ pattrair yathādoṣaṁ yathartu ca | 1, 29 71 1
ajīrṇataruṇācchidraiḥ samantāt suniveśitaiḥ || 1, 29 71 2
dhautairakarkaśaiḥ kṣīribhūrjārjunakadambajaiḥ | 1, 29 72 1
kuṣṭhinām agnidagdhānāṁ piṭikā madhumehinām || 1, 29 72 2
karṇikāśconduruviṣe kṣāradagdhā viṣānvitāḥ | 1, 29 73 1
bandhanīyā na māṁspāke gudapāke ca dāruṇe || 1, 29 73 2
śīryamāṇāḥ sarugdāhāḥ śophāvasthāvisarpiṇaḥ | 1, 29 74 1
arakṣayā vraṇe yasmin makṣikā nikṣipet kṛmīn || 1, 29 74 2
te bhakṣayantaḥ kurvanti rujāśophāsrasaṁsravān | 1, 29 75 1
surasādiṁ prayuñjīta tatra dhāvanapūraṇe || 1, 29 75 2
saptaparṇakarañjārkanimbarājādanatvacaḥ | 1, 29 76 1
gomūtrakalkito lepaḥ sekaḥ kṣārāmbunā hitaḥ || 1, 29 76 2
pracchādya māṁsapeśyā vā vraṇaṁ tān āśu nirharet | 1, 29 77 1
na cainaṁ tvaramāṇo 'ntaḥ sadoṣam uparohayet || 1, 29 77 2
so 'lpenāpyapacāreṇa bhūyo vikurute yataḥ | 1, 29 78 1
rūḍhe 'pyajīrṇavyāyāmavyavāyādīn vivarjayet || 1, 29 78 2
harṣaṁ krodhaṁ bhayaṁ cāpi yāvad ā sthairyasaṁbhavāt | 1, 29 79 1
ādareṇānuvartyo 'yaṁ māsān ṣaṭ sapta vā vidhiḥ || 1, 29 79 2
utpadyamānāsu ca tāsu tāsu vārttāsu doṣādibalānusārī | 1, 29 80 1
tais tairupāyaiḥ prayataścikitsed ālocayan vistaram uttaroktam || 1, 29 80 2
athātaḥ kṣārāgnikarmavidhim adhyāyaṁ vyākhyāsyāmaḥ | 1, 30 1 1
iti ha smāhur ātreyādayo maharṣayaḥ | 1, 30 1 2
sarvaśastrānuśastrāṇāṁ kṣāraḥ śreṣṭho bahūni yat | 1, 30 1 3
chedyabhedyādikarmāṇi kurute viṣameṣvapi || 1, 30 1 4
duḥkhāvacāryaśastreṣu tena siddhim ayātsu ca | 1, 30 2 1
atikṛcchreṣu rogeṣu yacca pāne 'pi yujyate || 1, 30 2 2
sa peyo 'rśo'gnisādāśmagulmodaragarādiṣu | 1, 30 3 1
yojyaḥ sākṣān maṣaśvitrabāhyārśaḥkuṣṭhasuptiṣu || 1, 30 3 2
bhagandarārbudagranthiduṣṭanāḍīvraṇādiṣu | 1, 30 4 1
na tūbhayo 'pi yoktavyaḥ pitte rakte cale 'bale || 1, 30 4 2
jvare 'tīsāre hṛnmūrdharoge pāṇḍvāmaye 'rucau | 1, 30 5 1
timire kṛtasaṁśuddhau śvayathau sarvagātrage || 1, 30 5 2
bhīrugarbhiṇyṛtumatīprodvṛttaphalayoniṣu | 1, 30 6 1
ajīrṇe 'nne śiśau vṛddhe dhamanīsaṁdhimarmasu || 1, 30 6 2
taruṇāsthisirāsnāyusevanīgalanābhiṣu | 1, 30 7 1
deśe 'lpamāṁse vṛṣaṇameḍhrasrotonakhāntare || 1, 30 7 2
vartmarogād ṛte 'kṣṇośca śītavarṣoṣṇadurdine | 1, 30 8 1
kālamuṣkakaśamyākakadalīpāribhadrakān || 1, 30 8 2
aśvakarṇamahāvṛkṣapalāśāsphotavṛkṣakān | 1, 30 9 1
indravṛkṣārkapūtīkanaktamālāśvamārakān || 1, 30 9 2
kākajaṅghām apāmārgam agnimanthāgnitilvakān | 1, 30 10 1
sārdrān samūlaśākhādīn khaṇḍaśaḥ parikalpitān || 1, 30 10 2
kośātakīścatasraśca śūkaṁ nālaṁ yavasya ca | 1, 30 11 1
nivāte nicayīkṛtya pṛthak tāni śilātale || 1, 30 11 2
prakṣipya muṣkakacaye sudhāśmāni ca dīpayet | 1, 30 12 1
tatas tilānāṁ kutalair dagdhvāgnau vigate pṛthak || 1, 30 12 2
kṛtvā sudhāśmanāṁ bhasma droṇaṁ tvitarabhasmanaḥ | 1, 30 13 1
muṣkakottaram ādāya pratyekaṁ jalamūtrayoḥ || 1, 30 13 2
gālayed ardhabhāreṇa mahatā vāsasā ca tat | 1, 30 14 1
yāvat picchilaraktācchas tīkṣṇo jātas tadā ca tam || 1, 30 14 2
gṛhītvā kṣāraniṣyandaṁ pacel lauhyāṁ vighaṭṭayan | 1, 30 15 1
pacyamāne tatas tasmiṁs tāḥ sudhābhasmaśarkarāḥ || 1, 30 15 2
śuktīḥ kṣīrapakaṁ śaṅkhanābhīścāyasabhājane | 1, 30 16 1
kṛtvāgnivarṇān bahuśaḥ kṣārotthe kuḍavonmite || 1, 30 16 2
nirvāpya piṣṭvā tenaiva pratīvāpaṁ vinikṣipet | 1, 30 17 1
ślakṣṇaṁ śakṛd dakṣaśikhigṛdhrakaṅkakapotajam || 1, 30 17 2
catuṣpātpakṣipittālamanohvālavaṇāni ca | 1, 30 18 1
paritaḥ sutarāṁ cāto darvyā tam avaghaṭṭayet || 1, 30 18 2
sabāṣpaiśca yadottiṣṭhed budbudair lehavad ghanaḥ | 1, 30 19 1
avatārya tadā śīto yavarāśāvayomaye || 1, 30 19 2
sthāpyo 'yaṁ madhyamaḥ kṣāro na tu piṣṭvā kṣipen mṛdau | 1, 30 20 1
nirvāpyāpanayet tīkṣṇe pūrvavat prativāpanam || 1, 30 20 2
tathā lāṅgalikādantīcitrakātiviṣāvacāḥ | 1, 30 21 1
svarjikākanakakṣīrīhiṅgupūtikapallavāḥ || 1, 30 21 2
tālapattrī viḍaṁ ceti saptarātrāt paraṁ tu saḥ | 1, 30 22 1
yojyas tīkṣṇo 'nilaśleṣmamedojeṣvarbudādiṣu || 1, 30 22 2
madhyeṣveṣveva madhyo 'nyaḥ pittāsragudajanmasu | 1, 30 23 1
balārthaṁ kṣīṇapānīye kṣārāmbu punarāvapet || 1, 30 23 2
nātitīkṣṇamṛduḥ ślakṣṇaḥ picchilaḥ śīghragaḥ sitaḥ | 1, 30 24 1
śikharī sukhanirvāpyo na viṣyandī na cātiruk || 1, 30 24 2
kṣāro daśaguṇaḥ śastratejasorapi karmakṛt | 1, 30 25 1
ācūṣann iva saṁrambhād gātram āpīḍayann iva || 1, 30 25 2
sarvato 'nusaran doṣān unmūlayati mūlataḥ | 1, 30 26 1
karma kṛtvā gatarujaḥ svayam evopaśāmyati || 1, 30 26 2
kṣārasādhye gade chinne likhite srāvite 'thavā | 1, 30 27 1
kṣāraṁ śalākayā dattvā plotaprāvṛtadehayā || 1, 30 27 2
mātrāśatam upekṣeta tatrārśaḥsvāvṛtānanam | 1, 30 28 1
hastena yantraṁ kurvīta vartmarogeṣu vartmanī || 1, 30 28 2
nirbhujya picunācchādya kṛṣṇabhāgaṁ vinikṣipet | 1, 30 29 1
padmapattratanuḥ kṣāralepo ghrāṇārbudeṣu ca || 1, 30 29 2
pratyādityaṁ niṣaṇṇasya samunnamyāgranāsikām | 1, 30 30 1
mātrā vidhāryaḥ pañcāśat tadvad arśasi karṇaje || 1, 30 30 2
kṣāraṁ pramārjanenānu parimṛjyāvagamya ca | 1, 30 31 1
sudagdhaṁ ghṛtamadhvaktaṁ tat payomastukāñjikaiḥ || 1, 30 31 2
nirvāpayet tataḥ sājyaiḥ svāduśītaiḥ pradehayet | 1, 30 32 1
abhiṣyandīni bhojyāni bhojyāni kledanāya ca || 1, 30 32 2
yadi ca sthiramūlatvāt kṣāradagdhaṁ na śīryate | 1, 30 33 1
dhānyāmlabījayaṣṭyāhvatilairālepayet tataḥ || 1, 30 33 2
tilakalkaḥ samadhuko ghṛtākto vraṇaropaṇaḥ | 1, 30 34 1
pakvajambvasitaṁ sannaṁ samyagdagdhaṁ viparyaye || 1, 30 34 2
tāmratātodakaṇḍvādyair durdagdhaṁ taṁ punar dahet | 1, 30 35 1
atidagdhe sraved raktaṁ mūrchādāhajvarādayaḥ || 1, 30 35 2
gude viśeṣād viṇmūtrasaṁrodho 'tipravartanam | 1, 30 36 1
puṁstvopaghāto mṛtyur vā gudasya śātanāddhruvam || 1, 30 36 2
nāsāyāṁ nāsikāvaṁśadaraṇākuñcanodbhavaḥ | 1, 30 37 1
bhavecca viṣayājñānaṁ tadvacchrotrādikeṣvapi || 1, 30 37 2
viśeṣād atra seko 'mlair lepo madhu ghṛtaṁ tilāḥ | 1, 30 38 1
vātapittaharā ceṣṭā sarvaiva śiśirā kriyā || 1, 30 38 2
amlo hi śītaḥ sparśena kṣāras tenopasaṁhitaḥ | 1, 30 39 1
yātyāśu svādutāṁ tasmād amlair nirvāpayettarām | 1, 30 39 2
viṣāgniśastrāśanimṛtyutulyaḥ kṣāro bhaved alpam atiprayuktaḥ | 1, 30 39 3
rogān nihanyād acireṇa ghorān sa dhīmatā samyag anuprayuktaḥ || 1, 30 39 4
agniḥ kṣārād api śreṣṭhas taddagdhānām asaṁbhavāt | 1, 30 40 1
bheṣajakṣāraśastraiśca na siddhānāṁ prasādhanāt || 1, 30 40 2
tvaci māṁse sirāsnāyusaṁdhyasthiṣu sa yujyate | 1, 30 41 1
maṣāṅgaglānimūrdhārtimanthakīlatilādiṣu || 1, 30 41 2
tvagdāho vartigodantasūryakāntaśarādibhiḥ | 1, 30 42 1
arśobhagandaragranthināḍīduṣṭavraṇādiṣu || 1, 30 42 2
māṁsadāho madhusnehajāmbavauṣṭhaguḍādibhiḥ | 1, 30 43 1
śliṣṭavartmanyasṛksrāvanīlyasamyagvyadhādiṣu || 1, 30 43 2
sirādidāhas taireva na dahet kṣāravāritān | 1, 30 44 1
antaḥśalyāsṛjo bhinnakoṣṭhān bhūrivraṇāturān || 1, 30 44 2
sudagdhaṁ ghṛtamadhvaktaṁ snigdhaśītaiḥ pradehayet | 1, 30 45 1
tasya liṅgaṁ sthite rakte śabdavallasikānvitam || 1, 30 45 2
pakvatālakapotābhaṁ surohaṁ nātivedanam | 1, 30 46 1
pramādadagdhavat sarvaṁ durdagdhātyarthadagdhayoḥ || 1, 30 46 2
caturdhā tat tu tucchena saha tucchasya lakṣaṇam | 1, 30 47 1
tvag vivarṇoṣyate 'tyarthaṁ na ca sphoṭasamudbhavaḥ || 1, 30 47 2
sasphoṭadāhatīvroṣaṁ durdagdham atidāhataḥ | 1, 30 48 1
māṁsalambanasaṁkocadāhadhūpanavedanāḥ || 1, 30 48 2
sirādināśas tṛṇmūrchāvraṇagāmbhīryamṛtyavaḥ | 1, 30 49 1
tucchasyāgnipratapanaṁ kāryam uṣṇaṁ ca bheṣajam || 1, 30 49 2
styāne 'sre vedanātyarthaṁ vilīne mandatā rujaḥ | 1, 30 50 1
durdagdhe śītam uṣṇaṁ ca yuñjyād ādau tato himam || 1, 30 50 2
samyagdagdhe tavakṣīrīplakṣacandanagairikaiḥ | 1, 30 51 1
limpet sājyāmṛtairūrdhvaṁ pittavidradhivat kriyā || 1, 30 51 2
atidagdhe drutaṁ kuryāt sarvaṁ pittavisarpavat | 1, 30 52 1
snehadagdhe bhṛśataraṁ rūkṣaṁ tatra tu yojayet | 1, 30 52 2
śastrakṣārāgnayo yasmān mṛtyoḥ paramam āyudham | 1, 30 52 3
apramatto bhiṣak tasmāt tān samyag avacārayet || 1, 30 52 4
samāpyate sthānam idaṁ hṛdayasya rahasyavat | 1, 30 53 1
atrārthāḥ sūtritāḥ sūkṣmāḥ pratanyante hi sarvataḥ || 1, 30 53 2
athāto garbhāvakrāntiśārīraṁ vyākhyāsyāmaḥ | 2, 1 1 1
iti ha smāhur ātreyādayo maharṣayaḥ | 2, 1 1 2
śuddhe śukrārtave sattvaḥ svakarmakleśacoditaḥ | 2, 1 1 3
garbhaḥ sampadyate yuktivaśād agnirivāraṇau || 2, 1 1 4
bījātmakair mahābhūtaiḥ sūkṣmaiḥ sattvānugaiśca saḥ | 2, 1 2 1
mātuścāhārarasajaiḥ kramāt kukṣau vivardhate || 2, 1 2 2
tejo yathārkaraśmīnāṁ sphaṭikena tiraskṛtam | 2, 1 3 1
nendhanaṁ dṛśyate gacchat sattvo garbhāśayaṁ tathā || 2, 1 3 2
kāraṇānuvidhāyitvāt kāryāṇāṁ tatsvabhāvatā | 2, 1 4 1
nānāyonyākṛtīḥ sattvo dhatte 'to drutalohavat || 2, 1 4 2
ata eva ca śukrasya bāhulyāj jāyate pumān | 2, 1 5 1
raktasya strī tayoḥ sāmye klībaḥ śukrārtave punaḥ || 2, 1 5 2
vāyunā bahuśo bhinne yathāsvaṁ bahvapatyatā | 2, 1 6 1
viyonivikṛtākārā jāyante vikṛtair malaiḥ || 2, 1 6 2
māsi māsi rajaḥ strīṇāṁ rasajaṁ sravati tryaham | 2, 1 7 1
vatsarād dvādaśād ūrdhvaṁ yāti pañcāśataḥ kṣayam || 2, 1 7 2
pūrṇaṣoḍaśavarṣā strī pūrṇaviṁśena saṁgatā | 2, 1 8 1
śuddhe garbhāśaye mārge rakte śukre 'nile hṛdi || 2, 1 8 2
vīryavantaṁ sutaṁ sūte tato nyūnābdayoḥ punaḥ | 2, 1 9 1
rogyalpāyuradhanyo vā garbho bhavati naiva vā || 2, 1 9 2
vātādikuṇapagranthipūyakṣīṇamalāhvayam | 2, 1 10 1
bījāsamarthaṁ reto'sraṁ svaliṅgair doṣajaṁ vadet || 2, 1 10 2
raktena kuṇapaṁ śleṣmavātābhyāṁ granthisaṁnibham | 2, 1 11 1
pūyābhaṁ raktapittābhyāṁ kṣīṇaṁ mārutapittataḥ || 2, 1 11 2
kṛcchrāṇyetānyasādhyaṁ tu tridoṣaṁ mūtraviṭprabham | 2, 1 12 1
kuryād vātādibhir duṣṭe svauṣadhaṁ kuṇape punaḥ || 2, 1 12 2
dhātakīpuṣpakhadiradāḍimārjunasādhitam | 2, 1 13 1
pāyayet sarpirathavā vipakvam asanādibhiḥ || 2, 1 13 2
palāśabhasmāśmabhidā granthyābhe pūyaretasi | 2, 1 14 1
parūṣakavaṭādibhyāṁ kṣīṇe śukrakarī kriyā || 2, 1 14 2
saṁśuddho viṭprabhe sarpir hiṅgusevyādisādhitam | 2, 1 15 1
pibed granthyārtave pāṭhāvyoṣavṛkṣakajaṁ jalam || 2, 1 15 2
peyaṁ kuṇapapūyāsre candanaṁ vakṣyate tu yat | 2, 1 16 1
guhyaroge ca tat sarvaṁ kāryaṁ sottaravastikam || 2, 1 16 2
śukraṁ śuklaṁ guru snigdhaṁ madhuraṁ bahalaṁ bahu | 2, 1 17 1
ghṛtamākṣikatailābhaṁ sadgarbhāyārtavaṁ punaḥ || 2, 1 17 2
lākṣārasaśaśāsrābhaṁ dhautaṁ yacca virajyate | 2, 1 18 1
śuddhaśukrārtavaṁ svasthaṁ saṁraktaṁ mithunaṁ mithaḥ || 2, 1 18 2
snehaiḥ puṁsavanaiḥ snigdhaṁ śuddhaṁ śīlitabastikam | 2, 1 19 1
naraṁ viśeṣāt kṣīrājyair madhurauṣadhasaṁskṛtaiḥ || 2, 1 19 2
nārīṁ tailena māṣaiśca pittalaiḥ samupācaret | 2, 1 20 1
kṣāmaprasannavadanāṁ sphuracchroṇipayodharām || 2, 1 20 2
srastākṣikukṣiṁ puṁskāmāṁ vidyād ṛtumatīṁ striyam | 2, 1 21 1
padmaṁ saṁkocam āyāti dine 'tīte yathā tathā || 2, 1 21 2
ṛtāvatīte yoniḥ sā śukraṁ nātaḥ pratīcchati | 2, 1 22 1
māsenopacitaṁ raktaṁ dhamanībhyām ṛtau punaḥ || 2, 1 22 2
īṣatkṛṣṇaṁ vigandhaṁ ca vāyur yonimukhān nudet | 2, 1 23 1
tataḥ puṣpekṣaṇād eva kalyāṇadhyāyinī tryaham || 2, 1 23 2
mṛjālaṅkārarahitā darbhasaṁstaraśāyinī | 2, 1 24 1
kṣaireyaṁ yāvakaṁ stokaṁ koṣṭhaśodhanakarṣaṇam || 2, 1 24 2
parṇe śarāve haste vā bhuñjīta brahmacāriṇī | 2, 1 25 1
caturthe 'hni tataḥ snātā śuklamālyāmbarā śuciḥ || 2, 1 25 2
icchantī bhartṛsadṛśaṁ putraṁ paśyet puraḥ patim | 2, 1 26 1
ṛtus tu dvādaśa niśāḥ pūrvās tisro 'tra ninditāḥ || 2, 1 26 2
ekādaśī ca yugmāsu syāt putro 'nyāsu kanyakā | 2, 1 27 1
upādhyāyo 'tha putrīyaṁ kurvīta vidhivad vidhim || 2, 1 27 2
namaskāraparāyās tu śūdrāyā mantravarjitam | 2, 1 28 1
avandhya evaṁ saṁyogaḥ syād apatyaṁ ca kāmataḥ || 2, 1 28 2
santo hyāhurapatyārthaṁ dampatyoḥ saṁgatiṁ rahaḥ | 2, 1 29 1
durapatyaṁ kulāṅgāro gotre jātaṁ mahatyapi || 2, 1 29 2
icchetāṁ yādṛśaṁ putraṁ tadrūpacaritāṁśca tau | 2, 1 30 1
cintayetāṁ janapadāṁs tadācāraparicchadau || 2, 1 30 2
karmānte ca pumān sarpiḥkṣīraśālyodanāśitaḥ | 2, 1 31 1
prāg dakṣiṇena pādena śayyāṁ mauhūrtikājñayā || 2, 1 31 2
ārohet strī tu vāmena tasya dakṣiṇapārśvataḥ | 2, 1 32 1
tailamāṣottarāhārā tatra mantraṁ prayojayet || 2, 1 32 2
oṁ āhirasy āyurasi sarvataḥ pratiṣṭhāsi dhātā tvām | 2, 1 33 1
dadhātu vidhātā tvāṁ dadhātu brahmavarcasā bhaveti | 2, 1 33 2
brahmā bṛhaspatir viṣṇuḥ somaḥ sūryas tathāśvinau | 2, 1 33 3
bhago 'tha mitrāvaruṇau vīraṁ dadatu me sutam || 2, 1 33 4
sāntvayitvā tato 'nyonyaṁ saṁviśetāṁ mudānvitau | 2, 1 34 1
uttānā tanmanā yoṣit tiṣṭhed aṅgaiḥ susaṁsthitaiḥ || 2, 1 34 2
tathā hi bījaṁ gṛhṇāti doṣaiḥ svasthānam āsthitaiḥ | 2, 1 35 1
liṅgaṁ tu sadyogarbhāyā yonyā bījasya saṁgrahaḥ || 2, 1 35 2
tṛptir gurutvaṁ sphuraṇaṁ śukrāsrānanubandhanam | 2, 1 36 1
hṛdayaspandanaṁ tandrā tṛḍglānī romaharṣaṇam || 2, 1 36 2
avyaktaḥ prathame māsi saptāhāt kalalībhavet | 2, 1 37 1
garbhaḥ puṁsavanānyatra pūrvaṁ vyakteḥ prayojayet || 2, 1 37 2
balī puruṣakāro hi daivam apyativartate | 2, 1 38 1
puṣye puruṣakaṁ haimaṁ rājataṁ vāthavāyasam || 2, 1 38 2
kṛtvāgnivarṇaṁ nirvāpya kṣīre tasyāñjaliṁ pibet | 2, 1 39 1
gauradaṇḍam apāmārgaṁ jīvakarṣabhasairyakān || 2, 1 39 2
pibet puṣye jale piṣṭān ekadvitrisamastaśaḥ | 2, 1 40 1
kṣīreṇa śvetabṛhatīmūlaṁ nāsāpuṭe svayam || 2, 1 40 2
putrārthaṁ dakṣiṇe siñced vāme duhitṛvāñchayā | 2, 1 41 1
payasā lakṣmaṇāmūlaṁ putrotpādasthitipradam || 2, 1 41 2
nāsayāsyena vā pītaṁ vaṭaśuṅgāṣṭakaṁ tathā | 2, 1 42 1
oṣadhīr jīvanīyāśca bāhyāntarupayojayet || 2, 1 42 2
upacāraḥ priyahitair bhartrā bhṛtyaiśca garbhadhṛk | 2, 1 43 1
navanītaghṛtakṣīraiḥ sadā cainām upācaret || 2, 1 43 2
ativyavāyam āyāsaṁ bhāraṁ prāvaraṇaṁ guru | 2, 1 44 1
akālajāgarasvapnaṁ kaṭhinotkaṭakāsanam || 2, 1 44 2
śokakrodhabhayodvegavegaśraddhāvidhāraṇam | 2, 1 45 1
upavāsādhvatīkṣṇoṣṇaguruviṣṭambhibhojanam || 2, 1 45 2
raktaṁ nivasanaṁ śvabhrakūpekṣāṁ madyam āmiṣam | 2, 1 46 1
uttānaśayanaṁ yacca striyo necchanti tat tyajet || 2, 1 46 2
tathā raktasrutiṁ śuddhiṁ vastim ā māsato 'ṣṭamāt | 2, 1 47 1
ebhir garbhaḥ sraved āmaḥ kukṣau śuṣyen mriyeta vā || 2, 1 47 2
vātalaiśca bhaved garbhaḥ kubjāndhajaḍavāmanaḥ | 2, 1 48 1
pittalaiḥ khalatiḥ piṅgaḥ śvitrī pāṇḍuḥ kaphātmabhiḥ || 2, 1 48 2
vyādhīṁścāsyā mṛdusukhairatīkṣṇairauṣadhair jayet | 2, 1 49 1
dvitīye māsi kalalād ghanaḥ peśyathavārbudam || 2, 1 49 2
puṁstrīklībāḥ kramāt tebhyas tatra vyaktasya lakṣaṇam | 2, 1 50 1
kṣāmatā garimā kukṣer mūrchā chardirarocakaḥ || 2, 1 50 2
jṛmbhā prasekaḥ sadanaṁ romarājyāḥ prakāśanam | 2, 1 51 1
amleṣṭatā stanau pīnau sastanyau kṛṣṇacūcukau || 2, 1 51 2
pādaśopho vidāho 'nye śraddhāśca vividhātmikāḥ | 2, 1 52 1
mātṛjaṁ hyasya hṛdayaṁ mātuśca hṛdayena tat || 2, 1 52 2
sambaddhaṁ tena garbhiṇyā neṣṭaṁ śraddhāvimānanam | 2, 1 53 1
deyam apyahitaṁ tasyai hitopahitam alpakam || 2, 1 53 2
śraddhāvighātād garbhasya vikṛtiścyutireva vā | 2, 1 54 1
vyaktībhavati māse 'sya tṛtīye gātrapañcakam || 2, 1 54 2
mūrdhā dve sakthinī bāhū sarvasūkṣmāṅgajanma ca | 2, 1 55 1
samam eva hi mūrdhādyair jñānaṁ ca sukhaduḥkhayoḥ || 2, 1 55 2
garbhasya nābhau mātuśca hṛdi nāḍī nibadhyate | 2, 1 56 1
yayā sa puṣṭim āpnoti kedāra iva kulyayā || 2, 1 56 2
caturthe vyaktatāṅgānāṁ cetanāyāśca pañcame | 2, 1 57 1
ṣaṣṭhe snāyusirāromabalavarṇanakhatvacām || 2, 1 57 2
sarvaiḥ sarvāṅgasampūrṇo bhāvaiḥ puṣyati saptame | 2, 1 58 1
garbheṇotpīḍitā doṣās tasmin hṛdayam āśritāḥ | 2, 1 58 2
kaṇḍūṁ vidāhaṁ kurvanti garbhiṇyāḥ kikkisāni ca || 2, 1 58 3
navanītaṁ hitaṁ tatra kolāmbumadhurauṣadhaiḥ | 2, 1 59 1
siddham alpapaṭusnehaṁ laghu svādu ca bhojanam || 2, 1 59 2
candanośīrakalkena limped ūrustanodaram | 2, 1 60 1
śreṣṭhayā vaiṇahariṇaśaśaśoṇitayuktayā || 2, 1 60 2
aśvaghnapattrasiddhena tailenābhyajya mardayet | 2, 1 61 1
paṭolanimbamañjiṣṭhāsurasaiḥ secayet punaḥ || 2, 1 61 2
dārvīmadhukatoyena mṛjāṁ ca pariśīlayet | 2, 1 62 1
ojo 'ṣṭame saṁcarati mātāputrau muhuḥ kramāt || 2, 1 62 2
tena tau mlānamuditau tatra jāto na jīvati | 2, 1 63 1
śiśurojo'navasthānān nārī saṁśayitā bhavet || 2, 1 63 2
kṣīrapeyā ca peyātra saghṛtānvāsanaṁ ghṛtam | 2, 1 64 1
madhuraiḥ sādhitaṁ śuddhyai purāṇaśakṛtas tathā || 2, 1 64 2
śuṣkamūlakakolāmlakaṣāyeṇa praśasyate | 2, 1 65 1
śatāhvākalkito vastiḥ satailaghṛtasaindhavaḥ || 2, 1 65 2
tasmiṁs tvekāhayāte 'pi kālaḥ sūterataḥ param | 2, 1 66 1
varṣād vikārakārī syāt kukṣau vātena dhāritaḥ || 2, 1 66 2
śastaśca navame māsi snigdho māṁsarasaudanaḥ | 2, 1 67 1
bahusnehā yavāgūr vā pūrvoktaṁ cānuvāsanam || 2, 1 67 2
tata eva picuṁ cāsyā yonau nityaṁ nidhāpayet | 2, 1 68 1
vātaghnapattrabhaṅgāmbhaḥ śītaṁ snāne 'nvahaṁ hitam || 2, 1 68 2
niḥsnehāṅgī na navamān māsāt prabhṛti vāsayet | 2, 1 69 1
prāg dakṣiṇastanastanyā pūrvaṁ tatpārśvaceṣṭinī || 2, 1 69 2
puṁnāmadaurhṛdapraśnaratā puṁsvapnadarśinī | 2, 1 70 1
unnate dakṣiṇe kukṣau garbhe ca parimaṇḍale || 2, 1 70 2
putraṁ sūte 'nyathā kanyāṁ yā cecchati nṛsaṁgatim | 2, 1 71 1
nṛtyavāditragāndharvagandhamālyapriyā ca yā || 2, 1 71 2
klībaṁ tatsaṁkare tatra madhyaṁ kukṣeḥ samunnatam | 2, 1 72 1
yamau pārśvadvayonnāmāt kukṣau droṇyām iva sthite || 2, 1 72 2
prāk caiva navamān māsāt sā sūtigṛham āśrayet | 2, 1 73 1
deśe praśaste saṁbhāraiḥ sampannaṁ sādhake 'hani || 2, 1 73 2
tatrodīkṣeta sā sūtiṁ sūtikāparivāritā | 2, 1 74 1
adyaśvaḥprasave glāniḥ kukṣyakṣiślathatā klamaḥ || 2, 1 74 2
adhogurutvam aruciḥ praseko bahumūtratā | 2, 1 75 1
vedanorūdarakaṭīpṛṣṭhahṛdvastivaṅkṣaṇe || 2, 1 75 2
yonibhedarujātodasphuraṇasravaṇāni ca | 2, 1 76 1
āvīnām anu janmātas tato garbhodakasrutiḥ || 2, 1 76 2
athopasthitagarbhāṁ tāṁ kṛtakautukamaṅgalām | 2, 1 77 1
hastasthapuṁnāmaphalāṁ svabhyaktoṣṇāmbusecitām || 2, 1 77 2
pāyayet saghṛtāṁ peyāṁ tanau bhūśayane sthitām | 2, 1 78 1
ābhugnasakthim uttānām abhyaktāṅgīṁ punaḥ punaḥ || 2, 1 78 2
adho nābher vimṛdnīyāt kārayej jṛmbhacaṅkramam | 2, 1 79 1
garbhaḥ prayātyavāg evaṁ talliṅgaṁ hṛdvimokṣataḥ || 2, 1 79 2
āviśya jaṭharaṁ garbho vasterupari tiṣṭhati | 2, 1 80 1
āvyo 'bhitvarayantyenāṁ khaṭvām āropayet tataḥ || 2, 1 80 2
atha saṁpīḍite garbhe yonim asyāḥ prasārayet | 2, 1 81 1
mṛdupūrvaṁ pravāheta bāḍham ā prasavācca sā || 2, 1 81 2
harṣayet tāṁ muhuḥ putrajanmaśabdajalānilaiḥ | 2, 1 82 1
pratyāyānti tathā prāṇāḥ sūtikleśāvasāditāḥ || 2, 1 82 2
dhūpayed garbhasaṅge tu yoniṁ kṛṣṇāhikañcukaiḥ | 2, 1 83 1
hiraṇyapuṣpīmūlaṁ ca pāṇipādena dhārayet || 2, 1 83 2
suvarcalāṁ viśalyāṁ vā jarāyvapatane 'pi ca | 2, 1 84 1
kāryam etat tathotkṣipya bāhvorenāṁ vikampayet || 2, 1 84 2
kaṭīm ākoṭayet pārṣṇyā sphijau gāḍhaṁ nipīḍayet | 2, 1 85 1
tālukaṇṭhaṁ spṛśed veṇyā mūrdhni dadyāt snuhīpayaḥ || 2, 1 85 2
bhūrjalāṅgalikītumbīsarpatvakkuṣṭhasarṣapaiḥ | 2, 1 86 1
pṛthag dvābhyāṁ samastair vā yonilepanadhūpanam || 2, 1 86 2
kuṣṭhatālīśakalkaṁ vā surāmaṇḍena pāyayet | 2, 1 87 1
yūṣeṇa vā kulatthānāṁ bālbajenāsavena vā || 2, 1 87 2
śatāhvāsarṣapājājīśigrutīkṣṇakacitrakaiḥ | 2, 1 88 1
sahiṅgukuṣṭhamadanair mūtre kṣīre ca sārṣapam || 2, 1 88 2
tailaṁ siddhaṁ hitaṁ pāyau yonyāṁ vāpyanuvāsanam | 2, 1 89 1
śatapuṣpāvacākuṣṭhakaṇāsarṣapakalkitaḥ || 2, 1 89 2
nirūhaḥ pātayatyāśu sasnehalavaṇo 'parām | 2, 1 90 1
tatsaṅge hyanilo hetuḥ sā niryātyāśu tajjayāt || 2, 1 90 2
kuśalā pāṇināktena haret kḍptanakhena vā | 2, 1 91 1
muktagarbhāparāṁ yoniṁ tailenāṅgaṁ ca mardayet || 2, 1 91 2
makkallākhye śirovastikoṣṭhaśūle tu pāyayet | 2, 1 92 1
sucūrṇitaṁ yavakṣāraṁ ghṛtenoṣṇajalena vā || 2, 1 92 2
dhānyāmbu vā guḍavyoṣatrijātakarajo'nvitam | 2, 1 93 1
atha bālopacāreṇa bālaṁ yoṣid upācaret || 2, 1 93 2
sūtikā kṣudvatī tailād ghṛtād vā mahatīṁ pibet | 2, 1 94 1
pañcakolakinīṁ mātrām anu coṣṇaṁ guḍodakam || 2, 1 94 2
vātaghnauṣadhatoyaṁ vā tathā vāyur na kupyati | 2, 1 95 1
viśudhyati ca duṣṭāsraṁ dvitrirātram ayaṁ kramaḥ || 2, 1 95 2
snehāyogyā tu niḥsneham amum eva vidhiṁ bhajet | 2, 1 96 1
pītavatyāśca jaṭharaṁ yamakāktaṁ viveṣṭayet || 2, 1 96 2
jīrṇe snātā pibet peyāṁ pūrvoktauṣadhasādhitām | 2, 1 97 1
tryahād ūrdhvaṁ vidāryādivargakvāthena sādhitā || 2, 1 97 2
hitā yavāgūḥ snehāḍhyā sātmyataḥ payasāthavā | 2, 1 98 1
saptarātrāt paraṁ cāsyai kramaśo bṛṁhaṇaṁ hitam || 2, 1 98 2
dvādaśāhe 'natikrānte piśitaṁ nopayojayet | 2, 1 99 1
yatnenopacaret sūtāṁ duḥsādhyo hi tadāmayaḥ || 2, 1 99 2
garbhavṛddhiprasavarukkledāsrasrutipīḍanaiḥ | 2, 1 100 1
evaṁ ca māsād adhyardhānmuktāhārādiyantraṇā || 2, 1 100 2
gatasūtābhidhānā syāt punarārtavadarśanāt || 2, 1 101 1
athāto garbhavyāpadaṁ śārīraṁ vyākhyāsyāmaḥ | 2, 2 1 1
iti ha smāhur ātreyādayo maharṣayaḥ | 2, 2 1 2
garbhiṇyāḥ parihāryāṇāṁ sevayā rogato 'thavā | 2, 2 1 3
puṣpe dṛṣṭe 'thavā śūle bāhyāntaḥ snigdhaśītalam || 2, 2 1 4
sevyāmbhojahimakṣīrivalkakalkājyalepitān | 2, 2 2 1
dhārayed yonivastibhyām ārdrārdrān picunaktakān || 2, 2 2 2
śatadhautaghṛtāktāṁ strīṁ tadambhasyavagāhayet | 2, 2 3 1
sasitākṣaudrakumudakamalotpalakesaram || 2, 2 3 2
lihyāt kṣīraghṛtaṁ khādecchṛṅgāṭakakaserukam | 2, 2 4 1
pibet kāntābjaśālūkabālodumbaravat payaḥ || 2, 2 4 2
śṛtena śālikākolīdvibalāmadhukekṣubhiḥ | 2, 2 5 1
payasā raktaśālyannam adyāt samadhuśarkaram || 2, 2 5 2
rasair vā jāṅgalaiḥ śuddhivarjaṁ cāsroktam ācaret | 2, 2 6 1
asaṁpūrṇatrimāsāyāḥ pratyākhyāya prasādhayet || 2, 2 6 2
āmānvaye ca tatreṣṭaṁ śītaṁ rūkṣopasaṁhitam | 2, 2 7 1
upavāso ghanośīraguḍūcyaraludhānyakāḥ || 2, 2 7 2
durālabhāparpaṭakacandanātiviṣābalāḥ | 2, 2 8 1
kvathitāḥ salile pānaṁ tṛṇadhānyāni bhojanam || 2, 2 8 2
mudgādiyūṣairāme tu jite snigdhādi pūrvavat | 2, 2 9 1
garbhe nipatite tīkṣṇaṁ madyaṁ sāmarthyataḥ pibet || 2, 2 9 2
garbhakoṣṭhaviśuddhyartham artivismaraṇāya ca | 2, 2 10 1
laghunā pañcamūlena rūkṣāṁ peyāṁ tataḥ pibet || 2, 2 10 2
peyām amadyapā kalke sādhitāṁ pāñcakaulike | 2, 2 11 1
bilvādipañcakakvāthe tiloddālakataṇḍulaiḥ || 2, 2 11 2
māsatulyadinānyevaṁ peyādiḥ patite kramaḥ | 2, 2 12 1
laghurasnehalavaṇo dīpanīyayuto hitaḥ || 2, 2 12 2
doṣadhātuparikledaśoṣārthaṁ vidhirityayam | 2, 2 13 1
snehānnavastayaścordhvaṁ balyadīpanajīvanāḥ || 2, 2 13 2
saṁjātasāre mahati garbhe yoniparisravāt | 2, 2 14 1
vṛddhim aprāpnuvan garbhaḥ koṣṭhe tiṣṭhati sasphuraḥ || 2, 2 14 2
upaviṣṭakam āhus taṁ vardhate tena nodaram | 2, 2 15 1
śokopavāsarūkṣādyairathavā yonyatisravāt || 2, 2 15 2
vāte kruddhe kṛśaḥ śuṣyed garbho nāgodaraṁ tu tam | 2, 2 16 1
udaraṁ vṛddham apyatra hīyate sphuraṇaṁ cirāt || 2, 2 16 2
tayor bṛṁhaṇavātaghnamadhuradravyasaṁskṛtaiḥ | 2, 2 17 1
ghṛtakṣīrarasais tṛptirāmagarbhāṁśca khādayet || 2, 2 17 2
taireva ca subhikṣāyāḥ kṣobhaṇaṁ yānavāhanaiḥ | 2, 2 18 1
līnākhye nisphure śyenagomatsyotkrośabarhijāḥ || 2, 2 18 2
rasā bahughṛtā deyā māṣamūlakajā api | 2, 2 19 1
bālabilvaṁ tilān māṣān saktūṁśca payasā pibet || 2, 2 19 2
samedyamāṁsaṁ madhu vā kaṭyabhyaṅgaṁ ca śīlayet | 2, 2 20 1
harṣayet satataṁ cainām evaṁ garbhaḥ pravardhate || 2, 2 20 2
puṣṭo 'nyathā varṣagaṇaiḥ kṛcchrāj jāyeta naiva vā | 2, 2 21 1
udāvartaṁ tu garbhiṇyāḥ snehairāśutarāṁ jayet || 2, 2 21 2
yogyaiśca vastibhir hanyāt sagarbhāṁ sa hi garbhiṇīm | 2, 2 22 1
garbhe 'tidoṣopacayād apathyair daivato 'pi vā || 2, 2 22 2
mṛte 'ntarudaraṁ śītaṁ stabdhaṁ dhmātaṁ bhṛśavyatham | 2, 2 23 1
garbhāspando bhramatṛṣṇā kṛcchrād ucchvasanaṁ klamaḥ || 2, 2 23 2
aratiḥ srastanetratvam āvīnām asamudbhavaḥ | 2, 2 24 1
tasyāḥ koṣṇāmbusiktāyāḥ piṣṭvā yoniṁ pralepayet || 2, 2 24 2
guḍaṁ kiṇvaṁ salavaṇaṁ tathāntaḥ pūrayen muhuḥ | 2, 2 25 1
ghṛtena kalkīkṛtayā śālmalyatasipicchayā || 2, 2 25 2
mantrair yogair jarāyūktair mūḍhagarbho na cet patet | 2, 2 26 1
athāpṛcchyeśvaraṁ vaidyo yatnenāśu tam āharet || 2, 2 26 2
hastam abhyajya yoniṁ ca sājyaśālmalipicchayā | 2, 2 27 1
hastena śakyaṁ tenaiva gātraṁ ca viṣamaṁ sthitam || 2, 2 27 2
āñchanotpīḍasaṁpīḍavikṣepotkṣepaṇādibhiḥ | 2, 2 28 1
ānulomya samākarṣed yoniṁ pratyārjavāgatam || 2, 2 28 2
hastapādaśirobhir yo yoniṁ bhugnaḥ prapadyate | 2, 2 29 1
pādena yonim ekena bhugno 'nyena gudaṁ ca yaḥ || 2, 2 29 2
viṣkambhau nāma tau mūḍhau śastradāraṇam arhataḥ | 2, 2 30 1
maṇḍalāṅguliśastrābhyāṁ tatra karma praśasyate || 2, 2 30 2
vṛddhipattraṁ hi tīkṣṇāgraṁ na yonāvavacārayet | 2, 2 31 1
pūrvaṁ śiraḥkapālāni dārayitvā viśodhayet || 2, 2 31 2
kakṣorastālucibukapradeśe 'nyatame tataḥ | 2, 2 32 1
samālambya dṛḍhaṁ karṣet kuśalo garbhaśaṅkunā || 2, 2 32 2
abhinnaśirasaṁ tvakṣikūṭayor gaṇḍayorapi | 2, 2 33 1
bāhuṁ chittvāṁsasaktasya vātādhmātodarasya tu || 2, 2 33 2
vidārya koṣṭham antrāṇi bahir vā saṁnirasya ca | 2, 2 34 1
kaṭīsaktasya tadvacca tatkapālāni dārayet || 2, 2 34 2
yad yad vāyuvaśād aṅgaṁ sajed garbhasya khaṇḍaśaḥ | 2, 2 35 1
tat tacchittvāharet samyag rakṣen nārīṁ ca yatnataḥ || 2, 2 35 2
garbhasya hi gatiṁ citrāṁ karoti viguṇo 'nilaḥ | 2, 2 36 1
tatrānalpamatis tasmād avasthāpekṣam ācaret || 2, 2 36 2
chindyād garbhaṁ na jīvantaṁ mātaraṁ sa hi mārayet | 2, 2 37 1
sahātmanā na copekṣyaḥ kṣaṇam apyastajīvitaḥ || 2, 2 37 2
yonisaṁvaraṇabhraṁśamakkallaśvāsapīḍitām | 2, 2 38 1
pūtyudgārāṁ himāṅgīṁ ca mūḍhagarbhāṁ parityajet || 2, 2 38 2
athāpatantīm aparāṁ pātayet pūrvavad bhiṣak | 2, 2 39 1
evaṁ nirhṛtaśalyāṁ tu siñced uṣṇena vāriṇā || 2, 2 39 2
dadyād abhyaktadehāyai yonau snehapicuṁ tataḥ | 2, 2 40 1
yonir mṛdur bhavet tena śūlaṁ cāsyāḥ praśāmyati || 2, 2 40 2
dīpyakātiviṣārāsnāhiṅgvelāpañcakolakāt | 2, 2 41 1
cūrṇaṁ snehena kalkaṁ vā kvāthaṁ vā pāyayet tataḥ || 2, 2 41 2
kaṭukātiviṣāpāṭhāśākatvagghiṅgutejinīḥ | 2, 2 42 1
tadvacca doṣasyandārthaṁ vedanopaśamāya ca || 2, 2 42 2
trirātram evaṁ saptāhaṁ sneham eva tataḥ pibet | 2, 2 43 1
sāyaṁ pibed ariṣṭaṁ ca tathā sukṛtam āsavam || 2, 2 43 2
śirīṣakakubhakvāthapicūn yonau vinikṣipet | 2, 2 44 1
upadravāśca ye 'nye syus tān yathāsvam upācaret || 2, 2 44 2
payo vātaharaiḥ siddhaṁ daśāhaṁ bhojane hitam | 2, 2 45 1
raso daśāhaṁ ca paraṁ laghupathyālpabhojanā || 2, 2 45 2
svedābhyaṅgaparā snehān balātailādikān bhajet | 2, 2 46 1
ūrdhvaṁ caturbhyo māsebhyaḥ sā krameṇa sukhāni ca || 2, 2 46 2
balāmūlakaṣāyasya bhāgāḥ ṣaṭ payasas tathā | 2, 2 47 1
yavakolakulatthānāṁ daśamūlasya caikataḥ || 2, 2 47 2
niḥkvāthabhāgo bhāgaśca tailasya tu caturdaśaḥ | 2, 2 48 1
dvimedādārumañjiṣṭhākākolīdvayacandanaiḥ || 2, 2 48 2
śārivākuṣṭhatagarajīvakarṣabhasaindhavaiḥ | 2, 2 49 1
kālānusāryāśaileyavacāgurupunarnavaiḥ || 2, 2 49 2
aśvagandhāvarīkṣīraśuklāyaṣṭīvarārasaiḥ | 2, 2 50 1
śatāhvāśūrpaparṇyelātvakpattraiḥ ślakṣṇakalkitaiḥ || 2, 2 50 2
pakvaṁ mṛdvagninā tailaṁ sarvavātavikārajit | 2, 2 51 1
sūtikābālamarmāsthihatakṣīṇeṣu pūjitam || 2, 2 51 2
jvaragulmagrahonmādamūtrāghātāntravṛddhijit | 2, 2 52 1
dhanvantarerabhimataṁ yonirogakṣayāpaham || 2, 2 52 2
vastidvāre vipannāyāḥ kukṣiḥ praspandate yadi | 2, 2 53 1
janmakāle tataḥ śīghraṁ pāṭayitvoddharecchiśum || 2, 2 53 2
madhukaṁ śākabījaṁ ca payasyā suradāru ca | 2, 2 54 1
aśmantakaḥ kṛṣṇatilās tāmravallī śatāvarī || 2, 2 54 2
vṛkṣādanī payasyā ca latā sotpalaśārivā | 2, 2 55 1
anantā śārivā rāsnā padmā ca madhuyaṣṭikā || 2, 2 55 2
bṛhatīdvayakāśmaryakṣīriśuṅgatvacā ghṛtam | 2, 2 56 1
pṛśniparṇī balā śigruḥ śvadaṁṣṭrā madhuparṇikā || 2, 2 56 2
śṛṅgāṭakaṁ bisaṁ drākṣā kaśeru madhukaṁ sitā | 2, 2 57 1
saptaitān payasā yogān ardhaślokasamāpanān || 2, 2 57 2
kramāt saptasu māseṣu garbhe sravati yojayet | 2, 2 58 1
kapitthabilvabṛhatīpaṭolekṣunidigdhikāt || 2, 2 58 2
mūlaiḥ śṛtaṁ prayuñjīta kṣīraṁ māse tathāṣṭame | 2, 2 59 1
navame śārivānantāpayasyāmadhuyaṣṭibhiḥ || 2, 2 59 2
yojayed daśame māsi siddhaṁ kṣīraṁ payasyayā | 2, 2 60 1
athavā yaṣṭimadhukanāgarāmaradārubhiḥ || 2, 2 60 2
avasthitaṁ lohitam aṅganāyā vātena garbhaṁ bruvate 'nabhijñāḥ | 2, 2 61 1
garbhākṛtitvāt kaṭukoṣṇatīkṣṇaiḥ srute punaḥ kevala eva rakte || 2, 2 61 2
garbhaṁ jaḍā bhūtahṛtaṁ vadanti mūrter na dṛṣṭaṁ haraṇaṁ yatas taiḥ | 2, 2 62 1
ojo'śanatvād athavāvyavasthair bhūtair upekṣyeta na garbhamātā || 2, 2 62 2
śiro 'ntarādhir dvau bāhū sakthinīti samāsataḥ | 2, 3 1 1
ṣaḍaṅgam aṅgaṁ pratyaṅgaṁ tasyākṣihṛdayādikam || 2, 3 1 2
śabdaḥ sparśaś ca rūpaṁ ca raso gandhaḥ kramād guṇāḥ | 2, 3 2 1
khānilāgnyabbhuvām ekaguṇavṛddhyanvayaḥ pare || 2, 3 2 2
tatra khāt khāni dehe 'smin śrotraṁ śabdo viviktatā | 2, 3 3 1
vātāt sparśatvagucchvāsā vahner dṛgrūpapaktayaḥ || 2, 3 3 2
āpyā jihvārasakledā ghrāṇagandhāsthi pārthivam | 2, 3 4 1
mṛdv atra mātṛjaṁ raktamāṁsamajjagudādikam || 2, 3 4 2
paitṛkaṁ tu sthiraṁ śukradhamanyasthikacādikam | 2, 3 5 1
caitanaṁ cittam akṣāṇi nānāyoniṣu janma ca || 2, 3 5 2
sātmyajaṁ tv āyur ārogyam anālasyaṁ prabhā balam | 2, 3 6 1
rasajaṁ vapuṣo janma vṛttir vṛddhir alolatā || 2, 3 6 2
sāttvikaṁ śaucam āstikyaṁ śukladharmarucir matiḥ | 2, 3 7 1
rājasaṁ bahubhāṣitvaṁ mānakruddambhamatsaram || 2, 3 7 2
tāmasaṁ bhayam ajñānaṁ nidrālasyaṁ viṣāditā | 2, 3 8 1
iti bhūtamayo dehas tatra sapta tvaco 'sṛjaḥ || 2, 3 8 2
pacyamānāt prajāyante kṣīrāt saṁtānikā iva | 2, 3 9 1
dhātvāśayāntarakledo vipakvaḥ svaṁ svam ūṣmaṇā || 2, 3 9 2
śleṣmasnāyvaparācchannaḥ kalākhyaḥ kāṣṭhasāravat | 2, 3 10 1
tāḥ sapta sapta cādhārā raktasyādyaḥ kramāt pare || 2, 3 10 2
kaphāmapittapakvānāṁ vāyor mūtrasya ca smṛtāḥ | 2, 3 11 1
garbhāśayo 'ṣṭamaḥ strīṇāṁ pittapakvāśayāntare || 2, 3 11 2
koṣṭhāṅgāni sthitāny eṣu hṛdayaṁ kloma phupphusam | 2, 3 12 1
yakṛtplīhoṇḍukaṁ vṛkkau nābhiḍimbāntravastayaḥ || 2, 3 12 2
daśa jīvitadhāmāni śirorasanabandhanam | 2, 3 13 1
kaṇṭho 'sraṁ hṛdayaṁ nābhir vastiḥ śukraujasī gudam || 2, 3 13 2
jālāni kaṇḍarāś cāṅge pṛthak ṣoḍaśa nirdiśet | 2, 3 14 1
ṣaṭ kūrcāḥ sapta sīvanyo meḍhrajihvāśirogatāḥ || 2, 3 14 2
śastreṇa tāḥ pariharec catasro māṁsarajjavaḥ | 2, 3 15 1
caturdaśāsthisaṁghātāḥ sīmantā dviguṇā nava || 2, 3 15 2
asthnāṁ śatāni ṣaṣṭiś ca trīṇi dantanakhaiḥ saha | 2, 3 16 1
dhanvantaris tu trīṇy āha saṁdhīnāṁ ca śatadvayam || 2, 3 16 2
daśottaraṁ sahasre dve nijagādātrinandanaḥ | 2, 3 17 1
snāvnāṁ navaśatī pañca puṁsāṁ peśīśatāni tu || 2, 3 17 2
adhikā viṁśatiḥ strīṇāṁ yonistanasamāśritāḥ | 2, 3 18 1
daśa mūlasirā hṛtsthās tāḥ sarvaṁ sarvato vapuḥ || 2, 3 18 2
rasātmakaṁ vahanty ojas tannibaddhaṁ hi ceṣṭitam | 2, 3 19 1
sthūlamūlāḥ susūkṣmāgrāḥ pattrarekhāpratānavat || 2, 3 19 2
bhidyante tās tataḥ saptaśatāny āsāṁ bhavanti tu | 2, 3 20 1
tatraikaikaṁ ca śākhāyāṁ śataṁ tasmin na vedhayet || 2, 3 20 2
sirāṁ jālaṁdharāṁ nāma tisraś cābhyantarāśritāḥ | 2, 3 21 1
ṣoḍaśadviguṇāḥ śroṇyāṁ tāsāṁ dve dve tu vaṅkṣaṇe || 2, 3 21 2
dve dve kaṭīkataruṇe śastreṇāṣṭau spṛśen na tāḥ | 2, 3 22 1
pārśvayoḥ ṣoḍaśaikaikām ūrdhvagāṁ varjayet tayoḥ || 2, 3 22 2
dvādaśadviguṇāḥ pṛṣṭhe pṛṣṭhavaṁśasya pārśvayoḥ | 2, 3 23 1
dve dve tatrordhvagāminyau na śastreṇa parāmṛśet || 2, 3 23 2
pṛṣṭhavaj jaṭhare tāsāṁ mehanasyopari sthite | 2, 3 24 1
romarājīm ubhayato dve dve śastreṇa na spṛśet || 2, 3 24 2
catvāriṁśad urasy āsāṁ caturdaśa na vedhayet | 2, 3 25 1
stanarohitatanmūlahṛdaye tu pṛthag dvayam || 2, 3 25 2
apastambhākhyayor ekāṁ tathāpālāpayor api | 2, 3 26 1
grīvāyāṁ pṛṣṭhavat tāsāṁ nīle manye kṛkāṭike || 2, 3 26 2
vidhure mātṛkāś cāṣṭau ṣoḍaśeti parityajet | 2, 3 27 1
hanvoḥ ṣoḍaśa tāsāṁ dve saṁdhibandhanakarmaṇī || 2, 3 27 2
jihvāyāṁ hanuvat tāsām adho dve rasabodhane | 2, 3 28 1
dve ca vācaḥpravartinyau nāsāyāṁ caturuttarā || 2, 3 28 2
viṁśatir gandhavedinyau tāsām ekāṁ ca tālugām | 2, 3 29 1
ṣaṭpañcāśan nayanayor nimeṣonmeṣakarmaṇī || 2, 3 29 2
dve dve apāṅgayor dve ca tāsāṁ ṣaḍ iti varjayet | 2, 3 30 1
nāsānetrāśritāḥ ṣaṣṭir lalāṭe sthapanīśritām || 2, 3 30 2
tatraikāṁ dve tathāvartau catasraś ca kacāntagāḥ | 2, 3 31 1
saptaivaṁ varjayet tāsāṁ karṇayoḥ ṣoḍaśātra tu || 2, 3 31 2
dve śabdabodhane śaṅkhau sirās tā eva cāśritāḥ | 2, 3 32 1
dve śaṅkhasaṁdhige tāsāṁ mūrdhni dvādaśa tatra tu || 2, 3 32 2
ekaikāṁ pṛthag utkṣepasīmantādhipatisthitām | 2, 3 33 1
ity avedhyavibhāgārthaṁ pratyaṅgaṁ varṇitāḥ sirāḥ || 2, 3 33 2
avedhyās tatra kārtsnyena dehe 'ṣṭānavatis tathā | 2, 3 34 1
saṁkīrṇā grathitāḥ kṣudrā vakrāḥ saṁdhiṣu cāśritāḥ || 2, 3 34 2
tāsāṁ śatānāṁ saptānāṁ pādo 'sraṁ vahate pṛthak | 2, 3 35 1
vātapittakaphair juṣṭaṁ śuddhaṁ caivaṁ sthitā malāḥ || 2, 3 35 2
śarīram anugṛhṇanti pīḍayanty anyathā punaḥ | 2, 3 36 1
tatra śyāvāruṇāḥ sūkṣmāḥ pūrṇariktāḥ kṣaṇāt sirāḥ || 2, 3 36 2
praspandinyaś ca vātāsraṁ vahante pittaśoṇitam | 2, 3 37 1
sparśoṣṇāḥ śīghravāhinyo nīlapītāḥ kaphaṁ punaḥ || 2, 3 37 2
gauryaḥ snigdhāḥ sthirāḥ śītāḥ saṁsṛṣṭaṁ liṅgasaṁkare | 2, 3 38 1
gūḍhāḥ samasthitāḥ snigdhā rohiṇyaḥ śuddhaśoṇitam || 2, 3 38 2
dhamanyo nābhisaṁbaddhā viṁśatiś caturuttarā | 2, 3 39 1
tābhiḥ parivṛtā nābhiś cakranābhir ivārakaiḥ || 2, 3 39 2
tābhiś cordhvam adhas tiryag deho 'yam anugṛhyate | 2, 3 40 1
srotāṁsi nāsike karṇau netre pāyvāsyamehanam || 2, 3 40 2
stanau raktapathaś ceti nārīṇām adhikaṁ trayam | 2, 3 41 1
jīvitāyatanāny antaḥ srotāṁsy āhus trayodaśa || 2, 3 41 2
prāṇadhātumalāmbho'nnavāhīny ahitasevanāt | 2, 3 42 1
tāni duṣṭāni rogāya viśuddhāni sukhāya ca || 2, 3 42 2
svadhātusamavarṇāni vṛttasthūlāny aṇūni ca | 2, 3 43 1
srotāṁsi dīrghāṇy ākṛtyā pratānasadṛśāni ca || 2, 3 43 2
āhāraś ca vihāraś ca yaḥ syād doṣaguṇaiḥ samaḥ | 2, 3 44 1
dhātubhir viguṇo yaś ca srotasāṁ sa pradūṣakaḥ || 2, 3 44 2
atipravṛttiḥ saṅgo vā sirāṇāṁ granthayo 'pi vā | 2, 3 45 1
vimārgato vā gamanaṁ srotasāṁ duṣṭilakṣaṇam || 2, 3 45 2
bisānām iva sūkṣmāṇi dūraṁ pravisṛtāni ca | 2, 3 46 1
dvārāṇi srotasāṁ dehe raso yair upacīyate || 2, 3 46 2
vyadhe tu srotasāṁ mohakampādhmānavamijvarāḥ | 2, 3 47 1
pralāpaśūlaviṇmūtrarodhā maraṇam eva vā || 2, 3 47 2
srotoviddham ato vaidyaḥ pratyākhyāya prasādhayet | 2, 3 48 1
uddhṛtya śalyaṁ yatnena sadyaḥkṣatavidhānataḥ || 2, 3 48 2
annasya paktā pittaṁ tu pācakākhyaṁ pureritam | 2, 3 49 1
doṣadhātumalādīnām ūṣmety ātreyaśāsanam || 2, 3 49 2
tadadhiṣṭhānam annasya grahaṇād grahaṇī matā | 2, 3 50 1
saiva dhanvantarimate kalā pittadharāhvayā || 2, 3 50 2
āyurārogyavīryaujobhūtadhātvagnipuṣṭaye | 2, 3 51 1
sthitā pakvāśayadvāri bhuktamārgārgaleva sā || 2, 3 51 2
bhuktam āmāśaye ruddhvā sā vipācya nayaty adhaḥ | 2, 3 52 1
balavaty abalā tv annam āmam eva vimuñcati || 2, 3 52 2
grahaṇyā balam agnir hi sa cāpi grahaṇībalaḥ | 2, 3 53 1
dūṣite 'gnāv ato duṣṭā grahaṇī rogakāriṇī || 2, 3 53 2
yad annaṁ dehadhātvojobalavarṇādipoṣaṇam | 2, 3 54 1
tatrāgnir hetur āhārān na hy apakvād rasādayaḥ || 2, 3 54 2
annaṁ kāle 'bhyavahṛtaṁ koṣṭhaṁ prāṇānilāhṛtam | 2, 3 55 1
dravair vibhinnasaṁghātaṁ nītaṁ snehena mārdavam || 2, 3 55 2
saṁdhukṣitaḥ samānena pacaty āmāśayasthitam | 2, 3 56 1
audaryo 'gnir yathā bāhyaḥ sthālīsthaṁ toyataṇḍulam || 2, 3 56 2
ādau ṣaḍrasam apy annaṁ madhurībhūtam īrayet | 2, 3 57 1
phenībhūtaṁ kaphaṁ yātaṁ vidāhād amlatāṁ tataḥ || 2, 3 57 2
pittam āmāśayāt kuryāc cyavamānaṁ cyutaṁ punaḥ | 2, 3 58 1
agninā śoṣitaṁ pakvaṁ piṇḍitaṁ kaṭu mārutam || 2, 3 58 2
bhaumāpyāgneyavāyavyāḥ pañcoṣmāṇaḥ sanābhasāḥ | 2, 3 59 1
pañcāhāraguṇān svān svān pārthivādīn pacanty anu || 2, 3 59 2
yathāsvaṁ te ca puṣṇanti pakvā bhūtaguṇān pṛthak | 2, 3 60 1
pārthivāḥ pārthivān eva śeṣāḥ śeṣāṁś ca dehagān || 2, 3 60 2
kiṭṭaṁ sāraś ca tat pakvam annaṁ sambhavati dvidhā | 2, 3 61 1
tatrācchaṁ kiṭṭam annasya mūtraṁ vidyād ghanam śakṛt || 2, 3 61 2
sāras tu saptabhir bhūyo yathāsvaṁ pacyate 'gnibhiḥ | 2, 3 62 1
rasād raktaṁ tato māṁsaṁ māṁsān medas tato 'sthi ca || 2, 3 62 2
asthno majjā tataḥ śukraṁ śukrād garbhaḥ prajāyate | 2, 3 63 1
kaphaḥ pittaṁ malāḥ kheṣu prasvedo nakharoma ca || 2, 3 63 2
sneho 'kṣitvagviṣām ojo dhātūnāṁ kramaśo malāḥ | 2, 3 64 1
prasādakiṭṭau dhātūnāṁ pākād evaṁ dvidharcchataḥ || 2, 3 64 2
parasparopasaṁstambhād dhātusnehaparamparā | 2, 3 65 1
kecid āhur ahorātrāt ṣaḍahād apare pare || 2, 3 65 2
māsena yāti śukratvam annaṁ pākakramādibhiḥ | 2, 3 66 1
saṁtatā bhojyadhātūnāṁ parivṛttis tu cakravat || 2, 3 66 2
vṛṣyādīni prabhāveṇa sadyaḥ śukrādi kurvate | 2, 3 67 1
prāyaḥ karoty ahorātrāt karmānyad api bheṣajam || 2, 3 67 2
vyānena rasadhātur hi vikṣepocitakarmaṇā | 2, 3 68 1
yugapat sarvato 'jasraṁ dehe vikṣipyate sadā || 2, 3 68 2
kṣipyamāṇaḥ khavaiguṇyād rasaḥ sajati yatra saḥ | 2, 3 69 1
tasmin vikāraṁ kurute khe varṣam iva toyadaḥ || 2, 3 69 2
doṣāṇām api caivaṁ syād ekadeśaprakopaṇam | 2, 3 70 1
annabhautikadhātvagnikarmeti paribhāṣitam || 2, 3 70 2
annasya paktā sarveṣāṁ paktṝṇām adhiko mataḥ | 2, 3 71 1
tanmūlās te hi tadvṛddhikṣayavṛddhikṣayātmakāḥ || 2, 3 71 2
tasmāt taṁ vidhivad yuktair annapānendhanair hitaiḥ | 2, 3 72 1
pālayet prayatas tasya sthitau hy āyurbalasthitiḥ || 2, 3 72 2
samaḥ samāne sthānasthe viṣamo 'gnir vimārgage | 2, 3 73 1
pittābhimūrchite tīkṣṇo mando 'smin kaphapīḍite || 2, 3 73 2
samo 'gnir viṣamas tīkṣṇo mandaś caivaṁ caturvidhaḥ | 2, 3 74 1
yaḥ pacet samyag evānnaṁ bhuktaṁ samyak samas tv asau || 2, 3 74 2
viṣamo 'samyag apy āśu samyag vāpi cirāt pacet | 2, 3 75 1
tīkṣṇo vahniḥ pacec chīghram asamyag api bhojanam || 2, 3 75 2
mandas tu samyag apy annam upayuktaṁ cirāt pacet | 2, 3 76 1
kṛtvāsyaśoṣāṭopāntrakūjanādhmānagauravam || 2, 3 76 2
sahajaṁ kālajaṁ yuktikṛtaṁ dehabalaṁ tridhā | 2, 3 77 1
tatra sattvaśarīrotthaṁ prākṛtaṁ sahajaṁ balam || 2, 3 77 2
vayaḥkṛtam ṛtūtthaṁ ca kālajaṁ yuktijaṁ punaḥ | 2, 3 78 1
vihārāhārajanitaṁ tathorjaskarayogajam || 2, 3 78 2
deśo 'lpavāridrunago jāṅgalaḥ svalparogadaḥ | 2, 3 79 1
ānūpo viparīto 'smāt samaḥ sādhāraṇaḥ smṛtaḥ || 2, 3 79 2
majjamedovasāmūtrapittaśleṣmaśakṛntyasṛk | 2, 3 80 1
raso jalaṁ ca dehe 'sminn ekaikāñjalivardhitam || 2, 3 80 2
pṛthak svaprasṛtaṁ proktam ojomastiṣkaretasām | 2, 3 81 1
dvāv añjalī tu stanyasya catvāro rajasaḥ striyāḥ || 2, 3 81 2
samadhātor idaṁ mānaṁ vidyād vṛddhikṣayāv ataḥ || 2, 3 82 1
śukrāsṛggarbhiṇībhojyaceṣṭāgarbhāśayartuṣu | 2, 3 83 1
yaḥ syād doṣo 'dhikas tena prakṛtiḥ saptadhoditā || 2, 3 83 2
vibhutvād āśukāritvād balitvād anyakopanāt | 2, 3 84 1
svātantryād bahurogatvād doṣāṇāṁ prabalo 'nilaḥ || 2, 3 84 2
prāyo 'ta eva pavanādhyuṣitā manuṣyā doṣātmakāḥ sphuṭitadhūsarakeśagātrāḥ | 2, 3 85 1
śītadviṣaś caladhṛtismṛtibuddhiceṣṭāsauhārdadṛṣṭigatayo 'tibahupralāpāḥ || 2, 3 85 2
alpavittabalajīvitanidrāḥ sannasaktacalajarjaravācaḥ | 2, 3 86 1
nāstikā bahubhujaḥ savilāsā gītahāsamṛgayākalilolāḥ || 2, 3 86 2
madhurāmlapaṭūṣṇasātmyakāṅkṣāḥ kṛśadīrghākṛtayaḥ saśabdayātāḥ | 2, 3 87 1
na dṛḍhā na jitendriyā na cāryā na ca kāntādayitā bahuprajā vā || 2, 3 87 2
netrāṇi caiṣāṁ kharadhūsarāṇi vṛttāny acārūṇi mṛtopamāni | 2, 3 88 1
unmīlitānīva bhavanti supte śailadrumāṁs te gaganaṁ ca yānti || 2, 3 88 2
adhanyā matsarādhmātāḥ stenāḥ prodbaddhapiṇḍikāḥ | 2, 3 89 1
śvaśṛgāloṣṭragṛdhrākhukākānūkāś ca vātikāḥ || 2, 3 89 2
pittaṁ vahnir vahnijaṁ vā yad asmāt pittodriktas tīkṣṇatṛṣṇābubhukṣaḥ | 2, 3 90 1
gauroṣṇāṅgas tāmrahastāṅghrivaktraḥ śūro mānī piṅgakeśo 'lparomā || 2, 3 90 2
dayitamālyavilepanamaṇḍanaḥ sucaritaḥ śucir āśritavatsalaḥ | 2, 3 91 1
vibhavasāhasabuddhibalānvito bhavati bhīṣu gatir dviṣatām api || 2, 3 91 2
medhāvī praśithilasaṁdhibandhamāṁso nārīṇām anabhimato 'lpaśukrakāmaḥ | 2, 3 92 1
āvāsaḥ palitataraṁganīlikānāṁ bhuṅkte 'nnaṁ madhurakaṣāyatiktaśītam || 2, 3 92 2
gharmadveṣī svedanaḥ pūtigandhir bhūryuccārakrodhapānāśanerṣyaḥ | 2, 3 93 1
suptaḥ paśyet karṇikārān palāśān digdāholkāvidyudarkānalāṁś ca || 2, 3 93 2
tanūni piṅgāni calāni caiṣāṁ tanvalpapakṣmāṇi himapriyāṇi | 2, 3 94 1
krodhena madyena raveś ca bhāsā rāgaṁ vrajanty āśu vilocanāni || 2, 3 94 2
madhyāyuṣo madhyabalāḥ piṇḍitāḥ kleśabhīravaḥ | 2, 3 95 1
vyāghrarkṣakapimārjārayakṣānūkāś ca paittikāḥ || 2, 3 95 2
śleṣmā somaḥ śleṣmalas tena saumyo gūḍhasnigdhaśliṣṭasaṁdhyasthimāṁsaḥ | 2, 3 96 1
kṣuttṛḍduḥkhakleśagharmair atapto buddhyā yuktaḥ sāttvikaḥ satyasaṁdhaḥ || 2, 3 96 2
priyaṅgudūrvāśarakāṇḍaśastragorocanāpadmasuvarṇavarṇaḥ | 2, 3 97 1
pralambabāhuḥ pṛthupīnavakṣā mahālalāṭo ghananīlakeśaḥ || 2, 3 97 2
mṛdvaṅgaḥ samasuvibhaktacārudeho bahvojoratirasaśukraputrabhṛtyaḥ | 2, 3 98 1
dharmātmā vadati na niṣṭhuraṁ ca jātu pracchannaṁ vahati dṛḍhaṁ ciraṁ ca vairam || 2, 3 98 2
samadadviradendratulyayāto jaladāmbhodhimṛdaṅgasiṁhaghoṣaḥ | 2, 3 99 1
smṛtimān abhiyogavān vinīto na ca bālye 'py atirodano na lolaḥ || 2, 3 99 2
tiktaṁ kaṣāyaṁ kaṭukoṣṇarūkṣam alpaṁ sa bhuṅkte balavāṁs tathāpi | 2, 3 100 1
raktāntasusnigdhaviśāladīrghasuvyaktaśuklāsitapakṣmalākṣaḥ || 2, 3 100 2
alpavyāhārakrodhapānāśanehaḥ prājyāyurvitto dīrghadarśī vadānyaḥ | 2, 3 101 1
śrāddho gambhīraḥ sthūlalakṣaḥ kṣamāvān āryo nidrālur dīrghasūtraḥ kṛtajñaḥ || 2, 3 101 2
ṛjur vipaścit subhagaḥ sulajjo bhakto gurūṇāṁ sthirasauhṛdaś ca | 2, 3 102 1
svapne sapadmān savihaṁgamālāṁs toyāśayān paśyati toyadāṁś ca || 2, 3 102 2
brahmarudrendravaruṇatārkṣyahaṁsagajādhipaiḥ | 2, 3 103 1
śleṣmaprakṛtayas tulyās tathā siṁhāśvagovṛṣaiḥ || 2, 3 103 2
prakṛtīr dvayasarvotthā dvaṁdvasarvaguṇodaye | 2, 3 104 1
śaucāstikyādibhiś caivaṁ guṇair guṇamayīr vadet || 2, 3 104 2
vayas tv ā ṣoḍaśād bālaṁ tatra dhātvindriyaujasām | 2, 3 105 1
vṛddhir ā saptater madhyaṁ tatrāvṛddhiḥ paraṁ kṣayaḥ || 2, 3 105 2
svaṁ svaṁ hastatrayaṁ sārdhaṁ vapuḥ pātraṁ sukhāyuṣoḥ | 2, 3 106 1
na ca yad yuktam udriktair aṣṭābhir ninditair nijaiḥ || 2, 3 106 2
aromaśāsitasthūladīrghatvaiḥ saviparyayaiḥ | 2, 3 107 1
susnigdhā mṛdavaḥ sūkṣmā naikamūlāḥ sthirāḥ kacāḥ || 2, 3 107 2
lalāṭam unnataṁ śliṣṭaśaṅkham ardhendusaṁnibham | 2, 3 108 1
karṇau nīconnatau paścān mahāntau śliṣṭamāṁsalau || 2, 3 108 2
netre vyaktāsitasite subaddhaghanapakṣmaṇī | 2, 3 109 1
unnatāgrā mahocchvāsā pīnarjur nāsikā samā || 2, 3 109 2
oṣṭhau raktāv anudvṛttau mahatyau nolbaṇe hanū | 2, 3 110 1
mahad āsyaṁ ghanā dantāḥ snigdhāḥ ślakṣṇāḥ sitāḥ samāḥ || 2, 3 110 2
jihvā raktāyatā tanvī māṁsalaṁ cibukaṁ mahat | 2, 3 111 1
grīvā hrasvā ghanā vṛttā skandhāv unnatapīvarau || 2, 3 111 2
udaraṁ dakṣiṇāvartagūḍhanābhi samunnatam | 2, 3 112 1
tanuraktonnatanakhaṁ snigdham ātāmramāṁsalam || 2, 3 112 2
dīrghācchidrāṅguli mahat pāṇipādaṁ pratiṣṭhitam | 2, 3 113 1
gūḍhavaṁśaṁ bṛhat pṛṣṭhaṁ nigūḍhāḥ saṁdhayo dṛḍhāḥ || 2, 3 113 2
dhīraḥ svaro 'nunādī ca varṇaḥ snigdhaḥ sthiraprabhaḥ | 2, 3 114 1
svabhāvajaṁ sthiraṁ sattvam avikāri vipatsv api || 2, 3 114 2
uttarottarasukṣetraṁ vapur garbhādinīrujam | 2, 3 115 1
āyāmajñānavijñānair vardhamānaṁ śanaiḥ śubham || 2, 3 115 2
iti sarvaguṇopete śarīre śaradāṁ śatam | 2, 3 116 1
āyur aiśvaryam iṣṭāś ca sarve bhāvāḥ pratiṣṭhitāḥ || 2, 3 116 2
tvagraktādīni sattvāntāny agryāṇy aṣṭau yathottaram | 2, 3 117 1
balapramāṇajñānārthaṁ sārāṇy uktāni dehinām || 2, 3 117 2
sārair upetaḥ sarvaiḥ syāt paraṁ gauravasaṁyutaḥ | 2, 3 118 1
sarvārambheṣu cāśāvān sahiṣṇuḥ sanmatiḥ sthiraḥ || 2, 3 118 2
anutsekam adainyaṁ ca sukhaṁ duḥkhaṁ ca sevate | 2, 3 119 1
sattvavāṁs tapyamānas tu rājaso naiva tāmasaḥ || 2, 3 119 2
dānaśīladayāsatyabrahmacaryakṛtajñatāḥ | 2, 3 120 1
rasāyanāni maitrī ca puṇyāyurvṛddhikṛd gaṇaḥ || 2, 3 120 2
athāto marmavibhāgaṁ śārīraṁ vyākhyāsyāmaḥ | 2, 4 1 1
iti ha smāhur ātreyādayo maharṣayaḥ | 2, 4 1 2
saptottaraṁ marmaśataṁ teṣām ekādaśādiśet | 2, 4 1 3
pṛthak sakthnos tathā bāhvos trīṇi koṣṭhe navorasi || 2, 4 1 4
pṛṣṭhe caturdaśordhvaṁ tu jatros triṁśacca sapta ca | 2, 4 2 1
madhye pādatalasyāhurabhito madhyamāṅgulīm || 2, 4 2 2
talahṛnnāma rujayā tatra viddhasya pañcatā | 2, 4 3 1
aṅguṣṭhāṅgulimadhyasthaṁ kṣipram ākṣepamāraṇam || 2, 4 3 2
tasyordhvaṁ dvyaṅgule kūrcaḥ pādabhramaṇakampakṛt | 2, 4 4 1
gulphasaṁdheradhaḥ kūrcaśiraḥ śopharujākaram || 2, 4 4 2
jaṅghācaraṇayoḥ saṁdhau gulpho rukstambhamāndyakṛt | 2, 4 5 1
jaṅghāntare tvindravastir mārayatyasṛjaḥ kṣayāt || 2, 4 5 2
jaṅghorvoḥ saṁgame jānu khañjatā tatra jīvataḥ | 2, 4 6 1
jānunas tryaṅgulād ūrdhvam āṇyūrustambhaśophakṛt || 2, 4 6 2
urvyūrumadhye tadvedhāt sakthiśoṣo 'srasaṁkṣayāt | 2, 4 7 1
ūrumūle lohitākṣaṁ hanti pakṣam asṛkkṣayāt || 2, 4 7 2
muṣkavaṅkṣaṇayor madhye viṭapaṁ ṣaṇḍhatākaram | 2, 4 8 1
iti sakthnos tathā bāhvor maṇibandho 'tra gulphavat || 2, 4 8 2
kūrparaṁ jānuvat kauṇyaṁ tayor viṭapavat punaḥ | 2, 4 9 1
kakṣākṣamadhye kakṣādhṛkkuṇitvaṁ tatra jāyate || 2, 4 9 2
sthūlāntrabaddhaḥ sadyoghno viḍvātavamano gudaḥ | 2, 4 10 1
mūtrāśayo dhanurvakro vastiralpāsramāṁsagaḥ || 2, 4 10 2
ekādhovadano madhye kaṭyāḥ sadyo nihantyasūn | 2, 4 11 1
ṛte 'śmarīvraṇād viddhas tatrāpyubhayataśca saḥ || 2, 4 11 2
mūtrasrāvyekato bhinne vraṇo rohecca yatnataḥ | 2, 4 12 1
dehāmapakvasthānānāṁ madhye sarvasirāśrayaḥ || 2, 4 12 2
nābhiḥ so 'pi hi sadyoghno dvāram āmāśayasya ca | 2, 4 13 1
sattvādidhāma hṛdayaṁ stanoraḥkoṣṭhamadhyagam || 2, 4 13 2
stanarohitamūlākhye dvyaṅgule stanayor vadet | 2, 4 14 1
ūrdhvādho 'srakaphāpūrṇakoṣṭho naśyet tayoḥ kramāt || 2, 4 14 2
apastambhāvuraḥpārśve nāḍyāvanilavāhinī | 2, 4 15 1
raktena pūrṇakoṣṭho 'tra śvāsāt kāsācca naśyati || 2, 4 15 2
pṛṣṭhavaṁśorasor madhye tayoreva ca pārśvayoḥ | 2, 4 16 1
adho 'ṁsakūṭayor vidyād apālāpākhyamarmaṇī || 2, 4 16 2
tayoḥ koṣṭhe 'sṛjā pūrṇe naśyed yātena pūyatām | 2, 4 17 1
pārśvayoḥ pṛṣṭhavaṁśasya śroṇikarṇau prati sthite || 2, 4 17 2
vaṁśāśrite sphijorūrdhvaṁ kaṭīkataruṇe smṛte | 2, 4 18 1
tatra raktakṣayāt pāṇḍur hīnarūpo vinaśyati || 2, 4 18 2
pṛṣṭhavaṁśaṁ hyubhayato yau saṁdhī kaṭipārśvayoḥ | 2, 4 19 1
jaghanasya bahirbhāge marmaṇī tau kukundarau || 2, 4 19 2
ceṣṭāhāniradhaḥkāye sparśājñānaṁ ca tadvyadhāt | 2, 4 20 1
pārśvāntaranibaddhau yāvupari śroṇikarṇayoḥ || 2, 4 20 2
āśayacchādanau tau tu nitambau taruṇāsthigau | 2, 4 21 1
adhaḥśarīre śopho 'tra daurbalyaṁ maraṇaṁ tataḥ || 2, 4 21 2
pārśvāntaranibaddhau ca madhye jaghanapārśvayoḥ | 2, 4 22 1
tiryag ūrdhvaṁ ca nirdiṣṭau pārśvasaṁdhī tayor vyadhāt || 2, 4 22 2
raktapūritakoṣṭhasya śarīrāntarasaṁbhavaḥ | 2, 4 23 1
stanamūlārjave bhāge pṛṣṭhavaṁśāśraye sire || 2, 4 23 2
bṛhatyau tatra viddhasya maraṇaṁ raktasaṁkṣayāt | 2, 4 24 1
bāhumūlābhisaṁbaddhe pṛṣṭhavaṁśasya pārśvayoḥ || 2, 4 24 2
aṁsayoḥ phalake bāhusvāpaśoṣau tayor vyadhāt | 2, 4 25 1
grīvām ubhayataḥ snāvnī grīvābāhuśiro'ntare || 2, 4 25 2
skandhāṁsapīṭhasaṁbandhāvaṁsau bāhukriyāharau | 2, 4 26 1
kaṇṭhanālīm ubhayataḥ sirā hanusamāśritāḥ || 2, 4 26 2
catasras tāsu nīle dve manye dve marmaṇī smṛte | 2, 4 27 1
svarapraṇāśavaikṛtyaṁ rasājñānaṁ ca tadvyadhe || 2, 4 27 2
kaṇṭhanālīm ubhayato jihvānāsāgatāḥ sirāḥ | 2, 4 28 1
pṛthak catasras tāḥ sadyo ghnantyasūn mātṛkāhvayāḥ || 2, 4 28 2
kṛkāṭike śirogrīvāsaṁdhau tatra calaṁ śiraḥ | 2, 4 29 1
adhastāt karṇayor nimne vidhure śrutihāriṇī || 2, 4 29 2
phaṇāvubhayato ghrāṇamārgaṁ śrotrapathānugau | 2, 4 30 1
antargalasthitau vedhād gandhavijñānahāriṇau || 2, 4 30 2
netrayor bāhyato 'pāṅgau bhruvoḥ pucchāntayoradhaḥ | 2, 4 31 1
tathopari bhruvor nimnāvāvartāvāndhyam eṣu tu || 2, 4 31 2
anukarṇaṁ lalāṭānte śaṅkhau sadyovināśanau | 2, 4 32 1
keśānte śaṅkhayorūrdhvam utkṣepau sthapanī punaḥ || 2, 4 32 2
bhruvor madhye traye 'pyatra śalye jīved anuddhṛte | 2, 4 33 1
svayaṁ vā patite pākāt sadyo naśyati tūddhṛte || 2, 4 33 2
jihvākṣināsikāśrotrakhacatuṣṭayasaṁgame | 2, 4 34 1
tālūnyāsyāni catvāri srotasāṁ teṣu marmasu || 2, 4 34 2
viddhaḥ śṛṅgāṭakākhyeṣu sadyas tyajati jīvitam | 2, 4 35 1
kapāle saṁdhayaḥ pañca sīmantās tiryagūrdhvagāḥ || 2, 4 35 2
bhramonmādamanonāśais teṣu viddheṣu naśyati | 2, 4 36 1
āntaro mastakasyordhvaṁ sirāsaṁdhisamāgamaḥ || 2, 4 36 2
romāvarto 'dhipo nāma marma sadyo haratyasūn | 2, 4 37 1
viṣamaṁ spandanaṁ yatra pīḍite ruk ca marma tat || 2, 4 37 2
māṁsāsthisnāyudhamanīsirāsaṁdhisamāgamaḥ | 2, 4 38 1
syān marmeti ca tenātra sutarāṁ jīvitaṁ sthitam || 2, 4 38 2
bāhulyena tu nirdeśaḥ ṣoḍhaivaṁ marmakalpanā | 2, 4 39 1
prāṇāyatanasāmānyād aikyaṁ vā marmaṇāṁ matam || 2, 4 39 2
māṁsajāni daśendrākhyatalahṛtstanarohitāḥ | 2, 4 40 1
śaṅkhau kaṭīkataruṇe nitambāvaṁsayoḥ phale || 2, 4 40 2
asthnyaṣṭau snāvamarmāṇi trayoviṁśatirāṇayaḥ | 2, 4 41 1
kūrcakūrcaśiro'pāṅgakṣiprotkṣepāṁsavastayaḥ || 2, 4 41 2
gudāpastambhavidhuraśṛṅgāṭāni navādiśet | 2, 4 42 1
marmāṇi dhamanīsthāni saptatriṁśat sirāśrayāḥ || 2, 4 42 2
bṛhatyau mātṛkā nīle manye kakṣādharau phaṇau | 2, 4 43 1
viṭape hṛdayaṁ nābhiḥ pārśvasaṁdhī stanādhare || 2, 4 43 2
apālāpau sthapanyurvyaścatasro lohitāni ca | 2, 4 44 1
saṁdhau viṁśatirāvartau maṇibandhau kukundarau || 2, 4 44 2
sīmantāḥ kūrparau gulphau kṛkāṭyau jānunī patiḥ | 2, 4 45 1
māṁsamarma gudo 'nyeṣāṁ snāvni kakṣādharau tathā || 2, 4 45 2
viṭapau vidhurākhye ca śṛṅgāṭāni sirāsu tu | 2, 4 46 1
apastambhāvapāṅgau ca dhamanīsthaṁ na taiḥ smṛtam || 2, 4 46 2
viddhe 'jasram asṛksrāvo māṁsadhāvanavat tanuḥ | 2, 4 47 1
pāṇḍutvam indriyājñānaṁ maraṇam cāśu māṁsaje || 2, 4 47 2
majjānvito 'ccho vicchinnaḥ srāvo ruk cāsthimarmaṇi | 2, 4 48 1
āyāmākṣepakastambhāḥ snāvaje 'bhyadhikaṁ rujā || 2, 4 48 2
yānasthānāsanāśaktir vaikalyam atha vāntakaḥ | 2, 4 49 1
raktaṁ saśabdaphenoṣṇaṁ dhamanīsthe vicetasaḥ || 2, 4 49 2
sirāmarmavyadhe sāndram ajasraṁ bahvasṛk sravet | 2, 4 50 1
tatkṣayāt tṛḍbhramaśvāsamohahidhmābhirantakaḥ || 2, 4 50 2
vastu śūkairivākīrṇaṁ rūḍhe ca kuṇikhañjatā | 2, 4 51 1
balaceṣṭākṣayaḥ śoṣaḥ parvaśophaśca saṁdhije || 2, 4 51 2
nābhiśaṅkhādhipāpānahṛcchṛṅgāṭakavastayaḥ | 2, 4 52 1
aṣṭau ca mātṛkāḥ sadyo nighnantyekānnaviṁśatiḥ || 2, 4 52 2
saptāhaḥ paramas teṣāṁ kālaḥ kālasya karṣaṇe | 2, 4 53 1
trayastriṁśadapastambhatalahṛtpārśvasaṁdhayaḥ || 2, 4 53 2
kaṭītaruṇasīmantastanamūlendravastayaḥ | 2, 4 54 1
kṣiprāpālāpabṛhatīnitambastanarohitāḥ || 2, 4 54 2
kālāntaraprāṇaharā māsamāsārdhajīvitāḥ | 2, 4 55 1
utkṣepau sthapanī trīṇi viśalyaghnāni tatra hi || 2, 4 55 2
vāyur māṁsavasāmajjamastuluṅgāni śoṣayet | 2, 4 56 1
śalyāpāye vinirgacchan śvāsāt kāsācca hantyasūn || 2, 4 56 2
phaṇāvapāṅgau vidhure nīle manye kṛkāṭike | 2, 4 57 1
aṁsāṁsaphalakāvartaviṭaporvīkukundarāḥ || 2, 4 57 2
sajānulohitākṣāṇikakṣādhṛkkūrcakūrparāḥ | 2, 4 58 1
vaikalyam iti catvāri catvāriṁśacca kurvate || 2, 4 58 2
haranti tānyapi prāṇān kadācid abhighātataḥ | 2, 4 59 1
aṣṭau kūrcaśirogulphamaṇibandhā rujākarāḥ || 2, 4 59 2
teṣāṁ viṭapakakṣādhṛgurvyaḥ kūrcaśirāṁsi ca | 2, 4 60 1
dvādaśāṅgulamānāni dvyaṅgule maṇibandhane || 2, 4 60 2
gulphau ca stanamūle ca tryaṅgulaṁ jānukūrparam | 2, 4 61 1
apānavastihṛnnābhinīlāḥ sīmantamātṛkāḥ || 2, 4 61 2
kūrcaśṛṅgāṭamanyāśca triṁśad ekena varjitāḥ | 2, 4 62 1
ātmapāṇitalonmānāḥ śeṣāṇyardhāṅgulaṁ vadet || 2, 4 62 2
pañcāśat ṣaṭ ca marmāṇi tilavrīhisamānyapi | 2, 4 63 1
iṣṭāni marmāṇyanyeṣāṁ caturdhoktāḥ sirās tu yāḥ || 2, 4 63 2
tarpayanti vapuḥ kṛtsnaṁ tā marmāṇyāśritās tataḥ | 2, 4 64 1
tatkṣatāt kṣatajātyarthapravṛtter dhātusaṁkṣaye || 2, 4 64 2
vṛddhaścalo rujas tīvrāḥ pratanoti samīrayan | 2, 4 65 1
tejas tad uddhṛtaṁ dhatte tṛṣṇāśoṣamadabhramān || 2, 4 65 2
svinnasrastaślathatanuṁ haratyenaṁ tato 'ntakaḥ | 2, 4 66 1
vardhayet saṁdhito gātraṁ marmaṇyabhihate drutam || 2, 4 66 2
chedanāt saṁdhideśasya saṁkucanti sirā hyataḥ | 2, 4 67 1
jīvitaṁ prāṇināṁ tatra rakte tiṣṭhati tiṣṭhati || 2, 4 67 2
suvikṣato 'pyato jīved amarmaṇi na marmaṇi | 2, 4 68 1
prāṇaghātini jīvet tu kaścid vaidyaguṇena cet || 2, 4 68 2
asamagrābhighātācca so 'pi vaikalyam aśnute | 2, 4 69 1
tasmāt kṣāraviṣāgnyādīn yatnān marmasu varjayet || 2, 4 69 2
marmābhighātaḥ svalpo 'pi prāyaśo bādhatetarām | 2, 4 70 1
rogā marmāśrayās tadvat prakrāntā yatnato 'pi ca || 2, 4 70 2
athāto vikṛtivijñānīyaṁ śārīraṁ vyākhyāsyāmaḥ | 2, 5 1 1
iti ha smāhur ātreyādayo maharṣayaḥ | 2, 5 1 2
puṣpaṁ phalasya dhūmo 'gner varṣasya jaladodayaḥ | 2, 5 1 3
yathā bhaviṣyato liṅgaṁ riṣṭaṁ mṛtyos tathā dhruvam || 2, 5 1 4
āyuṣmati kriyāḥ sarvāḥ saphalāḥ saṁprayojitāḥ | 2, 5 2 1
bhavanti bhiṣajāṁ bhūtyai kṛtajña iva bhūbhuji | 2, 5 2 2
kṣīṇāyuṣi kṛtaṁ karma vyarthaṁ kṛtam ivādhame | 2, 5 2 3
ayaśo dehasaṁdehaṁ svārthahāniṁ ca yacchati | 2, 5 2 4
tarhīdānīṁ gatāsūnāṁ lakṣaṇaṁ sampracakṣate | 2, 5 2 5
vikṛtiḥ prakṛteḥ prājñaiḥ pradiṣṭā riṣṭasaṁjñayā | 2, 5 2 6
ariṣṭaṁ nāsti maraṇaṁ dṛṣṭariṣṭaṁ ca jīvitam | 2, 5 2 7
ariṣṭe riṣṭavijñānaṁ na ca riṣṭe 'pyanaipuṇāt || 2, 5 2 8
kecit tu tad dvidhetyāhuḥ sthāyyasthāyivibhedataḥ | 2, 5 3 1
doṣāṇām api bāhulyād riṣṭābhāsaḥ samudbhavet || 2, 5 3 2
sa doṣāṇāṁ śame śāmyet sthāyyavaśyaṁ tu mṛtyave | 2, 5 4 1
rūpendriyasvaracchāyāpraticchāyākriyādiṣu || 2, 5 4 2
anyeṣvapi ca bhāveṣu prākṛteṣvanimittataḥ | 2, 5 5 1
vikṛtir yā samāsena riṣṭaṁ tad iti lakṣayet || 2, 5 5 2
keśaroma nirabhyaṅgaṁ yasyābhyaktam ivekṣyate | 2, 5 6 1
yasyātyarthaṁ cale netre stabdhāntargatanirgate || 2, 5 6 2
jihme vistṛtasaṁkṣipte saṁkṣiptavinatabhruṇī | 2, 5 7 1
udbhrāntadarśane hīnadarśane nakulopame || 2, 5 7 2
kapotābhe alātābhe srute lulitapakṣmaṇī | 2, 5 8 1
nāsikātyarthavivṛtā saṁvṛtā piṭikācitā || 2, 5 8 2
ucchūnā sphuṭitā mlānā yasyauṣṭho yātyadho 'dharaḥ | 2, 5 9 1
ūrdhvaṁ dvitīyaḥ syātāṁ vā pakvajambūnibhāvubhau || 2, 5 9 2
dantāḥ saśarkarāḥ śyāvās tāmrāḥ puṣpitapaṅkitāḥ | 2, 5 10 1
sahasaiva pateyur vā jihvā jihmā visarpiṇī || 2, 5 10 2
śūnā śuṣkā guruḥ śyāvā liptā suptā sakaṇṭakā | 2, 5 11 1
śiraḥ śirodharā voḍhuṁ pṛṣṭhaṁ vā bhāram ātmanaḥ || 2, 5 11 2
hanū vā piṇḍam āsyasthaṁ śaknuvanti na yasya ca | 2, 5 12 1
yasyānimittam aṅgāni gurūṇyatilaghūni vā || 2, 5 12 2
viṣadoṣād vinā yasya khebhyo raktaṁ pravartate | 2, 5 13 1
utsiktaṁ mehanaṁ yasya vṛṣaṇāvatiniḥsṛtau || 2, 5 13 2
ato 'nyathā vā yasya syāt sarve te kālacoditāḥ | 2, 5 14 1
yasyāpūrvāḥ sirālekhā bālendvākṛtayo 'pi vā || 2, 5 14 2
lalāṭe vastiśīrṣe vā ṣaṇ māsān na sa jīvati | 2, 5 15 1
padminīpattravat toyaṁ śarīre yasya dehinaḥ || 2, 5 15 2
plavate plavamānasya ṣaṇ māsās tasya jīvitam | 2, 5 16 1
haritābhāḥ sirā yasya romakūpāśca saṁvṛtāḥ || 2, 5 16 2
so 'mlābhilāṣī puruṣaḥ pittān maraṇam aśnute | 2, 5 17 1
yasya gomayacūrṇābhaṁ cūrṇaṁ mūrdhni mukhe 'pi vā || 2, 5 17 2
sasnehaṁ mūrdhni dhūmo vā māsāntaṁ tasya jīvitam | 2, 5 18 1
mūrdhni bhruvor vā kurvanti sīmantāvartakā navāḥ || 2, 5 18 2
mṛtyuṁ svasthasya ṣaḍrātrāt trirātrād āturasya tu | 2, 5 19 1
jihvā śyāvā mukhaṁ pūti savyam akṣi nimajjati || 2, 5 19 2
khagā vā mūrdhni līyante yasya taṁ parivarjayet | 2, 5 20 1
yasya snātānuliptasya pūrvaṁ śuṣyatyuro bhṛśam || 2, 5 20 2
ārdreṣu sarvagātreṣu so 'rdhamāsaṁ na jīvati | 2, 5 21 1
akasmād yugapad gātre varṇau prākṛtavaikṛtau || 2, 5 21 2
tathaivopacayaglāniraukṣyasnehādi mṛtyave | 2, 5 22 1
yasya sphuṭeyuraṅgulyo nākṛṣṭā na sa jīvati || 2, 5 22 2
kṣavakāsādiṣu tathā yasyāpūrvo dhvanir bhavet | 2, 5 23 1
hrasvo dīrgho 'ti vocchvāsaḥ pūtiḥ surabhireva vā || 2, 5 23 2
āplutānāplute kāye yasya gandho 'timānuṣaḥ | 2, 5 24 1
malavastravraṇādau vā varṣāntaṁ tasya jīvitam || 2, 5 24 2
bhajante 'tyaṅgasaurasyād yaṁ yūkāmakṣikādayaḥ | 2, 5 25 1
tyajanti vātivairasyāt so 'pi varṣaṁ na jīvati || 2, 5 25 2
satatoṣmasu gātreṣu śaityaṁ yasyopalakṣyate | 2, 5 26 1
śīteṣu bhṛśam auṣṇyaṁ vā svedaḥ stambho 'pyahetukaḥ || 2, 5 26 2
yo jātaśītapiṭikaḥ śītāṅgo vā vidahyate | 2, 5 27 1
uṣṇadveṣī ca śītārtaḥ sa pretādhipagocaraḥ || 2, 5 27 2
urasyūṣmā bhaved yasya jaṭhare cātiśītatā | 2, 5 28 1
bhinnaṁ purīṣaṁ tṛṣṇā ca yathā pretas tathaiva saḥ || 2, 5 28 2
mūtraṁ purīṣaṁ niṣṭhyūtaṁ śukraṁ vāpsu nimajjati | 2, 5 29 1
niṣṭhyūtaṁ bahuvarṇaṁ vā yasya māsāt sa naśyati || 2, 5 29 2
ghanībhūtam ivākāśam ākāśam iva yo ghanam | 2, 5 30 1
amūrtam iva mūrtaṁ ca mūrtaṁ cāmūrtavat sthitam || 2, 5 30 2
tejasvyatejas tadvacca śuklaṁ kṛṣṇam asacca sat | 2, 5 31 1
anetrarogaś candraṁ ca bahurūpam alāñchanam || 2, 5 31 2
jāgrad rakṣāṁsi gandharvān pretān anyāṁśca tadvidhān | 2, 5 32 1
rūpaṁ vyākṛti tat tacca yaḥ paśyati sa naśyati || 2, 5 32 2
saptarṣīṇāṁ samīpasthāṁ yo na paśyatyarundhatīm | 2, 5 33 1
dhruvam ākāśagaṅgāṁ vā sa na paśyati tāṁ samām || 2, 5 33 2
meghatoyaughanirghoṣavīṇāpaṇavaveṇujān | 2, 5 34 1
śṛṇotyanyāṁśca yaḥ śabdān asato na sato 'pi vā || 2, 5 34 2
niṣpīḍya karṇau śṛṇuyān na yo dhukadhukāsvanam | 2, 5 35 1
tadvad gandharasasparśān manyate yo viparyayāt || 2, 5 35 2
sarvaśo vā na yo yaśca dīpagandhaṁ na jighrati | 2, 5 36 1
vidhinā yasya doṣāya svāsthyāyāvidhinā rasāḥ || 2, 5 36 2
yaḥ pāṁsuneva kīrṇāṅgo yo 'ṅge ghātaṁ na vetti vā | 2, 5 37 1
antareṇa tapas tīvraṁ yogaṁ vā vidhipūrvakam || 2, 5 37 2
jānātyatīndriyaṁ yaśca teṣāṁ maraṇam ādiśet | 2, 5 38 1
hīno dīnaḥ svaro 'vyakto yasya syād gadgado 'pi vā || 2, 5 38 2
sahasā yo vimuhyed vā vivakṣur na sa jīvati | 2, 5 39 1
svarasya durbalībhāvaṁ hāniṁ ca balavarṇayoḥ || 2, 5 39 2
rogavṛddhim ayuktyā ca dṛṣṭvā maraṇam ādiśet | 2, 5 40 1
apasvaraṁ bhāṣamāṇaṁ prāptaṁ maraṇam ātmanaḥ || 2, 5 40 2
śrotāraṁ cāsya śabdasya dūrataḥ parivarjayet | 2, 5 41 1
saṁsthānena pramāṇena varṇena prabhayāpi vā || 2, 5 41 2
chāyā vivartate yasya svapne 'pi preta eva saḥ | 2, 5 42 1
ātapādarśatoyādau yā saṁsthānapramāṇataḥ || 2, 5 42 2
chāyāṅgāt sambhavatyuktā praticchāyeti sā punaḥ | 2, 5 43 1
varṇaprabhāśrayā yā tu sā chāyaiva śarīragā || 2, 5 43 2
bhaved yasya praticchāyā chinnā bhinnādhikākulā | 2, 5 44 1
viśirā dviśirā jihmā vikṛtā yadi vānyathā || 2, 5 44 2
taṁ samāptāyuṣaṁ vidyān na cellakṣyanimittajā | 2, 5 45 1
praticchāyāmayī yasya na cākṣṇīkṣyeta kanyakā || 2, 5 45 2
khādīnāṁ pañca pañcānāṁ chāyā vividhalakṣaṇāḥ | 2, 5 46 1
nābhasī nirmalānīlā sasnehā saprabheva ca || 2, 5 46 2
vātād rajo'ruṇā śyāvā bhasmarūkṣā hataprabhā | 2, 5 47 1
viśuddharaktā tvāgneyī dīptābhā darśanapriyā || 2, 5 47 2
śuddhavaiḍūryavimalā susnigdhā toyajā sukhā | 2, 5 48 1
sthirā snigdhā ghanā śuddhā śyāmā śvetā ca pārthivī || 2, 5 48 2
vāyavī rogamaraṇakleśāyānyāḥ sukhodayāḥ | 2, 5 49 1
prabhoktā taijasī sarvā sā tu saptavidhā smṛtā || 2, 5 49 2
raktā pītā sitā śyāvā haritā pāṇḍurāsitā | 2, 5 50 1
tāsāṁ yāḥ syur vikāsinyaḥ snigdhāśca vimalāśca yāḥ || 2, 5 50 2
tāḥ śubhā malinā rūkṣāḥ saṁkṣiptāścāśubhodayāḥ | 2, 5 51 1
varṇam ākrāmati chāyā prabhā varṇaprakāśinī || 2, 5 51 2
āsanne lakṣyate chāyā vikṛṣṭe bhā prakāśate | 2, 5 52 1
nācchāyo nāprabhaḥ kaścid viśeṣāścihnayanti tu || 2, 5 52 2
nṛṇāṁ śubhāśubhotpattiṁ kāle chāyāsamāśrayāḥ | 2, 5 53 1
nikaṣanniva yaḥ pādau cyutāṁsaḥ parisarpati || 2, 5 53 2
hīyate balataḥ śaśvad yo 'nnam aśnan hitaṁ bahu | 2, 5 54 1
yo 'lpāśī bahuviṇmūtro bahvāśī cālpamūtraviṭ || 2, 5 54 2
yo vālpāśī kaphenārto dīrghaṁ śvasiti ceṣṭate | 2, 5 55 1
dīrgham ucchvasya yo hrasvaṁ niḥśvasya paritāmyati || 2, 5 55 2
hrasvaṁ ca yaḥ praśvasiti vyāviddhaṁ spandate bhṛśam | 2, 5 56 1
śiro vikṣipate kṛcchrād yo 'ñcayitvā prapāṇikau || 2, 5 56 2
yo lalāṭāt srutasvedaḥ ślathasaṁdhānabandhanaḥ | 2, 5 57 1
utthāpyamānaḥ saṁmuhyed yo balī durbalo 'pi vā || 2, 5 57 2
uttāna eva svapiti yaḥ pādau vikaroti ca | 2, 5 58 1
śayanāsanakuḍyāder yo 'sad eva jighṛkṣati || 2, 5 58 2
ahāsyahāsī saṁmuhyan yo leḍhi daśanacchadau | 2, 5 59 1
uttarauṣṭhaṁ parilihan phūtkārāṁśca karoti yaḥ || 2, 5 59 2
yam abhidravati chāyā kṛṣṇā pītāruṇāpi vā | 2, 5 60 1
bhiṣagbheṣajapānānnagurumitradviṣaśca ye || 2, 5 60 2
vaśagāḥ sarva evaite vijñeyāḥ samavartinaḥ | 2, 5 61 1
grīvālalāṭahṛdayaṁ yasya svidyati śītalam || 2, 5 61 2
uṣṇo 'paraḥ pradeśaśca śaraṇaṁ tasya devatāḥ | 2, 5 62 1
yo 'ṇujyotiranekāgro duśchāyo durmanāḥ sadā || 2, 5 62 2
baliṁ balibhṛto yasya praṇītaṁ nopabhuñjate | 2, 5 63 1
nirnimittaṁ ca yo medhāṁ śobhām upacayaṁ śriyam || 2, 5 63 2
prāpnotyato vā vibhraṁśaṁ sa prāpnoti yamakṣayam | 2, 5 64 1
guṇadoṣamayī yasya svasthasya vyādhitasya vā || 2, 5 64 2
yātyanyathātvaṁ prakṛtiḥ ṣaṇ māsān na sa jīvati | 2, 5 65 1
bhaktiḥ śīlaṁ smṛtis tyāgo buddhir balam ahetukam || 2, 5 65 2
ṣaḍ etāni nivartante ṣaḍbhir māsair mariṣyataḥ | 2, 5 66 1
mattavadgativākkampamohā māsān mariṣyataḥ || 2, 5 66 2
naśyatyajānan ṣaḍahāt keśaluñcanavedanām | 2, 5 67 1
na yāti yasya cāhāraḥ kaṇṭhaṁ kaṇṭhāmayād ṛte || 2, 5 67 2
preṣyāḥ pratīpatāṁ yānti pretākṛtirudīryate | 2, 5 68 1
yasya nidrā bhaven nityā naiva vā na sa jīvati || 2, 5 68 2
vaktram āpūryate 'śrūṇāṁ svidyataścaraṇau bhṛśam | 2, 5 69 1
cakṣuścākulatāṁ yāti yamarājyaṁ gamiṣyataḥ || 2, 5 69 2
yaiḥ purā ramate bhāvairaratis tair na jīvati | 2, 5 70 1
sahasā jāyate yasya vikāraḥ sarvalakṣaṇaḥ || 2, 5 70 2
nivartate vā sahasā sahasā sa vinaśyati | 2, 5 71 1
jvaro nihanti balavān gambhīro dairgharātrikaḥ || 2, 5 71 2
sapralāpabhramaśvāsaḥ kṣīṇaṁ śūnaṁ hatānalam | 2, 5 72 1
akṣāmaṁ saktavacanaṁ raktākṣaṁ hṛdi śūlinam || 2, 5 72 2
saśuṣkakāsaḥ pūrvāhṇe yo 'parāhṇe 'pi vā bhavet | 2, 5 73 1
balamāṁsavihīnasya śleṣmakāsasamanvitaḥ || 2, 5 73 2
raktapittaṁ bhṛśaṁ raktaṁ kṛṣṇam indradhanuṣprabham | 2, 5 74 1
tāmrahāridraharitaṁ rūpaṁ raktaṁ pradarśayet || 2, 5 74 2
romakūpapravisṛtaṁ kaṇṭhāsyahṛdaye sajat | 2, 5 75 1
vāsaso 'rañjanaṁ pūti vegavaccāti bhūri ca || 2, 5 75 2
vṛddhaṁ pāṇḍujvaracchardikāsaśophātisāriṇam | 2, 5 76 1
kāsaśvāsau jvaraccharditṛṣṇātīsāraśophinam || 2, 5 76 2
yakṣmā pārśvarujānāharaktacchardyaṁsatāpinam | 2, 5 77 1
chardir vegavatī mūtraśakṛdgandhiḥ sacandrikā || 2, 5 77 2
sāsraviṭpūyarukkāsaśvāsavaty anuṣaṅgiṇī | 2, 5 78 1
tṛṣṇānyarogakṣapitaṁ bahirjihvaṁ vicetanam || 2, 5 78 2
madātyayo 'tiśītārtaṁ kṣīṇaṁ tailaprabhānanam | 2, 5 79 1
arśāṁsi pāṇipannābhigudamuṣkāsyaśophinam || 2, 5 79 2
hṛtpārśvāṅgarujāchardipāyupākajvarāturam | 2, 5 80 1
atīsāro yakṛtpiṇḍamāṁsadhāvanamecakaiḥ || 2, 5 80 2
tulyas tailaghṛtakṣīradadhimajjavasāsavaiḥ | 2, 5 81 1
mastuluṅgamaṣīpūyavesavārāmbumākṣikaiḥ || 2, 5 81 2
atiraktāsitasnigdhapūtyacchaghanavedanaḥ | 2, 5 82 1
karburaḥ prasravan dhātūn niṣpurīṣo 'thavātiviṭ || 2, 5 82 2
tantumān makṣikākrānto rājīmāṁścandrakair yutaḥ | 2, 5 83 1
śīrṇapāyuvaliṁ muktanālaṁ parvāsthiśūlinam || 2, 5 83 2
srastapāyuṁ balakṣīṇam annam evopaveśayan | 2, 5 84 1
satṛṭśvāsajvaracchardidāhānāhapravāhikaḥ || 2, 5 84 2
aśmarī śūnavṛṣaṇaṁ baddhamūtraṁ rujārditam | 2, 5 85 1
mehas tṛḍdāhapiṭikāmāṁsakothātisāriṇam || 2, 5 85 2
piṭikā marmahṛtpṛṣṭhastanāṁsagudamūrdhagāḥ | 2, 5 86 1
parvapādakarasthā vā mandotsāhaṁ pramehiṇam || 2, 5 86 2
sarvaṁ ca māṁsasaṁkothadāhatṛṣṇāmadajvaraiḥ | 2, 5 87 1
visarpamarmasaṁrodhahidhmāśvāsabhramaklamaiḥ || 2, 5 87 2
gulmaḥ pṛthuparīṇāho ghanaḥ kūrma ivonnataḥ | 2, 5 88 1
sirānaddho jvaracchardihidhmādhmānarujānvitaḥ || 2, 5 88 2
kāsapīnasahṛllāsaśvāsātīsāraśophavān | 2, 5 89 1
viṇmūtrasaṁgrahaśvāsaśophahidhmājvarabhramaiḥ || 2, 5 89 2
mūrchāchardyatisāraiśca jaṭharaṁ hanti durbalam | 2, 5 90 1
śūnākṣaṁ kuṭilopastham upaklinnatanutvacam || 2, 5 90 2
virecanahṛtānāham ānahyantaṁ punaḥ punaḥ | 2, 5 91 1
pāṇḍurogaḥ śvayathumān pītākṣinakhadarśanam || 2, 5 91 2
tandrādāhārucicchardimūrchādhmānātisāravān | 2, 5 92 1
anekopadravayutaḥ pādābhyāṁ prasṛto naram || 2, 5 92 2
nārīṁ śopho mukhāddhanti kukṣiguhyād ubhāvapi | 2, 5 93 1
rājīcitaḥ sravaṁśchardijvaraśvāsātisāriṇam || 2, 5 93 2
jvarātīsārau śophānte śvayathur vā tayoḥ kṣaye | 2, 5 94 1
durbalasya viśeṣeṇa jāyante 'ntāya dehinaḥ || 2, 5 94 2
śvayathur yasya pādasthaḥ parisraste ca piṇḍike | 2, 5 95 1
sīdataḥ sakthinī caiva taṁ bhiṣak parivarjayet || 2, 5 95 2
ānanaṁ hastapādaṁ ca viśeṣād yasya śuṣyataḥ | 2, 5 96 1
śūyete vā vinā dehāt sa māsād yāti pañcatām || 2, 5 96 2
visarpaḥ kāsavaivarṇyajvaramūrchāṅgabhaṅgavān | 2, 5 97 1
bhramāsyaśophahṛllāsadehasādātisāravān || 2, 5 97 2
kuṣṭhaṁ viśīryamāṇāṅgaṁ raktanetraṁ hatasvaram | 2, 5 98 1
mandāgniṁ jantubhir juṣṭaṁ hanti tṛṣṇātisāriṇam || 2, 5 98 2
vāyuḥ suptatvacaṁ bhugnaṁ kampaśopharujāturam | 2, 5 99 1
vātāsraṁ mohamūrchāyamadāsvapnajvarānvitam || 2, 5 99 2
śirograhāruciśvāsasaṁkocasphoṭakothavat | 2, 5 100 1
śirorogāruciśvāsamohaviḍbhedatṛḍbhramaiḥ || 2, 5 100 2
ghnanti sarvāmayāḥ kṣīṇasvaradhātubalānalam | 2, 5 101 1
vātavyādhirapasmārī kuṣṭhī raktyudarī kṣayī || 2, 5 101 2
gulmī mehī ca tān kṣīṇān vikāre 'lpe 'pi varjayet | 2, 5 102 1
balamāṁsakṣayas tīvro rogavṛddhirarocakaḥ || 2, 5 102 2
yasyāturasya lakṣyante trīn pakṣān na sa jīvati | 2, 5 103 1
vātāṣṭhīlātisaṁvṛddhā tiṣṭhanti dāruṇā hṛdi || 2, 5 103 2
tṛṣṇayānuparītasya sadyo muṣṇāti jīvitam | 2, 5 104 1
śaithilyaṁ piṇḍike vāyur nītvā nāsāṁ ca jihmatām || 2, 5 104 2
kṣīṇasyāyamya manye vā sadyo muṣṇāti jīvitam | 2, 5 105 1
nābhigudāntaraṁ gatvā vaṅkṣaṇau vā samāśrayan || 2, 5 105 2
gṛhītvā pāyuhṛdaye kṣīṇadehasya vā balī | 2, 5 106 1
malān vastiśiro nābhiṁ vibadhya janayan rujam || 2, 5 106 2
kurvan vaṅkṣaṇayoḥ śūlaṁ tṛṣṇāṁ bhinnapurīṣatām | 2, 5 107 1
śvāsaṁ vā janayan vāyur gṛhītvā gudavaṅkṣaṇam || 2, 5 107 2
vitatya parśukāgrāṇi gṛhītvoraśca mārutaḥ | 2, 5 108 1
stimitasyātatākṣasya sadyo muṣṇāti jīvitam || 2, 5 108 2
sahasā jvarasaṁtāpas tṛṣṇā mūrchā balakṣayaḥ | 2, 5 109 1
viśleṣaṇaṁ ca saṁdhīnāṁ mumūrṣorupajāyate || 2, 5 109 2
gosarge vadanād yasya svedaḥ pracyavate bhṛśam | 2, 5 110 1
lepajvaropataptasya durlabhaṁ tasya jīvitam || 2, 5 110 2
pravālaguṭikābhāsā yasya gātre masūrikāḥ | 2, 5 111 1
utpadyāśu vinaśyanti na cirāt sa vinaśyati || 2, 5 111 2
masūravidalaprakhyās tathā vidrumasaṁnibhāḥ | 2, 5 112 1
antarvaktrāḥ kiṇābhāśca visphoṭā dehanāśanāḥ || 2, 5 112 2
kāmalākṣṇor mukhaṁ pūrṇaṁ śaṅkhayor muktamāṁsatā | 2, 5 113 1
saṁtrāsaścoṣṇatāṅge ca yasya taṁ parivarjayet || 2, 5 113 2
akasmād anudhāvacca vighṛṣṭaṁ tvaksamāśrayam | 2, 5 114 1
yo vātajo na śūlāya syān na dāhāya pittajaḥ || 2, 5 114 2
kaphajo na ca pūyāya marmajaśca ruje na yaḥ | 2, 5 115 1
acūrṇaścūrṇakīrṇābho yatrākasmācca dṛśyate || 2, 5 115 2
rūpaṁ śaktidhvajādīnāṁ sarvāṁs tān varjayed vraṇān | 2, 5 116 1
viṇmūtramārutavahaṁ kṛmiṇaṁ ca bhagandaram || 2, 5 116 2
ghaṭṭayañ jānunā jānu pādāvudyamya pātayan | 2, 5 117 1
yo 'pāsyati muhur vaktram āturo na sa jīvati || 2, 5 117 2
dantaiśchindan nakhāgrāṇi taiśca keśāṁs tṛṇāni ca | 2, 5 118 1
bhūmiṁ kāṣṭhena vilikhan loṣṭaṁ loṣṭena tāḍayan || 2, 5 118 2
hṛṣṭaromā sāndramūtraḥ śuṣkakāsī jvarī ca yaḥ | 2, 5 119 1
muhur hasan muhuḥ kṣveḍan śayyāṁ pādena hanti yaḥ || 2, 5 119 2
muhuśchidrāṇi vimṛśann āturo na sa jīvati | 2, 5 120 1
mṛtyave sahasārtasya tilakavyaṅgaviplavaḥ || 2, 5 120 2
mukhe dantanakhe puṣpaṁ jaṭhare vividhāḥ sirāḥ | 2, 5 121 1
ūrdhvaśvāsaṁ gatoṣmāṇaṁ śūlopahatavaṅkṣaṇam || 2, 5 121 2
śarma cānadhigacchantaṁ buddhimān parivarjayet | 2, 5 122 1
vikārā yasya vardhante prakṛtiḥ parihīyate || 2, 5 122 2
sahasā sahasā tasya mṛtyur harati jīvitam | 2, 5 123 1
yam uddiśyāturaṁ vaidyaḥ saṁpādayitum auṣadham || 2, 5 123 2
yatamāno na śaknoti durlabhaṁ tasya jīvitam | 2, 5 124 1
vijñātaṁ bahuśaḥ siddhaṁ vidhivaccāvacāritam || 2, 5 124 2
na sidhyatyauṣadhaṁ yasya nāsti tasya cikitsitam | 2, 5 125 1
bhaved yasyauṣadhe 'nne vā kalpyamāne viparyayaḥ || 2, 5 125 2
akasmād varṇagandhādeḥ svastho 'pi na sa jīvati | 2, 5 126 1
nivāte sendhanaṁ yasya jyotiścāpyupaśāmyati || 2, 5 126 2
āturasya gṛhe yasya bhidyante vā patanti vā | 2, 5 127 1
atimātram amatrāṇi durlabhaṁ tasya jīvitam || 2, 5 127 2
yaṁ naraṁ sahasā rogo durbalaṁ parimuñcati | 2, 5 128 1
saṁśayaprāptam ātreyo jīvitaṁ tasya manyate || 2, 5 128 2
kathayen na ca pṛṣṭo 'pi duḥśravaṁ maraṇaṁ bhiṣak | 2, 5 129 1
gatāsor bandhumitrāṇāṁ na cecchet taṁ cikitsitum || 2, 5 129 2
yamadūtapiśācādyair yat parāsurupāsyate | 2, 5 130 1
ghnadbhirauṣadhavīryāṇi tasmāt taṁ parivarjayet || 2, 5 130 2
āyurvedaphalaṁ kṛtsnaṁ yad āyurjñe pratiṣṭhitam | 2, 5 131 1
riṣṭajñānādṛtas tasmāt sarvadaiva bhaved bhiṣak || 2, 5 131 2
maraṇaṁ prāṇināṁ dṛṣṭam āyuḥpuṇyobhayakṣayāt | 2, 5 132 1
tayorapyakṣayād dṛṣṭaṁ viṣamāparihāriṇām || 2, 5 132 2
athāto dūtādivijñānīyaṁ śārīraṁ vyākhyāsyāmaḥ | 2, 6 1 1
iti ha smāhur ātreyādayo maharṣayaḥ | 2, 6 1 2
pāṣaṇḍāśramavarṇānāṁ savarṇāḥ karmasiddhaye | 2, 6 1 3
ta eva viparītāḥ syur dūtāḥ karmavipattaye || 2, 6 1 4
dīnaṁ bhītaṁ drutaṁ trastaṁ rūkṣāmaṅgalavādinam | 2, 6 2 1
śastriṇaṁ daṇḍinaṁ ṣaṇḍhaṁ muṇḍaśmaśrujaṭādharam || 2, 6 2 2
amaṅgalāhvayaṁ krūrakarmāṇaṁ malinaṁ striyam | 2, 6 3 1
anekaṁ vyādhitaṁ vyaṅgaṁ raktamālyānulepanam || 2, 6 3 2
tailapaṅkāṅkitaṁ jīrṇavivarṇārdraikavāsasam | 2, 6 4 1
kharoṣṭramahiṣārūḍhaṁ kāṣṭhaloṣṭādimardinam || 2, 6 4 2
nānugacched bhiṣag dūtam āhvayantaṁ ca dūrataḥ | 2, 6 5 1
aśastacintāvacane nagne chindati bhindati || 2, 6 5 2
juhvāne pāvakaṁ piṇḍān pitṛbhyo nirvapatyapi | 2, 6 6 1
supte muktakace 'bhyakte rudatyaprayate tathā || 2, 6 6 2
vaidye dūtā manuṣyāṇām āgacchanti mumūrṣatām | 2, 6 7 1
vikārasāmānyaguṇe deśe kāle 'thavā bhiṣak || 2, 6 7 2
dūtam abhyāgataṁ dṛṣṭvā nāturaṁ tam upācaret | 2, 6 8 1
spṛśanto nābhināsāsyakeśaromanakhadvijān || 2, 6 8 2
guhyapṛṣṭhastanagrīvājaṭharānāmikāṅgulīḥ | 2, 6 9 1
kārpāsabusasīsāsthikapālamusalopalam || 2, 6 9 2
mārjanīśūrpacailāntabhasmāṅgāradaśātuṣān | 2, 6 10 1
rajjūpānattulāpāśam anyad vā bhagnavicyutam || 2, 6 10 2
tatpūrvadarśane dūtā vyāharanti mariṣyatām | 2, 6 11 1
tathārdharātre madhyāhne saṁdhyayoḥ parvavāsare || 2, 6 11 2
ṣaṣṭhīcaturthīnavamīrāhuketūdayādiṣu | 2, 6 12 1
bharaṇīkṛttikāśleṣāpūrvārdrāpaitryanairṛte || 2, 6 12 2
yasmiṁśca dūte bruvati vākyam āturasaṁśrayam | 2, 6 13 1
paśyen nimittam aśubhaṁ taṁ ca nānuvrajed bhiṣak || 2, 6 13 2
tad yathā vikalaḥ pretaḥ pretālaṅkāra eva vā | 2, 6 14 1
chinnaṁ dagdhaṁ vinaṣṭaṁ vā tadvādīni vacāṁsi vā || 2, 6 14 2
raso vā kaṭukas tīvro gandho vā kauṇapo mahān | 2, 6 15 1
sparśo vā vipulaḥ krūro yad vānyad api tādṛśam || 2, 6 15 2
tat sarvam abhito vākyaṁ vākyakāle 'thavā punaḥ | 2, 6 16 1
dūtam abhyāgataṁ dṛṣṭvā nāturaṁ tam upācaret || 2, 6 16 2
hāhākranditam utkruṣṭam ākruṣṭaṁ skhalanaṁ kṣutam | 2, 6 17 1
vastrātapatrapādatravyasanaṁ vyasanīkṣaṇam || 2, 6 17 2
caityadhvajānāṁ pātrāṇāṁ pūrṇānāṁ ca nimajjanam | 2, 6 18 1
hatāniṣṭapravādāśca dūṣaṇaṁ bhasmapāṁsubhiḥ || 2, 6 18 2
pathaśchedo 'himārjāragodhāsaraṭavānaraiḥ | 2, 6 19 1
dīptāṁ prati diśaṁ vācaḥ krūrāṇāṁ mṛgapakṣiṇām || 2, 6 19 2
kṛṣṇadhānyaguḍodaśvillavaṇāsavacarmaṇām | 2, 6 20 1
sarṣapāṇāṁ vasātailatṛṇapaṅkendhanasya ca || 2, 6 20 2
klībakrūraśvapākānāṁ jālavāgurayorapi | 2, 6 21 1
charditasya purīṣasya pūtidurdarśanasya ca || 2, 6 21 2
niḥsārasya vyavāyasya kārpāsāderarerapi | 2, 6 22 1
śayanāsanayānānām uttānānāṁ tu darśanam || 2, 6 22 2
nyubjānām itareṣāṁ ca pātrādīnām aśobhanam | 2, 6 23 1
puṁsaṁjñāḥ pakṣiṇo vāmāḥ strīsaṁjñā dakṣiṇāḥ śubhāḥ || 2, 6 23 2
pradakṣiṇaṁ khagamṛgā yānto naivaṁ śvajambukāḥ | 2, 6 24 1
ayugmāśca mṛgāḥ śastāḥ śastā nityaṁ ca darśane || 2, 6 24 2
cāṣabhāsabharadvājanakulacchāgabarhiṇaḥ | 2, 6 25 1
aśubhaṁ sarvatholūkabiḍālasaraṭekṣaṇam || 2, 6 25 2
praśastāḥ kīrtane kolagodhāhiśaśajāhakāḥ | 2, 6 26 1
na darśane na virute vānararkṣāvato 'nyathā || 2, 6 26 2
dhanuraindraṁ ca lālāṭam aśubhaṁ śubham anyataḥ | 2, 6 27 1
agnipūrṇāni pātrāṇi bhinnāni viśikhāni ca || 2, 6 27 2
dadhyakṣatādi nirgacchad vakṣyamāṇaṁ ca maṅgalam | 2, 6 28 1
vaidyo mariṣyatāṁ veśma praviśann eva paśyati || 2, 6 28 2
dūtādyasādhu dṛṣṭvaivaṁ tyajed ārtam ato 'nyathā | 2, 6 29 1
karuṇāśuddhasaṁtāno yatnatas tam upācaret || 2, 6 29 2
dadhyakṣatekṣuniṣpāvapriyaṅgumadhusarpiṣām | 2, 6 30 1
yāvakāñjanabhṛṅgāraghaṇṭādīpasaroruhām || 2, 6 30 2
dūrvārdramatsyamāṁsānāṁ lājānāṁ phalabhakṣayoḥ | 2, 6 31 1
ratnebhapūrṇakumbhānāṁ kanyāyāḥ syandanasya ca || 2, 6 31 2
narasya vardhamānasya devatānāṁ nṛpasya ca | 2, 6 32 1
śuklānāṁ sumanovālacāmarāmbaravājinām || 2, 6 32 2
śaṅkhasādhudvijoṣṇīṣatoraṇasvastikasya ca | 2, 6 33 1
bhūmeḥ samuddhatāyāśca vahneḥ prajvalitasya ca || 2, 6 33 2
manojñasyānnapānasya pūrṇasya śakaṭasya ca | 2, 6 34 1
nṛbhir dhenvāḥ savatsāyā vaḍabāyāḥ striyā api || 2, 6 34 2
jīvañjīvakasāraṅgasārasapriyavādinām | 2, 6 35 1
haṁsānāṁ śatapattrāṇāṁ baddhasyaikapaśos tathā || 2, 6 35 2
rucakādarśasiddhārtharocanānāṁ ca darśanam | 2, 6 36 1
gandhaḥ susurabhir varṇaḥ suśuklo madhuro rasaḥ || 2, 6 36 2
gopateranukūlasya svanas tadvad gavām api | 2, 6 37 1
mṛgapakṣinarāṇāṁ ca śobhināṁ śobhanā giraḥ || 2, 6 37 2
chattradhvajapatākānām utkṣepaṇam abhiṣṭutiḥ | 2, 6 38 1
bherīmṛdaṅgaśaṅkhānāṁ śabdāḥ puṇyāhaniḥsvanāḥ || 2, 6 38 2
vedādhyayanaśabdāśca sukho vāyuḥ pradakṣiṇaḥ | 2, 6 39 1
pathi veśmapraveśe ca vidyād ārogyalakṣaṇam || 2, 6 39 2
ityuktaṁ dūtaśakunaṁ svapnān ūrdhvaṁ pracakṣate | 2, 6 40 1
svapne madyaṁ saha pretair yaḥ piban kṛṣyate śunā || 2, 6 40 2
sa martyo mṛtyunā śīghraṁ jvararūpeṇa nīyate | 2, 6 41 1
raktamālyavapurvastro yo hasan hriyate striyā || 2, 6 41 2
so 'srapittena mahiṣaśvavarāhoṣṭragardabhaiḥ | 2, 6 42 1
yaḥ prayāti diśaṁ yāmyāṁ maraṇaṁ tasya yakṣmaṇā || 2, 6 42 2
latā kaṇṭakinī vaṁśas tālo vā hṛdi jāyate | 2, 6 43 1
yasya tasyāśu gulmena yasya vahnim anarciṣam || 2, 6 43 2
juhvato ghṛtasiktasya nagnasyorasi jāyate | 2, 6 44 1
padmaṁ sa naśyet kuṣṭhena caṇḍālaiḥ saha yaḥ pibet || 2, 6 44 2
snehaṁ bahuvidhaṁ svapne sa prameheṇa naśyati | 2, 6 45 1
unmādena jale majjed yo nṛtyan rākṣasaiḥ saha || 2, 6 45 2
apasmāreṇa yo martyo nṛtyan pretena nīyate | 2, 6 46 1
yānaṁ kharoṣṭramārjārakapiśārdūlaśūkaraiḥ || 2, 6 46 2
yasya pretaiḥ śṛgālair vā sa mṛtyor vartate mukhe | 2, 6 47 1
apūpaśaṣkulīr jagdhvā vibuddhas tadvidhaṁ vaman || 2, 6 47 2
na jīvatyakṣirogāya sūryendugrahaṇekṣaṇam | 2, 6 48 1
sūryācandramasoḥ pātadarśanaṁ dṛgvināśanam || 2, 6 48 2
mūrdhni vaṁśalatādīnāṁ saṁbhavo vayasāṁ tathā | 2, 6 49 1
nilayo muṇḍatā kākagṛdhrādyaiḥ parivāraṇam || 2, 6 49 2
tathā pretapiśācastrīdraviḍāndhragavāśanaiḥ | 2, 6 50 1
saṅgo vetralatāvaṁśatṛṇakaṇṭakasaṁkaṭe || 2, 6 50 2
śvabhraśmaśānaśayanaṁ patanaṁ pāṁsubhasmanoḥ | 2, 6 51 1
majjanaṁ jalapaṅkādau śīghreṇa srotasā hṛtiḥ || 2, 6 51 2
nṛtyavāditragītāni raktasragvastradhāraṇam | 2, 6 52 1
vayo'ṅgavṛddhirabhyaṅgo vivāhaḥ śmaśrukarma ca || 2, 6 52 2
pakvānnasnehamadyāśaḥ pracchardanavirecane | 2, 6 53 1
hiraṇyalohayor lābhaḥ kalir bandhaparājayau || 2, 6 53 2
upānadyuganāśaśca prapātaḥ pādacarmaṇoḥ | 2, 6 54 1
harṣo bhṛśaṁ prakupitaiḥ pitṛbhiścāvabhartsanam || 2, 6 54 2
pradīpagrahanakṣatradantadaivatacakṣuṣām | 2, 6 55 1
patanaṁ vā vināśo vā bhedanaṁ parvatasya ca || 2, 6 55 2
kānane raktakusume pāpakarmaniveśane | 2, 6 56 1
citāndhakārasaṁbādhe jananyāṁ ca praveśanam || 2, 6 56 2
pātaḥ prāsādaśailāder matsyena grasanaṁ tathā | 2, 6 57 1
kāṣāyiṇām asaumyānāṁ nagnānāṁ daṇḍadhāriṇām || 2, 6 57 2
raktākṣāṇāṁ ca kṛṣṇānāṁ darśanaṁ jātu neṣyate | 2, 6 58 1
kṛṣṇā pāpānanācārā dīrghakeśanakhastanī || 2, 6 58 2
virāgamālyavasanā svapne kālaniśā matā | 2, 6 59 1
manovahānāṁ pūrṇatvāt srotasāṁ prabalair malaiḥ || 2, 6 59 2
dṛśyante dāruṇāḥ svapnā rogī yair yāti pañcatām | 2, 6 60 1
arogaḥ saṁśayaṁ prāpya kaścid eva vimucyate || 2, 6 60 2
dṛṣṭaḥ śruto 'nubhūtaśca prārthitaḥ kalpitas tathā | 2, 6 61 1
bhāviko doṣajaśceti svapnaḥ saptavidho mataḥ || 2, 6 61 2
teṣvādyā niṣphalāḥ pañca yathāsvaprakṛtir divā | 2, 6 62 1
vismṛto dīrghahrasvo 'ti pūrvarātre cirāt phalam || 2, 6 62 2
dṛṣṭaḥ karoti tucchaṁ ca gosarge tadahar mahat | 2, 6 63 1
nidrayā vānupahataḥ pratīpair vacanais tathā || 2, 6 63 2
yāti pāpo 'lpaphalatāṁ dānahomajapādibhiḥ | 2, 6 64 1
akalyāṇam api svapnaṁ dṛṣṭvā tatraiva yaḥ punaḥ || 2, 6 64 2
paśyet saumyaṁ śubhaṁ tasya śubham eva phalaṁ bhavet | 2, 6 65 1
devān dvijān govṛṣabhān jīvataḥ suhṛdo nṛpān || 2, 6 65 2
sādhūn yaśasvino vahnim iddhaṁ svacchān jalāśayān | 2, 6 66 1
kanyāḥ kumārakān gaurān śuklavastrān sutejasaḥ || 2, 6 66 2
narāśanaṁ dīptatanuṁ samantād rudhirokṣitam | 2, 6 67 1
yaḥ paśyel labhate yo vā chattrādarśaviṣāmiṣam || 2, 6 67 2
śuklāḥ sumanaso vastram amedhyālepanaṁ phalam | 2, 6 68 1
śailaprāsādasaphalavṛkṣasiṁhanaradvipān || 2, 6 68 2
ārohed go'śvayānaṁ ca taren nadahradodadhīn | 2, 6 69 1
pūrvottareṇa gamanam agamyāgamanaṁ mṛtam || 2, 6 69 2
saṁbādhān niḥsṛtir devaiḥ pitṛbhiścābhinandanam | 2, 6 70 1
rodanaṁ patitotthānaṁ dviṣatāṁ cāvamardanam || 2, 6 70 2
yasya syād āyurārogyaṁ vittaṁ bahu ca so 'śnute | 2, 6 71 1
maṅgalācārasampannaḥ parivāras tathāturaḥ || 2, 6 71 2
śraddadhāno 'nukūlaśca prabhūtadravyasaṁgrahaḥ | 2, 6 72 1
sattvalakṣaṇasaṁyogo bhaktir vaidyadvijātiṣu || 2, 6 72 2
cikitsāyām anirvedas tad ārogyasya lakṣaṇam | 2, 6 73 1
ityatra janmamaraṇaṁ yataḥ samyag udāhṛtam || 2, 6 73 2
śarīrasya tataḥ sthānaṁ śārīram idam ucyate || 2, 6 74 1
athātaḥ sarvaroganidānaṁ vyākhyāsyāmaḥ | 3, 1 1 1
iti ha smāhur ātreyādayo maharṣayaḥ | 3, 1 1 2
rogaḥ pāpmā jvaro vyādhir vikāro duḥkham āmayaḥ | 3, 1 1 3
yakṣmātaṅkagadābādhāḥ śabdāḥ paryāyavācinaḥ || 3, 1 1 4
nidānaṁ pūrvarūpāṇi rūpāṇyupaśayas tathā | 3, 1 2 1
saṁprāptiśceti vijñānaṁ rogāṇāṁ pañcadhā smṛtam || 3, 1 2 2
nimittahetvāyatanapratyayotthānakāraṇaiḥ | 3, 1 3 1
nidānam āhuḥ paryāyaiḥ prāgrūpaṁ yena lakṣyate || 3, 1 3 2
utpitsurāmayo doṣaviśeṣeṇānadhiṣṭhitaḥ | 3, 1 4 1
liṅgam avyaktam alpatvād vyādhīnāṁ tad yathāyatham || 3, 1 4 2
tad eva vyaktatāṁ yātaṁ rūpam ityabhidhīyate | 3, 1 5 1
saṁsthānaṁ vyañjanaṁ liṅgaṁ lakṣaṇaṁ cihnam ākṛtiḥ || 3, 1 5 2
hetuvyādhiviparyastaviparyastārthakāriṇām | 3, 1 6 1
auṣadhānnavihārāṇām upayogaṁ sukhāvaham || 3, 1 6 2
vidyād upaśayaṁ vyādheḥ sa hi sātmyam iti smṛtaḥ | 3, 1 7 1
viparīto 'nupaśayo vyādhyasātmyābhisaṁjñitaḥ || 3, 1 7 2
yathāduṣṭena doṣeṇa yathā cānuvisarpatā | 3, 1 8 1
nirvṛttirāmayasyāsau saṁprāptir jātirāgatiḥ || 3, 1 8 2
saṁkhyāvikalpaprādhānyabalakālaviśeṣataḥ | 3, 1 9 1
sā bhidyate yathātraiva vakṣyante 'ṣṭau jvarā iti || 3, 1 9 2
doṣāṇāṁ samavetānāṁ vikalpo 'ṁśāṁśakalpanā | 3, 1 10 1
svātantryapāratantryābhyāṁ vyādheḥ prādhānyam ādiśet || 3, 1 10 2
hetvādikārtsnyāvayavair balābalaviśeṣaṇam | 3, 1 11 1
naktaṁdinartubhuktāṁśair vyādhikālo yathāmalam || 3, 1 11 2
iti prokto nidānārthas taṁ vyāsenopadekṣyati | 3, 1 12 1
sarveṣām eva rogāṇāṁ nidānaṁ kupitā malāḥ || 3, 1 12 2
tatprakopasya tu proktaṁ vividhāhitasevanam | 3, 1 13 1
ahitaṁ trividho yogas trayāṇāṁ prāg udāhṛtaḥ || 3, 1 13 2
tiktoṣaṇakaṣāyālparūkṣapramitabhojanaiḥ | 3, 1 14 1
dhāraṇodīraṇaniśājāgarātyuccabhāṣaṇaiḥ || 3, 1 14 2
kriyātiyogabhīśokacintāvyāyāmamaithunaiḥ | 3, 1 15 1
grīṣmāhorātribhuktānte prakupyati samīraṇaḥ || 3, 1 15 2
pittaṁ kaṭvamlatīkṣṇoṣṇapaṭukrodhavidāhibhiḥ | 3, 1 16 1
śaranmadhyāhnarātryardhavidāhasamayeṣu ca || 3, 1 16 2
svādvamlalavaṇasnigdhagurvabhiṣyandiśītalaiḥ | 3, 1 17 1
āsyāsvapnasukhājīrṇadivāsvapnātibṛṁhaṇaiḥ || 3, 1 17 2
pracchardanādyayogena bhuktamātravasantayoḥ | 3, 1 18 1
pūrvāhṇe pūrvarātre ca śleṣmā dvandvaṁ tu saṁkarāt || 3, 1 18 2
miśrībhāvāt samastānāṁ saṁnipātas tathā punaḥ | 3, 1 19 1
saṁkīrṇājīrṇaviṣamaviruddhādhyaśanādibhiḥ || 3, 1 19 2
vyāpannamadyapānīyaśuṣkaśākāmamūlakaiḥ | 3, 1 20 1
piṇyākamṛdyavasurāpūtiśuṣkakṛśāmiṣaiḥ || 3, 1 20 2
doṣatrayakarais tais tais tathānnaparivartanāt | 3, 1 21 1
ṛtor duṣṭāt purovātād grahāveśād viṣād garāt || 3, 1 21 2
duṣṭānnāt parvatāśleṣād grahair janmarkṣapīḍanāt | 3, 1 22 1
mithyāyogācca vividhāt pāpānāṁ ca niṣevaṇāt || 3, 1 22 2
strīṇāṁ prasavavaiṣamyāt tathā mithyopacārataḥ | 3, 1 23 1
pratirogam iti kruddhā rogādhiṣṭhānagāminīḥ || 3, 1 23 2
rasāyanīḥ prapadyāśu doṣā dehe vikurvate || 3, 1 24 1
athāto jvaranidānaṁ vyākhyāsyāmaḥ | 3, 2 1 1
iti ha smāhur ātreyādayo maharṣayaḥ | 3, 2 1 2
jvaro rogapatiḥ pāpmā mṛtyurojo'śano 'ntakaḥ | 3, 2 1 3
krodho dakṣādhvaradhvaṁsī rudrordhvanayanodbhavaḥ || 3, 2 1 4
janmāntayor mohamayaḥ saṁtāpātmāpacārajaḥ | 3, 2 2 1
vividhair nāmabhiḥ krūro nānāyoniṣu vartate || 3, 2 2 2
sa jāyate 'ṣṭadhā doṣaiḥ pṛthaṅ miśraiḥ samāgataiḥ | 3, 2 3 1
āgantuśca malās tatra svaiḥ svair duṣṭāḥ pradūṣaṇaiḥ || 3, 2 3 2
āmāśayaṁ praviśyāmam anugamya pidhāya ca | 3, 2 4 1
srotāṁsi paktisthānācca nirasya jvalanaṁ bahiḥ || 3, 2 4 2
saha tenābhisarpantas tapantaḥ sakalaṁ vapuḥ | 3, 2 5 1
kurvanto gātram atyuṣṇaṁ jvaraṁ nirvartayanti te || 3, 2 5 2
srotovibandhāt prāyeṇa tataḥ svedo na jāyate | 3, 2 6 1
tasya prāgrūpam ālasyam aratir gātragauravam || 3, 2 6 2
āsyavairasyam arucijṛmbhā sāsrākulākṣitā | 3, 2 7 1
aṅgamardo 'vipāko 'lpaprāṇatā bahunidratā || 3, 2 7 2
romaharṣo vinamanaṁ piṇḍikodveṣṭanaṁ klamaḥ | 3, 2 8 1
hitopadeśeṣvakṣāntiḥ prītiramlapaṭūṣaṇe || 3, 2 8 2
dveṣaḥ svāduṣu bhakṣyeṣu tathā bāleṣu tṛḍ bhṛśam | 3, 2 9 1
śabdāgniśītavātāmbucchāyoṣṇeṣvanimittataḥ || 3, 2 9 2
icchā dveṣaśca tadanu jvarasya vyaktatā bhavet | 3, 2 10 1
āgamāpagamakṣobhamṛdutāvedanoṣmaṇām || 3, 2 10 2
vaiṣamyaṁ tatra tatrāṅge tās tāḥ syur vedanāścalāḥ | 3, 2 11 1
pādayoḥ suptatā stambhaḥ piṇḍikodveṣṭanaṁ śamaḥ || 3, 2 11 2
viśleṣa iva saṁdhīnāṁ sāda ūrvoḥ kaṭīgrahaḥ | 3, 2 12 1
pṛṣṭhaṁ kṣodam ivāpnoti niṣpīḍyata ivodaram || 3, 2 12 2
chidyanta iva cāsthīni pārśvagāni viśeṣataḥ | 3, 2 13 1
hṛdayasya grahas todaḥ prājaneneva vakṣasaḥ || 3, 2 13 2
skandhayor mathanaṁ bāhvor bhedaḥ pīḍanam aṁsayoḥ | 3, 2 14 1
aśaktir bhakṣaṇe hanvor jṛmbhaṇaṁ karṇayoḥ svanaḥ || 3, 2 14 2
nistodaḥ śaṅkhayor mūrdhni vedanā virasāsyatā | 3, 2 15 1
kaṣāyāsyatvam athavā malānām apravartanam || 3, 2 15 2
rūkṣāruṇatvagāsyākṣinakhamūtrapurīṣatā | 3, 2 16 1
prasekārocakāśraddhāvipākāsvedajāgarāḥ || 3, 2 16 2
kaṇṭhauṣṭhaśoṣas tṛṭ śuṣkau chardikāsau viṣāditā | 3, 2 17 1
harṣo romāṅgadanteṣu vepathuḥ kṣavathor grahaḥ || 3, 2 17 2
bhramaḥ pralāpo gharmecchā vināmaścānilajvare | 3, 2 18 1
yugapad vyāptiraṅgānāṁ pralāpaḥ kaṭuvaktratā || 3, 2 18 2
nāsāsyapākaḥ śītecchā bhramo mūrchā mado 'ratiḥ | 3, 2 19 1
viṭsraṁsaḥ pittavamanaṁ raktaṣṭhīvanam amlakaḥ || 3, 2 19 2
raktakoṭhodgamaḥ pītaharitatvaṁ tvagādiṣu | 3, 2 20 1
svedo niḥśvāsavaigandhyam atitṛṣṇā ca pittaje || 3, 2 20 2
viśeṣād arucir jāḍyaṁ srotorodho 'lpavegatā | 3, 2 21 1
praseko mukhamādhuryaṁ hṛllepaśvāsapīnasāḥ || 3, 2 21 2
hṛllāsaśchardanaṁ kāsaḥ stambhaḥ śvaityaṁ tvagādiṣu | 3, 2 22 1
aṅgeṣu śītapiṭikās tandrodardaḥ kaphodbhave || 3, 2 22 2
kāle yathāsvaṁ sarveṣāṁ pravṛttir vṛddhireva vā | 3, 2 23 1
nidānoktānupaśayo viparītopaśāyitā | 3, 2 23 2
yathāsvaṁ liṅgasaṁsarge jvaraḥ saṁsargajo 'pi ca || 3, 2 23 3
śiro'rtimūrchāvamidāhamohakaṇṭhāsyaśoṣāratiparvabhedāḥ | 3, 2 24 1
unnidratātṛḍbhramaromaharṣā jṛmbhātivāktvaṁ ca calāt sapittāt || 3, 2 24 2
tāpahānyaruciparvaśirorukpīnasaśvasanakāsavibandhāḥ | 3, 2 25 1
śītajāḍyatimirabhramatandrāḥ śleṣmavātajanitajvaraliṅgam || 3, 2 25 2
śītastambhasvedadāhāvyavasthā tṛṣṇākāsaśleṣmapittapravṛttiḥ | 3, 2 26 1
mohas tandrā liptatiktāsyatā ca jñeyaṁ rūpaṁ śleṣmapittajvarasya || 3, 2 26 2
sarvajo lakṣaṇaiḥ sarvair dāho 'tra ca muhur muhuḥ | 3, 2 27 1
tadvacchītaṁ mahānidrā divā jāgaraṇaṁ niśi || 3, 2 27 2
sadā vā naiva vā nidrā mahāsvedo 'ti naiva vā | 3, 2 28 1
gītanartanahāsyādivikṛtehāpravartanam || 3, 2 28 2
sāśruṇī kaluṣe rakte bhugne lulitapakṣmaṇī | 3, 2 29 1
akṣiṇī piṇḍikāpārśvamūrdhaparvāsthirugbhramaḥ || 3, 2 29 2
sasvanau sarujau karṇau kaṇṭhaḥ śūkairivācitaḥ | 3, 2 30 1
paridagdhā kharā jihvā gurusrastāṅgasaṁdhitā || 3, 2 30 2
raktapittakaphaṣṭhīvo lolanaṁ śiraso 'tiruk | 3, 2 31 1
koṭhānāṁ śyāvaraktānāṁ maṇḍalānāṁ ca darśanam || 3, 2 31 2
hṛdvyathā malasaṁsaṅgaḥ pravṛttir vālpaśo 'ti vā | 3, 2 32 1
snigdhāsyatā balabhraṁśaḥ svarasādaḥ pralāpitā || 3, 2 32 2
doṣapākaścirāt tandrā pratataṁ kaṇṭhakūjanam | 3, 2 33 1
saṁnipātam abhinyāsaṁ taṁ brūyācca hṛtaujasam || 3, 2 33 2
doṣe vibaddhe naṣṭe 'gnau sarvasampūrṇalakṣaṇaḥ | 3, 2 34 1
asādhyaḥ so 'nyathā kṛcchro bhaved vaikalyado 'pi vā || 3, 2 34 2
anyacca saṁnipātottho yatra pittaṁ pṛthak sthitam | 3, 2 35 1
tvaci koṣṭhe 'thavā dāhaṁ vidadhāti puro 'nu vā || 3, 2 35 2
tadvad vātakaphau śītaṁ dāhādir dustaras tayoḥ | 3, 2 36 1
śītādau tatra pittena kaphe syanditaśoṣite || 3, 2 36 2
śīte śānte 'mlako mūrchā madas tṛṣṇā ca jāyate | 3, 2 37 1
dāhādau punarante syus tandrāṣṭhīvavamiklamāḥ || 3, 2 37 2
āganturabhighātābhiṣaṅgaśāpābhicārataḥ | 3, 2 38 1
caturdhātra kṣatacchedadāhādyairabhighātajaḥ || 3, 2 38 2
śramācca tasmin pavanaḥ prāyo raktaṁ pradūṣayan | 3, 2 39 1
savyathāśophavaivarṇyaṁ sarujaṁ kurute jvaram || 3, 2 39 2
grahāveśauṣadhiviṣakrodhabhīśokakāmajaḥ | 3, 2 40 1
abhiṣaṅgād graheṇāsminn akasmāddhāsarodane || 3, 2 40 2
oṣadhigandhaje mūrchā śirorug vamathuḥ kṣavaḥ | 3, 2 41 1
viṣān mūrchātisārāsyaśyāvatādāhahṛdgadāḥ || 3, 2 41 2
krodhāt kampaḥ śiroruk ca pralāpo bhayaśokaje | 3, 2 42 1
kāmād bhramo 'rucir dāho hrīnidrādhīdhṛtikṣayaḥ || 3, 2 42 2
grahādau saṁnipātasya bhayādau marutas traye | 3, 2 43 1
kopaḥ kope 'pi pittasya yau tu śāpābhicārajau || 3, 2 43 2
saṁnipātajvarau ghorau tāvasahyatamau matau | 3, 2 44 1
tatrābhicārikair mantrair hūyamānasya tapyate || 3, 2 44 2
pūrvaṁ cetas tato dehas tato visphoṭatṛḍbhramaiḥ | 3, 2 45 1
sadāhamūrchair grastasya pratyahaṁ vardhate jvaraḥ || 3, 2 45 2
iti jvaro 'ṣṭadhā dṛṣṭaḥ samāsād vividhas tu saḥ | 3, 2 46 1
śārīro mānasaḥ saumyas tīkṣṇo 'ntarbahirāśrayaḥ || 3, 2 46 2
prākṛto vaikṛtaḥ sādhyo 'sādhyaḥ sāmo nirāmakaḥ | 3, 2 47 1
pūrvaṁ śarīre śārīre tāpo manasi mānase || 3, 2 47 2
pavane yogavāhitvācchītaṁ śleṣmayute bhavet | 3, 2 48 1
dāhaḥ pittayute miśraṁ miśre 'ntaḥsaṁśraye punaḥ || 3, 2 48 2
jvare 'dhikaṁ vikārāḥ syurantaḥ kṣobho malagrahaḥ | 3, 2 49 1
bahireva bahirvege tāpo 'pi ca susādhyatā || 3, 2 49 2
varṣāśaradvasanteṣu vātādyaiḥ prākṛtaḥ kramāt | 3, 2 50 1
vaikṛto 'nyaḥ sa duḥsādhyaḥ prāyaśca prākṛto 'nilāt || 3, 2 50 2
varṣāsu māruto duṣṭaḥ pittaśleṣmānvito jvaram | 3, 2 51 1
kuryāt pittaṁ ca śaradi tasya cānubalaṁ kaphaḥ || 3, 2 51 2
tatprakṛtyā visargācca tatra nānaśanād bhayam | 3, 2 52 1
kapho vasante tam api vātapittaṁ bhaved anu || 3, 2 52 2
balavatsvalpadoṣeṣu jvaraḥ sādhyo 'nupadravaḥ | 3, 2 53 1
sarvathā vikṛtijñāne prāg asādhya udāhṛtaḥ || 3, 2 53 2
jvaropadravatīkṣṇatvam aglānir bahumūtratā | 3, 2 54 1
na pravṛttir na viḍ jīrṇā na kṣut sāmajvarākṛtiḥ || 3, 2 54 2
jvaravego 'dhikaṁ tṛṣṇā pralāpaḥ śvasanaṁ bhramaḥ | 3, 2 55 1
malapravṛttirutkleśaḥ pacyamānasya lakṣaṇam || 3, 2 55 2
jīrṇatāmaviparyāsāt saptarātraṁ ca laṅghanāt | 3, 2 56 1
jvaraḥ pañcavidhaḥ prokto malakālabalābalāt || 3, 2 56 2
prāyaśaḥ saṁnipātena bhūyasā tūpadiśyate | 3, 2 57 1
saṁtataḥ satato 'nyedyus tṛtīyakacaturthakau || 3, 2 57 2
dhātumūtraśakṛdvāhisrotasāṁ vyāpino malāḥ | 3, 2 58 1
tāpayantas tanuṁ sarvāṁ tulyadūṣyādivardhitāḥ || 3, 2 58 2
balino guravaḥ stabdhā viśeṣeṇa rasāśritāḥ | 3, 2 59 1
saṁtataṁ niṣpratidvandvā jvaraṁ kuryuḥ suduḥsaham || 3, 2 59 2
malaṁ jvaroṣmā dhātūn vā sa śīghraṁ kṣapayet tataḥ | 3, 2 60 1
sarvākāraṁ rasādīnāṁ śuddhyāśuddhyāpi vā kramāt || 3, 2 60 2
vātapittakaphaiḥ sapta daśa dvādaśa vāsarān | 3, 2 61 1
prāyo 'nuyāti maryādāṁ mokṣāya ca vadhāya ca || 3, 2 61 2
ityagniveśasya mataṁ hārītasya punaḥ smṛtiḥ | 3, 2 62 1
dviguṇā saptamī yāvan navamyekādaśī tathā || 3, 2 62 2
eṣā tridoṣamaryādā mokṣāya ca vadhāya ca | 3, 2 63 1
śuddhyaśuddhau jvaraḥ kālaṁ dīrgham apyanuvartate || 3, 2 63 2
kṛśānāṁ vyādhimuktānāṁ mithyāhārādisevinām | 3, 2 64 1
alpo 'pi doṣo dūṣyāder labdhvānyatamato balam || 3, 2 64 2
savipakṣo jvaraṁ kuryād viṣamaṁ kṣayavṛddhibhāk | 3, 2 65 1
doṣaḥ pravartate teṣāṁ sve kāle jvarayan balī || 3, 2 65 2
nivartate punaścaiṣa pratyanīkabalābalaḥ | 3, 2 66 1
kṣīṇe doṣe jvaraḥ sūkṣmo rasādiṣveva līyate || 3, 2 66 2
līnatvāt kārśyavaivarṇyajāḍyādīn ādadhāti saḥ | 3, 2 67 1
āsannavivṛtāsyatvāt srotasāṁ rasavāhinām || 3, 2 67 2
āśu sarvasya vapuṣo vyāptir doṣeṇa jāyate | 3, 2 68 1
saṁtataḥ satatas tena viparīto viparyayāt || 3, 2 68 2
viṣamo viṣamārambhakriyākālo 'nuṣaṅgavān | 3, 2 69 1
doṣo raktāśrayaḥ prāyaḥ karoti satataṁ jvaram || 3, 2 69 2
ahorātrasya sa dviḥ syāt sakṛd anyedyurāśritaḥ | 3, 2 70 1
tasmin māṁsavahā nāḍīr medonāḍīs tṛtīyake || 3, 2 70 2
grāhī pittānilān mūrdhnas trikasya kaphapittataḥ | 3, 2 71 1
sapṛṣṭhasyānilakaphāt sa caikāhāntaraḥ smṛtaḥ || 3, 2 71 2
caturthako male medomajjāsthyanyatamasthite | 3, 2 72 1
majjastha evetyapare prabhāvaṁ sa tu darśayet || 3, 2 72 2
dvidhā kaphena jaṅghābhyāṁ sa pūrvaṁ śiraso 'nilāt | 3, 2 73 1
asthimajjobhayagate caturthakaviparyayaḥ || 3, 2 73 2
tridhā dvyahaṁ jvarayati dinam ekaṁ tu muñcati | 3, 2 74 1
balābalena doṣāṇām annaceṣṭādijanmanā || 3, 2 74 2
jvaraḥ syān manasas tadvat karmaṇaśca tadā tadā | 3, 2 75 1
doṣadūṣyartvahorātraprabhṛtīnāṁ balāj jvaraḥ || 3, 2 75 2
manaso viṣayāṇāṁ ca kālaṁ taṁ taṁ prapadyate | 3, 2 76 1
dhātūn prakṣobhayan doṣo mokṣakāle vilīyate || 3, 2 76 2
tato naraḥ śvasan svidyan kūjan vamati ceṣṭate | 3, 2 77 1
vepate pralapatyuṣṇaiḥ śītaiścāṅgair hataprabhaḥ || 3, 2 77 2
visaṁjño jvaravegārtaḥ sakrodha iva vīkṣate | 3, 2 78 1
sadoṣaśabdaṁ ca śakṛd dravaṁ sṛjati vegavat || 3, 2 78 2
deho laghur vyapagataklamamohatāpaḥ pāko mukhe karaṇasauṣṭhavam avyathatvam | 3, 2 79 1
svedaḥ kṣavaḥ prakṛtiyogi mano 'nnalipsā kaṇḍūśca mūrdhni vigatajvaralakṣaṇāni || 3, 2 79 2
athāto raktapittakāsanidānaṁ vyākhyāsyāmaḥ | 3, 3 1 1
iti ha smāhur ātreyādayo maharṣayaḥ | 3, 3 1 2
bhṛśoṣṇatīkṣṇakaṭvamlalavaṇādividāhibhiḥ | 3, 3 1 3
kodravoddālakaiścānnais tadyuktairatisevitaiḥ || 3, 3 1 4
kupitaṁ pittalaiḥ pittaṁ dravaṁ raktaṁ ca mūrchite | 3, 3 2 1
te mithas tulyarūpatvam āgamya vyāpnutas tanum || 3, 3 2 2
pittaṁ raktasya vikṛteḥ saṁsargād dūṣaṇād api | 3, 3 3 1
gandhavarṇānuvṛtteśca raktena vyapadiśyate || 3, 3 3 2
prabhavatyasṛjaḥ sthānāt plīhato yakṛtaśca tat | 3, 3 4 1
śirogurutvam aruciḥ śītecchā dhūmako 'mlakaḥ || 3, 3 4 2
chardiścharditabaibhatsyaṁ kāsaḥ śvāso bhramaḥ klamaḥ | 3, 3 5 1
lohalohitamatsyāmagandhāsyatvaṁ svarakṣayaḥ || 3, 3 5 2
raktahāridraharitavarṇatā nayanādiṣu | 3, 3 6 1
nīlalohitapītānāṁ varṇānām avivecanam || 3, 3 6 2
svapne tadvarṇadarśitvaṁ bhavatyasmin bhaviṣyati | 3, 3 7 1
ūrdhvaṁ nāsākṣikarṇāsyair meḍhrayonigudairadhaḥ || 3, 3 7 2
kupitaṁ romakūpaiśca samastais tat pravartate | 3, 3 8 1
ūrdhvaṁ sādhyaṁ kaphād yasmāt tad virecanasādhanam || 3, 3 8 2
bahvauṣadhaṁ ca pittasya vireko hi varauṣadham | 3, 3 9 1
anubandhī kapho yaśca tatra tasyāpi śuddhikṛt || 3, 3 9 2
kaṣāyāḥ svādavo 'pyasya viśuddhaśleṣmaṇo hitāḥ | 3, 3 10 1
kimu tiktāḥ kaṣāyā vā ye nisargāt kaphāpahāḥ || 3, 3 10 2
adho yāpyaṁ calād yasmāt tat pracchardanasādhanam | 3, 3 11 1
alpauṣadhaṁ ca pittasya vamanaṁ na varauṣadham || 3, 3 11 2
anubandhī calo yaśca śāntaye 'pi na tasya tat | 3, 3 12 1
kaṣāyāśca hitās tasya madhurā eva kevalam || 3, 3 12 2
kaphamārutasaṁsṛṣṭam asādhyam ubhayāyanam | 3, 3 13 1
aśakyaprātilomyatvād abhāvād auṣadhasya ca || 3, 3 13 2
na hi saṁśodhanaṁ kiṁcid astyasya pratilomagam | 3, 3 14 1
śodhanaṁ pratilomaṁ ca raktapitte bhiṣagjitam || 3, 3 14 2
evam evopaśamanaṁ sarvaśo nāsya vidyate | 3, 3 15 1
saṁsṛṣṭeṣu hi doṣeṣu sarvajicchamanaṁ hitam || 3, 3 15 2
tatra doṣānugamanaṁ sirāsra iva lakṣayet | 3, 3 16 1
upadravāṁśca vikṛtijñānatas teṣu cādhikam || 3, 3 16 2
āśukārī yataḥ kāsas tam evātaḥ pravakṣyati | 3, 3 17 1
pañca kāsāḥ smṛtā vātapittaśleṣmakṣatakṣayaiḥ || 3, 3 17 2
kṣayāyopekṣitāḥ sarve balinaścottarottaram | 3, 3 18 1
teṣāṁ bhaviṣyatāṁ rūpaṁ kaṇṭhe kaṇḍūrarocakaḥ || 3, 3 18 2
śūkapūrṇābhakaṇṭhatvaṁ tatrādho vihato 'nilaḥ | 3, 3 19 1
ūrdhvaṁ pravṛttaḥ prāpyoras tasmin kaṇṭhe ca saṁsajan || 3, 3 19 2
śiraḥsrotāṁsi sampūrya tato 'ṅgānyutkṣipann iva | 3, 3 20 1
kṣipann ivākṣiṇī pṛṣṭham uraḥ pārśve ca pīḍayan || 3, 3 20 2
pravartate sa vaktreṇa bhinnakāṁsyopamadhvaniḥ | 3, 3 21 1
hetubhedāt pratīghātabhedo vāyoḥ saraṁhasaḥ || 3, 3 21 2
yad rujāśabdavaiṣamyaṁ kāsānāṁ jāyate tataḥ | 3, 3 22 1
kupito vātalair vātaḥ śuṣkoraḥkaṇṭhavaktratām || 3, 3 22 2
hṛtpārśvoraḥśiraḥśūlaṁ mohakṣobhasvarakṣayān | 3, 3 23 1
karoti śuṣkaṁ kāsaṁ ca mahāvegarujāsvanam || 3, 3 23 2
so 'ṅgaharṣī kaphaṁ śuṣkaṁ kṛcchrān muktvālpatāṁ vrajet | 3, 3 24 1
pittāt pītākṣikaphatā tiktāsyatvaṁ jvaro bhramaḥ || 3, 3 24 2
pittāsṛgvamanaṁ tṛṣṇā vaisvaryaṁ dhūmako 'mlakaḥ | 3, 3 25 1
pratataṁ kāsavegena jyotiṣām iva darśanam || 3, 3 25 2
kaphād uro 'lparuṅ mūrdhahṛdayaṁ stimitaṁ guru | 3, 3 26 1
kaṇṭhopalepaḥ sadanaṁ pīnasacchardyarocakāḥ || 3, 3 26 2
romaharṣo ghanasnigdhaśvetaśleṣmapravartanam | 3, 3 27 1
yuddhādyaiḥ sāhasais tais taiḥ sevitairayathābalam || 3, 3 27 2
urasyantaḥkṣate vāyuḥ pittenānugato balī | 3, 3 28 1
kupitaḥ kurute kāsaṁ kaphaṁ tena saśoṇitam || 3, 3 28 2
pītaṁ śyāvaṁ ca śuṣkaṁ ca grathitaṁ kuthitaṁ bahu | 3, 3 29 1
ṣṭhīvet kaṇṭhena rujatā vibhinneneva corasā || 3, 3 29 2
sūcībhiriva tīkṣṇābhis tudyamānena śūlinā | 3, 3 30 1
parvabhedajvaraśvāsatṛṣṇāvaisvaryakampavān || 3, 3 30 2
pārāvata ivākūjan pārśvaśūlī tato 'sya ca | 3, 3 31 1
kramād vīryaṁ ruciḥ paktā balaṁ varṇaśca hīyate || 3, 3 31 2
kṣīṇasya sāsṛṅmūtratvaṁ syācca pṛṣṭhakaṭīgrahaḥ | 3, 3 32 1
vāyupradhānāḥ kupitā dhātavo rājayakṣmiṇaḥ || 3, 3 32 2
kurvanti yakṣmāyatanaiḥ kāsaṁ ṣṭhīvet kaphaṁ tataḥ | 3, 3 33 1
pūtipūyopamaṁ pītaṁ visraṁ haritalohitam || 3, 3 33 2
lucyete iva pārśve ca hṛdayaṁ patatīva ca | 3, 3 34 1
akasmād uṣṇaśītecchā bahvāśitvaṁ balakṣayaḥ || 3, 3 34 2
snigdhaprasannavaktratvaṁ śrīmaddarśananetratā | 3, 3 35 1
tato 'sya kṣayarūpāṇi sarvāṇyāvirbhavanti ca || 3, 3 35 2
ityeṣa kṣayajaḥ kāsaḥ kṣīṇānāṁ dehanāśanaḥ | 3, 3 36 1
yāpyo vā balināṁ tadvat kṣatajo 'bhinavau tu tau || 3, 3 36 2
sidhyetām api sānāthyāt sādhyā doṣaiḥ pṛthak trayaḥ | 3, 3 37 1
miśrā yāpyā dvayāt sarve jarasā sthavirasya ca || 3, 3 37 2
kāsācchvāsakṣayacchardisvarasādādayo gadāḥ | 3, 3 38 1
bhavantyupekṣayā yasmāt tasmāt taṁ tvarayā jayet || 3, 3 38 2
athātaḥ śvāsahidhmānidānaṁ vyākhyāsyāmaḥ | 3, 4 1 1
iti ha smāhur ātreyādayo maharṣayaḥ | 3, 4 1 2
kāsavṛddhyā bhavecchvāsaḥ pūrvair vā doṣakopanaiḥ | 3, 4 1 3
āmātīsāravamathuviṣapāṇḍujvarairapi || 3, 4 1 4
rajodhūmānilair marmaghātād atihimāmbunā | 3, 4 2 1
kṣudrakas tamakaśchinno mahān ūrdhvaśca pañcamaḥ || 3, 4 2 2
kaphoparuddhagamanaḥ pavano viṣvagāsthitaḥ | 3, 4 3 1
prāṇodakānnavāhīni duṣṭaḥ srotāṁsi dūṣayan || 3, 4 3 2
uraḥsthaḥ kurute śvāsam āmāśayasamudbhavam | 3, 4 4 1
prāgrūpaṁ tasya hṛtpārśvaśūlaṁ prāṇavilomatā || 3, 4 4 2
ānāhaḥ śaṅkhabhedaśca tatrāyāsātibhojanaiḥ | 3, 4 5 1
preritaḥ prerayet kṣudraṁ svayaṁ saṁśamanaṁ marut || 3, 4 5 2
pratilomaṁ sirā gacchann udīrya pavanaḥ kapham | 3, 4 6 1
parigṛhya śirogrīvam uraḥ pārśve ca pīḍayan || 3, 4 6 2
kāsaṁ ghurghurakaṁ moham arucim pīnasaṁ tṛṣam | 3, 4 7 1
karoti tīvravegaṁ ca śvāsaṁ prāṇopatāpinam || 3, 4 7 2
pratāmyet tasya vegena niṣṭhyūtānte kṣaṇaṁ sukhī | 3, 4 8 1
kṛcchrācchayānaḥ śvasiti niṣaṇṇaḥ svāsthyam ṛcchati || 3, 4 8 2
ucchritākṣo lalāṭena svidyatā bhṛśam artimān | 3, 4 9 1
viśuṣkāsyo muhuḥśvāsī kāṅkṣatyuṣṇaṁ savepathuḥ || 3, 4 9 2
meghāmbuśītaprāgvātaiḥ śleṣmalaiśca vivardhate | 3, 4 10 1
sa yāpyas tamakaḥ sādhyo navo vā balino bhavet || 3, 4 10 2
jvaramūrchāyutaḥ śītaiḥ śāmyet pratamakas tu saḥ | 3, 4 11 1
chinnācchvasiti vicchinnaṁ marmacchedarujārditaḥ || 3, 4 11 2
sasvedamūrchaḥ sānāho vastidāhanirodhavān | 3, 4 12 1
adhodṛg viplutākṣaśca muhyan raktaikalocanaḥ || 3, 4 12 2
śuṣkāsyaḥ pralapan dīno naṣṭacchāyo vicetanaḥ | 3, 4 13 1
mahatā mahatā dīno nādena śvasiti krathan || 3, 4 13 2
uddhūyamānaḥ saṁrabdho mattarṣabha ivāniśam | 3, 4 14 1
praṇaṣṭajñānavijñāno vibhrāntanayanānanaḥ || 3, 4 14 2
vakṣaḥ samākṣipan baddhamūtravarcā viśīrṇavāk | 3, 4 15 1
śuṣkakaṇṭho muhur muhyan karṇaśaṅkhaśiro'tiruk || 3, 4 15 2
dīrgham ūrdhvaṁ śvasityūrdhvān na ca pratyāharatyadhaḥ | 3, 4 16 1
śleṣmāvṛtamukhasrotāḥ kruddhagandhavahārditaḥ || 3, 4 16 2
ūrdhvadṛg vīkṣate bhrāntam akṣiṇī paritaḥ kṣipan | 3, 4 17 1
marmasu chidyamāneṣu paridevī niruddhavāk || 3, 4 17 2
ete sidhyeyuravyaktā vyaktāḥ prāṇaharā dhruvam | 3, 4 18 1
śvāsaikahetuprāgrūpasaṁkhyāprakṛtisaṁśrayāḥ || 3, 4 18 2
hidhmā bhaktodbhavā kṣudrā yamalā mahatīti ca | 3, 4 19 1
gambhīrā ca marut tatra tvarayāyuktisevitaiḥ || 3, 4 19 2
rūkṣatīkṣṇakharāsātmyairannapānaiḥ prapīḍitaḥ | 3, 4 20 1
karoti hidhmām arujāṁ mandaśabdāṁ kṣavānugām || 3, 4 20 2
śamaṁ sātmyānnapānena yā prayāti ca sānnajā | 3, 4 21 1
āyāsāt pavanaḥ kṣudraḥ kṣudrāṁ hidhmāṁ pravartayet || 3, 4 21 2
jatrumūlapravisṛtām alpavegāṁ mṛduṁ ca sā | 3, 4 22 1
vṛddhim āyāsyato yāti bhuktamātre ca mārdavam || 3, 4 22 2
cireṇa yamalair vegairāhāre yā pravartate | 3, 4 23 1
pariṇāmonmukhe vṛddhiṁ pariṇāme ca gacchati || 3, 4 23 2
kampayantī śirogrīvam ādhmātasyātitṛṣyataḥ | 3, 4 24 1
pralāpacchardyatīsāranetraviplutijṛmbhiṇaḥ || 3, 4 24 2
yamalā veginī hidhmā pariṇāmavatī ca sā | 3, 4 25 1
stabdhabhrūśaṅkhayugmasya sāsraviplutacakṣuṣaḥ || 3, 4 25 2
stambhayantī tanuṁ vācaṁ smṛtiṁ saṁjñāṁ ca muṣṇatī | 3, 4 26 1
rundhatī mārgam annasya kurvatī marmaghaṭṭanam || 3, 4 26 2
pṛṣṭhato namanaṁ śoṣaṁ mahāhidhmā pravartate | 3, 4 27 1
mahāmūlā mahāśabdā mahāvegā mahābalā || 3, 4 27 2
pakvāśayād vā nābher vā pūrvavad yā pravartate | 3, 4 28 1
tadrūpā sā muhuḥ kuryāj jṛmbhām aṅgaprasāraṇam || 3, 4 28 2
gambhīreṇānunādena gambhīrā tāsu sādhayet | 3, 4 29 1
ādye dve varjayed antye sarvaliṅgāṁ ca veginīm || 3, 4 29 2
sarvāśca saṁcitāmasya sthavirasya vyavāyinaḥ | 3, 4 30 1
vyādhibhiḥ kṣīṇadehasya bhaktacchedakṣatasya vā || 3, 4 30 2
sarve 'pi rogā nāśāya na tvevaṁ śīghrakāriṇaḥ | 3, 4 31 1
hidhmāśvāsau yathā tau hi mṛtyukāle kṛtālayau || 3, 4 31 2
athāto rājayakṣmādinidānaṁ vyākhyāsyāmaḥ | 3, 5 1 1
iti ha smāhur ātreyādayo maharṣayaḥ | 3, 5 1 2
anekarogānugato bahurogapurogamaḥ | 3, 5 1 3
rājayakṣmā kṣayaḥ śoṣo rogarāḍ iti ca smṛtaḥ || 3, 5 1 4
nakṣatrāṇāṁ dvijānāṁ ca rājño 'bhūd yad ayaṁ purā | 3, 5 2 1
yacca rājā ca yakṣmā ca rājayakṣmā tato mataḥ || 3, 5 2 2
dehauṣadhakṣayakṛteḥ kṣayas tatsaṁbhavācca saḥ | 3, 5 3 1
rasādiśoṣaṇācchoṣo rogarāṭ teṣu rājanāt || 3, 5 3 2
sāhasaṁ vegasaṁrodhaḥ śukraujaḥsnehasaṁkṣayaḥ | 3, 5 4 1
annapānavidhityāgaś catvāras tasya hetavaḥ || 3, 5 4 2
tairudīrṇo 'nilaḥ pittaṁ kaphaṁ codīrya sarvataḥ | 3, 5 5 1
śarīrasaṁdhīn āviśya tān sirāśca prapīḍayan || 3, 5 5 2
mukhāni srotasāṁ ruddhvā tathaivātivivṛtya vā | 3, 5 6 1
sarpann ūrdhvam adhas tiryag yathāsvaṁ janayed gadān || 3, 5 6 2
rūpaṁ bhaviṣyatas tasya pratiśyāyo bhṛśaṁ kṣavaḥ | 3, 5 7 1
praseko mukhamādhuryaṁ sadanaṁ vahnidehayoḥ || 3, 5 7 2
sthālyamatrānnapānādau śucāvapyaśucīkṣaṇam | 3, 5 8 1
makṣikātṛṇakeśādipātaḥ prāyo 'nnapānayoḥ || 3, 5 8 2
hṛllāsaśchardiraruciraśnato 'pi balakṣayaḥ | 3, 5 9 1
pāṇyoravekṣā pādāsyaśopho 'kṣṇor atiśuklatā || 3, 5 9 2
bāhvoḥ pramāṇajijñāsā kāye baibhatsyadarśanam | 3, 5 10 1
strīmadyamāṁsapriyatā ghṛṇitvaṁ mūrdhaguṇṭhanam || 3, 5 10 2
nakhakeśātivṛddhiśca svapne cābhibhavo bhavet | 3, 5 11 1
pataṅgakṛkalāsāhikapiśvāpadapakṣibhiḥ || 3, 5 11 2
keśāsthituṣabhasmādirāśau samadhirohaṇam | 3, 5 12 1
śūnyānāṁ grāmadeśānāṁ darśanaṁ śuṣyato 'mbhasaḥ || 3, 5 12 2
jyotir girīṇāṁ patatāṁ jvalatāṁ ca mahīruhām | 3, 5 13 1
pīnasaśvāsakāsāṁsamūrdhasvararujo 'ruciḥ || 3, 5 13 2
ūrdhvaṁ viḍbhraṁśasaṁśoṣāvadhaśchardiśca koṣṭhage | 3, 5 14 1
tiryaksthe pārśvarugdoṣe saṁdhige bhavati jvaraḥ || 3, 5 14 2
rūpāṇyekādaśaitāni jāyante rājayakṣmiṇaḥ | 3, 5 15 1
teṣām upadravān vidyāt kaṇṭhoddhvaṁsam urorujam || 3, 5 15 2
jṛmbhāṅgamardaniṣṭhīvavahnisādāsyapūtitāḥ | 3, 5 16 1
tatra vātācchiraḥpārśvaśūlam aṁsāṅgamardanam || 3, 5 16 2
kaṇṭhoddhvaṁsaḥ svarabhraṁśaḥ pittāt pādāṁsapāṇiṣu | 3, 5 17 1
dāho 'tīsāro 'sṛkchardir mukhagandho jvaro madaḥ || 3, 5 17 2
kaphād arocakaśchardiḥ kāso mūrdhāṅgagauravam | 3, 5 18 1
prasekaḥ pīnasaḥ śvāsaḥ svarasādo 'lpavahnitā || 3, 5 18 2
doṣair mandānalatvena sopalepaiḥ kapholbaṇaiḥ | 3, 5 19 1
srotomukheṣu ruddheṣu dhātūṣmasvalpakeṣu ca || 3, 5 19 2
vidahyamānaḥ svasthāne rasas tāṁs tān upadravān | 3, 5 20 1
kuryād agacchan māṁsādīn asṛk cordhvaṁ pradhāvati || 3, 5 20 2
pacyate koṣṭha evānnam annapaktraiva cāsya yat | 3, 5 21 1
prāyo 'smān malatāṁ yātaṁ naivālaṁ dhātupuṣṭaye || 3, 5 21 2
raso 'pyasya na raktāya māṁsāya kuta eva tu | 3, 5 22 1
upastabdhaḥ sa śakṛtā kevalaṁ vartate kṣayī || 3, 5 22 2
liṅgeṣvalpeṣvapi kṣīṇaṁ vyādhyauṣadhabalākṣamam | 3, 5 23 1
varjayet sādhayed eva sarveṣvapi tato 'nyathā || 3, 5 23 2
doṣair vyastaiḥ samastaiśca kṣayāt ṣaṣṭhaśca medasā | 3, 5 24 1
svarabhedo bhavet tatra kṣāmo rūkṣaścalaḥ svaraḥ || 3, 5 24 2
śūkapūrṇābhakaṇṭhatvaṁ snigdhoṣṇopaśayo 'nilāt | 3, 5 25 1
pittāt tālugale dāhaḥ śoṣa uktāvasūyanam || 3, 5 25 2
limpann iva kaphāt kaṇṭhaṁ mandaḥ khurakhurāyate | 3, 5 26 1
svaro vibaddhaḥ sarvais tu sarvaliṅgaḥ kṣayāt kaṣet || 3, 5 26 2
dhūmāyatīva cātyarthaṁ medasā śleṣmalakṣaṇaḥ | 3, 5 27 1
kṛcchralakṣyākṣaraścātra sarvairantyaṁ ca varjayet || 3, 5 27 2
arocako bhaved doṣair jihvāhṛdayasaṁśrayaiḥ | 3, 5 28 1
saṁnipātena manasaḥ saṁtāpena ca pañcamaḥ || 3, 5 28 2
kaṣāyatiktamadhuraṁ vātādiṣu mukhaṁ kramāt | 3, 5 29 1
sarvotthe virasaṁ śokakrodhādiṣu yathāmalam || 3, 5 29 2
chardir doṣaiḥ pṛthak sarvair dviṣṭairarthaiśca pañcamī | 3, 5 30 1
udāno vikṛto doṣān sarvāsvapyūrdhvam asyati || 3, 5 30 2
tāsūtkleśāsyalāvaṇyaprasekārucayo 'gragāḥ | 3, 5 31 1
nābhipṛṣṭhaṁ rujan vāyuḥ pārśve cāhāram utkṣipet || 3, 5 31 2
tato vicchinnam alpālpaṁ kaṣāyaṁ phenilaṁ vamet | 3, 5 32 1
śabdodgārayutaṁ kṛṣṇam acchaṁ kṛcchreṇa vegavat || 3, 5 32 2
kāsāsyaśoṣahṛnmūrdhasvarapīḍāklamānvitaḥ | 3, 5 33 1
pittāt kṣārodakanibhaṁ dhūmraṁ haritapītakam || 3, 5 33 2
sāsṛg amlaṁ kaṭūṣṇaṁ ca tṛṇmūrchātāpadāhavat | 3, 5 34 1
kaphāt snigdhaṁ ghanaṁ śītaṁ śleṣmatantugavākṣitam || 3, 5 34 2
madhuraṁ lavaṇaṁ bhūri prasaktaṁ romaharṣaṇam | 3, 5 35 1
mukhaśvayathumādhuryatandrāhṛllāsakāsavān || 3, 5 35 2
sarvaliṅgā malaiḥ sarvai riṣṭoktā yā ca tāṁ tyajet | 3, 5 36 1
pūtyamedhyāśucidviṣṭadarśanaśravaṇādibhiḥ || 3, 5 36 2
tapte citte hṛdi kliṣṭe chardir dviṣṭārthayogajā | 3, 5 37 1
vātādīn eva vimṛśet kṛmitṛṇāmadaurhṛde || 3, 5 37 2
śūlavepathuhṛllāsair viśeṣāt kṛmijāṁ vadet | 3, 5 38 1
kṛmihṛdrogaliṅgaiśca smṛtāḥ pañca tu hṛdgadāḥ || 3, 5 38 2
teṣāṁ gulmanidānoktaiḥ samutthānaiśca saṁbhavaḥ | 3, 5 39 1
vātena śūlyate 'tyarthaṁ tudyate sphuṭatīva ca || 3, 5 39 2
bhidyate śuṣyati stabdhaṁ hṛdayaṁ śūnyatā dravaḥ | 3, 5 40 1
akasmād dīnatā śoko bhayaṁ śabdāsahiṣṇutā || 3, 5 40 2
vepathur veṣṭanaṁ mohaḥ śvāsarodho 'lpanidratā | 3, 5 41 1
pittāt tṛṣṇā bhramo mūrchā dāhaḥ svedo 'mlakaḥ klamaḥ || 3, 5 41 2
chardanaṁ cāmlapittasya dhūmakaḥ pītatā jvaraḥ | 3, 5 42 1
śleṣmaṇā hṛdayaṁ stabdhaṁ bhārikaṁ sāśmagarbhavat || 3, 5 42 2
kāsāgnisādaniṣṭhīvanidrālasyārucijvarāḥ | 3, 5 43 1
sarvaliṅgas tribhir doṣaiḥ kṛmibhiḥ śyāvanetratā || 3, 5 43 2
tamaḥpraveśo hṛllāsaḥ śoṣaḥ kaṇḍūḥ kaphasrutiḥ | 3, 5 44 1
hṛdayaṁ pratataṁ cātra krakaceneva dāryate || 3, 5 44 2
cikitsed āmayaṁ ghoraṁ taṁ śīghraṁ śīghrakāriṇam | 3, 5 45 1
vātāt pittāt kaphāt tṛṣṇā saṁnipātād rasakṣayāt || 3, 5 45 2
ṣaṣṭhī syād upasargācca vātapitte tu kāraṇam | 3, 5 46 1
sarvāsu tatprakopo hi saumyadhātupraśoṣaṇāt || 3, 5 46 2
sarvadehabhramotkampatāpatṛḍdāhamohakṛt | 3, 5 47 1
jihvāmūlagalaklomatālutoyavahāḥ sirāḥ || 3, 5 47 2
saṁśoṣya tṛṣṇā jāyante tāsāṁ sāmānyalakṣaṇam | 3, 5 48 1
mukhaśoṣo jalātṛptir annadveṣaḥ svarakṣayaḥ || 3, 5 48 2
kaṇṭhauṣṭhajihvākārkaśyaṁ jihvāniṣkramaṇaṁ klamaḥ | 3, 5 49 1
pralāpaścittavibhraṁśas tṛḍgrahoktās tathāmayāḥ || 3, 5 49 2
mārutāt kṣāmatā dainyaṁ śaṅkhatodaḥ śirobhramaḥ | 3, 5 50 1
gandhājñānāsyavairasyaśrutinidrābalakṣayāḥ || 3, 5 50 2
śītāmbupānād vṛddhiśca pittān mūrchāsyatiktatā | 3, 5 51 1
raktekṣaṇatvaṁ pratataṁ śoṣo dāho 'tidhūmakaḥ || 3, 5 51 2
kapho ruṇaddhi kupitas toyavāhiṣu mārutam | 3, 5 52 1
srotaḥsu sa kaphas tena paṅkavacchoṣyate tataḥ || 3, 5 52 2
śūkairivācitaḥ kaṇṭho nidrā madhuravaktratā | 3, 5 53 1
ādhmānaṁ śiraso jāḍyaṁ staimityacchardyarocakāḥ || 3, 5 53 2
ālasyam avipākaśca sarvaiḥ syāt sarvalakṣaṇā | 3, 5 54 1
āmodbhavā ca bhaktasya saṁrodhād vātapittajā || 3, 5 54 2
uṣṇaklāntasya sahasā śītāmbho bhajatas tṛṣam | 3, 5 55 1
ūṣmā ruddho gataḥ koṣṭhaṁ yāṁ kuryāt pittajaiva sā || 3, 5 55 2
yā ca pānātipānotthā tīkṣṇāgneḥ snehajā ca yā | 3, 5 56 1
snigdhagurvamlalavaṇabhojanena kaphodbhavā || 3, 5 56 2
tṛṣṇā rasakṣayoktena lakṣaṇena kṣayātmikā | 3, 5 57 1
śoṣamehajvarādyanyadīrgharogopasargataḥ || 3, 5 57 2
yā tṛṣṇā jāyate tīvrā sopasargātmikā smṛtā || 3, 5 58 1
athāto madātyayādinidānaṁ vyākhyāsyāmaḥ | 3, 6 1 1
iti ha smāhur ātreyādayo maharṣayaḥ | 3, 6 1 2
tīkṣṇoṣṇarūkṣasūkṣmāmlaṁ vyavāyyāśukaraṁ laghu | 3, 6 1 3
vikāṣi viśadaṁ madyam ojaso 'smād viparyayaḥ || 3, 6 1 4
tīkṣṇādayo viṣe 'pyuktāścittopaplāvino guṇāḥ | 3, 6 2 1
jīvitāntāya jāyante viṣe tūtkarṣavṛttitaḥ || 3, 6 2 2
tīkṣṇādibhir guṇair madyaṁ mandādīn ojaso guṇān | 3, 6 3 1
daśabhir daśa saṁkṣobhya ceto nayati vikriyām || 3, 6 3 2
ādye made dvitīye tu pramādāyatane sthitaḥ | 3, 6 4 1
durvikalpahato mūḍhaḥ sukham ityadhimucyate || 3, 6 4 2
madhyamottamayoḥ saṁdhiṁ prāpya rājasatāmasaḥ | 3, 6 5 1
niraṅkuśa iva vyālo na kiṁcin nācarej jaḍaḥ || 3, 6 5 2
iyaṁ bhūmiravadyānāṁ dauḥśīlyasyedam āspadam | 3, 6 6 1
eko 'yaṁ bahumārgāya durgater deśikaḥ param || 3, 6 6 2
niśceṣṭaḥ śavavacchete tṛtīye tu made sthitaḥ | 3, 6 7 1
maraṇād api pāpātmā gataḥ pāpatarāṁ daśām || 3, 6 7 2
dharmādharmaṁ sukhaṁ duḥkham arthānarthaṁ hitāhitam | 3, 6 8 1
yad āsakto na jānāti kathaṁ tacchīlayed budhaḥ || 3, 6 8 2
madye moho bhayaṁ śokaḥ krodho mṛtyuśca saṁśritāḥ | 3, 6 9 1
sonmādamadamūrchāyāḥ sāpasmārāpatānakāḥ || 3, 6 9 2
yatraikaḥ smṛtivibhraṁśas tatra sarvam asādhu yat | 3, 6 10 1
ayuktiyuktam annaṁ hi vyādhaye maraṇāya vā || 3, 6 10 2
madyaṁ trivargadhīdhairyalajjāderapi nāśanam | 3, 6 11 1
nātimādyanti balinaḥ kṛtāhārā mahāśanāḥ || 3, 6 11 2
snigdhāḥ sattvavayoyuktā madyanityās tadanvayāḥ | 3, 6 12 1
medaḥkaphādhikā mandavātapittā dṛḍhāgnayaḥ || 3, 6 12 2
viparyaye 'timādyanti viśrabdhāḥ kupitāśca ye | 3, 6 13 1
madyena cāmlarūkṣeṇa sājīrṇe bahunāti ca || 3, 6 13 2
vātāt pittāt kaphāt sarvaiścatvāraḥ syur madātyayāḥ | 3, 6 14 1
sarve 'pi sarvair jāyante vyapadeśas tu bhūyasā || 3, 6 14 2
sāmānyaṁ lakṣaṇaṁ teṣāṁ pramoho hṛdayavyathā | 3, 6 15 1
viḍbhedaḥ pratataṁ tṛṣṇā saumyāgneyo jvaro 'ruciḥ || 3, 6 15 2
śiraḥpārśvāsthirukkampo marmabhedas trikagrahaḥ | 3, 6 16 1
urovibandhas timiraṁ kāsaḥ śvāsaḥ prajāgaraḥ || 3, 6 16 2
svedo 'timātraṁ viṣṭambhaḥ śvayathuścittavibhramaḥ | 3, 6 17 1
pralāpaśchardirutkleśo bhramo duḥsvapnadarśanam || 3, 6 17 2
viśeṣāj jāgaraśvāsakampamūrdharujo 'nilāt | 3, 6 18 1
svapne bhramatyutpatati pretaiśca saha bhāṣate || 3, 6 18 2
pittād dāhajvarasvedamohātīsāratṛḍbhramāḥ | 3, 6 19 1
deho haritahāridro raktanetrakapolatā || 3, 6 19 2
śleṣmaṇā chardihṛllāsanidrodardāṅgagauravam | 3, 6 20 1
sarvaje sarvaliṅgatvaṁ muktvā madyaṁ pibet tu yaḥ || 3, 6 20 2
sahasānucitaṁ vānyat tasya dhvaṁsakavikṣayau | 3, 6 21 1
bhavetāṁ mārutāt kaṣṭau durbalasya viśeṣataḥ || 3, 6 21 2
dhvaṁsake śleṣmaniṣṭhīvaḥ kaṇṭhaśoṣo 'tinidratā | 3, 6 22 1
śabdāsahatvaṁ tandrā ca vikṣaye 'ṅgaśiro'tiruk || 3, 6 22 2
hṛtkaṇṭharogaḥ saṁmohaḥ kāsas tṛṣṇā vamir jvaraḥ | 3, 6 23 1
nivṛtto yas tu madyebhyo jitātmā buddhipūrvakṛt || 3, 6 23 2
vikāraiḥ spṛśyate jātu na sa śārīramānasaiḥ | 3, 6 24 1
rajomohāhitāhāraparasya syus trayo gadāḥ || 3, 6 24 2
rasāsṛkcetanāvāhisrotorodhasamudbhavāḥ | 3, 6 25 1
madamūrchāyasaṁnyāsā yathottarabalottarāḥ || 3, 6 25 2
mado 'tra doṣaiḥ sarvaiśca raktamadyaviṣairapi | 3, 6 26 1
saktānalpadrutābhāṣaś calaḥ skhalitaceṣṭitaḥ || 3, 6 26 2
rūkṣaśyāvāruṇatanur made vātodbhave bhavet | 3, 6 27 1
pittena krodhano raktapītābhaḥ kalahapriyaḥ || 3, 6 27 2
svalpasambaddhavāk pāṇḍuḥ kaphāddhyānaparo 'lasaḥ | 3, 6 28 1
sarvātmā saṁnipātena raktāt stabdhāṅgadṛṣṭitā || 3, 6 28 2
pittaliṅgaṁ ca madyena vikṛtehāsvarāṅgatā | 3, 6 29 1
viṣe kampo 'tinidrā ca sarvebhyo 'bhyadhikas tu saḥ || 3, 6 29 2
lakṣayel lakṣaṇotkarṣād vātādīn śoṇitādiṣu | 3, 6 30 1
aruṇaṁ kṛṣṇanīlaṁ vā khaṁ paśyan praviśet tamaḥ || 3, 6 30 2
śīghraṁ ca pratibudhyeta hṛtpīḍā vepathur bhramaḥ | 3, 6 31 1
kārśyaṁ śyāvāruṇā chāyā mūrchāye mārutātmake || 3, 6 31 2
pittena raktaṁ pītaṁ vā nabhaḥ paśyan viśet tamaḥ | 3, 6 32 1
vibudhyeta ca sasvedo dāhatṛṭtāpapīḍitaḥ || 3, 6 32 2
bhinnaviṇ nīlapītābho raktapītākulekṣaṇaḥ | 3, 6 33 1
kaphena meghasaṁkāśaṁ paśyann ākāśam āviśet || 3, 6 33 2
tamaścirācca budhyeta sahṛllāsaḥ prasekavān | 3, 6 34 1
gurubhiḥ stimitairaṅgairārdracarmāvanaddhavat || 3, 6 34 2
sarvākṛtis tribhir doṣairapasmāra ivāparaḥ | 3, 6 35 1
pātayatyāśu niśceṣṭaṁ vinā bībhatsaceṣṭitaiḥ || 3, 6 35 2
doṣeṣu madamūrchāyāḥ kṛtavegeṣu dehinām | 3, 6 36 1
svayam evopaśāmyanti saṁnyāso nauṣadhair vinā || 3, 6 36 2
vāgdehamanasāṁ ceṣṭām ākṣipyātibalā malāḥ | 3, 6 37 1
saṁnyāsaṁ saṁnipatitāḥ prāṇāyatanasaṁśrayāḥ || 3, 6 37 2
kurvanti tena puruṣaḥ kāṣṭhībhūto mṛtopamaḥ | 3, 6 38 1
mriyeta śīghraṁ śīghraṁ ceccikitsā na prayujyate || 3, 6 38 2
agādhe grāhabahule salilaugha ivāṭate | 3, 6 39 1
saṁnyāse vinimajjantaṁ naram āśu nivartayet || 3, 6 39 2
madamānaroṣatoṣaprabhṛtibhiraribhir nijaiḥ pariṣvaṅgaḥ | 3, 6 40 1
yuktāyuktaṁ ca samaṁ yuktiviyuktena madyena || 3, 6 40 2
balakāladeśasātmyaprakṛtisahāyāmayavayāṁsi | 3, 6 41 1
pravibhajya tadanurūpaṁ yadi pibati tataḥ pibatyamṛtam || 3, 6 41 2
athāto 'rśasāṁ nidānaṁ vyākhyāsyāmaḥ | 3, 7 1 1
iti ha smāhur ātreyādayo maharṣayaḥ | 3, 7 1 2
arivat prāṇino māṁsakīlakā viśasanti yat | 3, 7 1 3
arśāṁsi tasmād ucyante gudamārganirodhataḥ || 3, 7 1 4
doṣās tvaṅmāṁsamedāṁsi saṁdūṣya vividhākṛtīn | 3, 7 2 1
māṁsāṅkurān apānādau kurvantyarśāṁsi tān jaguḥ || 3, 7 2 2
sahajanmottarotthānabhedād dvedhā samāsataḥ | 3, 7 3 1
śuṣkasrāvivibhedācca gudaḥ sthūlāntrasaṁśrayaḥ || 3, 7 3 2
ardhapañcāṅgulas tasmiṁs tisro 'dhyardhāṅgulāḥ sthitāḥ | 3, 7 4 1
valyaḥ pravāhiṇī tāsām antar madhye visarjanī || 3, 7 4 2
bāhyā saṁvaraṇī tasyā gudauṣṭho bahiraṅgule | 3, 7 5 1
yavādhyardhaḥ pramāṇena romāṇyatra tataḥ param || 3, 7 5 2
tatra hetuḥ sahotthānāṁ valībījopataptatā | 3, 7 6 1
arśasāṁ bījataptis tu mātāpitrapacārataḥ || 3, 7 6 2
daivācca tābhyāṁ kopo hi saṁnipātasya tānyataḥ | 3, 7 7 1
asādhyānyevam ākhyātāḥ sarve rogāḥ kulodbhavāḥ || 3, 7 7 2
sahajāni viśeṣeṇa rūkṣadurdarśanāni ca | 3, 7 8 1
antarmukhāni pāṇḍūni dāruṇopadravāṇi ca || 3, 7 8 2
ṣoḍhānyāni pṛthag doṣasaṁsarganicayāsrataḥ | 3, 7 9 1
śuṣkāṇi vātaśleṣmabhyām ārdrāṇi tvasrapittataḥ || 3, 7 9 2
doṣaprakopahetus tu prāg uktas tena sādite | 3, 7 10 1
agnau male 'tinicite punaścātivyavāyataḥ || 3, 7 10 2
yānasaṁkṣobhaviṣamakaṭhinotkaṭakāsanāt | 3, 7 11 1
vastinetrāśmaloṣṭorvītalacailādighaṭṭanāt || 3, 7 11 2
bhṛśaṁ śītāmbusaṁsparśāt pratatātipravāhaṇāt | 3, 7 12 1
vātamūtraśakṛdvegadhāraṇāt tadudīraṇāt || 3, 7 12 2
jvaragulmātisārāmagrahaṇīśophapāṇḍubhiḥ | 3, 7 13 1
karśanād viṣamābhyaśca ceṣṭābhyo yoṣitāṁ punaḥ || 3, 7 13 2
āmagarbhaprapatanād garbhavṛddhiprapīḍanāt | 3, 7 14 1
īdṛśaiścāparair vāyurapānaḥ kupito malam || 3, 7 14 2
pāyor valīṣu taṁ dhatte tāsvabhiṣyaṇṇamūrtiṣu | 3, 7 15 1
jāyante 'rśāṁsi tatpūrvalakṣaṇaṁ mandavahnitā || 3, 7 15 2
viṣṭambhaḥ sakthisadanaṁ piṇḍikodveṣṭanaṁ bhramaḥ | 3, 7 16 1
sādo 'ṅge netrayoḥ śophaḥ śakṛdbhedo 'thavā grahaḥ || 3, 7 16 2
mārutaḥ pracuro mūḍhaḥ prāyo nābheradhaścaran | 3, 7 17 1
saruk saparikartaśca kṛcchrān nirgacchati svanam || 3, 7 17 2
antrakūjanam āṭopaḥ kṣāmatodgārabhūritā | 3, 7 18 1
prabhūtaṁ mūtram alpā viḍ aśraddhā dhūmako 'mlakaḥ || 3, 7 18 2
śiraḥpṛṣṭhorasāṁ śūlam ālasyaṁ bhinnavarṇatā | 3, 7 19 1
tandrendriyāṇāṁ daurbalyaṁ krodho duḥkhopacāratā || 3, 7 19 2
āśaṅkā grahaṇīdoṣapāṇḍugulmodareṣu ca | 3, 7 20 1
etānyeva vivardhante jāteṣu hatanāmasu || 3, 7 20 2
nivartamāno 'pāno hi tairadhomārgarodhataḥ | 3, 7 21 1
kṣobhayann anilān anyān sarvendriyaśarīragān || 3, 7 21 2
tathā mūtraśakṛtpittakaphān dhātūṁśca sāśayān | 3, 7 22 1
mṛdnātyagniṁ tataḥ sarvo bhavati prāyaśo 'rśasaḥ || 3, 7 22 2
kṛśo bhṛśaṁ hatotsāho dīnaḥ kṣāmo 'tiniṣprabhaḥ | 3, 7 23 1
asāro vigatacchāyo jantujuṣṭa iva drumaḥ || 3, 7 23 2
kṛtsnairupadravair grasto yathoktair marmapīḍanaiḥ | 3, 7 24 1
tathā kāsapipāsāsyavairasyaśvāsapīnasaiḥ || 3, 7 24 2
klamāṅgabhaṅgavamathukṣavathuśvayathujvaraiḥ | 3, 7 25 1
klaibyabādhiryataimiryaśarkarāśmaripīḍitaḥ || 3, 7 25 2
kṣāmabhinnasvaro dhyāyan muhuḥ ṣṭhīvan arocakī | 3, 7 26 1
sarvaparvāsthihṛnnābhipāyuvaṅkṣaṇaśūlavān || 3, 7 26 2
gudena sravatā picchāṁ pulākodakasaṁnibhām | 3, 7 27 1
vibaddhamuktaṁ śuṣkārdraṁ pakvāmaṁ cāntarāntarā || 3, 7 27 2
pāṇḍu pītaṁ harid raktaṁ picchilaṁ copaveśyate | 3, 7 28 1
gudāṅkurā bahvanilāḥ śuṣkāścimicimānvitāḥ || 3, 7 28 2
mlānāḥ śyāvāruṇāḥ stabdhā viṣamāḥ paruṣāḥ kharāḥ | 3, 7 29 1
mitho visadṛśā vakrās tīkṣṇā visphuṭitānanāḥ || 3, 7 29 2
bimbīkarkandhukharjūrakārpāsīphalasaṁnibhāḥ | 3, 7 30 1
kecit kadambapuṣpābhāḥ kecit siddhārthakopamāḥ || 3, 7 30 2
śiraḥpārśvāṁsakaṭyūruvaṅkṣaṇābhyadhikavyathāḥ | 3, 7 31 1
kṣavathūdgāraviṣṭambhahṛdgrahārocakapradāḥ || 3, 7 31 2
kāsaśvāsāgnivaiṣamyakarṇanādabhramāvahāḥ | 3, 7 32 1
tairārto grathitaṁ stokaṁ saśabdaṁ sapravāhikam || 3, 7 32 2
rukphenapicchānugataṁ vibaddham upaveśyate | 3, 7 33 1
kṛṣṇatvaṅnakhaviṇmūtranetravaktraśca jāyate || 3, 7 33 2
gulmaplīhodarāṣṭhīlāsaṁbhavas tata eva ca | 3, 7 34 1
pittottarā nīlamukhā raktapītāsitaprabhāḥ || 3, 7 34 2
tanvasrasrāviṇo visrās tanavo mṛdavaḥ ślathāḥ | 3, 7 35 1
śukajihvāyakṛtkhaṇḍajalaukovaktrasaṁnibhāḥ || 3, 7 35 2
dāhapākajvarasvedatṛṇmūrchārucimohadāḥ | 3, 7 36 1
soṣmāṇo dravanīloṣṇapītaraktāmavarcasaḥ || 3, 7 36 2
yavamadhyā haritpītahāridratvaṅnakhādayaḥ | 3, 7 37 1
śleṣmolbaṇā mahāmūlā ghanā mandarujaḥ sitāḥ || 3, 7 37 2
ucchūnopacitāḥ snigdhāḥ stabdhavṛttagurusthirāḥ | 3, 7 38 1
picchilāḥ stimitāḥ ślakṣṇāḥ kaṇḍvāḍhyāḥ sparśanapriyāḥ || 3, 7 38 2
karīrapanasāsthyābhās tathā gostanasaṁnibhāḥ | 3, 7 39 1
vaṅkṣaṇānāhinaḥ pāyuvastinābhivikartinaḥ || 3, 7 39 2
sakāsaśvāsahṛllāsaprasekārucipīnasāḥ | 3, 7 40 1
mehakṛcchraśirojāḍyaśiśirajvarakāriṇaḥ || 3, 7 40 2
klaibyāgnimārdavacchardirāmaprāyavikāradāḥ | 3, 7 41 1
vasābhasakaphaprājyapurīṣāḥ sapravāhikāḥ || 3, 7 41 2
na sravanti na bhidyante pāṇḍusnigdhatvagādayaḥ | 3, 7 42 1
saṁsṛṣṭaliṅgāḥ saṁsargān nicayāt sarvalakṣaṇāḥ || 3, 7 42 2
raktolbaṇā gudekīlāḥ pittākṛtisamanvitāḥ | 3, 7 43 1
vaṭaprarohasadṛśā guñjāvidrumasaṁnibhāḥ || 3, 7 43 2
te 'tyarthaṁ duṣṭam uṣṇaṁ ca gāḍhaviṭpratipīḍitāḥ | 3, 7 44 1
sravanti sahasā raktaṁ tasya cātipravṛttitaḥ || 3, 7 44 2
bhekābhaḥ pīḍyate duḥkhaiḥ śoṇitakṣayasaṁbhavaiḥ | 3, 7 45 1
hīnavarṇabalotsāho hataujāḥ kaluṣendriyaḥ || 3, 7 45 2
mudgakodravajūrṇāhvakarīracaṇakādibhiḥ | 3, 7 46 1
rūkṣaiḥ saṁgrāhibhir vāyuḥ sve sthāne kupito balī || 3, 7 46 2
adhovahāni srotāṁsi saṁrudhyādhaḥ praśoṣayan | 3, 7 47 1
purīṣaṁ vātaviṇmūtrasaṅgaṁ kurvīta dāruṇam || 3, 7 47 2
tena tīvrā rujā koṣṭhapṛṣṭhahṛtpārśvagā bhavet | 3, 7 48 1
ādhmānam udarāveṣṭo hṛllāsaḥ parikartanam || 3, 7 48 2
vastau ca sutarāṁ śūlaṁ gaṇḍaśvayathusaṁbhavaḥ | 3, 7 49 1
pavanasyordhvagāmitvaṁ tataśchardyarucijvarāḥ || 3, 7 49 2
hṛdrogagrahaṇīdoṣamūtrasaṅgapravāhikāḥ | 3, 7 50 1
bādhiryatimiraśvāsaśirorukkāsapīnasāḥ || 3, 7 50 2
manovikāras tṛṣṇāsrapittagulmodarādayaḥ | 3, 7 51 1
te te ca vātajā rogā jāyante bhṛśadāruṇāḥ || 3, 7 51 2
durnāmnām ityudāvartaḥ paramo 'yam upadravaḥ | 3, 7 52 1
vātābhibhūtakoṣṭhānāṁ tair vināpi sa jāyate || 3, 7 52 2
sahajāni tridoṣāṇi yāni cābhyantare valau | 3, 7 53 1
sthitāni tānyasādhyāni yāpyante 'gnibalādibhiḥ || 3, 7 53 2
dvandvajāni dvitīyāyāṁ valau yānyāśritāni ca | 3, 7 54 1
kṛcchrasādhyāni tānyāhuḥ parisaṁvatsarāṇi ca || 3, 7 54 2
bāhyāyāṁ tu valau jātānyekadoṣolbaṇāni ca | 3, 7 55 1
arśāṁsi sukhasādhyāni na cirotpatitāni ca || 3, 7 55 2
meḍhrādiṣvapi vakṣyante yathāsvaṁ nābhijāni tu | 3, 7 56 1
gaṇḍūpadāsyarūpāṇi picchilāni mṛdūni ca || 3, 7 56 2
vyāno gṛhītvā śleṣmāṇaṁ karotyarśas tvaco bahiḥ | 3, 7 57 1
kīlopamaṁ sthirakharaṁ carmakīlaṁ tu taṁ viduḥ || 3, 7 57 2
vātena todaḥ pāruṣyaṁ pittād asitaraktatā | 3, 7 58 1
śleṣmaṇā snigdhatā tasya grathitatvaṁ savarṇatā || 3, 7 58 2
arśasāṁ praśame yatnam āśu kurvīta buddhimān | 3, 7 59 1
tānyāśu hi gudaṁ baddhvā kuryur baddhagudodaram || 3, 7 59 2
athāto 'tīsāragrahaṇīdoṣanidānaṁ vyākhyāsyāmaḥ | 3, 8 1 1
iti ha smāhur ātreyādayo maharṣayaḥ | 3, 8 1 2
doṣair vyastaiḥ samastaiśca bhayācchokācca ṣaḍvidhaḥ | 3, 8 1 3
atīsāraḥ sa sutarāṁ jāyate 'tyambupānataḥ || 3, 8 1 4
kṛśaśuṣkāmiṣāsātmyatilapiṣṭavirūḍhakaiḥ | 3, 8 2 1
madyarūkṣātimātrānnairarśobhiḥ snehavibhramāt || 3, 8 2 2
kṛmibhyo vegarodhācca tadvidhaiḥ kupito 'nilaḥ | 3, 8 3 1
visraṁsayatyadho 'bdhātuṁ hatvā tenaiva cānalam || 3, 8 3 2
vyāpadyānuśakṛt koṣṭhaṁ purīṣaṁ dravatāṁ nayan | 3, 8 4 1
prakalpate 'tisārāya lakṣaṇaṁ tasya bhāvinaḥ || 3, 8 4 2
todo hṛdgudakoṣṭheṣu gātrasādo malagrahaḥ | 3, 8 5 1
ādhmānam avipākaśca tatra vātena viḍjalam || 3, 8 5 2
alpālpaṁ śabdaśūlāḍhyaṁ vibaddham upaveśyate | 3, 8 6 1
rūkṣaṁ saphenam acchaṁ ca grathitaṁ vā muhur muhuḥ || 3, 8 6 2
tathā dagdhaguḍābhāsaṁ sapicchāparikartikam | 3, 8 7 1
śuṣkāsyo bhraṣṭapāyuśca hṛṣṭaromā viniṣṭanan || 3, 8 7 2
pittena pītam asitaṁ hāridraṁ śādvalaprabham | 3, 8 8 1
saraktam atidurgandhaṁ tṛṇmūrchāsvedadāhavān || 3, 8 8 2
saśūlaṁ pāyusaṁtāpapākavāñchleṣmaṇā ghanam | 3, 8 9 1
picchilaṁ tantumacchvetaṁ snigdham āmaṁ kaphānvitam || 3, 8 9 2
abhīkṣṇam guru durgandhaṁ vibaddham anubaddharuk | 3, 8 10 1
nidrāluralaso 'nnadviḍ alpālpaṁ sapravāhikam || 3, 8 10 2
saromaharṣaṁ sotkleśo guruvastigudodaraḥ | 3, 8 11 1
kṛte 'pyakṛtasaṁjñaśca sarvātmā sarvalakṣaṇaḥ || 3, 8 11 2
bhayena kṣobhite citte sapitto drāvayecchakṛt | 3, 8 12 1
vāyus tato 'tisāryeta kṣipram uṣṇaṁ dravaṁ plavam || 3, 8 12 2
vātapittasamaṁ liṅgairāhus tadvacca śokataḥ | 3, 8 13 1
atīsāraḥ samāsena dvidhā sāmo nirāmakaḥ || 3, 8 13 2
sāsṛṅ nirasras tatrādye gauravād apsu majjati | 3, 8 14 1
śakṛd durgandham āṭopaviṣṭambhārtiprasekinaḥ || 3, 8 14 2
viparīto nirāmas tu kaphāt pakvo 'pi majjati | 3, 8 15 1
atīsāreṣu yo nātiyatnavān grahaṇīgadaḥ || 3, 8 15 2
tasya syād agnividhvaṁsakarairanyasya sevitaiḥ | 3, 8 16 1
sāmaṁ śakṛn nirāmaṁ vā jīrṇe yenātisāryate || 3, 8 16 2
so 'tīsāro 'tisaraṇād āśukārī svabhāvataḥ | 3, 8 17 1
sāmaṁ sānnam ajīrṇe 'nne jīrṇe pakvaṁ tu naiva vā || 3, 8 17 2
akasmād vā muhur baddham akasmācchithilaṁ muhuḥ | 3, 8 18 1
cirakṛd grahaṇīdoṣaḥ saṁcayāccopaveśayet || 3, 8 18 2
sa caturdhā pṛthag doṣaiḥ saṁnipātācca jāyate | 3, 8 19 1
prāgrūpaṁ tasya sadanaṁ cirāt pacanam amlakaḥ || 3, 8 19 2
praseko vaktravairasyam arucis tṛṭ klamo bhramaḥ | 3, 8 20 1
ānaddhodaratā chardiḥ karṇakṣveḍo 'ntrakūjanam || 3, 8 20 2
sāmānyaṁ lakṣaṇaṁ kārśyaṁ dhūmakas tamako jvaraḥ | 3, 8 21 1
mūrchā śirorug viṣṭambhaḥ śvayathuḥ karapādayoḥ || 3, 8 21 2
tatrānilāt tāluśoṣas timiraṁ karṇayoḥ svanaḥ | 3, 8 22 1
pārśvoruvaṅkṣaṇagrīvārujābhīkṣṇaṁ viṣūcikā || 3, 8 22 2
raseṣu gṛddhiḥ sarveṣu kṣut tṛṣṇā parikartikā | 3, 8 23 1
jīrṇe jīryati cādhmānaṁ bhukte svāsthyaṁ samaśnute || 3, 8 23 2
vātahṛdrogagulmārśaḥplīhapāṇḍutvaśaṅkitaḥ | 3, 8 24 1
cirād duḥkhaṁ dravaṁ śuṣkaṁ tanvāmaṁ śabdaphenavat || 3, 8 24 2
punaḥ punaḥ sṛjed varcaḥ pāyurukśvāsakāsavān | 3, 8 25 1
pittena nīlapītābhaṁ pītābhaḥ sṛjati dravam || 3, 8 25 2
pūtyamlodgārahṛtkaṇṭhadāhārucitṛḍarditaḥ | 3, 8 26 1
śleṣmaṇā pacyate duḥkham annaṁ chardirarocakaḥ || 3, 8 26 2
āsyopadehaniṣṭhīvakāsahṛllāsapīnasāḥ | 3, 8 27 1
hṛdayaṁ manyate styānam udaraṁ stimitaṁ guru || 3, 8 27 2
udgāro duṣṭamadhuraḥ sadanaṁ strīṣvaharṣaṇam | 3, 8 28 1
bhinnāmaśleṣmasaṁsṛṣṭaguruvarcaḥpravartanam || 3, 8 28 2
akṛśasyāpi daurbalyaṁ sarvaje sarvasaṁkaraḥ | 3, 8 29 1
vibhāge 'ṅgasya ye coktā viṣamādyās trayo 'gnayaḥ || 3, 8 29 2
te 'pi syur grahaṇīdoṣāḥ samas tu svāsthyakāraṇam | 3, 8 30 1
vātavyādhyaśmarīkuṣṭhamehodarabhagandarāḥ | 3, 8 30 2
arśāṁsi grahaṇītyaṣṭau mahārogāḥ sudustarāḥ || 3, 8 30 3
athāto mūtrāghātanidānaṁ vyākhyāsyāmaḥ | 3, 9 1 1
iti ha smāhur ātreyādayo maharṣayaḥ | 3, 9 1 2
vastivastiśiromeḍhrakaṭīvṛṣaṇapāyavaḥ | 3, 9 1 3
ekasaṁbandhanāḥ proktā gudāsthivivarāśrayāḥ || 3, 9 1 4
adhomukho 'pi vastir hi mūtravāhisirāmukhaiḥ | 3, 9 2 1
pārśvebhyaḥ pūryate sūkṣmaiḥ syandamānairanāratam || 3, 9 2 2
yais taireva praviśyainaṁ doṣāḥ kurvanti viṁśatim | 3, 9 3 1
mūtrāghātān pramehāṁśca kṛcchrān marmasamāśrayān || 3, 9 3 2
vastivaṅkṣaṇameḍhrārtiyukto 'lpālpaṁ muhur muhuḥ | 3, 9 4 1
mūtrayed vātaje kṛcchre paitte pītaṁ sadāharuk || 3, 9 4 2
raktaṁ vā kaphaje vastimeḍhragauravaśophavān | 3, 9 5 1
sapicchaṁ savibandhaṁ ca sarvaiḥ sarvātmakaṁ malaiḥ || 3, 9 5 2
yadā vāyur mukhaṁ vasterāvṛtya pariśoṣayet | 3, 9 6 1
mūtraṁ sapittaṁ sakaphaṁ saśukraṁ vā tadā kramāt || 3, 9 6 2
saṁjāyate 'śmarī ghorā pittād goriva rocanā | 3, 9 7 1
śleṣmāśrayā ca sarvā syād athāsyāḥ pūrvalakṣaṇam || 3, 9 7 2
vastyādhmānaṁ tadāsannadeśeṣu parito 'tiruk | 3, 9 8 1
mūtre ca bastagandhatvaṁ mūtrakṛcchraṁ jvaro 'ruciḥ || 3, 9 8 2
sāmānyaliṅgaṁ ruṅ nābhisevanīvastimūrdhasu | 3, 9 9 1
viśīrṇadhāraṁ mūtraṁ syāt tayā mārganirodhane || 3, 9 9 2
tadvyapāyāt sukhaṁ mehed acchaṁ gomedakopamam | 3, 9 10 1
tatsaṁkṣobhāt kṣate sāsram āyāsāccātirug bhavet || 3, 9 10 2
tatra vātād bhṛśārtyārto dantān khādati vepate | 3, 9 11 1
mṛdnāti mehanaṁ nābhiṁ pīḍayatyaniśaṁ kvaṇan || 3, 9 11 2
sānilaṁ muñcati śakṛn muhur mehati binduśaḥ | 3, 9 12 1
śyāvā rūkṣāśmarī cāsya syāccitā kaṇṭakairiva || 3, 9 12 2
pittena dahyate vastiḥ pacyamāna ivoṣmavān | 3, 9 13 1
bhallātakāsthisaṁsthānā raktā pītāsitāśmarī || 3, 9 13 2
vastir nistudyata iva śleṣmaṇā śītalo guruḥ | 3, 9 14 1
aśmarī mahatī ślakṣṇā madhuvarṇāthavā sitā || 3, 9 14 2
etā bhavanti bālānāṁ teṣām eva ca bhūyasā | 3, 9 15 1
āśrayopacayālpatvād grahaṇāharaṇe sukhāḥ || 3, 9 15 2
śukrāśmarī tu mahatāṁ jāyate śukradhāraṇāt | 3, 9 16 1
sthānāccyutam amuktaṁ hi muṣkayorantare 'nilaḥ || 3, 9 16 2
śoṣayatyupasaṁgṛhya śukraṁ tacchuṣkam aśmarī | 3, 9 17 1
vastirukkṛcchramūtratvamuṣkaśvayathukāriṇī || 3, 9 17 2
tasyām utpannamātrāyāṁ śukram eti vilīyate | 3, 9 18 1
pīḍite tvavakāśe 'sminn aśmaryeva ca śarkarā || 3, 9 18 2
aṇuśo vāyunā bhinnā sā tvasminn anulomage | 3, 9 19 1
nireti saha mūtreṇa pratilome vibadhyate || 3, 9 19 2
mūtrasaṁdhāriṇaḥ kuryād ruddhvā vaster mukhaṁ marut | 3, 9 20 1
mūtrasaṅgaṁ rujaṁ kaṇḍūṁ kadācicca svadhāmataḥ || 3, 9 20 2
pracyāvya vastim udvṛttaṁ garbhābhaṁ sthūlaviplutam | 3, 9 21 1
karoti tatra rugdāhaspandanodveṣṭanāni ca || 3, 9 21 2
binduśaśca pravarteta mūtraṁ vastau tu pīḍite | 3, 9 22 1
dhārayā dvividho 'pyeṣa vātavastiriti smṛtaḥ || 3, 9 22 2
dustaro dustarataro dvitīyaḥ prabalānilaḥ | 3, 9 23 1
śakṛnmārgasya vasteśca vāyurantaram āśritaḥ || 3, 9 23 2
aṣṭhīlābhaṁ ghanaṁ granthiṁ karotyacalam unnatam | 3, 9 24 1
vātāṣṭhīleti sādhmānaviṇmūtrānilasaṅgakṛt || 3, 9 24 2
viguṇaḥ kuṇḍalībhūto vastau tīvravyatho 'nilaḥ | 3, 9 25 1
āvidhya mūtraṁ bhramati sastambhodveṣṭagauravaḥ || 3, 9 25 2
mūtram alpālpam athavā vimuñcati śakṛt sṛjan | 3, 9 26 1
vātakuṇḍaliketyeṣā mūtraṁ tu vidhṛtaṁ ciram || 3, 9 26 2
na nireti vibaddhaṁ vā mūtrātītaṁ tad alparuk | 3, 9 27 1
vidhāraṇāt pratihataṁ vātodāvartitaṁ yadā || 3, 9 27 2
nābheradhastād udaraṁ mūtram āpūrayet tadā | 3, 9 28 1
kuryāt tīvrarug ādhmānam apaktiṁ malasaṁgraham || 3, 9 28 2
tan mūtrajaṭharaṁ chidravaiguṇyenānilena vā | 3, 9 29 1
ākṣiptam alpaṁ mūtraṁ tad vastau nāle 'thavā maṇau || 3, 9 29 2
sthitvā sravecchanaiḥ paścāt sarujaṁ vātha nīrujam | 3, 9 30 1
mūtrotsaṅgaḥ sa vicchinnataccheṣaguruśephasaḥ || 3, 9 30 2
antar vastimukhe vṛttaḥ sthiro 'lpaḥ sahasā bhavet | 3, 9 31 1
aśmarītulyarug granthir mūtragranthiḥ sa ucyate || 3, 9 31 2
mūtritasya striyaṁ yāto vāyunā śukram uddhatam | 3, 9 32 1
sthānāccyutaṁ mūtrayataḥ prāk paścād vā pravartate || 3, 9 32 2
bhasmodakapratīkāśaṁ mūtraśukraṁ tad ucyate | 3, 9 33 1
rūkṣadurbalayor vātād udāvartaṁ śakṛd yadā || 3, 9 33 2
mūtrasroto 'nuparyeti saṁsṛṣṭaṁ śakṛtā tadā | 3, 9 34 1
mūtraṁ viṭtulyagandhaṁ syād viḍvighātaṁ tam ādiśet || 3, 9 34 2
pittaṁ vyāyāmatīkṣṇoṣṇabhojanādhvātapādibhiḥ | 3, 9 35 1
pravṛddhaṁ vāyunā kṣiptaṁ vastyupasthārtidāhavat || 3, 9 35 2
mūtraṁ pravartayet pītaṁ saraktaṁ raktam eva vā | 3, 9 36 1
uṣṇaṁ punaḥ punaḥ kṛcchrād uṣṇavātaṁ vadanti tam || 3, 9 36 2
rūkṣasya klāntadehasya vastisthau pittamārutau | 3, 9 37 1
mūtrakṣayaṁ sarugdāhaṁ janayetāṁ tadāhvayam || 3, 9 37 2
pittaṁ kapho dvāvapi vā saṁhanyete 'nilena cet | 3, 9 38 1
kṛcchrān mūtraṁ tadā pītaṁ raktaṁ śvetaṁ ghanaṁ sṛjet || 3, 9 38 2
sadāhaṁ rocanāśaṅkhacūrṇavarṇaṁ bhavecca tat | 3, 9 39 1
śuṣkaṁ samastavarṇaṁ vā mūtrasādaṁ vadanti tam || 3, 9 39 2
iti vistarataḥ proktā rogā mūtrāpravṛttijāḥ | 3, 9 40 1
nidānalakṣaṇairūrdhvaṁ vakṣyante 'tipravṛttijāḥ || 3, 9 40 2
athātaḥ pramehanidānaṁ vyākhyāsyāmaḥ | 3, 10 1 1
iti ha smāhur ātreyādayo maharṣayaḥ | 3, 10 1 2
pramehā viṁśatis tatra śleṣmato daśa pittataḥ | 3, 10 1 3
ṣaṭ catvāro 'nilāt teṣāṁ medomūtrakaphāvaham || 3, 10 1 4
annapānakriyājātaṁ yat prāyas tat pravartakam | 3, 10 2 1
svādvamlalavaṇasnigdhagurupicchilaśītalam || 3, 10 2 2
navadhānyasurānūpamāṁsekṣuguḍagorasam | 3, 10 3 1
ekasthānāsanaratiḥ śayanaṁ vidhivarjitam || 3, 10 3 2
vastim āśritya kurute pramehān dūṣitaḥ kaphaḥ | 3, 10 4 1
dūṣayitvā vapuḥkledasvedamedorasāmiṣam || 3, 10 4 2
pittaṁ raktam api kṣīṇe kaphādau mūtrasaṁśrayam | 3, 10 5 1
dhātūn vastim upānīya tatkṣaye 'pi ca mārutaḥ || 3, 10 5 2
sādhyayāpyaparityājyā mehās tenaiva tadbhavāḥ | 3, 10 6 1
samāsamakriyatayā mahātyayatayāpi ca || 3, 10 6 2
sāmānyaṁ lakṣaṇaṁ teṣāṁ prabhūtāvilamūtratā | 3, 10 7 1
doṣadūṣyāviśeṣe 'pi tatsaṁyogaviśeṣataḥ || 3, 10 7 2
mūtravarṇādibhedena bhedo meheṣu kalpyate | 3, 10 8 1
acchaṁ bahu sitaṁ śītaṁ nirgandham udakopamam || 3, 10 8 2
mehatyudakamehena kiṁciccāvilapicchilam | 3, 10 9 1
ikṣo rasam ivātyarthaṁ madhuraṁ cekṣumehataḥ || 3, 10 9 2
sāndrībhavet paryuṣitaṁ sāndramehena mehati | 3, 10 10 1
surāmehī surātulyam uparyaccham adho ghanam || 3, 10 10 2
saṁhṛṣṭaromā piṣṭena piṣṭavad bahalaṁ sitam | 3, 10 11 1
śukrābhaṁ śukramiśraṁ vā śukramehī pramehati || 3, 10 11 2
mūrtāṇūn sikatāmehī sikatārūpiṇo malān | 3, 10 12 1
śītamehī subahuśo madhuraṁ bhṛśaśītalam || 3, 10 12 2
śanaiḥ śanaiḥ śanairmehī mandaṁ mandaṁ pramehati | 3, 10 13 1
lālātantuyutaṁ mūtraṁ lālāmehena picchilam || 3, 10 13 2
gandhavarṇarasasparśaiḥ kṣāreṇa kṣāratoyavat | 3, 10 14 1
nīlamehena nīlābhaṁ kālamehī maṣīnibham || 3, 10 14 2
hāridramehī kaṭukaṁ haridrāsaṁnibhaṁ dahat | 3, 10 15 1
visraṁ māñjiṣṭhamehena mañjiṣṭhāsalilopamam || 3, 10 15 2
visram uṣṇaṁ salavaṇaṁ raktābhaṁ raktamehataḥ | 3, 10 16 1
vasāmehī vasāmiśraṁ vasāṁ vā mūtrayen muhuḥ || 3, 10 16 2
majjānaṁ majjamiśraṁ vā majjamehī muhur muhuḥ | 3, 10 17 1
hastī matta ivājasraṁ mūtraṁ vegavivarjitam || 3, 10 17 2
salasīkaṁ vibaddhaṁ ca hastimehī pramehati | 3, 10 18 1
madhumehī madhusamaṁ jāyate sa kila dvidhā || 3, 10 18 2
kruddhe dhātukṣayād vāyau doṣāvṛtapathe 'thavā | 3, 10 19 1
āvṛto doṣaliṅgāni so 'nimittaṁ pradarśayet || 3, 10 19 2
kṣīṇaḥ kṣaṇāt kṣaṇāt pūrṇo bhajate kṛcchrasādhyatām | 3, 10 20 1
kālenopekṣitāḥ sarve yad yānti madhumehatām || 3, 10 20 2
madhuraṁ yacca sarveṣu prāyo madhviva mehati | 3, 10 21 1
sarve 'pi madhumehākhyā mādhuryācca tanorataḥ || 3, 10 21 2
avipāko 'ruciśchardir nidrā kāsaḥ sapīnasaḥ | 3, 10 22 1
upadravāḥ prajāyante mehānāṁ kaphajanmanām || 3, 10 22 2
vastimehanayos todo muṣkāvadaraṇaṁ jvaraḥ | 3, 10 23 1
dāhas tṛṣṇāmlako mūrchā viḍbhedaḥ pittajanmanām || 3, 10 23 2
vātikānām udāvartakampahṛdgrahalolatāḥ | 3, 10 24 1
śūlam unnidratā śoṣaḥ kāsaḥ śvāsaśca jāyate || 3, 10 24 2
śarāvikā kacchapikā jālinī vinatālajī | 3, 10 25 1
masūrikā sarṣapikā putriṇī savidārikā || 3, 10 25 2
vidradhiśceti piṭikāḥ pramehopekṣayā daśa | 3, 10 26 1
saṁdhimarmasu jāyante māṁsaleṣu ca dhāmasu || 3, 10 26 2
antonnatā madhyanimnā śyāvā kledarujānvitā | 3, 10 27 1
śarāvamānasaṁsthānā piṭikā syāccharāvikā || 3, 10 27 2
avagāḍhārtinistodā mahāvastuparigrahā | 3, 10 28 1
ślakṣṇā kacchapapṛṣṭhābhā piṭikā kacchapī matā || 3, 10 28 2
stabdhā sirājālavatī snigdhasrāvā mahāśayā | 3, 10 29 1
rujānistodabahulā sūkṣmacchidrā ca jālinī || 3, 10 29 2
avagāḍharujākledā pṛṣṭhe vā jaṭhare 'pi vā | 3, 10 30 1
mahatī piṭikā nīlā vinatā vinatā smṛtā || 3, 10 30 2
dahati tvacam utthāne bhṛśaṁ kaṣṭā visarpiṇī | 3, 10 31 1
raktakṛṣṇātitṛṭsphoṭadāhamohajvarālajī || 3, 10 31 2
mānasaṁsthānayos tulyā masūreṇa masūrikā | 3, 10 32 1
sarṣapāmānasaṁsthānā kṣiprapākā mahārujā || 3, 10 32 2
sarṣapī sarṣapātulyapiṭikāparivāritā | 3, 10 33 1
putriṇī mahatī bhūrisusūkṣmapiṭikācitā || 3, 10 33 2
vidārīkandavad vṛttā kaṭhinā ca vidārikā | 3, 10 34 1
vidradhir vakṣyate 'nyatra tatrādyaṁ piṭikātrayam || 3, 10 34 2
putriṇī ca vidārī ca duḥsahā bahumedasaḥ | 3, 10 35 1
sahyāḥ pittolbaṇās tvanyāḥ sambhavantyalpamedasaḥ || 3, 10 35 2
tāsu mehavaśācca syād doṣodreko yathāyatham | 3, 10 36 1
prameheṇa vināpyetā jāyante duṣṭamedasaḥ | 3, 10 36 2
tāvacca nopalakṣyante yāvad vastuparigrahaḥ || 3, 10 36 3
hāridravarṇaṁ raktaṁ vā mehaprāgrūpavarjitam | 3, 10 37 1
yo mūtrayen na taṁ mehaṁ raktapittaṁ tu tad viduḥ || 3, 10 37 2
svedo 'ṅgagandhaḥ śithilatvam aṅge śayyāsanasvapnasukhābhiṣaṅgaḥ | 3, 10 38 1
hṛnnetrajihvāśravaṇopadeho ghanāṅgatā keśanakhātivṛddhiḥ || 3, 10 38 2
śītapriyatvaṁ galatāluśoṣo mādhuryam āsye karapādadāhaḥ | 3, 10 39 1
bhaviṣyato mehagaṇasya rūpaṁ mūtre 'bhidhāvanti pipīlikāśca || 3, 10 39 2
dṛṣṭvā pramehaṁ madhuraṁ sapicchaṁ madhūpamaṁ syād dvividho vicāraḥ | 3, 10 40 1
saṁpūraṇād vā kaphasaṁbhavaḥ syāt kṣīṇeṣu doṣeṣvanilātmako vā || 3, 10 40 2
sapūrvarūpāḥ kaphapittamehāḥ krameṇa ye vātakṛtāśca mehāḥ | 3, 10 41 1
sādhyā na te pittakṛtās tu yāpyāḥ sādhyās tu medo yadi nātiduṣṭam || 3, 10 41 2
athāto vidradhivṛddhigulmanidānaṁ vyākhyāsyāmaḥ | 3, 11 1 1
iti ha smāhur ātreyādayo maharṣayaḥ | 3, 11 1 2
bhuktaiḥ paryuṣitātyuṣṇarūkṣaśuṣkavidāhibhiḥ | 3, 11 1 3
jihmaśayyāviceṣṭābhis tais taiścāsṛkpradūṣaṇaiḥ || 3, 11 1 4
duṣṭatvaṅmāṁsamedo'sthisnāyvasṛkkaṇḍarāśrayaḥ | 3, 11 2 1
yaḥ śopho bahirantar vā mahāmūlo mahārujaḥ || 3, 11 2 2
vṛttaḥ syād āyato yo vā smṛtaḥ ṣoḍhā sa vidradhiḥ | 3, 11 3 1
doṣaiḥ pṛthak samuditaiḥ śoṇitena kṣatena ca || 3, 11 3 2
bāhyo 'tra tatra tatrāṅge dāruṇo grathitonnataḥ | 3, 11 4 1
āntaro dāruṇataro gambhīro gulmavad ghanaḥ || 3, 11 4 2
valmīkavat samucchrāyī śīghraghātyagniśastravat | 3, 11 5 1
nābhivastiyakṛtplīhaklomahṛtkukṣivaṅkṣaṇe || 3, 11 5 2
syād vṛkkayorapāne ca vātāt tatrātitīvraruk | 3, 11 6 1
śyāvāruṇaścirotthānapāko viṣamasaṁsthitiḥ || 3, 11 6 2
vyadhacchedabhramānāhaspandasarpaṇaśabdavān | 3, 11 7 1
raktatāmrāsitaḥ pittāt tṛṇmohajvaradāhavān || 3, 11 7 2
kṣiprotthānaprapākaśca pāṇḍuḥ kaṇḍūyutaḥ kaphāt | 3, 11 8 1
sotkleśaśītakastambhajṛmbhārocakagauravaḥ || 3, 11 8 2
cirotthānavipākaśca saṁkīrṇaḥ saṁnipātataḥ | 3, 11 9 1
sāmarthyāccātra vibhajed bāhyābhyantaralakṣaṇam || 3, 11 9 2
kṛṣṇasphoṭāvṛtaḥ śyāvas tīvradāharujājvaraḥ | 3, 11 10 1
pittaliṅgo 'sṛjā bāhyaḥ strīṇām eva tathāntaraḥ || 3, 11 10 2
śastrādyairabhighātena kṣate vāpathyakāriṇaḥ | 3, 11 11 1
kṣatoṣmā vāyuvikṣiptaḥ saraktaṁ pittam īrayan || 3, 11 11 2
pittāsṛglakṣaṇaṁ kuryād vidradhiṁ bhūryupadravam | 3, 11 12 1
teṣūpadravabhedaśca smṛto 'dhiṣṭhānabhedataḥ || 3, 11 12 2
nābhyāṁ hidhmā bhaved vastau mūtraṁ kṛcchreṇa pūti ca | 3, 11 13 1
śvāso yakṛti rodhas tu plīhnyucchvāsasya tṛṭ punaḥ || 3, 11 13 2
galagrahaśca klomni syāt sarvāṅgapragraho hṛdi | 3, 11 14 1
pramohas tamakaḥ kāso hṛdaye ghaṭṭanaṁ vyathā || 3, 11 14 2
kukṣipārśvāntarāṁsārtiḥ kukṣāvāṭopajanma ca | 3, 11 15 1
sakthnor graho vaṅkṣaṇayor vṛkkayoḥ kaṭipṛṣṭhayoḥ || 3, 11 15 2
pārśvayośca vyathā pāyau pavanasya nirodhanam | 3, 11 16 1
āmapakvavidagdhatvaṁ teṣāṁ śophavad ādiśet || 3, 11 16 2
nābherūrdhvaṁ mukhāt pakvāḥ prasravantyadhare gudāt | 3, 11 17 1
gudāsyān nābhijo vidyād doṣaṁ kledācca vidradhau || 3, 11 17 2
yathāsvaṁ vraṇavat tatra vivarjyaḥ saṁnipātajaḥ | 3, 11 18 1
pakvo hṛnnābhivastistho bhinno 'ntar bahireva vā || 3, 11 18 2
pakvaścāntaḥ sravan vaktrāt kṣīṇasyopadravānvitaḥ | 3, 11 19 1
evam eva stanasirā vivṛtāḥ prāpya yoṣitām || 3, 11 19 2
sūtānāṁ garbhiṇīnāṁ vā sambhavecchvayathur ghanaḥ | 3, 11 20 1
stane sadugdhe 'dugdhe vā bāhyavidradhilakṣaṇaḥ || 3, 11 20 2
nāḍīnāṁ sūkṣmavaktratvāt kanyānāṁ na sa jāyate | 3, 11 21 1
kruddho ruddhagatir vāyuḥ śophaśūlakaraścaran || 3, 11 21 2
muṣkau vaṅkṣaṇataḥ prāpya phalakośābhivāhinīḥ | 3, 11 22 1
prapīḍya dhamanīr vṛddhiṁ karoti phalakośayoḥ || 3, 11 22 2
doṣāsramedomūtrāntraiḥ sa vṛddhiḥ saptadhā gadaḥ | 3, 11 23 1
mūtrāntrajāvapyanilāddhetubhedas tu kevalam || 3, 11 23 2
vātapūrṇadṛtisparśo rūkṣo vātād aheturuk | 3, 11 24 1
pakvodumbarasaṁkāśaḥ pittād dāhoṣmapākavān || 3, 11 24 2
kaphācchīto guruḥ snigdhaḥ kaṇḍūmān kaṭhino 'lparuk | 3, 11 25 1
kṛṣṇasphoṭāvṛtaḥ pittavṛddhiliṅgaśca raktataḥ || 3, 11 25 2
kaphavan medasā vṛddhir mṛdus tālaphalopamaḥ | 3, 11 26 1
mūtradhāraṇaśīlasya mūtrajaḥ sa tu gacchataḥ || 3, 11 26 2
ambhobhiḥ pūrṇadṛtivat kṣobhaṁ yāti saruṅ mṛduḥ | 3, 11 27 1
mūtrakṛcchram adhastācca valayaṁ phalakośayoḥ || 3, 11 27 2
vātakopibhirāhāraiḥ śītatoyāvagāhanaiḥ | 3, 11 28 1
dhāraṇeraṇabhārādhvaviṣamāṅgapravartanaiḥ || 3, 11 28 2
kṣobhaṇaiḥ kṣubhito 'nyaiśca kṣudrāntrāvayavaṁ yadā | 3, 11 29 1
pavano viguṇīkṛtya svaniveśād adho nayet || 3, 11 29 2
kuryād vaṅkṣaṇasaṁdhistho granthyābhaṁ śvayathuṁ tadā | 3, 11 30 1
upekṣyamāṇasya ca muṣkavṛddhim ādhmānarukstambhavatīṁ sa vāyuḥ | 3, 11 30 2
prapīḍito 'ntaḥ svanavān prayāti pradhmāpayann eti punaśca muktaḥ || 3, 11 30 3
antravṛddhirasādhyo 'yaṁ vātavṛddhisamākṛtiḥ || 3, 11 31 1
rūkṣakṛṣṇāruṇasirātantujālagavākṣitaḥ | 3, 11 32 1
gulmo 'ṣṭadhā pṛthag doṣaiḥ saṁsṛṣṭair nicayaṁ gataiḥ || 3, 11 32 2
ārtavasya ca doṣeṇa nārīṇāṁ jāyate 'ṣṭamaḥ | 3, 11 33 1
jvaracchardyatisārādyair vamanādyaiśca karmabhiḥ || 3, 11 33 2
karśito vātalānyatti śītaṁ vāmbu bubhukṣitaḥ | 3, 11 34 1
yaḥ pibatyanu cānnāni laṅghanaplavanādikam || 3, 11 34 2
sevate dehasaṁkṣobhi chardiṁ vā samudīrayet | 3, 11 35 1
anudīrṇām udīrṇān vā vātādīn na vimuñcati || 3, 11 35 2
snehasvedāvanabhyasya śodhanaṁ vā niṣevate | 3, 11 36 1
śuddho vāśu vidāhīni bhajate syandanāni vā || 3, 11 36 2
vātolbaṇās tasya malāḥ pṛthak kruddhā dviśo 'thavā | 3, 11 37 1
sarve vā raktayuktā vā mahāsroto'nuśāyinaḥ || 3, 11 37 2
ūrdhvādhomārgam āvṛtya kurvate śūlapūrvakam | 3, 11 38 1
sparśopalabhyaṁ gulmākhyam utplutaṁ granthirūpiṇam || 3, 11 38 2
karśanāt kaphaviṭpittair mārgasyāvaraṇena vā | 3, 11 39 1
vāyuḥ kṛtāśrayaḥ koṣṭhe raukṣyāt kāṭhinyam āgataḥ || 3, 11 39 2
svatantraḥ svāśraye duṣṭaḥ paratantraḥ parāśraye | 3, 11 40 1
piṇḍitatvād amūrto 'pi mūrtatvam iva saṁśritaḥ || 3, 11 40 2
gulma ityucyate vastinābhihṛtpārśvasaṁśrayaḥ | 3, 11 41 1
vātān manyāśiraḥśūlaṁ jvaraplīhāntrakūjanam || 3, 11 41 2
vyadhaḥ sūcyeva viṭsaṅgaḥ kṛcchrād ucchvasanaṁ muhuḥ | 3, 11 42 1
stambho gātre mukhe śoṣaḥ kārśyaṁ viṣamavahnitā || 3, 11 42 2
rūkṣakṛṣṇatvagāditvaṁ calatvād anilasya ca | 3, 11 43 1
anirūpitasaṁsthānasthānavṛddhikṣayavyathaḥ || 3, 11 43 2
pipīlikāvyāpta iva gulmaḥ sphurati tudyate | 3, 11 44 1
pittād dāho 'mlako mūrchāviḍbhedasvedatṛḍjvarāḥ || 3, 11 44 2
hāridratvaṁ tvagādyeṣu gulmaśca sparśanāsahaḥ | 3, 11 45 1
dūyate dīpyate soṣmā svasthānaṁ dahatīva ca || 3, 11 45 2
kaphāt staimityam aruciḥ sadanaṁ śiśirajvaraḥ | 3, 11 46 1
pīnasālasyahṛllāsakāsaśuklatvagāditāḥ || 3, 11 46 2
gulmo 'vagāḍhaḥ kaṭhino guruḥ suptaḥ sthiro 'lparuk | 3, 11 47 1
svadoṣasthānadhāmānaḥ sve sve kāle ca rukkarāḥ || 3, 11 47 2
prāyas trayas tu dvandvotthā gulmāḥ saṁsṛṣṭalakṣaṇāḥ | 3, 11 48 1
sarvajas tīvrarugdāhaḥ śīghrapākī ghanonnataḥ || 3, 11 48 2
so 'sādhyo raktagulmas tu striyā eva prajāyate | 3, 11 49 1
ṛtau vā navasūtā vā yadi vā yonirogiṇī || 3, 11 49 2
sevate vātalāni strī kruddhas tasyāḥ samīraṇaḥ | 3, 11 50 1
niruṇaddhyārtavaṁ yonyāṁ pratimāsam avasthitam || 3, 11 50 2
kukṣiṁ karoti tadgarbhaliṅgam āviṣkaroti ca | 3, 11 51 1
hṛllāsadaurhṛdastanyadarśanakṣāmatādikam || 3, 11 51 2
krameṇa vāyusaṁsargāt pittayonitayā ca tat | 3, 11 52 1
śoṇitaṁ kurute tasyā vātapittotthagulmajān || 3, 11 52 2
rukstambhadāhātīsāratṛḍjvarādīn upadravān | 3, 11 53 1
garbhāśaye ca sutarāṁ śūlaṁ duṣṭāsṛgāśraye || 3, 11 53 2
yonyāśca srāvadaurgandhyatodaspandanavedanāḥ | 3, 11 54 1
na cāṅgair garbhavad gulmaḥ sphuratyapi tu śūlavān || 3, 11 54 2
piṇḍībhūtaḥ sa evāsyāḥ kadācit spandate cirāt | 3, 11 55 1
na cāsyā vardhate kukṣir gulma eva tu vardhate || 3, 11 55 2
svadoṣasaṁśrayo gulmaḥ sarvo bhavati tena saḥ | 3, 11 56 1
pākaṁ cireṇa bhajate naiva vā vidradhiḥ punaḥ || 3, 11 56 2
pacyate śīghram atyarthaṁ duṣṭaraktāśrayatvataḥ | 3, 11 57 1
ataḥ śīghravidāhitvād vidradhiḥ so 'bhidhīyate || 3, 11 57 2
gulme 'ntarāśraye vastikukṣihṛtplīhavedanāḥ | 3, 11 58 1
agnivarṇabalabhraṁśo vegānāṁ cāpravartanam || 3, 11 58 2
ato viparyayo bāhye koṣṭhāṅgeṣu tu nātiruk | 3, 11 59 1
vaivarṇyam avakāśasya bahirunnatatādhikam || 3, 11 59 2
sāṭopam atyugrarujam ādhmānam udare bhṛśam | 3, 11 60 1
ūrdhvādhovātarodhena tam ānāhaṁ pracakṣate || 3, 11 60 2
ghano 'ṣṭhīlopamo granthiraṣṭhīlordhvaṁ samunnataḥ | 3, 11 61 1
ānāhaliṅgas tiryak tu pratyaṣṭhīlā tadākṛtiḥ || 3, 11 61 2
pakvāśayād gudopasthaṁ vāyus tīvrarujaḥ prayān | 3, 11 62 1
tūṇī pratūṇī tu bhavet sa evāto viparyaye || 3, 11 62 2
udgārabāhulyapurīṣabandhatṛptyakṣamatvāntravikūjanāni | 3, 11 63 1
āṭopam ādhmānam apaktiśaktim āsannagulmasya vadanti cihnam || 3, 11 63 2
athāta udaranidānaṁ vyākhyāsyāmaḥ | 3, 12 1 1
iti ha smāhur ātreyādayo maharṣayaḥ | 3, 12 1 2
rogāḥ sarve 'pi mande 'gnau sutarām udarāṇi tu | 3, 12 1 3
ajīrṇān malinaiścānnair jāyante malasaṁcayāt || 3, 12 1 4
ūrdhvādho dhātavo ruddhvā vāhinīrambuvāhinīḥ | 3, 12 2 1
prāṇāgnyapānān saṁdūṣya kuryus tvaṅmāṁsasaṁdhigāḥ || 3, 12 2 2
ādhmāpya kukṣim udaram aṣṭadhā tacca bhidyate | 3, 12 3 1
pṛthag doṣaiḥ samastaiśca plīhabaddhakṣatodakaiḥ || 3, 12 3 2
tenārtāḥ śuṣkatālvoṣṭhāḥ śūnapādakarodarāḥ | 3, 12 4 1
naṣṭaceṣṭābalāhārāḥ kṛśāḥ pradhmātakukṣayaḥ || 3, 12 4 2
syuḥ pretarūpāḥ puruṣā bhāvinas tasya lakṣaṇam | 3, 12 5 1
kṣunnāśo 'nnaṁ cirāt sarvaṁ savidāhaṁ ca pacyate || 3, 12 5 2
jīrṇājīrṇaṁ na jānāti sauhityaṁ sahate na ca | 3, 12 6 1
kṣīyate balataḥ śaśvacchvasityalpe 'pi ceṣṭite || 3, 12 6 2
vṛddhir viṣo 'pravṛttiśca kiṁcicchophaśca pādayoḥ | 3, 12 7 1
rugvastisaṁdhau tatatā laghvalpābhojanairapi || 3, 12 7 2
rājījanma valīnāśo jaṭhare jaṭhareṣu tu | 3, 12 8 1
sarveṣu tandrā sadanaṁ malasaṅgo 'lpavahnitā || 3, 12 8 2
dāhaḥ śvayathurādhmānam ante salilasaṁbhavaḥ | 3, 12 9 1
sarvaṁ tvatoyam aruṇam aśophaṁ nātibhārikam || 3, 12 9 2
gavākṣitaṁ sirājālaiḥ sadā guḍaguḍāyate | 3, 12 10 1
nābhim antraṁ ca viṣṭabhya vegaṁ kṛtvā praṇaśyati || 3, 12 10 2
māruto hṛtkaṭīnābhipāyuvaṅkṣaṇavedanāḥ | 3, 12 11 1
saśabdo niścared vāyur viḍ baddhā mūtram alpakam || 3, 12 11 2
nātimando 'nalo laulyaṁ na ca syād virasaṁ mukham | 3, 12 12 1
tatra vātodare śophaḥ pāṇipānmuṣkakukṣiṣu || 3, 12 12 2
kukṣipārśvodarakaṭīpṛṣṭharuk parvabhedanam | 3, 12 13 1
śuṣkakāso 'ṅgamardo 'dhogurutā malasaṁgrahaḥ || 3, 12 13 2
śyāvāruṇatvagāditvam akasmād vṛddhihrāsavat | 3, 12 14 1
satodabhedam udaraṁ tanukṛṣṇasirātatam || 3, 12 14 2
ādhmātadṛtivacchabdam āhataṁ prakaroti ca | 3, 12 15 1
vāyuścātra sarukśabdo vicaret sarvatogatiḥ || 3, 12 15 2
pittodare jvaro mūrchā dāhas tṛṭ kaṭukāsyatā | 3, 12 16 1
bhramo 'tīsāraḥ pītatvaṁ tvagādāvudaraṁ harit || 3, 12 16 2
pītatāmrasirānaddhaṁ sasvedaṁ soṣma dahyate | 3, 12 17 1
dhūmāyati mṛdusparśaṁ kṣiprapākaṁ pradūyate || 3, 12 17 2
śleṣmodare 'ṅgasadanaṁ svāpaḥ śvayathugauravam | 3, 12 18 1
nidrotkleśāruciśvāsakāsaśuklatvagāditā || 3, 12 18 2
udaraṁ stimitaṁ ślakṣṇaṁ śuklarājītataṁ mahat | 3, 12 19 1
cirābhivṛddhi kaṭhinaṁ śītasparśaṁ guru sthiram || 3, 12 19 2
tridoṣakopanais tais taiḥ strīdattaiśca rajomalaiḥ | 3, 12 20 1
garadūṣīviṣādyaiśca saraktāḥ saṁcitā malāḥ || 3, 12 20 2
koṣṭhaṁ prāpya vikurvāṇāḥ śoṣamūrchābhramānvitam | 3, 12 21 1
kuryus triliṅgam udaraṁ śīghrapākaṁ sudāruṇam || 3, 12 21 2
bādhate tacca sutarāṁ śītavātābhradarśane | 3, 12 22 1
atyāśitasya saṁkṣobhād yānayānādiceṣṭitaiḥ || 3, 12 22 2
ativyavāyakarmādhvavamanavyādhikarśanaiḥ | 3, 12 23 1
vāmapārśvāśritaḥ plīhā cyutaḥ sthānād vivardhate || 3, 12 23 2
śoṇitaṁ vā rasādibhyo vivṛddhaṁ taṁ vivardhayet | 3, 12 24 1
so 'ṣṭhīlevātikaṭhinaḥ prāk tataḥ kūrmapṛṣṭhavat || 3, 12 24 2
krameṇa vardhamānaśca kukṣāvudaram āvahet | 3, 12 25 1
śvāsakāsapipāsāsyavairasyādhmānarugjvaraiḥ || 3, 12 25 2
pāṇḍutvamūrchāchardībhir dāhamohaiśca saṁyutam | 3, 12 26 1
aruṇābhaṁ vivarṇaṁ vā nīlahāridrarājimat || 3, 12 26 2
udāvartarujānāhair mohatṛḍdahanajvaraiḥ | 3, 12 27 1
gauravārucikāṭhinyair vidyāt tatra malān kramāt || 3, 12 27 2
plīhavad dakṣiṇāt pārśvāt kuryād yakṛd api cyutam | 3, 12 28 1
pakṣmavālaiḥ sahānnena bhuktair baddhāyane gude || 3, 12 28 2
durnāmabhirudāvartairanyair vāntropalepibhiḥ | 3, 12 29 1
varcaḥpittakaphān ruddhvā karoti kupito 'nilaḥ || 3, 12 29 2
apāno jaṭharaṁ tena syur dāhajvaratṛṭkṣavāḥ | 3, 12 30 1
kāsaśvāsorusadanaṁ śirohṛnnābhipāyuruk || 3, 12 30 2
malasaṅgo 'ruciśchardirudaraṁ mūḍhamārutam | 3, 12 31 1
sthiraṁ nīlāruṇasirārājīnaddham arāji vā || 3, 12 31 2
nābherupari ca prāyo gopucchākṛti jāyate | 3, 12 32 1
asthyādiśalyaiḥ sānnaiśced bhuktairatyaśanena vā || 3, 12 32 2
bhidyate pacyate vāntraṁ tacchidraiśca sravan bahiḥ | 3, 12 33 1
āma eva gudād eti tato 'lpālpaṁ saviḍrasaḥ || 3, 12 33 2
tulyaḥ kuṇapagandhena picchilaḥ pītalohitaḥ | 3, 12 34 1
śeṣaścāpūrya jaṭharaṁ jaṭharaṁ ghoram āvahet || 3, 12 34 2
vardhayet tad adho nābherāśu caiti jalātmatām | 3, 12 35 1
udriktadoṣarūpaṁ ca vyāptaṁ ca śvāsatṛḍbhramaiḥ || 3, 12 35 2
chidrodaram idaṁ prāhuḥ parisrāvīti cāpare | 3, 12 36 1
pravṛttasnehapānādeḥ sahasāmāmbupāyinaḥ || 3, 12 36 2
atyambupānān mandāgneḥ kṣīṇasyātikṛśasya vā | 3, 12 37 1
ruddhvāmbumārgān anilaḥ kaphaśca jalamūrchitaḥ || 3, 12 37 2
vardhayetāṁ tad evāmbu tatsthānād udarāśritau | 3, 12 38 1
tataḥ syād udaraṁ tṛṣṇāgudasrutirujānvitam || 3, 12 38 2
kāsaśvāsāruciyutaṁ nānāvarṇasirātatam | 3, 12 39 1
toyapūrṇadṛtisparśaśabdaprakṣobhavepathu || 3, 12 39 2
dakodaraṁ mahat snigdhaṁ sthiram āvṛttanābhi tat | 3, 12 40 1
upekṣayā ca sarveṣu doṣāḥ svasthānataścyutāḥ || 3, 12 40 2
pākād dravā dravīkuryuḥ saṁdhisrotomukhānyapi | 3, 12 41 1
svedaśca bāhyasrotaḥsu vihatas tiryagāsthitaḥ || 3, 12 41 2
tad evodakam āpyāyya picchāṁ kuryāt tadā bhavet | 3, 12 42 1
gurūdaraṁ sthiraṁ vṛttam āhataṁ ca na śabdavat || 3, 12 42 2
mṛdu vyapetarājīkaṁ nābhyāṁ spṛṣṭaṁ ca sarpati | 3, 12 43 1
tad anūdakajanmāsmin kukṣivṛddhis tato 'dhikam || 3, 12 43 2
sirāntardhānam udakajaṭharoktaṁ ca lakṣaṇam | 3, 12 44 1
vātapittakaphaplīhasaṁnipātodakodaram || 3, 12 44 2
kṛcchraṁ yathottaraṁ pakṣāt paraṁ prāyo 'pare hataḥ | 3, 12 45 1
sarvaṁ ca jātasalilaṁ riṣṭoktopadravānvitam || 3, 12 45 2
janmanaivodaraṁ sarvaṁ prāyaḥ kṛcchratamaṁ matam | 3, 12 46 1
balinas tad ajātāmbu yatnasādhyaṁ navotthitam || 3, 12 46 2
athātaḥ pāṇḍurogaśophavisarpanidānaṁ vyākhyāsyāmaḥ | 3, 13 1 1
iti ha smāhur ātreyādayo maharṣayaḥ | 3, 13 1 2
pittapradhānāḥ kupitā yathoktaiḥ kopanair malāḥ | 3, 13 1 3
tatrānilena balinā kṣiptaṁ pittaṁ hṛdi sthitam || 3, 13 1 4
dhamanīr daśa samprāpya vyāpnuvat sakalāṁ tanum | 3, 13 2 1
śleṣmatvagraktamāṁsāni pradūṣyāntaram āśritam || 3, 13 2 2
tvaṅmāṁsayos tat kurute tvaci varṇān pṛthagvidhān | 3, 13 3 1
pāṇḍuhāridraharitān pāṇḍutvaṁ teṣu cādhikam || 3, 13 3 2
yato 'taḥ pāṇḍurityuktaḥ sa rogas tena gauravam | 3, 13 4 1
dhātūnāṁ syācca śaithilyam ojasaśca guṇakṣayaḥ || 3, 13 4 2
tato 'lparaktamedasko niḥsāraḥ syācchlathendriyaḥ | 3, 13 5 1
mṛdyamānairivāṅgair nā dravatā hṛdayena ca || 3, 13 5 2
śūnākṣikūṭaḥ sadanaḥ kopanaḥ ṣṭhīvano 'lpavāk | 3, 13 6 1
annadviṭ śiśiradveṣī śīrṇaromā hatānalaḥ || 3, 13 6 2
sannasaktho jvarī śvāsī karṇakṣveḍī bhramī śramī | 3, 13 7 1
sa pañcadhā pṛthag doṣaiḥ samastair mṛttikādanāt || 3, 13 7 2
prāgrūpam asya hṛdayaspandanaṁ rūkṣatā tvaci | 3, 13 8 1
aruciḥ pītamūtratvaṁ svedābhāvo 'lpavahnitā || 3, 13 8 2
sādaḥ śramo 'nilāt tatra gātraruktodakampanam | 3, 13 9 1
kṛṣṇarūkṣāruṇasirānakhaviṇmūtranetratā || 3, 13 9 2
śophānāhāsyavairasyaviṭśoṣāḥ pārśvamūrdharuk | 3, 13 10 1
pittāddharitapītābhasirāditvaṁ jvaras tamaḥ || 3, 13 10 2
tṛṭsvedamūrchāśītecchā daurgandhyaṁ kaṭuvaktratā | 3, 13 11 1
varcobhedo 'mlako dāhaḥ kaphācchuklasirāditā || 3, 13 11 2
tandrā lavaṇavaktratvaṁ romaharṣaḥ svarakṣayaḥ | 3, 13 12 1
kāsaśchardiśca nicayān miśraliṅgo 'tiduḥsahaḥ || 3, 13 12 2
mṛt kaṣāyānilaṁ pittam ūṣarā madhurā kapham | 3, 13 13 1
dūṣayitvā rasādīṁśca raukṣyād bhuktaṁ virūkṣya ca || 3, 13 13 2
srotāṁsyapakvaivāpūrya kuryād ruddhvā ca pūrvavat | 3, 13 14 1
pāṇḍurogaṁ tataḥ śūnanābhipādāsyamehanaḥ || 3, 13 14 2
purīṣaṁ kṛmiman muñced bhinnaṁ sāsṛk kaphaṁ naraḥ | 3, 13 15 1
yaḥ pāṇḍurogī seveta pittalaṁ tasya kāmalām || 3, 13 15 2
koṣṭhaśākhāśrayāṁ pittaṁ dagdhvāsṛṅmāṁsam āvahet | 3, 13 16 1
hāridranetramūtratvaṅnakhavaktraśakṛttayā || 3, 13 16 2
dāhāvipākatṛṣṇāvān bhekābho durbalendriyaḥ | 3, 13 17 1
bhavet pittolbaṇasyāsau pāṇḍurogād ṛte 'pi ca || 3, 13 17 2
upekṣayā ca śophāḍhyā sā kṛcchrā kumbhakāmalā | 3, 13 18 1
haritaśyāvapītatvaṁ pāṇḍuroge yadā bhavet || 3, 13 18 2
vātapittād bhramas tṛṣṇā strīṣvaharṣo mṛdur jvaraḥ | 3, 13 19 1
tandrā balānalabhraṁśo loḍharaṁ taṁ halīmakam || 3, 13 19 2
alasaṁ ceti śaṁsanti teṣāṁ pūrvam upadravāḥ | 3, 13 20 1
śophapradhānāḥ kathitāḥ sa evāto nigadyate || 3, 13 20 2
pittaraktakaphān vāyur duṣṭo duṣṭān bahiḥsirāḥ | 3, 13 21 1
nītvā ruddhagatis tair hi kuryāt tvaṅmāṁsasaṁśrayam || 3, 13 21 2
utsedhaṁ saṁhataṁ śophaṁ tam āhur nicayād ataḥ | 3, 13 22 1
sarvaṁ hetuviśeṣais tu rūpabhedān navātmakam || 3, 13 22 2
doṣaiḥ pṛthag dvayaiḥ sarvairabhighātād viṣād api | 3, 13 23 1
dvidhā vā nijam āgantuṁ sarvāṅgaikāṅgajaṁ ca tam || 3, 13 23 2
pṛthūnnatagrathitatāviśeṣaiśca tridhā viduḥ | 3, 13 24 1
sāmānyahetuḥ śophānāṁ doṣajānāṁ viśeṣataḥ || 3, 13 24 2
vyādhikarmopavāsādikṣīṇasya bhajato drutam | 3, 13 25 1
atimātram athānyasya gurvamlasnigdhaśītalam || 3, 13 25 2
lavaṇakṣāratīkṣṇoṣṇaśākāmbu svapnajāgaram | 3, 13 26 1
mṛdgrāmyamāṁsavallūram ajīrṇaśramamaithunam || 3, 13 26 2
padāter mārgagamanaṁ yānena kṣobhiṇāpi vā | 3, 13 27 1
śvāsakāsātisārārśojaṭharapradarajvarāḥ || 3, 13 27 2
viṣūcyalasakacchardigarbhavisarpapāṇḍavaḥ | 3, 13 28 1
anye ca mithyopakrāntās tair doṣā vakṣasi sthitāḥ || 3, 13 28 2
ūrdhvaṁ śopham adho vastau madhye kurvanti madhyagāḥ | 3, 13 29 1
sarvāṅgagāḥ sarvagataṁ pratyaṅgeṣu tadāśrayāḥ || 3, 13 29 2
tatpūrvarūpaṁ davathuḥ sirāyāmo 'ṅgagauravam | 3, 13 30 1
vātācchophaścalo rūkṣaḥ khararomāruṇāsitaḥ || 3, 13 30 2
saṁkocaspandaharṣārtitodabhedaprasuptimān | 3, 13 31 1
kṣiprotthānaśamaḥ śīghram unnamet pīḍitas tanuḥ || 3, 13 31 2
snigdhoṣṇamardanaiḥ śāmyed rātrāvalpo divā mahān | 3, 13 32 1
tvak ca sarṣapalipteva tasmiṁścimicimāyate || 3, 13 32 2
pītaraktāsitābhāsaḥ pittād ātāmraromakṛt | 3, 13 33 1
śīghrānusārapraśamo madhye prāg jāyate tanuḥ || 3, 13 33 2
satṛḍdāhajvarasvedadavakledamadabhramaḥ | 3, 13 34 1
śītābhilāṣī viḍbhedī gandhī sparśāsaho mṛduḥ || 3, 13 34 2
kaṇḍūmān pāṇḍuromatvak kaṭhinaḥ śītalo guruḥ | 3, 13 35 1
snigdhaḥ ślakṣṇaḥ sthiraḥ styāno nidrāchardyagnisādakṛt || 3, 13 35 2
ākrānto nonnamet kṛcchraśamajanmā niśābalaḥ | 3, 13 36 1
sraven nāsṛk cirāt picchāṁ kuśaśastrādivikṣataḥ || 3, 13 36 2
sparśoṣṇakāṅkṣī ca kaphād yathāsvaṁ dvandvajās trayaḥ | 3, 13 37 1
saṁkarāddhetuliṅgānāṁ nicayān nicayātmakaḥ || 3, 13 37 2
abhighātena śastrādicchedabhedakṣatādibhiḥ | 3, 13 38 1
himānilodadhyanilair bhallātakapikacchujaiḥ || 3, 13 38 2
rasaiḥ śūkaiśca saṁsparśācchvayathuḥ syād visarpavān | 3, 13 39 1
bhṛśoṣmā lohitābhāsaḥ prāyaśaḥ pittalakṣaṇaḥ || 3, 13 39 2
viṣajaḥ saviṣaprāṇiparisarpaṇamūtraṇāt | 3, 13 40 1
daṁṣṭrādantanakhāpātād aviṣaprāṇinām api || 3, 13 40 2
viṇmūtraśukropahatamalavadvastrasaṁkarāt | 3, 13 41 1
viṣavṛkṣānilasparśād garayogāvacūrṇanāt || 3, 13 41 2
mṛduścalo 'valambī ca śīghro dāharujākaraḥ | 3, 13 42 1
navo 'nupadravaḥ śophaḥ sādhyo 'sādhyaḥ pureritaḥ || 3, 13 42 2
syād visarpo 'bhighātāntair doṣair dūṣyaiśca śophavat | 3, 13 43 1
tryadhiṣṭhānaṁ ca taṁ prāhur bāhyāntarubhayāśrayāt || 3, 13 43 2
yathottaraṁ ca duḥsādhyās tatra doṣā yathāyatham | 3, 13 44 1
prakopaṇaiḥ prakupitā viśeṣeṇa vidāhibhiḥ || 3, 13 44 2
dehe śīghraṁ visarpanti te 'ntarantaḥsthitā bahiḥ | 3, 13 45 1
bahiḥsthā dvitaye dvisthā vidyāt tatrāntarāśrayam || 3, 13 45 2
marmopatāpāt saṁmohād ayanānāṁ vighaṭṭanāt | 3, 13 46 1
tṛṣṇātiyogād vegānāṁ viṣamaṁ ca pravartanāt || 3, 13 46 2
āśu cāgnibalabhraṁśād ato bāhyaṁ viparyayāt | 3, 13 47 1
tatra vātāt parīsarpo vātajvarasamavyathaḥ || 3, 13 47 2
śophasphuraṇanistodabhedāyāmārtiharṣavān | 3, 13 48 1
pittād drutagatiḥ pittajvaraliṅgo 'tilohitaḥ || 3, 13 48 2
kaphāt kaṇḍūyutaḥ snigdhaḥ kaphajvarasamānaruk | 3, 13 49 1
svadoṣaliṅgaiścīyante sarve sphoṭairupekṣitāḥ || 3, 13 49 2
te pakvabhinnāḥ svaṁ svaṁ ca bibhrati vraṇalakṣaṇam | 3, 13 50 1
vātapittāj jvaracchardimūrchātīsāratṛḍbhramaiḥ || 3, 13 50 2
asthibhedāgnisadanatamakārocakair yutaḥ | 3, 13 51 1
karoti sarvam aṅgaṁ ca dīptāṅgārāvakīrṇavat || 3, 13 51 2
yaṁ yaṁ deśaṁ visarpaśca visarpati bhavet sa saḥ | 3, 13 52 1
śāntāṅgārāsito nīlo rakto vāśu ca cīyate || 3, 13 52 2
agnidagdha iva sphoṭaiḥ śīghragatvād drutaṁ ca saḥ | 3, 13 53 1
marmānusārī vīsarpaḥ syād vāto 'tibalas tataḥ || 3, 13 53 2
vyathetāṅgaṁ haret saṁjñāṁ nidrāṁ ca śvāsam īrayet | 3, 13 54 1
hidhmāṁ ca sa gato 'vasthām īdṛśīṁ labhate na nā || 3, 13 54 2
kvaciccharmāratigrasto bhūmiśayyāsanādiṣu | 3, 13 55 1
ceṣṭamānas tataḥ kliṣṭo manodehaśramodbhavām || 3, 13 55 2
duṣprabodho 'śnute nidrāṁ so 'gnivisarpa ucyate | 3, 13 56 1
kaphena ruddhaḥ pavano bhittvā taṁ bahudhā kapham || 3, 13 56 2
raktaṁ vā vṛddharaktasya tvaksirāsnāvamāṁsagam | 3, 13 57 1
dūṣayitvā ca dīrghāṇuvṛttasthūlakharātmanām || 3, 13 57 2
granthīnāṁ kurute mālāṁ raktānāṁ tīvrarugjvarām | 3, 13 58 1
śvāsakāsātisārāsyaśoṣahidhmāvamibhramaiḥ || 3, 13 58 2
mohavaivarṇyamūrchāṅgabhaṅgāgnisadanair yutām | 3, 13 59 1
ityayaṁ granthivīsarpaḥ kaphamārutakopajaḥ || 3, 13 59 2
kaphapittāj jvaraḥ stambho nidrātandrāśirorujaḥ | 3, 13 60 1
aṅgāvasādavikṣepapralāpārocakabhramāḥ || 3, 13 60 2
mūrchāgnihānir bhedo 'sthnāṁ pipāsendriyagauravam | 3, 13 61 1
āmopaveśanaṁ lepaḥ srotasāṁ sa ca sarpati || 3, 13 61 2
prāyeṇāmāśaye gṛhṇann ekadeśaṁ na cātiruk | 3, 13 62 1
piṭakair avakīrṇo 'tipītalohitapāṇḍuraiḥ || 3, 13 62 2
mecakābho 'sitaḥ snigdho malinaḥ śophavān guruḥ | 3, 13 63 1
gambhīrapākaḥ prājyoṣmā spṛṣṭaḥ klinno 'vadīryate || 3, 13 63 2
paṅkavacchīrṇamāṁsaśca spaṣṭasnāyusirāgaṇaḥ | 3, 13 64 1
śavagandhiśca vīsarpaṁ kardamākhyam uśanti tam || 3, 13 64 2
sarvajo lakṣaṇaiḥ sarvaiḥ sarvadhātvatisarpaṇaḥ | 3, 13 65 1
bāhyahetoḥ kṣatāt kruddhaḥ saraktaṁ pittam īrayan || 3, 13 65 2
visarpaṁ mārutaḥ kuryāt kulatthasadṛśaiścitam | 3, 13 66 1
sphoṭaiḥ śophajvararujādāhāḍhyaṁ śyāvalohitam || 3, 13 66 2
pṛthag doṣais trayaḥ sādhyā dvandvajāścānupadravāḥ | 3, 13 67 1
asādhyau kṣatasarvotthau sarve cākrāntamarmakāḥ || 3, 13 67 2
śīrṇasnāyusirāmāṁsāḥ praklinnāḥ śavagandhayaḥ || 3, 13 68 1
athātaḥ kuṣṭhaśvitrakṛminidānaṁ vyākhyāsyāmaḥ | 3, 14 1 1
iti ha smāhur ātreyādayo maharṣayaḥ | 3, 14 1 2
mithyāhāravihāreṇa viśeṣeṇa virodhinā | 3, 14 1 3
sādhunindāvadhānyasvaharaṇādyaiśca sevitaiḥ || 3, 14 1 4
pāpmabhiḥ karmabhiḥ sadyaḥ prāktanair veritā malāḥ | 3, 14 2 1
sirāḥ prapadya tiryaggās tvaglasīkāsṛgāmiṣam || 3, 14 2 2
dūṣayanti ślathīkṛtya niścarantas tato bahiḥ | 3, 14 3 1
tvacaḥ kurvanti vaivarṇyaṁ duṣṭāḥ kuṣṭham uśanti tat || 3, 14 3 2
kālenopekṣitaṁ yasmāt sarvaṁ kuṣṇāti tad vapuḥ | 3, 14 4 1
prapadya dhātūn vyāpyāntaḥ sarvān saṁkledya cāvahet || 3, 14 4 2
sasvedakledasaṁkothān kṛmīn sūkṣmān sudāruṇān | 3, 14 5 1
romatvaksnāyudhamanītaruṇāsthīni yaiḥ kramāt || 3, 14 5 2
bhakṣayecchvitram asmācca kuṣṭhabāhyam udāhṛtam | 3, 14 6 1
kuṣṭhāni saptadhā doṣaiḥ pṛthaṅ miśraiḥ samāgataiḥ || 3, 14 6 2
sarveṣvapi tridoṣeṣu vyapadeśo 'dhikatvataḥ | 3, 14 7 1
vātena kuṣṭhaṁ kāpālaṁ pittād audumbaraṁ kaphāt || 3, 14 7 2
maṇḍalākhyaṁ vicarcī ca ṛkṣākhyaṁ vātapittajam | 3, 14 8 1
carmaikakuṣṭhakiṭibhasidhmālasavipādikāḥ || 3, 14 8 2
vātaśleṣmodbhavāḥ śleṣmapittād dadrūśatāruṣī | 3, 14 9 1
puṇḍarīkaṁ savisphoṭaṁ pāmā carmadalaṁ tathā || 3, 14 9 2
sarvaiḥ syāt kākaṇaṁ pūrvaṁ trikaṁ dadru sakākaṇam | 3, 14 10 1
puṇḍarīkarkṣajihve ca mahākuṣṭhāni sapta tu || 3, 14 10 2
atiślakṣṇakharasparśakhedāsvedavivarṇatāḥ | 3, 14 11 1
dāhaḥ kaṇḍūs tvaci svāpas todaḥ koṭhonnatiḥ śramaḥ || 3, 14 11 2
vraṇānām adhikaṁ śūlaṁ śīghrotpattiścirasthitiḥ | 3, 14 12 1
rūḍhānām api rūkṣatvaṁ nimitte 'lpe 'pi kopanam || 3, 14 12 2
romaharṣo 'sṛjaḥ kārṣṇyam kuṣṭhalakṣaṇam agrajam | 3, 14 13 1
kṛṣṇāruṇakapālābhaṁ rūkṣaṁ suptaṁ kharaṁ tanu || 3, 14 13 2
vistṛtāsamaparyantaṁ hṛṣitair romabhiścitam | 3, 14 14 1
todāḍhyam alpakaṇḍūkaṁ kāpālaṁ śīghrasarpi ca || 3, 14 14 2
pakvodumbaratāmratvagroma gaurasirācitam | 3, 14 15 1
bahalaṁ bahalakledaraktaṁ dāharujādhikam || 3, 14 15 2
āśūtthānāvadaraṇakṛmi vidyād udumbaram | 3, 14 16 1
sthiraṁ styānaṁ guru snigdhaṁ śvetaraktam anāśugam || 3, 14 16 2
anyonyasaktam utsannaṁ bahukaṇḍūsrutikrimi | 3, 14 17 1
ślakṣṇapītābhaparyantaṁ maṇḍalaṁ parimaṇḍalam || 3, 14 17 2
sakaṇḍūpiṭikā śyāvā lasīkāḍhyā vicarcikā | 3, 14 18 1
paruṣaṁ tanu raktāntam antaḥśyāvaṁ samunnatam || 3, 14 18 2
satodadāharukkledaṁ karkaśaiḥ piṭikaiścitam | 3, 14 19 1
ṛkṣajihvākṛti proktam ṛkṣajihvaṁ bahukrimi || 3, 14 19 2
hasticarmakharasparśaṁ carmaikākhyaṁ mahāśrayam | 3, 14 20 1
asvedaṁ matsyaśakalasaṁnibhaṁ kiṭibhaṁ punaḥ || 3, 14 20 2
rūkṣaṁ kiṇakharasparśaṁ kaṇḍūmat paruṣāsitam | 3, 14 21 1
sidhmaṁ rūkṣaṁ bahiḥ snigdham antar ghṛṣṭaṁ rajaḥ kiret || 3, 14 21 2
ślakṣṇasparśaṁ tanu śvetatāmraṁ daugdhikapuṣpavat | 3, 14 22 1
prāyeṇa cordhvakāye syād gaṇḍaiḥ kaṇḍūyutaiścitam || 3, 14 22 2
raktairalasakaṁ pāṇipādadāryo vipādikāḥ | 3, 14 23 1
tīvrārtyo mandakaṇḍvaśca sarāgapiṭikācitāḥ || 3, 14 23 2
dīrghapratānā dūrvāvad atasīkusumacchaviḥ | 3, 14 24 1
utsannamaṇḍalā dadrūḥ kaṇḍūmatyanuṣaṅgiṇī || 3, 14 24 2
sthūlamūlaṁ sadāhārti raktaśyāvaṁ bahuvraṇam | 3, 14 25 1
śatāruḥ kledajantvāḍhyaṁ prāyaśaḥ parvajanma ca || 3, 14 25 2
raktāntam antarā pāṇḍu kaṇḍūdāharujānvitam | 3, 14 26 1
sotsedham ācitaṁ raktaiḥ padmapattram ivāṁśubhiḥ || 3, 14 26 2
ghanabhūrilasīkāsṛkprāyam āśu vibhedi ca | 3, 14 27 1
puṇḍarīkaṁ tanutvagbhiścitaṁ sphoṭaiḥ sitāruṇaiḥ || 3, 14 27 2
visphoṭaṁ piṭikāḥ pāmā kaṇḍūkledarujādhikāḥ | 3, 14 28 1
sūkṣmāḥ śyāvāruṇā bahvyaḥ prāyaḥ sphikpāṇikūrpare || 3, 14 28 2
sasphoṭam asparśasahaṁ kaṇḍūṣātodadāhavat | 3, 14 29 1
raktaṁ dalaccarmadalaṁ kākaṇaṁ tīvradāharuk || 3, 14 29 2
pūrvaṁ raktaṁ ca kṛṣṇaṁ ca kākaṇantīphalopamam | 3, 14 30 1
kuṣṭhaliṅgair yutaṁ sarvair naikavarṇaṁ tato bhavet || 3, 14 30 2
doṣabhedīyavihitairādiśelliṅgakarmabhiḥ | 3, 14 31 1
kuṣṭheṣu doṣolbaṇatāṁ sarvadoṣolbaṇaṁ tyajet || 3, 14 31 2
riṣṭoktaṁ yacca yaccāsthimajjaśukrasamāśrayam | 3, 14 32 1
yāpyaṁ medogataṁ kṛcchraṁ pittadvandvāsramāṁsagam || 3, 14 32 2
akṛcchraṁ kaphavātāḍhyaṁ tvakstham ekamalaṁ ca yat | 3, 14 33 1
tatra tvaci sthite kuṣṭhe todavaivarṇyarūkṣatāḥ || 3, 14 33 2
svedasvāpaśvayathavaḥ śoṇite piśite punaḥ | 3, 14 34 1
pāṇipādāśritāḥ sphoṭāḥ kledaḥ saṁdhiṣu cādhikam || 3, 14 34 2
kauṇyaṁ gatikṣayo 'ṅgānāṁ dalanaṁ syācca medasi | 3, 14 35 1
nāsābhaṅgo 'sthimajjasthe netrarāgaḥ svarakṣayaḥ || 3, 14 35 2
kṣate ca kṛmayaḥ śukre svadārāpatyabādhanam | 3, 14 36 1
yathāpūrvaṁ ca sarvāṇi syur liṅgānyasṛgādiṣu || 3, 14 36 2
kuṣṭhaikasaṁbhavaṁ śvitraṁ kilāsaṁ dāruṇaṁ ca tat | 3, 14 37 1
nirdiṣṭam aparisrāvi tridhātūdbhavasaṁśrayam || 3, 14 37 2
vātād rūkṣāruṇaṁ pittāt tāmraṁ kamalapattravat | 3, 14 38 1
sadāhaṁ romavidhvaṁsi kaphācchvetaṁ ghanaṁ guru || 3, 14 38 2
sakaṇḍu ca kramād raktamāṁsamedaḥsu cādiśet | 3, 14 39 1
varṇenaivedṛg ubhayaṁ kṛcchraṁ taccottarottaram || 3, 14 39 2
aśuklaromābahalam asaṁsṛṣṭaṁ mitho navam | 3, 14 40 1
anagnidagdhajaṁ sādhyaṁ śvitraṁ varjyam ato 'nyathā || 3, 14 40 2
guhyapāṇitalauṣṭheṣu jātam apyacirantanam | 3, 14 41 1
sparśaikāhāraśayyādisevanāt prāyaśo gadāḥ || 3, 14 41 2
sarve saṁcāriṇo netratvagvikārā viśeṣataḥ | 3, 14 42 1
kṛmayas tu dvidhā proktā bāhyābhyantarabhedataḥ || 3, 14 42 2
bahirmalakaphāsṛgviḍjanmabhedāccaturvidhāḥ | 3, 14 43 1
nāmato viṁśatividhā bāhyās tatrāmṛjodbhavāḥ || 3, 14 43 2
tilapramāṇasaṁsthānavarṇāḥ keśāmbarāśrayāḥ | 3, 14 44 1
bahupādāśca sūkṣmāśca yūkā likṣāśca nāmataḥ || 3, 14 44 2
dvidhā te koṭhapiṭikākaṇḍūgaṇḍān prakurvate | 3, 14 45 1
kuṣṭhaikahetavo 'ntarjāḥ śleṣmajās teṣu cādhikam || 3, 14 45 2
madhurānnaguḍakṣīradadhisaktunavaudanaiḥ | 3, 14 46 1
śakṛjjā bahuviḍdhānyaparṇaśākolakādibhiḥ || 3, 14 46 2
kaphād āmāśaye jātā vṛddhāḥ sarpanti sarvataḥ | 3, 14 47 1
pṛthubradhnanibhāḥ kecit kecid gaṇḍūpadopamāḥ || 3, 14 47 2
rūḍhadhānyāṅkurākārās tanudīrghās tathāṇavaḥ | 3, 14 48 1
śvetās tāmrāvabhāsāśca nāmataḥ saptadhā tu te || 3, 14 48 2
antrādā udarāveṣṭā hṛdayādā mahākuhāḥ | 3, 14 49 1
kuravo darbhakusumāḥ sugandhās te ca kurvate || 3, 14 49 2
hṛllāsam āsyasravaṇam avipākam arocakam | 3, 14 50 1
mūrchāchardijvarānāhakārśyakṣavathupīnasān || 3, 14 50 2
raktavāhisirotthānā raktajā jantavo 'ṇavaḥ | 3, 14 51 1
apādā vṛttatāmrāśca saukṣmyāt kecid adarśanāḥ || 3, 14 51 2
keśādā romavidhvaṁsā romadvīpā udumbarāḥ | 3, 14 52 1
ṣaṭ te kuṣṭhaikakarmāṇaḥ sahasaurasamātaraḥ || 3, 14 52 2
pakvāśaye purīṣotthā jāyante 'dhovisarpiṇaḥ | 3, 14 53 1
vṛddhāḥ santo bhaveyuśca te yadāmāśayonmukhāḥ || 3, 14 53 2
tadāsyodgāraniḥśvāsā viḍgandhānuvidhāyinaḥ | 3, 14 54 1
pṛthuvṛttatanusthūlāḥ śyāvapītasitāsitāḥ || 3, 14 54 2
te pañca nāmnā kṛmayaḥ kakerukamakerukāḥ | 3, 14 55 1
sausurādāḥ sulūnākhyā lelihā janayanti ca || 3, 14 55 2
viḍbhedaśūlaviṣṭambhakārśyapāruṣyapāṇḍutāḥ | 3, 14 56 1
romaharṣāgnisadanagudakaṇḍūr vinirgamāt || 3, 14 56 2
athāto vātavyādhinidānaṁ vyākhyāsyāmaḥ | 3, 15 1 1
iti ha smāhur ātreyādayo maharṣayaḥ | 3, 15 1 2
sarvārthānarthakaraṇe viśvasyāsyaikakāraṇam | 3, 15 1 3
aduṣṭaduṣṭaḥ pavanaḥ śarīrasya viśeṣataḥ || 3, 15 1 4
sa viśvakarmā viśvātmā viśvarūpaḥ prajāpatiḥ | 3, 15 2 1
sraṣṭā dhātā vibhur viṣṇuḥ saṁhartā mṛtyurantakaḥ || 3, 15 2 2
tadaduṣṭau prayatnena yatitavyam ataḥ sadā | 3, 15 3 1
tasyoktaṁ doṣavijñāne karma prākṛtavaikṛtam || 3, 15 3 2
samāsād vyāsato doṣabhedīye nāma dhāma ca | 3, 15 4 1
pratyekaṁ pañcadhā cāro vyāpāraśceha vaikṛtam || 3, 15 4 2
tasyocyate vibhāgena sanidānaṁ salakṣaṇam | 3, 15 5 1
dhātukṣayakarair vāyuḥ kupyatyatiniṣevitaiḥ || 3, 15 5 2
caran srotaḥsu rikteṣu bhṛśaṁ tānyeva pūrayan | 3, 15 6 1
tebhyo 'nyadoṣapūrṇebhyaḥ prāpya vāvaraṇaṁ balī || 3, 15 6 2
tatra pakvāśaye kruddhaḥ śūlānāhāntrakūjanam | 3, 15 7 1
malarodhāśmavardhmārśastrikapṛṣṭhakaṭīgraham || 3, 15 7 2
karotyadharakāye ca tāṁs tān kṛcchrān upadravān | 3, 15 8 1
āmāśaye tṛḍvamathuśvāsakāsaviṣūcikāḥ || 3, 15 8 2
kaṇṭhoparodham udgārān vyādhīn ūrdhvaṁ ca nābhitaḥ | 3, 15 9 1
śrotrādiṣvindriyavadhaṁ tvaci sphuṭanarūkṣate || 3, 15 9 2
rakte tīvrā rujaḥ svāpaṁ tāpaṁ rāgaṁ vivarṇatām | 3, 15 10 1
arūṁṣyannasya viṣṭambham aruciṁ kṛśatāṁ bhramam || 3, 15 10 2
māṁsamedogato granthīṁs todāḍhyān karkaśāñchramam | 3, 15 11 1
gurvaṅgaṁ cātiruk stabdhaṁ muṣṭidaṇḍahatopamam || 3, 15 11 2
asthisthaḥ sakthisaṁdhyasthiśūlaṁ tīvraṁ balakṣayam | 3, 15 12 1
majjastho 'sthiṣu sauṣiryam asvapnaṁ saṁtatāṁ rujam || 3, 15 12 2
śukrasya śīghram utsargaṁ saṅgaṁ vikṛtim eva vā | 3, 15 13 1
tadvad garbhasya śukrasthaḥ sirāsvādhmānariktate || 3, 15 13 2
tatsthaḥ snāvasthitaḥ kuryād gṛdhrasyāyāmakubjatāḥ | 3, 15 14 1
vātapūrṇadṛtisparśaṁ śophaṁ saṁdhigato 'nilaḥ || 3, 15 14 2
prasāraṇākuñcanayoḥ pravṛttiṁ ca savedanām | 3, 15 15 1
sarvāṅgasaṁśrayas todabhedasphuraṇabhañjanam || 3, 15 15 2
stambhanākṣepaṇasvāpasaṁdhyākuñcanakampanam | 3, 15 16 1
yadā tu dhamanīḥ sarvāḥ kruddho 'bhyeti muhur muhuḥ || 3, 15 16 2
tadāṅgam ākṣipatyeṣa vyādhirākṣepakaḥ smṛtaḥ | 3, 15 17 1
adhaḥ pratihato vāyur vrajann ūrdhvaṁ hṛdāśritāḥ || 3, 15 17 2
nāḍīḥ praviśya hṛdayaṁ śiraḥ śaṅkhau ca pīḍayan | 3, 15 18 1
ākṣipet parito gātraṁ dhanurvaccāsya nāmayet || 3, 15 18 2
kṛcchrād ucchvasiti stabdhasrastamīlitadṛk tataḥ | 3, 15 19 1
kapota iva kūjecca niḥsaṁjñaḥ so 'patantrakaḥ || 3, 15 19 2
sa eva cāpatānākhyo mukte tu marutā hṛdi | 3, 15 20 1
aśnuvīta muhuḥ svāsthyaṁ muhurasvāsthyam āvṛte || 3, 15 20 2
garbhapātasamutpannaḥ śoṇitātisravotthitaḥ | 3, 15 21 1
abhighātasamutthaśca duścikitsyatamo hi saḥ || 3, 15 21 2
manye saṁstabhya vāto 'ntarāyacchan dhamanīr yadā | 3, 15 22 1
vyāpnoti sakalaṁ dehaṁ jatrurāyamyate tadā || 3, 15 22 2
antar dhanurivāṅgaṁ ca vegaiḥ stambhaṁ ca netrayoḥ | 3, 15 23 1
karoti jṛmbhāṁ daśanaṁ daśanānāṁ kaphodvamam || 3, 15 23 2
pārśvayor vedanāṁ vākyahanupṛṣṭhaśirograham | 3, 15 24 1
antarāyāma ityeṣa bāhyāyāmaśca tadvidhaḥ || 3, 15 24 2
dehasya bahirāyāmāt pṛṣṭhato nīyate śiraḥ | 3, 15 25 1
uraścotkṣipyate tatra kandharā cāvamṛdyate || 3, 15 25 2
danteṣvāsye ca vaivarṇyaṁ prasvedaḥ srastagātratā | 3, 15 26 1
bāhyāyāmaṁ dhanuḥṣkambhaṁ bruvate veginaṁ ca tam || 3, 15 26 2
vraṇaṁ marmāśritaṁ prāpya samīraṇasamīraṇāt | 3, 15 27 1
vyāyacchanti tanuṁ doṣāḥ sarvām ā pādamastakam || 3, 15 27 2
tṛṣyataḥ pāṇḍugātrasya vraṇāyāmaḥ sa varjitaḥ | 3, 15 28 1
gate vege bhavet svāsthyaṁ sarveṣvākṣepakeṣu ca || 3, 15 28 2
jihvātilekhanācchuṣkabhakṣaṇād abhighātataḥ | 3, 15 29 1
kupito hanumūlasthaḥ sraṁsayitvānilo hanū || 3, 15 29 2
karoti vivṛtāsyatvam athavā saṁvṛtāsyatām | 3, 15 30 1
hanusraṁsaḥ sa tena syāt kṛcchrāccarvaṇabhāṣaṇam || 3, 15 30 2
vāgvāhinīsirāsaṁstho jihvāṁ stambhayate 'nilaḥ | 3, 15 31 1
jihvāstambhaḥ sa tenānnapānavākyeṣvanīśatā || 3, 15 31 2
śirasā bhāraharaṇād atihāsyaprabhāṣaṇāt | 3, 15 32 1
uttrāsavaktrakṣavathoḥ kharakārmukakarṣaṇāt || 3, 15 32 2
viṣamād upadhānācca kaṭhinānāṁ ca carvaṇāt | 3, 15 33 1
vāyur vivṛddhas tais taiśca vātalairūrdhvam āsthitaḥ || 3, 15 33 2
vakrīkaroti vaktrārdham uktaṁ hasitam īkṣitam | 3, 15 34 1
tato 'sya kampate mūrdhā vāksaṅgaḥ stabdhanetratā || 3, 15 34 2
dantacālaḥ svarabhraṁśaḥ śrutihāniḥ kṣavagrahaḥ | 3, 15 35 1
gandhājñānaṁ smṛter mohas trāsaḥ suptasya jāyate || 3, 15 35 2
niṣṭhīvaḥ pārśvato yāyād ekasyākṣṇo nimīlanam | 3, 15 36 1
jatrorūrdhvaṁ rujā tīvrā śarīrārdhe 'dhare 'pi vā || 3, 15 36 2
tam āhurarditaṁ kecid ekāyāmam athāpare | 3, 15 37 1
raktam āśritya pavanaḥ kuryān mūrdhadharāḥ sirāḥ || 3, 15 37 2
rūkṣāḥ savedanāḥ kṛṣṇāḥ so 'sādhyaḥ syāt sirāgrahaḥ | 3, 15 38 1
gṛhītvārdhaṁ tanor vāyuḥ sirāḥ snāyūr viśoṣya ca || 3, 15 38 2
pakṣam anyataraṁ hanti saṁdhibandhān vimokṣayan | 3, 15 39 1
kṛtsno 'rdhakāyas tasya syād akarmaṇyo vicetanaḥ || 3, 15 39 2
ekāṅgarogaṁ taṁ kecid anye pakṣavadhaṁ viduḥ | 3, 15 40 1
sarvāṅgarogaṁ tadvacca sarvakāyāśrite 'nile || 3, 15 40 2
śuddhavātahataḥ pakṣaḥ kṛcchrasādhyatamo mataḥ | 3, 15 41 1
kṛcchras tvanyena saṁsṛṣṭo vivarjyaḥ kṣayahetukaḥ || 3, 15 41 2
āmabaddhāyanaḥ kuryāt saṁsthabhyāṅgaṁ kaphānvitaḥ | 3, 15 42 1
asādhyaṁ hatasarvehaṁ daṇḍavad daṇḍakaṁ marut || 3, 15 42 2
aṁsamūlasthito vāyuḥ sirāḥ saṁkocya tatragāḥ | 3, 15 43 1
bāhupraspanditaharaṁ janayatyavabāhukam || 3, 15 43 2
talaṁ pratyaṅgulīnāṁ yā kaṇḍarā bāhupṛṣṭhataḥ | 3, 15 44 1
bāhuceṣṭāpaharaṇī viśvācī nāma sā smṛtā || 3, 15 44 2
vāyuḥ kaṭyāṁ sthitaḥ sakthnaḥ kaṇḍarām ākṣiped yadā | 3, 15 45 1
tadā khañjo bhavej jantuḥ paṅguḥ sakthnor dvayorapi || 3, 15 45 2
kampate gamanārambhe khañjann iva ca yāti yaḥ | 3, 15 46 1
kalāyakhañjaṁ taṁ vidyān muktasaṁdhiprabandhanam || 3, 15 46 2
śītoṣṇadravasaṁśuṣkagurusnigdhair niṣevitaiḥ | 3, 15 47 1
jīrṇājīrṇe tathāyāsasaṁkṣobhasvapnajāgaraiḥ || 3, 15 47 2
saśleṣmamedaḥpavanam āmam atyarthasaṁcitam | 3, 15 48 1
abhibhūyetaraṁ doṣam ūrū cet pratipadyate || 3, 15 48 2
sakthyasthīni prapūryāntaḥ śleṣmaṇā stimitena tat | 3, 15 49 1
tadā skabhnāti tenorū stabdhau śītāvacetanau || 3, 15 49 2
parakīyāviva gurū syātām atibhṛśavyathau | 3, 15 50 1
dhyānāṅgamardastaimityatandrāchardyarucijvaraiḥ || 3, 15 50 2
saṁyutau pādasadanakṛcchroddharaṇasuptibhiḥ | 3, 15 51 1
tam ūrustambham ityāhurāḍhyavātam athāpare || 3, 15 51 2
vātaśoṇitajaḥ śopho jānumadhye mahārujaḥ | 3, 15 52 1
jñeyaḥ kroṣṭukaśīrṣaśca sthūlaḥ kroṣṭukaśīrṣavat || 3, 15 52 2
ruk pāde viṣamanyaste śramād vā jāyate yadā | 3, 15 53 1
vātena gulpham āśritya tam āhur vātakaṇṭakam || 3, 15 53 2
pārṣṇiṁ pratyaṅgulīnāṁ yā kaṇḍarā mārutārditā | 3, 15 54 1
sakthyutkṣepaṁ nigṛhṇāti gṛdhrasīṁ tāṁ pracakṣate || 3, 15 54 2
viśvācī gṛdhrasī coktā khallis tīvrarujānvite | 3, 15 55 1
hṛṣyete caraṇau yasya bhavetāṁ ca prasuptavat || 3, 15 55 2
pādaharṣaḥ sa vijñeyaḥ kaphamārutakopajaḥ | 3, 15 56 1
pādayoḥ kurute dāhaṁ pittāsṛksahito 'nilaḥ || 3, 15 56 2
viśeṣataścaṅkramite pādadāhaṁ tam ādiśet || 3, 15 57 1
athāto vātaśoṇitanidānaṁ vyākhyāsyāmaḥ | 3, 16 1 1
iti ha smāhur ātreyādayo maharṣayaḥ | 3, 16 1 2
vidāhyannaṁ viruddhaṁ ca tat taccāsṛkpradūṣaṇam | 3, 16 1 3
bhajatāṁ vidhihīnaṁ ca svapnajāgaramaithunam || 3, 16 1 4
prāyeṇa sukumārāṇām acaṅkramaṇaśīlinām | 3, 16 2 1
abhighātād aśuddheśca nṛṇām asṛji dūṣite || 3, 16 2 2
vātalaiḥ śītalair vāyur vṛddhaḥ kruddho vimārgagaḥ | 3, 16 3 1
tādṛśaivāsṛjā ruddhaḥ prāk tad eva pradūṣayet || 3, 16 3 2
āḍhyarogaṁ khuḍaṁ vātabalāsaṁ vātaśoṇitam | 3, 16 4 1
tad āhur nāmabhis tacca pūrvaṁ pādau pradhāvati || 3, 16 4 2
viśeṣād yānayānād yaiḥ pralambau tasya lakṣaṇam | 3, 16 5 1
bhaviṣyataḥ kuṣṭhasamaṁ tathā sādaḥ ślathāṅgatā || 3, 16 5 2
jānujaṅghorukaṭyaṁsahastapādāṅgasaṁdhiṣu | 3, 16 6 1
kaṇḍūsphuraṇanistodabhedagauravasuptatāḥ || 3, 16 6 2
bhūtvā bhūtvā praṇaśyanti muhurāvirbhavanti ca | 3, 16 7 1
pādayor mūlam āsthāya kadāciddhastayorapi || 3, 16 7 2
ākhoriva viṣaṁ kruddhaṁ kṛtsnaṁ dehaṁ vidhāvati | 3, 16 8 1
tvaṅmāṁsāśrayam uttānaṁ tat pūrvaṁ jāyate tataḥ || 3, 16 8 2
kālāntareṇa gambhīraṁ sarvān dhātūn abhidravat | 3, 16 9 1
kaṇḍvādisaṁyutottāne tvak tāmrā śyāvalohitā || 3, 16 9 2
sāyāmā bhṛśadāhoṣā gambhīre 'dhikapūrvaruk | 3, 16 10 1
śvayathur grathitaḥ pākī vāyuḥ saṁdhyasthimajjasu || 3, 16 10 2
chindann iva caratyantar vakrīkurvaṁśca vegavān | 3, 16 11 1
karoti khañjaṁ paṅguṁ vā śarīre sarvataścaran || 3, 16 11 2
vāte 'dhike 'dhikaṁ tatra śūlasphuraṇatodanam | 3, 16 12 1
śophasya raukṣyakṛṣṇatvaśyāvatāvṛddhihānayaḥ || 3, 16 12 2
dhamanyaṅgulisaṁdhīnāṁ saṁkoco 'ṅgagraho 'tiruk | 3, 16 13 1
śītadveṣānupaśayau stambhavepathusuptayaḥ || 3, 16 13 2
rakte śopho 'tiruk todas tāmraścimicimāyate | 3, 16 14 1
snigdharūkṣaiḥ śamaṁ naiti kaṇḍūkledasamanvitaḥ || 3, 16 14 2
pitte vidāhaḥ saṁmohaḥ svedo mūrchā madaḥ satṛṭ | 3, 16 15 1
sparśākṣamatvaṁ rug rāgaḥ śophaḥ pāko bhṛśoṣmatā || 3, 16 15 2
kaphe staimityagurutāsuptisnigdhatvaśītatāḥ | 3, 16 16 1
kaṇḍūr mandā ca rug dvandvasarvaliṅgaṁ ca saṁkare || 3, 16 16 2
ekadoṣānugaṁ sādhyaṁ navaṁ yāpyaṁ dvidoṣajam | 3, 16 17 1
tridoṣajaṁ tyajet srāvi stabdham arbudakāri ca || 3, 16 17 2
raktamārgaṁ nihatyāśu śākhāsaṁdhiṣu mārutaḥ | 3, 16 18 1
niviśyānyonyam āvārya vedanābhir haratyasūn || 3, 16 18 2
vāyau pañcātmake prāṇo raukṣyavyāyāmalaṅghanaiḥ | 3, 16 19 1
atyāhārābhighātādhvavegodīraṇadhāraṇaiḥ || 3, 16 19 2
kupitaścakṣurādīnām upaghātaṁ pravartayet | 3, 16 20 1
pīnasārditatṛṭkāsaśvāsādīṁścāmayān bahūn || 3, 16 20 2
udānaḥ kṣavathūdgāracchardinidrāvidhāraṇaiḥ | 3, 16 21 1
gurubhārātiruditahāsyādyair vikṛto gadān || 3, 16 21 2
kaṇṭharodhamanobhraṁśacchardyarocakapīnasān | 3, 16 22 1
kuryācca galagaṇḍādīṁs tāṁs tāñ jatrūrdhvasaṁśrayān || 3, 16 22 2
vyāno 'tigamanadhyānakrīḍāviṣamaceṣṭitaiḥ | 3, 16 23 1
virodhirūkṣabhīharṣaviṣādādyaiśca dūṣitaḥ || 3, 16 23 2
puṁstvotsāhabalabhraṁśaśophacittotplavajvarān | 3, 16 24 1
sarvāṅgaroganistodaromaharṣāṅgasuptatāḥ || 3, 16 24 2
kuṣṭhaṁ visarpam anyāṁśca kuryāt sarvāṅgagān gadān | 3, 16 25 1
samāno viṣamājīrṇaśītasaṁkīrṇabhojanaiḥ || 3, 16 25 2
karotyakālaśayanajāgarādyaiśca dūṣitaḥ | 3, 16 26 1
śūlagulmagrahaṇyādīn pakvāmāśayajān gadān || 3, 16 26 2
apāno rūkṣagurvannavegāghātātivāhanaiḥ | 3, 16 27 1
yānayānāsanasthānacaṅkramaiś cātisevitaiḥ || 3, 16 27 2
kupitaḥ kurute rogān kṛcchrān pakvāśayāśrayān | 3, 16 28 1
mūtraśukrapradoṣārśogudabhraṁśādikān bahūn || 3, 16 28 2
sarvaṁ ca mārutaṁ sāmaṁ tandrāstaimityagauravaiḥ | 3, 16 29 1
snigdhatvārocakālasyaśaityaśophāgnihānibhiḥ || 3, 16 29 2
kaṭurūkṣābhilāṣeṇa tadvidhopaśayena ca | 3, 16 30 1
yuktaṁ vidyān nirāmaṁ tu tandrādīnāṁ viparyayāt || 3, 16 30 2
vāyorāvaraṇaṁ cāto bahubhedaṁ pravakṣyate | 3, 16 31 1
liṅgaṁ pittāvṛte dāhas tṛṣṇā śūlaṁ bhramas tamaḥ || 3, 16 31 2
kaṭukoṣṇāmlalavaṇair vidāhaḥ śītakāmatā | 3, 16 32 1
śaityagauravaśūlāni kaṭvādyupaśayo 'dhikam || 3, 16 32 2
laṅghanāyāsarūkṣoṣṇakāmatā ca kaphāvṛte | 3, 16 33 1
raktāvṛte sadāhārtis tvaṅmāṁsāntarajā bhṛśam || 3, 16 33 2
bhavecca rāgī śvayathur jāyante maṇḍalāni ca | 3, 16 34 1
māṁsena kaṭhinaḥ śopho vivarṇaḥ piṭikās tathā || 3, 16 34 2
harṣaḥ pipīlikānāṁ ca saṁcāra iva jāyate | 3, 16 35 1
calaḥ snigdho mṛduḥ śītaḥ śopho gātreṣvarocakaḥ || 3, 16 35 2
āḍhyavāta iti jñeyaḥ sa kṛcchro medasāvṛte | 3, 16 36 1
sparśam asthyāvṛte 'tyuṣṇaṁ pīḍanaṁ cābhinandati || 3, 16 36 2
sūcyeva tudyate 'tyartham aṅgaṁ sīdati śūlyate | 3, 16 37 1
majjāvṛte vinamanaṁ jṛmbhaṇaṁ pariveṣṭanam || 3, 16 37 2
śūlaṁ ca pīḍyamānena pāṇibhyāṁ labhate sukham | 3, 16 38 1
śukrāvṛte 'tivego vā na vā niṣphalatāpi vā || 3, 16 38 2
bhukte kukṣau rujā jīrṇe śāmyatyannāvṛte 'nile | 3, 16 39 1
mūtrāpravṛttirādhmānaṁ vaster mūtrāvṛte bhavet || 3, 16 39 2
viḍāvṛte vibandho 'dhaḥ svasthāne parikṛntati | 3, 16 40 1
vrajatyāśu jarāṁ sneho bhukte cānahyate naraḥ || 3, 16 40 2
śakṛt pīḍitam annena duḥkhaṁ śuṣkaṁ cirāt sṛjet | 3, 16 41 1
sarvadhātvāvṛte vāyau śroṇivaṅkṣaṇapṛṣṭharuk || 3, 16 41 2
vilomo māruto 'svasthaṁ hṛdayaṁ pīḍyate 'ti ca | 3, 16 42 1
bhramo mūrchā rujā dāhaḥ pittena prāṇa āvṛte || 3, 16 42 2
vidagdhe 'nne ca vamanam udāne 'pi bhramādayaḥ | 3, 16 43 1
dāho 'ntarūrjābhraṁśaśca dāho vyāne ca sarvagaḥ || 3, 16 43 2
klamo 'ṅgaceṣṭāsaṅgaśca sasaṁtāpaḥ savedanaḥ | 3, 16 44 1
samāna ūṣmopahatiratisvedo 'ratiḥ satṛṭ || 3, 16 44 2
dāhaśca syād apāne tu male hāridravarṇatā | 3, 16 45 1
rajo'tivṛttis tāpaśca yonimehanapāyuṣu || 3, 16 45 2
śleṣmaṇā tvāvṛte prāṇe sādas tandrārucir vamiḥ | 3, 16 46 1
ṣṭhīvanaṁ kṣavathūdgāraniḥśvāsocchvāsasaṁgrahaḥ || 3, 16 46 2
udāne gurugātratvam arucir vāksvaragrahaḥ | 3, 16 47 1
balavarṇapraṇāśaśca vyāne parvāsthivāggrahaḥ || 3, 16 47 2
gurutāṅgeṣu sarveṣu skhalitaṁ ca gatau bhṛśam | 3, 16 48 1
samāne 'tihimāṅgatvam asvedo mandavahnitā || 3, 16 48 2
apāne sakaphaṁ mūtraśakṛtaḥ syāt pravartanam | 3, 16 49 1
iti dvāviṁśatividhaṁ vāyorāvaraṇaṁ viduḥ || 3, 16 49 2
prāṇādayas tathānyonyam āvṛṇvanti yathākramam | 3, 16 50 1
sarve 'pi viṁśatividhaṁ vidyād āvaraṇaṁ ca tat || 3, 16 50 2
niḥśvāsocchvāsasaṁrodhaḥ pratiśyāyaḥ śirograhaḥ | 3, 16 51 1
hṛdrogo mukhaśoṣaśca prāṇenodāna āvṛte || 3, 16 51 2
udānenāvṛte prāṇe varṇaujobalasaṁkṣayaḥ | 3, 16 52 1
diśānayā ca vibhajet sarvam āvaraṇaṁ bhiṣak || 3, 16 52 2
sthānānyavekṣya vātānāṁ vṛddhiṁ hāniṁ ca karmaṇām | 3, 16 53 1
prāṇādīnāṁ ca pañcānāṁ miśram āvaraṇaṁ mithaḥ || 3, 16 53 2
pittādibhir dvādaśabhir miśrāṇāṁ miśritaiśca taiḥ | 3, 16 54 1
miśraiḥ pittādibhis tadvan miśraṇābhiranekadhā || 3, 16 54 2
tāratamyavikalpācca yātyāvṛtirasaṁkhyatām | 3, 16 55 1
tāṁ lakṣayed avahito yathāsvaṁ lakṣaṇodayāt || 3, 16 55 2
śanaiḥ śanaiścopaśayād gūḍhām api muhur muhuḥ | 3, 16 56 1
viśeṣāj jīvitaṁ prāṇa udāno balam ucyate || 3, 16 56 2
syāt tayoḥ pīḍanāddhānirāyuṣaśca balasya ca | 3, 16 57 1
āvṛtā vāyavo 'jñātā jñātā vā vatsaraṁ sthitāḥ || 3, 16 57 2
prayatnenāpi duḥsādhyā bhaveyur vānupakramāḥ | 3, 16 58 1
vidradhiplīhahṛdrogagulmāgnisadanādayaḥ || 3, 16 58 2
bhavantyupadravās teṣām āvṛtānām upekṣaṇāt || 3, 16 59 1
athāto jvaracikitsitaṁ vyākhyāsyāmaḥ | 4, 1 1 1
iti ha smāhur ātreyādayo maharṣayaḥ | 4, 1 1 2
āmāśayastho hatvāgniṁ sāmo mārgān pidhāya yat | 4, 1 1 3
vidadhāti jvaraṁ doṣas tasmāt kurvīta laṅghanam || 4, 1 1 4
prāgrūpeṣu jvarādau vā balaṁ yatnena pālayan | 4, 1 2 1
balādhiṣṭhānam ārogyam ārogyārthaḥ kriyākramaḥ || 4, 1 2 2
laṅghanaiḥ kṣapite doṣe dīpte 'gnau lāghave sati | 4, 1 3 1
svāsthyaṁ kṣut tṛḍ ruciḥ paktir balam ojaśca jāyate || 4, 1 3 2
tatrotkṛṣṭe samutkliṣṭe kaphaprāye cale male | 4, 1 4 1
sahṛllāsaprasekānnadveṣakāsaviṣūcike || 4, 1 4 2
sadyobhuktasya saṁjāte jvare sāme viśeṣataḥ | 4, 1 5 1
vamanaṁ vamanārhasya śastaṁ kuryāt tad anyathā || 4, 1 5 2
śvāsātīsārasaṁmohahṛdrogaviṣamajvarān | 4, 1 6 1
pippalībhir yutān gālān kaliṅgair madhukena vā || 4, 1 6 2
uṣṇāmbhasā samadhunā pibet salavaṇena vā | 4, 1 7 1
paṭolanimbakarkoṭavetrapattrodakena vā || 4, 1 7 2
tarpaṇena rasenekṣor madyaiḥ kalpoditāni vā | 4, 1 8 1
vamanāni prayuñjīta balakālavibhāgavit || 4, 1 8 2
kṛte 'kṛte vā vamane jvarī kuryād viśoṣaṇam | 4, 1 9 1
doṣāṇāṁ samudīrṇānāṁ pācanāya śamāya ca || 4, 1 9 2
doṣeṇa bhasmanevāgnau channe 'nnaṁ na vipacyate | 4, 1 10 1
tasmād ā doṣapacanājjvaritān upavāsayet || 4, 1 10 2
tṛṣṇag alpālpam uṣṇāmbu pibed vātakaphajvare | 4, 1 11 1
tat kaphaṁ vilayaṁ nītvā tṛṣṇām āśu nivartayet || 4, 1 11 2
udīrya cāgniṁ srotāṁsi mṛdūkṛtya viśodhayet | 4, 1 12 1
līnapittānilasvedaśakṛnmūtrānulomanam || 4, 1 12 2
nidrājāḍyāruciharaṁ prāṇānām avalambanam | 4, 1 13 1
viparītam ataḥ śītaṁ doṣasaṁghātavardhanam || 4, 1 13 2
uṣṇam evaṁguṇatve 'pi yuñjyān naikāntapittale | 4, 1 14 1
udriktapitte davathudāhamohātisāriṇi || 4, 1 14 2
viṣamadyotthite grīṣme kṣatakṣīṇe 'srapittini | 4, 1 15 1
ghanacandanaśuṇṭhyambuparpaṭośīrasādhitam || 4, 1 15 2
śītaṁ tebhyo hitaṁ toyaṁ pācanaṁ tṛḍjvarāpaham | 4, 1 16 1
ūṣmā pittād ṛte nāsti jvaro nāstyūṣmaṇā vinā || 4, 1 16 2
tasmāt pittaviruddhāni tyajet pittādhike 'dhikam | 4, 1 17 1
snānābhyaṅgapradehāṁśca pariśeṣaṁ ca laṅghanam || 4, 1 17 2
ajīrṇa iva śūlaghnaṁ sāme tīvraruji jvare | 4, 1 18 1
na pibed auṣadhaṁ taddhi bhūya evāmam āvahet || 4, 1 18 2
āmābhibhūtakoṣṭhasya kṣīraṁ viṣam aheriva | 4, 1 19 1
sodardapīnasaśvāse jaṅghāparvāsthiśūlini || 4, 1 19 2
vātaśleṣmātmake svedaḥ praśastaḥ sa pravartayet | 4, 1 20 1
svedamūtraśakṛdvātān kuryād agneśca pāṭavam || 4, 1 20 2
snehoktam ācāravidhiṁ sarvaśaścānupālayet | 4, 1 21 1
laṅghanaṁ svedanaṁ kālo yavāgvas tiktako rasaḥ || 4, 1 21 2
malānāṁ pācanāni syur yathāvasthaṁ krameṇa vā | 4, 1 22 1
śuddhavātakṣayāgantujīrṇajvariṣu laṅghanam || 4, 1 22 2
neṣyate teṣu hi hitaṁ śamanaṁ yan na karśanam | 4, 1 23 1
tatra sāmajvarākṛtyā jānīyād aviśoṣitam || 4, 1 23 2
dvividhopakramajñānam avekṣeta ca laṅghane | 4, 1 24 1
yuktaṁ laṅghitaliṅgais tu taṁ peyābhirupācaret || 4, 1 24 2
yathāsvauṣadhasiddhābhir maṇḍapūrvābhirāditaḥ | 4, 1 25 1
ṣaḍahaṁ vā mṛdutvaṁ vā jvaro yāvad avāpnuyāt || 4, 1 25 2
tasyāgnir dīpyate tābhiḥ samidbhiriva pāvakaḥ | 4, 1 26 1
prāg lājapeyāṁ sujarāṁ saśuṇṭhīdhānyapippalīm || 4, 1 26 2
sasaindhavāṁ tathāmlārthī tāṁ pibet sahadāḍimām | 4, 1 27 1
sṛṣṭaviḍ bahupitto vā saśuṇṭhīmākṣikāṁ himām || 4, 1 27 2
vastipārśvaśiraḥśūlī vyāghrīgokṣurasādhitām | 4, 1 28 1
pṛśniparṇībalābilvanāgarotpaladhānyakaiḥ || 4, 1 28 2
siddhāṁ jvarātisāryamlāṁ peyāṁ dīpanapācanīm | 4, 1 29 1
hrasvena pañcamūlena hikkārukśvāsakāsavān || 4, 1 29 2
pañcamūlena mahatā kaphārto yavasādhitām | 4, 1 30 1
vibaddhavarcāḥ sayavāṁ pippalyāmalakaiḥ kṛtāṁ || 4, 1 30 2
yavāgūṁ sarpiṣā bhṛṣṭāṁ maladoṣānulomanīm | 4, 1 31 1
cavikāpippalīmūladrākṣāmalakanāgaraiḥ || 4, 1 31 2
koṣṭhe vibaddhe saruji pibet tu parikartini | 4, 1 32 1
kolavṛkṣāmlakalaśīdhāvanīśrīphalaiḥ kṛtām || 4, 1 32 2
asvedanidras tṛṣṇārtaḥ sitāmalakanāgaraiḥ | 4, 1 33 1
sitābadaramṛdvīkāśārivāmustacandanaiḥ || 4, 1 33 2
tṛṣṇāchardiparīdāhajvaraghnīṁ kṣaudrasaṁyutām | 4, 1 34 1
kuryāt peyauṣadhaireva rasayūṣādikān api || 4, 1 34 2
madyodbhave madyanitye pittasthānagate kaphe | 4, 1 35 1
grīṣme tayor vādhikayos tṛṭchardirdāhapīḍite || 4, 1 35 2
ūrdhvaṁ pravṛtte rakte ca peyāṁ necchanti teṣu tu | 4, 1 36 1
jvarāpahaiḥ phalarasair adbhir vā lājatarpaṇāt || 4, 1 36 2
pibet saśarkarākṣaudrān tato jīrṇe tu tarpaṇe | 4, 1 37 1
yavāgvāṁ vaudanaṁ kṣudvān aśnīyād bhṛṣṭataṇḍulam || 4, 1 37 2
dakalāvaṇikair yūṣai rasair vā mudgalāvajaiḥ | 4, 1 38 1
ityayaṁ ṣaḍaho neyo balaṁ doṣaṁ ca rakṣatā || 4, 1 38 2
tataḥ pakveṣu doṣeṣu laṅghanādyaiḥ praśasyate | 4, 1 39 1
kaṣāyo doṣaśeṣasya pācanaḥ śamano 'thavā || 4, 1 39 2
tiktaḥ pitte viśeṣeṇa prayojyaḥ kaṭukaḥ kaphe | 4, 1 40 1
pittaśleṣmaharatve 'pi kaṣāyaḥ sa na śasyate || 4, 1 40 2
navajvare malastambhāt kaṣāyo viṣamajvaram | 4, 1 41 1
kurute 'rucihṛllāsahidhmādhmānādikān api || 4, 1 41 2
saptāhād auṣadhaṁ kecid āhuranye daśāhataḥ | 4, 1 42 1
kecillaghvannabhuktasya yojyam āmolbaṇe na tu || 4, 1 42 2
tīvrajvaraparītasya doṣavegodaye yataḥ | 4, 1 43 1
doṣe 'thavātinicite tandrāstaimityakāriṇi || 4, 1 43 2
apacyamānaṁ bhaiṣajyaṁ bhūyo jvalayati jvaram | 4, 1 44 1
mṛdur jvaro laghur dehaścalitāśca malā yadā || 4, 1 44 2
acirajvaritasyāpi bheṣajaṁ yojayet tadā | 4, 1 45 1
mustayā parpaṭaṁ yuktaṁ śuṇṭhyā duḥsparśayāpi vā || 4, 1 45 2
pākyaṁ śītakaṣāyaṁ vā pāṭhośīraṁ savālakam | 4, 1 46 1
pibet tadvacca bhūnimbaguḍūcīmustanāgaram || 4, 1 46 2
yathāyogam ime yojyāḥ kaṣāyā doṣapācanāḥ | 4, 1 47 1
jvarārocakatṛṣṇāsyavairasyāpaktināśanāḥ || 4, 1 47 2
kaliṅgakāḥ paṭolasya pattraṁ kaṭukarohiṇī || 4, 1 48 1
paṭolaṁ śārivā mustā pāṭhā kaṭukarohiṇī | 4, 1 49 1
paṭolanimbatriphalāmṛdvīkāmustavatsakāḥ || 4, 1 49 2
kirātatiktam amṛtā candanaṁ viśvabheṣajam | 4, 1 50 1
dhātrīmustāmṛtākṣaudram ardhaślokasamāpanāḥ || 4, 1 50 2
pañcaite saṁtatādīnāṁ pañcānāṁ śamanā matāḥ | 4, 1 51 1
durālabhāmṛtāmustānāgaraṁ vātaje jvare || 4, 1 51 2
athavā pippalīmūlaguḍūcīviśvabheṣajam | 4, 1 52 1
kanīyaḥ pañcamūlaṁ ca pitte śakrayavā ghanam || 4, 1 52 2
kaṭukā ceti sakṣaudraṁ mustāparpaṭakaṁ tathā | 4, 1 53 1
sadhanvayāsabhūnimbaṁ vatsakādyo gaṇaḥ kaphe || 4, 1 53 2
athavā vṛṣagāṅgeyīśṛṅgaveradurālabhāḥ | 4, 1 54 1
rugvibandhānilaśleṣmayukte dīpanapācanam || 4, 1 54 2
abhayāpippalīmūlaśamyākakaṭukāghanam | 4, 1 55 1
drākṣāmadhūkamadhukalodhrakāśmaryaśārivāḥ || 4, 1 55 2
mustāmalakahrīverapadmakesarapadmakam | 4, 1 56 1
mṛṇālacandanośīranīlotpalaparūṣakam || 4, 1 56 2
phāṇṭo himo vā drākṣādir jātīkusumavāsitaḥ | 4, 1 57 1
yukto madhusitālājair jayatyanilapittajam || 4, 1 57 2
jvaraṁ madātyayaṁ chardiṁ mūrchāṁ dāhaṁ śramaṁ bhramam | 4, 1 58 1
ūrdhvagaṁ raktapittaṁ ca pipāsāṁ kāmalām api || 4, 1 58 2
pācayet kaṭukāṁ piṣṭvā karpare 'bhinave śucau | 4, 1 59 1
niṣpīḍito ghṛtayutas tadraso jvaradāhajit || 4, 1 59 2
kaphavāte vacātiktāpāṭhāragvadhavatsakāḥ | 4, 1 60 1
pippalīcūrṇayukto vā kvāthaśchinnodbhavodbhavaḥ || 4, 1 60 2
vyāghrīśuṇṭhyamṛtākvāthaḥ pippalīcūrṇasaṁyutaḥ | 4, 1 61 1
vātaśleṣmajvaraśvāsakāsapīnasaśūlajit || 4, 1 61 2
pathyākustumburīmustāśuṇṭhīkaṭtṛṇaparpaṭam | 4, 1 62 1
sakaṭphalavacābhārgīdevāhvaṁ madhuhiṅgumat || 4, 1 62 2
kaphavātajvaraṣṭhīvakukṣihṛtpārśvavedanāḥ | 4, 1 63 1
kaṇṭhāmayāsyaśvayathukāsaśvāsān niyacchati || 4, 1 63 2
āragvadhādiḥ sakṣaudraḥ kaphapittajvaraṁ jayet | 4, 1 64 1
tathā tiktāvṛṣośīratrāyantītriphalāmṛtāḥ || 4, 1 64 2
paṭolātiviṣānimbamūrvādhanvayavāsakāḥ | 4, 1 65 1
saṁnipātajvare vyāghrīdevadāruniśāghanam || 4, 1 65 2
paṭolapattranimbatvaktriphalākaṭukāyutam | 4, 1 66 1
nāgaraṁ pauṣkaraṁ mūlaṁ guḍūcī kaṇṭakārikā || 4, 1 66 2
sakāsaśvāsapārśvārtau vātaśleṣmottare jvare | 4, 1 67 1
madhūkapuṣpamṛdvīkātrāyamāṇāparūṣakam || 4, 1 67 2
sośīratiktātriphalākāśmaryaṁ kalpayeddhimam | 4, 1 68 1
kaṣāyaṁ taṁ piban kāle jvarān sarvān apohati || 4, 1 68 2
jātyāmalakamustāni tadvaddhanvayavāsakam | 4, 1 69 1
baddhaviṭ kaṭukādrākṣātrāyantītriphalāguḍam || 4, 1 69 2
jīrṇauṣadho 'nnaṁ peyādyam ācarecchleṣmavān na tu | 4, 1 70 1
peyā kaphaṁ vardhayati paṅkaṁ pāṁsuṣu vṛṣṭivat || 4, 1 70 2
śleṣmābhiṣyaṇṇadehānām ataḥ prāg api yojayet | 4, 1 71 1
yūṣān kulatthacaṇakakalāyādikṛtān laghūn || 4, 1 71 2
rūkṣāṁs tiktarasopetān hṛdyān rucikarān paṭūn | 4, 1 72 1
raktādyāḥ śālayo jīrṇāḥ ṣaṣṭikāśca jvare hitāḥ || 4, 1 72 2
śleṣmottare vītatuṣās tathā vāṭīkṛtā yavāḥ | 4, 1 73 1
odanas taiḥ sruto dvis triḥ prayoktavyo yathāyatham || 4, 1 73 2
doṣadūṣyādibalato jvaraghnakvāthasādhitaḥ | 4, 1 74 1
mudgādyair laghubhir yūṣāḥ kulatthaiśca jvarāpahāḥ || 4, 1 74 2
kāravellakakarkoṭabālamūlakaparpaṭaiḥ | 4, 1 75 1
vārtākanimbakusumapaṭolaphalapallavaiḥ || 4, 1 75 2
atyantalaghubhir māṁsair jāṅgalaiśca hitā rasāḥ | 4, 1 76 1
vyāghrīparūṣatarkārīdrākṣāmalakadāḍimaiḥ || 4, 1 76 2
saṁskṛtāḥ pippalīśuṇṭhīdhānyajīrakasaindhavaiḥ | 4, 1 77 1
sitāmadhubhyāṁ prāyeṇa saṁyutā vā kṛtākṛtāḥ || 4, 1 77 2
anamlatakrasiddhāni rucyāni vyañjanāni ca | 4, 1 78 1
acchānyanalasampannānyanupāne 'pi yojayet || 4, 1 78 2
tāni kvathitaśītaṁ ca vāri madyaṁ ca sātmyataḥ | 4, 1 79 1
sajvaraṁ jvaramuktaṁ vā dinānte bhojayel laghu || 4, 1 79 2
śleṣmakṣayavivṛddhoṣmā balavān analas tadā | 4, 1 80 1
yathocite 'thavā kāle deśasātmyānurodhataḥ || 4, 1 80 2
prāg alpavahnir bhuñjāno na hyajīrṇena pīḍyate | 4, 1 81 1
kaṣāyapānapathyānnair daśāha iti laṅghite || 4, 1 81 2
sarpir dadyāt kaphe mande vātapittottare jvare | 4, 1 82 1
pakveṣu doṣeṣvamṛtaṁ tad viṣopamam anyathā || 4, 1 82 2
daśāhe syād atīte 'pi jvaropadravavṛddhikṛt | 4, 1 83 1
laṅghanādikramaṁ tatra kuryād ā kaphasaṁkṣayāt || 4, 1 83 2
dehadhātvabalatvācca jvaro jīrṇo 'nuvartate | 4, 1 84 1
rūkṣaṁ hi tejo jvarakṛt tejasā rūkṣitasya ca || 4, 1 84 2
vamanasvedakālāmbukaṣāyalaghubhojanaiḥ | 4, 1 85 1
yaḥ syād atibalo dhātuḥ sahacārī sadāgatiḥ || 4, 1 85 2
tasya saṁśamanaṁ sarpir dīptasyevāmbu veśmanaḥ | 4, 1 86 1
vātapittajitām agryaṁ saṁskāraṁ cānurudhyate || 4, 1 86 2
sutarāṁ taddhyato dadyād yathāsvauṣadhasādhitam | 4, 1 87 1
viparītaṁ jvaroṣmāṇaṁ jayet pittaṁ ca śaityataḥ || 4, 1 87 2
snehād vātaṁ ghṛtaṁ tulyaṁ yogasaṁskārataḥ kapham | 4, 1 88 1
pūrve kaṣāyāḥ saghṛtāḥ sarve yojyā yathāmalam || 4, 1 88 2
triphalāpicumandatvaṅmadhukaṁ bṛhatīdvayam | 4, 1 89 1
samasūradalaṁ kvāthaḥ saghṛto jvarakāsahā || 4, 1 89 2
pippalīndrayavadhāvanitiktāśārivāmalakatāmalakībhiḥ | 4, 1 90 1
bilvamustahimapālanisevyair drākṣayātiviṣayā sthirayā ca || 4, 1 90 2
ghṛtam āśu nihanti sādhitaṁ jvaram agniṁ viṣamaṁ halīmakam | 4, 1 91 1
aruciṁ bhṛśatāpam aṁsayor vamathuṁ pārśvaśirorujaṁ kṣayam || 4, 1 91 2
tailvakaṁ pavanajanmani jvare yojayet trivṛtayā viyojitam | 4, 1 92 1
tiktakaṁ vṛṣaghṛtaṁ ca paittike yacca pālanikayā śṛtaṁ haviḥ || 4, 1 92 2
viḍaṅgasauvarcalacavyapāṭhāvyoṣāgnisindhūdbhavayāvaśūkaiḥ | 4, 1 93 1
palāṁśakaiḥ kṣīrasamaṁ ghṛtasya prasthaṁ pacej jīrṇakaphajvaraghnam || 4, 1 93 2
guḍūcyā rasakalkābhyāṁ triphalāyā vṛṣasya vā | 4, 1 94 1
mṛdvīkāyā balāyāśca snehāḥ siddhā jvaracchidaḥ || 4, 1 94 2
jīrṇe ghṛte ca bhuñjīta mṛdumāṁsarasaudanam | 4, 1 95 1
balaṁ hyalaṁ doṣaharaṁ paraṁ tacca balapradam || 4, 1 95 2
kaphapittaharā mudgakāravellādijā rasāḥ | 4, 1 96 1
prāyeṇa tasmān na hitā jīrṇe vātottare jvare || 4, 1 96 2
śūlodāvartaviṣṭambhajananā jvaravardhanāḥ | 4, 1 97 1
na śāmyatyevam api cejjvaraḥ kurvīta śodhanam || 4, 1 97 2
śodhanārhasya vamanaṁ prāg uktaṁ tasya yojayet | 4, 1 98 1
āmāśayagate doṣe balinaḥ pālayan balam || 4, 1 98 2
pakve tu śithile doṣe jvare vā viṣamadyaje | 4, 1 99 1
modakaṁ triphalāśyāmātrivṛtpippalikesaraiḥ || 4, 1 99 2
sasitāmadhubhir dadyād vyoṣādyaṁ vā virecanam | 4, 1 100 1
drākṣādhātrīrasaṁ tadvat sadrākṣāṁ vā harītakīm || 4, 1 100 2
āragvadhaṁ vā payasā mṛdvīkānāṁ rasena vā | 4, 1 101 1
triphalāṁ trāyamāṇāṁ vā payasā jvaritaḥ pibet || 4, 1 101 2
viriktānāṁ ca saṁsargī maṇḍapūrvā yathākramam | 4, 1 102 1
cyavamānaṁ jvarotkliṣṭam upekṣeta malaṁ sadā || 4, 1 102 2
pakvo 'pi hi vikurvīta doṣaḥ koṣṭhe kṛtāspadaḥ | 4, 1 103 1
atipravartamānaṁ vā pācayan saṁgrahaṁ nayet || 4, 1 103 2
āmasaṁgrahaṇe doṣā doṣopakrama īritāḥ | 4, 1 104 1
pāyayed doṣaharaṇaṁ mohād āmajvare tu yaḥ || 4, 1 104 2
prasuptaṁ kṛṣṇasarpaṁ sa karāgreṇa parāmṛśet | 4, 1 105 1
jvarakṣīṇasya na hitaṁ vamanaṁ na virecanam || 4, 1 105 2
kāmaṁ tu payasā tasya nirūhair vā haren malān | 4, 1 106 1
kṣīrocitasya prakṣīṇaśleṣmaṇo dāhatṛḍvataḥ || 4, 1 106 2
kṣīraṁ pittānilārtasya pathyam apyatisāriṇaḥ | 4, 1 107 1
tad vapur laṅghanottaptaṁ pluṣṭaṁ vanam ivāgninā || 4, 1 107 2
divyāmbu jīvayet tasya jvaraṁ cāśu niyacchati | 4, 1 108 1
saṁskṛtaṁ śītam uṣṇaṁ vā tasmāddhāroṣṇam eva vā || 4, 1 108 2
vibhajya kāle yuñjīta jvariṇaṁ hantyato 'nyathā | 4, 1 109 1
payaḥ saśuṇṭhīkharjūramṛdvīkāśarkarāghṛtam || 4, 1 109 2
śṛtaśītaṁ madhuyutaṁ tṛḍdāhajvaranāśanam | 4, 1 110 1
tadvad drākṣābalāyaṣṭīśārivākaṇacandanaiḥ || 4, 1 110 2
caturguṇenāmbhasā vā pippalyā vā śṛtaṁ pibet | 4, 1 111 1
kāsācchvāsācchiraḥśūlāt pārśvaśūlāccirajvarāt || 4, 1 111 2
mucyate jvaritaḥ pītvā pañcamūlīśṛtaṁ payaḥ | 4, 1 112 1
śṛtam eraṇḍamūlena bālabilvena vā jvarāt || 4, 1 112 2
dhāroṣṇaṁ vā payaḥ pītvā vibaddhānilavarcasaḥ | 4, 1 113 1
saraktapicchātisṛteḥ satṛṭśūlapravāhikāt || 4, 1 113 2
siddhaṁ śuṇṭhībalāvyāghrīgokaṇṭakaguḍaiḥ payaḥ | 4, 1 114 1
śophamūtraśakṛdvātavibandhajvarakāsajit || 4, 1 114 2
vṛścīvabilvavarṣābhūsādhitaṁ jvaraśophanut | 4, 1 115 1
śiṁśipāsārasiddhaṁ ca kṣīram āśu jvarāpaham || 4, 1 115 2
nirūhas tu balaṁ vahniṁ vijvaratvaṁ mudaṁ rucim | 4, 1 116 1
doṣe yuktaḥ karotyāśu pakve pakvāśayaṁ gate || 4, 1 116 2
pittaṁ vā kaphapittaṁ vā pakvāśayagataṁ haret | 4, 1 117 1
sraṁsanaṁ trīn api malān vastiḥ pakvāśayāśrayān || 4, 1 117 2
prakṣīṇakaphapittasya trikapṛṣṭhakaṭīgrahe | 4, 1 118 1
dīptāgner baddhaśakṛtaḥ prayuñjītānuvāsanam || 4, 1 118 2
paṭolanimbacchadanakaṭukācaturaṅgulaiḥ | 4, 1 119 1
sthirābalāgokṣurakamadanośīravālakaiḥ || 4, 1 119 2
payasyardhodake kvāthaṁ kṣīraśeṣaṁ vimiśritam | 4, 1 120 1
kalkitair mustamadanakṛṣṇāmadhukavatsakaiḥ || 4, 1 120 2
vastiṁ madhughṛtābhyāṁ ca pīḍayej jvaranāśanam | 4, 1 121 1
catasraḥ parṇinīr yaṣṭīphalośīranṛpadrumān || 4, 1 121 2
kvāthayet kalkayed yaṣṭīśatāhvāphalinīphalam | 4, 1 122 1
mustaṁ ca vastiḥ saguḍakṣaudrasarpir jvarāpahaḥ || 4, 1 122 2
jīvantīṁ madanaṁ medāṁ pippalīṁ madhukaṁ vacām | 4, 1 123 1
ṛddhiṁ rāsnāṁ balāṁ bilvaṁ śatapuṣpāṁ śatāvarīm || 4, 1 123 2
piṣṭvā kṣīraṁ jalaṁ sarpis tailaṁ caikatra sādhitam | 4, 1 124 1
jvare 'nuvāsanaṁ dadyād yathāsnehaṁ yathāmalam || 4, 1 124 2
ye ca siddhiṣu vakṣyante vastayo jvaranāśanāḥ | 4, 1 125 1
śiroruggauravaśleṣmaharam indriyabodhanam || 4, 1 125 2
jīrṇajvare rucikaraṁ dadyān nasyaṁ virecanam | 4, 1 126 1
snaihikaṁ śūnyaśiraso dāhārte pittanāśanam || 4, 1 126 2
dhūmagaṇḍūṣakavaḍān yathādoṣaṁ ca kalpayet | 4, 1 127 1
pratiśyāyāsyavairasyaśiraḥkaṇṭhāmayāpahān || 4, 1 127 2
arucau mātuluṅgasya kesaraṁ sājyasaindhavam | 4, 1 128 1
dhātrīdrākṣāsitānāṁ vā kalkam āsyena dhārayet || 4, 1 128 2
yathopaśayasaṁsparśān śītoṣṇadravyakalpitān | 4, 1 129 1
abhyaṅgālepasekādīñ jvare jīrṇe tvagāśrite || 4, 1 129 2
kuryād añjanadhūmāṁśca tathaivāgantuje 'pi tān | 4, 1 130 1
dāhe sahasradhautena sarpiṣābhyaṅgam ācaret || 4, 1 130 2
sūtroktaiśca gaṇais tais tair madhurāmlakaṣāyakaiḥ | 4, 1 131 1
dūrvādibhir vā pittaghnaiḥ śodhanādigaṇoditaiḥ || 4, 1 131 2
śītavīryair himasparśaiḥ kvāthakalkīkṛtaiḥ pacet | 4, 1 132 1
tailaṁ sakṣīram abhyaṅgāt sadyo dāhajvarāpaham || 4, 1 132 2
śiro gātraṁ ca taireva nātipiṣṭaiḥ pralepayet | 4, 1 133 1
tatkvāthena parīṣekam avagāhaṁ ca yojayet || 4, 1 133 2
tathāranālasalilakṣīraśuktaghṛtādibhiḥ | 4, 1 134 1
kapitthamātuluṅgāmlavidārīlodhradāḍimaiḥ || 4, 1 134 2
badarīpallavotthena phenenāriṣṭakasya vā | 4, 1 135 1
lipte 'ṅge dāharuṅmohāśchardis tṛṣṇā ca śāmyati || 4, 1 135 2
yo varṇitaḥ pittaharo doṣopakramaṇe kramaḥ | 4, 1 136 1
taṁ ca śīlayataḥ śīghraṁ sadāho naśyati jvaraḥ || 4, 1 136 2
vīryoṣṇairuṣṇasaṁsparśais tagarāgurukuṅkumaiḥ | 4, 1 137 1
kuṣṭhasthauṇeyaśaileyasaralāmaradārubhiḥ || 4, 1 137 2
nakharāsnāpuravacācaṇḍailādvayacorakaiḥ | 4, 1 138 1
pṛthvīkāśigrusurasāhiṁsrādhyāmakasarṣapaiḥ || 4, 1 138 2
daśamūlāmṛtairaṇḍadvayapattūrarohiṣaiḥ | 4, 1 139 1
tamālapattrabhūtīkaśallakīdhānyadīpyakaiḥ || 4, 1 139 2
miśimāṣakulatthāgniprakīryānākulīdvayaiḥ | 4, 1 140 1
anyaiśca tadvidhair dravyaiḥ śīte tailaṁ jvare pacet || 4, 1 140 2
kvathitaiḥ kalkitair yuktaiḥ surāsauvīrakādibhiḥ | 4, 1 141 1
tenābhyañjyāt sukhoṣṇena taiḥ supiṣṭaiśca lepayet || 4, 1 141 2
kavoṣṇais taiḥ parīṣekam avagāhaṁ ca kalpayet | 4, 1 142 1
kevalairapi tadvacca śuktagomūtramastubhiḥ || 4, 1 142 2
āragvadhādivargaṁ ca pānābhyañjanalepane | 4, 1 143 1
dhūpān agurujān yāṁśca vakṣyante viṣamajvare || 4, 1 143 2
agnyanagnikṛtān svedān svedi bheṣajabhojanam | 4, 1 144 1
garbhabhūveśmaśayanaṁ kuthakambalarallakān || 4, 1 144 2
nirdhūmadīptairaṅgārair hasantīśca hasantikāḥ | 4, 1 145 1
madyaṁ satryūṣaṇaṁ takraṁ kulatthavrīhikodravān || 4, 1 145 2
saṁśīlayed vepathumān yaccānyad api pittalam | 4, 1 146 1
dayitāḥ stanaśālinyaḥ pīnā vibhramabhūṣaṇāḥ || 4, 1 146 2
yauvanāsavamattāśca tam āliṅgeyur aṅganāḥ | 4, 1 147 1
vītaśītaṁ ca vijñāya tās tato 'panayet punaḥ || 4, 1 147 2
vardhanenaikadoṣasya kṣapaṇenocchritasya vā | 4, 1 148 1
kaphasthānānupūrvyā vā tulyakakṣāñ jayen malān || 4, 1 148 2
saṁnipātajvarasyānte karṇamūle sudāruṇaḥ | 4, 1 149 1
śophaḥ saṁjāyate yena kaścid eva vimucyate || 4, 1 149 2
raktāvasecanaiḥ śīghraṁ sarpiḥpānaiśca taṁ jayet | 4, 1 150 1
pradehaiḥ kaphapittaghnair nāvanaiḥ kavaḍagrahaiḥ || 4, 1 150 2
śītoṣṇasnigdharūkṣādyair jvaro yasya na śāmyati | 4, 1 151 1
śākhānusārī tasyāśu muñced bāhvoḥ kramāt sirām || 4, 1 151 2
ayam eva vidhiḥ kāryo viṣame 'pi yathāyatham | 4, 1 152 1
jvare vibhajya vātādīn yaścānantaram ucyate || 4, 1 152 2
paṭolakaṭukāmustāprāṇadāmadhukaiḥ kṛtāḥ | 4, 1 153 1
tricatuḥpañcaśaḥ kvāthā viṣamajvaranāśanāḥ || 4, 1 153 2
yojayet triphalāṁ pathyāṁ guḍūcīṁ pippalīṁ pṛthak | 4, 1 154 1
tais tair vidhānaiḥ saguḍaṁ bhallātakam athāpi vā || 4, 1 154 2
laṅghanaṁ bṛṁhaṇaṁ vādau jvarāgamanavāsare | 4, 1 155 1
prātaḥ satailaṁ laśunaṁ prāgbhaktaṁ vā tathā ghṛtam || 4, 1 155 2
jīrṇaṁ tadvad dadhi payas takraṁ sarpiśca ṣaṭpalam | 4, 1 156 1
kalyāṇakaṁ pañcagavyaṁ tiktākhyaṁ vṛṣasādhitam || 4, 1 156 2
triphalākolatarkārīkvāthe dadhnā śṛtaṁ ghṛtam | 4, 1 157 1
tilvakatvakkṛtāvāpaṁ viṣamajvarajit param || 4, 1 157 2
surāṁ tīkṣṇaṁ ca yan madyaṁ śikhitittiridakṣajam | 4, 1 158 1
māṁsaṁ medyoṣṇavīryaṁ ca sahānnena prakāmataḥ || 4, 1 158 2
sevitvā tadahaḥ svapyād athavā punarullikhet | 4, 1 159 1
sarpiṣo mahatīṁ mātrāṁ pītvā vā chardayet punaḥ || 4, 1 159 2
nīlinīm ajagandhāṁ ca trivṛtāṁ kaṭurohiṇīm | 4, 1 160 1
pibej jvarasyāgamane snehasvedopapāditaḥ || 4, 1 160 2
manohvā saindhavaṁ kṛṣṇā tailena nayanāñjanam | 4, 1 161 1
yojyaṁ hiṅgusamā vyāghrīvasā nasyaṁ sasaindhavam || 4, 1 161 2
purāṇasarpiḥ siṁhasya vasā tadvat sasaindhavā | 4, 1 162 1
palaṅkaṣā nimbapattraṁ vacā kuṣṭhaṁ harītakī || 4, 1 162 2
sarṣapāḥ sayavāḥ sarpir dhūpo viḍ vā biḍālajā | 4, 1 163 1
puradhyāmavacāsarjanimbārkāgurudārubhiḥ || 4, 1 163 2
dhūpo jvareṣu sarveṣu kāryo 'yam aparājitaḥ | 4, 1 164 1
dhūpanasyāñjanottrāsā ye coktāścittavaikṛte || 4, 1 164 2
daivāśrayaṁ ca bhaiṣajyaṁ jvarān sarvān vyapohati | 4, 1 165 1
viśeṣād viṣamān prāyas te hyāgantvanubandhajāḥ || 4, 1 165 2
yathāsvaṁ ca sirāṁ vidhyed aśāntau viṣamajvare | 4, 1 166 1
kevalānilavīsarpavisphoṭābhihatajvare || 4, 1 166 2
sarpiḥpānahimālepasekamāṁsarasāśanam | 4, 1 167 1
kuryād yathāsvam uktaṁ ca raktamokṣādi sādhanam || 4, 1 167 2
grahotthe bhūtavidyoktaṁ balimantrādi sādhanam | 4, 1 168 1
oṣadhigandhaje pittaśamanaṁ viṣajid viṣe || 4, 1 168 2
iṣṭairarthair manojñaiśca yathādoṣaśamena ca | 4, 1 169 1
hitāhitavivekaiśca jvaraṁ krodhādijaṁ jayet || 4, 1 169 2
krodhajo yāti kāmena śāntiṁ krodhena kāmajaḥ | 4, 1 170 1
bhayaśokodbhavau tābhyāṁ bhīśokābhyāṁ tathetarau || 4, 1 170 2
śāpātharvaṇamantrotthe vidhir daivavyapāśrayaḥ | 4, 1 171 1
te jvarāḥ kevalāḥ pūrvaṁ vyāpyante 'nantaram malaiḥ || 4, 1 171 2
tasmād doṣānusāreṇa teṣvāhārādi kalpayet | 4, 1 172 1
na hi jvaro 'nubadhnāti mārutādyair vinā kṛtaḥ || 4, 1 172 2
jvarakālasmṛtiṁ cāsya hāribhir viṣayair haret | 4, 1 173 1
karuṇārdraṁ manaḥ śuddhaṁ sarvajvaravināśanam || 4, 1 173 2
tyajed ā balalābhācca vyāyāmasnānamaithunam | 4, 1 174 1
gurvasātmyavidāhyannaṁ yaccānyaj jvarakāraṇam || 4, 1 174 2
na vijvaro 'pi sahasā sarvānnīno bhavet tathā | 4, 1 175 1
nivṛtto 'pi jvaraḥ śīghraṁ vyāpādayati durbalam || 4, 1 175 2
sadyaḥ prāṇaharo yasmāt tasmāt tasya viśeṣataḥ | 4, 1 176 1
tasyāṁ tasyām avasthāyāṁ tat tat kuryād bhiṣagjitam || 4, 1 176 2
oṣadhayo maṇayaśca sumantrāḥ sādhugurudvijadaivatapūjāḥ | 4, 1 177 1
prītikarā manaso viṣayāśca ghnantyapi viṣṇukṛtaṁ jvaram ugram || 4, 1 177 2
athāto raktapittacikitsitaṁ vyākhyāsyāmaḥ | 4, 2 1 1
iti ha smāhur ātreyādayo maharṣayaḥ | 4, 2 1 2
ūrdhvagaṁ balino 'vegam ekadoṣānugaṁ navam | 4, 2 1 3
raktapittaṁ sukhe kāle sādhayen nirupadravam || 4, 2 1 4
adhogaṁ yāpayed raktaṁ yacca doṣadvayānugam | 4, 2 2 1
śāntaṁ śāntaṁ punaḥ kupyan mārgān mārgāntaraṁ ca yat || 4, 2 2 2
atipravṛttaṁ mandāgnes tridoṣaṁ dvipathaṁ tyajet | 4, 2 3 1
jñātvā nidānam ayanaṁ malāvanubalau balam || 4, 2 3 2
deśakālādyavasthāṁ ca raktapitte prayojayet | 4, 2 4 1
laṅghanaṁ bṛṁhaṇaṁ vādau śodhanaṁ śamanaṁ tathā || 4, 2 4 2
saṁtarpaṇotthaṁ balino bahudoṣasya sādhayet | 4, 2 5 1
ūrdhvabhāgaṁ virekeṇa vamanena tvadhogatam || 4, 2 5 2
śamanair bṛṁhaṇaiścānyal laṅghyabṛṁhyān avekṣya ca | 4, 2 6 1
ūrdhvaṁ pravṛtte śamanau rasau tiktakaṣāyakau || 4, 2 6 2
upavāsaśca niḥśuṇṭhīṣaḍaṅgodakapāyinaḥ | 4, 2 7 1
adhoge raktapitte tu bṛṁhaṇo madhuro rasaḥ || 4, 2 7 2
ūrdhvage tarpaṇaṁ yojyaṁ prāk ca peyā tvadhogate | 4, 2 8 1
aśnato balino 'śuddhaṁ na dhāryaṁ taddhi rogakṛt || 4, 2 8 2
dhārayed anyathā śīghram agnivacchīghrakāri tat | 4, 2 9 1
trivṛcchyāmākaṣāyeṇa kalkena ca saśarkaram || 4, 2 9 2
sādhayed vidhival lehaṁ lihyāt pāṇitalaṁ tataḥ | 4, 2 10 1
trivṛtā triphalā śyāmā pippalī śarkarā madhu || 4, 2 10 2
modakaḥ saṁnipātordhvaraktaśophajvarāpahaḥ | 4, 2 11 1
trivṛt samasitā tadvat pippalīpādasaṁyutā || 4, 2 11 2
vamanaṁ phalasaṁyuktaṁ tarpaṇaṁ sasitāmadhu | 4, 2 12 1
sasitaṁ vā jalaṁ kṣaudrayuktaṁ vā madhukodakam || 4, 2 12 2
kṣīraṁ vā rasam ikṣor vā śuddhasyānantaro vidhiḥ | 4, 2 13 1
yathāsvaṁ manthapeyādiḥ prayojyo rakṣatā balam || 4, 2 13 2
mantho jvarokto drākṣādiḥ pittaghnair vā phalaiḥ kṛtaḥ | 4, 2 14 1
madhukharjūramṛdvīkāparūṣakasitāmbhasā || 4, 2 14 2
mantho vā pañcasāreṇa saghṛtair lājasaktubhiḥ | 4, 2 15 1
dāḍimāmalakāmlo vā mandāgnyamlābhilāṣiṇām || 4, 2 15 2
kamalotpalakiñjalkapṛśniparṇīpriyaṅgukāḥ | 4, 2 16 1
uśīraṁ śabaraṁ lodhraṁ śṛṅgaveraṁ kucandanam || 4, 2 16 2
hrīveraṁ dhātakīpuṣpaṁ bilvamadhyaṁ durālabhā | 4, 2 17 1
ardhārdhair vihitāḥ peyā vakṣyante pādayaugikāḥ || 4, 2 17 2
bhūnimbasevyajaladā masūrāḥ pṛśniparṇyapi | 4, 2 18 1
vidārigandhā mudgāśca balā sarpir hareṇukāḥ || 4, 2 18 2
jāṅgalāni ca māṁsāni śītavīryāṇi sādhayet | 4, 2 19 1
pṛthak pṛthag jale teṣāṁ yavāgūḥ kalpayed rase || 4, 2 19 2
śītāḥ saśarkarākṣaudrās tadvan māṁsarasān api | 4, 2 20 1
īṣadamlān anamlān vā ghṛtabhṛṣṭān saśarkarān || 4, 2 20 2
śūkaśimbībhavaṁ dhānyaṁ rakte śākaṁ ca śasyate | 4, 2 21 1
annasvarūpavijñāne yad uktaṁ laghuśītalam || 4, 2 21 2
pūrvoktam ambu pānīyaṁ pañcamūlena vā śṛtam | 4, 2 22 1
laghunā śṛtaśītaṁ vā madhvambho vā phalāmbu vā || 4, 2 22 2
śaśaḥ savāstukaḥ śasto vibandhe tittiriḥ punaḥ | 4, 2 23 1
udumbarasya niryūhe sādhito mārute 'dhike || 4, 2 23 2
plakṣasya barhiṇas tadvan nyagrodhasya ca kukkuṭaḥ | 4, 2 24 1
yat kiṁcid raktapittasya nidānaṁ tacca varjayet || 4, 2 24 2
vāsārasena phalinīmṛllodhrāñjanamākṣikam | 4, 2 25 1
pittāsṛk śamayet pītaṁ niryāso vāṭarūṣakāt || 4, 2 25 2
śarkarāmadhusaṁyuktaḥ kevalo vā śṛto 'pi vā | 4, 2 26 1
vṛṣaḥ sadyo jayatyasraṁ sa hyasya param auṣadham || 4, 2 26 2
paṭolamālatīnimbacandanadvayapadmakam | 4, 2 27 1
lodhro vṛṣas taṇḍulīyaḥ kṛṣṇā mṛn madayantikā || 4, 2 27 2
śatāvarī gopakanyā kākolyau madhuyaṣṭikā | 4, 2 28 1
raktapittaharāḥ kvāthās trayaḥ samadhuśarkarāḥ || 4, 2 28 2
palāśavalkakvātho vā suśītaḥ śarkarānvitaḥ | 4, 2 29 1
lihyād vā madhusarpirbhyāṁ gavāśvaśakṛto rasam || 4, 2 29 2
sakṣaudraṁ grathite rakte lihyāt pārāvatācchakṛt | 4, 2 30 1
atiniḥsrutaraktaśca kṣaudreṇa rudhiraṁ pibet || 4, 2 30 2
jāṅgalaṁ bhakṣayed vājam āmaṁ pittayutaṁ yakṛt | 4, 2 31 1
candanośīrajaladalājamudgakaṇāyavaiḥ || 4, 2 31 2
balājale paryuṣitaiḥ kaṣāyo raktapittahā | 4, 2 32 1
prasādaścandanāmbhojasevyamṛdbhṛṣṭaloṣṭajaḥ || 4, 2 32 2
suśītaḥ sasitākṣaudraḥ śoṇitātipravṛttijit | 4, 2 33 1
āpothya vā nave kumbhe plāvayed ikṣugaṇḍikāḥ || 4, 2 33 2
sthitaṁ tad guptam ākāśe rātriṁ prātaḥ srutaṁ jalam | 4, 2 34 1
madhumad vikacāmbhojakṛtottaṁsaṁ ca tadguṇam || 4, 2 34 2
ye ca pittajvare coktāḥ kaṣāyās tāṁśca yojayet | 4, 2 35 1
kaṣāyair vividhairebhir dīpte 'gnau vijite kaphe || 4, 2 35 2
raktapittaṁ na cecchāmyet tatra vātolbaṇe payaḥ | 4, 2 36 1
yuñjyācchāgaṁ śṛtaṁ tadvad gavyaṁ pañcaguṇe 'mbhasi || 4, 2 36 2
pañcamūlena laghunā śṛtaṁ vā sasitāmadhu | 4, 2 37 1
jīvakarṣabhakadrākṣābalāgokṣuranāgaraiḥ || 4, 2 37 2
pṛthak pṛthak śṛtaṁ kṣīraṁ saghṛtaṁ sitayāthavā | 4, 2 38 1
gokaṇṭakābhīruśṛtaṁ parṇinībhis tathā payaḥ || 4, 2 38 2
hantyāśu raktaṁ sarujaṁ viśeṣān mūtramārgagam | 4, 2 39 1
viṇmārgage viśeṣeṇa hitaṁ mocarasena tu || 4, 2 39 2
vaṭaprarohaiḥ śuṅgair vā śuṇṭhyudīcyotpalairapi | 4, 2 40 1
raktātīsāradurnāmacikitsāṁ cātra kalpayet || 4, 2 40 2
pītvā kaṣāyān payasā bhuñjīta payasaiva ca | 4, 2 41 1
kaṣāyayogairebhir vā vipakvaṁ pāyayed ghṛtam || 4, 2 41 2
samūlamastakaṁ kṣuṇṇaṁ vṛṣam aṣṭaguṇe 'mbhasi | 4, 2 42 1
paktvāṣṭāṁśāvaśeṣeṇa ghṛtaṁ tena vipācayet || 4, 2 42 2
tatpuṣpagarbhaṁ tacchītaṁ sakṣaudraṁ pittaśoṇitam | 4, 2 43 1
pittagulmajvaraśvāsakāsahṛdrogakāmalāḥ || 4, 2 43 2
timirabhramavīsarpasvarasādāṁśca nāśayet | 4, 2 44 1
palāśavṛntasvarase tadgarbhaṁ ca ghṛtaṁ pacet || 4, 2 44 2
sakṣaudraṁ tacca raktaghnaṁ tathaiva trāyamāṇayā | 4, 2 45 1
rakte sapicche sakaphe grathite kaṇṭhamārgage || 4, 2 45 2
lihyān mākṣikasarpirbhyāṁ kṣāram utpalanālajam | 4, 2 46 1
pṛthak pṛthak tathāmbhojareṇuśyāmāmadhūkajam || 4, 2 46 2
gudāgame viśeṣeṇa śoṇite vastiriṣyate | 4, 2 47 1
ghrāṇage rudhire śuddhe nāvanaṁ cānuṣecayet || 4, 2 47 2
kaṣāyayogān pūrvoktān kṣīrekṣvādirasāplutān | 4, 2 48 1
kṣīrādīn sasitāṁs toyaṁ kevalaṁ vā jalaṁ hitaṁ || 4, 2 48 2
raso dāḍimapuṣpāṇām āmrāsthnaḥ śādvalasya vā | 4, 2 49 1
kalpayecchītavargaṁ ca pradehābhyañjanādiṣu || 4, 2 49 2
yacca pittajvare proktaṁ bahirantaśca bheṣajam | 4, 2 50 1
raktapitte hitaṁ tacca kṣatakṣīṇe hitaṁ ca yat || 4, 2 50 2
athātaḥ kāsacikitsitaṁ vyākhyāsyāmaḥ | 4, 3 1 1
iti ha smāhur ātreyādayo maharṣayaḥ | 4, 3 1 2
kevalānilajaṁ kāsaṁ snehairādāvupācaret | 4, 3 1 3
vātaghnasiddhaiḥ snigdhaiśca peyāyūṣarasādibhiḥ || 4, 3 1 4
lehair dhūmais tathābhyaṅgasvedasekāvagāhanaiḥ | 4, 3 2 1
vastibhir baddhaviḍvātaṁ sapittaṁ tūrdhvabhaktikaiḥ || 4, 3 2 2
ghṛtaiḥ kṣīraiśca sakaphaṁ jayet snehavirecanaiḥ | 4, 3 3 1
guḍūcīkaṇṭakārībhyāṁ pṛthak triṁśatpalād rase || 4, 3 3 2
prasthaḥ siddho ghṛtād vātakāsanud vahnidīpanaḥ | 4, 3 4 1
kṣārarāsnāvacāhiṅgupāṭhāyaṣṭyāhvadhānyakaiḥ || 4, 3 4 2
dviśāṇaiḥ sarpiṣaḥ prasthaṁ pañcakolayutaiḥ pacet | 4, 3 5 1
daśamūlasya niryūhe pīto maṇḍānupāyinā || 4, 3 5 2
sa kāsaśvāsahṛtpārśvagrahaṇīrogagulmanut | 4, 3 6 1
droṇe 'pāṁ sādhayed rāsnādaśamūlaśatāvarīḥ || 4, 3 6 2
palonmitā dvikuḍavaṁ kulatthaṁ badaraṁ yavaṁ | 4, 3 7 1
tulārdhaṁ cājamāṁsasya tena sādhyaṁ ghṛtāḍhakam || 4, 3 7 2
samakṣīraṁ palāṁśaiśca jīvanīyaiḥ samīkṣya tat | 4, 3 8 1
prayuktaṁ vātarogeṣu pānanāvanavastibhiḥ || 4, 3 8 2
pañcakāsāñchiraḥkampaṁ yonivaṅkṣaṇavedanām | 4, 3 9 1
sarvāṅgaikāṅgarogāṁśca saplīhordhvānilāñ jayet || 4, 3 9 2
vidāryādigaṇakvāthakalkasiddhaṁ ca kāsajit | 4, 3 10 1
aśokabījakṣavakajantughnāñjanapadmakaiḥ || 4, 3 10 2
saviḍaiśca ghṛtaṁ siddhaṁ taccūrṇaṁ vā ghṛtaplutam | 4, 3 11 1
lihyāt payaścānupibed ājaṁ kāsātipīḍitaḥ || 4, 3 11 2
viḍaṅgaṁ nāgaraṁ rāsnā pippalī hiṅgu saindhavam | 4, 3 12 1
bhārgī kṣāraśca taccūrṇaṁ pibed vā ghṛtamātrayā || 4, 3 12 2
sakaphe 'nilaje kāse śvāsahidhmāhatāgniṣu | 4, 3 13 1
durālabhāṁ śṛṅgaveraṁ śaṭhīṁ drākṣāṁ sitopalām || 4, 3 13 2
lihyāt karkaṭaśṛṅgīṁ ca kāse tailena vātaje | 4, 3 14 1
duḥsparśāṁ pippalīṁ mustāṁ bhārgīṁ karkaṭakīṁ śaṭhīm || 4, 3 14 2
purāṇaguḍatailābhyāṁ cūrṇitānyavalehayet | 4, 3 15 1
tadvat sakṛṣṇāṁ śuṇṭhīṁ ca sabhārgīṁ tadvad eva ca || 4, 3 15 2
pibecca kṛṣṇāṁ koṣṇena salilena sasaindhavām | 4, 3 16 1
mastunā sasitāṁ śuṇṭhīṁ dadhnā vā kaṇareṇukām || 4, 3 16 2
pibed badaramajjño vā madirādadhimastubhiḥ | 4, 3 17 1
athavā pippalīkalkaṁ ghṛtabhṛṣṭaṁ sasaindhavam || 4, 3 17 2
kāsī sapīnaso dhūmaṁ snaihikaṁ vidhinā pibet | 4, 3 18 1
hidhmāśvāsoktadhūmāṁśca kṣīramāṁsarasāśanaḥ || 4, 3 18 2
grāmyānūpaudakaiḥ śāliyavagodhūmaṣaṣṭikān | 4, 3 19 1
rasair māṣātmaguptānāṁ yūṣair vā bhojayeddhitān || 4, 3 19 2
yavānīpippalībilvamadhyanāgaracitrakaiḥ | 4, 3 20 1
rāsnājājīpṛthakparṇīpalāśaśaṭhipauṣkaraiḥ || 4, 3 20 2
siddhāṁ snigdhāmlalavaṇāṁ peyām anilaje pibet | 4, 3 21 1
kaṭīhṛtpārśvakoṣṭhārtiśvāsahidhmāpraṇāśanīm || 4, 3 21 2
daśamūlarase tadvat pañcakolaguḍānvitām | 4, 3 22 1
pibet peyāṁ samatilāṁ kṣaireyīṁ vā sasaindhavām || 4, 3 22 2
mātsyakaukkuṭavārāhair māṁsair vā sājyasaindhavām | 4, 3 23 1
vāstuko vāyasīśākaṁ kāsaghnaḥ suniṣaṇṇakaḥ || 4, 3 23 2
kaṇṭakāryāḥ phalaṁ pattraṁ bālaṁ śuṣkaṁ ca mūlakam | 4, 3 24 1
snehās tailādayo bhakṣyāḥ kṣīrekṣurasagauḍikāḥ || 4, 3 24 2
dadhimastvāranālāmlaphalāmbumadirāḥ pibet | 4, 3 25 1
pittakāse tu sakaphe vamanaṁ sarpiṣā hitam || 4, 3 25 2
tathā madanakāśmaryamadhukakvathitair jalaiḥ | 4, 3 26 1
phalayaṣṭyāhvakalkair vā vidārīkṣurasāplutaiḥ || 4, 3 26 2
pittakāse tanukaphe trivṛtāṁ madhurair yutām | 4, 3 27 1
yuñjyād virekāya yutāṁ ghanaśleṣmaṇi tiktakaiḥ || 4, 3 27 2
hṛtadoṣo himaṁ svādu snigdhaṁ saṁsarjanaṁ bhajet | 4, 3 28 1
ghane kaphe tu śiśiraṁ rūkṣaṁ tiktopasaṁhitam || 4, 3 28 2
lehaḥ paitte sitādhātrīkṣaudradrākṣāhimotpalaiḥ | 4, 3 29 1
saghṛtaḥ sānile hitaḥ sakaphe sābdamaricaḥ || 4, 3 29 2
mṛdvīkārdhaśataṁ triṁśatpippalīḥ śarkarāpalam | 4, 3 30 1
lehayen madhunā gor vā kṣīrapasya śakṛdrasam || 4, 3 30 2
tvagelāvyoṣamṛdvīkāpippalīmūlapauṣkaraiḥ | 4, 3 31 1
lājamustāśaṭhīrāsnādhātrīphalavibhītakaiḥ || 4, 3 31 2
śarkarākṣaudrasarpirbhir leho hṛdrogakāsahā | 4, 3 32 1
madhurair jāṅgalarasair yavaśyāmākakodravāḥ || 4, 3 32 2
mudgādiyūṣaiḥ śākaiśca tiktakair mātrayā hitāḥ | 4, 3 33 1
ghanaśleṣmaṇi lehāśca tiktakā madhusaṁyutāḥ || 4, 3 33 2
śālayaḥ syus tanukaphe ṣaṣṭikāśca rasādibhiḥ | 4, 3 34 1
śarkarāmbho 'nupānārthaṁ drākṣekṣusvarasāḥ payaḥ || 4, 3 34 2
kākolībṛhatīmedādvayaiḥ savṛṣanāgaraiḥ | 4, 3 35 1
pittakāse rasakṣīrapeyāyūṣān prakalpayet || 4, 3 35 2
drākṣāṁ kaṇāṁ pañcamūlaṁ tṛṇākhyaṁ ca pacejjale | 4, 3 36 1
tena kṣīraṁ śṛtaṁ śītaṁ pibet samadhuśarkaram || 4, 3 36 2
sādhitāṁ tena peyāṁ vā suśītāṁ madhunānvitām | 4, 3 37 1
śaṭhīhrīverabṛhatīśarkarāviśvabheṣajam || 4, 3 37 2
piṣṭvā rasaṁ pibet pūtaṁ vastreṇa ghṛtamūrchitam | 4, 3 38 1
medāṁ vidārīṁ kākolīṁ svayaṅguptāphalaṁ balām || 4, 3 38 2
śarkarāṁ jīvakaṁ mudgamāṣaparṇyau durālabhām | 4, 3 39 1
kalkīkṛtya pacet sarpiḥ kṣīreṇāṣṭaguṇena tat || 4, 3 39 2
pānabhojanaleheṣu prayuktaṁ pittakāsajit | 4, 3 40 1
lihyād vā cūrṇam eteṣāṁ kaṣāyam athavā pibet || 4, 3 40 2
kaphakāsī pibed ādau surakāṣṭhāt pradīpitāt | 4, 3 41 1
snehaṁ parisrutaṁ vyoṣayavakṣārāvacūrṇitam || 4, 3 41 2
snigdhaṁ virecayed ūrdhvam adho mūrdhni ca yuktitaḥ | 4, 3 42 1
tīkṣṇair virekair balinaṁ saṁsargīṁ cāsya yojayet || 4, 3 42 2
yavamudgakulatthānnairuṣṇarūkṣaiḥ kaṭūtkaṭaiḥ | 4, 3 43 1
kāsamardakavārtākavyāghrīkṣārakaṇānvitaiḥ || 4, 3 43 2
dhānvabailarasaiḥ snehais tilasarṣapanimbajaiḥ | 4, 3 44 1
daśamūlāmbu gharmāmbu madyaṁ madhvambu vā pibet || 4, 3 44 2
mūlaiḥ pauṣkaraśamyākapaṭolaiḥ saṁsthitaṁ niśām | 4, 3 45 1
pibed vāri sahakṣaudraṁ kāleṣvannasya vā triṣu || 4, 3 45 2
pippalī pippalīmūlaṁ śṛṅgaveraṁ vibhītakam | 4, 3 46 1
śikhikukkuṭapicchānāṁ maṣī kṣāro yavodbhavaḥ || 4, 3 46 2
viśālā pippalīmūlaṁ trivṛtā ca madhudravāḥ | 4, 3 47 1
kaphakāsaharā lehās trayaḥ ślokārdhayojitāḥ || 4, 3 47 2
madhunā maricaṁ lihyān madhunaiva ca joṅgakam | 4, 3 48 1
pṛthag rasāṁśca madhunā vyāghrīvārtākabhṛṅgajān || 4, 3 48 2
kāsaghnasyāśvaśakṛtaḥ surasasyāsitasya ca | 4, 3 49 1
devadāruśaṭhīrāsnākarkaṭākhyādurālabhāḥ || 4, 3 49 2
pippalī nāgaraṁ mustaṁ pathyā dhātrī sitopalā | 4, 3 50 1
lājāḥ sitopalā sarpiḥ śṛṅgī dhātrīphalodbhavā || 4, 3 50 2
madhutailayutā lehās trayo vātānuge kaphe | 4, 3 51 1
dve pale dāḍimād aṣṭau guḍād vyoṣāt palatrayam || 4, 3 51 2
rocanaṁ dīpanaṁ svaryaṁ pīnasaśvāsakāsajit | 4, 3 52 1
guḍakṣāroṣaṇakaṇādāḍimaṁ śvāsakāsajit || 4, 3 52 2
kramāt paladvayārdhākṣakarṣārdhākṣapalonmitam | 4, 3 53 1
pibejjvaroktaṁ pathyādi saśṛṅgīkaṁ ca pācanam || 4, 3 53 2
athavā dīpyakatrivṛdviśālāghanapauṣkaram | 4, 3 54 1
sakaṇaṁ kvathitaṁ mūtre kaphakāsī jale 'pi vā || 4, 3 54 2
tailabhṛṣṭaṁ ca vaidehīkalkākṣaṁ sasitopalam | 4, 3 55 1
pāyayet kaphakāsaghnaṁ kulatthasalilāplutam || 4, 3 55 2
daśamūlāḍhake prasthaṁ ghṛtasyākṣasamaiḥ pacet | 4, 3 56 1
puṣkarāhvaśaṭhībilvasurasāvyoṣahiṅgubhiḥ || 4, 3 56 2
peyānupānaṁ tat sarvavātaśleṣmāmayāpaham | 4, 3 57 1
nirguṇḍīpattraniryāsasādhitaṁ kāsajid ghṛtam | 4, 3 57 2
ghṛtaṁ rase viḍaṅgānāṁ vyoṣagarbhaṁ ca sādhitam || 4, 3 57 3
punarnavaśivāṭikāsaralakāsamardāmṛtāpaṭolabṛhatīphaṇijjakarasaiḥ payaḥsaṁyutaiḥ | 4, 3 58 1
ghṛtaṁ trikaṭunā ca siddham upayujya saṁjāyate na kāsaviṣamajvarakṣayagudāṅkurebhyo bhayam || 4, 3 58 2
samūlaphalapattrāyāḥ kaṇṭakāryā rasāḍhake || 4, 3 59 1
ghṛtaprasthaṁ balāvyoṣaviḍaṅgaśaṭhidāḍimaiḥ | 4, 3 60 1
sauvarcalayavakṣāramūlāmalakapauṣkaraiḥ || 4, 3 60 2
vṛścīvabṛhatīpathyāyavānīcitrakarddhibhiḥ | 4, 3 61 1
mṛdvīkācavyavarṣābhūdurālabhāmlavetasaiḥ || 4, 3 61 2
śṛṅgītāmalakībhārgīrāsnāgokṣurakaiḥ pacet | 4, 3 62 1
kalkais tat sarvakāseṣu śvāsahidhmāsu ceṣyate || 4, 3 62 2
kaṇṭakārīghṛtaṁ caitat kaphavyādhivināśanam | 4, 3 63 1
paced vyāghrītulāṁ kṣuṇṇāṁ vahe 'pām āḍhakasthite || 4, 3 63 2
kṣipet pūte tu saṁcūrṇya vyoṣarāsnāmṛtāgnikān | 4, 3 64 1
śṛṅgībhārgīghanagranthidhanvayāsān palārdhakān || 4, 3 64 2
sarpiṣaḥ ṣoḍaśapalaṁ catvāriṁśat palāni ca | 4, 3 65 1
matsyaṇḍikāyāḥ śuddhāyāḥ punaśca tad adhiśrayet || 4, 3 65 2
darvīlepini śīte ca pṛthag dvikuḍavaṁ kṣipet | 4, 3 66 1
pippalīnāṁ tavakṣīryā mākṣikasyānavasya ca || 4, 3 66 2
leho 'yaṁ gulmahṛdrogadurnāmaśvāsakāsajit | 4, 3 67 1
śamanaṁ ca pibeddhūmaṁ śodhanaṁ bahale kaphe || 4, 3 67 2
manaḥśilālamadhukamāṁsīmusteṅgudītvacaḥ | 4, 3 68 1
dhūmaṁ kāsaghnavidhinā pītvā kṣīraṁ pibed anu || 4, 3 68 2
niṣṭhyūtānte guḍayutaṁ koṣṇaṁ dhūmo nihanti saḥ | 4, 3 69 1
vātaśleṣmottarān kāsān acireṇa cirantanān || 4, 3 69 2
tamakaḥ kaphakāse tu syāccet pittānubandhajaḥ | 4, 3 70 1
pittakāsakriyāṁ tatra yathāvasthaṁ prayojayet || 4, 3 70 2
kaphānubandhe pavane kuryāt kaphaharāṁ kriyām | 4, 3 71 1
pittānubandhayor vātakaphayoḥ pittanāśinīm || 4, 3 71 2
vātaśleṣmātmake śuṣke snigdham ārdre virūkṣaṇam | 4, 3 72 1
kāse karma sapitte tu kaphaje tiktasaṁyutam || 4, 3 72 2
urasyantaḥkṣate sadyo lākṣāṁ kṣaudrayutāṁ pibet | 4, 3 73 1
kṣīreṇa śālīn jīrṇe 'dyāt kṣīreṇaiva saśarkarān || 4, 3 73 2
pārśvavastisaruk cālpapittāgnis tāṁ surāyutām | 4, 3 74 1
bhinnaviṭkaḥ samustātiviṣāpāṭhāṁ savatsakām || 4, 3 74 2
lākṣāṁ sarpir madhūcchiṣṭaṁ jīvanīyaṁ gaṇaṁ sitām | 4, 3 75 1
tvakkṣīrīṁ samitaṁ kṣīre paktvā dīptānalaḥ pibet || 4, 3 75 2
ikṣvārikābisagranthipadmakesaracandanaiḥ | 4, 3 76 1
śṛtaṁ payo madhuyutaṁ saṁdhānārthaṁ pibet kṣatī || 4, 3 76 2
yavānāṁ cūrṇam āmānāṁ kṣīre siddhaṁ ghṛtānvitam | 4, 3 77 1
jvaradāhe sitākṣaudrasaktūn vā payasā pibet || 4, 3 77 2
kāsavāṁstu pibet sarpir madhurauṣadhasādhitam | 4, 3 78 1
guḍodakaṁ vā kvathitaṁ sakṣaudramaricaṁ hitam || 4, 3 78 2
cūrṇam āmalakānāṁ vā kṣīre pakvaṁ ghṛtānvitam | 4, 3 79 1
rasāyanavidhānena pippalīr vā prayojayet || 4, 3 79 2
kāsī parvāsthiśūlī ca lihyāt saghṛtamākṣikāḥ | 4, 3 80 1
madhūkamadhukadrākṣātvakkṣīrīpippalībalāḥ || 4, 3 80 2
trijātam ardhakarṣāṁśaṁ pippalyardhapalaṁ sitā | 4, 3 81 1
drākṣā madhūkaṁ kharjūraṁ palāśaṁ ślakṣṇacūrṇitam || 4, 3 81 2
madhunā guṭikā ghnanti tā vṛṣyāḥ pittaśoṇitam | 4, 3 82 1
kāsaśvāsārucicchardimūrchāhidhmāmadabhramān || 4, 3 82 2
kṣatakṣayasvarabhraṁśaplīhaśoṣāḍhyamārutān | 4, 3 83 1
raktaniṣṭhīvahṛtpārśvarukpipāsājvarān api || 4, 3 83 2
varṣābhūśarkarāraktaśālitaṇḍulajaṁ rajaḥ | 4, 3 84 1
raktaṣṭhīvī pibet siddhaṁ drākṣārasapayoghṛtaiḥ || 4, 3 84 2
madhūkamadhukakṣīrasiddhaṁ vā taṇḍulīyakam | 4, 3 85 1
yathāsvaṁ mārgavisṛte rakte kuryācca bheṣajam || 4, 3 85 2
mūḍhavātas tvajāmedaḥ surābhṛṣṭaṁ sasaindhavam | 4, 3 86 1
kṣāmaḥ kṣīṇaḥ kṣatorasko mandanidro 'gnidīptimān || 4, 3 86 2
śṛtakṣīrasareṇādyāt saghṛtakṣaudraśarkaram | 4, 3 87 1
śarkarāyavagodhūmaṁ jīvakarṣabhakau madhu || 4, 3 87 2
śṛtakṣīrānupānaṁ vā lihyāt kṣīṇaḥ kṣataḥ kṛśaḥ | 4, 3 88 1
kravyātpiśitaniryūhaṁ ghṛtabhṛṣṭaṁ pibecca saḥ || 4, 3 88 2
pippalīkṣaudrasaṁyuktaṁ māṁsaśoṇitavardhanam | 4, 3 89 1
nyagrodhodumbarāśvatthaplakṣaśālapriyaṅgubhiḥ || 4, 3 89 2
tālamastakajambūtvakpriyālaiśca sapadmakaiḥ | 4, 3 90 1
sāśvakarṇaiḥ śṛtāt kṣīrād adyāj jātena sarpiṣā || 4, 3 90 2
śālyodanaṁ kṣatoraskaḥ kṣīṇaśukrabalendriyaḥ | 4, 3 91 1
vātapittārdite 'bhyaṅgo gātrabhede ghṛtair mataḥ || 4, 3 91 2
tailaiścānilarogaghnaiḥ pīḍite mātariśvanā | 4, 3 92 1
hṛtpārśvārtiṣu pānaṁ syājjīvanīyasya sarpiṣaḥ || 4, 3 92 2
kuryād vā vātarogaghnaṁ pittaraktāvirodhi yat | 4, 3 93 1
yaṣṭyāhvanāgabalayoḥ kvāthe kṣīrasame ghṛtam || 4, 3 93 2
payasyāpippalīvāṁśīkalkaiḥ siddhaṁ kṣate hitam | 4, 3 94 1
jīvanīyo gaṇaḥ śuṇṭhī varī vīrā punarnavā || 4, 3 94 2
balābhārgīsvaguptarddhiśaṭhītāmalakīkaṇāḥ | 4, 3 95 1
śṛṅgāṭakaṁ payasyā ca pañcamūlaṁ ca yallaghu || 4, 3 95 2
drākṣākṣoṭādi ca phalaṁ madhurasnigdhabṛṁhaṇam | 4, 3 96 1
taiḥ pacet sarpiṣaḥ prasthaṁ karṣāṁśaiḥ ślakṣṇakalkitaiḥ || 4, 3 96 2
kṣīradhātrīvidārīkṣuchāgamāṁsarasānvitam | 4, 3 97 1
prasthārdhaṁ madhunaḥ śīte śarkarārdhatulārajaḥ || 4, 3 97 2
palārdhakaṁ ca maricatvagelāpattrakesaram | 4, 3 98 1
vinīya prasṛtaṁ tasmāllihyān mātrāṁ yathābalam || 4, 3 98 2
amṛtaprāśam ityetan narāṇām amṛtaṁ ghṛtam | 4, 3 99 1
sudhāmṛtarasaṁ prāśyaṁ kṣīramāṁsarasāśinā || 4, 3 99 2
naṣṭaśukrakṣatakṣīṇadurbalavyādhikarśitān | 4, 3 100 1
strīprasaktān kṛśān varṇasvarahīnāṁśca bṛṁhayet || 4, 3 100 2
kāsahidhmājvaraśvāsadāhatṛṣṇāsrapittanut | 4, 3 101 1
putradaṁ chardimūrchāhṛdyonimūtrāmayāpaham || 4, 3 101 2
śvadaṁṣṭrośīramañjiṣṭhābalākāśmaryakaṭtṛṇam | 4, 3 102 1
darbhamūlaṁ pṛthakparṇīṁ palāśarṣabhakau sthirām || 4, 3 102 2
pālikāni pacet teṣāṁ rase kṣīracaturguṇe | 4, 3 103 1
kalkaiḥ svaguptājīvantīmedarṣabhakajīvakaiḥ || 4, 3 103 2
śatāvaryṛddhimṛdvīkāśarkarāśrāvaṇībisaiḥ | 4, 3 104 1
prasthaḥ siddho ghṛtād vātapittahṛdrogaśūlanut || 4, 3 104 2
mūtrakṛcchrapramehārśaḥkāsaśoṣakṣayāpahaḥ | 4, 3 105 1
dhanuḥstrīmadyabhārādhvakhinnānāṁ balamāṁsadaḥ || 4, 3 105 2
madhukāṣṭapaladrākṣāprasthakvāthe paced ghṛtam | 4, 3 106 1
pippalyaṣṭapale kalke prasthaṁ siddhe ca śītale || 4, 3 106 2
pṛthag aṣṭapalaṁ kṣaudraśarkarābhyāṁ vimiśrayet | 4, 3 107 1
samasaktu kṣatakṣīṇaraktagulmeṣu taddhitam || 4, 3 107 2
dhātrīphalavidārīkṣujīvanīyarasād ghṛtāt | 4, 3 108 1
gavyājayośca payasoḥ prasthaṁ prasthaṁ vipācayet || 4, 3 108 2
siddhaśīte sitākṣaudraṁ dviprasthaṁ vinayet tataḥ | 4, 3 109 1
yakṣmāpasmārapittāsṛkkāsamehakṣayāpaham || 4, 3 109 2
vayaḥsthāpanam āyuṣyaṁ māṁsaśukrabalapradam | 4, 3 110 1
ghṛtaṁ tu pitte 'bhyadhike lihyād vāte 'dhike pibet || 4, 3 110 2
līḍhaṁ nirvāpayet pittam alpatvāddhanti nānalam | 4, 3 111 1
ākrāmatyanilaṁ pītam ūṣmāṇaṁ niruṇaddhi ca || 4, 3 111 2
kṣāmakṣīṇakṛśāṅgānām etānyeva ghṛtāni tu | 4, 3 112 1
tvakkṣīrīśarkarālājacūrṇaiḥ styānāni yojayet || 4, 3 112 2
sarpirguḍān samadhvaṁśān kṛtvā dadyāt payo 'nu ca | 4, 3 113 1
reto vīryaṁ balaṁ puṣṭiṁ tairāśutaram āpnuyāt || 4, 3 113 2
vītatvagasthikūṣmāṇḍatulāṁ svinnāṁ punaḥ pacet | 4, 3 114 1
ghaṭṭayan sarpiṣaḥ prasthe kṣaudravarṇe 'tra ca kṣipet || 4, 3 114 2
khaṇḍācchataṁ kaṇāśuṇṭhyor dvipalaṁ jīrakād api | 4, 3 115 1
trijātadhānyamaricaṁ pṛthag ardhapalāṁśakam || 4, 3 115 2
avatāritaśīte ca dattvā kṣaudraṁ ghṛtārdhakam | 4, 3 116 1
khajenāmathya ca sthāpyaṁ tan nihantyupayojitam || 4, 3 116 2
kāsahidhmājvaraśvāsaraktapittakṣatakṣayān | 4, 3 117 1
uraḥsaṁdhānajananaṁ medhāsmṛtibalapradam || 4, 3 117 2
aśvibhyāṁ vihitaṁ hṛdyaṁ kūṣmāṇḍakarasāyanam | 4, 3 118 1
piben nāgabalāmūlasyārdhakarṣābhivardhitam || 4, 3 118 2
palaṁ kṣīrayutaṁ māsaṁ kṣīravṛttiranannabhuk | 4, 3 119 1
eṣa prayogaḥ puṣṭyāyurbalavarṇakaraḥ param || 4, 3 119 2
maṇḍūkaparṇyāḥ kalpo 'yaṁ yaṣṭyā viśvauṣadhasya ca | 4, 3 120 1
pādaśeṣaṁ jaladroṇe pacen nāgabalātulām || 4, 3 120 2
tena kvāthena tulyāṁśaṁ ghṛtaṁ kṣīraṁ ca sādhayet | 4, 3 121 1
palārdhikaiścātibalābalāyaṣṭīpunarnavaiḥ || 4, 3 121 2
prapauṇḍarīkakāśmaryapriyālakapikacchubhiḥ | 4, 3 122 1
aśvagandhāsitābhīrumedāyugmatrikaṇṭakaiḥ || 4, 3 122 2
kākolīkṣīrakākolīkṣīraśuklādvijīrakaiḥ | 4, 3 123 1
mṛṇālabisakharjūraśṛṅgāṭakakaserukaiḥ || 4, 3 123 2
etan nāgabalāsarpiḥ pittaraktakṣatakṣayān | 4, 3 124 1
jayet tṛḍbhramadāhāṁśca balapuṣṭikaraṁ param || 4, 3 124 2
varṇyam āyuṣyam ojasyaṁ valīpalitanāśanam | 4, 3 125 1
upayujya ca ṣaṇ māsān vṛddho 'pi taruṇāyate || 4, 3 125 2
dīpte 'gnau vidhireṣa syān mande dīpanapācanaḥ | 4, 3 126 1
yakṣmoktaḥ kṣatināṁ śasto grāhī śakṛti tu drave || 4, 3 126 2
daśamūlaṁ svayaṅguptāṁ śaṅkhapuṣpīṁ śaṭhīṁ balām | 4, 3 127 1
hastipippalyapāmārgapippalīmūlacitrakān || 4, 3 127 2
bhārgīṁ puṣkaramūlaṁ ca dvipalāṁśaṁ yavāḍhakam | 4, 3 128 1
harītakīśataṁ caikaṁ jalapañcāḍhake pacet || 4, 3 128 2
yavasvede kaṣāyaṁ taṁ pūtaṁ taccābhayāśatam | 4, 3 129 1
paced guḍatulāṁ dattvā kuḍavaṁ ca pṛthag ghṛtāt || 4, 3 129 2
tailāt sapippalīcūrṇāt siddhaśīte ca mākṣikāt | 4, 3 130 1
lehaṁ dve cābhaye nityam ataḥ khāded rasāyanāt || 4, 3 130 2
tad valīpalitaṁ hanyād varṇāyurbalavardhanam | 4, 3 131 1
pañcakāsān kṣayaṁ śvāsaṁ sahidhmaṁ viṣamajvaram || 4, 3 131 2
mehagulmagrahaṇyarśohṛdrogārucipīnasān | 4, 3 132 1
agastyavihitaṁ dhanyam idaṁ śreṣṭhaṁ rasāyanam || 4, 3 132 2
daśamūlaṁ balāṁ mūrvāṁ haridre pippalīdvayam | 4, 3 133 1
pāṭhāśvagandhāpāmārgasvaguptātiviṣāmṛtāḥ || 4, 3 133 2
bālabilvaṁ trivṛddantīmūlaṁ pattraṁ ca citrakāt | 4, 3 134 1
payasyāṁ kuṭajaṁ hiṁsrāṁ puṣpaṁ sāraṁ ca bījakāt || 4, 3 134 2
boṭasthavirabhallātavikaṅkataśatāvarīḥ | 4, 3 135 1
pūtikarañjaśamyākacandralekhāsahācaram || 4, 3 135 2
śaubhāñjanakanimbatvagikṣuraṁ ca palāṁśakam | 4, 3 136 1
pathyāsahasraṁ saśataṁ yavānāṁ cāḍhakadvayam || 4, 3 136 2
paced aṣṭaguṇe toye yavasvede 'vatārayet | 4, 3 137 1
pūte kṣipet sapathye ca tatra jīrṇaguḍāt tulām || 4, 3 137 2
tailājyadhātrīrasataḥ prasthaṁ prasthaṁ tataḥ punaḥ | 4, 3 138 1
adhiśrayen mṛdāvagnau darvīlepe 'vatārya ca || 4, 3 138 2
śīte prasthadvayaṁ kṣaudrāt pippalīkuḍavaṁ kṣipet | 4, 3 139 1
cūrṇīkṛtaṁ trijātācca tripalaṁ nikhanet tataḥ || 4, 3 139 2
dhānye purāṇakumbhasthaṁ māsaṁ khādecca pūrvavat | 4, 3 140 1
rasāyanaṁ vasiṣṭhoktam etat pūrvaguṇādhikam || 4, 3 140 2
svasthānāṁ niṣparīhāraṁ sarvartuṣu ca śasyate | 4, 3 141 1
pālikaṁ saindhavaṁ śuṇṭhī dve ca sauvarcalāt pale || 4, 3 141 2
kuḍavāṁśāni vṛkṣāmlaṁ dāḍimaṁ pattram ārjakāt | 4, 3 142 1
ekaikāṁ maricājājyor dhānyakād dve caturthike || 4, 3 142 2
śarkarāyāḥ palānyatra daśa dve ca pradāpayet | 4, 3 143 1
kṛtvā cūrṇam ato mātrām annapāneṣu dāpayet || 4, 3 143 2
rucyaṁ tad dīpanaṁ balyaṁ pārśvārtiśvāsakāsajit | 4, 3 144 1
ekāṁ ṣoḍaśikāṁ dhānyād dve dve cājājidīpyakāt || 4, 3 144 2
tābhyāṁ dāḍimavṛkṣāmle dvir dviḥ sauvarcalāt palam | 4, 3 145 1
śuṇṭhyāḥ karṣaṁ dadhitthasya madhyāt pañca palāni ca || 4, 3 145 2
taccūrṇaṁ ṣoḍaśapalaiḥ śarkarāyā vimiśrayet | 4, 3 146 1
ṣāḍavo 'yaṁ pradeyaḥ syād annapāneṣu pūrvavat || 4, 3 146 2
vidhiśca yakṣmavihito yathāvasthaṁ kṣate hitaḥ | 4, 3 147 1
nivṛtte kṣatadoṣe tu kaphe vṛddha uraḥ śiraḥ || 4, 3 147 2
dālyate kāsino yasya sa nā dhūmān pibed imān | 4, 3 148 1
dvimedādvibalāyaṣṭīkalkaiḥ kṣaume subhāvite || 4, 3 148 2
vartiṁ kṛtvā pibeddhūmaṁ jīvanīyaghṛtānupaḥ | 4, 3 149 1
manaḥśilāpalāśājagandhātvakkṣīrināgaraiḥ || 4, 3 149 2
tadvad evānupānaṁ tu śarkarekṣuguḍodakam | 4, 3 150 1
piṣṭvā manaḥśilāṁ tulyām ārdrayā vaṭaśuṅgayā || 4, 3 150 2
sasarpiṣkaṁ pibeddhūmaṁ tittiripratibhojanam | 4, 3 151 1
kṣayaje bṛṁhaṇaṁ pūrvaṁ kuryād agneśca vardhanam || 4, 3 151 2
bahudoṣāya sasnehaṁ mṛdu dadyād virecanam | 4, 3 152 1
śamyākena trivṛtayā mṛdvīkārasayuktayā || 4, 3 152 2
tilvakasya kaṣāyeṇa vidārīsvarasena ca | 4, 3 153 1
sarpiḥ siddhaṁ pibed yuktyā kṣīṇadeho viśodhanam || 4, 3 153 2
pitte kaphe dhātuṣu ca kṣīṇeṣu kṣayakāsavān | 4, 3 154 1
ghṛtaṁ karkaṭakīkṣīradvibalāsādhitaṁ pibet || 4, 3 154 2
vidārībhiḥ kadambair vā tālasasyaiśca sādhitam | 4, 3 155 1
ghṛtaṁ payaśca mūtrasya vaivarṇye kṛcchranirgame || 4, 3 155 2
śūne savedane meḍhre pāyau saśroṇivaṅkṣaṇe | 4, 3 156 1
ghṛtamaṇḍena laghunānuvāsyo miśrakeṇa vā || 4, 3 156 2
jāṅgalaiḥ pratibhuktasya vartakādyā bileśayāḥ | 4, 3 157 1
kramaśaḥ prasahās tadvat prayojyāḥ piśitāśinaḥ || 4, 3 157 2
auṣṇyāt pramāthibhāvācca srotobhyaścyāvayanti te | 4, 3 158 1
kaphaṁ śuddhaiśca taiḥ puṣṭiṁ kuryāt samyag vahan rasaḥ || 4, 3 158 2
cavikātriphalābhārgīdaśamūlaiḥ sacitrakaiḥ | 4, 3 159 1
kulatthapippalīmūlapāṭhākolayavair jale || 4, 3 159 2
śṛtair nāgaraduḥsparśāpippalīśaṭhipauṣkaraiḥ | 4, 3 160 1
piṣṭaiḥ karkaṭaśṛṅgyā ca samaiḥ sarpir vipācayet || 4, 3 160 2
siddhe 'smiṁścūrṇitau kṣārau dvau pañca lavaṇāni ca | 4, 3 161 1
dattvā yuktyā piben mātrāṁ kṣayakāsanipīḍitaḥ || 4, 3 161 2
kāsamardābhayāmustāpāṭhākaṭphalanāgaraiḥ | 4, 3 162 1
pippalyā kaṭurohiṇyā kāśmaryā surasena ca || 4, 3 162 2
akṣamātrair ghṛtaprasthaṁ kṣīradrākṣārasāḍhake | 4, 3 163 1
pacecchoṣajvaraplīhasarvakāsaharaṁ śivam || 4, 3 163 2
vṛṣavyāghrīguḍūcīnāṁ pattramūlaphalāṅkurāt | 4, 3 164 1
rasakalkair ghṛtaṁ pakvaṁ hanti kāsajvarārucīḥ || 4, 3 164 2
dviguṇe dāḍimarase siddhaṁ vā vyoṣasaṁyutam | 4, 3 165 1
pibed upari bhuktasya yavakṣārayutaṁ naraḥ || 4, 3 165 2
pippalīguḍasiddhaṁ vā chāgakṣīrayutaṁ ghṛtam | 4, 3 166 1
etānyagnivivṛddhyarthaṁ sarpīṁṣi kṣayakāsinām || 4, 3 166 2
syur doṣabaddhakaṇṭhoraḥsrotasāṁ ca viśuddhaye | 4, 3 167 1
prasthonmite yavakvāthe viṁśatiṁ vijayāḥ pacet || 4, 3 167 2
svinnā mṛditvā tās tasmin purāṇāt ṣaṭpalaṁ guḍāt | 4, 3 168 1
pippalyā dvipalaṁ karṣaṁ manohvāyā rasāñjanāt || 4, 3 168 2
dattvārdhākṣaṁ paced bhūyaḥ sa lehaḥ śvāsakāsajit | 4, 3 169 1
śvāvidhāṁ sūcayo dagdhāḥ saghṛtakṣaudraśarkarāḥ || 4, 3 169 2
śvāsakāsaharā barhipādau vā madhusarpiṣā | 4, 3 170 1
eraṇḍapattrakṣāraṁ vā vyoṣatailaguḍānvitam || 4, 3 170 2
lehayet kṣāram evaṁ vā surasairaṇḍapattrajam | 4, 3 171 1
lihyāt tryūṣaṇacūrṇaṁ vā purāṇaguḍasarpiṣā || 4, 3 171 2
padmakaṁ triphalā vyoṣaṁ viḍaṅgaṁ devadāru ca | 4, 3 172 1
balā rāsnā ca taccūrṇaṁ samastaṁ samaśarkaram || 4, 3 172 2
khāden madhughṛtābhyāṁ vā lihyāt kāsaharaṁ param | 4, 3 173 1
tadvanmaricacūrṇaṁ vā saghṛtakṣaudraśarkaram || 4, 3 173 2
pathyāśuṇṭhīghanaguḍair guṭikāṁ dhārayen mukhe | 4, 3 174 1
sarveṣu śvāsakāseṣu kevalaṁ vā vibhītakam || 4, 3 174 2
pattrakalkaṁ ghṛtabhṛṣṭaṁ tilvakasya saśarkaram | 4, 3 175 1
peyā votkārikā charditṛṭkāsāmātisārajit || 4, 3 175 2
kaṇṭakārīrase siddho mudgayūṣaḥ susaṁskṛtaḥ | 4, 3 176 1
sagaurāmalakaḥ sāmlaḥ sarvakāsabhiṣagjitam || 4, 3 176 2
vātaghnauṣadhaniḥkvāthe kṣīraṁ yūṣān rasān api | 4, 3 177 1
vaiṣkirān prātudān bailān dāpayet kṣayakāsine || 4, 3 177 2
kṣatakāse ca ye dhūmāḥ sānupānā nidarśitāḥ | 4, 3 178 1
kṣayakāse 'pi te yojyā vakṣyate yacca yakṣmaṇi || 4, 3 178 2
bṛṁhaṇaṁ dīpanaṁ cāgneḥ srotasāṁ ca viśodhanam | 4, 3 179 1
vyatyāsāt kṣayakāsibhyo balyaṁ sarvaṁ praśasyate || 4, 3 179 2
saṁnipātodbhavo ghoraḥ kṣayakāso yatas tataḥ | 4, 3 180 1
yathādoṣabalaṁ tasya saṁnipātahitaṁ hitam || 4, 3 180 2
athātaḥ śvāsahidhmācikitsitaṁ vyākhyāsyāmaḥ | 4, 4 1 1
iti ha smāhur ātreyādayo maharṣayaḥ | 4, 4 1 2
śvāsahidhmā yatas tulyahetvādyāḥ sādhanaṁ tataḥ | 4, 4 1 3
tulyam eva tadārtaṁ ca pūrvaṁ svedairupācaret || 4, 4 1 4
snigdhair lavaṇatailāktaṁ taiḥ kheṣu grathitaḥ kaphaḥ | 4, 4 2 1
sulīno 'pi vilīno 'sya koṣṭhaṁ prāptaḥ sunirharaḥ || 4, 4 2 2
srotasāṁ syān mṛdutvaṁ ca marutaścānulomatā | 4, 4 3 1
svinnaṁ ca bhojayed annaṁ snigdham ānūpajai rasaiḥ || 4, 4 3 2
dadhyuttareṇa vā dadyāt tato 'smai vamanaṁ mṛdu | 4, 4 4 1
viśeṣāt kāsavamathuhṛdgrahasvarasādine || 4, 4 4 2
pippalīsaindhavakṣaudrayuktaṁ vātāvirodhi yat | 4, 4 5 1
nirhṛte sukham āpnoti sa kaphe duṣṭavigrahe || 4, 4 5 2
srotaḥsu ca viśuddheṣu caratyavihato 'nilaḥ | 4, 4 6 1
dhmānodāvartatamake mātuluṅgāmlavetasaiḥ || 4, 4 6 2
hiṅgupīluviḍair yuktam annaṁ syād anulomanam | 4, 4 7 1
sasaindhavaṁ phalāmlaṁ vā koṣṇaṁ dadyād virecanam || 4, 4 7 2
ete hi kaphasaṁruddhagatiprāṇaprakopajāḥ | 4, 4 8 1
tasmāt tanmārgaśuddhyartham ūrdhvādhaḥ śodhanaṁ hitam || 4, 4 8 2
udīryate bhṛśataraṁ mārgarodhād vahajjalam | 4, 4 9 1
yathā tathānilas tasya mārgam asmād viśodhayet || 4, 4 9 2
aśāntau kṛtasaṁśuddher dhūmair līnaṁ malaṁ haret | 4, 4 10 1
haridrāpattram eraṇḍamūlaṁ lākṣāṁ manaḥśilām || 4, 4 10 2
sadevadārvalaṁ māṁsīṁ piṣṭvā vartiṁ prakalpayet | 4, 4 11 1
tāṁ ghṛtāktāṁ pibeddhūmaṁ yavān vā ghṛtasaṁyutān || 4, 4 11 2
madhūcchiṣṭaṁ sarjarasaṁ ghṛtaṁ vā guru vāguru | 4, 4 12 1
candanaṁ vā tathā śṛṅgaṁ vālān vā snāva vā gavām || 4, 4 12 2
ṛkṣagodhākuraṅgaiṇacarmaśṛṅgakhurāṇi vā | 4, 4 13 1
gugguluṁ vā manohvāṁ vā śālaniryāsam eva vā || 4, 4 13 2
śallakīṁ gugguluṁ lohaṁ padmakaṁ vā ghṛtāplutam | 4, 4 14 1
avaśyaṁ svedanīyānām asvedyānām api kṣaṇam || 4, 4 14 2
svedayet sasitākṣīrasukhoṣṇasnehasecanaiḥ | 4, 4 15 1
utkārikopanāhaiśca svedādhyāyoktabheṣajaiḥ || 4, 4 15 2
uraḥ kaṇṭhaṁ ca mṛdubhiḥ sāme tvāmavidhiṁ caret | 4, 4 16 1
atiyogoddhataṁ vātaṁ dṛṣṭvā pavananāśanaiḥ || 4, 4 16 2
snigdhai rasādyair nātyuṣṇairabhyaṅgaiśca śamaṁ nayet | 4, 4 17 1
anutkliṣṭakaphāsvinnadurbalānāṁ hi śodhanāt || 4, 4 17 2
vāyur labdhāspado marma saṁśoṣyāśu hared asūn | 4, 4 18 1
kaṣāyalehasnehādyais teṣāṁ saṁśamayed ataḥ || 4, 4 18 2
kṣīṇakṣatātisārāsṛkpittadāhānubandhajān | 4, 4 19 1
madhurasnigdhaśītādyair hidhmāśvāsān upācaret || 4, 4 19 2
kulatthadaśamūlānāṁ kvāthe syur jāṅgalā rasāḥ | 4, 4 20 1
yūṣāśca śigruvārtākakāsaghnavṛṣamūlakaiḥ || 4, 4 20 2
pallavair nimbakulakabṛhatīmātuluṅgajaiḥ | 4, 4 21 1
vyāghrīdurālabhāśṛṅgībilvamadhyatrikaṇṭakaiḥ || 4, 4 21 2
sāmṛtāgnikulatthaiśca yūṣaḥ syāt kvathitair jale | 4, 4 22 1
tadvad rāsnābṛhatyādibalāmudgaiḥ sacitrakaiḥ || 4, 4 22 2
peyā ca citrakājājīśṛṅgīsauvarcalaiḥ kṛtā | 4, 4 23 1
daśamūlena vā kāsaśvāsahidhmārujāpahā || 4, 4 23 2
daśamūlaśaṭhīrāsnābhārgībilvarddhipauṣkaraiḥ | 4, 4 24 1
kulīraśṛṅgīcapalātāmalakyamṛtauṣadhaiḥ || 4, 4 24 2
pibet kaṣāyaṁ jīrṇe 'smin peyāṁ taireva sādhitām | 4, 4 25 1
śāliṣaṣṭikagodhūmayavamudgakulatthabhuk || 4, 4 25 2
kāsahṛdgrahapārśvārtihidhmāśvāsapraśāntaye | 4, 4 26 1
saktūn vārkāṅkurakṣīrabhāvitānāṁ samākṣikān || 4, 4 26 2
yavānāṁ daśamūlādiniḥkvāthalulitān pibet | 4, 4 27 1
anne ca yojayet kṣārahiṅgvājyaviḍadāḍimān || 4, 4 27 2
sapauṣkaraśaṭhīvyoṣamātuluṅgāmlavetasān | 4, 4 28 1
daśamūlasya vā kvātham athavā devadāruṇaḥ || 4, 4 28 2
pibed vā vāruṇīmaṇḍaṁ hidhmāśvāsī pipāsitaḥ | 4, 4 29 1
pippalīpippalīmūlapathyājantughnacitrakaiḥ || 4, 4 29 2
kalkitair lepite rūḍhe niḥkṣiped ghṛtabhājane | 4, 4 30 1
takraṁ māsasthitaṁ taddhi dīpanaṁ śvāsakāsajit || 4, 4 30 2
pāṭhāṁ madhurasāṁ dāru saralaṁ ca niśi sthitam | 4, 4 31 1
surāmaṇḍe 'lpalavaṇaṁ pibet prasṛtasaṁmitam || 4, 4 31 2
bhārgīśuṇṭhyau sukhāmbhobhiḥ kṣāraṁ vā maricānvitam | 4, 4 32 1
svakvāthapiṣṭāṁ lulitāṁ bāṣpikāṁ pāyayeta vā || 4, 4 32 2
svarasaḥ saptaparṇasya puṣpāṇāṁ vā śirīṣataḥ | 4, 4 33 1
hidhmāśvāse madhukaṇāyuktaḥ pittakaphānuge || 4, 4 33 2
utkārikā tugākṛṣṇāmadhūlīghṛtanāgaraiḥ | 4, 4 34 1
pittānubandhe yoktavyā pavane tvanubandhini || 4, 4 34 2
śvāvicchaśāmiṣakaṇāghṛtaśalyakaśoṇitaiḥ | 4, 4 35 1
suvarcalārasavyoṣasarpirbhiḥ sahitaṁ payaḥ || 4, 4 35 2
anu śālyodanaṁ peyam vātapittānubandhini | 4, 4 36 1
caturguṇāmbusiddhaṁ vā chāgaṁ saguḍanāgaram || 4, 4 36 2
pippalīmūlamadhukaguḍago'śvaśakṛdrasān | 4, 4 37 1
hidhmābhiṣyandakāsaghnāṁllihyān madhughṛtānvitān || 4, 4 37 2
gogajāśvavarāhoṣṭrakharameṣājaviḍrasam | 4, 4 38 1
samadhvekaikaśo lihyād bahuśleṣmāthavā pibet || 4, 4 38 2
catuṣpāccarmaromāsthikhuraśṛṅgodbhavāṁ maṣīm | 4, 4 39 1
tathaiva vājigandhāyā lihyācchvāsī kapholbaṇaḥ || 4, 4 39 2
śaṭhīpauṣkaradhātrīr vā pauṣkaraṁ vā kaṇānvitam | 4, 4 40 1
gairikāñjanakṛṣṇā vā svarasaṁ vā kapitthajam || 4, 4 40 2
rasena vā kapitthasya dhātrīsaindhavapippalīḥ | 4, 4 41 1
ghṛtakṣaudreṇa vā pathyāviḍaṅgoṣaṇapippalīḥ || 4, 4 41 2
kolalājāmaladrākṣāpippalīnāgarāṇi vā | 4, 4 42 1
guḍatailaniśādrākṣākaṇārāsnoṣaṇāni vā || 4, 4 42 2
pibed rasāmbumadyāmlair lehauṣadharajāṁsi vā | 4, 4 43 1
jīvantīmustasurasatvagelādvayapauṣkaram || 4, 4 43 2
caṇḍātāmalakīlohabhārgīnāgaravālakam | 4, 4 44 1
karkaṭākhyāśaṭhīkṛṣṇānāgakesaracorakam || 4, 4 44 2
upayuktaṁ yathākāmaṁ cūrṇaṁ dviguṇaśarkaram | 4, 4 45 1
pārśvarugjvarakāsaghnaṁ hidhmāśvāsaharaṁ param || 4, 4 45 2
śaṭhītāmalakībhārgīcaṇḍāvālakapauṣkaram | 4, 4 46 1
śarkarāṣṭaguṇaṁ cūrṇaṁ hidhmāśvāsaharaṁ param || 4, 4 46 2
tulyaṁ guḍaṁ nāgaraṁ ca bhakṣayen nāvayeta vā | 4, 4 47 1
laśunasya palāṇḍor vā mūlaṁ gṛñjanakasya vā || 4, 4 47 2
candanād vā rasaṁ dadyān nārīkṣīreṇa nāvanam | 4, 4 48 1
stanyena makṣikāviṣṭhām alaktakarasena vā || 4, 4 48 2
sasaindhavaṁ ghṛtācchaṁ vā siddhaṁ stanyena vā ghṛtam | 4, 4 49 1
kalkitair madhuradravyais tat piben nāvayeta vā || 4, 4 49 2
sakṛd uṣṇaṁ sakṛcchītaṁ vyatyāsāt sasitāmadhu | 4, 4 50 1
tadvat payas tathā siddham adhobhāgauṣadhair ghṛtam || 4, 4 50 2
kaṇāsauvarcalakṣāravayaḥsthāhiṅgucorakaiḥ | 4, 4 51 1
sakāyasthair ghṛtaṁ mastudaśamūlarase pacet || 4, 4 51 2
tat pibej jīvanīyair vā lihyāt samadhu sādhitam | 4, 4 52 1
tejovatyabhayā kuṣṭhaṁ pippalī kaṭurohiṇī || 4, 4 52 2
bhūtikaṁ pauṣkaraṁ mūlaṁ palāśaścitrakaḥ śaṭhī | 4, 4 53 1
paṭudvayaṁ tāmalakī jīvantī bilvapeśikā || 4, 4 53 2
vacā pattraṁ ca tālīśaṁ karṣāṁśais tair vipācayet | 4, 4 54 1
hiṅgupādair ghṛtaprasthaṁ pītam āśu nihanti tat || 4, 4 54 2
śākhānilārśograhaṇīhidhmāhṛtpārśvavedanāḥ | 4, 4 55 1
ardhāṁśena pibet sarpiḥ kṣāreṇa paṭunāthavā || 4, 4 55 2
dhānvantaraṁ vṛṣaghṛtaṁ dādhikaṁ hapuṣādi vā | 4, 4 56 1
śītāmbusekaḥ sahasā trāsavikṣepabhīśucaḥ || 4, 4 56 2
harṣerṣyocchvāsarodhāśca hitaṁ kīṭaiśca daṁśanam | 4, 4 57 1
yat kiṁcit kaphavātaghnam uṣṇaṁ vātānulomanam || 4, 4 57 2
tat sevyaṁ prāyaśo yacca sutarāṁ mārutāpaham | 4, 4 58 1
sarveṣāṁ bṛṁhaṇe hyalpaḥ śakyaśca prāyaśo bhavet || 4, 4 58 2
nātyarthaṁ śamane 'pāyo bhṛśo 'śakyaśca karṣaṇe | 4, 4 59 1
śamanair bṛṁhaṇaiścāto bhūyiṣṭhaṁ tān upācaret | 4, 4 59 2
kāsaśvāsakṣayacchardihidhmāścānyo'nyabheṣajaiḥ || 4, 4 59 3
athāto rājayakṣmādicikitsitaṁ vyākhyāsyāmaḥ | 4, 5 1 1
iti ha smāhur ātreyādayo maharṣayaḥ | 4, 5 1 2
balino bahudoṣasya snigdhasvinnasya śodhanam | 4, 5 1 3
ūrdhvādho yakṣmiṇaḥ kuryāt sasnehaṁ yanna karśanam || 4, 5 1 4
payasā phalayuktena madhureṇa rasena vā | 4, 5 2 1
sarpiṣmatyā yavāgvā vā vamanadravyasiddhayā || 4, 5 2 2
vamed virecanaṁ dadyāt trivṛcchyāmānṛpadrumān | 4, 5 3 1
śarkarāmadhusarpirbhiḥ payasā tarpaṇena vā || 4, 5 3 2
drākṣāvidārīkāśmaryamāṁsānāṁ vā rasair yutān | 4, 5 4 1
śuddhakoṣṭhasya yuñjīta vidhiṁ bṛṁhaṇadīpanam || 4, 5 4 2
hṛdyāni cānnapānāni vātaghnāni laghūni ca | 4, 5 5 1
śāliṣaṣṭikagodhūmayavamudgaṁ samoṣitam || 4, 5 5 2
ājaṁ kṣīraṁ ghṛtaṁ māṁsaṁ kravyānmāṁsaṁ ca śoṣajit | 4, 5 6 1
kākolūkavṛkadvīpigavāśvanakuloragam || 4, 5 6 2
gṛdhrabhāsakharoṣṭraṁ ca hitaṁ chadmopasaṁhitam | 4, 5 7 1
jñātaṁ jugupsitaṁ taddhi chardiṣe na balaujase || 4, 5 7 2
mṛgādyāḥ pittakaphayoḥ pavane prasahādayaḥ | 4, 5 8 1
vesavārīkṛtāḥ pathyā rasādiṣu ca kalpitāḥ || 4, 5 8 2
bhṛṣṭāḥ sarṣapatailena sarpiṣā vā yathāyatham | 4, 5 9 1
rasikā mṛdavaḥ snigdhāḥ paṭudravyābhisaṁskṛtāḥ || 4, 5 9 2
hitā maulakakaulatthās tadvad yūṣāśca sādhitāḥ | 4, 5 10 1
sapippalīkaṁ sayavaṁ sakulatthaṁ sanāgaram || 4, 5 10 2
sadāḍimaṁ sāmalakaṁ snigdham ājaṁ rasaṁ pibet | 4, 5 11 1
tena ṣaḍ vinivartante vikārāḥ pīnasādayaḥ || 4, 5 11 2
pibecca sutarāṁ madyaṁ jīrṇaṁ srotoviśodhanam | 4, 5 12 1
pittādiṣu viśeṣeṇa madhvariṣṭācchavāruṇīḥ || 4, 5 12 2
siddhaṁ vā pañcamūlena tāmalakyāthavā jalam | 4, 5 13 1
parṇinībhiścatasṛbhir dhānyanāgarakeṇa vā || 4, 5 13 2
kalpayeccānukūlo 'sya tenānnaṁ śuci yatnavān | 4, 5 14 1
daśamūlena payasā siddhaṁ māṁsarasena vā || 4, 5 14 2
balāgarbhaṁ ghṛtaṁ yojyaṁ kravyānmāṁsarasena vā | 4, 5 15 1
sakṣaudraṁ payasā siddhaṁ sarpir daśaguṇena vā || 4, 5 15 2
jīvantīṁ madhukaṁ drākṣāṁ phalāni kuṭajasya ca | 4, 5 16 1
puṣkarāhvaṁ śaṭhīṁ kṛṣṇāṁ vyāghrīṁ gokṣurakaṁ balām || 4, 5 16 2
nīlotpalaṁ tāmalakīṁ trāyamāṇāṁ durālabhām | 4, 5 17 1
kalkīkṛtya ghṛtaṁ pakvaṁ rogarājaharaṁ param || 4, 5 17 2
ghṛtaṁ kharjūramṛdvīkāmadhukaiḥ saparūṣakaiḥ | 4, 5 18 1
sapippalīkaṁ vaisvaryakāsaśvāsajvarāpaham || 4, 5 18 2
daśamūlaśṛtāt kṣīrāt sarpir yad udiyān navam | 4, 5 19 1
sapippalīkaṁ sakṣaudraṁ tat paraṁ svarabodhanam || 4, 5 19 2
śiraḥpārśvāṁsaśūlaghnaṁ kāsaśvāsajvarāpaham | 4, 5 20 1
pañcabhiḥ pañcamūlair vā śṛtād yad udiyād ghṛtam || 4, 5 20 2
pañcānāṁ pañcamūlānāṁ rase kṣīracaturguṇe | 4, 5 21 1
siddhaṁ sarpir jayatyetad yakṣmaṇaḥ saptakaṁ balam || 4, 5 21 2
pañcakolayavakṣāraṣaṭpalena paced ghṛtam | 4, 5 22 1
prasthonmitaṁ tulyapayaḥ srotasāṁ tad viśodhanam || 4, 5 22 2
gulmajvarodaraplīhagrahaṇīpāṇḍupīnasān | 4, 5 23 1
śvāsakāsāgnisadanaśvayathūrdhvānilāñ jayet || 4, 5 23 2
rāsnābalāgokṣurakasthirāvarṣābhuvāriṇi | 4, 5 24 1
jīvantīpippalīgarbhaṁ sakṣīraṁ śoṣajid ghṛtam || 4, 5 24 2
aśvagandhāśṛtāt kṣīrād ghṛtaṁ ca sasitāpayaḥ | 4, 5 25 1
sādhāraṇāmiṣatulāṁ toyadroṇadvaye pacet || 4, 5 25 2
tenāṣṭabhāgaśeṣeṇa jīvanīyaiḥ palonmitaiḥ | 4, 5 26 1
sādhayet sarpiṣaḥ prasthaṁ vātapittāmayāpaham || 4, 5 26 2
māṁsasarpiridam pītaṁ yuktaṁ māṁsarasena vā | 4, 5 27 1
kāsaśvāsasvarabhraṁśaśoṣahṛtpārśvaśūlajit || 4, 5 27 2
elājamodātriphalāsaurāṣṭrīvyoṣacitrakān | 4, 5 28 1
sārān ariṣṭagāyatrīśālabījakasaṁbhavān || 4, 5 28 2
bhallātakaṁ viḍaṅgaṁ ca pṛthag aṣṭapalonmitam | 4, 5 29 1
salile ṣoḍaśaguṇe ṣoḍaśāṁśasthitaṁ pacet || 4, 5 29 2
punas tena ghṛtaprasthaṁ siddhe cāsmin palāni ṣaṭ | 4, 5 30 1
tavakṣīryāḥ kṣipet triṁśat sitāyā dviguṇaṁ madhu || 4, 5 30 2
ghṛtāt trijātāt tripalaṁ tato līḍhaṁ khajāhatam | 4, 5 31 1
payo'nupānaṁ tat prāhṇe rasāyanam ayantraṇam || 4, 5 31 2
medhyaṁ cakṣuṣyam āyuṣyaṁ dīpanaṁ hanti cācirāt | 4, 5 32 1
mehagulmakṣayavyādhipāṇḍurogabhagandarān || 4, 5 32 2
ye ca sarpirguḍāḥ proktāḥ kṣate yojyāḥ kṣaye 'pi te | 4, 5 33 1
tvagelāpippalīkṣīrīśarkarā dviguṇāḥ kramāt || 4, 5 33 2
cūrṇitā bhakṣitāḥ kṣaudrasarpiṣā vāvalehitāḥ | 4, 5 34 1
svaryāḥ kāsakṣayaśvāsapārśvarukkaphanāśanāḥ || 4, 5 34 2
viśeṣāt svarasāde 'sya nasyadhūmādi yojayet | 4, 5 35 1
tatrāpi vātaje koṣṇaṁ pibed auttarabhaktikam || 4, 5 35 2
kāsamardakavārtākīmārkavasvarasair ghṛtam | 4, 5 36 1
sādhitaṁ kāsajit svaryaṁ siddham ārtagalena vā || 4, 5 36 2
badarīpattrakalkaṁ vā ghṛtabhṛṣṭaṁ sasaindhavam | 4, 5 37 1
tailaṁ vā madhukadrākṣāpippalīkṛminutphalaiḥ || 4, 5 37 2
haṁsapadyāśca mūlena pakvaṁ nasto niṣecayet | 4, 5 38 1
sukhodakānupānaṁ ca sasarpiṣkaṁ guḍaudanam || 4, 5 38 2
aśnīyāt pāyasaṁ caivaṁ snigdhaṁ svedaṁ niyojayet | 4, 5 39 1
pittodbhave pibet sarpiḥ śṛtaśītapayo'nupaḥ || 4, 5 39 2
kṣīrivṛkṣāṅkurakvāthakalkasiddhaṁ samākṣikam | 4, 5 40 1
aśnīyācca sasarpiṣkaṁ yaṣṭīmadhukapāyasam || 4, 5 40 2
balāvidārigandhābhyāṁ vidāryā madhukena ca | 4, 5 41 1
siddhaṁ salavaṇaṁ sarpir nasyaṁ svaryam anuttamam || 4, 5 41 2
prapauṇḍarīkaṁ madhukaṁ pippalī bṛhatī balā | 4, 5 42 1
sādhitaṁ kṣīrasarpiśca tat svaryaṁ nāvanaṁ param || 4, 5 42 2
lihyān madhurakāṇāṁ ca cūrṇaṁ madhughṛtāplutam | 4, 5 43 1
pibet kaṭūni mūtreṇa kaphaje rūkṣabhojanaḥ || 4, 5 43 2
kaṭphalāmalakavyoṣaṁ lihyāt tailamadhuplutam | 4, 5 44 1
vyoṣakṣārāgnicavikābhārgīpathyāmadhūni vā || 4, 5 44 2
yavair yavāgūṁ yamake kaṇādhātrīkṛtāṁ pibet | 4, 5 45 1
bhuktvādyāt pippalīṁ śuṇṭhīṁ tīkṣṇaṁ vā vamanaṁ bhajet || 4, 5 45 2
śarkarākṣaudramiśrāṇi śṛtāni madhuraiḥ saha | 4, 5 46 1
pibet payāṁsi yasyoccair vadato 'bhihataḥ svaraḥ || 4, 5 46 2
vicitram annam arucau hitairupahitaṁ hitam | 4, 5 47 1
bahirantarmṛjā cittanirvāṇaṁ hṛdyam auṣadham || 4, 5 47 2
dvau kālau dantapavanaṁ bhakṣayen mukhadhāvanaiḥ | 4, 5 48 1
kaṣāyaiḥ kṣālayed āsyaṁ dhūmaṁ prāyogikaṁ pibet || 4, 5 48 2
tālīśacūrṇavaṭakāḥ sakarpūrasitopalāḥ | 4, 5 49 1
śaśāṅkakiraṇākhyāśca bhakṣyā rucikarāḥ param || 4, 5 49 2
vātād arocake tatra pibeccūrṇaṁ prasannayā | 4, 5 50 1
hareṇukṛṣṇākṛmijiddrākṣāsaindhavanāgarāt || 4, 5 50 2
elābhārgīyavakṣārahiṅguyuktād ghṛtena vā | 4, 5 51 1
chardayed vā vacāmbhobhiḥ pittācca guḍavāribhiḥ || 4, 5 51 2
lihyād vā śarkarāsarpirlavaṇottamamākṣikam | 4, 5 52 1
kaphād vamen nimbajalair dīpyakāragvadhodakam || 4, 5 52 2
pānaṁ samadhvariṣṭāśca tīkṣṇāḥ samadhumādhavāḥ | 4, 5 53 1
pibeccūrṇaṁ ca pūrvoktaṁ hareṇvādyuṣṇavāriṇā || 4, 5 53 2
elātvaṅnāgakusumatīkṣṇakṛṣṇāmahauṣadham | 4, 5 54 1
bhāgavṛddhaṁ kramāccūrṇaṁ nihanti samaśarkaram || 4, 5 54 2
prasekārucihṛtpārśvakāsaśvāsagalāmayān | 4, 5 55 1
yavānītintiḍīkāmlavetasauṣadhadāḍimam || 4, 5 55 2
kṛtvā kolaṁ ca karṣāṁśaṁ sitāyāśca catuḥpalam | 4, 5 56 1
dhānyasauvarcalājājīvarāṅgaṁ cārdhakārṣikam || 4, 5 56 2
pippalīnāṁ śataṁ caikaṁ dve śate maricasya ca | 4, 5 57 1
cūrṇam etat paraṁ rucyaṁ hṛdyaṁ grāhi hinasti ca || 4, 5 57 2
vibandhakāsahṛtpārśvaplīhārśograhaṇīgadān | 4, 5 58 1
tālīśapattraṁ maricaṁ nāgaraṁ pippalī śubhā || 4, 5 58 2
yathottaraṁ bhāgavṛddhyā tvagele cārdhabhāgike | 4, 5 59 1
tad rucyaṁ dīpanaṁ cūrṇaṁ kaṇāṣṭaguṇaśarkaram || 4, 5 59 2
kāsaśvāsārucicchardiplīhahṛtpārśvaśūlanut | 4, 5 60 1
pāṇḍujvarātisāraghnaṁ mūḍhavātānulomanam || 4, 5 60 2
arkāmṛtākṣārajale śarvarīm uṣitair yavaiḥ | 4, 5 61 1
praseke kalpitān saktūn bhakṣyāṁścādyād balī vamet || 4, 5 61 2
kaṭutiktais tathā śūlyaṁ bhakṣayej jāṅgalaṁ palam | 4, 5 62 1
śuṣkāṁśca bhakṣyān sulaghūṁś caṇakādirasānupaḥ || 4, 5 62 2
śleṣmaṇo 'tiprasekena vāyuḥ śleṣmāṇam asyati | 4, 5 63 1
kaphaprasekaṁ taṁ vidvān snigdhoṣṇaireva nirjayet || 4, 5 63 2
pīnase 'pi kramam imaṁ vamathau ca prayojayet | 4, 5 64 1
viśeṣāt pīnase 'bhyaṅgān snehān svedāṁśca śīlayet || 4, 5 64 2
snigdhān utkārikāpiṇḍaiḥ śiraḥpārśvagalādiṣu | 4, 5 65 1
lavaṇāmlakaṭūṣṇāṁśca rasān snehopasaṁhitān || 4, 5 65 2
śiro'ṁsapārśvaśūleṣu yathādoṣavidhiṁ caret | 4, 5 66 1
audakānūpapiśitairupanāhāḥ susaṁskṛtāḥ || 4, 5 66 2
tatreṣṭāḥ sacatuḥsnehā doṣasaṁsarga iṣyate | 4, 5 67 1
pralepo natayaṣṭyāhvaśatāhvākuṣṭhacandanaiḥ || 4, 5 67 2
balārāsnātilais tadvat sasarpirmadhukotpalaiḥ | 4, 5 68 1
punarnavākṛṣṇagandhābalāvīrāvidāribhiḥ || 4, 5 68 2
nāvanaṁ dhūmapānāni snehāścauttarabhaktikāḥ | 4, 5 69 1
tailānyabhyaṅgayogīni vastikarma tathā param || 4, 5 69 2
śṛṅgādyair vā yathādoṣaṁ duṣṭam eṣāṁ hared asṛk | 4, 5 70 1
pradehaḥ saghṛtaiḥ śreṣṭhaḥ padmakośīracandanaiḥ || 4, 5 70 2
dūrvāmadhukamañjiṣṭhākesarair vā ghṛtāplutaiḥ | 4, 5 71 1
vaṭādisiddhatailena śatadhautena sarpiṣā || 4, 5 71 2
abhyaṅgaḥ payasā sekaḥ śastaśca madhukāmbunā | 4, 5 72 1
prāyeṇopahatāgnitvāt sapiccham atisāryate || 4, 5 72 2
tasyātīsāragrahaṇīvihitaṁ hitam auṣadham | 4, 5 73 1
purīṣaṁ yatnato rakṣecchuṣyato rājayakṣmiṇaḥ || 4, 5 73 2
sarvadhātukṣayārtasya balaṁ tasya hi viḍbalam | 4, 5 74 1
māṁsam evāśnato yuktyā mārdvīkaṁ pibato 'nu ca || 4, 5 74 2
avidhāritavegasya yakṣmā na labhate 'ntaram | 4, 5 75 1
surāṁ samaṇḍāṁ mārdvīkam ariṣṭān sīdhumādhavān || 4, 5 75 2
yathārham anupānārthaṁ piben māṁsāni bhakṣayan | 4, 5 76 1
srotovibandhamokṣārthaṁ balaujaḥpuṣṭaye ca tat || 4, 5 76 2
snehakṣīrāmbukoṣṭheṣu svabhyaktam avagāhayet | 4, 5 77 1
uttīrṇaṁ miśrakaiḥ snehair bhūyo 'bhyaktaṁ sukhaiḥ karaiḥ || 4, 5 77 2
mṛdnīyāt sukham āsīnaṁ sukhaṁ codvartayet param | 4, 5 78 1
jīvantīṁ śatavīryāṁ ca vikasāṁ sapunarnavām || 4, 5 78 2
aśvagandhām apāmārgaṁ tarkārīṁ madhukaṁ balām | 4, 5 79 1
vidārīṁ sarṣapān kuṣṭhaṁ taṇḍulān atasīphalam || 4, 5 79 2
māṣāṁs tilāṁśca kiṇvaṁ ca sarvam ekatra cūrṇayet | 4, 5 80 1
yavacūrṇaṁ triguṇitaṁ dadhnā yuktaṁ samākṣikam || 4, 5 80 2
etad udvartanaṁ kāryaṁ puṣṭivarṇabalapradam | 4, 5 81 1
gaurasarṣapakalkena snānīyauṣadhibhiśca saḥ || 4, 5 81 2
snāyād ṛtusukhais toyair jīvanīyopasādhitaiḥ | 4, 5 82 1
gandhamālyādikāṁ bhūṣām alakṣmīnāśanīṁ bhajet || 4, 5 82 2
suhṛdāṁ darśanaṁ gītavāditrotsavasaṁśrutiḥ | 4, 5 83 1
vastayaḥ kṣīrasarpīṁṣi madyamāṁsasuśīlatā | 4, 5 83 2
daivavyapāśrayaṁ tattad atharvoktaṁ ca pūjitam || 4, 5 83 3
athātaśchardihṛdrogatṛṣṇācikitsitaṁ vyākhyāsyāmaḥ | 4, 6 1 1
iti ha smāhur ātreyādayo maharṣayaḥ | 4, 6 1 2
āmāśayotkleśabhavāḥ prāyaśchardyo hitaṁ tataḥ | 4, 6 1 3
laṅghanaṁ prāg ṛte vāyor vamanaṁ tatra yojayet || 4, 6 1 4
balino bahudoṣasya vamataḥ pratataṁ bahu | 4, 6 2 1
tato virekaṁ kramaśo hṛdyaṁ madyaiḥ phalāmbubhiḥ || 4, 6 2 2
kṣīrair vā saha sa hyūrdhvaṁ gataṁ doṣaṁ nayatyadhaḥ | 4, 6 3 1
śamanaṁ cauṣadhaṁ rūkṣadurbalasya tad eva tu || 4, 6 3 2
pariśuṣkaṁ priyaṁ sātmyam annaṁ laghu ca śasyate | 4, 6 4 1
upavāsas tathā yūṣā rasāḥ kāmbalikāḥ khalāḥ || 4, 6 4 2
śākāni lehā bhojyāni rāgaṣāḍavapānakāḥ | 4, 6 5 1
bhakṣyāḥ śuṣkā vicitrāśca phalāni snānagharṣaṇam || 4, 6 5 2
gandhāḥ sugandhayo gandhaphalapuṣpānnapānajāḥ | 4, 6 6 1
bhuktamātrasya sahasā mukhe śītāmbusecanam || 4, 6 6 2
hanti mārutajāṁ chardiṁ sarpiḥ pītaṁ sasaindhavam | 4, 6 7 1
kiṁciduṣṇaṁ viśeṣeṇa sakāsahṛdayadravām || 4, 6 7 2
vyoṣatrilavaṇāḍhyaṁ vā siddhaṁ vā dāḍimāmbunā | 4, 6 8 1
saśuṇṭhīdadhidhānyena śṛtaṁ tulyāmbu vā payaḥ || 4, 6 8 2
vyaktasaindhavasarpir vā phalāmlo vaiṣkiro rasaḥ | 4, 6 9 1
snigdhaṁ ca bhojanaṁ śuṇṭhīdadhidāḍimasādhitam || 4, 6 9 2
koṣṇaṁ salavaṇaṁ cātra hitaṁ snehavirecanam | 4, 6 10 1
pittajāyāṁ virekārthaṁ drākṣekṣusvarasais trivṛt || 4, 6 10 2
sarpir vā tailvakaṁ yojyaṁ vṛddhaṁ ca śleṣmadhāmagam | 4, 6 11 1
ūrdhvam eva haret pittaṁ svādutiktair viśuddhimān || 4, 6 11 2
piben manthaṁ yavāgūṁ vā lājaiḥ samadhuśarkarām | 4, 6 12 1
mudgajāṅgalajairadyād vyañjanaiḥ śāliṣaṣṭikam || 4, 6 12 2
mṛdbhṛṣṭaloṣṭaprabhavaṁ suśītaṁ salilaṁ pibet | 4, 6 13 1
mudgośīrakaṇādhānyaiḥ saha vā saṁsthitaṁ niśām || 4, 6 13 2
drākṣārasaṁ rasaṁ vekṣor guḍūcyambu payo 'pi vā | 4, 6 14 1
jambvāmrapallavośīravaṭaśuṅgāvarohajaḥ || 4, 6 14 2
kvāthaḥ kṣaudrayutaḥ pītaḥ śīto vā viniyacchati | 4, 6 15 1
chardiṁ jvaram atīsāraṁ mūrchāṁ tṛṣṇāṁ ca durjayām || 4, 6 15 2
dhātrīrasena vā śītaṁ piben mudgadalāmbu vā | 4, 6 16 1
kolamajjasitālājāmakṣikāviṭkaṇāñjanam || 4, 6 16 2
lihyāt kṣaudreṇa pathyāṁ vā drākṣāṁ vā badarāṇi vā | 4, 6 17 1
kaphajāyāṁ vamen nimbakṛṣṇāpiṇḍītasarṣapaiḥ || 4, 6 17 2
yuktena koṣṇatoyena durbalaṁ copavāsayet | 4, 6 18 1
āragvadhādiniryūhaṁ śītaṁ kṣaudrayutaṁ pibet || 4, 6 18 2
manthān yavair vā bahuśaśchardighnauṣadhabhāvitaiḥ | 4, 6 19 1
kaphaghnam annaṁ hṛdyaṁ ca rāgāḥ sārjakabhūstṛṇāḥ || 4, 6 19 2
līḍhaṁ manaḥśilākṛṣṇāmaricaṁ bījapūrakāt | 4, 6 20 1
svarasena kapitthasya sakṣaudreṇa vamiṁ jayet || 4, 6 20 2
khādet kapitthaṁ savyoṣaṁ madhunā vā durālabhām | 4, 6 21 1
lihyān maricacocailāgośakṛdrasamākṣikam || 4, 6 21 2
anukūlopacāreṇa yāti dviṣṭārthajā śamam | 4, 6 22 1
kṛmijā kṛmihṛdrogagaditaiśca bhiṣagjitaiḥ || 4, 6 22 2
yathāsvaṁ pariśeṣāśca tatkṛtāśca tathāmayāḥ | 4, 6 23 1
chardiprasaṅgena hi mātariśvā dhātukṣayāt kopam upaityavaśyam | 4, 6 23 2
kuryād ato 'smin vamanātiyogaproktaṁ vidhiṁ stambhanabṛṁhaṇīyam || 4, 6 23 3
sarpirguḍā māṁsarasā ghṛtāni kalyāṇakatryūṣaṇajīvanāni | 4, 6 24 1
payāṁsi pathyopahitāni lehāśchardiṁ prasaktāṁ praśamaṁ nayanti || 4, 6 24 2
hṛdroge vātaje tailaṁ mastusauvīratakravat || 4, 6 25 1
pibet sukhoṣṇaṁ saviḍaṁ gulmānāhārtijicca tat | 4, 6 26 1
tailaṁ ca lavaṇaiḥ siddhaṁ samūtrāmlaṁ tathāguṇam || 4, 6 26 2
bilvaṁ rāsnāṁ yavān kolaṁ devadāruṁ punarnavām | 4, 6 27 1
kulatthān pañcamūlaṁ ca paktvā tasmin pacejjale || 4, 6 27 2
tailaṁ tan nāvane pāne vastau ca viniyojayet | 4, 6 28 1
śuṇṭhīvayaḥsthālavaṇakāyasthāhiṅgupauṣkaraiḥ || 4, 6 28 2
pathyayā ca śṛtaṁ pārśvahṛdrujāgulmajid ghṛtam | 4, 6 29 1
sauvarcalasya dvipale pathyāpañcāśadanvite || 4, 6 29 2
ghṛtasya sādhitaḥ prastho hṛdrogaśvāsagulmajit | 4, 6 30 1
dāḍimaṁ kṛṣṇalavaṇaṁ śuṇṭhīhiṅgvamlavetasam || 4, 6 30 2
apatantrakahṛdrogaśvāsaghnaṁ cūrṇam uttamam | 4, 6 31 1
puṣkarāhvaśaṭhīśuṇṭhībījapūrajaṭābhayāḥ || 4, 6 31 2
pītāḥ kalkīkṛtāḥ kṣāraghṛtāmlalavaṇair yutāḥ | 4, 6 32 1
vikartikāśūlaharāḥ kvāthaḥ koṣṇaśca tadguṇaḥ || 4, 6 32 2
yavānīlavaṇakṣāravacājājyauṣadhaiḥ kṛtaḥ | 4, 6 33 1
sapūtidārubījāhvapalāśaśaṭhipauṣkaraiḥ || 4, 6 33 2
pañcakolaśaṭhīpathyāguḍabījāhvapauṣkaram | 4, 6 34 1
vāruṇīkalkitaṁ bhṛṣṭaṁ yamake lavaṇānvitam || 4, 6 34 2
hṛtpārśvayoniśūleṣu khāded gulmodareṣu ca | 4, 6 35 1
snigdhāśceha hitāḥ svedāḥ saṁskṛtāni ghṛtāni ca || 4, 6 35 2
laghunā pañcamūlena śuṇṭhyā vā sādhitaṁ jalam | 4, 6 36 1
vāruṇīdadhimaṇḍaṁ vā dhānyāmlaṁ vā pibet tṛṣi || 4, 6 36 2
sāyāmastambhaśūlāme hṛdi mārutadūṣite | 4, 6 37 1
kriyaiṣā sadravāyāmapramohe tu hitā rasāḥ || 4, 6 37 2
snehāḍhyās tittirikrauñcaśikhivartakadakṣajāḥ | 4, 6 38 1
balātailaṁ sahṛdrogaḥ pibed vā sukumārakam || 4, 6 38 2
yaṣṭyāhvaśatapākaṁ vā mahāsnehaṁ tathottamam | 4, 6 39 1
rāsnājīvakajīvantībalāvyāghrīpunarnavaiḥ || 4, 6 39 2
bhārgīsthirāvacāvyoṣair mahāsnehaṁ vipācayet | 4, 6 40 1
dadhipādaṁ tathāmlaiśca lābhataḥ sa niṣevitaḥ || 4, 6 40 2
tarpaṇo bṛṁhaṇo balyo vātahṛdroganāśanaḥ | 4, 6 41 1
dīpte 'gnau sadravāyāme hṛdroge vātike hitam || 4, 6 41 2
kṣīraṁ dadhi guḍaḥ sarpiraudakānūpam āmiṣam | 4, 6 42 1
etānyeva ca varjyāni hṛdrogeṣu caturṣvapi || 4, 6 42 2
śeṣeṣu stambhajāḍyāmasaṁyukte 'pi ca vātike | 4, 6 43 1
kaphānubandhe tasmiṁstu rūkṣoṣṇām ācaret kriyām || 4, 6 43 2
paitte drākṣekṣuniryāsasitākṣaudraparūṣakaiḥ | 4, 6 44 1
yukto vireko hṛdyaḥ syāt kramaḥ śuddhe ca pittahā || 4, 6 44 2
kṣatapittajvaroktaṁ ca bāhyāntaḥ parimārjanam | 4, 6 45 1
kaṭvīmadhukakalkaṁ ca pibet sasitam ambhasā || 4, 6 45 2
śreyasīśarkarādrākṣājīvakarṣabhakotpalaiḥ | 4, 6 46 1
balākharjūrakākolīmedāyugmaiśca sādhitam || 4, 6 46 2
sakṣīraṁ māhiṣaṁ sarpiḥ pittahṛdroganāśanam | 4, 6 47 1
prapauṇḍarīkamadhukabisagranthikaserukāḥ || 4, 6 47 2
saśuṇṭhīśaivalās tābhiḥ sakṣīraṁ vipaced ghṛtam | 4, 6 48 1
śītaṁ samadhu tacceṣṭaṁ svāduvargakṛtaṁ ca yat || 4, 6 48 2
vastiṁ ca dadyāt sakṣaudraṁ tailaṁ madhukasādhitam | 4, 6 49 1
kaphodbhave vamet svinnaḥ picumandavacāmbhasā || 4, 6 49 2
kulatthadhanvottharasatīkṣṇamadyayavāśanaḥ | 4, 6 50 1
pibeccūrṇaṁ vacāhiṅgulavaṇadvayanāgarāt || 4, 6 50 2
sailāyavānakakaṇāyavakṣārāt sukhāmbunā | 4, 6 51 1
phaladhānyāmlakaulatthayūṣamūtrāsavais tathā || 4, 6 51 2
puṣkarāhvābhayāśuṇṭhīśaṭhīrāsnāvacākaṇāt | 4, 6 52 1
kvāthaṁ tathābhayāśuṇṭhīmādrīpītadrukaṭphalāt || 4, 6 52 2
kvāthe rohītakāśvatthakhadirodumbarārjune | 4, 6 53 1
sapalāśavaṭe vyoṣatrivṛccūrṇānvite kṛtaḥ || 4, 6 53 2
sukhodakānupānaśca lehaḥ kaphavikārahā | 4, 6 54 1
śleṣmagulmoditājyāni kṣārāṁśca vividhān pibet || 4, 6 54 2
prayojayecchilāhvaṁ vā brāhmaṁ vātra rasāyanam | 4, 6 55 1
tathāmalakalehaṁ vā prāśaṁ vāgastyanirmitam || 4, 6 55 2
syācchūlaṁ yasya bhukte 'ti jīryatyalpaṁ jarāṁ gate | 4, 6 56 1
śāmyet sa kuṣṭhakṛmijillavaṇadvayatilvakaiḥ || 4, 6 56 2
sadevadārvativiṣaiścūrṇam uṣṇāmbunā pibet | 4, 6 57 1
yasya jīrṇe 'dhikaṁ snehaiḥ sa virecyaḥ phalaiḥ punaḥ || 4, 6 57 2
jīryatyanne tathā mūlais tīkṣṇaiḥ śūle sadādhike | 4, 6 58 1
prāyo 'nilo ruddhagatiḥ kupyatyāmāśaye gataḥ || 4, 6 58 2
tasyānulomanaṁ kāryaṁ śuddhilaṅghanapācanaiḥ | 4, 6 59 1
kṛmighnam auṣadhaṁ sarvaṁ kṛmije hṛdayāmaye || 4, 6 59 2
tṛṣṇāsu vātapittaghno vidhiḥ prāyeṇa śasyate | 4, 6 60 1
sarvāsu śīto bāhyāntas tathā śamanaśodhanaḥ || 4, 6 60 2
divyāmbu śītaṁ sakṣaudraṁ tadvad bhaumaṁ ca tadguṇam | 4, 6 61 1
nirvāpitaṁ taptaloṣṭakapālasikatādibhiḥ || 4, 6 61 2
saśarkaraṁ vā kvathitaṁ pañcamūlena vā jalam | 4, 6 62 1
darbhapūrveṇa manthaśca praśasto lājasaktubhiḥ || 4, 6 62 2
vāṭyaścāmayavaiḥ śītaḥ śarkarāmākṣikānvitaḥ | 4, 6 63 1
yavāgūḥ śālibhis tadvat kodravaiśca cirantanaiḥ || 4, 6 63 2
śītena śītavīryaiśca dravyaiḥ siddhena bhojanam | 4, 6 64 1
himāmbupariṣiktasya payasā sasitāmadhu || 4, 6 64 2
rasaiścānamlalavaṇair jāṅgalair ghṛtabharjitaiḥ | 4, 6 65 1
mudgādīnāṁ tathā yūṣair jīvanīyarasānvitaiḥ || 4, 6 65 2
nasyaṁ kṣīraghṛtaṁ siddhaṁ śītairikṣos tathā rasaḥ | 4, 6 66 1
nirvāpaṇāśca gaṇḍūṣāḥ sūtrasthānoditā hitāḥ || 4, 6 66 2
dāhajvaroktā lepādyā nirīhatvaṁ manoratiḥ | 4, 6 67 1
mahāsariddhradādīnāṁ darśanasmaraṇāni ca || 4, 6 67 2
tṛṣṇāyāṁ pavanotthāyāṁ saguḍaṁ dadhi śasyate | 4, 6 68 1
rasāśca bṛṁhaṇāḥ śītā vidāryādigaṇāmbu ca || 4, 6 68 2
pittajāyāṁ sitāyuktaḥ pakvodumbarajo rasaḥ | 4, 6 69 1
tatkvātho vā himas tadvacchārivādigaṇāmbu vā || 4, 6 69 2
tadvidhaiśca gaṇaiḥ śītakaṣāyān sasitāmadhūn | 4, 6 70 1
madhurairauṣadhais tadvat kṣīrivṛkṣaiśca kalpitān || 4, 6 70 2
bījapūrakamṛdvīkāvaṭavetasapallavān | 4, 6 71 1
mūlāni kuśakāśānāṁ yaṣṭyāhvaṁ ca jale śṛtam || 4, 6 71 2
jvaroditaṁ vā drākṣādi pañcasārāmbu vā pibet | 4, 6 72 1
kaphodbhavāyāṁ vamanaṁ nimbaprasavavāriṇā || 4, 6 72 2
bilvāḍhakīpañcakoladarbhapañcakasādhitam | 4, 6 73 1
jalaṁ pibed rajanyā vā siddhaṁ sakṣaudraśarkaram || 4, 6 73 2
mudgayūṣaṁ ca savyoṣapaṭolīnimbapallavam | 4, 6 74 1
yavānnaṁ tīkṣṇakavaḍanasyalehāṁśca śīlayet || 4, 6 74 2
sarvairāmācca taddhantrī kriyeṣṭā vamanaṁ tathā | 4, 6 75 1
tryūṣaṇāruṣkaravacāphalāmloṣṇāmbumastubhiḥ || 4, 6 75 2
annātyayān maṇḍam uṣṇaṁ himaṁ manthaṁ ca kālavit | 4, 6 76 1
tṛṣi śramān māṁsarasaṁ manthaṁ vā sasitaṁ pibet || 4, 6 76 2
ātapāt sasitaṁ manthaṁ yavakolajasaktubhiḥ | 4, 6 77 1
sarvāṇyaṅgāni limpecca tilapiṇyākakāñjikaiḥ || 4, 6 77 2
śītasnānācca madyāmbu pibet tṛṇmān guḍāmbu vā | 4, 6 78 1
madyād ardhajalaṁ madyaṁ snāto 'mlalavaṇair yutam || 4, 6 78 2
snehatīkṣṇatarāgnis tu svabhāvaśiśiraṁ jalam | 4, 6 79 1
snehād uṣṇāmbvajīrṇāt tu jīrṇān maṇḍaṁ pipāsitaḥ || 4, 6 79 2
pibet snigdhānnatṛṣito himaspardhi guḍodakam | 4, 6 80 1
gurvādyannena tṛṣitaḥ pītvoṣṇāmbu tad ullikhet || 4, 6 80 2
kṣayajāyāṁ kṣayahitaṁ sarvaṁ bṛṁhaṇam auṣadham | 4, 6 81 1
kṛśadurbalarūkṣāṇāṁ kṣīraṁ chāgo raso 'thavā || 4, 6 81 2
kṣīraṁ ca sordhvavātāyāṁ kṣayakāsaharaiḥ śṛtam | 4, 6 82 1
rogopasargājjātāyāṁ dhānyāmbu sasitāmadhu || 4, 6 82 2
pāne praśastaṁ sarvā ca kriyā rogādyapekṣayā | 4, 6 83 1
tṛṣyan pūrvāmayakṣīṇo na labheta jalaṁ yadi || 4, 6 83 2
maraṇaṁ dīrgharogaṁ vā prāpnuyāt tvaritaṁ tataḥ | 4, 6 84 1
sātmyānnapānabhaiṣajyais tṛṣṇāṁ tasya jayet purā | 4, 6 84 2
tasyāṁ jitāyām anyo 'pi vyādhiḥ śakyaścikitsitum || 4, 6 84 3
athāto madātyayādicikitsitaṁ vyākhyāsyāmaḥ | 4, 7 1 1
iti ha smāhur ātreyādayo maharṣayaḥ | 4, 7 1 2
yaṁ doṣam adhikaṁ paśyet tasyādau pratikārayet | 4, 7 1 3
kaphasthānānupūrvyā ca tulyadoṣe madātyaye || 4, 7 1 4
pittamārutaparyantaḥ prāyeṇa hi madātyayaḥ | 4, 7 2 1
hīnamithyātipītena yo vyādhirupajāyate || 4, 7 2 2
samapītena tenaiva sa madyenopaśāmyati | 4, 7 3 1
madyasya viṣasādṛśyād viṣaṁ tūtkarṣavṛttibhiḥ || 4, 7 3 2
tīkṣṇādibhir guṇair yogād viṣāntaram apekṣate | 4, 7 4 1
tīkṣṇoṣṇenātimātreṇa pītenāmlavidāhinā || 4, 7 4 2
madyenānnarasakledo vidagdhaḥ kṣāratāṁ gataḥ | 4, 7 5 1
yān kuryān madatṛṇmohajvarāntardāhavibhramān || 4, 7 5 2
madyotkliṣṭena doṣeṇa ruddhaḥ srotaḥsu mārutaḥ | 4, 7 6 1
sutīvrā vedanā yāśca śirasyasthiṣu saṁdhiṣu || 4, 7 6 2
jīrṇāmamadyadoṣasya prakāṅkṣālāghave sati | 4, 7 7 1
yaugikaṁ vidhivad yuktaṁ madyam eva nihanti tān || 4, 7 7 2
kṣāro hi yāti mādhuryaṁ śīghram amlopasaṁhitaḥ | 4, 7 8 1
madyam amleṣu ca śreṣṭhaṁ doṣaviṣyandanād alam || 4, 7 8 2
tīkṣṇoṣṇādyaiḥ purā proktair dīpanādyais tathā guṇaiḥ | 4, 7 9 1
sātmyatvācca tad evāsya dhātusāmyakaraṁ param || 4, 7 9 2
saptāham aṣṭarātraṁ vā kuryāt pānātyayauṣadham | 4, 7 10 1
jīryatyetāvatā pānaṁ kālena vipathāśritam || 4, 7 10 2
paraṁ tato 'nubadhnāti yo rogas tasya bheṣajam | 4, 7 11 1
yathāyathaṁ prayuñjīta kṛtapānātyayauṣadhaḥ || 4, 7 11 2
tatra vātolbaṇe madyaṁ dadyāt piṣṭakṛtaṁ yutam | 4, 7 12 1
bījapūrakavṛkṣāmlakoladāḍimadīpyakaiḥ || 4, 7 12 2
yavānīhapuṣājājīvyoṣatrilavaṇārdrakaiḥ | 4, 7 13 1
śūlyamāṁsair harītakaiḥ snehavadbhiśca saktubhiḥ || 4, 7 13 2
uṣṇasnigdhāmlalavaṇā medyamāṁsarasā hitāḥ | 4, 7 14 1
āmrāmrātakapeśībhiḥ saṁskṛtā rāgaṣāḍavāḥ || 4, 7 14 2
godhūmamāṣavikṛtir mṛduścitrā mukhapriyā | 4, 7 15 1
ārdrikārdrakakulmāṣaśuktamāṁsādigarbhiṇī || 4, 7 15 2
surabhir lavaṇā śītā nirgadā vācchavāruṇī | 4, 7 16 1
svaraso dāḍimāt kvāthaḥ pañcamūlāt kanīyasaḥ || 4, 7 16 2
śuṇṭhīdhānyāt tathā mastu śuktāmbho'cchāmlakāñjikam | 4, 7 17 1
abhyaṅgodvartanasnānam uṣṇaṁ prāvaraṇaṁ ghanam || 4, 7 17 2
ghanaścāgurujo dhūpaḥ paṅkaścāgurukuṅkumaḥ | 4, 7 18 1
kucoruśroṇiśālinyo yauvanoṣṇāṅgayaṣṭayaḥ || 4, 7 18 2
harṣeṇāliṅgane yuktāḥ priyāḥ saṁvāhaneṣu ca | 4, 7 19 1
pittolbaṇe bahujalaṁ śārkaraṁ madhu vā yutam || 4, 7 19 2
rasair dāḍimakharjūrabhavyadrākṣāparūṣajaiḥ | 4, 7 20 1
suśītaṁ sasitāsaktu yojyaṁ tādṛk ca pānakam || 4, 7 20 2
svāduvargakaṣāyair vā yuktaṁ madyaṁ samākṣikam | 4, 7 21 1
śāliṣaṣṭikam aśnīyācchaśājaiṇakapiñjalaiḥ || 4, 7 21 2
satīnamudgāmalakapaṭolīdāḍimai rasaiḥ | 4, 7 22 1
kaphapittaṁ samutkliṣṭam ullikhet tṛḍvidāhavān || 4, 7 22 2
pītvāmbu śītaṁ madyaṁ vā bhūrīkṣurasasaṁyutam | 4, 7 23 1
drākṣārasaṁ vā saṁsargī tarpaṇādiḥ paraṁ hitaḥ || 4, 7 23 2
tathāgnir dīpyate tasya doṣaśeṣānnapācanaḥ | 4, 7 24 1
kāse saraktaniṣṭhīve pārśvastanarujāsu ca || 4, 7 24 2
tṛṣṇāyāṁ savidāhāyāṁ sotkleśe hṛdayorasi | 4, 7 25 1
guḍūcībhadramustānāṁ paṭolasyāthavā rasam || 4, 7 25 2
saśṛṅgaveraṁ yuñjīta tittiripratibhojanam | 4, 7 26 1
tṛṣyate cāti balavad vātapitte samuddhate || 4, 7 26 2
dadyād drākṣārasaṁ pānaṁ śītaṁ doṣānulomanam | 4, 7 27 1
jīrṇe 'dyānmadhurāmlena chāgamāṁsarasena ca || 4, 7 27 2
tṛṣyalpaśaḥ piben madyaṁ madaṁ rakṣan bahūdakam | 4, 7 28 1
mustadāḍimalājāmbu jalaṁ vā parṇinīśṛtam || 4, 7 28 2
pāṭalyutpalakandair vā svabhāvād eva vā himam | 4, 7 29 1
madyātipānād abdhātau kṣīṇe tejasi coddhate || 4, 7 29 2
yaḥ śuṣkagalatālvoṣṭho jihvāṁ niṣkṛṣya ceṣṭate | 4, 7 30 1
pāyayet kāmato 'mbhas taṁ niśīthapavanāhatam || 4, 7 30 2
koladāḍimavṛkṣāmlacukrīkācukrikārasaḥ | 4, 7 31 1
pañcāmlako mukhālepaḥ sadyas tṛṣṇāṁ niyacchati || 4, 7 31 2
tvacaṁ prāptaśca pānoṣmā pittaraktābhimūrchitaḥ | 4, 7 32 1
dāhaṁ prakurute ghoraṁ tatrātiśiśiro vidhiḥ || 4, 7 32 2
aśāmyati rasais tṛpte rohiṇīṁ vyadhayet sirām | 4, 7 33 1
ullekhanopavāsābhyāṁ jayecchleṣmolbaṇaṁ pibet || 4, 7 33 2
śītaṁ śuṇṭhīsthirodīcyaduḥsparśānyatamodakam | 4, 7 34 1
nirāmaṁ kṣudhitaṁ kāle pāyayed bahumākṣikam || 4, 7 34 2
śārkaraṁ madhu vā jīrṇam ariṣṭaṁ sīdhum eva vā | 4, 7 35 1
rūkṣatarpaṇasaṁyuktaṁ yavānīnāgarānvitam || 4, 7 35 2
yūṣeṇa yavagodhūmaṁ tanunālpena bhojayet | 4, 7 36 1
uṣṇāmlakaṭutiktena kaulatthenālpasarpiṣā || 4, 7 36 2
śuṣkamūlakajaiśchāgai rasair vā dhanvacāriṇām | 4, 7 37 1
sāmlavetasavṛkṣāmlapaṭolīvyoṣadāḍimaiḥ || 4, 7 37 2
prabhūtaśuṇṭhīmaricaharitārdrakapeśikam | 4, 7 38 1
bījapūrarasādyamlabhṛṣṭanīrasavartitam || 4, 7 38 2
karīrakaramardādi rociṣṇu bahuśālanam | 4, 7 39 1
pravyaktāṣṭāṅgalavaṇaṁ vikalpitanimardakam || 4, 7 39 2
yathāgni bhakṣayan māṁsaṁ mādhavaṁ nigadaṁ pibet | 4, 7 40 1
sitāsauvarcalājājītintiḍīkāmlavetasam || 4, 7 40 2
tvagelāmaricārdhāṁśam aṣṭāṅgalavaṇaṁ hitam | 4, 7 41 1
srotoviśuddhyagnikaraṁ kaphaprāye madātyaye || 4, 7 41 2
rūkṣoṣṇodvartanodgharṣasnānabhojanalaṅghanaiḥ | 4, 7 42 1
sakāmābhiḥ saha strībhir yuktyā jāgaraṇena ca || 4, 7 42 2
madātyayaḥ kaphaprāyaḥ śīghraṁ samupaśāmyati | 4, 7 43 1
yad idaṁ karma nirdiṣṭaṁ pṛthag doṣabalaṁ prati || 4, 7 43 2
saṁnipāte daśavidhe taccheṣe 'pi vikalpayet | 4, 7 44 1
tvaṅnāgapuṣpamagadhāmaricājājidhānyakaiḥ || 4, 7 44 2
parūṣakamadhūkailāsurāhvaiśca sitānvitaiḥ | 4, 7 45 1
sakapittharasaṁ hṛdyaṁ pānakaṁ śaśibodhitam || 4, 7 45 2
madātyayeṣu sarveṣu peyaṁ rucyagnidīpanam | 4, 7 46 1
nāvikṣobhya mano madyaṁ śarīram avihanya vā || 4, 7 46 2
kuryān madātyayaṁ tasmād iṣyate harṣaṇī kriyā | 4, 7 47 1
saṁśuddhiśamanādyeṣu madadoṣaḥ kṛteṣvapi || 4, 7 47 2
na cecchāmyet kaphe kṣīṇe jāte daurbalyalāghave | 4, 7 48 1
tasya madyavidagdhasya vātapittādhikasya ca || 4, 7 48 2
grīṣmopataptasya taror yathā varṣaṁ tathā payaḥ | 4, 7 49 1
madyakṣīṇasya hi kṣīṇaṁ kṣīram āśveva puṣyati || 4, 7 49 2
ojas tulyaṁ guṇaiḥ sarvair viparītaṁ ca madyataḥ | 4, 7 50 1
payasā vihate roge bale jāte nivartayet || 4, 7 50 2
kṣīraprayogaṁ madyaṁ ca krameṇālpālpam ācaret | 4, 7 51 1
na vikṣayadhvaṁsakotthaiḥ spṛśetopadravair yathā || 4, 7 51 2
tayos tu syād ghṛtaṁ kṣīraṁ vastayo bṛṁhaṇāḥ śivāḥ | 4, 7 52 1
abhyaṅgodvartanasnānānyannapānaṁ ca vātajit || 4, 7 52 2
yuktamadyasya madyottho na vyādhirupajāyate | 4, 7 53 1
ato 'sya vakṣyate yogo yaḥ sukhāyaiva kevalam || 4, 7 53 2
āśvinaṁ yā mahat tejo balaṁ sārasvataṁ ca yā | 4, 7 54 1
dadhātyaindraṁ ca yā vīryaṁ prabhāvaṁ vaiṣṇavaṁ ca yā || 4, 7 54 2
astraṁ makaraketor yā puruṣārtho balasya yā | 4, 7 55 1
sautrāmaṇyāṁ dvijamukhe yā hutāśe ca hvayate || 4, 7 55 2
yā sarvauṣadhisampūrṇān mathyamānāt surāsuraiḥ | 4, 7 56 1
mahodadheḥ samudbhūtā śrīśaśāṅkāmṛtaiḥ saha || 4, 7 56 2
madhumādhavamaireyasīdhugauḍāsavādibhiḥ | 4, 7 57 1
madaśaktim anujjhantī yā rūpair bahubhiḥ sthitā || 4, 7 57 2
yām āsvādya vilāsinyo yathārthaṁ nāma bibhrati | 4, 7 58 1
kulāṅganāpi yāṁ pītvā nayatyuddhatamānasā || 4, 7 58 2
anaṅgāliṅgitairaṅgaiḥ kvāpi ceto munerapi | 4, 7 59 1
taraṅgabhaṅgabhrūkuṭītarjanair māninīmanaḥ || 4, 7 59 2
ekaṁ prasādya kurute yā dvayorapi nirvṛtim | 4, 7 60 1
yathākāmaṁ bhaṭāvāptiparihṛṣṭāpsarogaṇe || 4, 7 60 2
tṛṇavat puruṣā yuddhe yām āsvādya tyajantyasūn | 4, 7 61 1
yāṁ śīlayitvāpi ciraṁ bahudhā bahuvigrahām || 4, 7 61 2
nityaṁ harṣātivegena tatpūrvam iva sevate | 4, 7 62 1
śokodvegāratibhayair yāṁ dṛṣṭvā nābhibhūyate || 4, 7 62 2
goṣṭhīmahotsavodyānaṁ na yasyāḥ śobhate vinā | 4, 7 63 1
smṛtvā smṛtvā ca bahuśo viyuktaḥ śocate yayā || 4, 7 63 2
aprasannāpi yā prītyai prasannā svarga eva yā | 4, 7 64 1
apīndraṁ manyate duḥsthaṁ hṛdayasthitayā yayā || 4, 7 64 2
anirdeśyasukhāsvādā svayaṁvedyaiva yā param | 4, 7 65 1
iti citrāsvavasthāsu priyām anukaroti yā || 4, 7 65 2
priyātipriyatāṁ yāti yat priyasya viśeṣataḥ | 4, 7 66 1
yā prītir yā ratir vā vāg yā puṣṭiriti ca stutā || 4, 7 66 2
devadānavagandharvayakṣarākṣasamānuṣaiḥ | 4, 7 67 1
pānapravṛttau satyāṁ tu tāṁ surāṁ vidhinā pibet || 4, 7 67 2
sambhavanti na te rogā medo'nilakaphodbhavāḥ | 4, 7 68 1
vidhiyuktād ṛte madyād ye na sidhyanti dāruṇāḥ || 4, 7 68 2
asti dehasya sāvasthā yasyāṁ pānaṁ nivāryate | 4, 7 69 1
anyatra madyān nigadād vividhauṣadhasaṁskṛtāt || 4, 7 69 2
ānūpaṁ jāṅgalaṁ māṁsaṁ vidhināpyupakalpitam | 4, 7 70 1
madyaṁ sahāyam aprāpya samyak pariṇamet katham || 4, 7 70 2
sutīvramārutavyādhighātino laśunasya ca | 4, 7 71 1
madyamāṁsaviyuktasya prayoge syāt kiyān guṇaḥ || 4, 7 71 2
nigūḍhaśalyāharaṇe śastrakṣārāgnikarmaṇi | 4, 7 72 1
pītamadyo viṣahate sukhaṁ vaidyavikatthanām || 4, 7 72 2
analottejanaṁ rucyaṁ śokaśramavinodakam | 4, 7 73 1
na cātaḥ param astyanyad ārogyabalapuṣṭikṛt || 4, 7 73 2
rakṣatā jīvitaṁ tasmāt peyam ātmavatā sadā | 4, 7 74 1
āśritopāśritahitaṁ paramaṁ dharmasādhanam || 4, 7 74 2
snātaḥ praṇamya suravipragurūn yathāsvaṁ vṛttiṁ vidhāya ca samastaparigrahasya | 4, 7 75 1
āpānabhūmim atha gandhajalābhiṣiktām āhāramaṇḍapasamīpagatāṁ śrayet || 4, 7 75 2
svāstṛte 'tha śayane kamanīye mitrabhṛtyaramaṇīsamavetaḥ | 4, 7 76 1
svaṁ yaśaḥ kathakacāraṇasaṁghairuddhataṁ niśamayann atilokam || 4, 7 76 2
vilāsinīnāṁ ca vilāsaśobhi gītaṁ sanṛtyaṁ kalatūryaghoṣaiḥ | 4, 7 77 1
kāñcīkalāpaiścalakiṅkiṇīkaiḥ krīḍāvihaṅgaiśca kṛtānunādam || 4, 7 77 2
maṇikanakasamutthairāvaneyair vicitraiḥ sajalavividhalekhakṣaumavastrāvṛtāṅgaiḥ | 4, 7 78 1
api munijanacittakṣobhasaṁpādinībhiś cakitahariṇalolaprekṣaṇībhiḥ priyābhiḥ || 4, 7 78 2
stananitambakṛtād atigauravād alasam ākulam īśvarasaṁbhramāt | 4, 7 79 1
iti gataṁ dadhatībhirasaṁsthitaṁ taruṇacittavilobhanakārmaṇam || 4, 7 79 2
yauvanāsavamattābhir vilāsādhiṣṭhitātmabhiḥ | 4, 7 80 1
saṁcāryamāṇaṁ yugapat tanvaṅgībhiritastataḥ || 4, 7 80 2
tālavṛntanalinīdalānilaiḥ śītalīkṛtam atīva śītalaiḥ | 4, 7 81 1
darśane 'pi vidadhad vaśānugam svāditaṁ kim uta cittajanmanaḥ || 4, 7 81 2
cūtarasendumṛgaiḥ kṛtavāsaṁ mallikayojjvalayā ca sanātham | 4, 7 82 1
sphāṭikaśuktigataṁ sataraṅgaṁ kāntam anaṅgam ivodvahad aṅgam || 4, 7 82 2
tālīśādyaṁ cūrṇam elādikaṁ vā hṛdyaṁ prāśya prāg vayaḥsthāpanaṁ vā | 4, 7 83 1
tatprārthibhyo bhūmibhāge sumṛṣṭe toyonmiśraṁ dāpayitvā tataśca || 4, 7 83 2
dhṛtimān smṛtimān nityam anūnādhikam ācaran | 4, 7 84 1
ucitenopacāreṇa sarvam evopapādayan || 4, 7 84 2
jitavikasitāsitasarojanayanasaṁkrāntivardhitaśrīkam | 4, 7 85 1
kāntāmukham iva saurabhahṛtamadhupagaṇaṁ piben madyam || 4, 7 85 2
pītvaivaṁ caṣakadvayaṁ parijanaṁ saṁmānya sarvaṁ tato gatvāhārabhuvaṁ puraḥ subhiṣajo bhuñjīta bhūyo 'tra ca | 4, 7 86 1
māṁsāpūpaghṛtārdrakādiharitair yuktaṁ sasauvarcalair dvis trir vā niśi cālpam eva vanitāsaṁvalganārthaṁ pibet || 4, 7 86 2
rahasi dayitām aṅke kṛtvā bhujāntarapīḍanāt pulakitatanuṁ jātasvedāṁ sakampapayodharām | 4, 7 87 1
yadi sarabhasaṁ sīdhor vāraṁ na pāyayate kṛtī kim anubhavati kleśaprāyaṁ tato gṛhatantratām || 4, 7 87 2
varatanuvaktrasaṁgatisugandhitaraṁ sarakam | 4, 7 88 1
drutam iva padmarāgamaṇim āsavarūpadharam | 4, 7 88 2
bhavati ratiśrameṇa ca madaḥ pibato 'lpam api | 4, 7 88 3
kṣayam ata ojasaḥ pariharan sa śayīta param || 4, 7 88 4
itthaṁ yuktyā piban madyaṁ na trivargād vihīyate | 4, 7 89 1
asārasaṁsārasukhaṁ paramaṁ cādhigacchati || 4, 7 89 2
aiśvaryasyopabhogo 'yaṁ spṛhaṇīyaḥ surairapi | 4, 7 90 1
anyathā hi vipatsu syāt paścāt tāpendhanaṁ dhanam || 4, 7 90 2
upabhogena rahito bhogavān iti nindyate | 4, 7 91 1
nirmito 'tikadaryo 'yaṁ vidhinā nidhipālakaḥ || 4, 7 91 2
tasmād vyavasthayā pānaṁ pānasya satataṁ hitam | 4, 7 92 1
jitvā viṣayalubdhānām indriyāṇāṁ svatantratām || 4, 7 92 2
vidhir vasumatām eṣa bhaviṣyadvasavas tu ye | 4, 7 93 1
yathopapatti tair madyaṁ pātavyaṁ mātrayā hitam || 4, 7 93 2
yāvad dṛṣṭer na saṁbhrāntir yāvan na kṣobhate manaḥ | 4, 7 94 1
tāvad eva virantavyaṁ madyād ātmavatā sadā || 4, 7 94 2
abhyaṅgodvartanasnānavāsadhūpānulepanaiḥ | 4, 7 95 1
snigdhoṣṇair bhāvitaścānnaiḥ pānaṁ vātottaraḥ pibet || 4, 7 95 2
śītopacārair vividhair madhurasnigdhaśītalaiḥ | 4, 7 96 1
paittiko bhāvitaścānnaiḥ piban madyaṁ na sīdati || 4, 7 96 2
upacārairaśiśirair yavagodhūmabhuk pibet | 4, 7 97 1
ślaiṣmiko dhanvajair māṁsair madyaṁ māricikaiḥ saha || 4, 7 97 2
tatra vāte hitaṁ madyaṁ prāyaḥ paiṣṭikagauḍikam | 4, 7 98 1
pitte sāmbho madhu kaphe mārdvīkāriṣṭamādhavam || 4, 7 98 2
prāk pibecchlaiṣmiko madyaṁ bhuktasyopari paittikaḥ | 4, 7 99 1
vātikas tu piben madhye samadoṣo yathecchayā || 4, 7 99 2
madeṣu vātapittaghnaṁ prāyo mūrchāsu ceṣyate | 4, 7 100 1
sarvatrāpi viśeṣeṇa pittam evopalakṣayet || 4, 7 100 2
śītāḥ pradehā maṇayaḥ sekā vyajanamārutāḥ | 4, 7 101 1
sitā drākṣekṣukharjūrakāśmaryasvarasāḥ payaḥ || 4, 7 101 2
siddhaṁ madhuravargeṇa rasā yūṣāḥ sadāḍimāḥ | 4, 7 102 1
ṣaṣṭikāḥ śālayo raktā yavāḥ sarpiśca jīvanam || 4, 7 102 2
kalyāṇakaṁ mahātiktaṁ ṣaṭpalaṁ payasāgnikaḥ | 4, 7 103 1
pippalyo vā śilāhvaṁ vā rasāyanavidhānataḥ || 4, 7 103 2
triphalā vā prayoktavyā saghṛtakṣaudraśarkarā | 4, 7 104 1
prasaktavegeṣu hitaṁ mukhanāsāvarodhanam || 4, 7 104 2
pibed vā mānuṣīkṣīraṁ tena dadyācca nāvanam | 4, 7 105 1
mṛṇālabisakṛṣṇā vā lihyāt kṣaudreṇa sābhayāḥ || 4, 7 105 2
durālabhāṁ vā mustaṁ vā śītena salilena vā | 4, 7 106 1
piben maricakolāsthimajjośīrāhikesaram || 4, 7 106 2
dhātrīphalarase siddhaṁ pathyākvāthena vā ghṛtam | 4, 7 107 1
kuryāt kriyāṁ yathoktāṁ ca yathādoṣabalodayam || 4, 7 107 2
pañca karmāṇi ceṣṭāni secanaṁ śoṇitasya ca | 4, 7 108 1
sattvasyālambanaṁ jñānam agṛddhir viṣayeṣu ca || 4, 7 108 2
madeṣvatipravṛddheṣu mūrchāyeṣu ca yojayet | 4, 7 109 1
tīkṣṇaṁ saṁnyāsavihitaṁ viṣaghnaṁ viṣajeṣu ca || 4, 7 109 2
āśu prayojyaṁ saṁnyāse sutīkṣṇaṁ nasyam añjanam | 4, 7 110 1
dhūmaḥ pradhamanaṁ todaḥ sūcībhiśca nakhāntare || 4, 7 110 2
keśānāṁ luñcanaṁ dāho daṁśo daśanavṛścikaiḥ | 4, 7 111 1
kaṭvamlagālanaṁ vaktre kapikacchvavagharṣaṇam || 4, 7 111 2
utthito labdhasaṁjñaśca laśunasvarasaṁ pibet | 4, 7 112 1
khādet savyoṣalavaṇaṁ bījapūrakakesaram || 4, 7 112 2
laghvannaprati tīkṣṇoṣṇam adyāt srotoviśuddhaye | 4, 7 113 1
vismāpanaiḥ saṁsmaraṇaiḥ priyaśravaṇadarśanaiḥ || 4, 7 113 2
paṭubhir gītavāditraśabdair vyāyāmaśīlanaiḥ | 4, 7 114 1
sraṁsanollekhanair dhūmaiḥ śoṇitasyāvasecanaiḥ || 4, 7 114 2
upācaret taṁ pratatam anubandhabhayāt punaḥ | 4, 7 115 1
tasya saṁrakṣitavyaṁ ca manaḥ pralayahetutaḥ || 4, 7 115 2
athāto 'rśasāṁ cikitsitaṁ vyākhyāsyāmaḥ | 4, 8 1 1
iti ha smāhur ātreyādayo maharṣayaḥ | 4, 8 1 2
kāle sādhāraṇe vyabhre nātidurbalam arśasam | 4, 8 1 3
viśuddhakoṣṭhaṁ laghvalpam anulomanam āśitam || 4, 8 1 4
śuciṁ kṛtasvastyayanaṁ muktaviṇmūtram avyatham | 4, 8 2 1
śayane phalake vānyanarotsaṅge vyapāśritam || 4, 8 2 2
pūrveṇa kāyenottānaṁ pratyādityagudaṁ samam | 4, 8 3 1
samunnatakaṭīdeśam atha yantraṇavāsasā || 4, 8 3 2
sakthnoḥ śirodharāyāṁ ca parikṣiptam ṛju sthitam | 4, 8 4 1
ālambitaṁ paricaraiḥ sarpiṣābhyaktapāyave || 4, 8 4 2
tato 'smai sarpiṣābhyaktaṁ nidadhyād ṛju yantrakam | 4, 8 5 1
śanairanusukhaṁ pāyau tato dṛṣṭvā pravāhaṇāt || 4, 8 5 2
yantre praviṣṭaṁ durnāma plotaguṇṭhitayānu ca | 4, 8 6 1
śalākayotpīḍya bhiṣag yathoktavidhinā dahet || 4, 8 6 2
kṣāreṇaivārdram itarat kṣāreṇa jvalanena vā | 4, 8 7 1
mahad vā balinaśchittvā vītayantram athāturam || 4, 8 7 2
svabhyaktapāyujaghanam avagāhe nidhāpayet | 4, 8 8 1
nirvātamandirasthasya tato 'syācāram ādiśet || 4, 8 8 2
ekaikam iti saptāhāt saptāhāt samupācaret | 4, 8 9 1
prāg dakṣiṇaṁ tato vāmam arśaḥ pṛṣṭhāgrajaṁ tataḥ || 4, 8 9 2
bahvarśasaḥ sudagdhasya syād vāyoranulomatā | 4, 8 10 1
ruciranne 'gnipaṭutā svāsthyaṁ varṇabalodayaḥ || 4, 8 10 2
vastiśūle tvadho nābher lepayecchlakṣṇakalkitaiḥ | 4, 8 11 1
varṣābhūkuṣṭhasurabhimiśilohāmarāhvayaiḥ || 4, 8 11 2
śakṛnmūtrapratīghāte pariṣekāvagāhayoḥ | 4, 8 12 1
varaṇālambuṣairaṇḍagokaṇṭakapunarnavaiḥ || 4, 8 12 2
suṣavīsurabhībhyāṁ ca kvātham uṣṇaṁ prayojayet | 4, 8 13 1
sasneham athavā kṣīraṁ tailaṁ vā vātanāśanam || 4, 8 13 2
yuñjītānnaṁ śakṛdbhedi snehān vātaghnadīpanān | 4, 8 14 1
athāprayojyadāhasya nirgatān kaphavātajān || 4, 8 14 2
sastambhakaṇḍūrukśophān abhyajya gudakīlakān | 4, 8 15 1
bilvamūlāgnikakṣārakuṣṭhaiḥ siddhena secayet || 4, 8 15 2
tailenāhibiḍāloṣṭravarāhavasayāthavā | 4, 8 16 1
svedayed anu piṇḍena dravasvedena vā punaḥ || 4, 8 16 2
saktūnāṁ piṇḍikābhir vā snigdhānāṁ tailasarpiṣā | 4, 8 17 1
rāsnāyā hapuṣāyā vā piṇḍair vā kārṣṇyagandhikaiḥ || 4, 8 17 2
arkamūlaṁ śamīpattram nṛkeśaḥ sarpakañcukam | 4, 8 18 1
mārjāracarma sarpiśca dhūpanaṁ hitam arśasām || 4, 8 18 2
tathāśvagandhā surasā bṛhatī pippalī ghṛtam | 4, 8 19 1
dhānyāmlapiṣṭair jīmūtabījais tajjālakaṁ mṛdu || 4, 8 19 2
lepitaṁ chāyayā śuṣkaṁ vartir gudajaśātanī | 4, 8 20 1
sajālamūlajīmūtalehe vā kṣārasaṁyute || 4, 8 20 2
guñjāsūraṇakūṣmāṇḍabījair vartis tathāguṇā | 4, 8 21 1
snukkṣīrārdraniśālepas tathā gomūtrakalkitaiḥ || 4, 8 21 2
kṛkavākuśakṛtkṛṣṇāniśāguñjāphalais tathā | 4, 8 22 1
snukkṣīrapiṣṭaiḥ ṣaḍgranthāhalinīvāraṇāsthibhiḥ || 4, 8 22 2
kulīraśṛṅgīvijayākuṣṭhāruṣkaratutthakaiḥ | 4, 8 23 1
śigrumūlakajair bījaiḥ pattrairaśvaghnanimbajaiḥ || 4, 8 23 2
pīlumūlena bilvena hiṅgunā ca samanvitaiḥ | 4, 8 24 1
kuṣṭhaṁ śirīṣabījāni pippalyaḥ saindhavaṁ guḍaḥ || 4, 8 24 2
arkakṣīraṁ sudhākṣīraṁ triphalā ca pralepanam | 4, 8 25 1
ārkaṁ payaḥ sudhākāṇḍaṁ kaṭukālābupallavāḥ || 4, 8 25 2
karañjo bastamūtraṁ ca lepanaṁ śreṣṭham arśasām | 4, 8 26 1
ānuvāsanikair lepaḥ pippalyādyaiśca pūjitaḥ || 4, 8 26 2
ebhirevauṣadhaiḥ kuryāt tailānyabhyañjanāya ca | 4, 8 27 1
dhūpanālepanābhyaṅgaiḥ prasravanti gudāṅkurāḥ || 4, 8 27 2
saṁcitaṁ duṣṭarudhiraṁ tataḥ sampadyate sukhī | 4, 8 28 1
avartamānam ucchūnakaṭhinebhyo hared asṛk || 4, 8 28 2
arśobhyo jalajāśastrasūcīkūrcaiḥ punaḥ punaḥ | 4, 8 29 1
śītoṣṇasnigdharūkṣair hi na vyādhirupaśāmyati || 4, 8 29 2
rakte duṣṭe bhiṣak tasmād raktam evāvasecayet | 4, 8 30 1
yo jāto gorasaḥ kṣīrād vahnicūrṇāvacūrṇitāt || 4, 8 30 2
pibaṁs tam eva tenaiva bhuñjāno gudajān jayet | 4, 8 31 1
kovidārasya mūlānāṁ mathitena rajaḥ piban || 4, 8 31 2
aśnan jīrṇe ca pathyāni mucyate hatanāmabhiḥ | 4, 8 32 1
gudaśvayathuśūlārto mandāgnir gaulmikān pibet || 4, 8 32 2
hiṅgvādīn anutakraṁ vā khāded guḍaharītakīm | 4, 8 33 1
takreṇa vā pibet pathyāvellāgnikuṭajatvacaḥ || 4, 8 33 2
kaliṅgamagadhājyotiḥsūraṇān vāṁśavardhitān | 4, 8 34 1
koṣṇāmbunā vā tripaṭuvyoṣahiṅgvamlavetasam || 4, 8 34 2
yuktaṁ bilvakapitthābhyāṁ mahauṣadhaviḍena vā | 4, 8 35 1
aruṣkarair yavānyā vā pradadyāt takratarpaṇam || 4, 8 35 2
dadyād vā hapuṣāhiṅgucitrakaṁ takrasaṁyutam | 4, 8 36 1
māsaṁ takrānupānāni khādet pīluphalāni vā || 4, 8 36 2
pibed aharahas takraṁ niranno vā prakāmataḥ | 4, 8 37 1
atyarthaṁ mandakāyāgnes takram evāvacārayet || 4, 8 37 2
saptāhaṁ vā daśāhaṁ vā māsārdhaṁ māsam eva ca | 4, 8 38 1
balakālavikārajño bhiṣak takraṁ prayojayet || 4, 8 38 2
sāyaṁ vā lājasaktūnāṁ dadyāt takrāvalehikām | 4, 8 39 1
jīrṇe takre pradadyād vā takrapeyāṁ sasaindhavām || 4, 8 39 2
takrānupānaṁ sasnehaṁ takraudanam ataḥ param | 4, 8 40 1
yūṣai rasair vā takrāḍhyaiḥ śālīn bhuñjīta mātrayā || 4, 8 40 2
rūkṣam ardhoddhṛtasnehaṁ yataścānuddhṛtaṁ ghṛtam | 4, 8 41 1
takraṁ doṣāgnibalavit trividhaṁ tat prayojayet || 4, 8 41 2
na virohanti gudajāḥ punas takrasamāhatāḥ | 4, 8 42 1
niṣiktaṁ taddhi dahati bhūmāvapi tṛṇolupam || 4, 8 42 2
srotaḥsu takraśuddheṣu raso dhātūn upaiti yaḥ | 4, 8 43 1
tena puṣṭir balaṁ varṇaḥ paraṁ tuṣṭiśca jāyate || 4, 8 43 2
vātaśleṣmavikārāṇāṁ śataṁ ca vinivartate | 4, 8 44 1
mathitaṁ bhājane kṣudrabṛhatīphalalepite || 4, 8 44 2
niśāṁ paryuṣitaṁ peyam icchadbhir gudajakṣayam | 4, 8 45 1
dhānyopakuñcikājājīhapuṣāpippalīdvayaiḥ || 4, 8 45 2
kāravīgranthikaśaṭhīyavānyagniyavānakaiḥ | 4, 8 46 1
cūrṇitair ghṛtapātrasthaṁ nātyamlaṁ takram āsutam || 4, 8 46 2
takrāriṣṭaṁ pibejjātaṁ vyaktāmlakaṭu kāmataḥ | 4, 8 47 1
dīpanaṁ rocanaṁ varṇyaṁ kaphavātānulomanam || 4, 8 47 2
gudaśvayathukaṇḍvartināśanaṁ balavardhanam | 4, 8 48 1
tvacaṁ citrakamūlasya piṣṭvā kumbhaṁ pralepayet || 4, 8 48 2
takraṁ vā dadhi vā tatra jātam arśoharaṁ pibet | 4, 8 49 1
bhārgyāsphotāmṛtāpañcakoleṣvapyeṣa saṁvidhiḥ || 4, 8 49 2
piṣṭair gajakaṇāpāṭhākāravīpañcakolakaiḥ | 4, 8 50 1
tumburvajājīdhanikābilvamadhyaiśca kalpayet || 4, 8 50 2
phalāmlān yamakasnehān peyāyūṣarasādikān | 4, 8 51 1
ebhirevauṣadhaiḥ sādhyaṁ vāri sarpiśca dīpanam || 4, 8 51 2
kramo 'yaṁ bhinnaśakṛtāṁ vakṣyate gāḍhavarcasām | 4, 8 52 1
snehāḍhyaiḥ saktubhir yuktāṁ lavaṇāṁ vāruṇīṁ pibet || 4, 8 52 2
lavaṇā eva vā takrasīdhudhānyāmlavāruṇīḥ | 4, 8 53 1
prāgbhaktān yamake bhṛṣṭān saktubhiścāvacūrṇitān || 4, 8 53 2
karañjapallavān khāded vātavarco'nulomanān | 4, 8 54 1
saguḍaṁ nāgaraṁ pāṭhāṁ guḍakṣāraghṛtāni vā || 4, 8 54 2
gomūtrādhyuṣitām adyāt saguḍāṁ vā harītakīm | 4, 8 55 1
pathyāśatadvayān mūtradroṇenāmūtrasaṁkṣayāt || 4, 8 55 2
pakvāt khādet samadhunī dve dve hanti kaphodbhavān | 4, 8 56 1
durnāmakuṣṭhaśvayathugulmamehodarakṛmīn || 4, 8 56 2
granthyarbudāpacīsthaulyapāṇḍurogāḍhyamārutān | 4, 8 57 1
ajaśṛṅgījaṭākalkam ajāmūtreṇa yaḥ pibet || 4, 8 57 2
guḍavārtākabhuk tasya naśyantyāśu gudāṅkurāḥ | 4, 8 58 1
śreṣṭhārasena trivṛtāṁ pathyāṁ takreṇa vā saha || 4, 8 58 2
pathyāṁ vā pippalīyuktāṁ ghṛtabhṛṣṭāṁ guḍānvitām | 4, 8 59 1
athavā satrivṛddantīṁ bhakṣayed anulomanīm || 4, 8 59 2
hate gudāśraye doṣe gudajā yānti saṁkṣayam | 4, 8 60 1
dāḍimasvarasājājīyavānīguḍanāgaraiḥ || 4, 8 60 2
pāṭhayā vā yutaṁ takraṁ vātavarco'nulomanam | 4, 8 61 1
sīdhuṁ vā gauḍam athavā sacitrakamahauṣadham || 4, 8 61 2
pibet surāṁ vā hapuṣāpāṭhāsauvarcalānvitām | 4, 8 62 1
daśādidaśakair vṛddhāḥ pippalīr dvipicuṁ tilān || 4, 8 62 2
pītvā kṣīreṇa labhate balaṁ dehahutāśayoḥ | 4, 8 63 1
duḥsparśakena bilvena yavānyā nāgareṇa vā || 4, 8 63 2
ekaikenāpi saṁyuktā pāṭhā hantyarśasāṁ rujam | 4, 8 64 1
salilasya vahe paktvā prasthārdham abhayātvacām || 4, 8 64 2
prasthaṁ dhātryā daśapalaṁ kapitthānāṁ tato 'rdhataḥ | 4, 8 65 1
viśālāṁ lodhramaricakṛṣṇāvellailavālukam || 4, 8 65 2
dvipalāṁśaṁ pṛthak pādaśeṣe pūte guḍāt tule | 4, 8 66 1
dattvā prasthaṁ ca dhātakyāḥ sthāpayed ghṛtabhājane || 4, 8 66 2
pakṣāt sa śīlito 'riṣṭaḥ karotyagniṁ nihanti ca | 4, 8 67 1
gudajagrahaṇīpāṇḍukuṣṭhodaragarajvarān || 4, 8 67 2
śvayathuplīhahṛdrogagulmayakṣmavamikṛmīn | 4, 8 68 1
jaladroṇe paced dantīdaśamūlavarāgnikān || 4, 8 68 2
pālikān pādaśeṣe tu kṣiped guḍatulāṁ param | 4, 8 69 1
pūrvavat sarvam asya syād ānulomitaras tvayam || 4, 8 69 2
paced durālabhāprasthaṁ droṇe 'pāṁ prāsṛtaiḥ saha | 4, 8 70 1
dantīpāṭhāgnivijayāvāsāmalakanāgaraiḥ || 4, 8 70 2
tasmin sitāśataṁ dadyāt pādasthe 'nyacca pūrvavat | 4, 8 71 1
limpet kumbhaṁ tu phalinīkṛṣṇācavyājyamākṣikaiḥ || 4, 8 71 2
prāgbhaktam ānulomyāya phalāmlaṁ vā pibed ghṛtam | 4, 8 72 1
cavyacitrakasiddhaṁ vā yavakṣāraguḍānvitam || 4, 8 72 2
pippalīmūlasiddhaṁ vā saguḍakṣāranāgaram | 4, 8 73 1
pippalīpippalīmūladhānakādāḍimair ghṛtam || 4, 8 73 2
dadhnā ca sādhitaṁ vātaśakṛnmūtravibandhanut | 4, 8 74 1
palāśakṣāratoyena triguṇena paced ghṛtam || 4, 8 74 2
vatsakādipratīvāpam arśoghnaṁ dīpanaṁ param | 4, 8 75 1
pañcakolābhayākṣārayavānīviḍasaindhavaiḥ || 4, 8 75 2
sapāṭhādhānyamaricaiḥ sabilvair dadhimat ghṛtam | 4, 8 76 1
sādhayet taj jayatyāśu gudavaṅkṣaṇavedanām || 4, 8 76 2
pravāhikāṁ gudabhraṁśaṁ mūtrakṛcchraṁ parisravam | 4, 8 77 1
pāṭhājamodadhanikāśvadaṁṣṭrāpañcakolakaiḥ || 4, 8 77 2
sabilvair dadhni cāṅgerīsvarase ca caturguṇe | 4, 8 78 1
hantyājyaṁ siddham ānāhaṁ mūtrakṛcchraṁ pravāhikām || 4, 8 78 2
gudabhraṁśārtigudajagrahaṇīgadamārutān | 4, 8 79 1
śikhitittirilāvānāṁ rasān amlān susaṁskṛtān || 4, 8 79 2
dakṣāṇāṁ vartakānāṁ vā dadyād viḍvātasaṁgrahe | 4, 8 80 1
vāstukāgnitrivṛddantīpāṭhāmlīkādipallavān || 4, 8 80 2
anyacca kaphavātaghnaṁ śākaṁ ca laghu bhedi ca | 4, 8 81 1
sahiṅgu yamake bhṛṣṭaṁ siddhaṁ dadhisaraiḥ saha || 4, 8 81 2
dhanikāpañcakolābhyāṁ piṣṭābhyāṁ dāḍimāmbunā | 4, 8 82 1
ārdrikāyāḥ kisalayaiḥ śakalairārdrakasya ca || 4, 8 82 2
yuktam aṅgāradhūpena hṛdyena surabhīkṛtam | 4, 8 83 1
sajīrakaṁ samaricaṁ viḍasauvarcalotkaṭam || 4, 8 83 2
vātottarasya rūkṣasya mandāgner baddhavarcasaḥ | 4, 8 84 1
kalpayed raktaśālyannavyañjanaṁ śākavad rasān || 4, 8 84 2
gogodhāchagaloṣṭrāṇāṁ viśeṣāt kravyabhojinām | 4, 8 85 1
madirāṁ śārkaraṁ gauḍaṁ sīdhuṁ takraṁ tuṣodakam || 4, 8 85 2
ariṣṭaṁ mastu pānīyaṁ pānīyaṁ vālpakaṁ śṛtam | 4, 8 86 1
dhānyena dhānyaśuṇṭhībhyāṁ kaṇṭakārikayāthavā || 4, 8 86 2
ante bhaktasya madhye vā vātavarco'nulomanam | 4, 8 87 1
viḍvātakaphapittānām ānulomye hi nirmale || 4, 8 87 2
gude śāmyanti gudajāḥ pāvakaścābhivardhate | 4, 8 88 1
udāvartaparītā ye ye cātyarthaṁ virūkṣitāḥ || 4, 8 88 2
vilomavātāḥ śūlārtās teṣviṣṭam anuvāsanam | 4, 8 89 1
pippalīṁ madanaṁ bilvaṁ śatāhvāṁ madhukaṁ vacām || 4, 8 89 2
kuṣṭhaṁ śaṭhīṁ puṣkarākhyaṁ citrakaṁ devadāru ca | 4, 8 90 1
piṣṭvā tailaṁ vipaktavyaṁ dviguṇakṣīrasaṁyutam || 4, 8 90 2
arśasāṁ mūḍhavātānāṁ tacchreṣṭham anuvāsanam | 4, 8 91 1
gudaniḥsaraṇaṁ śūlaṁ mūtrakṛcchraṁ pravāhikām || 4, 8 91 2
kaṭyūrupṛṣṭhadaurbalyam ānāhaṁ vaṅkṣaṇāśrayam | 4, 8 92 1
picchāsrāvaṁ gude śophaṁ vātavarcovinigraham || 4, 8 92 2
utthānaṁ bahuśo yacca jayet taccānuvāsanāt | 4, 8 93 1
nirūhaṁ vā prayuñjīta sakṣīraṁ pāñcamūlikam || 4, 8 93 2
samūtrasnehalavaṇaṁ kalkair yuktaṁ phalādibhiḥ | 4, 8 94 1
atha raktārśasāṁ vīkṣya mārutasya kaphasya vā || 4, 8 94 2
anubandhaṁ tataḥ snigdhaṁ rūkṣaṁ vā yojayeddhimam | 4, 8 95 1
śakṛcchyāvaṁ kharaṁ rūkṣam adho niryāti nānilaḥ || 4, 8 95 2
kaṭyūrugudaśūlaṁ ca hetur yadi ca rūkṣaṇam | 4, 8 96 1
tatrānubandho vātasya śleṣmaṇo yadi viṭ ślathā || 4, 8 96 2
śvetā pītā guruḥ snigdhā sapicchaḥ stimito gudaḥ | 4, 8 97 1
hetuḥ snigdhagurur vidyād yathāsvaṁ cāsralakṣaṇāt || 4, 8 97 2
duṣṭe 'sre śodhanaṁ kāryaṁ laṅghanaṁ ca yathābalam | 4, 8 98 1
yāvacca doṣaiḥ kāluṣyaṁ srutes tāvad upekṣaṇam || 4, 8 98 2
doṣāṇāṁ pācanārthaṁ ca vahnisaṁdhukṣaṇāya ca | 4, 8 99 1
saṁgrahāya ca raktasya paraṁ tiktairupācaret || 4, 8 99 2
yat tu prakṣīṇadoṣasya raktaṁ vātolbaṇasya vā | 4, 8 100 1
snehais tat sādhayet yuktaiḥ pānābhyañjanavastiṣu || 4, 8 100 2
yat tu pittolbaṇaṁ raktaṁ gharmakāle pravartate | 4, 8 101 1
stambhanīyaṁ tad ekāntān na ced vātakaphānugam || 4, 8 101 2
sakaphe 'sre pibet pākyaṁ śuṇṭhīkuṭajavalkalam | 4, 8 102 1
kirātatiktakaṁ śuṇṭhīṁ dhanvayāsaṁ kucandanam || 4, 8 102 2
dārvītvaṅnimbasevyāni tvacaṁ vā dāḍimodbhavām | 4, 8 103 1
kuṭajatvakphalaṁ tārkṣyaṁ mākṣikaṁ ghuṇavallabhām || 4, 8 103 2
pibet taṇḍulatoyena kalkitaṁ vā mayūrakam | 4, 8 104 1
tulāṁ divyāmbhasi paced ārdrāyāḥ kuṭajatvacaḥ || 4, 8 104 2
nīrasāyāṁ tvaci kvāthe dadyāt sūkṣmarajīkṛtān | 4, 8 105 1
samaṅgāphalinīmocarasān muṣṭyaṁśakān samān || 4, 8 105 2
taiśca śakrayavān pūte tato darvīpralepanam | 4, 8 106 1
paktvāvalehaṁ līḍhvā ca taṁ yathāgnibalaṁ pibet || 4, 8 106 2
peyāṁ maṇḍaṁ payaśchāgaṁ gavyaṁ vā chāgadugdhabhuk | 4, 8 107 1
leho 'yaṁ śamayatyāśu raktātīsārapāyujān || 4, 8 107 2
balavad raktapittaṁ ca sravad ūrdhvam adho 'pi vā | 4, 8 108 1
kuṭajatvaktulāṁ droṇe paced aṣṭāṁśaśeṣitam || 4, 8 108 2
kalkīkṛtya kṣipet tatra tārkṣyaśailaṁ kaṭutrayam | 4, 8 109 1
lodhradvayaṁ mocarasaṁ balāṁ dāḍimajāṁ tvacam || 4, 8 109 2
bilvakarkaṭikāṁ mustaṁ samaṅgāṁ dhātakīphalam | 4, 8 110 1
palonmitaṁ daśapalaṁ kuṭajasyaiva ca tvacaḥ || 4, 8 110 2
triṁśat palāni guḍato ghṛtāt pūte ca viṁśatiḥ | 4, 8 111 1
tat pakvaṁ lehatāṁ yātaṁ dhānye pakṣasthitaṁ lihan || 4, 8 111 2
sarvārśograhaṇīdoṣaśvāsakāsān niyacchati | 4, 8 112 1
lodhraṁ tilān mocarasaṁ samaṅgāṁ candanotpalam || 4, 8 112 2
pāyayitvājadugdhena śālīṁs tenaiva bhojayet | 4, 8 113 1
yaṣṭyāhvapadmakānantāpayasyākṣīramoraṭam || 4, 8 113 2
sasitāmadhu pātavyaṁ śītatoyena tena vā | 4, 8 114 1
lodhrakaṭvaṅgakuṭajasamaṅgāśālmalītvacam || 4, 8 114 2
himakesarayaṣṭyāhvasevyaṁ vā taṇḍulāmbunā | 4, 8 115 1
yavānīndrayavāḥ pāṭhā bilvaṁ śuṇṭhī rasāñjanam || 4, 8 115 2
cūrṇaścale hitaḥ śūle pravṛtte cātiśoṇite | 4, 8 116 1
dugdhikākaṇṭakārībhyāṁ siddhaṁ sarpiḥ praśasyate || 4, 8 116 2
athavā dhātakīlodhrakuṭajatvakphalotpalaiḥ | 4, 8 117 1
sakesarair yavakṣāradāḍimasvarasena vā || 4, 8 117 2
śarkarāmbhojakiñjalkasahitaṁ saha vā tilaiḥ | 4, 8 118 1
abhyastaṁ raktagudajān navanītaṁ niyacchati || 4, 8 118 2
chāgāni navanītājyakṣīramāṁsāni jāṅgalaḥ | 4, 8 119 1
anamlo vā kadamlo vā savāstukaraso rasaḥ || 4, 8 119 2
raktaśāliḥ saro dadhnaḥ ṣaṣṭikas taruṇī surā | 4, 8 120 1
taruṇaśca surāmaṇḍaḥ śoṇitasyauṣadhaṁ param || 4, 8 120 2
peyāyūṣarasādyeṣu palāṇḍuḥ kevalo 'pi vā | 4, 8 121 1
sa jayatyulbaṇaṁ raktaṁ mārutaṁ ca prayojitaḥ || 4, 8 121 2
vātolbaṇāni prāyeṇa bhavantyasre 'tiniḥsṛte | 4, 8 122 1
arśāṁsi tasmād adhikaṁ tajjaye yatnam ācaret || 4, 8 122 2
dṛṣṭvāsrapittaṁ prabalam abalau ca kaphānilau | 4, 8 123 1
śītopacāraḥ kartavyaḥ sarvathā tatpraśāntaye || 4, 8 123 2
na ced evaṁ śamas tasya snigdhoṣṇais tarpayet tataḥ | 4, 8 124 1
rasaiḥ koṣṇaiśca sarpirbhiravapīḍakayojitaiḥ || 4, 8 124 2
secayet taṁ kavoṣṇaiśca kāmaṁ tailapayoghṛtaiḥ | 4, 8 125 1
yavāsakuśakāśānāṁ mūlaṁ puṣpaṁ ca śālmaleḥ || 4, 8 125 2
nyagrodhodumbarāśvatthaśuṅgāśca dvipalonmitāḥ | 4, 8 126 1
triprasthe salilasyaitat kṣīraprasthe ca sādhayet || 4, 8 126 2
kṣīraśeṣe kaṣāye ca tasmin pūte vimiśrayet | 4, 8 127 1
kalkīkṛtaṁ mocarasaṁ samaṅgāṁ candanotpalam || 4, 8 127 2
priyaṅguṁ kauṭajaṁ bījaṁ kamalasya ca kesaram | 4, 8 128 1
picchāvastirayaṁ siddhaḥ saghṛtakṣaudraśarkaraḥ || 4, 8 128 2
pravāhikāgudabhraṁśaraktasrāvajvarāpahaḥ | 4, 8 129 1
yaṣṭyāhvapuṇḍarīkeṇa tathā mocarasādibhiḥ || 4, 8 129 2
kṣīradviguṇitaḥ pakvo deyaḥ sneho 'nuvāsanam | 4, 8 130 1
madhukotpalalodhrāmbu samaṅgā bilvacandanam || 4, 8 130 2
cavikātiviṣā mustaṁ pāṭhā kṣāro yavāgrajaḥ | 4, 8 131 1
dārvītvaṅ nāgaraṁ māṁsī citrako devadāru ca || 4, 8 131 2
cāṅgerīsvarase sarpiḥ sādhitaṁ tais tridoṣajit | 4, 8 132 1
arśo'tīsāragrahaṇīpāṇḍurogajvarārucau || 4, 8 132 2
mūtrakṛcchre gudabhraṁśe vastyānāhe pravāhaṇe | 4, 8 133 1
picchāsrāve 'rśasāṁ śūle deyaṁ tat paramauṣadham || 4, 8 133 2
vyatyāsān madhurāmlāni śītoṣṇāni ca yojayet | 4, 8 134 1
nityam agnibalāpekṣī jayatyarśaḥkṛtān gadān || 4, 8 134 2
udāvartārtam abhyajya tailaiḥ śītajvarāpahaiḥ | 4, 8 135 1
susnigdhaiḥ svedayet piṇḍair vartim asmai gude tataḥ || 4, 8 135 2
abhyaktāṁ tatkarāṅguṣṭhasaṁnibhām anulomanīm | 4, 8 136 1
dadyācchyāmātrivṛddantīpippalīnīlinīphalaiḥ || 4, 8 136 2
vicūrṇitair dvilavaṇair guḍagomūtrasaṁyutaiḥ | 4, 8 137 1
tadvan māgadhikārāṭhagṛhadhūmaiḥ sasarṣapaiḥ || 4, 8 137 2
eteṣām eva vā cūrṇaṁ gude nāḍyā vinirdhamet | 4, 8 138 1
tadvighāte sutīkṣṇaṁ tu vastiṁ snigdhaṁ prapīḍayet || 4, 8 138 2
ṛjūkuryād gudasirāviṇmūtramaruto 'sya saḥ | 4, 8 139 1
bhūyo 'nubandhe vātaghnair virecyaḥ sneharecanaiḥ || 4, 8 139 2
anuvāsyaśca raukṣyāddhi saṅgo mārutavarcasoḥ | 4, 8 140 1
tripaṭutrikaṭuśreṣṭhādantyaruṣkaracitrakam || 4, 8 140 2
jarjaraṁ snehamūtrāktam antardhūmaṁ vipācayet | 4, 8 141 1
śarāvasaṁdhau mṛllipte kṣāraḥ kalyāṇakāhvayaḥ || 4, 8 141 2
sa pītaḥ sarpiṣā yukto bhakte vā snigdhabhojinā | 4, 8 142 1
udāvartavibandhārśogulmapāṇḍūdarakṛmīn || 4, 8 142 2
mūtrasaṅgāśmarīśophahṛdrogagrahaṇīgadān | 4, 8 143 1
mehaplīharujānāhaśvāsakāsāṁśca nāśayet || 4, 8 143 2
sarvaṁ ca kuryād yat proktam arśasāṁ gāḍhavarcasām | 4, 8 144 1
droṇe 'pāṁ pūtivalkadvitulam atha pacet pādaśeṣe ca tasmin | 4, 8 144 2
deyāśītir guḍasya pratanukarajaso vyoṣato 'ṣṭau palāni | 4, 8 144 3
etan māsena jātaṁ janayati paramām ūṣmaṇaḥ paktiśaktiṁ | 4, 8 144 4
śuktaṁ kṛtvānulomyaṁ prajayati gudajaplīhagulmodarāṇi || 4, 8 144 5
pacet tulāṁ pūtikarañjavalkād dve mūlataścitrakakaṇṭakāryoḥ | 4, 8 145 1
droṇatraye 'pi caraṇāvaśeṣe pūte śataṁ tatra guḍasya dadyāt || 4, 8 145 2
palikaṁ ca sucūrṇitaṁ trijātatrikaṭugranthikadāḍimāśmabhedam | 4, 8 146 1
purapuṣkaramūladhānyacavyaṁ hapuṣām ārdrakam amlavetasaṁ ca || 4, 8 146 2
śītībhūtaṁ kṣaudraviṁśatyupetam ārdradrākṣābījapūrārdrakaiśca | 4, 8 147 1
yuktaṁ kāmaṁ gaṇḍikābhis tathekṣoḥ sarpiḥpātre māsamātreṇa jātam || 4, 8 147 2
cukraṁ krakacam ivedaṁ durnāmnāṁ vahnidīpanaṁ paramam | 4, 8 148 1
pāṇḍugarodaragulmaplīhānāhāśmakṛcchraghnam || 4, 8 148 2
droṇaṁ pīlurasasya vastragalitaṁ nyastaṁ havirbhājane | 4, 8 149 1
yuñjīta dvipalair madāmadhuphalākharjūradhātrīphalaiḥ | 4, 8 149 2
pāṭhāmādridurālabhāmlavidulavyoṣatvagelollakaiḥ | 4, 8 149 3
spṛkkākolalavaṅgavellacapalāmūlāgnikaiḥ pālikaiḥ || 4, 8 149 4
guḍapalaśatayojitaṁ nivāte nihitam idaṁ prapibaṁśca pakṣamātrāt | 4, 8 150 1
niśamayati gudāṅkurān sagulmān analabalaṁ prabalaṁ karoti cāśu || 4, 8 150 2
ekaikaśo daśapale daśamūlakumbhapāṭhādvayārkaghuṇavallabhakaṭphalānām | 4, 8 151 1
dagdhe srute 'nu kalaśena jalena pakve pādasthite guḍatulāṁ palapañcakaṁ ca || 4, 8 151 2
dadyāt pratyekaṁ vyoṣacavyābhayānāṁ vahner muṣṭī dve yavakṣārataśca | 4, 8 152 1
darvīm ālimpan hanti līḍho guḍo 'yaṁ gulmaplīhārśaḥkuṣṭhamehāgnisādān || 4, 8 152 2
toyadroṇe citrakamūlatulārdhaṁ sādhyaṁ yāvat pādadalastham athedam | 4, 8 153 1
aṣṭau dattvā jīrṇaguḍasya palāni kvāthyaṁ bhūyaḥ sāndratayā samam etat || 4, 8 153 2
trikaṭukamiśipathyākuṣṭhamustāvarāṅgakṛmiripudahanailācūrṇakīrṇo 'valehaḥ | 4, 8 154 1
jayati gudajakuṣṭhaplīhagulmodarāṇi prabalayati hutāśaṁ śaśvad abhyasyamānaḥ || 4, 8 154 2
guḍavyoṣavarāvellatilāruṣkaracitrakaiḥ | 4, 8 155 1
arśāṁsi hanti guṭikā tvagvikāraṁ ca śīlitā || 4, 8 155 2
mṛlliptaṁ sauraṇaṁ kandaṁ paktvāgnau puṭapākavat | 4, 8 156 1
adyāt satailalavaṇaṁ durnāmavinivṛttaye || 4, 8 156 2
maricapippalināgaracitrakān kramavivardhitabhāgasamāhṛtān | 4, 8 157 1
śikhicaturguṇasūraṇayojitān kuru guḍena guḍān gudajacchidaḥ || 4, 8 157 2
cūrṇīkṛtāḥ ṣoḍaśa sūraṇasya bhāgās tato 'rdhena ca citrakasya | 4, 8 158 1
mahauṣadhād dvau maricasya caiko guḍena durnāmajayāya piṇḍī || 4, 8 158 2
pathyānāgarakṛṣṇākarañjavellāgnibhiḥ sitātulyaiḥ | 4, 8 159 1
vaḍabāmukha iva jarayati bahugurvapi bhojanaṁ cūrṇaḥ || 4, 8 159 2
kaliṅgalāṅgalīkṛṣṇāvahnyapāmārgataṇḍulaiḥ | 4, 8 160 1
bhūnimbasaindhavaguḍair guḍā gudajanāśanāḥ || 4, 8 160 2
lavaṇottamavahnikaliṅgayavāṁściribilvamahāpicumandayutān | 4, 8 161 1
piba saptadinaṁ mathitāluḍitān yadi marditum icchasi pāyuruhān || 4, 8 161 2
śuṣkeṣu bhallātakam agryam uktaṁ bhaiṣajyam ārdreṣu tu vatsakatvak | 4, 8 162 1
sarveṣu sarvartuṣu kālaśeyam arśaḥsu balyaṁ ca malāpahaṁ ca || 4, 8 162 2
bhittvā vibandhān anulomanāya yan mārutasyāgnibalāya yacca | 4, 8 163 1
tad annapānauṣadham arśasena sevyaṁ vivarjyaṁ viparītam asmāt || 4, 8 163 2
arśo'tisāragrahaṇīvikārāḥ prāyeṇa cānyonyanidānabhūtāḥ | 4, 8 164 1
sanne 'nale santi na santi dīpte rakṣed atas teṣu viśeṣato 'gnim || 4, 8 164 2
athāto 'tīsāracikitsitaṁ vyākhyāsyāmaḥ | 4, 9 1 1
iti ha smāhur ātreyādayo maharṣayaḥ | 4, 9 1 2
atīsāro hi bhūyiṣṭhaṁ bhavatyāmāśayānvayaḥ | 4, 9 1 3
hatvāgniṁ vātaje 'pyasmāt prāk tasmiṁllaṅghanaṁ hitam || 4, 9 1 4
śūlānāhaprasekārtaṁ vāmayed atisāriṇam | 4, 9 2 1
doṣāḥ saṁnicitā ye ca vidagdhāhāramūrchitāḥ || 4, 9 2 2
atīsārāya kalpante teṣūpekṣaiva bheṣajam | 4, 9 3 1
bhṛśotkleśapravṛtteṣu svayam eva calātmasu || 4, 9 3 2
na tu saṁgrahaṇaṁ yojyaṁ pūrvam āmātisāriṇi | 4, 9 4 1
api cādhmānagurutāśūlastaimityakāriṇi || 4, 9 4 2
prāṇadā prāṇadā doṣe vibaddhe sampravartinī | 4, 9 5 1
pibet prakvathitās toye madhyadoṣo viśoṣayan || 4, 9 5 2
bhūtikapippalīśuṇṭhīvacādhānyaharītakīḥ | 4, 9 6 1
athavā bilvadhanikāmustanāgaravālakam || 4, 9 6 2
viḍapāṭhāvacāpathyākṛmijinnāgarāṇi vā | 4, 9 7 1
śuṇṭhīghanavacāmādrībilvavatsakahiṅgu vā || 4, 9 7 2
śasyate tvalpadoṣāṇām upavāso 'tisāriṇām | 4, 9 8 1
vacāprativiṣābhyāṁ vā mustāparpaṭakena vā || 4, 9 8 2
hrīveranāgarābhyāṁ vā vipakvaṁ pāyayejjalam | 4, 9 9 1
yukte 'nnakāle kṣutkṣāmaṁ laghvannaprati bhojayet || 4, 9 9 2
tathā sa śīghraṁ prāpnoti rucim agnibalaṁ balam | 4, 9 10 1
takreṇāvantisomena yavāgvā tarpaṇena vā || 4, 9 10 2
surayā madhunā vātha yathāsātmyam upācaret | 4, 9 11 1
bhojyāni kalpayed ūrdhvaṁ grāhidīpanapācanaiḥ || 4, 9 11 2
bālabilvaśaṭhīdhānyahiṅguvṛkṣāmladāḍimaiḥ | 4, 9 12 1
palāśahapuṣājājīyavānīviḍasaindhavaiḥ || 4, 9 12 2
laghunā pañcamūlena pañcakolena pāṭhayā | 4, 9 13 1
śāliparṇībalābilvaiḥ pṛśniparṇyā ca sādhitā || 4, 9 13 2
dāḍimāmlā hitā peyā kaphapitte samulbaṇe | 4, 9 14 1
abhayāpippalīmūlabilvair vātānulomanī || 4, 9 14 2
vibaddhaṁ doṣabahulo dīptāgnir yo 'tisāryate | 4, 9 15 1
kṛṣṇāviḍaṅgatriphalākaṣāyais taṁ virecayet || 4, 9 15 2
peyāṁ yuñjyād viriktasya vātaghnair dīpanaiḥ kṛtām | 4, 9 16 1
āme pariṇate yas tu dīpte 'gnāvupaveśyate || 4, 9 16 2
saphenapicchaṁ sarujaṁ savibandhaṁ punaḥ punaḥ | 4, 9 17 1
alpālpam alpaśamalaṁ nirviḍ vā sapravāhikam || 4, 9 17 2
dadhitailaghṛtakṣīraiḥ sa śuṇṭhīṁ saguḍāṁ pibet | 4, 9 18 1
svinnāni guḍatailena bhakṣayed badarāṇi vā || 4, 9 18 2
gāḍhaviḍvihitaiḥ śākair bahusnehais tathā rasaiḥ | 4, 9 19 1
kṣudhitaṁ bhojayed enaṁ dadhidāḍimasādhitaiḥ || 4, 9 19 2
śālyodanaṁ tilair māṣair mudgair vā sādhu sādhitam | 4, 9 20 1
śaṭhyā mūlakapotāyāḥ pāṭhāyāḥ svastikasya vā || 4, 9 20 2
sūṣāyavānīkarkārukṣīriṇīcirbhaṭasya vā | 4, 9 21 1
upodakāyā jīvantyā vākucyā vāstukasya vā || 4, 9 21 2
suvarcalāyāścuñcor vā loṇikāyā rasairapi | 4, 9 22 1
kūrmavartakalopākaśikhitittirikaukkuṭaiḥ || 4, 9 22 2
bilvamustākṣibhaiṣajyadhātakīpuṣpanāgaraiḥ | 4, 9 23 1
pakvātīsārajit takre yavāgūr dādhikī tathā || 4, 9 23 2
kapitthakacchurāphañjīyūthikāvaṭaśelujaiḥ | 4, 9 24 1
dāḍimīśaṇakārpāsīśālmalīnāṁ ca pallavaiḥ || 4, 9 24 2
kalko bilvaśalāṭūnāṁ tilakalkaśca tatsamaḥ | 4, 9 25 1
dadhnaḥ saro 'mlaḥ sasnehaḥ khalo hanti pravāhikām || 4, 9 25 2
maricaṁ dhanikājājī tintiḍīkaṁ śaṭhī viḍam | 4, 9 26 1
dāḍimaṁ dhātakī pāṭhā triphalā pañcakolakam || 4, 9 26 2
yāvaśūkaṁ kapitthāmrajambūmadhyaṁ sadīpyakam | 4, 9 27 1
piṣṭaiḥ ṣaḍguṇabilvais tair dadhni mudgarase guḍe || 4, 9 27 2
snehe ca yamake siddhaḥ khalo 'yam aparājitaḥ | 4, 9 28 1
dīpanaḥ pācano grāhī rucyo bimbiśināśanaḥ || 4, 9 28 2
kolānāṁ bālabilvānāṁ kalkaiḥ śāliyavasya ca | 4, 9 29 1
mudgamāṣatilānāṁ ca dhānyayūṣaṁ prakalpayet || 4, 9 29 2
aikadhyaṁ yamake bhṛṣṭaṁ dadhidāḍimasārikam | 4, 9 30 1
varcaḥkṣaye śuṣkamukhaṁ śālyannaṁ tena bhojayet || 4, 9 30 2
dadhnaḥ saraṁ vā yamake bhṛṣṭaṁ saguḍanāgaram | 4, 9 31 1
surāṁ vā yamake bhṛṣṭāṁ vyañjanārthaṁ prayojayet || 4, 9 31 2
phalāmlaṁ yamake bhṛṣṭaṁ yūṣaṁ gṛñjanakasya vā | 4, 9 32 1
bhṛṣṭān vā yamake saktūn khāded vyoṣāvacūrṇitān || 4, 9 32 2
māṣān susiddhāṁs tadvad vā ghṛtamaṇḍopasevanān | 4, 9 33 1
rasaṁ susiddhapūtaṁ vā chāgameṣāntarādhijam || 4, 9 33 2
paced dāḍimasārāmlaṁ sadhānyasnehanāgaram | 4, 9 34 1
raktaśālyodanaṁ tena bhuñjānaḥ prapibaṁśca tam || 4, 9 34 2
varcaḥkṣayakṛtairāśu vikāraiḥ parimucyate | 4, 9 35 1
bālabilvaṁ guḍaṁ tailaṁ pippalīṁ viśvabheṣajam || 4, 9 35 2
lihyād vāte pratihate saśūlaḥ sapravāhikaḥ | 4, 9 36 1
valkalaṁ śābaraṁ puṣpaṁ dhātakyā badarīdalam || 4, 9 36 2
pibed dadhisarakṣaudrakapitthasvarasāplutam | 4, 9 37 1
vibaddhavātavarcās tu bahuśūlapravāhikaḥ || 4, 9 37 2
saraktapicchas tṛṣṇārtaḥ kṣīrasauhityam arhati | 4, 9 38 1
yamakasyopari kṣīraṁ dhāroṣṇaṁ vā prayojayet || 4, 9 38 2
śṛtam eraṇḍamūlena bālabilvena vā punaḥ | 4, 9 39 1
payasyutkvāthya mustānāṁ viṁśatiṁ triguṇe 'mbhasi || 4, 9 39 2
kṣīrāvaśiṣṭaṁ tat pītaṁ hanyād āmaṁ savedanam | 4, 9 40 1
pippalyāḥ pibataḥ sūkṣmaṁ rajo maricajanma vā || 4, 9 40 2
cirakālānuṣaktāpi naśyatyāśu pravāhikā | 4, 9 41 1
nirāmarūpaṁ śūlārtaṁ laṅghanādyaiśca karṣitam || 4, 9 41 2
rūkṣakoṣṭham apekṣyāgniṁ sakṣāraṁ pāyayed ghṛtam | 4, 9 42 1
siddhaṁ dadhisurāmaṇḍe daśamūlasya cāmbhasi || 4, 9 42 2
sindhūtthapañcakolābhyāṁ tailaṁ sadyo 'rtināśanam | 4, 9 43 1
ṣaḍbhiḥ śuṇṭhyāḥ palair dvābhyāṁ dvābhyāṁ granthyagnisaindhavāt || 4, 9 43 2
tailaprasthaṁ paced dadhnā niḥsārakarujāpaham | 4, 9 44 1
ekato māṁsadugdhājyaṁ purīṣagrahaśūlajit || 4, 9 44 2
pānānuvāsanābhyaṅgaprayuktaṁ tailam ekataḥ | 4, 9 45 1
taddhi vātajitām agryaṁ śūlaṁ ca viguṇo 'nilaḥ || 4, 9 45 2
dhātvantaropamardeddhaścalo vyāpī svadhāmagaḥ | 4, 9 46 1
tailaṁ mandānalasyāpi yuktyā śarmakaraṁ param || 4, 9 46 2
kṣīṇe male svāyatanacyuteṣu doṣāntareṣvīraṇa ekavīre | 4, 9 47 1
ko niṣṭanan prāṇiti koṣṭhaśūlī nāntarbahistailaparo yadi syāt || 4, 9 47 2
gudarugbhraṁśayor yuñjyāt sakṣīraṁ sādhitaṁ haviḥ || 4, 9 48 1
rase kolāmlacāṅgeryor dadhni piṣṭe ca nāgare | 4, 9 49 1
taireva cāmlaiḥ saṁyojya siddhaṁ suślakṣṇakalkitaiḥ || 4, 9 49 2
dhānyoṣaṇaviḍājājīpañcakolakadāḍimaiḥ | 4, 9 50 1
yojayet snehavastiṁ vā daśamūlena sādhitam || 4, 9 50 2
śaṭhīśatāhvākuṣṭhair vā vacayā citrakeṇa vā | 4, 9 51 1
pravāhaṇe gudabhraṁśe mūtrāghāte kaṭīgrahe || 4, 9 51 2
madhurāmlaiḥ śṛtaṁ tailaṁ ghṛtaṁ vāpyanuvāsanam | 4, 9 52 1
praveśayed gudaṁ dhvastam abhyaktaṁ sveditaṁ mṛdu || 4, 9 52 2
kuryācca gophaṇābandhaṁ madhyacchidreṇa carmaṇā | 4, 9 53 1
pañcamūlasya mahataḥ kvāthaṁ kṣīre vipācayet || 4, 9 53 2
unduruṁ cāntrarahitaṁ tena vātaghnakalkavat | 4, 9 54 1
tailaṁ paced gudabhraṁśaṁ pānābhyaṅgena taj jayet || 4, 9 54 2
paitte tu sāme tīkṣṇoṣṇavarjyaṁ prāg iva laṅghanam | 4, 9 55 1
tṛḍvān pibet ṣaḍaṅgāmbu sabhūnimbaṁ saśārivam || 4, 9 55 2
peyādi kṣudhitasyānnam agnisaṁdhukṣaṇaṁ hitam | 4, 9 56 1
bṛhatyādigaṇābhīrudvibalāśūrpaparṇibhiḥ || 4, 9 56 2
pāyayed anubandhe tu sakṣaudraṁ taṇḍulāmbhasā | 4, 9 57 1
kuṭajasya phalaṁ piṣṭaṁ savalkaṁ saghuṇapriyam || 4, 9 57 2
pāṭhāvatsakabījatvagdārvīgranthikaśuṇṭhi vā | 4, 9 58 1
kvāthaṁ vātiviṣābilvavatsakodīcyamustajam || 4, 9 58 2
athavātiviṣāmūrvāniśendrayavatārkṣyajam | 4, 9 59 1
samadhvativiṣāśuṇṭhīmustendrayavakaṭphalam || 4, 9 59 2
palaṁ vatsakabījasya śrapayitvā rasaṁ pibet | 4, 9 60 1
yo rasāśī jayecchīghraṁ sa paittaṁ jaṭharāmayam || 4, 9 60 2
mustākaṣāyam evaṁ vā piben madhusamāyutam | 4, 9 61 1
sakṣaudraṁ śālmalīvṛntakaṣāyaṁ vā himāhvayam || 4, 9 61 2
kirātatiktakaṁ mustaṁ vatsakaṁ sarasāñjanam | 4, 9 62 1
kaṭaṅkaṭerī hrīveraṁ bilvamadhyaṁ durālabhā || 4, 9 62 2
tilā mocarasaṁ lodhraṁ samaṅgā kamalotpalam | 4, 9 63 1
nāgaraṁ dhātakīpuṣpaṁ dāḍimasya tvag utpalam || 4, 9 63 2
ardhaślokaiḥ smṛtā yogāḥ sakṣaudrās taṇḍulāmbunā | 4, 9 64 1
niśendrayavalodhrailākvāthaḥ pakvātisārajit || 4, 9 64 2
lodhrāmbaṣṭhāpriyaṅgvādigaṇāṁs tadvat pṛthak pibet | 4, 9 65 1
kaṭvaṅgavalkayaṣṭyāhvaphalinīdāḍimāṅkuraiḥ || 4, 9 65 2
peyāvilepīkhalakān kuryāt sadadhidāḍimān | 4, 9 66 1
tadvad dadhitthabilvāmrajambūmadhyaiḥ prakalpayet || 4, 9 66 2
ajāpayaḥ prayoktavyaṁ nirāme tena cecchamaḥ | 4, 9 67 1
doṣādhikyān na jāyeta balinaṁ taṁ virecayet || 4, 9 67 2
vyatyāsena śakṛdraktam upaveśyeta yo 'pi vā | 4, 9 68 1
palāśaphalaniryūhaṁ yuktaṁ vā payasā pibet || 4, 9 68 2
tato 'nu koṣṇaṁ pātavyaṁ kṣīram eva yathābalam | 4, 9 69 1
pravāhite tena male praśāmyatyudarāmayaḥ || 4, 9 69 2
palāśavat prayojyā vā trāyamāṇā viśodhanī | 4, 9 70 1
saṁsargyāṁ kriyamāṇāyāṁ śūlaṁ yadyanuvartate || 4, 9 70 2
srutadoṣasya taṁ śīghraṁ yathāvahnyanuvāsayet | 4, 9 71 1
śatapuṣpāvarībhyāṁ ca bilvena madhukena ca || 4, 9 71 2
tailapādaṁ payoyuktaṁ pakvam anvāsanaṁ ghṛtam | 4, 9 72 1
aśāntāvityatīsāre picchāvastiḥ paraṁ hitaḥ || 4, 9 72 2
pariveṣṭya kuśairārdrairārdravṛntāni śālmaleḥ | 4, 9 73 1
kṛṣṇamṛttikayālipya svedayed gomayāgninā || 4, 9 73 2
mṛcchoṣe tāni saṁkṣudya tatpiṇḍaṁ muṣṭisaṁmitam | 4, 9 74 1
mardayet payasaḥ prasthe pūtenāsthāpayet tataḥ || 4, 9 74 2
natayaṣṭyāhvakalkājyakṣaudratailavatānu ca | 4, 9 75 1
snāto bhuñjīta payasā jāṅgalena rasena vā || 4, 9 75 2
pittātisārajvaraśophagulmasamīraṇāsragrahaṇīvikārān | 4, 9 76 1
jayatyayaṁ śīghram atipravṛttiṁ virecanāsthāpanayośca vastiḥ || 4, 9 76 2
phāṇitaṁ kuṭajotthaṁ ca sarvātīsāranāśanam | 4, 9 77 1
vatsakādisamāyuktaṁ sāmbaṣṭhādi samākṣikam || 4, 9 77 2
nīruṅnirāmaṁ dīptāgnerapi sāsraṁ cirotthitam | 4, 9 78 1
nānāvarṇam atīsāraṁ puṭapākairupācaret || 4, 9 78 2
tvakpiṇḍād dīrghavṛntasya śrīparṇīpattrasaṁvṛtāt | 4, 9 79 1
mṛlliptād agninā svinnād rasaṁ niṣpīḍitaṁ himam || 4, 9 79 2
atīsārī pibed yuktaṁ madhunā sitayāthavā | 4, 9 80 1
evaṁ kṣīridrumatvagbhis tatprarohaiśca kalpayet || 4, 9 80 2
kaṭvaṅgatvagghṛtayutā sveditā saliloṣmaṇā | 4, 9 81 1
sakṣaudrā hantyatīsāraṁ balavantam api drutam || 4, 9 81 2
pittātīsārī seveta pittalānyeva yaḥ punaḥ | 4, 9 82 1
raktātīsāraṁ kurute tasya pittaṁ satṛḍjvaram || 4, 9 82 2
dāruṇaṁ gudapākaṁ ca tatra chāgaṁ payo hitam | 4, 9 83 1
padmotpalasamaṅgābhiḥ śṛtaṁ mocarasena ca || 4, 9 83 2
śārivāyaṣṭilodhrair vā prasavair vā vaṭādijaiḥ | 4, 9 84 1
sakṣaudraśarkaraṁ pāne bhojane gudasecane || 4, 9 84 2
tadvad rasādayo 'namlāḥ sājyāḥ pānānnayor hitāḥ | 4, 9 85 1
kāśmaryaphalayūṣaśca kiṁcidamlaḥ saśarkaraḥ || 4, 9 85 2
payasyardhodake chāge hrīverotpalanāgaraiḥ | 4, 9 86 1
peyā raktātisāraghnī pṛśniparṇīrasānvitā || 4, 9 86 2
prāgbhaktaṁ navanītaṁ vā lihyān madhusitāyutam | 4, 9 87 1
balinyasre 'sram evājaṁ mārgaṁ vā ghṛtabharjitam || 4, 9 87 2
kṣīrānupānaṁ kṣīrāśī tryahaṁ kṣīrodbhavaṁ ghṛtam | 4, 9 88 1
kapiñjalarasāśī vā lihann ārogyam aśnute || 4, 9 88 2
pītvā śatāvarīkalkaṁ kṣīreṇa kṣīrabhojanaḥ | 4, 9 89 1
raktātīsāraṁ hantyāśu tayā vā sādhitaṁ ghṛtam || 4, 9 89 2
lākṣānāgaravaidehīkaṭukādārvivalkalaiḥ | 4, 9 90 1
sarpiḥ sendrayavaiḥ siddhaṁ peyāmaṇḍāvacāritam || 4, 9 90 2
atīsāraṁ jayecchīghraṁ tridoṣam api dāruṇam | 4, 9 91 1
kṛṣṇamṛcchaṅkhayaṣṭyāhvakṣaudrāsṛktaṇḍulodakam || 4, 9 91 2
jayatyasraṁ priyaṅguśca taṇḍulāmbumadhuplutā | 4, 9 92 1
kalkastilānāṁ kṛṣṇānāṁ śarkarāpāñcabhāgikaḥ || 4, 9 92 2
ājena payasā pītaḥ sadyo raktaṁ niyacchati | 4, 9 93 1
pītvā saśarkarākṣaudraṁ candanaṁ taṇḍulāmbunā || 4, 9 93 2
dāhatṛṣṇāpramohebhyo raktasrāvācca mucyate | 4, 9 94 1
gudasya dāhe pāke vā sekalepā hitā himāḥ || 4, 9 94 2
alpālpaṁ bahuśo raktaṁ saśūlam upaveśyate | 4, 9 95 1
yadā vibaddho vāyuśca kṛcchrāccarati vā na vā || 4, 9 95 2
picchāvastiṁ tadā tasya pūrvoktam upakalpayet | 4, 9 96 1
pallavān jarjarīkṛtya śiṁśipākovidārayoḥ || 4, 9 96 2
paced yavāṁśca sa kvāthe ghṛtakṣīrasamanvitaḥ | 4, 9 97 1
picchāsrutau gudabhraṁśe pravāhaṇarujāsu vā || 4, 9 97 2
picchāvastiḥ prayoktavyaḥ kṣatakṣīṇabalāvahaḥ | 4, 9 98 1
prapauṇḍarīkasiddhena sarpiṣā cānuvāsanam || 4, 9 98 2
raktaṁ viṭsahitaṁ pūrvaṁ paścād vā yo 'tisāryate | 4, 9 99 1
śatāvarīghṛtaṁ tasya lehārtham upakalpayet || 4, 9 99 2
śarkarārdhāṁśakaṁ līḍhaṁ navanītaṁ navoddhṛtam | 4, 9 100 1
kṣaudrapādaṁ jayecchīghraṁ taṁ vikāraṁ hitāśinaḥ || 4, 9 100 2
nyagrodhodumbarāśvatthaśuṅgān āpothya vāsayet | 4, 9 101 1
ahorātraṁ jale tapte ghṛtaṁ tenāmbhasā pacet || 4, 9 101 2
tad ardhaśarkarāyuktaṁ lehayet kṣaudrapādikam | 4, 9 102 1
adho vā yadi vāpyūrdhvaṁ yasya raktaṁ pravartate || 4, 9 102 2
śleṣmātīsāre vātoktaṁ viśeṣād āmapācanam | 4, 9 103 1
kartavyam anubandhe 'sya pibet paktvāgnidīpanam || 4, 9 103 2
bilvakarkaṭikāmustaprāṇadāviśvabheṣajam | 4, 9 104 1
vacāviḍaṅgabhūtīkadhānakāmaradāru vā || 4, 9 104 2
athavā pippalīmūlapippalīdvayacitrakam | 4, 9 105 1
pāṭhāgnivatsakagranthitiktāśuṇṭhīvacābhayāḥ || 4, 9 105 2
kvathitā yadi vā piṣṭāḥ śleṣmātīsārabheṣajam | 4, 9 106 1
sauvarcalavacāvyoṣahiṅguprativiṣābhayāḥ || 4, 9 106 2
pibecchleṣmātisārārtaścūrṇitāḥ koṣṇavāriṇā | 4, 9 107 1
madhyaṁ līḍhvā kapitthasya savyoṣakṣaudraśarkaram || 4, 9 107 2
kaṭphalaṁ madhuyuktaṁ vā mucyate jaṭharāmayāt | 4, 9 108 1
kaṇāṁ madhuyutāṁ līḍhvā takraṁ pītvā sacitrakam || 4, 9 108 2
bhuktvā vā bālabilvāni vyapohatyudarāmayam | 4, 9 109 1
pāṭhāmocarasāmbhodadhātakībilvanāgaram || 4, 9 109 2
sukṛcchram apyatīsāraṁ guḍatakreṇa nāśayet | 4, 9 110 1
yavānīpippalīmūlacāturjātakanāgaraiḥ || 4, 9 110 2
maricāgnijalājājīdhānyasauvarcalaiḥ samaiḥ | 4, 9 111 1
vṛṣāmladhātakīkṛṣṇābilvadāḍimadīpyakaiḥ || 4, 9 111 2
triguṇaiḥ ṣaḍguṇasitaiḥ kapitthāṣṭaguṇaiḥ kṛtaḥ | 4, 9 112 1
cūrṇo 'tīsāragrahaṇīkṣayagulmagalāmayān || 4, 9 112 2
kāsaśvāsāgnisādārśaḥpīnasārocakāñ jayet | 4, 9 113 1
karṣonmitā tavakṣīrī cāturjātaṁ dvikārṣikam || 4, 9 113 2
yavānīdhānyakājājīgranthivyoṣaṁ palāṁśakam | 4, 9 114 1
palāni dāḍimād aṣṭau sitāyāścaikataḥ kṛtaḥ || 4, 9 114 2
guṇaiḥ kapitthāṣṭakavaccūrṇo 'yaṁ dāḍimāṣṭakaḥ | 4, 9 115 1
bhojyo vātātisāroktair yathāvasthaṁ khalādibhiḥ || 4, 9 115 2
saviḍaṅgaḥ samaricaḥ sakapitthaḥ sanāgaraḥ | 4, 9 116 1
cāṅgerītakrakolāmlaḥ khalaḥ śleṣmātisārajit || 4, 9 116 2
kṣīṇe śleṣmaṇi pūrvoktam amlaṁ lākṣādi ṣaṭpalam | 4, 9 117 1
purāṇaṁ vā ghṛtaṁ dadyād yavāgūmaṇḍamiśritam || 4, 9 117 2
vātaśleṣmavibandhe vā sravatyati kaphe 'pi vā | 4, 9 118 1
śūle pravāhikāyāṁ vā picchāvastiḥ praśasyate || 4, 9 118 2
vacābilvakaṇākuṣṭhaśatāhvālavaṇānvitaḥ | 4, 9 119 1
bilvatailena tailena vacādyaiḥ sādhitena vā || 4, 9 119 2
bahuśaḥ kaphavātārte koṣṇenānvāsanaṁ hitam | 4, 9 120 1
kṣīṇe kaphe gude dīrghakālātīsāradurbale || 4, 9 120 2
anilaḥ prabalo 'vaśyaṁ svasthānasthaḥ prajāyate | 4, 9 121 1
sa balī sahasā hanyāt tasmāt taṁ tvarayā jayet || 4, 9 121 2
vāyoranantaraṁ pittaṁ pittasyānantaraṁ kapham | 4, 9 122 1
jayet pūrvaṁ trayāṇāṁ vā bhaved yo balavattamaḥ || 4, 9 122 2
bhīśokābhyām api calaḥ śīghraṁ kupyatyatas tayoḥ | 4, 9 123 1
kāryā kriyā vātaharā harṣaṇāśvāsanāni ca || 4, 9 123 2
yasyoccārād vinā mūtraṁ pavano vā pravartate | 4, 9 124 1
dīptāgnerlaghukoṣṭhasya śāntas tasyodarāmayaḥ || 4, 9 124 2
athāto grahaṇīdoṣacikitsitaṁ vyākhyāsyāmaḥ | 4, 10 1 1
iti ha smāhur ātreyādayo maharṣayaḥ | 4, 10 1 2
grahaṇīm āśritaṁ doṣam ajīrṇavad upācaret | 4, 10 1 3
atīsāroktavidhinā tasyāmaṁ ca vipācayet || 4, 10 1 4
annakāle yavāgvādi pañcakolādibhir yutam | 4, 10 2 1
vitaret paṭulaghvannaṁ punar yogāṁśca dīpanān || 4, 10 2 2
dadyāt sātiviṣāṁ peyām āme sāmlāṁ sanāgarām | 4, 10 3 1
pāne 'tīsāravihitaṁ vāri takraṁ surādi ca || 4, 10 3 2
grahaṇīdoṣiṇāṁ takraṁ dīpanagrāhilāghavāt | 4, 10 4 1
pathyaṁ madhurapākitvān na ca pittapradūṣaṇam || 4, 10 4 2
kaṣāyoṣṇavikāśitvād rūkṣatvācca kaphe hitam | 4, 10 5 1
vāte svādvamlasāndratvāt sadyaskam avidāhi tat || 4, 10 5 2
caturṇāṁ prastham amlānāṁ tryūṣaṇācca palatrayam | 4, 10 6 1
lavaṇānāṁ ca catvāri śarkarāyāḥ palāṣṭakam || 4, 10 6 2
taccūrṇaṁ śākasūpānnarāgādiṣvavacārayet | 4, 10 7 1
kāsājīrṇāruciśvāsahṛtpāṇḍuplīhagulmanut || 4, 10 7 2
nāgarātiviṣāmustaṁ pākyam āmaharaṁ pibet | 4, 10 8 1
uṣṇāmbunā vā tatkalkaṁ nāgaraṁ vāthavābhayām || 4, 10 8 2
sasaindhavaṁ vacādiṁ vā tadvan madirayāthavā | 4, 10 9 1
varcasyāme sapravāhe pibed vā dāḍimāmbunā || 4, 10 9 2
viḍena lavaṇaṁ piṣṭaṁ bilvacitrakanāgaram | 4, 10 10 1
sāme kaphānile koṣṭharukkare koṣṇavāriṇā || 4, 10 10 2
kaliṅgahiṅgvativiṣāvacāsauvarcalābhayam | 4, 10 11 1
chardihṛdrogaśūleṣu peyam uṣṇena vāriṇā || 4, 10 11 2
pathyāsauvarcalājājīcūrṇaṁ maricasaṁyutam | 4, 10 12 1
pippalīṁ nāgaraṁ pāṭhāṁ śārivāṁ bṛhatīdvayam || 4, 10 12 2
citrakaṁ kauṭajaṁ kṣāraṁ tathā lavaṇapañcakam | 4, 10 13 1
cūrṇīkṛtaṁ dadhisurātanmaṇḍoṣṇāmbukāñjikaiḥ || 4, 10 13 2
pibed agnivivṛddhyarthaṁ koṣṭhavātaharaṁ param | 4, 10 14 1
paṭūni pañca dvau kṣārau maricaṁ pañcakolakam || 4, 10 14 2
dīpyakaṁ hiṅgu guṭikā bījapūrarase kṛtā | 4, 10 15 1
koladāḍimatoye vā paraṁ pācanadīpanī || 4, 10 15 2
tālīśapattracavikāmaricānāṁ palaṁ palam | 4, 10 16 1
kṛṣṇātanmūlayor dve dve pale śuṇṭhīpalatrayam || 4, 10 16 2
caturjātam uśīraṁ ca karṣāṁśaṁ ślakṣṇacūrṇitam | 4, 10 17 1
guḍena vaṭakān kṛtvā triguṇena sadā bhajet || 4, 10 17 2
madyayūṣarasāriṣṭamastupeyāpayo'nupaḥ | 4, 10 18 1
vātaśleṣmātmanāṁ chardigrahaṇīpārśvahṛdrujām || 4, 10 18 2
jvaraśvayathupāṇḍutvagulmapānātyayārśasām | 4, 10 19 1
prasekapīnasaśvāsakāsānāṁ ca nivṛttaye || 4, 10 19 2
abhayāṁ nāgarasthāne dadyāt tatraiva viḍgrahe | 4, 10 20 1
chardyādiṣu ca paitteṣu caturguṇasitānvitāḥ || 4, 10 20 2
pakvena vaṭakāḥ kāryā guḍena sitayāpi vā | 4, 10 21 1
paraṁ hi vahnisaṁparkāl laghimānaṁ bhajanti te || 4, 10 21 2
athainaṁ paripakvāmaṁ mārutagrahaṇīgadam | 4, 10 22 1
dīpanīyayutaṁ sarpiḥ pāyayed alpaśo bhiṣak || 4, 10 22 2
kiṁcitsaṁdhukṣite tvagnau saktaviṇmūtramārutam | 4, 10 23 1
dvyahaṁ tryahaṁ vā saṁsnehya svinnābhyaktaṁ nirūhayet || 4, 10 23 2
tata eraṇḍatailena sarpiṣā tailvakena vā | 4, 10 24 1
sakṣāreṇānile śānte srastadoṣaṁ virecayet || 4, 10 24 2
śuddharūkṣāśayaṁ baddhavarcaskaṁ cānuvāsayet | 4, 10 25 1
dīpanīyāmlavātaghnasiddhatailena taṁ tataḥ || 4, 10 25 2
nirūḍhaṁ ca viriktaṁ ca samyak cāpyanuvāsitam | 4, 10 26 1
laghvannapratisaṁyuktaṁ sarpirabhyāsayet punaḥ || 4, 10 26 2
pañcamūlābhayāvyoṣapippalīmūlasaindhavaiḥ | 4, 10 27 1
rāsnākṣāradvayājājīviḍaṅgaśaṭhibhir ghṛtam || 4, 10 27 2
śuktena mātuluṅgasya svarasenārdrakasya ca | 4, 10 28 1
śuṣkamūlakakolāmlacukrikādāḍimasya ca || 4, 10 28 2
takramastusurāmaṇḍasauvīrakatuṣodakaiḥ | 4, 10 29 1
kāñjikena ca tat pakvam agnidīptikaraṁ param || 4, 10 29 2
śūlagulmodaraśvāsakāsānilakaphāpaham | 4, 10 30 1
sabījapūrakarasaṁ siddhaṁ vā pāyayed ghṛtam || 4, 10 30 2
tailam abhyañjanārthaṁ ca siddham ebhiścalāpaham | 4, 10 31 1
eteṣām auṣadhānāṁ vā pibeccūrṇaṁ sukhāmbunā || 4, 10 31 2
vāte śleṣmāvṛte sāme kaphe vā vāyunoddhate | 4, 10 32 1
agner nirvāpakaṁ pittaṁ rekeṇa vamanena vā || 4, 10 32 2
hatvā tiktalaghugrāhidīpanairavidāhibhiḥ | 4, 10 33 1
annaiḥ saṁdhukṣayed agniṁ cūrṇaiḥ snehaiśca tiktakaiḥ || 4, 10 33 2
paṭolanimbatrāyantītiktātiktakaparpaṭam | 4, 10 34 1
kuṭajatvakphalaṁ mūrvā madhuśigruphalaṁ vacā || 4, 10 34 2
dārvītvakpadmakośīrayavānīmustacandanam | 4, 10 35 1
saurāṣṭryativiṣāvyoṣatvagelāpattradāru ca || 4, 10 35 2
cūrṇitaṁ madhunā lehyaṁ peyaṁ madyair jalena vā | 4, 10 36 1
hṛtpāṇḍugrahaṇīrogagulmaśūlārucijvarān || 4, 10 36 2
kāmalāṁ saṁnipātaṁ ca mukharogāṁśca nāśayet | 4, 10 37 1
bhūnimbakaṭukāmustātryūṣaṇendrayavān samān || 4, 10 37 2
dvau citrakād vatsakatvagbhāgān ṣoḍaśa cūrṇayet | 4, 10 38 1
guḍaśītāmbunā pītaṁ grahaṇīdoṣagulmanut || 4, 10 38 2
kāmalājvarapāṇḍutvamehārucyatisārajit | 4, 10 39 1
nāgarātiviṣāmustāpāṭhābilvaṁ rasāñjanam || 4, 10 39 2
kuṭajatvakphalaṁ tiktā dhātakī ca kṛtaṁ rajaḥ | 4, 10 40 1
kṣaudrataṇḍulavāribhyāṁ paittike grahaṇīgade || 4, 10 40 2
pravāhikārśogudarugraktotthāneṣu ceṣyate | 4, 10 41 1
candanaṁ padmakośīraṁ pāṭhāṁ mūrvāṁ kuṭannaṭam || 4, 10 41 2
ṣaḍgranthāśārivāsphotāsaptaparṇāṭarūṣakān | 4, 10 42 1
paṭolodumbarāśvatthavaṭaplakṣakapītanān || 4, 10 42 2
kaṭukāṁ rohiṇīṁ mustāṁ nimbaṁ ca dvipalāṁśakān | 4, 10 43 1
droṇe 'pāṁ sādhayet tena pacet sarpiḥ picūnmitaiḥ || 4, 10 43 2
kirātatiktendrayavavīrāmāgadhikotpalaiḥ | 4, 10 44 1
pittagrahaṇyāṁ tat peyaṁ kuṣṭhoktaṁ tiktakaṁ ca yat || 4, 10 44 2
grahaṇyāṁ śleṣmaduṣṭāyāṁ tīkṣṇaiḥ pracchardane kṛte | 4, 10 45 1
kaṭvamlalavaṇakṣāraiḥ kramād agniṁ vivardhayet || 4, 10 45 2
pañcakolābhayādhānyapāṭhāgandhapalāśakaiḥ | 4, 10 46 1
bījapūrapragāḍhaiśca siddhaiḥ peyādi kalpayet || 4, 10 46 2
droṇaṁ madhūkapuṣpāṇāṁ viḍaṅgaṁ ca tato 'rdhataḥ | 4, 10 47 1
citrakasya tato 'rdhaṁ ca tathā bhallātakāḍhakam || 4, 10 47 2
mañjiṣṭhāṣṭapalaṁ caitaj jaladroṇatraye pacet | 4, 10 48 1
droṇaśeṣaṁ śṛtaṁ śītaṁ madhvardhāḍhakasaṁyutam || 4, 10 48 2
elāmṛṇālāgurubhiścandanena ca rūṣite | 4, 10 49 1
kumbhe māsaṁ sthitaṁ jātam āsavaṁ taṁ prayojayet || 4, 10 49 2
grahaṇīṁ dīpayatyeṣa bṛṁhaṇaḥ pittaraktanut | 4, 10 50 1
śoṣakuṣṭhakilāsānāṁ pramehāṇāṁ ca nāśanaḥ || 4, 10 50 2
madhūkapuṣpasvarasaṁ śṛtam ardhakṣayīkṛtam | 4, 10 51 1
kṣaudrapādayutaṁ śītaṁ pūrvavat saṁnidhāpayet || 4, 10 51 2
tat piban grahaṇīdoṣān jayet sarvān hitāśanaḥ | 4, 10 52 1
tadvad drākṣekṣukharjūrasvarasān āsutān pibet || 4, 10 52 2
hiṅgutiktāvacāmādrīpāṭhendrayavagokṣuram | 4, 10 53 1
pañcakolaṁ ca karṣāṁśaṁ palāṁśaṁ paṭupañcakam || 4, 10 53 2
ghṛtatailadvikuḍave dadhnaḥ prasthadvaye ca tat | 4, 10 54 1
āpothya kvāthayed agnau mṛdāvanugate rase || 4, 10 54 2
antardhūmaṁ tato dagdhvā cūrṇīkṛtya ghṛtāplutam | 4, 10 55 1
pibet pāṇitalaṁ tasmiñ jīrṇe syān madhurāśanaḥ || 4, 10 55 2
vātaśleṣmāmayān sarvān hanyād viṣagarāṁśca saḥ | 4, 10 56 1
bhūnimbaṁ rohiṇīṁ tiktāṁ paṭolaṁ nimbaparpaṭam || 4, 10 56 2
dagdhvā māhiṣamūtreṇa pibed agnivivardhanam | 4, 10 57 1
dve haridre vacā kuṣṭhaṁ citrakaḥ kaṭurohiṇī || 4, 10 57 2
mustā ca chāgamūtreṇa siddhaḥ kṣāro 'gnivardhanaḥ | 4, 10 58 1
catuḥpalaṁ sudhākāṇḍāt tripalaṁ lavaṇatrayāt || 4, 10 58 2
vārtākakuḍavaṁ cārkād aṣṭau dve citrakāt pale | 4, 10 59 1
dagdhvā rasena vārtākād guṭikā bhojanottarāḥ || 4, 10 59 2
bhuktam annaṁ pacantyāśu kāsaśvāsārśasāṁ hitāḥ | 4, 10 60 1
viṣūcikāpratiśyāyahṛdrogaśamanāśca tāḥ || 4, 10 60 2
mātuluṅgaśaṭhīrāsnākaṭutrayaharītaki | 4, 10 61 1
svarjikāyāvaśūkākhyau kṣārau pañcapaṭūni ca || 4, 10 61 2
sukhāmbupītaṁ taccūrṇaṁ balavarṇāgnivardhanam | 4, 10 62 1
ślaiṣmike grahaṇīdoṣe savāte tair ghṛtaṁ pacet || 4, 10 62 2
dhānvantaraṁ ṣaṭpalaṁ ca bhallātakaghṛtābhayam | 4, 10 63 1
viḍakācoṣalavaṇasvarjikāyāvaśūkajān || 4, 10 63 2
saptalāṁ kaṇṭakārīṁ ca citrakaṁ caikato dahet | 4, 10 64 1
saptakṛtvaḥ srutasyāsya kṣārasyārdhāḍhake pacet || 4, 10 64 2
āḍhakaṁ sarpiṣaḥ peyaṁ tad agnibalavṛddhaye | 4, 10 65 1
nicaye pañca karmāṇi yuñjyāccaitad yathābalam || 4, 10 65 2
praseke ślaiṣmike 'lpāgner dīpanaṁ rūkṣatiktakam | 4, 10 66 1
yojyaṁ kṛśasya vyatyāsāt snigdharūkṣaṁ kaphodaye || 4, 10 66 2
kṣīṇakṣāmaśarīrasya dīpanaṁ snehasaṁyutam | 4, 10 67 1
dīpanaṁ bahupittasya tiktaṁ madhurakair yutam || 4, 10 67 2
sneho 'mlalavaṇair yukto bahuvātasya śasyate | 4, 10 68 1
sneham eva paraṁ vidyād durbalānaladīpanam || 4, 10 68 2
nālaṁ snehasamiddhasya śamāyānnaṁ sugurvapi | 4, 10 69 1
yo 'lpāgnitvāt kaphe kṣīṇe varcaḥ pakvam api ślatham || 4, 10 69 2
muñcet paṭvauṣadhayutaṁ sa pibed alpaśo ghṛtam | 4, 10 70 1
tena svamārgam ānītaḥ svakarmaṇi niyojitaḥ || 4, 10 70 2
samāno dīpayatyagnim agneḥ saṁdhukṣako hi saḥ | 4, 10 71 1
purīṣaṁ yaśca kṛcchreṇa kaṭhinatvād vimuñcati || 4, 10 71 2
sa ghṛtaṁ lavaṇair yuktaṁ naro 'nnāvagrahaṁ pibet | 4, 10 72 1
raukṣyān mande 'nale sarpis tailaṁ vā dīpanaiḥ pibet || 4, 10 72 2
kṣāracūrṇāsavāriṣṭān mande snehātipānataḥ | 4, 10 73 1
udāvartāt tu yoktavyā nirūhasnehavastayaḥ || 4, 10 73 2
doṣātivṛddhyā mande 'gnau saṁśuddho 'nnavidhiṁ caret | 4, 10 74 1
vyādhimuktasya mande 'gnau sarpireva tu dīpanam || 4, 10 74 2
adhvopavāsakṣāmatvair yavāgvā pāyayed ghṛtam | 4, 10 75 1
annāvapīḍitaṁ balyaṁ dīpanaṁ bṛṁhaṇaṁ ca tat || 4, 10 75 2
dīrghakālaprasaṅgāt tu kṣāmakṣīṇakṛśān narān | 4, 10 76 1
prasahānāṁ rasaiḥ sāmlair bhojayet piśitāśinām || 4, 10 76 2
laghūṣṇakaṭuśodhitvād dīpayantyāśu te 'nalam | 4, 10 77 1
māṁsopacitamāṁsatvāt paraṁ ca balavardhanāḥ || 4, 10 77 2
snehāsavasurāriṣṭacūrṇakvāthahitāśanaiḥ | 4, 10 78 1
samyakprayuktair dehasya balam agneśca vardhate || 4, 10 78 2
dīpto yathaiva sthāṇuśca bāhyo 'gniḥ sāradārubhiḥ | 4, 10 79 1
sasnehair jāyate tadvad āhāraiḥ koṣṭhago 'nalaḥ || 4, 10 79 2
nābhojanena kāyāgnir dīpyate nātibhojanāt | 4, 10 80 1
yathā nirindhano vahniralpo vātīndhanāvṛtaḥ || 4, 10 80 2
yadā kṣīṇe kaphe pittaṁ svasthāne pavanānugam | 4, 10 81 1
pravṛddhaṁ vardhayatyagniṁ tadāsau sānilo 'nalaḥ || 4, 10 81 2
paktvānnam āśu dhātūṁśca sarvān ojaśca saṁkṣipan | 4, 10 82 1
mārayet syāt sa nā svastho bhukte jīrṇe tu tāmyati || 4, 10 82 2
tṛṭkāsadāhamūrchādyā vyādhayo 'tyagnisaṁbhavāḥ | 4, 10 83 1
tam atyagniṁ gurusnigdhamandasāndrahimasthiraiḥ || 4, 10 83 2
annapānair nayecchāntiṁ dīptam agnim ivāmbubhiḥ | 4, 10 84 1
muhur muhurajīrṇe 'pi bhojyānyasyopahārayet || 4, 10 84 2
nirindhano 'ntaraṁ labdhvā yathainaṁ na vipādayet | 4, 10 85 1
kṛśarāṁ pāyasaṁ snigdhaṁ paiṣṭikaṁ guḍavaikṛtam || 4, 10 85 2
aśnīyād audakānūpapiśitāni bhṛtāni ca | 4, 10 86 1
matsyān viśeṣataḥ ślakṣṇān sthiratoyacarāśca ye || 4, 10 86 2
āvikaṁ subhṛtaṁ māṁsam adyād atyagnivāraṇam | 4, 10 87 1
payaḥ sahamadhūcchiṣṭaṁ ghṛtaṁ vā tṛṣitaḥ pibet || 4, 10 87 2
godhūmacūrṇaṁ payasā bahusarpiḥpariplutam | 4, 10 88 1
ānūparasayuktān vā snehāṁs tailavivarjitān || 4, 10 88 2
śyāmātrivṛdvipakvaṁ vā payo dadyād virecanam | 4, 10 89 1
asakṛt pittaharaṇaṁ pāyasapratibhojanam || 4, 10 89 2
yat kiṁcid guru medyaṁ ca śleṣmakāri ca bhojanam | 4, 10 90 1
sarvaṁ tad atyagnihitaṁ bhuktvā ca svapanaṁ divā || 4, 10 90 2
āhāram agniḥ pacati doṣān āhāravarjitaḥ | 4, 10 91 1
dhātūn kṣīṇeṣu doṣeṣu jīvitaṁ dhātusaṁkṣaye || 4, 10 91 2
etat prakṛtyaiva viruddham annaṁ saṁyogasaṁskāravaśena cedam | 4, 10 92 1
ityādi avijñāya yatheṣṭaceṣṭāścaranti yat sāgnibalasya śaktiḥ || 4, 10 92 2
tasmād agniṁ pālayet sarvayatnais tasmin naṣṭe yāti nā nāśam eva | 4, 10 93 1
doṣair graste grasyate rogasaṁghair yukte tu syān nīrujo dīrghajīvī || 4, 10 93 2
athāto mūtrāghātacikitsitaṁ vyākhyāsyāmaḥ | 4, 11 1 1
iti ha smāhur ātreyādayo maharṣayaḥ | 4, 11 1 2
kṛcchre vātaghnatailāktam adho nābheḥ samīraje | 4, 11 1 3
susnigdhaiḥ svedayed aṅgaṁ piṇḍasekāvagāhanaiḥ || 4, 11 1 4
daśamūlabalairaṇḍayavābhīrupunarnavaiḥ | 4, 11 2 1
kulatthakolapattūravṛścīvopalabhedakaiḥ || 4, 11 2 2
tailasarpirvarāharkṣavasāḥ kvathitakalkitaiḥ | 4, 11 3 1
sapañcalavaṇāḥ siddhāḥ pītāḥ śūlaharāḥ param || 4, 11 3 2
dravyāṇyetāni pānānne tathā piṇḍopanāhane | 4, 11 4 1
saha tailaphalair yuñjyāt sāmlāni snehavanti ca || 4, 11 4 2
sauvarcalāḍhyāṁ madirāṁ piben mūtrarujāpahām | 4, 11 5 1
paitte yuñjīta śiśiraṁ sekalepāvagāhanam || 4, 11 5 2
pibed varīṁ gokṣurakaṁ vidārīṁ sakaserukām | 4, 11 6 1
tṛṇākhyaṁ pañcamūlaṁ ca pākyaṁ samadhuśarkaram || 4, 11 6 2
vṛṣakaṁ trapusairvārulaṭvābījāni kuṅkumam | 4, 11 7 1
drākṣāmbhobhiḥ piban sarvān mūtrāghātān apohati || 4, 11 7 2
ervārubījayaṣṭyāhvadārvīr vā taṇḍulāmbunā | 4, 11 8 1
toyena kalkaṁ drākṣāyāḥ pibet paryuṣitena vā || 4, 11 8 2
kaphaje vamanaṁ svedaṁ tīkṣṇoṣṇakaṭubhojanam | 4, 11 9 1
yavānāṁ vikṛtīḥ kṣāraṁ kālaśeyaṁ ca śīlayet || 4, 11 9 2
piben madyena sūkṣmailāṁ dhātrīphalarasena vā | 4, 11 10 1
sārasāsthiśvadaṁṣṭrailāvyoṣaṁ vā madhumūtravat || 4, 11 10 2
svarasaṁ kaṇṭakāryā vā pāyayen mākṣikānvitam | 4, 11 11 1
śitivārakabījaṁ vā takreṇa ślakṣṇacūrṇitam || 4, 11 11 2
dhavasaptāhvakuṭajaguḍūcīcaturaṅgulam | 4, 11 12 1
kembukailākarañjaṁ ca pākyaṁ samadhu sādhitam || 4, 11 12 2
tair vā peyāṁ pravālaṁ vā cūrṇitaṁ taṇḍulāmbunā | 4, 11 13 1
satailaṁ pāṭalākṣāraṁ saptakṛtvo 'thavā srutam || 4, 11 13 2
pāṭalīyāvaśūkābhyāṁ pāribhadrāt tilād api | 4, 11 14 1
kṣārodakena madirāṁ tvageloṣaṇasaṁyutām || 4, 11 14 2
pibed guḍopadaṁśān vā lihyād etān pṛthak pṛthak | 4, 11 15 1
saṁnipātātmake sarvaṁ yathāvastham idaṁ hitam || 4, 11 15 2
aśmanyapyacirotthāne vātavastyādikeṣu ca | 4, 11 16 1
aśmarī dāruṇo vyādhirantakapratimo mataḥ || 4, 11 16 2
taruṇo bheṣajaiḥ sādhyaḥ pravṛddhaśchedam arhati | 4, 11 17 1
tasya pūrveṣu rūpeṣu snehādikrama iṣyate || 4, 11 17 2
pāṣāṇabhedo vasuko vaśiro 'śmantako varī | 4, 11 18 1
kapotavaṅkātibalābhallūkośīrakacchakam || 4, 11 18 2
vṛkṣādanī śākaphalaṁ vyāghryau guṇṭhas trikaṇṭakaḥ | 4, 11 19 1
yavāḥ kulatthāḥ kolāni varuṇaḥ katakāt phalam || 4, 11 19 2
ūṣakādipratīvāpam eṣāṁ kvāthe śṛtaṁ ghṛtam | 4, 11 20 1
bhinatti vātasambhūtāṁ tat pītaṁ śīghram aśmarīm || 4, 11 20 2
gandharvahastabṛhatīvyāghrīgokṣurakekṣurāt | 4, 11 21 1
mūlakalkaṁ pibed dadhnā madhureṇāśmabhedanam || 4, 11 21 2
kuśaḥ kāśaḥ śaro guṇṭha itkaṭo moraṭo 'śmabhit | 4, 11 22 1
darbho vidārī vārāhī śālimūlaṁ trikaṇṭakaḥ || 4, 11 22 2
bhallūkaḥ pāṭalī pāṭhā pattūraḥ sakuraṇṭakaḥ | 4, 11 23 1
punarnave śirīṣaśca teṣāṁ kvāthe paced ghṛtam || 4, 11 23 2
piṣṭena trapusādīnāṁ bījenendīvareṇa ca | 4, 11 24 1
madhukena śilājena tat pittāśmaribhedanam || 4, 11 24 2
varuṇādiḥ samīraghnau gaṇāvelā hareṇukā | 4, 11 25 1
guggulur maricaṁ kuṣṭhaṁ citrakaḥ sasurāhvayaḥ || 4, 11 25 2
taiḥ kalkitaiḥ kṛtāvāpam ūṣakādigaṇena ca | 4, 11 26 1
bhinatti kaphajām āśu sādhitaṁ ghṛtam aśmarīm || 4, 11 26 2
kṣārakṣīrayavāgvādidravyaiḥ svaiḥ svaiśca kalpayet | 4, 11 27 1
picukāṅkollakatakaśākendīvarajaiḥ phalaiḥ || 4, 11 27 2
pītam uṣṇāmbu saguḍaṁ śarkarāpātanaṁ param | 4, 11 28 1
krauñcoṣṭrarāsabhāsthīni śvadaṁṣṭrā tālapattrikā || 4, 11 28 2
ajamodā kadambasya mūlaṁ viśvasya cauṣadham | 4, 11 29 1
pītāni śarkarāṁ bhindyuḥ surayoṣṇodakena vā || 4, 11 29 2
nṛtyakuṇḍakabījānāṁ cūrṇaṁ mākṣikasaṁyutam | 4, 11 30 1
avikṣīreṇa saptāhaṁ pītam aśmaripātanaḥ || 4, 11 30 2
kvāthaśca śigrumūlotthaḥ kaduṣṇo 'śmarīpātanaḥ | 4, 11 31 1
tilāpāmārgakadalīpalāśayavasaṁbhavaḥ || 4, 11 31 2
kṣāraḥ peyo 'vimūtreṇa śarkarāsvaśmarīṣu ca | 4, 11 32 1
kapotavaṅkāmūlaṁ vā pibed ekaṁ surādibhiḥ || 4, 11 32 2
tatsiddhaṁ vā pibet kṣīraṁ vedanābhirupadrutaḥ | 4, 11 33 1
harītakyasthisiddhaṁ vā sādhitaṁ vā punarnavaiḥ || 4, 11 33 2
kṣīrānnabhug barhiśikhāmūlaṁ vā taṇḍulāmbunā | 4, 11 34 1
mūtrāghāteṣu vibhajed ataḥ śeṣeṣvapi kriyām || 4, 11 34 2
bṛhatyādigaṇe siddhaṁ dviguṇīkṛtagokṣure | 4, 11 35 1
toyaṁ payo vā sarpir vā sarvamūtravikārajit || 4, 11 35 2
devadāruṁ ghanaṁ mūrvāṁ yaṣṭīmadhu harītakīm | 4, 11 36 1
mūtrāghāteṣu sarveṣu surākṣīrajalaiḥ pibet || 4, 11 36 2
rasaṁ vā dhanvayāsasya kaṣāyaṁ kakubhasya vā | 4, 11 37 1
sukhāmbhasā vā triphalāṁ piṣṭāṁ saindhavasaṁyutām || 4, 11 37 2
vyāghrīgokṣurakakvāthe yavāgūṁ vā saphāṇitām | 4, 11 38 1
kvāthe vīratarāder vā tāmracūḍarase 'pi vā || 4, 11 38 2
adyād vīratarādyena bhāvitaṁ vā śilājatu | 4, 11 39 1
madyaṁ vā nigadaṁ pītvā rathenāśvena vā vrajet || 4, 11 39 2
śīghravegena saṁkṣobhāt tathāsya cyavate 'śmarī | 4, 11 40 1
sarvathā copayoktavyo vargo vīratarādikaḥ || 4, 11 40 2
rekārthaṁ tailvakaṁ sarpir vastikarma ca śīlayet | 4, 11 41 1
viśeṣād uttarān vastīñchukrāśmaryāṁ tu śodhite || 4, 11 41 2
tair mūtramārge balavān śukrāśayaviśuddhaye | 4, 11 42 1
pumān sutṛpto vṛṣyāṇāṁ māṁsānāṁ kukkuṭasya ca || 4, 11 42 2
kāmaṁ sakāmaḥ seveta pramadā madadāyinīḥ | 4, 11 43 1
siddhairupakramairebhir na cecchāntis tadā bhiṣak || 4, 11 43 2
iti rājānam āpṛcchya śastraṁ sādhvavacārayet | 4, 11 44 1
akriyāyāṁ dhruvo mṛtyuḥ kriyāyāṁ saṁśayo bhavet || 4, 11 44 2
niścitasyāpi vaidyasya bahuśaḥ siddhakarmaṇaḥ | 4, 11 45 1
athāturam upasnigdhaśuddham īṣacca karśitam || 4, 11 45 2
abhyaktasvinnavapuṣam abhuktaṁ kṛtamaṅgalam | 4, 11 46 1
ājānuphalakasthasya narasyāṅke vyapāśritam || 4, 11 46 2
pūrveṇa kāyenottānaṁ niṣaṇṇaṁ vastracumbhale | 4, 11 47 1
tato 'syākuñcite jānukūrpare vāsasā dṛḍham || 4, 11 47 2
sahāśrayamanuṣyeṇa baddhasyāśvāsitasya ca | 4, 11 48 1
nābheḥ samantād abhyajyād adhas tasyāśca vāmataḥ || 4, 11 48 2
mṛditvā muṣṭinākrāmed yāvad aśmaryadhogatā | 4, 11 49 1
tailākte vardhitanakhe tarjanīmadhyame tataḥ || 4, 11 49 2
adakṣiṇe gude 'ṅgulyau praṇidhāyānusevani | 4, 11 50 1
āsādya balayatnābhyām aśmarīṁ gudameḍhrayoḥ || 4, 11 50 2
kṛtvāntare tathā vastiṁ nirvalīkam anāyatam | 4, 11 51 1
utpīḍayed aṅgulībhyāṁ yāvad granthirivonnatam || 4, 11 51 2
śalyaṁ syāt sevanīṁ muktvā yavamātreṇa pāṭayet | 4, 11 52 1
aśmamānena na yathā bhidyate sā tathāharet || 4, 11 52 2
samagraṁ sarpavaktreṇa strīṇāṁ vastis tu pārśvagaḥ | 4, 11 53 1
garbhāśayāśrayas tāsāṁ śastram utsaṅgavat tataḥ || 4, 11 53 2
nyased ato 'nyathā hyāsāṁ mūtrasrāvī vraṇo bhavet | 4, 11 54 1
mūtraprasekakṣaṇanān narasyāpyapi caikadhā || 4, 11 54 2
vastibhedo 'śmarīhetuḥ siddhiṁ yāti na tu dvidhā | 4, 11 55 1
viśalyam uṣṇapānīyadroṇyāṁ tam avagāhayet || 4, 11 55 2
tathā na pūryate 'sreṇa vastiḥ pūrṇe tu pīḍayet | 4, 11 56 1
meḍhrāntaḥ kṣīrivṛkṣāmbu mūtrasaṁśuddhaye tataḥ || 4, 11 56 2
kuryād guḍasya sauhityaṁ madhvājyāktavraṇaḥ pibet | 4, 11 57 1
dvau kālau saghṛtāṁ koṣṇāṁ yavāgūṁ mūtraśodhanaiḥ || 4, 11 57 2
tryahaṁ daśāhaṁ payasā guḍāḍhyenālpam odanam | 4, 11 58 1
bhuñjītordhvaṁ phalāmlaiśca rasair jāṅgalacāriṇām || 4, 11 58 2
kṣīrivṛkṣakaṣāyeṇa vraṇaṁ prakṣālya lepayet | 4, 11 59 1
prapauṇḍarīkamañjiṣṭhāyaṣṭyāhvanayanauṣadhaiḥ || 4, 11 59 2
vraṇābhyaṅge pacet tailam ebhireva niśānvitaiḥ | 4, 11 60 1
daśāhaṁ svedayeccainaṁ svamārgaṁ saptarātrataḥ || 4, 11 60 2
mūtre tvagacchati dahed aśmarīvraṇam agninā | 4, 11 61 1
svamārgapratipattau tu svāduprāyairupācaret || 4, 11 61 2
taṁ vastibhir na cārohed varṣaṁ rūḍhavraṇo 'pi saḥ | 4, 11 62 1
naganāgāśvavṛkṣastrīrathān nāpsu plaveta ca || 4, 11 62 2
mūtraśukravahau vastivṛṣaṇau sevanīṁ gudam | 4, 11 63 1
mūtraprasekaṁ yoniṁ ca śastreṇāṣṭau vivarjayet || 4, 11 63 2
athātaḥ pramehacikitsitaṁ vyākhyāsyāmaḥ | 4, 12 1 1
iti ha smāhur ātreyādayo maharṣayaḥ | 4, 12 1 2
mehino balinaḥ kuryād ādau vamanarecane | 4, 12 1 3
snigdhasya sarṣapāriṣṭanikumbhākṣakarañjajaiḥ || 4, 12 1 4
tailais trikaṇṭakādyena yathāsvaṁ sādhitena vā | 4, 12 2 1
snehena mustadevāhvanāgaraprativāpavat || 4, 12 2 2
surasādikaṣāyeṇa dadyād āsthāpanaṁ tataḥ | 4, 12 3 1
nyagrodhādes tu pittārtaṁ rasaiḥ śuddhaṁ ca tarpayet || 4, 12 3 2
mūtragraharujāgulmakṣayādyās tvapatarpaṇāt | 4, 12 4 1
tato 'nubandharakṣārthaṁ śamanāni prayojayet || 4, 12 4 2
asaṁśodhyasya tānyeva sarvameheṣu pāyayet | 4, 12 5 1
dhātrīrasaplutāṁ prāhṇe haridrāṁ mākṣikānvitām || 4, 12 5 2
dārvīsurāhvatriphalāmustā vā kvathitā jale | 4, 12 6 1
citrakatriphalādārvīkaliṅgān vā samākṣikān || 4, 12 6 2
madhuyuktaṁ guḍūcyā vā rasam āmalakasya vā | 4, 12 7 1
lodhrābhayātoyadakaṭphalānāṁ pāṭhāviḍaṅgārjunadhanvanānām | 4, 12 7 2
gāyatridārvīkṛmihṛddhavānāṁ kaphe trayaḥ kṣaudrayutāḥ kaṣāyāḥ || 4, 12 7 3
uśīralodhrārjunacandanānāṁ paṭolanimbāmalakāmṛtānām | 4, 12 8 1
lodhrāmbukālīyakadhātakīnāṁ pitte trayaḥ kṣaudrayutāḥ kaṣāyāḥ || 4, 12 8 2
yathāsvam ebhiḥ pānānnaṁ yavagodhūmabhāvanāḥ || 4, 12 9 1
vātolbaṇeṣu snehāṁśca prameheṣu prakalpayet | 4, 12 10 1
apūpasaktuvāṭyādir yavānāṁ vikṛtir hitā || 4, 12 10 2
gajāśvagudamuktānām athavā veṇujanmanām | 4, 12 11 1
tṛṇadhānyāni mudgādyāḥ śālir jīrṇaḥ saṣaṣṭikaḥ || 4, 12 11 2
śrīkukkuṭo 'mlaḥ khalakas tilasarṣapakiṭṭajaḥ | 4, 12 12 1
kapitthaṁ tindukaṁ jambūs tatkṛtā rāgaṣāḍavāḥ || 4, 12 12 2
tiktaṁ śākaṁ madhu śreṣṭhā bhakṣyāḥ śuṣkāḥ sasaktavaḥ | 4, 12 13 1
dhanvamāṁsāni śūlyāni pariśuṣkāṇyayaskṛtiḥ || 4, 12 13 2
madhvariṣṭāsavā jīrṇāḥ sīdhuḥ pakvarasodbhavaḥ | 4, 12 14 1
tathāsanādisārāmbu darbhāmbho mākṣikodakam || 4, 12 14 2
vāsiteṣu varākvāthe śarvarīṁ śoṣiteṣvahaḥ | 4, 12 15 1
yaveṣu sukṛtān saktūn sakṣaudrān sīdhunā pibet || 4, 12 15 2
śālasaptāhvakampillavṛkṣakākṣakapitthajam | 4, 12 16 1
rohītakaṁ ca kusumaṁ madhunādyāt sucūrṇitam || 4, 12 16 2
kaphapittaprameheṣu pibeddhātrīrasena vā | 4, 12 17 1
trikaṇṭakaniśālodhrasomavalkavacārjunaiḥ || 4, 12 17 2
padmakāśmantakāriṣṭacandanāgurudīpyakaiḥ | 4, 12 18 1
paṭolamustamañjiṣṭhāmādrībhallātakaiḥ pacet || 4, 12 18 2
tailaṁ vātakaphe pitte ghṛtaṁ miśreṣu miśrakam | 4, 12 19 1
daśamūlaśaṭhīdantīsurāhvaṁ dvipunarnavam || 4, 12 19 2
mūlaṁ snugarkayoḥ pathyāṁ bhūkadambam aruṣkaram | 4, 12 20 1
karañjau varuṇān mūlaṁ pippalyāḥ pauṣkaraṁ ca yat || 4, 12 20 2
pṛthag daśapalaṁ prasthān yavakolakulatthataḥ | 4, 12 21 1
trīṁścāṣṭaguṇite toye vipacet pādavartinā || 4, 12 21 2
tena dvipippalīcavyavacānicularohiṣaiḥ | 4, 12 22 1
trivṛdviḍaṅgakampillabhārgīviśvaiśca sādhayet || 4, 12 22 2
prasthaṁ ghṛtāj jayet sarvāṁs tan mehān piṭikā viṣam | 4, 12 23 1
pāṇḍuvidradhigulmārśaḥśoṣaśophagarodaram || 4, 12 23 2
śvāsaṁ kāsaṁ vamiṁ vṛddhiṁ plīhānaṁ vātaśoṇitam | 4, 12 24 1
kuṣṭhonmādāvapasmāraṁ dhānvantaram idaṁ ghṛtam || 4, 12 24 2
lodhramūrvāśaṭhīvellabhārgīnatanakhaplavān | 4, 12 25 1
kaliṅgakuṣṭhakramukapriyaṅgvativiṣāgnikān || 4, 12 25 2
dve viśāle caturjātaṁ bhūnimbaṁ kaṭurohiṇīm | 4, 12 26 1
yavānīṁ pauṣkaraṁ pāṭhāṁ granthiṁ cavyaṁ phalatrayam || 4, 12 26 2
karṣāṁśam ambukalaśe pādaśeṣe srute hime | 4, 12 27 1
dvau prasthau mākṣikāt kṣiptvā rakṣet pakṣam upekṣayā || 4, 12 27 2
lodhrāsavo 'yaṁ mehārśaḥśvitrakuṣṭhārucikṛmīn | 4, 12 28 1
pāṇḍutvaṁ grahaṇīdoṣaṁ sthūlatāṁ ca niyacchati || 4, 12 28 2
sādhayed asanādīnāṁ palānāṁ viṁśatiṁ pṛthak | 4, 12 29 1
dvivahe 'pāṁ kṣipet tatra pādasthe dve śate guḍāt || 4, 12 29 2
kṣaudrāḍhakārdhaṁ palikaṁ vatsakādiṁ ca kalkitam | 4, 12 30 1
tat kṣaudrapippalīcūrṇapradigdhe ghṛtabhājane || 4, 12 30 2
sthitaṁ dṛḍhe jatusṛte yavarāśau nidhāpayet | 4, 12 31 1
khadirāṅgārataptāni bahuśo 'tra nimajjayet || 4, 12 31 2
tanūni tīkṣṇalohasya pattrāṇy ā lohasaṁkṣayāt | 4, 12 32 1
ayaskṛtiḥ sthitā pītā pūrvasmād adhikā guṇaiḥ || 4, 12 32 2
rūkṣam udvartanaṁ gāḍhaṁ vyāyāmo niśi jāgaraḥ | 4, 12 33 1
yaccānyacchleṣmamedoghnaṁ bahirantaśca taddhitam || 4, 12 33 2
subhāvitāṁ sārajalais tulāṁ pītvā śilodbhavāt | 4, 12 34 1
sārāmbunaiva bhuñjānaḥ śālīñ jāṅgalajai rasaiḥ || 4, 12 34 2
sarvān abhibhaven mehān subahūpadravān api | 4, 12 35 1
gaṇḍamālārbudagranthisthaulyakuṣṭhabhagandarān || 4, 12 35 2
kṛmiślīpadaśophāṁśca paraṁ caitad rasāyanam | 4, 12 36 1
adhanaśchattrapādatrarahito munivartanaḥ || 4, 12 36 2
yojanānāṁ śataṁ yāyāt khaned vā salilāśayān | 4, 12 37 1
gośakṛnmūtravṛttir vā gobhireva saha bhramet || 4, 12 37 2
bṛṁhayed auṣadhāhārair amedomūtralaiḥ kṛśam | 4, 12 38 1
śarāvikādyāḥ piṭikāḥ śophavat samupācaret || 4, 12 38 2
apakvā vraṇavat pakvās tāsāṁ prāgrūpam eva ca | 4, 12 39 1
kṣīrivṛkṣāmbu pānāya bastamūtraṁ ca śasyate || 4, 12 39 2
tīkṣṇaṁ ca śodhanaṁ prāyo durvirecyā hi mehinaḥ | 4, 12 40 1
tailam elādinā kuryād gaṇena vraṇaropaṇam || 4, 12 40 2
udvartane kaṣāyaṁ tu vargeṇāragvadhādinā | 4, 12 41 1
pariṣeko 'sanādyena pānānne vatsakādinā || 4, 12 41 2
pāṭhācitrakaśārṅgaṣṭāśārivākaṇṭakārikāḥ | 4, 12 42 1
saptāhvaṁ kauṭajaṁ mūlaṁ somavalkaṁ nṛpadrumam || 4, 12 42 2
saṁcūrṇya madhunā lihyāt tadvaccūrṇaṁ navāyasam | 4, 12 43 1
madhumehitvam āpanno bhiṣagbhiḥ parivarjitaḥ | 4, 12 43 2
śilājatutulām adyāt pramehārtaḥ punarnavaḥ || 4, 12 43 3
athāto vidradhivṛddhicikitsitaṁ vyākhyāsyāmaḥ | 4, 13 1 1
iti ha smāhur ātreyādayo maharṣayaḥ | 4, 13 1 2
vidradhiṁ sarvam evāmaṁ śophavat samupācaret | 4, 13 1 3
pratataṁ ca hared raktaṁ pakve tu vraṇavat kriyā || 4, 13 1 4
pañcamūlajalair dhautaṁ vātikaṁ lavaṇottaraiḥ | 4, 13 2 1
bhadrādivargayaṣṭyāhvatilairālepayed vraṇam || 4, 13 2 2
vairecanikayuktena traivṛtena viśodhya ca | 4, 13 3 1
vidārīvargasiddhena traivṛtenaiva ropayet || 4, 13 3 2
kṣālitaṁ kṣīritoyena limped yaṣṭyamṛtātilaiḥ | 4, 13 4 1
paittaṁ ghṛtena siddhena mañjiṣṭhośīrapadmakaiḥ || 4, 13 4 2
payasyādviniśāśreṣṭhāyaṣṭīdugdhaiśca ropayet | 4, 13 5 1
nyagrodhādipravālatvakphalair vā kaphajaṁ punaḥ || 4, 13 5 2
āragvadhādinā dhautaṁ saktukumbhaniśātilaiḥ | 4, 13 6 1
limpet kulatthikādantītrivṛcchyāmāgnitilvakaiḥ || 4, 13 6 2
sasaindhavaiḥ sagomūtrais tailaṁ kurvīta ropaṇam | 4, 13 7 1
raktāgantūdbhave kāryā pittavidradhivat kriyā || 4, 13 7 2
varuṇādigaṇakvātham apakve 'bhyantarotthite | 4, 13 8 1
ūṣakādipratīvāpaṁ pūrvāhṇe vidradhau pibet || 4, 13 8 2
ghṛtaṁ virecanadravyaiḥ siddhaṁ tābhyāṁ ca pāyayet | 4, 13 9 1
nirūhaṁ snehavastiṁ ca tābhyām eva prakalpayet || 4, 13 9 2
pānabhojanalepeṣu madhuśigruḥ prayojitaḥ | 4, 13 10 1
dattāvāpo yathādoṣam apakvaṁ hanti vidradhim || 4, 13 10 2
trāyantītriphalānimbakaṭukāmadhukaṁ samam | 4, 13 11 1
trivṛtpaṭolamūlābhyāṁ catvāro 'ṁśāḥ pṛthak pṛthak || 4, 13 11 2
masūrān nistuṣād aṣṭau tatkvāthaḥ saghṛto jayet | 4, 13 12 1
vidradhigulmavīsarpadāhamohamadajvarān || 4, 13 12 2
tṛṇmūrchāchardihṛdrogapittāsṛkkuṣṭhakāmalāḥ | 4, 13 13 1
kuḍavaṁ trāyamāṇāyāḥ sādhyam aṣṭaguṇe 'mbhasi || 4, 13 13 2
kuḍavaṁ tadrasāddhātrīsvarasāt kṣīrato ghṛtāt | 4, 13 14 1
karṣāṁśaṁ kalkitaṁ tiktātrāyantīdhanvayāsakam || 4, 13 14 2
mustātāmalakīvīrājīvantīcandanotpalam | 4, 13 15 1
paced ekatra saṁyojya tad ghṛtaṁ pūrvavad guṇaiḥ || 4, 13 15 2
drākṣā madhūkaṁ kharjūraṁ vidārī saśatāvarī | 4, 13 16 1
parūṣakāṇi triphalā tatkvāthe pācayed ghṛtam || 4, 13 16 2
kṣīrekṣudhātrīniryāsaprāṇadākalkasaṁyutam | 4, 13 17 1
tacchītaṁ śarkarākṣaudrapādikaṁ pūrvavad guṇaiḥ || 4, 13 17 2
harecchṛṅgādibhirasṛk sirayā vā yathāntikam | 4, 13 18 1
vidradhiṁ pacyamānaṁ ca koṣṭhasthaṁ bahirunnatam || 4, 13 18 2
jñātvopanāhayet śūle sthite tatraiva piṇḍite | 4, 13 19 1
tatpārśvapīḍanāt suptau dāhādiṣvalpakeṣu ca || 4, 13 19 2
pakvaḥ syād vidradhiṁ bhittvā vraṇavat tam upācaret | 4, 13 20 1
antarbhāgasya cāpyetaccihnaṁ pakvasya vidradheḥ || 4, 13 20 2
pakvaḥ srotāṁsi sampūrya sa yātyūrdhvam adho 'thavā | 4, 13 21 1
svayaṁpravṛttaṁ taṁ doṣam upekṣeta hitāśinaḥ || 4, 13 21 2
daśāhaṁ dvādaśāhaṁ vā rakṣan bhiṣag upadravāt | 4, 13 22 1
asamyag vahati klede varuṇādiṁ sukhāmbhasā || 4, 13 22 2
pāyayen madhuśigruṁ vā yavāgūṁ tena vā kṛtām | 4, 13 23 1
yavakolakulatthotthayūṣairannaṁ ca śasyate || 4, 13 23 2
ūrdhvaṁ daśāhāt trāyantīsarpiṣā tailvakena vā | 4, 13 24 1
śodhayed balataḥ śuddhaḥ sakṣaudraṁ tiktakaṁ pibet || 4, 13 24 2
sarvaśo gulmavaccainaṁ yathādoṣam upācaret | 4, 13 25 1
sarvāvasthāsu sarvāsu gugguluṁ vidradhīṣu ca || 4, 13 25 2
kaṣāyair yaugikair yuñjyāt svaiḥ svais tadvacchilājatu | 4, 13 26 1
pākaṁ ca vārayed yatnāt siddhiḥ pakve hi daivikī || 4, 13 26 2
api cāśu vidāhitvād vidradhiḥ so 'bhidhīyate | 4, 13 27 1
sati cālocayenmehe pramehāṇāṁ cikitsitam || 4, 13 27 2
stanaje vraṇavat sarvaṁ na tvenam upanāhayet | 4, 13 28 1
pāṭayet pālayan stanyavāhinīḥ kṛṣṇacūcukau || 4, 13 28 2
sarvāsvāmādyavasthāsu nirduhīta ca tat stanam | 4, 13 29 1
śodhayet trivṛtā snigdhaṁ vṛddhau snehaiścalātmake || 4, 13 29 2
kauśāmratilvakairaṇḍasukumārakamiśrakaiḥ | 4, 13 30 1
tato 'nilaghnaniryūhakalkasnehair nirūhayet || 4, 13 30 2
rasena bhojitaṁ yaṣṭītailenānvāsayed anu | 4, 13 31 1
svedapralepā vātaghnāḥ pakve bhittvā vraṇakriyām || 4, 13 31 2
pittaraktodbhave vṛddhāvāmapakve yathāyatham | 4, 13 32 1
śophavraṇakriyāṁ kuryāt pratataṁ ca hared asṛk || 4, 13 32 2
gomūtreṇa pibet kalkaṁ ślaiṣmike pītadārujam | 4, 13 33 1
vimlāpanād ṛte cāsya śleṣmagranthikramo hitaḥ || 4, 13 33 2
pakve ca pāṭite tailam iṣyate vraṇaśodhanam | 4, 13 34 1
sumano'ruṣkarāṅkollasaptaparṇeṣu sādhitam || 4, 13 34 2
paṭolanimbarajanīviḍaṅgakuṭajeṣu ca | 4, 13 35 1
medojaṁ mūtrapiṣṭena susvinnaṁ surasādinā || 4, 13 35 2
śirovirekadravyair vā varjayan phalasevanīm | 4, 13 36 1
dārayed vṛddhipattreṇa samyaṅ medasi sūddhṛte || 4, 13 36 2
vraṇaṁ mākṣikakāsīsasaindhavapratisāritam | 4, 13 37 1
sīvyed abhyañjanaṁ cāsya yojyaṁ medoviśuddhaye || 4, 13 37 2
manaḥśilailāsumanogranthibhallātakaiḥ kṛtam | 4, 13 38 1
tailam ā vraṇasaṁdhānāt snehasvedau ca śīlayet || 4, 13 38 2
mūtrajaṁ sveditaṁ snigdhair vastrapaṭṭena veṣṭitam | 4, 13 39 1
vidhyed adhastāt sevanyāḥ srāvayecca yathodaram || 4, 13 39 2
vraṇaṁ ca sthagikābaddhaṁ ropayed antrahetuke | 4, 13 40 1
phalakośam asaṁprāpte cikitsā vātavṛddhivat || 4, 13 40 2
pacet punarnavatulāṁ tathā daśapalāḥ pṛthak | 4, 13 41 1
daśamūlapayasyāśvagandhairaṇḍaśatāvarīḥ || 4, 13 41 2
dvidarbhaśarakāśekṣumūlapoṭagalānvitāḥ | 4, 13 42 1
vahe 'pām aṣṭabhāgasthe tatra triṁśatpalaṁ guḍāt || 4, 13 42 2
prastham eraṇḍatailasya dvau ghṛtāt payasas tathā | 4, 13 43 1
āvaped dvipalāṁśaṁ ca kṛṣṇātanmūlasaindhavam || 4, 13 43 2
yaṣṭīmadhukamṛdvīkāyavānīnāgarāṇi ca | 4, 13 44 1
tatsiddhaṁ sukumārākhyaṁ sukumāraṁ rasāyanam || 4, 13 44 2
vātātapādhvayānādiparihāryeṣvayantraṇam | 4, 13 45 1
prayojyaṁ sukumārāṇām īśvarāṇām sukhātmanām || 4, 13 45 2
nṛṇāṁ strīvṛndabhartṝṇām alakṣmīkalināśanam | 4, 13 46 1
sarvakālopayogena kāntilāvaṇyapuṣṭidam || 4, 13 46 2
vardhmavidradhigulmārśoyonimeḍhrānilārtiṣu | 4, 13 47 1
śophodarakhuḍaplīhaviḍvibandheṣu cottamam || 4, 13 47 2
yāyād vardhma na cecchāntiṁ sneharekānuvāsanaiḥ | 4, 13 48 1
vastikarma puraḥ kṛtvā vaṅkṣaṇasthaṁ tato dahet || 4, 13 48 2
agninā mārgarodhārthaṁ maruto 'rdhenduvakrayā | 4, 13 49 1
aṅguṣṭhasyopari snāva pītaṁ tantusamaṁ ca yat || 4, 13 49 2
utkṣipya sūcyā tat tiryag dahecchittvā yato gadaḥ | 4, 13 50 1
tato 'nyapārśve 'nye tvāhur dahed vānāmikāṅguleḥ || 4, 13 50 2
gulme 'nyair vātakaphaje plīhni cāyaṁ vidhiḥ smṛtaḥ | 4, 13 51 1
kaniṣṭhikānāmikayor viśvācyāṁ ca yato gadaḥ || 4, 13 51 2
athāto gulmacikitsitaṁ vyākhyāsyāmaḥ | 4, 14 1 1
iti ha smāhur ātreyādayo maharṣayaḥ | 4, 14 1 2
gulmaṁ baddhaśakṛdvātaṁ vātikaṁ tīvravedanam | 4, 14 1 3
rūkṣaśītodbhavaṁ tailaiḥ sādhayed vātarogikaiḥ || 4, 14 1 4
pānānnānvāsanābhyaṅgaiḥ snigdhasya svedam ācaret | 4, 14 2 1
ānāhavedanāstambhavibandheṣu viśeṣataḥ || 4, 14 2 2
srotasāṁ mārdavaṁ kṛtvā jitvā mārutam ulbaṇam | 4, 14 3 1
bhittvā vibandhaṁ snigdhasya svedo gulmam apohati || 4, 14 3 2
snehapānaṁ hitaṁ gulme viśeṣeṇordhvanābhije | 4, 14 4 1
pakvāśayagate vastirubhayaṁ jaṭharāśraye || 4, 14 4 2
dīpte 'gnau vātike gulme vibandhe 'nilavarcasoḥ | 4, 14 5 1
bṛṁhaṇānyannapānāni snigdhoṣṇāni pradāpayet || 4, 14 5 2
punaḥ punaḥ snehapānaṁ nirūhāḥ sānuvāsanāḥ | 4, 14 6 1
prayojyā vātaje gulme kaphapittānurakṣiṇaḥ || 4, 14 6 2
vastikarma paraṁ vidyād gulmaghnaṁ taddhi mārutam | 4, 14 7 1
svasthāne prathamaṁ jitvā sadyo gulmam apohati || 4, 14 7 2
tasmād abhīkṣṇaśo gulmā nirūhaiḥ sānuvāsanaiḥ | 4, 14 8 1
prayujyamānaiḥ śāmyanti vātapittakaphātmakāḥ || 4, 14 8 2
hiṅgusauvarcalavyoṣaviḍadāḍimadīpyakaiḥ | 4, 14 9 1
puṣkarājājīdhānyāmlavetasakṣāracitrakaiḥ || 4, 14 9 2
śaṭhīvacājagandhailāsurasair dadhisaṁyutaiḥ | 4, 14 10 1
śūlānāhaharaṁ sarpiḥ sādhayed vātagulminām || 4, 14 10 2
hapuṣoṣaṇapṛthvīkāpañcakolakadīpyakaiḥ | 4, 14 11 1
sājājīsaindhavair dadhnā dugdhena ca rasena ca || 4, 14 11 2
dāḍimān mūlakāt kolāt pacet sarpir nihanti tat | 4, 14 12 1
vātagulmodarānāhapārśvahṛtkoṣṭhavedanāḥ || 4, 14 12 2
yonyarśograhaṇīdoṣakāsaśvāsārucijvarān | 4, 14 13 1
daśamūlaṁ balāṁ kālāṁ suṣavīṁ dvau punarnavau || 4, 14 13 2
pauṣkarairaṇḍarāsnāśvagandhābhārgyamṛtāśaṭhīḥ | 4, 14 14 1
paced gandhapalāśaṁ ca droṇe 'pāṁ dvipalonmitam || 4, 14 14 2
yavaiḥ kolaiḥ kulatthaiśca māṣaiśca prāsthikaiḥ saha | 4, 14 15 1
kvāthe 'smin dadhipātre ca ghṛtaprasthaṁ vipācayet || 4, 14 15 2
svarasair dāḍimāmrātamātuluṅgodbhavair yutam | 4, 14 16 1
tathā tuṣāmbudhānyāmlaśuktaiḥ ślakṣṇaiśca kalkitaiḥ || 4, 14 16 2
bhārgītumburuṣaḍgranthāgranthirāsnāgnidhānyakaiḥ | 4, 14 17 1
yavānakayavānyamlavetasāsitajīrakaiḥ || 4, 14 17 2
ajājīhiṅguhapuṣākāravīvṛṣakoṣakaiḥ | 4, 14 18 1
nikumbhakumbhamūrvebhapippalīvelladāḍimaiḥ || 4, 14 18 2
śvadaṁṣṭrātrapusairvārubījahiṁsrāśmabhedakaiḥ | 4, 14 19 1
miśidvikṣārasurasaśārivānīlinīphalaiḥ || 4, 14 19 2
trikaṭutripaṭūpetair dādhikaṁ tad vyapohati | 4, 14 20 1
rogān āśutarān pūrvān kaṣṭān api ca śīlitam || 4, 14 20 2
apasmāragadonmādamūtrāghātānilāmayān | 4, 14 21 1
tryūṣaṇatriphalādhānyacavikāvellacitrakaiḥ || 4, 14 21 2
kalkīkṛtair ghṛtaṁ pakvaṁ sakṣīraṁ vātagulmanut | 4, 14 22 1
tulāṁ laśunakandānāṁ pṛthak pañcapalāṁśakam || 4, 14 22 2
pañcamūlaṁ mahaccāmbubhārārdhe tad vipācayet | 4, 14 23 1
pādaśeṣaṁ tadardhena dāḍimasvarasaṁ surām || 4, 14 23 2
dhānyāmlaṁ dadhi cādāya piṣṭāṁścārdhapalāṁśakān | 4, 14 24 1
tryūṣaṇatriphalāhiṅguyavānīcavyadīpyakān || 4, 14 24 2
sāmlavetasasindhūtthadevadārūn paced ghṛtāt | 4, 14 25 1
taiḥ prasthaṁ tat paraṁ sarvavātagulmavikārajit || 4, 14 25 2
ṣaṭpalaṁ vā pibet sarpir yad uktaṁ rājayakṣmaṇi | 4, 14 26 1
prasannayā vā kṣīrārthaḥ surayā dāḍimena vā || 4, 14 26 2
ghṛte mārutagulmaghnaḥ kāryo dadhnaḥ sareṇa vā | 4, 14 27 1
vātagulme kapho vṛddho hatvāgnim aruciṁ yadi || 4, 14 27 2
hṛllāsaṁ gauravaṁ tandrāṁ janayed ullikhet tu tam | 4, 14 28 1
śūlānāhavibandheṣu jñātvā sasneham āśayam || 4, 14 28 2
niryūhacūrṇavaṭakāḥ prayojyā ghṛtabheṣajaiḥ | 4, 14 29 1
koladāḍimagharmāmbutakramadyāmlakāñjikaiḥ || 4, 14 29 2
maṇḍena vā pibet prātaścūrṇānyannasya vā puraḥ | 4, 14 30 1
cūrṇāni mātuluṅgasya bhāvitānyasakṛd rase || 4, 14 30 2
kurvīta kārmukatarān vaṭakān kaphavātayoḥ | 4, 14 31 1
hiṅguvacāvijayāpaśugandhādāḍimadīpyakadhānyakapāṭhāḥ | 4, 14 31 2
puṣkaramūlaśaṭhīhapuṣāgnikṣārayugatripaṭutrikaṭūni || 4, 14 31 3
sājājicavyaṁ sahatintiḍīkaṁ savetasāmlaṁ vinihanti cūrṇaṁ | 4, 14 32 1
hṛtpārśvavastitrikayonipāyuśūlāni vāyvāmakaphodbhavāni || 4, 14 32 2
kṛcchrān gulmān vātaviṇmūtrasaṅgaṁ kaṇṭhe bandhaṁ hṛdgrahaṁ pāṇḍurogam | 4, 14 33 1
annāśraddhāplīhadurnāmahidhmāvardhmādhmānaśvāsakāsāgnisādān || 4, 14 33 2
lavaṇayavānīdīpyakakaṇanāgaram uttarottaraṁ vṛddham | 4, 14 34 1
sarvasamāṁśaharītakī cūrṇaṁ vaiśvānaraḥ sākṣāt || 4, 14 34 2
trikaṭukam ajamodā saindhavaṁ jīrake dve samadharaṇaghṛtānām aṣṭamo hiṅgubhāgaḥ | 4, 14 35 1
prathamakavaḍabhojyaḥ sarpiṣā samprayukto janayati jaṭharāgniṁ vātagulmaṁ nihanti || 4, 14 35 2
hiṅgūgrāviḍaśuṇṭhyajājivijayāvāṭyābhidhānāmayaiś cūrṇaḥ kumbhanikumbhamūlasahitair bhāgottaraṁ vardhitaiḥ | 4, 14 36 1
pītaḥ koṣṇajalena koṣṭhajarujo gulmodarādīn ayaṁ śārdūlaḥ prasabhaṁ pramathya harati vyādhīn mṛgaughān iva || 4, 14 36 2
sindhūtthapathyākaṇadīpyakānāṁ cūrṇāni toyaiḥ pibatāṁ kavoṣṇaiḥ | 4, 14 37 1
prayāti nāśaṁ kaphavātajanmā nārācanirbhinna ivāmayaughaḥ || 4, 14 37 2
pūtīkapattragajacirbhaṭacavyavahni vyoṣaṁ ca saṁstaracitaṁ lavaṇopadhānam | 4, 14 38 1
dagdhvā vicūrṇya dadhimastuyutaṁ prayojyaṁ gulmodaraśvayathupāṇḍugudodbhaveṣu || 4, 14 38 2
hiṅgutriguṇaṁ saindhavam asmāt triguṇaṁ ca tailam airaṇḍam || 4, 14 39 1
tat triguṇalaśunarasaṁ gulmodaravardhmaśūlaghnam | 4, 14 40 1
mātuluṅgaraso hiṅgu dāḍimaṁ viḍasaindhavam || 4, 14 40 2
surāmaṇḍena pātavyaṁ vātagulmarujāpaham | 4, 14 41 1
śuṇṭhyāḥ karṣaṁ guḍasya dvau dhautāt kṛṣṇatilāt palam || 4, 14 41 2
khādann ekatra saṁcūrṇya koṣṇakṣīrānupo jayet | 4, 14 42 1
vātahṛdrogagulmārśoyoniśūlaśakṛdgrahān || 4, 14 42 2
pibed eraṇḍatailaṁ tu vātagulmī prasannayā | 4, 14 43 1
śleṣmaṇyanubale vāyau pitte tu payasā saha || 4, 14 43 2
vivṛddhaṁ yadi vā pittaṁ saṁtāpaṁ vātagulminaḥ | 4, 14 44 1
kuryād virecanīyo 'sau sasnehairānulomikaiḥ || 4, 14 44 2
tāpānuvṛttāvevaṁ ca raktaṁ tasyāvasecayet | 4, 14 45 1
sādhayecchuddhaśuṣkasya laśunasya catuḥpalam || 4, 14 45 2
kṣīrodake 'ṣṭaguṇite kṣīraśeṣaṁ ca pācayet | 4, 14 46 1
vātagulmam udāvartaṁ gṛdhrasīṁ viṣamajvaram || 4, 14 46 2
hṛdrogaṁ vidradhiṁ śoṣaṁ sādhayatyāśu tat payaḥ | 4, 14 47 1
tailaṁ prasannā gomūtram āranālaṁ yavāgrajaḥ || 4, 14 47 2
gulmaṁ jaṭharam ānāhaṁ pītam ekatra sādhayet | 4, 14 48 1
citrakagranthikairaṇḍaśuṇṭhīkvāthaḥ paraṁ hitaḥ || 4, 14 48 2
śūlānāhavibandheṣu sahiṅguviḍasaindhavaiḥ | 4, 14 49 1
puṣkarairaṇḍayor mūlaṁ yavadhanvayavāsakam || 4, 14 49 2
jalena kvathitaṁ pītaṁ koṣṭhadāharujāpaham | 4, 14 50 1
vāṭyāhvairaṇḍadarbhāṇāṁ mūlaṁ dāru mahauṣadham || 4, 14 50 2
pītaṁ niṣkvāthya toyena koṣṭhapṛṣṭhāṁsaśūlajit | 4, 14 51 1
śilājaṁ payasānalpapañcamūlaśṛtena vā || 4, 14 51 2
vātagulmī pibed vāṭyam udāvarte tu bhojayet | 4, 14 52 1
snigdhaṁ paippalikair yūṣair mūlakānāṁ rasena vā || 4, 14 52 2
baddhaviṇmāruto 'śnīyāt kṣīreṇoṣṇena yāvakam | 4, 14 53 1
kulmāṣān vā bahusnehān bhakṣayellavaṇottarān || 4, 14 53 2
nīlinītrivṛtādantīpathyākampillakaiḥ saha | 4, 14 54 1
samalāya ghṛtaṁ deyaṁ saviḍakṣāranāgaram || 4, 14 54 2
nīlinīṁ triphalāṁ rāsnāṁ balāṁ kaṭukarohiṇīm | 4, 14 55 1
paced viḍaṅgaṁ vyāghrīṁ ca pālikāni jalāḍhake || 4, 14 55 2
rase 'ṣṭabhāgaśeṣe tu ghṛtaprasthaṁ vipācayet | 4, 14 56 1
dadhnaḥ prasthena saṁyojya sudhākṣīrapalena ca || 4, 14 56 2
tato ghṛtapalaṁ dadyād yavāgūmaṇḍamiśritam | 4, 14 57 1
jīrṇe samyagviriktaṁ ca bhojayed rasabhojanam || 4, 14 57 2
gulmakuṣṭhodaravyaṅgaśophapāṇḍvāmayajvarān | 4, 14 58 1
śvitraṁ plīhānam unmādaṁ hantyetan nīlinīghṛtam || 4, 14 58 2
kukkuṭāśca mayūrāśca tittirikrauñcavartakāḥ | 4, 14 59 1
śālayo madirā sarpir vātagulmacikitsitam || 4, 14 59 2
mitam uṣṇaṁ dravaṁ snigdhaṁ bhojanaṁ vātagulminām | 4, 14 60 1
samaṇḍā vāruṇī pānaṁ taptaṁ vā dhānyakair jalam || 4, 14 60 2
snigdhoṣṇenodite gulme paittike sraṁsanaṁ hitam | 4, 14 61 1
drākṣābhayāguḍarasaṁ kampillaṁ vā madhudrutam || 4, 14 61 2
kalpoktaṁ raktapittoktaṁ gulme rūkṣoṣṇaje punaḥ | 4, 14 62 1
paraṁ saṁśamanaṁ sarpis tiktaṁ vāsāghṛtaṁ śṛtam || 4, 14 62 2
tṛṇākhyapañcakakvāthe jīvanīyagaṇena vā | 4, 14 63 1
śṛtaṁ tenaiva vā kṣīraṁ nyagrodhādigaṇena vā || 4, 14 63 2
tatrāpi sraṁsanaṁ yuñjyācchīghram ātyayike bhiṣak | 4, 14 64 1
vairecanikasiddhena sarpiṣā payasāpi vā || 4, 14 64 2
rasenāmalakekṣūṇāṁ ghṛtaprasthaṁ vipācayet | 4, 14 65 1
pathyāpādaṁ pibet sarpis tat siddhaṁ pittagulmanut || 4, 14 65 2
pibed vā tailvakaṁ sarpir yaccoktaṁ pittavidradhau | 4, 14 66 1
drākṣāṁ payasyāṁ madhukaṁ candanaṁ padmakaṁ madhu || 4, 14 66 2
pibet taṇḍulatoyena pittagulmopaśāntaye | 4, 14 67 1
dvipalaṁ trāyamāṇāyā jaladviprasthasādhitam || 4, 14 67 2
aṣṭabhāgasthitaṁ pūtaṁ koṣṇaṁ kṣīrasamam pibet | 4, 14 68 1
pibed upari tasyoṣṇaṁ kṣīram eva yathābalam || 4, 14 68 2
tena nirhṛtadoṣasya gulmaḥ śāmyati paittikaḥ | 4, 14 69 1
dāhe 'bhyaṅgo ghṛtaiḥ śītaiḥ sājyair lepo himauṣadhaiḥ || 4, 14 69 2
sparśaḥ saroruhāṁ pattraiḥ pātraiśca pracalajjalaiḥ | 4, 14 70 1
vidāhapūrvarūpeṣu śūle vahneśca mārdave || 4, 14 70 2
bahuśo 'pahared raktaṁ pittagulme viśeṣataḥ | 4, 14 71 1
chinnamūlā vidahyante na gulmā yānti ca kṣayam || 4, 14 71 2
raktaṁ hi vyamlatāṁ yāti tacca nāsti na cāsti ruk | 4, 14 72 1
hṛtadoṣaṁ parimlānaṁ jāṅgalais tarpitaṁ rasaiḥ || 4, 14 72 2
samāśvastaṁ saśeṣārtiṁ sarpirabhyāsayet punaḥ | 4, 14 73 1
raktapittātivṛddhatvāt kriyām anupalabhya vā || 4, 14 73 2
gulme pākonmukhe sarvā pittavidradhivat kriyā | 4, 14 74 1
śālir gavyājapayasī paṭolī jāṅgalaṁ ghṛtam || 4, 14 74 2
dhātrī parūṣakaṁ drākṣā kharjūraṁ dāḍimaṁ sitā | 4, 14 75 1
bhojyaṁ pāne 'mbu balayā bṛhatyādyaiśca sādhitam || 4, 14 75 2
śleṣmaje vāmayet pūrvam avamyam upavāsayet | 4, 14 76 1
tiktoṣṇakaṭusaṁsargyā vahniṁ saṁdhukṣayet tataḥ || 4, 14 76 2
hiṅgvādibhiśca dviguṇakṣārahiṅgvamlavetasaiḥ | 4, 14 77 1
nigūḍhaṁ yadi vonnaddhaṁ stimitaṁ kaṭhinaṁ sthiram || 4, 14 77 2
ānāhādiyutaṁ gulmaṁ saṁsvedya vinayed anu | 4, 14 78 1
ghṛtaṁ sakṣārakaṭukaṁ pātavyaṁ kaphagulminām || 4, 14 78 2
savyoṣakṣāralavaṇaṁ sahiṅguviḍadāḍimam | 4, 14 79 1
kaphagulmaṁ jayatyāśu daśamūlaśṛtaṁ ghṛtam || 4, 14 79 2
bhallātakānāṁ dvipalaṁ pañcamūlaṁ palonmitam | 4, 14 80 1
alpaṁ toyāḍhake sādhyaṁ pādaśeṣeṇa tena ca || 4, 14 80 2
tulyaṁ ghṛtaṁ tulyapayo vipaced akṣasaṁmitaiḥ | 4, 14 81 1
viḍaṅgahiṅgusindhūtthayāvaśūkaśaṭhīviḍaiḥ || 4, 14 81 2
sadvīpirāsnāyaṣṭyāhvaṣaḍgranthākaṇanāgaraiḥ | 4, 14 82 1
etad bhallātakaghṛtaṁ kaphagulmaharaṁ param || 4, 14 82 2
plīhapāṇḍvāmayaśvāsagrahaṇīrogakāsajit | 4, 14 83 1
tato 'sya gulme dehe ca samaste svedam ācaret || 4, 14 83 2
sarvatra gulme prathamaṁ snehasvedopapādite | 4, 14 84 1
yā kriyā kriyate yāti sā siddhiṁ na virūkṣite || 4, 14 84 2
snigdhasvinnaśarīrasya gulme śaithilyam āgate | 4, 14 85 1
yathoktāṁ ghaṭikāṁ nyasyed gṛhīte 'panayecca tām || 4, 14 85 2
vastrāntaraṁ tataḥ kṛtvā bhindyād gulmaṁ pramāṇavit | 4, 14 86 1
vimārgājapadādarśair yathālābhaṁ prapīḍayet || 4, 14 86 2
pramṛjyād gulmam evaikaṁ na tvantrahṛdayaṁ spṛśet | 4, 14 87 1
tilairaṇḍātasībījasarṣapaiḥ parilipya ca || 4, 14 87 2
śleṣmagulmam ayaḥpātraiḥ sukhoṣṇaiḥ svedayet tataḥ | 4, 14 88 1
evaṁ ca visṛtaṁ sthānāt kaphagulmaṁ virecanaiḥ || 4, 14 88 2
sasnehair vastibhiścainaṁ śodhayed dāśamūlikaiḥ | 4, 14 89 1
pippalyāmalakadrākṣāśyāmādyaiḥ pālikaiḥ pacet || 4, 14 89 2
eraṇḍatailahaviṣoḥ prasthau payasi ṣaḍguṇe | 4, 14 90 1
siddho 'yaṁ miśrakaḥ sneho gulmināṁ sraṁsanaṁ hitam || 4, 14 90 2
vṛddhividradhiśūleṣu vātavyādhiṣu cāmṛtam | 4, 14 91 1
pibed vā nīlinīsarpir mātrayā dvipalīnayā || 4, 14 91 2
tathaiva sukumārākhyaṁ ghṛtānyaudarikāṇi vā | 4, 14 92 1
droṇe 'mbhasaḥ paced dantyāḥ palānāṁ pañcaviṁśatim || 4, 14 92 2
citrakasya tathā pathyās tāvatīs tadrase srute | 4, 14 93 1
dviprasthe sādhayet pūte kṣiped dantīsamaṁ guḍam || 4, 14 93 2
tailāt palāni catvāri trivṛtāyāśca cūrṇataḥ | 4, 14 94 1
kaṇākarṣau tathā śuṇṭhyāḥ siddhe lehe tu śītale || 4, 14 94 2
madhu tailasamaṁ dadyāccaturjātāccaturthikām | 4, 14 95 1
ato harītakīm ekāṁ sāvalehapalām adan || 4, 14 95 2
sukhaṁ viricyate snigdho doṣaprastham anāmayaḥ | 4, 14 96 1
gulmahṛdrogadurnāmaśophānāhagarodarān || 4, 14 96 2
kuṣṭhotkleśāruciplīhagrahaṇīviṣamajvarān | 4, 14 97 1
ghnanti dantīharītakyaḥ pāṇḍutāṁ ca sakāmalām || 4, 14 97 2
sudhākṣīradravaṁ cūrṇaṁ trivṛtāyāḥ subhāvitam | 4, 14 98 1
kārṣikaṁ madhusarpirbhyāṁ līḍhvā sādhu viricyate || 4, 14 98 2
kuṣṭhaśyāmātrivṛddantīvijayākṣāraguggulūn | 4, 14 99 1
gomūtreṇa pibed ekaṁ tena guggulum eva vā || 4, 14 99 2
nirūhān kalpasiddhyuktān yojayed gulmanāśanān | 4, 14 100 1
kṛtamūlaṁ mahāvāstuṁ kaṭhinaṁ stimitaṁ gurum || 4, 14 100 2
gūḍhamāṁsaṁ jayed gulmaṁ kṣārāriṣṭāgnikarmabhiḥ | 4, 14 101 1
ekāntaram dvyantaraṁ vā viśramayyāthavā tryaham || 4, 14 101 2
śarīradoṣabalayor vardhanakṣapaṇodyataḥ | 4, 14 102 1
arśo'śmarīgrahaṇyuktāḥ kṣārā yojyāḥ kapholbaṇe || 4, 14 102 2
devadārutrivṛddantīkaṭukāpañcakolakam | 4, 14 103 1
svarjikāyāvaśūkākhyau śreṣṭhāpāṭhopakuñcikāḥ || 4, 14 103 2
kuṣṭhaṁ sarpasugandhāṁ ca dvyakṣāṁśaṁ paṭupañcakam | 4, 14 104 1
pālikaṁ cūrṇitaṁ tailavasādadhighṛtāplutam || 4, 14 104 2
ghaṭasyāntaḥ pacet pakvam agnivarṇe ghaṭe ca tam | 4, 14 105 1
kṣāraṁ gṛhītvā kṣīrājyatakramadyādibhiḥ pibet || 4, 14 105 2
gulmodāvartavardhmārśojaṭharagrahaṇīkṛmīn | 4, 14 106 1
apasmāragaronmādayoniśukrāmayāśmarīḥ || 4, 14 106 2
kṣārāgado 'yaṁ śamayed viṣaṁ cākhubhujaṅgajam | 4, 14 107 1
śleṣmāṇaṁ madhuraṁ snigdhaṁ rasakṣīraghṛtāśinaḥ || 4, 14 107 2
chittvā bhittvāśayāt kṣāraḥ kṣāratvāt kṣārayatyadhaḥ | 4, 14 108 1
mande 'gnāvarucau sātmyair madyaiḥ sasneham aśnatām || 4, 14 108 2
yojayed āsavāriṣṭān nigadān mārgaśuddhaye | 4, 14 109 1
śālayaḥ ṣaṣṭikā jīrṇāḥ kulatthā jāṅgalaṁ palam || 4, 14 109 2
ciribilvāgnitarkārīyavānīvaruṇāṅkurāḥ | 4, 14 110 1
śigrustaruṇabilvāni bālaṁ śuṣkaṁ ca mūlakam || 4, 14 110 2
bījapūrakahiṅgvamlavetasakṣāradāḍimam | 4, 14 111 1
vyoṣaṁ takraṁ ghṛtaṁ tailaṁ bhaktaṁ pānaṁ tu vāruṇī || 4, 14 111 2
dhānyāmlaṁ mastu takraṁ ca yavānīviḍacūrṇitam | 4, 14 112 1
pañcamūlaśṛtaṁ vāri jīrṇaṁ mārdvīkam eva vā || 4, 14 112 2
pippalīpippalīmūlacitrakājājīsaindhavaiḥ | 4, 14 113 1
surā gulmaṁ jayatyāśu jagalaśca vimiśritaḥ || 4, 14 113 2
vamanair laṅghanaiḥ svedaiḥ sarpiḥpānair virecanaiḥ | 4, 14 114 1
vastikṣārāsavāriṣṭaguṭikāpathyabhojanaiḥ || 4, 14 114 2
ślaiṣmiko baddhamūlatvād yadi gulmo na śāmyati | 4, 14 115 1
tasya dāhaṁ hṛte rakte kuryād ante śarādibhiḥ || 4, 14 115 2
atha gulmaṁ saparyantaṁ vāsasāntaritaṁ bhiṣak | 4, 14 116 1
nābhivastyantrahṛdayaṁ romarājīṁ ca varjayan || 4, 14 116 2
nātigāḍhaṁ parimṛśecchareṇa jvalatāthavā | 4, 14 117 1
lohenāraṇikotthena dāruṇā taindukena vā || 4, 14 117 2
tato 'gnivege śamite śītair vraṇa iva kriyā | 4, 14 118 1
āmānvaye tu peyādyaiḥ saṁdhukṣyāgniṁ vilaṅghite || 4, 14 118 2
svaṁ svaṁ kuryāt kramaṁ miśraṁ miśradoṣe ca kālavit | 4, 14 119 1
gataprasavakālāyai nāryai gulme 'srasaṁbhave || 4, 14 119 2
snigdhasvinnaśarīrāyai dadyāt snehavirecanam | 4, 14 120 1
tilakvāthe ghṛtaguḍavyoṣabhārgīrajo'nvitaḥ || 4, 14 120 2
pānaṁ raktabhave gulme naṣṭe puṣpe ca yoṣitaḥ | 4, 14 121 1
bhārgīkṛṣṇākarañjatvaggranthikāmaradārujam || 4, 14 121 2
cūrṇaṁ tilānāṁ kvāthena pītaṁ gulmarujāpaham | 4, 14 122 1
palāśakṣārapātre dve dve pātre tailasarpiṣoḥ || 4, 14 122 2
gulmaśaithilyajananīṁ paktvā mātrāṁ prayojayet | 4, 14 123 1
na prabhidyeta yadyevaṁ dadyād yonivirecanam || 4, 14 123 2
kṣāreṇa yuktaṁ palalaṁ sudhākṣīreṇa vā tataḥ | 4, 14 124 1
tābhyāṁ vā bhāvitān dadyād yonau kaṭukamatsyakān || 4, 14 124 2
varāhamatsyapittābhyāṁ naktakān vā subhāvitān | 4, 14 125 1
kiṇvaṁ vā saguḍakṣāraṁ dadyād yonau viśuddhaye || 4, 14 125 2
raktapittaharaṁ kṣāraṁ lehayen madhusarpiṣā | 4, 14 126 1
laśunaṁ madirāṁ tīkṣṇāṁ matsyāṁścāsyai prayojayet || 4, 14 126 2
vastiṁ sakṣīragomūtraṁ sakṣāraṁ dāśamūlikam | 4, 14 127 1
avartamāne rudhire hitaṁ gulmaprabhedanam || 4, 14 127 2
yamakābhyaktadehāyāḥ pravṛtte samupekṣaṇam | 4, 14 128 1
rasaudanas tathāhāraḥ pānaṁ ca taruṇī surā || 4, 14 128 2
rudhire 'tipravṛtte tu raktapittaharāḥ kriyāḥ | 4, 14 129 1
kāryā vātarugārtāyāḥ sarvā vātaharāḥ punaḥ | 4, 14 129 2
ānāhādāvudāvartabalāsaghnyo yathāyatham || 4, 14 129 3
athāta udaracikitsitaṁ vyākhyāsyāmaḥ | 4, 15 1 1
iti ha smāhur ātreyādayo maharṣayaḥ | 4, 15 1 2
doṣātimātropacayāt srotomārganirodhanāt | 4, 15 1 3
sambhavatyudaraṁ tasmān nityam enaṁ virecayet || 4, 15 1 4
pāyayet tailam airaṇḍaṁ samūtraṁ sapayo 'pi vā | 4, 15 2 1
māsaṁ dvau vāthavā gavyaṁ mūtraṁ māhiṣam eva vā || 4, 15 2 2
pibed gokṣīrabhuk syād vā karabhīkṣīravartanaḥ | 4, 15 3 1
dāhānāhātitṛṇmūrchāparītas tu viśeṣataḥ || 4, 15 3 2
rūkṣāṇāṁ bahuvātānāṁ doṣasaṁśuddhikāṅkṣiṇām | 4, 15 4 1
snehanīyāni sarpīṁṣi jaṭharaghnāni yojayet || 4, 15 4 2
ṣaṭpalaṁ daśamūlāmbumastudvyāḍhakasādhitam | 4, 15 5 1
nāgaratripalaṁ prasthaṁ ghṛtatailāt tathāḍhakam || 4, 15 5 2
mastunaḥ sādhayitvaitat pibet sarvodarāpaham | 4, 15 6 1
kaphamārutasambhūte gulme ca paramaṁ hitam || 4, 15 6 2
caturguṇe jale mūtre dviguṇe citrakāt pale | 4, 15 7 1
kalke siddhaṁ ghṛtaprasthaṁ sakṣāraṁ jaṭharī pibet || 4, 15 7 2
yavakolakulatthānāṁ pañcamūlasya cāmbhasā | 4, 15 8 1
surāsauvīrakābhyāṁ ca siddhaṁ vā pāyayed ghṛtam || 4, 15 8 2
ebhiḥ snigdhāya saṁjāte bale śānte ca mārute | 4, 15 9 1
sraste doṣāśaye dadyāt kalpadṛṣṭaṁ virecanam || 4, 15 9 2
paṭolamūlaṁ triphalāṁ niśāṁ vellaṁ ca kārṣikam | 4, 15 10 1
kampillanīlinīkumbhabhāgān dvitricaturguṇān || 4, 15 10 2
pibet saṁcūrṇya mūtreṇa peyāpūrvaṁ tato rasaiḥ | 4, 15 11 1
virikto jāṅgalairadyāt tataḥ ṣaḍdivasaṁ payaḥ || 4, 15 11 2
śṛtaṁ pibed vyoṣayutaṁ pītam evaṁ punaḥ punaḥ | 4, 15 12 1
hanti sarvodarāṇyetaccūrṇaṁ jātodakānyapi || 4, 15 12 2
gavākṣīṁ śaṅkhinīṁ dantīṁ tilvakasya tvacaṁ vacām | 4, 15 13 1
pibet karkandhumṛdvīkākolāmbhomūtrasīdhubhiḥ || 4, 15 13 2
yavānī hapuṣā dhānyaṁ śatapuṣpopakuñcikā | 4, 15 14 1
kāravī pippalīmūlam ajagandhā śaṭhī vacā || 4, 15 14 2
citrako 'jājikaṁ vyoṣaṁ svarṇakṣīrī phalatrayam | 4, 15 15 1
dvau kṣārau pauṣkaraṁ mūlaṁ kuṣṭhaṁ lavaṇapañcakam || 4, 15 15 2
viḍaṅgaṁ ca samāṁśāni dantyā bhāgatrayaṁ tathā | 4, 15 16 1
trivṛdviśāle dviguṇe sātalā ca caturguṇā || 4, 15 16 2
eṣa nārāyaṇo nāma cūrṇo rogagaṇāpahaḥ | 4, 15 17 1
nainaṁ prāpyābhivardhante rogā viṣṇum ivāsurāḥ || 4, 15 17 2
takreṇodaribhiḥ peyo gulmibhir badarāmbunā | 4, 15 18 1
ānāhavāte surayā vātaroge prasannayā || 4, 15 18 2
dadhimaṇḍena viṭsaṅge dāḍimāmbhobhirarśasaiḥ | 4, 15 19 1
parikarte savṛkṣāmlairuṣṇāmbubhirajīrṇake || 4, 15 19 2
bhagandare pāṇḍuroge kāse śvāse galagrahe | 4, 15 20 1
hṛdroge grahaṇīdoṣe kuṣṭhe mande 'nale jvare || 4, 15 20 2
daṁṣṭrāviṣe mūlaviṣe sagare kṛtrime doṣe | 4, 15 21 1
yathārhaṁ snigdhakoṣṭhena peyam etad virecanam || 4, 15 21 2
hapuṣāṁ kāñcanakṣīrīṁ triphalāṁ nīlinīphalam | 4, 15 22 1
trāyantīṁ rohiṇīṁ tiktāṁ sātalāṁ trivṛtāṁ vacām || 4, 15 22 2
saindhavaṁ kālalavaṇaṁ pippalīṁ ceti cūrṇayet | 4, 15 23 1
dāḍimatriphalāmāṁsarasamūtrasukhodakaiḥ || 4, 15 23 2
peyo 'yaṁ sarvagulmeṣu plīhni sarvodareṣu ca | 4, 15 24 1
śvitre kuṣṭheṣvajarake sadane viṣame 'nale || 4, 15 24 2
śophārśaḥpāṇḍurogeṣu kāmalāyāṁ halīmake | 4, 15 25 1
vātapittakaphāṁścāśu virekeṇa prasādhayet || 4, 15 25 2
nīlinīṁ niculaṁ vyoṣaṁ kṣārau lavaṇapañcakam | 4, 15 26 1
citrakaṁ ca pibeccūrṇaṁ sarpiṣodaragulmanut || 4, 15 26 2
pūrvavacca pibed dugdhaṁ kṣāmaḥ śuddho 'ntarāntarā | 4, 15 27 1
kārabhaṁ gavyam ājaṁ vā dadyād ātyayike gade || 4, 15 27 2
snehān eva virekārthe durbalebhyo viśeṣataḥ | 4, 15 28 1
harītakīsūkṣmarajaḥprasthayuktaṁ ghṛtāḍhakam || 4, 15 28 2
agnau vilāpya mathitaṁ khajena yavapallake | 4, 15 29 1
nidhāpayet tato māsād uddhṛtaṁ gālitaṁ pacet || 4, 15 29 2
harītakīnāṁ kvāthena dadhnā cāmlena saṁyutam | 4, 15 30 1
udaraṁ garaṁ aṣṭhīlām ānāhaṁ gulmavidradhī || 4, 15 30 2
hantyetat kuṣṭham unmādam apasmāraṁ ca pānataḥ | 4, 15 31 1
snukkṣīrayuktād gokṣīrācchṛtaśītāt khajāhatāt || 4, 15 31 2
yajjātam ājyaṁ snukkṣīrasiddhaṁ tacca tathāguṇam | 4, 15 32 1
kṣīradroṇaṁ sudhākṣīraprasthārdhasahitaṁ dadhi || 4, 15 32 2
jātaṁ mathitvā tatsarpis trivṛtsiddhaṁ ca tadguṇam | 4, 15 33 1
tathā siddhaṁ ghṛtaprasthaṁ payasyaṣṭaguṇe pibet || 4, 15 33 2
snukkṣīrapalakalkena trivṛtāṣaṭpalena ca | 4, 15 34 1
eṣāṁ cānu pibet peyāṁ rasaṁ svādu payo 'thavā || 4, 15 34 2
ghṛte jīrṇe viriktaśca koṣṇaṁ nāgarasādhitam | 4, 15 35 1
pibed ambu tataḥ peyāṁ tato yūṣaṁ kulatthajam || 4, 15 35 2
pibed rūkṣas tryahaṁ tvevaṁ bhūyo vā pratibhojitaḥ | 4, 15 36 1
punaḥ punaḥ pibet sarpirānupūrvyānayaiva ca || 4, 15 36 2
ghṛtānyetāni siddhāni vidadhyāt kuśalo bhiṣak | 4, 15 37 1
gulmānāṁ garadoṣāṇām udarāṇāṁ ca śāntaye || 4, 15 37 2
pīlukalkopasiddhaṁ vā ghṛtam ānāhabhedanam | 4, 15 38 1
tailvakaṁ nīlinīsarpiḥ snehaṁ vā miśrakaṁ pibet || 4, 15 38 2
hṛtadoṣaḥ kramād aśnan laghuśālyodanaprati | 4, 15 39 1
upayuñjīta jaṭharī doṣaśoṣanivṛttaye || 4, 15 39 2
harītakīsahasraṁ vā gomūtreṇa payo'nupaḥ | 4, 15 40 1
sahasraṁ pippalīnāṁ vā snukkṣīreṇa subhāvitam || 4, 15 40 2
pippalīvardhamānaṁ vā kṣīrāśī vā śilājatu | 4, 15 41 1
tadvad vā gugguluṁ kṣīraṁ tulyārdrakarasaṁ tathā || 4, 15 41 2
citrakāmaradārubhyāṁ kalkaṁ kṣīreṇa vā pibet | 4, 15 42 1
māsaṁ yuktas tathā hastipippalīviśvabheṣajam || 4, 15 42 2
viḍaṅgaṁ citrako dantī cavyaṁ vyoṣaṁ ca taiḥ payaḥ | 4, 15 43 1
kalkaiḥ kolasamaiḥ pītvā pravṛddham udaraṁ jayet || 4, 15 43 2
bhojyaṁ bhuñjīta vā māsaṁ snuhīkṣīraghṛtānvitam | 4, 15 44 1
utkārikāṁ vā snukkṣīrapītapathyākaṇākṛtām || 4, 15 44 2
pārśvaśūlam upastambhaṁ hṛdgrahaṁ ca samīraṇaḥ | 4, 15 45 1
yadi kuryāt tatas tailaṁ bilvakṣārānvitam pibet || 4, 15 45 2
pakvaṁ vā ṭuṇṭukabalāpalāśatilanālajaiḥ | 4, 15 46 1
kṣāraiḥ kadalyapāmārgatarkārījaiḥ pṛthakkṛtaiḥ || 4, 15 46 2
kaphe vātena pitte vā tābhyāṁ vāpyāvṛte 'nile | 4, 15 47 1
balinaḥ svauṣadhayutaṁ tailam eraṇḍajaṁ hitam || 4, 15 47 2
devadārupalāśārkahastipippaliśigrukaiḥ | 4, 15 48 1
sāśvakarṇaiḥ sagomūtraiḥ pradihyād udaraṁ bahiḥ || 4, 15 48 2
vṛścikālīvacāśuṇṭhīpañcamūlapunarnavāt | 4, 15 49 1
varṣābhūdhānyakuṣṭhācca kvāthair mūtraiśca secayet || 4, 15 49 2
viriktamlānam udaraṁ sveditaṁ śālvaṇādibhiḥ | 4, 15 50 1
vāsasā veṣṭayed evaṁ vāyur nādhmāpayet punaḥ || 4, 15 50 2
suviriktasya yasya syād ādhmānaṁ punareva tam | 4, 15 51 1
susnigdhairamlalavaṇair nirūhaiḥ samupācaret || 4, 15 51 2
sopastambho 'pi vā vāyurādhmāpayati yaṁ naram | 4, 15 52 1
tīkṣṇāḥ sakṣāragomūtrāḥ śasyante tasya vastayaḥ || 4, 15 52 2
iti sāmānyataḥ proktāḥ siddhā jaṭhariṇāṁ kriyāḥ | 4, 15 53 1
vātodare 'tha balinaṁ vidāryādiśṛtaṁ ghṛtam || 4, 15 53 2
pāyayeta tataḥ snigdhaṁ sveditāṅgaṁ virecayet | 4, 15 54 1
bahuśas tailvakenainaṁ sarpiṣā miśrakeṇa vā || 4, 15 54 2
kṛte saṁsarjane kṣīraṁ balārtham avacārayet | 4, 15 55 1
prāg utkleśān nivartyaṁ ca bale labdhe kramāt payaḥ || 4, 15 55 2
yūṣai rasair vā mandāmlalavaṇairedhitānalam | 4, 15 56 1
sodāvartaṁ punaḥ snigdhasvinnam āsthāpayet tataḥ || 4, 15 56 2
tīkṣṇādhobhāgayuktena daśamūlikavastinā | 4, 15 57 1
tilorubūkatailena vātaghnāmlaśṛtena ca || 4, 15 57 2
sphuraṇākṣepasaṁdhyasthipārśvapṛṣṭhatrikārtiṣu | 4, 15 58 1
rūkṣaṁ baddhaśakṛdvātaṁ dīptāgnim anuvāsayet || 4, 15 58 2
avirecyasya śamanā vastikṣīraghṛtādayaḥ | 4, 15 59 1
balinaṁ svādusiddhena paitte saṁsnehya sarpiṣā || 4, 15 59 2
śyāmātribhaṇḍītriphalāvipakvena virecayet | 4, 15 60 1
sitāmadhughṛtāḍhyena nirūho 'sya tato hitaḥ || 4, 15 60 2
nyagrodhādikaṣāyeṇa snehavastiśca tacchṛtaḥ | 4, 15 61 1
durbalaṁ tvanuvāsyādau śodhayet kṣīravastibhiḥ || 4, 15 61 2
jāte cāgnibale snigdhaṁ bhūyo bhūyo virecayet | 4, 15 62 1
kṣīreṇa satrivṛtkalkenorubūkaśṛtena vā || 4, 15 62 2
sātalātrāyamāṇābhyāṁ śṛtenāragvadhena vā | 4, 15 63 1
sakaphe vā samūtreṇa satiktājyena sānile || 4, 15 63 2
payasānyatamenaiṣāṁ vidāryādiśṛtena vā | 4, 15 64 1
bhuñjīta jaṭharaṁ cāsya pāyasenopanāhayet || 4, 15 64 2
punaḥ kṣīraṁ punar vastiṁ punareva virecanam | 4, 15 65 1
krameṇa dhruvam ātiṣṭhan yattaḥ pittodaraṁ jayet || 4, 15 65 2
vatsakādivipakvena kaphe saṁsnehya sarpiṣā | 4, 15 66 1
svinnaṁ snukkṣīrasiddhena balavantaṁ virecitam || 4, 15 66 2
saṁsarjayet kaṭukṣārayuktairannaiḥ kaphāpahaiḥ | 4, 15 67 1
mūtratryūṣaṇatailāḍhyo nirūho 'sya tato hitaḥ || 4, 15 67 2
muṣkakādikaṣāyeṇa snehavastiśca tacchṛtaḥ | 4, 15 68 1
bhojanaṁ vyoṣadugdhena kaulatthena rasena vā || 4, 15 68 2
staimityārucihṛllāse mande 'gnau madyapāya ca | 4, 15 69 1
dadyād ariṣṭān kṣārāṁśca kaphastyānasthirodare || 4, 15 69 2
hiṅgūpakulye triphalāṁ devadāru niśādvayam | 4, 15 70 1
bhallātakaṁ śigruphalaṁ kaṭukāṁ tiktakaṁ vacāṁ || 4, 15 70 2
śuṇṭhīṁ mādrīṁ ghanaṁ kuṣṭhaṁ saralaṁ paṭupañcakam | 4, 15 71 1
dāhayej jarjarīkṛtya dadhisnehacatuṣkavat || 4, 15 71 2
antardhūmaṁ tataḥ kṣārād biḍālapadakaṁ pibet | 4, 15 72 1
madirādadhimaṇḍoṣṇajalāriṣṭasurāsavaiḥ || 4, 15 72 2
udaraṁ gulmam aṣṭhīlāṁ tūṇyau śophaṁ viṣūcikām | 4, 15 73 1
plīhahṛdrogagudajān udāvartaṁ ca nāśayet || 4, 15 73 2
jayed ariṣṭagomūtracūrṇāyaskṛtipānataḥ | 4, 15 74 1
sakṣāratailapānaiśca durbalasya kaphodaram || 4, 15 74 2
upanāhyaṁ sasiddhārthakiṇvair bījaiśca mūlakāt | 4, 15 75 1
kalkitairudaraṁ svedam abhīkṣṇaṁ cātra yojayet || 4, 15 75 2
saṁnipātodare kuryān nātikṣīṇabalānale | 4, 15 76 1
doṣodrekānurodhena pratyākhyāya kriyām imām || 4, 15 76 2
dantīdravantīphalajaṁ tailaṁ pāne ca śasyate | 4, 15 77 1
kriyānivṛtte jaṭhare tridoṣe tu viśeṣataḥ || 4, 15 77 2
dadyād āpṛcchya tajjñātīn pātuṁ madyena kalkitam | 4, 15 78 1
mūlaṁ kākādanīguñjākaravīrakasaṁbhavam || 4, 15 78 2
pānabhojanasaṁyuktaṁ dadyād vā sthāvaraṁ viṣam | 4, 15 79 1
yasmin vā kupitaḥ sarpo vimuñcati phale viṣam || 4, 15 79 2
tenāsya doṣasaṁghātaḥ sthiro līno vimārgagaḥ | 4, 15 80 1
bahiḥ pravartate bhinno viṣeṇāśu pramāthinā || 4, 15 80 2
tathā vrajatyagadatāṁ śarīrāntaram eva vā | 4, 15 81 1
hṛtadoṣaṁ tu śītāmbusnātaṁ taṁ pāyayet payaḥ || 4, 15 81 2
peyāṁ vā trivṛtaḥ śākaṁ māṇḍūkyā vāstukasya vā | 4, 15 82 1
kālaśākaṁ yavākhyaṁ vā khādet svarasasādhitam || 4, 15 82 2
niramlalavaṇasnehaṁ svinnāsvinnam anannabhuk | 4, 15 83 1
māsam ekaṁ tataścaiva tṛṣitaḥ svarasaṁ pibet || 4, 15 83 2
evaṁ vinirhṛte śākair doṣe māsāt paraṁ tataḥ | 4, 15 84 1
durbalāya prayuñjīta prāṇabhṛt kārabhaṁ payaḥ || 4, 15 84 2
plīhodare yathādoṣaṁ snigdhasya sveditasya ca | 4, 15 85 1
sirāṁ bhuktavato dadhnā vāmabāhau vimokṣayet || 4, 15 85 2
labdhe bale ca bhūyo 'pi snehapītaṁ viśodhitam | 4, 15 86 1
samudraśuktijaṁ kṣāraṁ payasā pāyayet tathā || 4, 15 86 2
amlasrutaṁ viḍakaṇācūrṇāḍhyaṁ naktamālajam | 4, 15 87 1
śaubhāñjanasya vā kvāthaṁ saindhavāgnikaṇānvitam || 4, 15 87 2
hiṅgvādicūrṇaṁ kṣārājyaṁ yuñjīta ca yathābalam | 4, 15 88 1
pippalīnāgaraṁ dantīsamāṁśaṁ dviguṇābhayam || 4, 15 88 2
viḍārdhāṁśayutaṁ cūrṇam idam uṣṇāmbunā pibet | 4, 15 89 1
viḍaṅgaṁ citrakaṁ saktūn saghṛtān saindhavaṁ vacām || 4, 15 89 2
dagdhvā kapāle payasā gulmaplīhāpahaṁ pibet | 4, 15 90 1
tailonmiśrair badarakapattraiḥ saṁmarditaiḥ samupanaddhaḥ || 4, 15 90 2
musalena pīḍito 'nu ca yāti plīhā payobhujo nāśam | 4, 15 91 1
rohītakalatāḥ kḍptāḥ khaṇḍaśaḥ sābhayā jale || 4, 15 91 2
mūtre vāsunuyāt tacca saptarātrasthitaṁ pibet | 4, 15 92 1
kāmalāplīhagulmārśaḥkṛmimehodarāpaham || 4, 15 92 2
rohītakatvacaḥ kṛtvā palānāṁ pañcaviṁśatim | 4, 15 93 1
koladviprasthasaṁyuktaṁ kaṣāyam upakalpayet || 4, 15 93 2
pālikaiḥ pañcakolais tu taiḥ samastaiśca tulyayā | 4, 15 94 1
rohītakatvacā piṣṭair ghṛtaprasthaṁ vipācayet || 4, 15 94 2
plīhābhivṛddhiṁ śamayatyetad āśu prayojitam | 4, 15 95 1
kadalyās tilanālānāṁ kṣāreṇa kṣurakasya ca || 4, 15 95 2
tailaṁ pakvaṁ jayet pānāt plīhānaṁ kaphavātajam | 4, 15 96 1
aśāntau gulmavidhinā yojayed agnikarma ca || 4, 15 96 2
aprāptapicchāsalile plīhni vātakapholbaṇe | 4, 15 97 1
paittike jīvanīyāni sarpīṁṣi kṣīravastayaḥ || 4, 15 97 2
raktāvasekaḥ saṁśuddhiḥ kṣīrapānaṁ ca śasyate | 4, 15 98 1
yakṛti plīhavat karma dakṣiṇe tu bhuje sirām || 4, 15 98 2
svinnāya baddhodariṇe mūtratīkṣṇauṣadhānvitam | 4, 15 99 1
satailalavaṇaṁ dadyān nirūhaṁ sānuvāsanam || 4, 15 99 2
parisraṁsīni cānnāni tīkṣṇaṁ cāsmai virecanam | 4, 15 100 1
udāvartaharaṁ karma kāryaṁ yaccānilāpaham || 4, 15 100 2
chidrodaram ṛte svedācchleṣmodaravad ācaret | 4, 15 101 1
jātaṁ jātaṁ jalaṁ srāvyam evaṁ tad yāpayed bhiṣak || 4, 15 101 2
apāṁ doṣaharāṇyādau yojayed udakodare | 4, 15 102 1
mūtrayuktāni tīkṣṇāni vividhakṣāravanti ca || 4, 15 102 2
dīpanīyaiḥ kaphaghnaiśca tam āhārairupācaret | 4, 15 103 1
kṣāraṁ chāgakarīṣāṇāṁ srutaṁ mūtre 'gninā pacet || 4, 15 103 2
ghanībhavati tasmiṁśca karṣāṁśaṁ cūrṇitaṁ kṣipet | 4, 15 104 1
pippalī pippalīmūlaṁ śuṇṭhī lavaṇapañcakam || 4, 15 104 2
nikumbhakumbhatriphalāsvarṇakṣīrīviṣāṇikāḥ | 4, 15 105 1
svarjikākṣāraṣaḍgranthāsātalāyavaśūkajam || 4, 15 105 2
kolābhā guṭikāḥ kṛtvā tataḥ sauvīrakāplutāḥ | 4, 15 106 1
pibed ajarake śophe pravṛddhe codakodare || 4, 15 106 2
ityauṣadhair apraśame triṣu baddhodarādiṣu | 4, 15 107 1
prayuñjīta bhiṣak śastram ārtabandhunṛpārthitaḥ || 4, 15 107 2
snigdhasvinnatanor nābheradho baddhakṣatāntrayoḥ | 4, 15 108 1
pāṭayed udaraṁ muktvā vāmataścaturaṅgulāt || 4, 15 108 2
caturaṅgulamānaṁ tu niṣkāsyāntrāṇi tena ca | 4, 15 109 1
nirīkṣyāpanayed vālamalalepopalādikam || 4, 15 109 2
chidre tu śalyam uddhṛtya viśodhyāntraparisravam | 4, 15 110 1
markoṭair daṁśayecchidraṁ teṣu lagneṣu cāharet || 4, 15 110 2
kāyaṁ mūrdhno 'nu cāntrāṇi yathāsthānaṁ niveśayet | 4, 15 111 1
aktāni madhusarpirbhyām atha sīvyed bahir vraṇam || 4, 15 111 2
tataḥ kṛṣṇamṛdālipya badhnīyād yaṣṭimiśrayā | 4, 15 112 1
nivātasthaḥ payovṛttiḥ snehadroṇyāṁ vaset tataḥ || 4, 15 112 2
sajale jaṭhare tailairabhyaktasyānilāpahaiḥ | 4, 15 113 1
svinnasyoṣṇāmbunākakṣam udare paṭṭaveṣṭite || 4, 15 113 2
baddhacchidroditasthāne vidhyed aṅgulamātrakam | 4, 15 114 1
nidhāya tasmin nāḍīṁ ca srāvayed ardham ambhasaḥ || 4, 15 114 2
athāsya nāḍīm ākṛṣya tailena lavaṇena ca | 4, 15 115 1
vraṇam abhyajya baddhvā ca veṣṭayed vāsasodaram || 4, 15 115 2
tṛtīye 'hni caturthe vā yāvad ā ṣoḍaśaṁ dinam | 4, 15 116 1
tasya viśramya viśramya srāvayed alpaśo jalam || 4, 15 116 2
viveṣṭayed gāḍhataraṁ jaṭharaṁ vāsasā ślatham | 4, 15 117 1
niḥsrute laṅghitaḥ peyām asnehalavaṇāṁ pibet || 4, 15 117 2
syāt kṣīravṛttiḥ ṣaṇmāsāṁstrīn peyāṁ payasā pibet | 4, 15 118 1
trīṁścānyān payasaivādyāt phalāmlena rasena vā || 4, 15 118 2
alpaśo 'snehalavaṇaṁ jīrṇaṁ śyāmākakodravam | 4, 15 119 1
prayato vatsareṇaivaṁ vijayeta jalodaram || 4, 15 119 2
varjyeṣu yantrito diṣṭe nātyadiṣṭe jitendriyaḥ | 4, 15 120 1
sarvam evodaraṁ prāyo doṣasaṁghātajaṁ yataḥ || 4, 15 120 2
ato vātādiśamanī kriyā sarvatra śasyate | 4, 15 121 1
vahnir mandatvam āyāti doṣaiḥ kukṣau prapūrite || 4, 15 121 2
tasmād bhojyāni bhojyāni dīpanāni laghūni ca | 4, 15 122 1
sapañcamūlānyalpāmlapaṭusnehakaṭūni ca || 4, 15 122 2
bhāvitānāṁ gavāṁ mūtre ṣaṣṭikānāṁ ca taṇḍulaiḥ | 4, 15 123 1
yavāgūṁ payasā siddhāṁ prakāmaṁ bhojayen naram || 4, 15 123 2
pibed ikṣurasaṁ cānu jaṭharāṇāṁ nivṛttaye | 4, 15 124 1
svaṁ svaṁ sthānaṁ vrajantyeṣāṁ vātapittakaphās tathā || 4, 15 124 2
atyarthoṣṇāmlalavaṇaṁ rūkṣaṁ grāhi himaṁ guru | 4, 15 125 1
guḍaṁ tailakṛtaṁ śākaṁ vāri pānāvagāhayoḥ || 4, 15 125 2
āyāsādhvadivāsvapnayānāni ca parityajet | 4, 15 126 1
nātyacchasāndramadhuraṁ takraṁ pāne praśasyate || 4, 15 126 2
sakaṇālavaṇaṁ vāte pitte soṣaṇaśarkaram | 4, 15 127 1
yavānīsaindhavājājīmadhuvyoṣaiḥ kaphodare || 4, 15 127 2
tryūṣaṇakṣāralavaṇaiḥ saṁyutaṁ nicayodare | 4, 15 128 1
madhutailavacāśuṇṭhīśatāhvākuṣṭhasaindhavaiḥ || 4, 15 128 2
plīhni baddhe tu hapuṣāyavānīpaṭvajājibhiḥ | 4, 15 129 1
sakṛṣṇāmākṣikaṁ chidre vyoṣavat salilodare || 4, 15 129 2
gauravārocakānāhamandavahnyatisāriṇām | 4, 15 130 1
takraṁ vātakaphārtānām amṛtatvāya kalpate || 4, 15 130 2
prayogāṇāṁ ca sarveṣām anu kṣīraṁ prayojayet | 4, 15 131 1
sthairyakṛt sarvadhātūnāṁ balyaṁ doṣānubandhahṛt | 4, 15 131 2
bheṣajāpacitāṅgānāṁ kṣīram evāmṛtāyate || 4, 15 131 3
athātaḥ pāṇḍurogacikitsitaṁ vyākhyāsyāmaḥ | 4, 16 1 1
iti ha smāhur ātreyādayo maharṣayaḥ | 4, 16 1 2
pāṇḍvāmayī pibet sarpirādau kalyāṇakāhvayam | 4, 16 1 3
pañcagavyaṁ mahātiktaṁ śṛtaṁ vāragvadhādinā || 4, 16 1 4
dāḍimāt kuḍavo dhānyāt kuḍavārdhaṁ palaṁ palam | 4, 16 2 1
citrakācchṛṅgaverācca pippalyardhapalaṁ ca taiḥ || 4, 16 2 2
kalkitair viṁśatipalaṁ ghṛtasya salilāḍhake | 4, 16 3 1
siddhaṁ hṛtpāṇḍugulmārśaḥplīhavātakaphārtinut || 4, 16 3 2
dīpanaṁ śvāsakāsaghnaṁ mūḍhavātānulomanam | 4, 16 4 1
duḥkhaprasavinīnāṁ ca vandhyānāṁ ca praśasyate || 4, 16 4 2
snehitaṁ vāmayet tīkṣṇaiḥ punaḥ snigdhaṁ ca śodhayet | 4, 16 5 1
payasā mūtrayuktena bahuśaḥ kevalena vā || 4, 16 5 2
dantīphalarase koṣṇe kāśmaryāñjalim āsutam | 4, 16 6 1
drākṣāñjaliṁ vā mṛditaṁ tat pibet pāṇḍurogajit || 4, 16 6 2
mūtreṇa piṣṭāṁ pathyāṁ vā tatsiddhaṁ vā phalatrayam | 4, 16 7 1
svarṇakṣīrītrivṛcchyāmābhadradārumahauṣadham || 4, 16 7 2
gomūtrāñjalinā piṣṭaṁ śṛtaṁ tenaiva vā pibet | 4, 16 8 1
sādhitaṁ kṣīram ebhir vā pibed doṣānulomanam || 4, 16 8 2
mūtre sthitaṁ vā saptāhaṁ payasāyorajaḥ pibet | 4, 16 9 1
jīrṇe kṣīreṇa bhuñjīta rasena madhureṇa vā || 4, 16 9 2
śuddhaścobhayato lihyāt pathyāṁ madhughṛtadrutām | 4, 16 10 1
viśālākaṭukāmustākuṣṭhadārukaliṅgakāḥ || 4, 16 10 2
karṣāṁśā dvipicur mūrvā karṣārdhāṁśā ghuṇapriyā | 4, 16 11 1
pītvā taccūrṇam ambhobhiḥ sukhair lihyāt tato madhu || 4, 16 11 2
pāṇḍurogaṁ jvaraṁ dāhaṁ kāsaṁ śvāsam arocakam | 4, 16 12 1
gulmānāhāmavātāṁśca raktapittaṁ ca tajjayet || 4, 16 12 2
vāsāguḍūcītriphalākaṭvībhūnimbanimbajaḥ | 4, 16 13 1
kvāthaḥ kṣaudrayuto hanti pāṇḍupittāsrakāmalāḥ || 4, 16 13 2
vyoṣāgnivellatriphalāmustais tulyam ayorajaḥ | 4, 16 14 1
cūrṇitaṁ takramadhvājyakoṣṇāmbhobhiḥ prayojitam || 4, 16 14 2
kāmalāpāṇḍuhṛdrogakuṣṭhārśomehanāśanam | 4, 16 15 1
guḍanāgaramaṇḍūratilāṁśān mānataḥ samān || 4, 16 15 2
pippalīdviguṇān dadyād guṭikāṁ pāṇḍurogiṇe | 4, 16 16 1
tāpyaṁ dārvyās tvacaṁ cavyaṁ granthikaṁ devadāru ca || 4, 16 16 2
vyoṣādinavakaṁ caitaccūrṇayed dviguṇaṁ tataḥ | 4, 16 17 1
maṇḍūraṁ cāñjananibhaṁ sarvato 'ṣṭaguṇe 'tha tat || 4, 16 17 2
pṛthag vipakve gomūtre vaṭakīkaraṇakṣame | 4, 16 18 1
prakṣipya vaṭakān kuryāt tān khādet takrabhojanaḥ || 4, 16 18 2
ete maṇḍūravaṭakāḥ prāṇadāḥ pāṇḍurogiṇām | 4, 16 19 1
kuṣṭhānyajarakaṁ śopham ūrustambham arocakam || 4, 16 19 2
arśāṁsi kāmalāṁ mehān plīhānaṁ śamayanti ca | 4, 16 20 1
tāpyādrijaturaupyāyomalāḥ pañcapalāḥ pṛthak || 4, 16 20 2
citrakatriphalāvyoṣaviḍaṅgaiḥ pālikaiḥ saha | 4, 16 21 1
śarkarāṣṭapalonmiśrāścūrṇitā madhunā drutāḥ || 4, 16 21 2
pāṇḍurogaṁ viṣaṁ kāsaṁ yakṣmāṇaṁ viṣamaṁ jvaram | 4, 16 22 1
kuṣṭhānyajarakaṁ mehaṁ śophaṁ śvāsam arocakam || 4, 16 22 2
viśeṣāddhantyapasmāraṁ kāmalāṁ gudajāni ca | 4, 16 23 1
kauṭajatriphalānimbapaṭolaghananāgaraiḥ || 4, 16 23 2
bhāvitāni daśāhāni rasair dvitriguṇāni vā | 4, 16 24 1
śilājatupalānyaṣṭau tāvatī sitaśarkarā || 4, 16 24 2
tvakkṣīrīpippalīdhātrīkarkaṭākhyāḥ palonmitāḥ | 4, 16 25 1
nidigdhyāḥ phalamūlābhyāṁ palaṁ yuktyā trijātakam || 4, 16 25 2
madhutripalasaṁyuktān kuryād akṣasamān guḍān | 4, 16 26 1
dāḍimāmbupayaḥpakṣirasatoyasurāsavān || 4, 16 26 2
tān bhakṣayitvānupiben niranno bhukta eva vā | 4, 16 27 1
pāṇḍukuṣṭhajvaraplīhatamakārśobhagandaram || 4, 16 27 2
hṛnmūtrapūtiśukrāgnidoṣaśoṣagarodaram | 4, 16 28 1
kāsāsṛgdarapittāsṛkśophagulmagalāmayān || 4, 16 28 2
mehavardhmabhramān hanyuḥ sarvadoṣaharāḥ śivāḥ | 4, 16 29 1
drākṣāprasthaṁ kaṇāprasthaṁ śarkarārdhatulāṁ tathā || 4, 16 29 2
dvipalaṁ madhukaṁ śuṇṭhīṁ tvakkṣīrīṁ ca vicūrṇitam | 4, 16 30 1
dhātrīphalarasadroṇe tat kṣiptvā lehavat pacet || 4, 16 30 2
śītān madhuprasthayutāllihyāt pāṇitalaṁ tataḥ | 4, 16 31 1
halīmakaṁ pāṇḍurogaṁ kāmalāṁ ca niyacchati || 4, 16 31 2
kanīyaḥpañcamūlāmbu śasyate pānabhojane | 4, 16 32 1
pāṇḍūnāṁ kāmalārtānāṁ mṛdvīkāmalakād rasaḥ || 4, 16 32 2
iti sāmānyataḥ proktaṁ pāṇḍuroge bhiṣagjitam | 4, 16 33 1
vikalpya yojyaṁ viduṣā pṛthag doṣabalaṁ prati || 4, 16 33 2
snehaprāyaṁ pavanaje tiktaśītaṁ tu paittike | 4, 16 34 1
ślaiṣmike kaṭurūkṣoṣṇaṁ vimiśraṁ sāṁnipātike || 4, 16 34 2
mṛdaṁ niryāpayet kāyāt tīkṣṇaiḥ saṁśodhanaiḥ puraḥ | 4, 16 35 1
balādhānāni sarpīṁṣi śuddhe koṣṭhe tu yojayet || 4, 16 35 2
vyoṣabilvadvirajanītriphalādvipunarnavam | 4, 16 36 1
mustānyayorajaḥ pāṭhā viḍaṅgaṁ devadāru ca || 4, 16 36 2
vṛścikālī ca bhārgī ca sakṣīrais taiḥ śṛtaṁ ghṛtam | 4, 16 37 1
sarvān praśamayatyāśu vikārān mṛttikākṛtān || 4, 16 37 2
tadvat kesarayaṣṭyāhvapippalīkṣīraśādvalaiḥ | 4, 16 38 1
mṛddveṣaṇāya tallaulye vitared bhāvitāṁ mṛdam || 4, 16 38 2
vellāgninimbaprasavaiḥ pāṭhayā mūrvayāthavā | 4, 16 39 1
mṛdbhedabhinnadoṣānugamād yojyaṁ ca bheṣajam || 4, 16 39 2
kāmalāyāṁ tu pittaghnaṁ pāṇḍurogāvirodhi yat | 4, 16 40 1
pathyāśatarase pathyāvṛntārdhaśatakalkitaḥ || 4, 16 40 2
prasthaḥ siddho ghṛtād gulmakāmalāpāṇḍuroganut | 4, 16 41 1
āragvadhaṁ rasenekṣor vidāryāmalakasya vā || 4, 16 41 2
satryūṣaṇaṁ bilvamātraṁ pāyayet kāmalāpaham | 4, 16 42 1
pibennikumbhakalkaṁ vā dviguḍaṁ śītavāriṇā || 4, 16 42 2
kumbhasya cūrṇaṁ sakṣaudraṁ traiphalena rasena vā | 4, 16 43 1
triphalāyā guḍūcyā vā dārvyā nimbasya vā rasam || 4, 16 43 2
prātaḥ prātar madhuyutaṁ kāmalārtāya yojayet | 4, 16 44 1
niśāgairikadhātrībhiḥ kāmalāpaham añjanam || 4, 16 44 2
tilapiṣṭanibhaṁ yas tu kāmalāvān sṛjen malam | 4, 16 45 1
kapharuddhapathaṁ tasya pittaṁ kaphaharair jayet || 4, 16 45 2
rūkṣaśītagurusvāduvyāyāmabalanigrahaiḥ | 4, 16 46 1
kaphasaṁmūrchito vāyur yadā pittaṁ bahiḥ kṣipet || 4, 16 46 2
hāridranetramūtratvak śvetavarcās tadā naraḥ | 4, 16 47 1
bhavet sāṭopaviṣṭambho guruṇā hṛdayena ca || 4, 16 47 2
daurbalyālpāgnipārśvārtihidhmāśvāsārucijvaraiḥ | 4, 16 48 1
krameṇālpe 'nuṣajyeta pitte śākhāsamāśrite || 4, 16 48 2
rasais taṁ rūkṣakaṭvamlaiḥ śikhitittiridakṣajaiḥ | 4, 16 49 1
śuṣkamūlakajair yūṣaiḥ kulatthotthaiśca bhojayet || 4, 16 49 2
bhṛśāmlatīkṣṇakaṭukalavaṇoṣṇaṁ ca śasyate | 4, 16 50 1
sabījapūrakarasaṁ lihyād vyoṣaṁ tathāśayam || 4, 16 50 2
svaṁ pittam eti tenāsya śakṛd apyanurajyate | 4, 16 51 1
vāyuśca yāti praśamaṁ sahāṭopādyupadravaiḥ || 4, 16 51 2
nivṛttopadravasyāsya kāryaḥ kāmaliko vidhiḥ | 4, 16 52 1
gomūtreṇa pibet kumbhakāmalāyāṁ śilājatu || 4, 16 52 2
māsaṁ mākṣikadhātuṁ vā kiṭṭaṁ vātha hiraṇyajam | 4, 16 53 1
guḍūcīsvarasakṣīrasādhitena halīmakī || 4, 16 53 2
mahiṣīhaviṣā snigdhaḥ pibeddhātrīrasena tu | 4, 16 54 1
trivṛtāṁ tadvirikto 'dyāt svādu pittānilāpaham || 4, 16 54 2
drākṣālehaṁ ca pūrvoktaṁ sarpīṁṣi madhurāṇi ca | 4, 16 55 1
yāpanān kṣīravastīṁśca śīlayet sānuvāsanān || 4, 16 55 2
mārdvīkāriṣṭayogāṁśca pibed yuktyāgnivṛddhaye | 4, 16 56 1
kāsikaṁ cābhayālehaṁ pippalīṁ madhukaṁ balām || 4, 16 56 2
payasā ca prayuñjīta yathādoṣaṁ yathābalam | 4, 16 57 1
pāṇḍurogeṣu kuśalaḥ śophoktaṁ ca kriyākramam || 4, 16 57 2
athātaḥ śvayathucikitsitaṁ vyākhyāsyāmaḥ | 4, 17 1 1
iti ha smāhur ātreyādayo maharṣayaḥ | 4, 17 1 2
sarvatra sarvāṅgasare doṣaje śvayathau purā | 4, 17 1 3
sāme viśoṣito bhuktvā laghu koṣṇāmbhasā pibet || 4, 17 1 4
nāgarātiviṣādāruviḍaṅgendrayavoṣaṇam | 4, 17 2 1
athavā vijayāśuṇṭhīdevadārupunarnavam || 4, 17 2 2
navāyasaṁ vā doṣāḍhyaḥ śuddhyai mūtraharītakīḥ | 4, 17 3 1
varākvāthena kaṭukākumbhāyastryūṣaṇāni ca || 4, 17 3 2
athavā gugguluṁ tadvajjatu vā śailasaṁbhavam | 4, 17 4 1
mandāgniḥ śīlayed āmagurubhinnavibandhaviṭ || 4, 17 4 2
takraṁ sauvarcalavyoṣakṣaudrayuktaṁ guḍābhayām | 4, 17 5 1
takrānupānām athavā tadvad vā guḍanāgaram || 4, 17 5 2
ārdrakaṁ vā samaguḍaṁ prakuñcārdhavivardhitam | 4, 17 6 1
paraṁ pañcapalaṁ māsaṁ yūṣakṣīrarasāśanaḥ || 4, 17 6 2
gulmodarārśaḥśvayathupramehāñchvāsapratiśyālasakāvipākān | 4, 17 7 1
sakāmalāśoṣamanovikārān kāsaṁ kaphaṁ caiva jayet prayogaḥ || 4, 17 7 2
ghṛtam ārdrakanāgarasya kalkasvarasābhyāṁ payasā ca sādhayitvā | 4, 17 8 1
śvayathukṣavathūdarāgnisādairabhibhūto 'pi piban bhavatyarogaḥ || 4, 17 8 2
nirāmo baddhaśamalaḥ pibecchvayathupīḍitaḥ | 4, 17 9 1
trikaṭutrivṛtādantīcitrakaiḥ sādhitaṁ payaḥ || 4, 17 9 2
mūtraṁ gor vā mahiṣyā vā sakṣīraṁ kṣīrabhojanaḥ | 4, 17 10 1
saptāhaṁ māsaṁ athavā syād uṣṭrakṣīravartanaḥ || 4, 17 10 2
yavānakaṁ yavakṣāraṁ yavānīṁ pañcakolakam | 4, 17 11 1
maricaṁ dāḍimaṁ pāṭhāṁ dhānakām amlavetasam || 4, 17 11 2
bālabilvaṁ ca karṣāṁśaṁ sādhayet salilāḍhake | 4, 17 12 1
tena pakvo ghṛtaprasthaḥ śophārśogulmamehahā || 4, 17 12 2
dadhnaścitrakagarbhād vā ghṛtaṁ tattakrasaṁyutam | 4, 17 13 1
pakvaṁ sacitrakaṁ tadvad guṇair yuñjyācca kālavit || 4, 17 13 2
dhānvantaraṁ mahātiktaṁ kalyāṇam abhayāghṛtam | 4, 17 14 1
daśamūlakaṣāyasya kaṁse pathyāśataṁ pacet || 4, 17 14 2
dattvā guḍatulāṁ tasmin lehe dadyād vicūrṇitam | 4, 17 15 1
trijātakaṁ trikaṭukaṁ kiṁcicca yavaśūkajam || 4, 17 15 2
prasthārdhaṁ ca hime kṣaudrāt tan nihantyupayojitam | 4, 17 16 1
pravṛddhaśophajvaramehagulmakārśyāmavātāmlakaraktapittam | 4, 17 16 2
vaivarṇyamūtrānilaśukradoṣaśvāsāruciplīhagarodaraṁ ca || 4, 17 16 3
purāṇayavaśālyannaṁ daśamūlāmbusādhitam || 4, 17 17 1
alpam alpapaṭusnehaṁ bhojanaṁ śvayathor hitam | 4, 17 18 1
kṣāravyoṣānvitair maudgaiḥ kaulatthaiḥ sakaṇai rasaiḥ || 4, 17 18 2
tathā jāṅgalajaiḥ kūrmagodhāśalyakajairapi | 4, 17 19 1
anamlaṁ mathitaṁ pāne madyānyauṣadhavanti ca || 4, 17 19 2
ajājīśaṭhījīvantīkāravīpauṣkarāgnikaiḥ | 4, 17 20 1
bilvamadhyayavakṣāravṛkṣāmlair badaronmitaiḥ || 4, 17 20 2
kṛtā peyājyatailābhyāṁ yuktibhṛṣṭā paraṁ hitā | 4, 17 21 1
śophātīsārahṛdrogagulmārśo'lpāgnimehinām || 4, 17 21 2
guṇais tadvacca pāṭhāyāḥ pañcakolena sādhitā | 4, 17 22 1
śaileyakuṣṭhasthauṇeyareṇukāgurupadmakaiḥ || 4, 17 22 2
śrīveṣṭakanakhaspṛkkādevadārupriyaṅgubhiḥ | 4, 17 23 1
māṁsīmāgadhikāvanyadhānyadhyāmakavālakaiḥ || 4, 17 23 2
caturjātakatālīśamustāgandhapalāśakaiḥ | 4, 17 24 1
kuryād abhyañjanaṁ tailaṁ lepaṁ snānāya tūdakam || 4, 17 24 2
snānaṁ vā nimbavarṣābhūnaktamālārkavāriṇā | 4, 17 25 1
ekāṅgaśophe varṣābhūkaravīrakakiṁśukaiḥ || 4, 17 25 2
viśālātriphalālodhranalikādevadārubhiḥ | 4, 17 26 1
hiṁsrākośātakīmādrītālaparṇījayantibhiḥ || 4, 17 26 2
sthūlakākādanīśālanākulīvṛṣaparṇibhiḥ | 4, 17 27 1
vṛddhyarddhihastikarṇaiśca sukhoṣṇair lepanaṁ hitam || 4, 17 27 2
athānilotthe śvayathau māsārdhaṁ trivṛtaṁ pibet | 4, 17 28 1
tailam eraṇḍajaṁ vātaviḍvibandhe tad eva tu || 4, 17 28 2
prāgbhaktaṁ payasā yuktaṁ rasair vā kārayet tathā | 4, 17 29 1
svedābhyaṅgān samīraghnān lepam ekāṅgage punaḥ || 4, 17 29 2
mātuluṅgāgnimanthena śuṇṭhīhiṁsrāmarāhvayaiḥ | 4, 17 30 1
paitte tiktaṁ pibet sarpir nyagrodhādyena vā śṛtam || 4, 17 30 2
kṣīraṁ tṛḍdāhamoheṣu lepābhyaṅgāśca śītalāḥ | 4, 17 31 1
paṭolamūlatrāyantīyaṣṭyāhvakaṭukābhayāḥ || 4, 17 31 2
dāru dārvī himaṁ dantī viśālā niculaṁ kaṇā | 4, 17 32 1
taiḥ kvāthaḥ saghṛtaḥ pīto hantyantastāpatṛḍbhramān || 4, 17 32 2
sasaṁnipātavīsarpaśophadāhaviṣajvarān | 4, 17 33 1
āragvadhādinā siddhaṁ tailaṁ śleṣmodbhave pibet || 4, 17 33 2
srotovibandhe mande 'gnāvarucau stimitāśayaḥ | 4, 17 34 1
kṣāracūrṇāsavāriṣṭamūtratakrāṇi śīlayet || 4, 17 34 2
kṛṣṇāpurāṇapiṇyākaśigrutvaksikatātasīḥ | 4, 17 35 1
praleponmardane yuñjyāt sukhoṣṇā mūtrakalkitāḥ || 4, 17 35 2
snānaṁ mūtrāmbhasī siddhe kuṣṭhatarkāricitrakaiḥ | 4, 17 36 1
kulatthanāgarābhyāṁ vā caṇḍāguru vilepane || 4, 17 36 2
kālājaśṛṅgīsaralabastagandhāhayāhvayāḥ | 4, 17 37 1
ekaiṣīkā ca lepaḥ syācchvayathāvekagātrage || 4, 17 37 2
yathādoṣaṁ yathāsannaṁ śuddhiṁ raktāvasecanam | 4, 17 38 1
kurvīta miśradoṣe tu doṣodrekabalāt kriyām || 4, 17 38 2
ajājipāṭhāghanapañcakolavyāghrīrajanyaḥ sukhatoyapītāḥ | 4, 17 39 1
śophaṁ tridoṣaṁ cirajaṁ pravṛddhaṁ nighnanti bhūnimbamahauṣadhe ca || 4, 17 39 2
amṛtādvitayaṁ sivātikā surakāṣṭhaṁ sapuraṁ sagojalam | 4, 17 40 1
śvayathūdarakuṣṭhapāṇḍutākṛmimehordhvakaphānilāpaham || 4, 17 40 2
iti nijam adhikṛtya pathyam uktaṁ kṣatajanite kṣatajaṁ viśodhanīyam | 4, 17 41 1
srutihimaghṛtalepasekarekair viṣajanite viṣajicca śopha iṣṭam || 4, 17 41 2
grāmyābjānūpaṁ piśitam abalaṁ śuṣkaśākaṁ tilānnaṁ | 4, 17 42 1
gauḍaṁ piṣṭānnaṁ dadhi salavaṇaṁ vijjalaṁ madyam amlam | 4, 17 42 2
dhānā vallūraṁ samaśanam atho gurvasātmyaṁ vidāhi | 4, 17 42 3
svapnaṁ cārātrau śvayathugadavān varjayen maithunaṁ ca || 4, 17 42 4
athāto visarpacikitsitaṁ vyākhyāsyāmaḥ | 4, 18 1 1
iti ha smāhur ātreyādayo maharṣayaḥ | 4, 18 1 2
ādāveva visarpeṣu hitaṁ laṅghanarūkṣaṇam | 4, 18 1 3
raktāvaseko vamanaṁ virekaḥ snehanaṁ na tu || 4, 18 1 4
pracchardanaṁ visarpaghnaṁ sayaṣṭīndrayavaṁ phalam | 4, 18 2 1
paṭolapippalīnimbapallavair vā samanvitam || 4, 18 2 2
rasena yuktaṁ trāyantyā drākṣāyās traiphalena vā | 4, 18 3 1
virecanaṁ trivṛccūrṇaṁ payasā sarpiṣāthavā || 4, 18 3 2
yojyaṁ koṣṭhagate doṣe viśeṣeṇa viśodhanam | 4, 18 4 1
aviśodhyasya doṣe 'lpe śamanaṁ candanotpalam || 4, 18 4 2
mustanimbapaṭolaṁ vā paṭolādikam eva vā | 4, 18 5 1
śārivāmalakośīramustaṁ vā kvathitaṁ jale || 4, 18 5 2
durālabhāṁ parpaṭakaṁ guḍūcīṁ viśvabheṣajam | 4, 18 6 1
pākyaṁ śītakaṣāyaṁ vā tṛṣṇāvisarpavān pibet || 4, 18 6 2
dārvīpaṭolakaṭukāmasūratriphalās tathā | 4, 18 7 1
sanimbayaṣṭītrāyantīḥ kvathitā ghṛtamūrchitāḥ || 4, 18 7 2
śākhāduṣṭe tu rudhire raktam evādito haret | 4, 18 8 1
tvaṅmāṁsasnāyusaṁkledo raktakledāddhi jāyate || 4, 18 8 2
nirāme śleṣmaṇi kṣīṇe vātapittottare hitam | 4, 18 9 1
ghṛtaṁ tiktaṁ mahātiktaṁ śṛtaṁ vā trāyamāṇayā || 4, 18 9 2
nirhṛte 'sre viśuddhe 'ntardoṣe tvaṅmāṁsasaṁdhige | 4, 18 10 1
bahiḥkriyāḥ pradehādyāḥ sadyo visarpaśāntaye || 4, 18 10 2
śatāhvāmustavārāhīvaṁśārtagaladhānyakam | 4, 18 11 1
surāhvā kṛṣṇagandhā ca kuṣṭhaṁ cālepanaṁ cale || 4, 18 11 2
nyagrodhādigaṇaḥ pitte tathā padmotpalādikam | 4, 18 12 1
nyagrodhapādās taruṇāḥ kadalīgarbhasaṁyutāḥ || 4, 18 12 2
bisagranthiśca lepaḥ syācchatadhautaghṛtāplutaḥ | 4, 18 13 1
padminīkardamaḥ śītaḥ piṣṭaṁ mauktikam eva vā || 4, 18 13 2
śaṅkhaḥ pravālaṁ śuktir vā gairikaṁ vā ghṛtānvitam | 4, 18 14 1
triphalāpadmakośīrasamaṅgākaravīrakam || 4, 18 14 2
nalamūlānyanantā ca lepaḥ śleṣmavisarpahā | 4, 18 15 1
dhavasaptāhvakhadiradevadārukuraṇṭakam || 4, 18 15 2
samustāragvadhaṁ lepo vargo vā varuṇādikaḥ | 4, 18 16 1
āragvadhasya pattrāṇi tvacaḥ śleṣmātakodbhavāḥ || 4, 18 16 2
indrāṇiśākaṁ kākāhvā śirīṣakusumāni ca | 4, 18 17 1
sekavraṇābhyaṅgahavirlepacūrṇān yathāyatham || 4, 18 17 2
etairevauṣadhaiḥ kuryād vāyau lepā ghṛtādhikāḥ | 4, 18 18 1
kaphasthānagate sāme pittasthānagate 'thavā || 4, 18 18 2
aśītoṣṇā hitā rūkṣā raktapitte ghṛtānvitāḥ | 4, 18 19 1
atyarthaśītās tanavas tanuvastrāntarāsthitāḥ || 4, 18 19 2
yojyāḥ kṣaṇe kṣaṇe 'nye 'nye mandavīryās ta eva ca | 4, 18 20 1
saṁsṛṣṭadoṣe saṁsṛṣṭam etat karma praśasyate || 4, 18 20 2
śatadhautaghṛtenāgniṁ pradihyāt kevalena vā | 4, 18 21 1
secayed ghṛtamaṇḍena śītena madhukāmbunā || 4, 18 21 2
sitāmbhasāmbhodajalaiḥ kṣīreṇekṣurasena vā | 4, 18 22 1
pānalepanasekeṣu mahātiktaṁ paraṁ hitam || 4, 18 22 2
granthyākhye raktapittaghnaṁ kṛtvā samyag yathoditam | 4, 18 23 1
kaphānilaghnaṁ karmeṣṭaṁ piṇḍasvedopanāhanam || 4, 18 23 2
granthivisarpaśūle tu tailenoṣṇena secayet | 4, 18 24 1
daśamūlavipakvena tadvan mūtrair jalena vā || 4, 18 24 2
sukhoṣṇayā pradihyād vā piṣṭayā kṛṣṇagandhayā | 4, 18 25 1
naktamālatvacā śuṣkamūlakaiḥ kalināthavā || 4, 18 25 2
dantī citrakamūlatvak saudhārkapayasī guḍaḥ | 4, 18 26 1
bhallātakāsthi kāsīsaṁ lepo bhindyācchilām api || 4, 18 26 2
bahirmārgāśritaṁ granthiṁ kiṁ punaḥ kaphasaṁbhavam | 4, 18 27 1
dīrghakālasthitaṁ granthim ebhir bhindyācca bheṣajaiḥ || 4, 18 27 2
mūlakānāṁ kulatthānāṁ yūṣaiḥ sakṣāradāḍimaiḥ | 4, 18 28 1
godhūmānnair yavānnair vā sasīdhumadhuśārkaraiḥ || 4, 18 28 2
sakṣaudrair vāruṇīmaṇḍair mātuluṅgarasānvitaiḥ | 4, 18 29 1
triphalāyāḥ prayogaiśca pippalyāḥ kṣaudrasaṁyutaiḥ || 4, 18 29 2
devadāruguḍūcyośca prayogair girijasya ca | 4, 18 30 1
mustabhallātasaktūnāṁ prayogair mākṣikasya ca || 4, 18 30 2
dhūmair virekaiḥ śirasaḥ pūrvoktair gulmabhedanaiḥ | 4, 18 31 1
taptāyohemalavaṇapāṣāṇādiprapīḍanaiḥ || 4, 18 31 2
ābhiḥ kriyābhiḥ siddhābhir vividhābhir bale sthitaḥ | 4, 18 32 1
granthiḥ pāṣāṇakaṭhino yadi naivopaśāmyati || 4, 18 32 2
athāsya dāhaḥ kṣāreṇa śarair hemnāpi vā hitaḥ | 4, 18 33 1
pākibhiḥ pācayitvā vā pāṭayitvā tam uddharet || 4, 18 33 2
mokṣayed bahuśaścāsya raktam utkleśam āgatam | 4, 18 34 1
punaścāpahṛte rakte vātaśleṣmajid auṣadham || 4, 18 34 2
praklinne dāhapākābhyāṁ bāhyāntar vraṇavat kriyā | 4, 18 35 1
dārvīviḍaṅgakampillaiḥ siddhaṁ tailaṁ vraṇe hitam || 4, 18 35 2
dūrvāsvarasasiddhaṁ tu kaphapittottare ghṛtam | 4, 18 36 1
ekataḥ sarvakarmāṇi raktamokṣaṇam ekataḥ || 4, 18 36 2
visarpo na hyasaṁsṛṣṭaḥ sa 'srapittena jāyate | 4, 18 37 1
raktam evāśrayaścāsya bahuśo 'sraṁ hared ataḥ || 4, 18 37 2
na ghṛtaṁ bahudoṣāya deyaṁ yan na virecanam | 4, 18 38 1
tena doṣo hyupastabdhas tvagraktapiśitaṁ pacet || 4, 18 38 2
athātaḥ kuṣṭhacikitsitaṁ vyākhyāsyāmaḥ | 4, 19 1 1
iti ha smāhur ātreyādayo maharṣayaḥ | 4, 19 1 2
kuṣṭhinaṁ snehapānena pūrvaṁ sarvam upācaret | 4, 19 1 3
tatra vātottare tailaṁ ghṛtaṁ vā sādhitaṁ hitam || 4, 19 1 4
daśamūlāmṛtairaṇḍaśārṅgaṣṭāmeṣaśṛṅgibhiḥ | 4, 19 2 1
paṭolanimbakaṭukādārvīpāṭhādurālabhāḥ || 4, 19 2 2
parpaṭaṁ trāyamāṇāṁ ca palāṁśaṁ pācayed apām | 4, 19 3 1
dvyāḍhake 'ṣṭāṁśaśeṣeṇa tena karṣonmitais tathā || 4, 19 3 2
trāyantīmustabhūnimbakaliṅgakaṇacandanaiḥ | 4, 19 4 1
sarpiṣo dvādaśapalaṁ pacet tat tiktakaṁ jayet || 4, 19 4 2
pittakuṣṭhaparīsarpapiṭikādāhatṛḍbhramān | 4, 19 5 1
kaṇḍūpāṇḍvāmayān gaṇḍān duṣṭanāḍīvraṇāpacīḥ || 4, 19 5 2
visphoṭavidradhīgulmaśophonmādamadān api | 4, 19 6 1
hṛdrogatimiravyaṅgagrahaṇīśvitrakāmalāḥ || 4, 19 6 2
bhagandaram apasmāram udaraṁ pradaraṁ garam | 4, 19 7 1
arśo'srapittam anyāṁśca sukṛcchrān pittajān gadān || 4, 19 7 2
saptacchadaḥ parpaṭakaḥ śamyākaḥ kaṭukā vacā | 4, 19 8 1
triphalā padmakaṁ pāṭhā rajanyau śārive kaṇe || 4, 19 8 2
nimbacandanayaṣṭyāhvaviśālendrayavāmṛtāḥ | 4, 19 9 1
kirātatiktakaṁ sevyaṁ vṛṣo mūrvā śatāvarī || 4, 19 9 2
paṭolātiviṣāmustātrāyantīdhanvayāsakam | 4, 19 10 1
tair jale 'ṣṭaguṇe sarpir dviguṇāmalakīrase || 4, 19 10 2
siddhaṁ tiktān mahātiktaṁ guṇairabhyadhikaṁ matam | 4, 19 11 1
kaphottare ghṛtaṁ siddhaṁ nimbasaptāhvacitrakaiḥ || 4, 19 11 2
kuṣṭhoṣaṇavacāśālapriyālacaturaṅgulaiḥ | 4, 19 12 1
sarveṣu cāruṣkarajaṁ tauvaraṁ sārṣapaṁ pibet || 4, 19 12 2
snehaṁ ghṛtaṁ vā kṛmijitpathyābhallātakaiḥ śṛtam | 4, 19 13 1
āragvadhasya mūlena śatakṛtvaḥ śṛtaṁ ghṛtam || 4, 19 13 2
piban kuṣṭhaṁ jayatyāśu bhajan sakhadiraṁ jalam | 4, 19 14 1
ebhireva yathāsvaṁ ca snehairabhyañjanaṁ hitam || 4, 19 14 2
snigdhasya śodhanaṁ yojyaṁ visarpe yad udāhṛtam | 4, 19 15 1
lalāṭahastapādeṣu sirāścāsya vimokṣayet || 4, 19 15 2
pracchānam alpake kuṣṭhe śṛṅgādyāśca yathāyatham | 4, 19 16 1
snehairāpyāyayeccainaṁ kuṣṭhaghnairantarāntarā || 4, 19 16 2
muktaraktaviriktasya riktakoṣṭhasya kuṣṭhinaḥ | 4, 19 17 1
prabhañjanas tathā hyasya na syād dehaprabhañjanaḥ || 4, 19 17 2
vāsāmṛtānimbavarāpaṭolavyāghrīkarañjodakakalkapakvam | 4, 19 18 1
sarpir visarpajvarakāmalāsrakuṣṭhāpahaṁ vajrakam āmananti || 4, 19 18 2
triphalātrikaṭudvikaṇṭakārīkaṭukākumbhanikumbharājavṛkṣaiḥ | 4, 19 19 1
savacātiviṣāgnikaiḥ sapāṭhaiḥ picubhāgair navavajradugdhamuṣṭyā || 4, 19 19 2
piṣṭaiḥ siddhaṁ sarpiṣaḥ prastham ebhiḥ krūre koṣṭhe snehanaṁ recanaṁ ca | 4, 19 20 1
kuṣṭhaśvitraplīhavardhmāśmagulmān hanyāt kṛcchrāṁs tan mahāvajrakākhyam || 4, 19 20 2
dantyāḍhakam apāṁ droṇe paktvā tena ghṛtaṁ pacet | 4, 19 21 1
dhāmārgavapale pītaṁ tad ūrdhvādho viśuddhikṛt || 4, 19 21 2
āvartakītulāṁ droṇe paced aṣṭāṁśaśeṣitam | 4, 19 22 1
tanmūlais tatra niryūhe ghṛtaprasthaṁ vipācayet || 4, 19 22 2
pītvā tad ekadivasāntaritaṁ sujīrṇe bhuñjīta kodravam asaṁskṛtakāñjikena | 4, 19 23 1
kuṣṭhaṁ kilāsam apacīṁ ca vijetum icchan icchan prajāṁ ca vipulāṁ grahaṇaṁ smṛtiṁ ca || 4, 19 23 2
yater lelītakavasā kṣaudrajātīrasānvitā | 4, 19 24 1
kuṣṭhaghnī samasarpir vā sagāyatryasanodakā || 4, 19 24 2
śālayo yavagodhūmāḥ koradūṣāḥ priyaṅgavaḥ | 4, 19 25 1
mudgā masūrās tuvarī tiktaśākāni jāṅgalam || 4, 19 25 2
varāpaṭolakhadiranimbāruṣkarayojitam | 4, 19 26 1
madyānyauṣadhagarbhāṇi mathitaṁ cendurājimat || 4, 19 26 2
annapānaṁ hitaṁ kuṣṭhe na tvamlalavaṇoṣaṇam | 4, 19 27 1
dadhidugdhaguḍānūpatilamāṣāṁs tyajettarām || 4, 19 27 2
paṭolamūlatriphalāviśālāḥ pṛthaktribhāgāpacitatriśāṇāḥ | 4, 19 28 1
syus trāyamāṇā kaṭurohiṇī ca bhāgārdhike nāgarapādayukte || 4, 19 28 2
etat palaṁ jarjaritaṁ vipakvaṁ jale pibed doṣaviśodhanāya | 4, 19 29 1
jīrṇe rasair dhanvamṛgadvijānāṁ purāṇaśālyodanam ādadīta || 4, 19 29 2
kuṣṭhaṁ kilāsaṁ grahaṇīpradoṣam arśāṁsi kṛcchrāṇi halīmakaṁ ca | 4, 19 30 1
ṣaḍrātrayogena nihanti caitaddhṛdvastiśūlaṁ viṣamajvaraṁ ca || 4, 19 30 2
viḍaṅgasārāmalakābhayānāṁ palatrayaṁ trīṇi palāni kumbhāt | 4, 19 31 1
guḍasya ca dvādaśa māsam eṣa jitātmanāṁ hantyupayujyamānaḥ || 4, 19 31 2
kuṣṭhaśvitraśvāsakāsodarārśomehaplīhagranthirugjantugulmān | 4, 19 32 1
siddhaṁ yogaṁ prāha yakṣo mumukṣor bhikṣoḥ prāṇān māṇibhadraḥ kilemam || 4, 19 32 2
bhūnimbanimbatriphalāpadmakātiviṣākaṇāḥ | 4, 19 33 1
mūrvāpaṭolīdviniśāpāṭhātiktendravāruṇīḥ || 4, 19 33 2
sakaliṅgavacās tulyā dviguṇāśca yathottaram | 4, 19 34 1
lihyād dantītrivṛdbrāhmīś cūrṇitā madhusarpiṣā || 4, 19 34 2
kuṣṭhamehaprasuptīnāṁ paramaṁ syāt tad auṣadham | 4, 19 35 1
varāviḍaṅgakṛṣṇā vā lihyāt tailājyamākṣikaiḥ || 4, 19 35 2
kākodumbarikāvellanimbābdavyoṣakalkavān | 4, 19 36 1
hanti vṛkṣakaniryūhaḥ pānāt sarvāṁs tvagāmayān || 4, 19 36 2
kuṭajāgninimbanṛpatarukhadirāsanasaptaparṇaniryūhe | 4, 19 37 1
siddhā madhughṛtayuktāḥ kuṣṭhaghnīr bhakṣayed abhayāḥ | 4, 19 37 2
dārvīkhadiranimbānāṁ tvakkvāthaḥ kuṣṭhasūdanaḥ || 4, 19 37 3
niśottamānimbapaṭolamūlatiktāvacālohitayaṣṭikābhiḥ | 4, 19 38 1
kṛtaḥ kaṣāyaḥ kaphapittakuṣṭhaṁ susevito dharma ivocchinatti || 4, 19 38 2
ebhireva ca śṛtaṁ ghṛtam ukhyaṁ bheṣajair jayati mārutakuṣṭham | 4, 19 39 1
kalpayet khadiranimbaguḍūcīdevadārurajanīḥ pṛthag evam || 4, 19 39 2
pāṭhādārvīvahnighuṇeṣṭākaṭukābhir mūtraṁ yuktaṁ śakrayavaiścoṣṇajalaṁ vā | 4, 19 40 1
kuṣṭhī pītvā māsam aruk syād gudakīlī mehī śophī pāṇḍurajīrṇī kṛmimāṁśca || 4, 19 40 2
lākṣādantīmadhurasavarādvīpipāṭhāviḍaṅgapratyakpuṣpītrikaṭurajanīsaptaparṇāṭarūṣam | 4, 19 41 1
raktā nimbaṁ surataru kṛtaṁ pañcamūlyau ca cūrṇaṁ pītvā māsaṁ jayati hitabhug gavyamūtreṇa kuṣṭham || 4, 19 41 2
niśākaṇānāgaravellatauvaraṁ savahnitāpyaṁ kramaśo vivardhitam | 4, 19 42 1
gavāmbupītaṁ vaṭakīkṛtaṁ tathā nihanti kuṣṭhāni sudāruṇānyapi || 4, 19 42 2
trikaṭūttamātilāruṣkarājyamākṣikasitopalāvihitā | 4, 19 43 1
guṭikā rasāyanaṁ kuṣṭhajicca vṛṣyā ca saptasamā || 4, 19 43 2
candraśakalāgnirajanīviḍaṅgatuvarāsthyaruṣkaratriphalābhiḥ | 4, 19 44 1
vaṭakā guḍāṁśakḍptāḥ samastakuṣṭhāni nāśayantyabhyastāḥ || 4, 19 44 2
viḍaṅgabhallātakavākucīnāṁ sadvīpivārāhiharītakīnām | 4, 19 45 1
salāṅgalīkṛṣṇatilopakulyā guḍena piṇḍī vinihanti kuṣṭham || 4, 19 45 2
śaśāṅkalekhā saviḍaṅgasārā sapippalīkā sahutāśamūlā | 4, 19 46 1
sāyomalā sāmalakā satailā kuṣṭhāni kṛcchrāṇi nihanti līḍhā || 4, 19 46 2
pathyātilaguḍaiḥ piṇḍī kuṣṭhaṁ sāruṣkarair jayet | 4, 19 47 1
guḍāruṣkarajantughnasomarājīkṛtāthavā || 4, 19 47 2
viḍaṅgādrijatukṣaudrasarpiṣmat khādiraṁ rajaḥ | 4, 19 48 1
kiṭibhaśvitradadrūghnaṁ khāden mitahitāśanaḥ || 4, 19 48 2
sitātailakṛmighnāni dhātryayomalapippalīḥ | 4, 19 49 1
lihānaḥ sarvakuṣṭhāni jayatyatigurūṇyapi || 4, 19 49 2
mustaṁ vyoṣaṁ triphalā mañjiṣṭhā dāru pañcamūle dve | 4, 19 50 1
saptacchadanimbatvak saviśālā citrako mūrvā || 4, 19 50 2
cūrṇaṁ tarpaṇabhāgair navabhiḥ saṁyojitaṁ samadhvaṁśam | 4, 19 51 1
nityaṁ kuṣṭhanibarhaṇam etat prāyogikaṁ khādan || 4, 19 51 2
śvayathuṁ sapāṇḍurogaṁ śvitraṁ grahaṇīpradoṣam arśāṁsi | 4, 19 52 1
vardhmabhagandarapiṭikākaṇḍūkoṭhāpacīr hanti || 4, 19 52 2
rasāyanaprayogeṇa tuvarāsthīni śīlayet | 4, 19 53 1
bhallātakaṁ vākucikāṁ vahnimūlaṁ śilāhvayam || 4, 19 53 2
iti doṣe vijite 'ntastvaksthe śamanaṁ bahiḥ pralepādi hitam | 4, 19 54 1
tīkṣṇālepotkliṣṭaṁ kuṣṭhaṁ hi vivṛddhim eti maline dehe || 4, 19 54 2
sthirakaṭhinamaṇḍalānāṁ kuṣṭhānāṁ poṭalair hitaḥ svedaḥ | 4, 19 55 1
svinnotsannaṁ kuṣṭhaṁ śastrair likhitaṁ pralepanair limpet || 4, 19 55 2
yeṣu na śastraṁ kramate sparśendriyanāśaneṣu kuṣṭheṣu | 4, 19 56 1
teṣu nipātyaḥ kṣāro raktaṁ doṣaṁ ca visrāvya || 4, 19 56 2
lepo 'tikaṭhinaparuṣe supte kuṣṭhe sthire purāṇe ca | 4, 19 57 1
pītāgadasya kāryo viṣaiḥ samantro 'gadaiścānu || 4, 19 57 2
stabdhāni suptasuptānyasvedanakaṇḍulāni kuṣṭhāni | 4, 19 58 1
ghṛṣṭāni śuṣkagomayaphenakaśastraiḥ pradehyāni || 4, 19 58 2
mustā triphalā madanaṁ karañja āragvadhaḥ kaliṅgayavāḥ | 4, 19 59 1
saptāhvakuṣṭhaphalinīdārvyaḥ siddhārthakaṁ snānam || 4, 19 59 2
eṣa kaṣāyo vamanaṁ virecanaṁ varṇakas tathodgharṣaḥ | 4, 19 60 1
tvagdoṣakuṣṭhaśophaprabādhanaḥ pāṇḍurogaghnaḥ || 4, 19 60 2
karavīranimbakuṭajācchamyākāccitrakācca mūlānām | 4, 19 61 1
mūtre darvīlepī kvātho lepena kuṣṭhaghnaḥ || 4, 19 61 2
śvetakaravīramūlaṁ kuṭajakarañjāt phalaṁ tvaco dārvyāḥ | 4, 19 62 1
sumanaḥpravālayukto lepaḥ kuṣṭhāpahaḥ siddhaḥ || 4, 19 62 2
śairīṣī tvak puṣpaṁ kārpāsyā rājavṛkṣapattrāṇi | 4, 19 63 1
piṣṭā ca kākamācī caturvidhaḥ kuṣṭhahā lepaḥ || 4, 19 63 2
vyoṣasarṣapaniśāgṛhadhūmair yāvaśūkapaṭucitrakakuṣṭhaiḥ | 4, 19 64 1
kolamātraguṭikārdhaviṣāṁśā śvitrakuṣṭhaharaṇo varalepaḥ || 4, 19 64 2
nimbaṁ haridre surasaṁ paṭolaṁ kuṣṭhāśvagandhe suradāru śigruḥ | 4, 19 65 1
sasarṣapaṁ tumburudhānyavanyaṁ caṇḍā ca cūrṇāni samāni kuryāt || 4, 19 65 2
tais takrapiṣṭaiḥ prathamaṁ śarīraṁ tailāktam udvartayituṁ yateta | 4, 19 66 1
tathāsya kaṇḍūḥ piṭikāḥ sakoṭhāḥ kuṣṭhāni śophāśca śamaṁ vrajanti || 4, 19 66 2
mustāmṛtāsaṅgakaṭaṅkaṭerīkāsīsakampillakakuṣṭhalodhrāḥ | 4, 19 67 1
gandhopalaḥ sarjaraso viḍaṅgaṁ manaḥśilāle karavīrakatvak || 4, 19 67 2
tailāktagātrasya kṛtāni cūrṇānyetāni dadyād avacūrṇanārtham | 4, 19 68 1
dadrūḥ sakaṇḍūḥ kiṭibhāni pāmā vicarcikā ceti tathā na santi || 4, 19 68 2
snuggaṇḍe sarṣapāt kalkaḥ kukūlānalapācitaḥ | 4, 19 69 1
lepād vicarcikāṁ hanti rāgavega iva trapām || 4, 19 69 2
manaḥśilāle maricāni tailam ārkaṁ payaḥ kuṣṭhaharaḥ pradehaḥ | 4, 19 70 1
tathā karañjaprapunāṭabījaṁ kuṣṭhānvitaṁ gosalilena piṣṭam || 4, 19 70 2
guggulumaricaviḍaṅgaiḥ sarṣapakāsīsasarjarasamustaiḥ | 4, 19 71 1
śrīveṣṭakālagandhair manaḥśilākuṣṭhakampillaiḥ || 4, 19 71 2
ubhayaharidrāsahitaiścākrikatailena miśritairebhiḥ | 4, 19 72 1
dinakarakarābhitaptaiḥ kuṣṭhaṁ ghṛṣṭaṁ ca naṣṭaṁ ca || 4, 19 72 2
maricaṁ tamālapattraṁ kuṣṭhaṁ samanaḥśilaṁ sakāsīsam | 4, 19 73 1
tailena yuktam uṣitaṁ saptāhaṁ bhājane tāmre || 4, 19 73 2
tenāliptaṁ sidhmaṁ saptāhād gharmasevino 'paiti | 4, 19 74 1
māsān navaṁ kilāsaṁ snānena vinā viśuddhasya || 4, 19 74 2
mayūrakakṣārajale saptakṛtvaḥ parisrute | 4, 19 75 1
siddhaṁ jyotiṣmatītailam abhyaṅgāt sidhmanāśanam || 4, 19 75 2
vāyasajaṅghāmūlaṁ vamanīpattrāṇi mūlakād bījam | 4, 19 76 1
takreṇa bhaumavāre lepaḥ sidhmāpahaḥ siddhaḥ || 4, 19 76 2
jīvantī mañjiṣṭhā dārvī kampillakaṁ payas tuttham | 4, 19 77 1
eṣa ghṛtatailapākaḥ siddhaḥ siddhe ca sarjarasaḥ || 4, 19 77 2
deyaḥ samadhūcchiṣṭo vipādikā tena naśyati hyaktā | 4, 19 78 1
carmaikakuṣṭhakiṭibhaṁ kuṣṭhaṁ śāmyatyalasakaṁ ca || 4, 19 78 2
mūlaṁ saptāhvāt tvak śirīṣāśvamārād arkān mālatyāścitrakāsphotanimbāt | 4, 19 79 1
bījaṁ kārañjaṁ sārṣapaṁ prāpunāṭam śreṣṭhā jantughnaṁ tryūṣaṇaṁ dve haridre || 4, 19 79 2
tailaṁ tailaṁ sādhitaṁ taiḥ samūtrais tvagdoṣāṇāṁ duṣṭanāḍīvraṇānām | 4, 19 80 1
abhyaṅgena śleṣmavātodbhavānāṁ nāśāyālaṁ vajrakaṁ vajratulyam || 4, 19 80 2
eraṇḍatārkṣyaghananīpakadambabhārgīkampillavellaphalinīsuravāruṇībhiḥ | 4, 19 81 1
nirguṇḍyaruṣkarasurāhvasuvarṇadugdhāśrīveṣṭagugguluśilāpaṭutālaviśvaiḥ || 4, 19 81 2
tulyasnugarkadugdhaṁ siddhaṁ tailaṁ smṛtaṁ mahāvajram | 4, 19 82 1
atiśayitavajrakaguṇaṁ śvitrārśogranthimālāghnam || 4, 19 82 2
kuṣṭhāśvamārabhṛṅgārkamūtrasnukkṣīrasaindhavaiḥ | 4, 19 83 1
tailaṁ siddhaṁ viṣāpaham abhyaṅgāt kuṣṭhajit param || 4, 19 83 2
siddhaṁ sikthakasindūrapuratutthakatārkṣyajaiḥ | 4, 19 84 1
kacchūṁ vicarcikāṁ cāśu kaṭutailaṁ nibarhati || 4, 19 84 2
lākṣā vyoṣaṁ prāpunāṭaṁ ca bījaṁ saśrīveṣṭaṁ kuṣṭhasiddhārthakāśca | 4, 19 85 1
takronmiśraḥ syāddharidrā ca lepo dadrūṣūkto mūlakotthaṁ ca bījam || 4, 19 85 2
citrakaśobhāñjanakau guḍūcyapāmārgadevadārūṇi | 4, 19 86 1
khadiro dhavaśca lepaḥ śyāmā dantī dravantī ca || 4, 19 86 2
lākṣārasāñjanailāḥ punarnavā ceti kuṣṭhināṁ lepāḥ | 4, 19 87 1
dadhimaṇḍayutāḥ pādaiḥ ṣaṭ proktā mārutakaphaghnāḥ || 4, 19 87 2
jalavāpyalohakesarapattraplavacandanamṛṇālāni | 4, 19 88 1
bhāgottarāṇi siddhaṁ pralepanaṁ pittakaphakuṣṭhe || 4, 19 88 2
tiktaghṛtair dhautaghṛtairabhyaṅgo dahyamānakuṣṭheṣu | 4, 19 89 1
tailaiścandanamadhukaprapauṇḍarīkotpalayutaiśca || 4, 19 89 2
klede prapatati cāṅge dāhe visphoṭake ca carmadale | 4, 19 90 1
śītāḥ pradehasekā vyadhanavirekau ghṛtaṁ tiktam || 4, 19 90 2
khadiravṛṣanimbakuṭajāḥ śreṣṭhākṛmijitpaṭolamadhuparṇyaḥ | 4, 19 91 1
antar bahiḥ prayuktāḥ kṛmikuṣṭhanudaḥ sagomūtrāḥ || 4, 19 91 2
vātottareṣu sarpir vamanaṁ śleṣmottareṣu kuṣṭheṣu | 4, 19 92 1
pittottareṣu mokṣo raktasya virecanaṁ cāgre || 4, 19 92 2
ye lepāḥ kuṣṭhānāṁ yujyante nirhṛtāsradoṣāṇām | 4, 19 93 1
saṁśodhitāśayānāṁ sadyaḥ siddhir bhavati teṣām || 4, 19 93 2
doṣe hṛte 'panīte rakte bāhyāntare kṛte śamane | 4, 19 94 1
snehe ca kālayukte na kuṣṭham ativartate sādhyam || 4, 19 94 2
bahudoṣaḥ saṁśodhyaḥ kuṣṭhī bahuśo 'nurakṣatā prāṇān | 4, 19 95 1
doṣe hyatimātrahṛte vāyur hanyād abalam āśu || 4, 19 95 2
pakṣāt pakṣācchardanānyabhyupeyān māsān māsācchodhanānyapyadhastāt | 4, 19 96 1
śuddhir mūrdhni syāt trirātrāt trirātrāt ṣaṣṭhe ṣaṣṭhe māsyasṛṅmokṣaṇaṁ ca || 4, 19 96 2
yo durvānto durvirikto 'thavā syāt kuṣṭhī doṣairuddhatair vyāpyate 'sau | 4, 19 97 1
niḥsaṁdehaṁ yātyasādhyatvam evaṁ tasmāt kṛtsnān nirhared asya doṣān || 4, 19 97 2
vratadamayamasevātyāgaśīlābhiyogo dvijasuragurupūjā sarvasattveṣu maitrī | 4, 19 98 1
śivaśivasutatārābhāskarārādhanāni prakaṭitamalapāpaṁ kuṣṭham unmūlayanti || 4, 19 98 2
athātaḥ śvitrakṛmicikitsitaṁ vyākhyāsyāmaḥ | 4, 20 1 1
iti ha smāhur ātreyādayo maharṣayaḥ | 4, 20 1 2
kuṣṭhād api bībhatsaṁ yacchīghrataraṁ ca yātyasādhyatvam | 4, 20 1 3
śvitram atas tacchāntyai yateta dīpte yathā bhavane || 4, 20 1 4
saṁśodhanaṁ viśeṣāt prayojayet pūrvam eva dehasya | 4, 20 2 1
śvitre sraṁsanam agryaṁ malayūrasa iṣyate saguḍaḥ || 4, 20 2 2
taṁ pītvābhyaktatanur yathābalaṁ sūryapādasaṁtāpam | 4, 20 3 1
seveta viriktatanus tryahaṁ pipāsuḥ pibet peyām || 4, 20 3 2
śvitre 'ṅge ye sphoṭā jāyante kaṇṭakena tān bhindyāt | 4, 20 4 1
sphoṭeṣu niḥsruteṣu prātaḥ prātaḥ pibet tridinam || 4, 20 4 2
malayūm asanaṁ priyaṅguṁ śatapuṣpāṁ cāmbhasā samutkvāthya | 4, 20 5 1
pālāśaṁ vā kṣāraṁ yathābalaṁ phāṇitopetam || 4, 20 5 2
phalgvakṣavṛkṣavalkalaniryūheṇendurājikākalkam | 4, 20 6 1
pītvoṣṇasthitasya jāte sphoṭe takreṇa bhojanaṁ nirlavaṇam || 4, 20 6 2
gavyaṁ mūtraṁ citrakavyoṣayuktaṁ sarpiḥkumbhe sthāpitaṁ kṣaudramiśram | 4, 20 7 1
pakṣād ūrdhvaṁ śvitriṇā peyam etat kāryaṁ cāsmai kuṣṭhadiṣṭaṁ vidhānam || 4, 20 7 2
mārkavam athavā khāded bhṛṣṭaṁ tailena lohapātrastham | 4, 20 8 1
bījakaśṛtaṁ ca dugdhaṁ tadanu pibecchvitranāśāya || 4, 20 8 2
pūtīkārkavyādhighātasnuhīnāṁ mūtre piṣṭāḥ pallavā jātijāśca | 4, 20 9 1
ghnantyālepācchvitradurnāmadadrūpāmākoṭhān duṣṭanāḍīvraṇāṁśca || 4, 20 9 2
dvaipaṁ dagdhaṁ carma mātaṅgajaṁ vā śvitre lepas tailayukto variṣṭhaḥ | 4, 20 10 1
pūtiḥ kīṭo rājavṛkṣodbhavena kṣāreṇāktaḥ śvitram eko 'pi hanti || 4, 20 10 2
rātrau gomūtre vāsitān jarjarāṅgān ahni chāyāyāṁ śoṣayet sphoṭahetūn | 4, 20 11 1
evaṁ vārāṁs trīṁs tais tataḥ ślakṣṇapiṣṭaiḥ snuhyāḥ kṣīreṇa śvitranāśāya lepaḥ || 4, 20 11 2
akṣatailadrutā lepaḥ kṛṣṇasarpodbhavā maṣī | 4, 20 12 1
śikhipittaṁ tathā dagdhaṁ hrīveraṁ vā tadāplutam || 4, 20 12 2
kuḍavo 'valgujabījāddharitālacaturbhāgasaṁmiśraḥ | 4, 20 13 1
mūtreṇa gavāṁ piṣṭaḥ savarṇakaraṇaṁ paraṁ śvitre || 4, 20 13 2
kṣāre sudagdhe gajaliṇḍaje ca gajasya mūtreṇa parisrute ca | 4, 20 14 1
droṇapramāṇe daśabhāgayuktaṁ dattvā paced bījam avalgujānām || 4, 20 14 2
śvitraṁ jayeccikkaṇatāṁ gatena tena pralimpan bahuśaḥ praghṛṣṭaṁ | 4, 20 15 1
kuṣṭhaṁ maṣaṁ vā tilakālakaṁ vā yad vā vraṇe syād adhimāṁsajātam || 4, 20 15 2
bhallātakaṁ dvīpisudhārkamūlaṁ guñjāphalaṁ tryūṣaṇaśaṅkhacūrṇam | 4, 20 16 1
tutthaṁ sakuṣṭhaṁ lavaṇāni pañca kṣāradvayaṁ lāṅgalikāṁ ca paktvā || 4, 20 16 2
snugarkadugdhe ghanam āyasasthaṁ śalākayā tad vidadhīta lepam | 4, 20 17 1
kuṣṭhe kilāse tilakālakeṣu maṣeṣu durnāmasu carmakīle || 4, 20 17 2
śuddhyā śoṇitamokṣair virūkṣaṇair bhakṣaṇaiśca saktūnām | 4, 20 18 1
śvitraṁ kasyacid eva praśāmyati kṣīṇapāpasya || 4, 20 18 2
snigdhasvinne guḍakṣīramatsyādyaiḥ kṛmiṇodare | 4, 20 19 1
utkleśitakṛmikaphe śarvarīṁ tāṁ sukhoṣite || 4, 20 19 2
surasādigaṇaṁ mūtre kvāthayitvārdhavāriṇi | 4, 20 20 1
taṁ kaṣāyaṁ kaṇāgālakṛmijitkalkayojitam || 4, 20 20 2
satailasvarjikākṣāraṁ yuñjyād vastiṁ tato 'hani | 4, 20 21 1
tasminn eva nirūḍhaṁ taṁ pāyayeta virecanam || 4, 20 21 2
trivṛtkalkaṁ phalakaṇākaṣāyāloḍitaṁ tataḥ | 4, 20 22 1
ūrdhvādhaḥśodhite kuryāt pañcakolayutaṁ kramam || 4, 20 22 2
kaṭutiktakaṣāyāṇāṁ kaṣāyaiḥ pariṣecanam | 4, 20 23 1
kāle viḍaṅgatailena tatas tam anuvāsayet || 4, 20 23 2
śiroroganiṣedhoktam ācaren mūrdhageṣvanu | 4, 20 24 1
udriktatiktakaṭukam alpasnehaṁ ca bhojanam || 4, 20 24 2
viḍaṅgakṛṣṇāmaricapippalīmūlaśigrubhiḥ | 4, 20 25 1
pibet sasvarjikākṣārair yavāgūṁ takrasādhitām || 4, 20 25 2
rasaṁ śirīṣakiṇihīpāribhadrakakembukāt | 4, 20 26 1
palāśabījapattūrapūtikād vā pṛthak pibet || 4, 20 26 2
sakṣaudraṁ surasādīn vā lihyāt kṣaudrayutān pṛthak | 4, 20 27 1
śatakṛtvo 'śvaviṭcūrṇaṁ viḍaṅgakvāthabhāvitam || 4, 20 27 2
kṛmimān madhunā lihyād bhāvitaṁ vā varārasaiḥ | 4, 20 28 1
śirogateṣu kṛmiṣu cūrṇaṁ pradhamanaṁ ca tat || 4, 20 28 2
ākhukarṇīkisalayaiḥ supiṣṭaiḥ piṣṭamiśritaiḥ | 4, 20 29 1
paktvā pūpalikāṁ khādeddhānyāmlaṁ ca pibed anu || 4, 20 29 2
sapañcakolalavaṇam asāndraṁ takram eva vā | 4, 20 30 1
nīpamārkavanirguṇḍīpallaveṣvapyayaṁ vidhiḥ || 4, 20 30 2
viḍaṅgacūrṇamiśrair vā piṣṭair bhakṣyān prakalpayet | 4, 20 31 1
viḍaṅgataṇḍulair yuktam ardhāṁśairātape sthitam || 4, 20 31 2
dinam āruṣkaraṁ tailaṁ pāne vastau ca yojayet | 4, 20 32 1
surāhvasaralasnehaṁ pṛthag evaṁ ca kalpayet || 4, 20 32 2
purīṣajeṣu sutarāṁ dadyād vastivirecane | 4, 20 33 1
śirovirekaṁ vamanaṁ śamanaṁ kaphajanmasu || 4, 20 33 2
raktajānāṁ pratīkāraṁ kuryāt kuṣṭhacikitsitāt | 4, 20 34 1
indraluptavidhiścātra vidheyo romabhojiṣu || 4, 20 34 2
kṣīrāṇi māṁsāni ghṛtaṁ guḍaṁ ca dadhīni śākāni ca parṇavanti | 4, 20 35 1
samāsato 'mlān madhurān rasāṁśca kṛmīñ jihāsuḥ parivarjayeta || 4, 20 35 2
athāto vātavyādhicikitsitaṁ vyākhyāsyāmaḥ | 4, 21 1 1
iti ha smāhur ātreyādayo maharṣayaḥ | 4, 21 1 2
kevalaṁ nirupastambham ādau snehairupācaret | 4, 21 1 3
vāyuṁ sarpirvasāmajjatailapānair naraṁ tataḥ || 4, 21 1 4
snehaklāntaṁ samāśvāsya payobhiḥ snehayet punaḥ | 4, 21 2 1
yūṣair grāmyaudakānūparasair vā snehasaṁyutaiḥ || 4, 21 2 2
pāyasaiḥ kṛsaraiḥ sāmlalavaṇaiḥ sānuvāsanaiḥ | 4, 21 3 1
nāvanais tarpaṇaiścānnaiḥ susnigdhaiḥ svedayet tataḥ || 4, 21 3 2
svabhyaktaṁ snehasaṁyuktaiḥ śaṁkarādyaiḥ punaḥ punaḥ | 4, 21 4 1
snehāktaṁ svinnam aṅgaṁ tu vakraṁ stabdhaṁ savedanam || 4, 21 4 2
yatheṣṭam ānāmayituṁ sukham eva hi śakyate | 4, 21 5 1
śuṣkāṇyapi hi kāṣṭhāni snehasvedopapādanaiḥ || 4, 21 5 2
śakyaṁ karmaṇyatāṁ netuṁ kimu gātrāṇi jīvatām | 4, 21 6 1
harṣatodarugāyāmaśophastambhagrahādayaḥ || 4, 21 6 2
svinnasyāśu praśāmyanti mārdavaṁ copajāyate | 4, 21 7 1
snehaśca dhātūn saṁśuṣkān puṣṇātyāśūpayojitaḥ || 4, 21 7 2
balam agnibalaṁ puṣṭiṁ prāṇāṁścāsyābhivardhayet | 4, 21 8 1
asakṛt taṁ punaḥ snehaiḥ svedaiśca pratipādayet || 4, 21 8 2
tathā snehamṛdau koṣṭhe na tiṣṭhantyanilāmayāḥ | 4, 21 9 1
yadyetena sadoṣatvāt karmaṇā na praśāmyati || 4, 21 9 2
mṛdubhiḥ snehasaṁyuktair bheṣajais taṁ viśodhayet | 4, 21 10 1
ghṛtaṁ tilvakasiddhaṁ vā sātalāsiddham eva vā || 4, 21 10 2
payasairaṇḍatailaṁ vā pibed doṣaharaṁ śivam | 4, 21 11 1
snigdhāmlalavaṇoṣṇādyairāhārair hi malaścitaḥ || 4, 21 11 2
sroto baddhvānilaṁ rundhyāt tasmāt tam anulomayet | 4, 21 12 1
durbalo yo 'virecyaḥ syāt taṁ nirūhairupācaret || 4, 21 12 2
dīpanaiḥ pācanīyair vā bhojyair vā tadyutair naram | 4, 21 13 1
saṁśuddhasyotthite cāgnau snehasvedau punar hitau || 4, 21 13 2
āmāśayagate vāyau vamitapratibhojite | 4, 21 14 1
sukhāmbunā ṣaḍdharaṇaṁ vacādiṁ vā prayojayet || 4, 21 14 2
saṁdhukṣite 'gnau parato vidhiḥ kevalavātikaḥ | 4, 21 15 1
matsyān nābhipradeśasthe siddhān bilvaśalāṭubhiḥ || 4, 21 15 2
vastikarma tvadho nābheḥ śasyate cāvapīḍakaḥ | 4, 21 16 1
koṣṭhage kṣāracūrṇādyā hitāḥ pācanadīpanāḥ || 4, 21 16 2
hṛtsthe payaḥ sthirāsiddhaṁ śirovastiḥ śirogate | 4, 21 17 1
snaihikaṁ nāvanaṁ dhūmaḥ śrotrādīnāṁ ca tarpaṇam || 4, 21 17 2
svedābhyaṅganivātāni hṛdyaṁ cānnaṁ tvagāśrite | 4, 21 18 1
śītāḥ pradehā raktasthe vireko raktamokṣaṇam || 4, 21 18 2
vireko māṁsamedaḥsthe nirūhaḥ śamanāni ca | 4, 21 19 1
bāhyābhyantarataḥ snehairasthimajjagataṁ jayet || 4, 21 19 2
praharṣo 'nnaṁ ca śukrasthe balaśukrakaraṁ hitam | 4, 21 20 1
vibaddhamārgaṁ dṛṣṭvā tu śukraṁ dadyād virecanam || 4, 21 20 2
viriktaṁ pratibhuktaṁ ca pūrvoktāṁ kārayet kriyām | 4, 21 21 1
garbhe śuṣke tu vātena bālānāṁ ca viśuṣyatām || 4, 21 21 2
sitākāśmaryamadhukaiḥ siddham utthāpane payaḥ | 4, 21 22 1
snāvasaṁdhisirāprāpte snehadāhopanāhanam || 4, 21 22 2
tailaṁ saṁkucite 'bhyaṅgo māṣasaindhavasādhitam | 4, 21 23 1
āgāradhūmalavaṇatailair lepaḥ srute 'sṛji || 4, 21 23 2
supte 'ṅge veṣṭayukte tu kartavyam upanāhanam | 4, 21 24 1
athāpatānakenārtam asrastākṣam avepanam || 4, 21 24 2
astabdhameḍhram asvedaṁ bahirāyāmavarjitam | 4, 21 25 1
akhaṭvāghātinaṁ cainaṁ tvaritaṁ samupācaret || 4, 21 25 2
tatra prāg eva susnigdhasvinnāṅge tīkṣṇanāvanam | 4, 21 26 1
srotoviśuddhaye yuñjyād acchapānaṁ tato ghṛtam || 4, 21 26 2
vidāryādigaṇakvāthadadhikṣīrarasaiḥ śṛtam | 4, 21 27 1
nātimātraṁ tathā vāyur vyāpnoti sahasaiva vā || 4, 21 27 2
kulatthayavakolāni bhadradārvādikaṁ gaṇam | 4, 21 28 1
niṣkvāthyānūpamāṁsaṁ ca tenāmlaiḥ payasāpi ca || 4, 21 28 2
svāduskandhapratīvāpaṁ mahāsnehaṁ vipācayet | 4, 21 29 1
sekābhyaṅgāvagāhānnapānanasyānuvāsanaiḥ || 4, 21 29 2
sa hanti vātaṁ te te ca snehasvedāḥ suyojitāḥ | 4, 21 30 1
vegāntareṣu mūrdhānam asakṛccāsya recayet || 4, 21 30 2
avapīḍaiḥ pradhamanais tīkṣṇaiḥ śleṣmanibarhaṇaiḥ | 4, 21 31 1
śvasanāsu vimuktāsu tathā saṁjñāṁ sa vindati | 4, 21 31 2
sauvarcalābhayāvyoṣasiddhaṁ sarpiścale 'dhike || 4, 21 31 3
palāṣṭakaṁ tilvakato varāyāḥ prasthaṁ palāṁśaṁ gurupañcamūlam | 4, 21 32 1
sairaṇḍasiṁhītrivṛtaṁ ghaṭe 'pāṁ paktvā pacet pādaśṛtena tena || 4, 21 32 2
dadhnaḥ pātre yāvaśūkāt tribilvaiḥ sarpiḥprasthaṁ hanti tat sevyamānam | 4, 21 33 1
duṣṭān vātān ekasarvāṅgasaṁsthān yonivyāpadgulmavardhmodaraṁ ca || 4, 21 33 2
vidhis tilvakavaj jñeyo ramyakāśokayorapi || 4, 21 34 1
cikitsitam idaṁ kuryācchuddhavātāpatānake | 4, 21 35 1
saṁsṛṣṭadoṣe saṁsṛṣṭaṁ cūrṇayitvā kaphānvite || 4, 21 35 2
tumburūṇyabhayā hiṅgu pauṣkaraṁ lavaṇatrayam | 4, 21 36 1
yavakvāthāmbunā peyaṁ hṛtpārśvārtyapatantrake || 4, 21 36 2
hiṅgu sauvarcalaṁ śuṇṭhī dāḍimaṁ sāmlavetasam | 4, 21 37 1
pibed vā śleṣmapavanahṛdrogoktaṁ ca śasyate || 4, 21 37 2
āyāmayorarditavad bāhyābhyantarayoḥ kriyā | 4, 21 38 1
tailadroṇyāṁ ca śayanam āntaro 'tra sudustaraḥ || 4, 21 38 2
vivarṇadantavadanaḥ srastāṅgo naṣṭacetanaḥ | 4, 21 39 1
prasvidyaṁśca dhanuṣkambhī daśarātraṁ na jīvati || 4, 21 39 2
vegeṣvato 'nyathā jīven mandeṣu vinato jaḍaḥ | 4, 21 40 1
khañjaḥ kuṇiḥ pakṣahataḥ paṅgulo vikalo 'thavā || 4, 21 40 2
hanusraṁse hanū snigdhasvinnau svasthānam ānayet | 4, 21 41 1
unnāmayecca kuśalaścibukaṁ vivṛtte mukhe || 4, 21 41 2
nāmayet saṁvṛte śeṣam ekāyāmavad ācaret | 4, 21 42 1
jihvāstambhe yathāvasthaṁ kāryaṁ vātacikitsitam || 4, 21 42 2
ardite nāvanaṁ mūrdhni tailaṁ śrotrākṣitarpaṇam | 4, 21 43 1
saśophe vamanaṁ dāharāgayukte sirāvyadhaḥ || 4, 21 43 2
snehanaṁ snehasaṁyuktaṁ pakṣāghāte virecanam | 4, 21 44 1
avabāhau hitaṁ nasyaṁ snehaścottarabhaktikaḥ || 4, 21 44 2
ūrustambhe tu na sneho na ca saṁśodhanaṁ hitam | 4, 21 45 1
śleṣmāmamedobāhulyād yuktyā tatkṣapaṇānyataḥ || 4, 21 45 2
kuryād rūkṣopacāraśca yavaśyāmākakodravāḥ | 4, 21 46 1
śākairalavaṇaiḥ śastāḥ kiṁcittailair jalaiḥ śṛtaiḥ || 4, 21 46 2
jāṅgalairaghṛtair māṁsair madhvambho'riṣṭapāyinaḥ | 4, 21 47 1
vatsakādir haridrādir vacādir vā sasaindhavaḥ || 4, 21 47 2
āḍhyavāte sukhāmbhobhiḥ peyaḥ ṣaḍdharaṇo 'thavā | 4, 21 48 1
lihyāt kṣaudreṇa vā śreṣṭhācavyatiktākaṇāghanāt || 4, 21 48 2
kalkaṁ samadhu vā cavyapathyāgnisuradārujam | 4, 21 49 1
mūtrair vā śīlayet pathyāṁ gugguluṁ girisaṁbhavam || 4, 21 49 2
vyoṣāgnimustatriphalāviḍaṅgair gugguluṁ samam | 4, 21 50 1
khādan sarvāñ jayed vyādhīn medaḥśleṣmāmavātajān || 4, 21 50 2
śāmyatyevaṁ kaphākrāntaḥ samedaskaḥ prabhañjanaḥ | 4, 21 51 1
kṣāramūtrānvitān svedān sekān udvartanāni ca || 4, 21 51 2
kuryād dihyācca mūtrāḍhyaiḥ karañjaphalasarṣapaiḥ | 4, 21 52 1
mūlair vāpyarkatarkārīnimbajaiḥ sasurāhvayaiḥ || 4, 21 52 2
sakṣaudrasarṣapāpakvaloṣṭavalmīkamṛttikaiḥ | 4, 21 53 1
kaphakṣayārthaṁ vyāyāme sahye cainaṁ pravartayet || 4, 21 53 2
sthalānyullaṅghayen nārīḥ śaktitaḥ pariśīlayet | 4, 21 54 1
sthiratoyaṁ saraḥ kṣemaṁ pratisroto nadīṁ taret || 4, 21 54 2
śleṣmamedaḥkṣaye cātra snehādīn avacārayet | 4, 21 55 1
sthānadūṣyādi cālocya kāryā śeṣeṣvapi kriyā || 4, 21 55 2
sahacaraṁ suradāru sanāgaraṁ kvathitam ambhasi tailavimiśritam | 4, 21 56 1
pavanapīḍitadehagatiḥ piban drutavilambitago bhavatīcchayā || 4, 21 56 2
rāsnāmahauṣadhadvīpipippalīśaṭhipauṣkaram | 4, 21 57 1
piṣṭvā vipācayet sarpir vātarogaharaṁ param || 4, 21 57 2
nimbāmṛtāvṛṣapaṭolanidigdhikānāṁ bhāgān pṛthak daśa palān vipaced ghaṭe 'pām | 4, 21 58 1
aṣṭāṁśaśeṣitarasena punaśca tena prasthaṁ ghṛtasya vipacet picubhāgakalkaiḥ || 4, 21 58 2
pāṭhāviḍaṅgasuradārugajopakulyādvikṣāranāgaraniśāmiśicavyakuṣṭhaiḥ | 4, 21 59 1
tejovatīmaricavatsakadīpyakāgnirohiṇyaruṣkaravacākaṇamūlayuktaiḥ || 4, 21 59 2
mañjiṣṭhayātiviṣayā viṣayā yavānyā saṁśuddhaguggulupalairapi pañcasaṁkhyaiḥ | 4, 21 60 1
tat sevitaṁ vidhamati prabalaṁ samīraṁ saṁdhyasthimajjagatam apyatha kuṣṭham īdṛk || 4, 21 60 2
nāḍīvraṇārbudabhagandaragaṇḍamālājatrūrdhvasarvagadagulmagudotthamehān | 4, 21 61 1
yakṣmāruciśvasanapīnasakāsaśophahṛtpāṇḍurogamadavidradhivātaraktam || 4, 21 61 2
balābilvaśṛte kṣīre ghṛtamaṇḍaṁ vipācayet | 4, 21 62 1
tasya śuktiḥ prakuñco vā nasyaṁ vāte śirogate || 4, 21 62 2
tadvat siddhā vasā nakramatsyakūrmaculūkajā | 4, 21 63 1
viśeṣeṇa prayoktavyā kevale mātariśvani || 4, 21 63 2
jīrṇaṁ piṇyākaṁ pañcamūlaṁ pṛthak ca kvāthyaṁ kvāthābhyām ekatas tailam ābhyām | 4, 21 64 1
kṣīrād aṣṭāṁśaṁ pācayet tena pānād vātā naśyeyuḥ śleṣmayuktā viśeṣāt || 4, 21 64 2
prasāriṇītulākvāthe tailaprasthaṁ payaḥsamam | 4, 21 65 1
dvimedāmiśimañjiṣṭhākuṣṭharāsnākucandanaiḥ || 4, 21 65 2
jīvakarṣabhakākolīyugalāmaradārubhiḥ | 4, 21 66 1
kalkitair vipacet sarvamārutāmayanāśanam || 4, 21 66 2
samūlaśākhasya sahācarasya tulāṁ sametāṁ daśamūlataśca | 4, 21 67 1
palāni pañcāśad abhīrutaśca pādāvaśeṣaṁ vipaced vahe 'pām || 4, 21 67 2
tatra sevyanakhakuṣṭhahimailāspṛkpriyaṅgunalikāmbuśilājaiḥ | 4, 21 68 1
lohitānaladalohasurāhvaiḥ kopanāmiśituruṣkanataiśca || 4, 21 68 2
tulyakṣīraṁ pālikais tailapātraṁ siddhaṁ kṛcchrāñchīlitaṁ hanti vātān | 4, 21 69 1
kampākṣepastambhaśoṣādiyuktān gulmonmādau pīnasaṁ yonirogān || 4, 21 69 2
sahacaratulāyās tu rase tailāḍhakaṁ pacet | 4, 21 70 1
mūlakalkād daśapalaṁ payo dattvā caturguṇam || 4, 21 70 2
athavā nataṣaḍgranthāsthirākuṣṭhasurāhvayāt | 4, 21 71 1
sailānaladaśaileyaśatāhvāraktacandanāt || 4, 21 71 2
siddhe 'smiñcharkarācūrṇād aṣṭādaśapalaṁ kṣipet | 4, 21 72 1
bheḍasya saṁmataṁ tailaṁ tat kṛcchrān anilāmayān || 4, 21 72 2
vātakuṇḍalikonmādagulmavardhmādikāñ jayet | 4, 21 73 1
balāśataṁ chinnaruhāpādaṁ rāsnāṣṭabhāgikam || 4, 21 73 2
jalāḍhakaśate paktvā śatabhāgasthite rase | 4, 21 74 1
dadhimastvikṣuniryāsaśuktais tailāḍhakaṁ samaiḥ || 4, 21 74 2
pacet sājapayo'rdhāṁśaṁ kalkairebhiḥ palonmitaiḥ | 4, 21 75 1
śaṭhīsaraladārvelāmañjiṣṭhāgurucandanaiḥ || 4, 21 75 2
padmakātibalāmustāśūrpaparṇīhareṇubhiḥ | 4, 21 76 1
yaṣṭyāhvasurasavyāghranakharṣabhakajīvakaiḥ || 4, 21 76 2
palāśarasakastūrīnalikājātikośakaiḥ | 4, 21 77 1
spṛkkākuṅkumaśaileyajātīkaṭuphalāmbubhiḥ || 4, 21 77 2
tvakkundurukakarpūraturuṣkaśrīnivāsakaiḥ | 4, 21 78 1
lavaṅganakhakaṅkolakuṣṭhamāṁsīpriyaṅgubhiḥ || 4, 21 78 2
sthauṇeyatagaradhyāmavacāmadanakaplavaiḥ | 4, 21 79 1
sanāgakesaraiḥ siddhe dadyāccātrāvatārite || 4, 21 79 2
pattrakalkaṁ tataḥ pūtaṁ vidhinā tat prayojitam | 4, 21 80 1
kāsaṁ śvāsaṁ jvaraṁ chardiṁ mūrchāṁ gulmakṣatakṣayān || 4, 21 80 2
plīhaśoṣāvapasmāram alakṣmīṁ ca praṇāśayet | 4, 21 81 1
balātailam idaṁ śreṣṭhaṁ vātavyādhivināśanam || 4, 21 81 2
pāne nasye 'nvāsane 'bhyañjane ca snehāḥ kāle samyag ete prayuktāḥ | 4, 21 82 1
duṣṭān vātān āśu śāntiṁ nayeyur vandhyā nārīḥ putrabhājaśca kuryuḥ || 4, 21 82 2
snehasvedair drutaḥ śleṣmā yadā pakvāśaye sthitaḥ | 4, 21 83 1
pittaṁ vā darśayed rūpaṁ vastibhis taṁ vinirjayet || 4, 21 83 2
athāto vātavyādhicikitsitaṁ vyākhyāsyāmaḥ | 4, 22 1 1
iti ha smāhur ātreyādayo maharṣayaḥ | 4, 22 1 2
vātaśoṇitino raktaṁ snigdhasya bahuśo haret | 4, 22 1 3
alpālpaṁ pālayan vāyuṁ yathādoṣaṁ yathābalam || 4, 22 1 4
rugrāgatodadāheṣu jalaukobhir vinirharet | 4, 22 2 1
śṛṅgatumbaiścimicimākaṇḍūrugdūyanānvitam || 4, 22 2 2
pracchānena sirābhir vā deśād deśāntaraṁ vrajat | 4, 22 3 1
aṅgaglānau tu na srāvyaṁ rūkṣe vātottare ca yat || 4, 22 3 2
gambhīraṁ śvayathuṁ stambhaṁ kampaṁ snāyusirāmayān | 4, 22 4 1
glānim anyāṁśca vātotthān kuryād vāyurasṛkkṣayāt || 4, 22 4 2
virecyaḥ snehayitvā tu snehayuktair virecanaiḥ | 4, 22 5 1
vātottare vātarakte purāṇaṁ pāyayed ghṛtam || 4, 22 5 2
śrāvaṇīkṣīrakākolīkṣīriṇījīvakaiḥ samaiḥ | 4, 22 6 1
siddhaṁ sarṣabhakaiḥ sarpiḥ sakṣīraṁ vātaraktanut || 4, 22 6 2
drākṣāmadhūkavāribhyāṁ siddhaṁ vā sasitopalam | 4, 22 7 1
ghṛtaṁ pibet tathā kṣīraṁ guḍūcīsvarase śṛtam || 4, 22 7 2
tailaṁ payaḥ śarkarāṁ ca pāyayed vā sumūrchitam | 4, 22 8 1
balāśatāvarīrāsnādaśamūlaiḥ sapīlubhiḥ || 4, 22 8 2
śyāmairaṇḍasthirābhiśca vātārtighnaṁ śṛtaṁ payaḥ | 4, 22 9 1
dhāroṣṇaṁ mūtrayuktaṁ vā kṣīraṁ doṣānulomanam || 4, 22 9 2
paitte paktvā varītiktāpaṭolatriphalāmṛtāḥ | 4, 22 10 1
pibed ghṛtaṁ vā kṣīraṁ vā svādutiktakasādhitam || 4, 22 10 2
kṣīreṇairaṇḍatailaṁ ca prayogeṇa piben naraḥ | 4, 22 11 1
bahudoṣo virekārthaṁ jīrṇe kṣīraudanāśanaḥ || 4, 22 11 2
kaṣāyam abhayānāṁ vā pāyayed ghṛtabharjitam | 4, 22 12 1
kṣīrānupānaṁ trivṛtācūrṇaṁ drākṣārasena vā || 4, 22 12 2
nirhared vā malaṁ tasya saghṛtaiḥ kṣīravastibhiḥ | 4, 22 13 1
na hi vastisamaṁ kiṁcid vātaraktacikitsitam || 4, 22 13 2
viśeṣāt pāyupārśvoruparvāsthijaṭharārtiṣu | 4, 22 14 1
mustādhātrīharidrāṇāṁ pibet kvāthaṁ kapholbaṇe || 4, 22 14 2
sakṣaudraṁ triphalāyā vā guḍūcīṁ vā yathā tathā | 4, 22 15 1
yathārhasnehapītaṁ ca vāmitaṁ mṛdu rūkṣayet || 4, 22 15 2
triphalāvyoṣapattrailātvakkṣīrīcitrakaṁ vacām | 4, 22 16 1
viḍaṅgaṁ pippalīmūlaṁ romaśāṁ vṛṣakaṁ tvacam || 4, 22 16 2
ṛddhiṁ lāṅgalikīṁ cavyaṁ samabhāgāni peṣayet | 4, 22 17 1
kalye liptvāyasīṁ pātrīṁ madhyāhne bhakṣayed idam || 4, 22 17 2
vātāsre sarvadoṣe 'pi paraṁ śūlānvite hitam | 4, 22 18 1
kokilākṣakaniryūhaḥ pītas tacchākabhojinā || 4, 22 18 2
kṛpābhyāsa iva krodhaṁ vātaraktaṁ niyacchati | 4, 22 19 1
pañcamūlasya dhātryā vā rasair lelītakīṁ vasām || 4, 22 19 2
khuḍaṁ surūḍham apyaṅge brahmacārī piban jayet | 4, 22 20 1
ityābhyantaram uddiṣṭaṁ karma bāhyam ataḥ param || 4, 22 20 2
āranālāḍhake tailaṁ pādasarjarasaṁ śṛtam | 4, 22 21 1
prabhūte khajitaṁ toye jvaradāhārtinut param || 4, 22 21 2
samadhūcchiṣṭamañjiṣṭhaṁ sasarjarasaśārivam | 4, 22 22 1
piṇḍatailaṁ tad abhyaṅgād vātaraktarujāpaham || 4, 22 22 2
daśamūlaśṛtaṁ kṣīraṁ sadyaḥ śūlanivāraṇam | 4, 22 23 1
pariṣeko 'nilaprāye tadvat koṣṇena sarpiṣā || 4, 22 23 2
snehair madhurasiddhair vā caturbhiḥ pariṣecayet | 4, 22 24 1
stambhākṣepakaśūlārtaṁ koṣṇair dāhe tu śītalaiḥ || 4, 22 24 2
tadvad gavyāvikacchāgaiḥ kṣīrais tailavimiśritaiḥ | 4, 22 25 1
niḥkvāthair jīvanīyānāṁ pañcamūlasya vā laghoḥ || 4, 22 25 2
drākṣekṣurasamadyāni dadhimastvamlakāñjikam | 4, 22 26 1
sekārthaṁ taṇḍulakṣaudraśarkarāmbhaśca śasyate || 4, 22 26 2
priyāḥ priyaṁvadāḥ nāryaścandanārdrakarastanāḥ | 4, 22 27 1
sparśaśītāḥ sukhasparśā ghnanti dāhaṁ rujaṁ klamam || 4, 22 27 2
sarāge saruje dāhe raktaṁ hṛtvā pralepayet | 4, 22 28 1
prapauṇḍarīkamañjiṣṭhādārvīmadhukacandanaiḥ || 4, 22 28 2
sitopalairakāsaktumasūrośīrapadmakaiḥ | 4, 22 29 1
lepo rugdāhavīsarparāgaśophanibarhaṇaḥ || 4, 22 29 2
vātaghnaiḥ sādhitaḥ snigdhaḥ kṛśaro mudgapāyasaḥ | 4, 22 30 1
tilasarṣapapiṇḍaiśca śūlaghnam upanāhanam || 4, 22 30 2
audakaprasahānūpavesavārāḥ susaṁskṛtāḥ | 4, 22 31 1
jīvanīyauṣadhaiḥ snehayuktāḥ syurupanāhane || 4, 22 31 2
stambhatodarugāyāmaśophāṅgagrahanāśanāḥ | 4, 22 32 1
jīvanīyauṣadhaiḥ siddhā sapayaskā vasāpi vā || 4, 22 32 2
ghṛtaṁ sahacarān mūlaṁ jīvantī chāgalaṁ payaḥ | 4, 22 33 1
lepaḥ piṣṭās tilās tadvad bhṛṣṭāḥ payasi nirvṛtāḥ || 4, 22 33 2
kṣīrapiṣṭakṣumāṁ lepam eraṇḍasya phalāni vā | 4, 22 34 1
kuryācchūlanivṛttyarthaṁ śatāhvāṁ vānile 'dhike || 4, 22 34 2
mūtrakṣārasurāpakvaṁ ghṛtam abhyañjane hitam | 4, 22 35 1
siddhaṁ samadhu śuktaṁ vā sekābhyaṅge kaphottare || 4, 22 35 2
gṛhadhūmo vacā kuṣṭhaṁ śatāhvā rajanīdvayam | 4, 22 36 1
pralepaḥ śūlanud vātarakte vātakaphottare || 4, 22 36 2
madhuśigror hitaṁ tadvad bījaṁ dhānyāmlasaṁyutam | 4, 22 37 1
muhūrtaliptam amlaiśca siñced vātakaphottare || 4, 22 37 2
uttānaṁ lepanābhyaṅgapariṣekāvagāhanaiḥ | 4, 22 38 1
virekāsthāpanasnehapānair gambhīram ācaret || 4, 22 38 2
vātaśleṣmottare koṣṇā lepādyās tatra śītalaiḥ | 4, 22 39 1
vidāhaśopharukkaṇḍūvivṛddhiḥ stambhanād bhavet || 4, 22 39 2
pittaraktottare vātarakte lepādayo himāḥ | 4, 22 40 1
uṣṇaiḥ ploṣoṣarugrāgasvedāvadaraṇodbhavaḥ || 4, 22 40 2
madhuyaṣṭyāḥ palaśataṁ kaṣāye pādaśeṣite | 4, 22 41 1
tailāḍhakaṁ samakṣīraṁ pacet kalkaiḥ palonmitaiḥ || 4, 22 41 2
sthirātāmalakīdūrvāpayasyābhīrucandanaiḥ | 4, 22 42 1
lohahaṁsapadīmāṁsīdvimedāmadhuparṇibhiḥ || 4, 22 42 2
kākolīkṣīrakākolīśatapuṣparddhipadmakaiḥ | 4, 22 43 1
jīvakarṣabhajīvantītvakpattranakhavālakaiḥ || 4, 22 43 2
prapauṇḍarīkamañjiṣṭhāśārivaindrīvitunnakaiḥ | 4, 22 44 1
catuṣprayogaṁ vātāsṛkpittadāhajvarārtinut || 4, 22 44 2
balākaṣāyakalkābhyāṁ tailaṁ kṣīrasamaṁ pacet | 4, 22 45 1
sahasraśatapākaṁ tad vātāsṛgvātaroganut || 4, 22 45 2
rasāyanaṁ mukhyatamam indriyāṇāṁ prasādanam | 4, 22 46 1
jīvanaṁ bṛṁhaṇaṁ svaryaṁ śukrāsṛgdoṣanāśanam || 4, 22 46 2
kupite mārgasaṁrodhān medaso vā kaphasya vā | 4, 22 47 1
ativṛddhyānile śastaṁ nādau snehanabṛṁhaṇam || 4, 22 47 2
kṛtvā tatrāḍhyavātoktaṁ vātaśoṇitikaṁ tataḥ | 4, 22 48 1
bheṣajaṁ snehanaṁ kuryād yacca raktaprasādanam || 4, 22 48 2
prāṇādikope yugapad yathoddiṣṭaṁ yathāmayam | 4, 22 49 1
yathāsannaṁ ca bhaiṣajyaṁ vikalpyaṁ syād yathābalam || 4, 22 49 2
nīte nirāmatāṁ sāme svedalaṅghanapācanaiḥ | 4, 22 50 1
rūkṣaiścālepasekādyaiḥ kuryāt kevalavātanut || 4, 22 50 2
śoṣākṣepaṇasaṁkocastambhasvapanakampanam | 4, 22 51 1
hanusraṁso 'rditaṁ khāñjyaṁ pāṅgulyaṁ khuḍavātatā || 4, 22 51 2
saṁdhicyutiḥ pakṣavadho medomajjāsthigā gadāḥ | 4, 22 52 1
ete sthānasya gāmbhīryāt sidhyeyur yatnato navāḥ || 4, 22 52 2
tasmājjayen navān etān balino nirupadravān | 4, 22 53 1
vāyau pittāvṛte śītām uṣṇāṁ ca bahuśaḥ kriyām || 4, 22 53 2
vyatyāsād yojayet sarpir jīvanīyaṁ ca pāyayet | 4, 22 54 1
dhanvamāṁsaṁ yavāḥ śālir virekaḥ kṣīravān mṛduḥ || 4, 22 54 2
sakṣīrā vastayaḥ kṣīraṁ pañcamūlabalāśṛtam | 4, 22 55 1
kāle 'nuvāsanaṁ tailair madhurauṣadhasādhitaiḥ || 4, 22 55 2
yaṣṭīmadhubalātailaghṛtakṣīraiśca secanam | 4, 22 56 1
pañcamūlakaṣāyeṇa vāriṇā śītalena vā || 4, 22 56 2
kaphāvṛte yavānnāni jāṅgalā mṛgapakṣiṇaḥ | 4, 22 57 1
svedās tīkṣṇā nirūhāśca vamanaṁ savirecanam || 4, 22 57 2
purāṇasarpis tailaṁ ca tilasarṣapajaṁ hitam | 4, 22 58 1
saṁsṛṣṭe kaphapittābhyāṁ pittam ādau vinirjayet || 4, 22 58 2
kārayed raktasaṁsṛṣṭe vātaśoṇitikīṁ kriyām | 4, 22 59 1
svedābhyaṅgarasāḥ kṣīraṁ sneho māṁsāvṛte hitam || 4, 22 59 2
pramehamedovātaghnam āḍhyavāte bhiṣagjitam | 4, 22 60 1
mahāsneho 'sthimajjasthe pūrvoktaṁ retasāvṛte || 4, 22 60 2
annāvṛte pācanīyaṁ vamanaṁ dīpanaṁ laghu | 4, 22 61 1
mūtrāvṛte mūtralāni svedāścottaravastayaḥ || 4, 22 61 2
eraṇḍatailaṁ varcaḥsthe vastisnehāśca bhedinaḥ | 4, 22 62 1
kaphapittāviruddhaṁ yad yacca vātānulomanam || 4, 22 62 2
sarvasthānāvṛte 'pyāśu tat kāryaṁ mātariśvani | 4, 22 63 1
anabhiṣyandi ca snigdhaṁ srotasāṁ śuddhikāraṇam || 4, 22 63 2
yāpanā vastayaḥ prāyo madhurāḥ sānuvāsanāḥ | 4, 22 64 1
prasamīkṣya balādhikyaṁ mṛdu kāryaṁ virecanam || 4, 22 64 2
rasāyanānāṁ sarveṣām upayogaḥ praśasyate | 4, 22 65 1
śilāhvasya viśeṣeṇa payasā śuddhagugguloḥ || 4, 22 65 2
leho vā bhārgavas tadvad ekādaśasitāśitaḥ | 4, 22 66 1
apāne tvāvṛte sarvaṁ dīpanaṁ grāhi bheṣajam || 4, 22 66 2
vātānulomanaṁ kāryaṁ mūtrāśayaviśodhanam | 4, 22 67 1
iti saṁkṣepataḥ proktam āvṛtānāṁ cikitsitam || 4, 22 67 2
prāṇādīnāṁ bhiṣak kuryād vitarkya svayam eva tat | 4, 22 68 1
udānaṁ yojayed ūrdhvam apānaṁ cānulomayet || 4, 22 68 2
samānaṁ śamayed vidvāṁs tridhā vyānaṁ tu yojayet | 4, 22 69 1
prāṇo rakṣyaścaturbhyo 'pi tatsthitau dehasaṁsthitiḥ || 4, 22 69 2
svaṁ svaṁ sthānaṁ nayed evaṁ vṛtān vātān vimārgagān | 4, 22 70 1
sarvaṁ cāvaraṇam pittaraktasaṁsargavarjitam || 4, 22 70 2
rasāyanavidhānena laśuno hanti śīlitaḥ | 4, 22 71 1
pittāvṛte pittaharaṁ marutaścānulomanam || 4, 22 71 2
raktāvṛte 'pi tadvacca khuḍoktaṁ yacca bheṣajam | 4, 22 72 1
raktapittānilaharaṁ vividhaṁ ca rasāyanam || 4, 22 72 2
yathānidānaṁ nirdiṣṭam iti samyak cikitsitam | 4, 22 73 1
āyurvedaphalaṁ sthānam etat sadyo 'rtināśanāt || 4, 22 73 2
cikitsitaṁ hitaṁ pathyaṁ prāyaścittaṁ bhiṣagjitam | 4, 22 74 1
bheṣajaṁ śamanaṁ śastaṁ paryāyaiḥ smṛtam auṣadham || 4, 22 74 2
athāto vamanakalpaṁ vyākhyāsyāmaḥ | 5, 1 1 1
iti ha smāhurātreyādayo maharṣayaḥ | 5, 1 1 2
vamane madanaṁ śreṣṭhaṁ trivṛnmūlaṁ virecane | 5, 1 1 3
nityam anyasya tu vyādhiviśeṣeṇa viśiṣṭatā || 5, 1 1 4
phalāni nātipāṇḍūni na cātiharitānyapi | 5, 1 2 1
ādāyāhni praśastarkṣe madhye grīṣmavasantayoḥ || 5, 1 2 2
pramṛjya kuśamuttolyāṁ kṣiptvā baddhvā pralepayet | 5, 1 3 1
gomayenānu muttolīṁ dhānyamadhye nidhāpayet || 5, 1 3 2
mṛdubhūtāni madhviṣṭagandhāni kuśaveṣṭanāt | 5, 1 4 1
niṣkṛṣṭāni gate 'ṣṭāhe śoṣayet tānyathātape || 5, 1 4 2
teṣāṁ tataḥ suśuṣkāṇām uddhṛtya phalapippalīḥ | 5, 1 5 1
dadhimadhvājyapalalair mṛditvā śoṣayet punaḥ || 5, 1 5 2
tataḥ suguptaṁ saṁsthāpya kāryakāle prayojayet | 5, 1 6 1
athādāya tato mātrāṁ jarjarīkṛtya vāsayet || 5, 1 6 2
śarvarīṁ madhuyaṣṭyā vā kovidārasya vā jale | 5, 1 7 1
karbudārasya bimbyā vā nīpasya vidulasya vā || 5, 1 7 2
śaṇapuṣpyāḥ sadāpuṣpyāḥ pratyakpuṣpyudake 'thavā | 5, 1 8 1
tataḥ pibet kaṣāyaṁ taṁ prātar mṛditagālitam || 5, 1 8 2
sūtroditena vidhinā sādhu tena tathā vamet | 5, 1 9 1
śleṣmajvarapratiśyāyagulmāntarvidradhīṣu ca || 5, 1 9 2
pracchardayed viśeṣeṇa yāvat pittasya darśanam | 5, 1 10 1
phalapippalīcūrṇaṁ vā kvāthena svena bhāvitam || 5, 1 10 2
tribhāgatriphalācūrṇaṁ kovidārādivāriṇā | 5, 1 11 1
pibejjvarāruciṣṭhevagranthyapacyarbudodarī || 5, 1 11 2
pitte kaphasthānagate jīmūtādijalena tat | 5, 1 12 1
hṛddāhe 'dho'srapitte ca kṣīraṁ tatpippalīśṛtam || 5, 1 12 2
kṣaireyīṁ vā kaphacchardiprasekatamakeṣu tu | 5, 1 13 1
dadhyuttaraṁ vā dadhi vā tacchṛtakṣīrasaṁbhavam || 5, 1 13 2
phalādikvāthakalkābhyāṁ siddhaṁ tatsiddhadugdhajam | 5, 1 14 1
sarpiḥ kaphābhibhūte 'gnau śuṣyaddehe ca vāmanam || 5, 1 14 2
svarasaṁ phalamajjño vā bhallātakavidhiśṛtam | 5, 1 15 1
ā darvīlepanāt siddhaṁ līḍhvā pracchardayet sukham || 5, 1 15 2
taṁ lehaṁ bhakṣyabhojyeṣu tatkaṣāyāṁśca yojayet | 5, 1 16 1
vatsakādipratīvāpaḥ kaṣāyaḥ phalamajjajaḥ || 5, 1 16 2
nimbārkānyatarakvāthasamāyukto niyacchati | 5, 1 17 1
baddhamūlān api vyādhīn sarvān saṁtarpaṇodbhavān || 5, 1 17 2
rāṭhapuṣpaphalaślakṣṇacūrṇair mālyaṁ surūkṣitam | 5, 1 18 1
vamenmaṇḍarasādīnāṁ tṛpto jighran sukhaṁ sukhī || 5, 1 18 2
evam eva phalābhāve kalpyaṁ puṣpaṁ śalāṭu vā | 5, 1 19 1
jīmūtādyāśca phalavajjīmūtaṁ tu viśeṣataḥ || 5, 1 19 2
prayoktavyaṁ jvaraśvāsakāsahidhmādirogiṇām | 5, 1 20 1
payaḥ puṣpe 'sya nirvṛtte phale peyā payaskṛtā || 5, 1 20 2
romaśe kṣīrasaṁtānaṁ dadhyuttaram aromaśe | 5, 1 21 1
śṛte payasi dadhyamlaṁ jātaṁ haritapāṇḍuke || 5, 1 21 2
āsutya vāruṇīmaṇḍaṁ pibenmṛditagālitam | 5, 1 22 1
kaphād arocake kāse pāṇḍutve rājayakṣmaṇi || 5, 1 22 2
iyaṁ ca kalpanā kāryā tumbīkośātakīṣvapi | 5, 1 23 1
paryāgatānāṁ śuṣkāṇāṁ phalānāṁ veṇijanmanām || 5, 1 23 2
cūrṇasya payasā śuktiṁ vātapittārditaḥ pibet | 5, 1 24 1
dve vā trīṇyapi vāpothya kvāthe tiktottamasya vā || 5, 1 24 2
āragvadhādinavakād āsutyānyatamasya vā | 5, 1 25 1
vimṛdya pūtaṁ taṁ kvāthaṁ pittaśleṣmajvarī pibet || 5, 1 25 2
jīmūtakalkaṁ cūrṇaṁ vā pibecchītena vāriṇā | 5, 1 26 1
jvare paitte kavoṣṇena kaphavātāt kaphād api || 5, 1 26 2
kāsaśvāsaviṣacchardijvarārte kaphakarśite | 5, 1 27 1
ikṣvākur vamane śastaḥ pratāmyati ca mānave || 5, 1 27 2
phalapuṣpavihīnasya pravālaistasya sādhitam | 5, 1 28 1
pittaśleṣmajvare kṣīraṁ pittodrikte prayojayet || 5, 1 28 2
hṛtamadhye phale jīrṇe sthitaṁ kṣīraṁ yadā dadhi | 5, 1 29 1
syāt tadā kaphaje kāse śvāse vamyaṁ ca pāyayet || 5, 1 29 2
mastunā vā phalānmadhyaṁ pāṇḍukuṣṭhaviṣārditaḥ | 5, 1 30 1
tena takraṁ vipakvaṁ vā pibet samadhusaindhavam || 5, 1 30 2
bhāvayitvājadugdhena bījaṁ tenaiva vā pibet | 5, 1 31 1
viṣagulmodaragranthigaṇḍeṣu ślīpadeṣu ca || 5, 1 31 2
saktubhir vā pibenmanthaṁ tumbīsvarasabhāvitaiḥ | 5, 1 32 1
kaphodbhave jvare kāse galarogeṣvarocake || 5, 1 32 2
gulme jvare prasakte ca kalkaṁ māṁsarasaiḥ pibet | 5, 1 33 1
naraḥ sādhu vamatyevaṁ na ca daurbalyam aśnute || 5, 1 33 2
tumbyāḥ phalarasaiḥ śuṣkaiḥ sapuṣpair avacūrṇitam | 5, 1 34 1
chardayenmālyam āghrāya gandhasaṁpatsukhocitaḥ || 5, 1 34 2
kāsagulmodaragare vāte śleṣmāśayasthite | 5, 1 35 1
kaphe ca kaṇṭhavaktrasthe kaphasaṁcayajeṣu ca || 5, 1 35 2
dhāmārgavo gadeṣviṣṭaḥ sthireṣu ca mahatsu ca | 5, 1 36 1
jīvakarṣabhakau vīrā kapikacchūḥ śatāvarī || 5, 1 36 2
kākolī śrāvaṇī medā mahāmedā madhūlikā | 5, 1 37 1
tadrajobhiḥ pṛthag lehā dhāmārgavarajo'nvitāḥ || 5, 1 37 2
kāse hṛdayadāhe ca śastā madhusitādrutāḥ | 5, 1 38 1
te sukhāmbho'nupānāḥ syuḥ pittoṣmasahite kaphe || 5, 1 38 2
dhānyatumburuyūṣeṇa kalkastasya viṣāpahaḥ | 5, 1 39 1
bimbyāḥ punarnavāyā vā kāsamardasya vā rase || 5, 1 39 2
ekaṁ dhāmārgavaṁ dve vā mānase mṛditaṁ pibet | 5, 1 40 1
tacchṛtakṣīrajaṁ sarpiḥ sādhitaṁ vā phalādibhiḥ || 5, 1 40 2
kṣveḍo 'tikaṭutīkṣṇoṣṇaḥ pragāḍheṣu praśasyate | 5, 1 41 1
kuṣṭhapāṇḍvāmayaplīhaśophagulmagarādiṣu || 5, 1 41 2
pṛthak phalādiṣaṭkasya kvāthe māṁsam anūpajam | 5, 1 42 1
kośātakyā samaṁ siddhaṁ tadrasaṁ lavaṇaṁ pibet || 5, 1 42 2
phalādipippalītulyaṁ siddhaṁ kṣveḍarase 'thavā | 5, 1 43 1
kṣveḍakvāthaṁ pibet siddhaṁ miśram ikṣurasena vā || 5, 1 43 2
kauṭajaṁ sukumāreṣu pittaraktakaphodaye | 5, 1 44 1
jvare visarpe hṛdroge khuḍe kuṣṭhe ca pūjitam || 5, 1 44 2
sarṣapāṇāṁ madhūkānāṁ toyena lavaṇasya vā | 5, 1 45 1
pāyayet kauṭajaṁ bījaṁ yuktaṁ kṛśarayāthavā || 5, 1 45 2
saptāhaṁ vārkadugdhāktaṁ taccūrṇaṁ pāyayet pṛthak | 5, 1 46 1
phalajīmūtakekṣvākujīvantījīvakodakaiḥ || 5, 1 46 2
vamanauṣadhamukhyānām iti kalpadig īritā | 5, 1 47 1
bījenānena matimān anyānyapi ca kalpayet || 5, 1 47 2
athāto virecanakalpaṁ vyākhyāsyāmaḥ | 5, 2 1 1
iti ha smāhurātreyādayo maharṣayaḥ | 5, 2 1 2
kaṣāyamadhurā rūkṣā vipāke kaṭukā trivṛt | 5, 2 1 3
kaphapittapraśamanī raukṣyāccānilakopanī || 5, 2 1 4
sedānīm auṣadhair yuktā vātapittakaphāpahaiḥ | 5, 2 2 1
kalpavaiśeṣyam āsādya jāyate sarvarogajit || 5, 2 2 2
dvidhā khyātaṁ ca tanmūlaṁ śyāmaṁ śyāmāruṇaṁ trivṛt | 5, 2 3 1
trivṛdākhyaṁ varataraṁ nirapāyaṁ sukhaṁ tayoḥ || 5, 2 3 2
sukumāre śiśau vṛddhe mṛdukoṣṭhe ca taddhitam | 5, 2 4 1
mūrchāsammohahṛtkaṇṭhakaṣaṇakṣaṇanapradam || 5, 2 4 2
śyāmaṁ tīkṣṇāśukāritvād atastad api śasyate | 5, 2 5 1
krūre koṣṭhe bahau doṣe kleśakṣamiṇi cāture || 5, 2 5 2
gambhīrānugataṁ ślakṣṇam atiryagvisṛtaṁ ca yat | 5, 2 6 1
gṛhītvā visṛjet kāṣṭhaṁ tvacaṁ śuṣkāṁ nidhāpayet || 5, 2 6 2
atha kāle tataścūrṇaṁ kiṁcin nāgarasaindhavam | 5, 2 7 1
vātāmaye pibed amlaiḥ paitte sājyasitāmadhu || 5, 2 7 2
kṣīradrākṣekṣukāśmaryasvāduskandhavarārasaiḥ | 5, 2 8 1
kaphāmaye pīlurasamūtramadyāmlakāñjikaiḥ || 5, 2 8 2
pañcakolādicūrṇaiśca yuktyā yuktaṁ kaphāpahaiḥ | 5, 2 9 1
trivṛtkalkakaṣāyābhyāṁ sādhitaḥ sasito himaḥ || 5, 2 9 2
madhutrijātasaṁyukto leho hṛdyaṁ virecanam | 5, 2 10 1
ajagandhā tavakṣīrī vidārī śarkarā trivṛt || 5, 2 10 2
cūrṇitaṁ madhusarpirbhyāṁ līḍhvā sādhu viricyate | 5, 2 11 1
saṁnipātajvarastambhapipāsādāhapīḍitaḥ || 5, 2 11 2
limped antastrivṛtayā dvidhā kṛtvekṣugaṇḍikām | 5, 2 12 1
ekīkṛtya ca tat svinnaṁ puṭapākena bhakṣayet || 5, 2 12 2
bhṛṅgailābhyāṁ samā nīlī taistrivṛttaiśca śarkarā | 5, 2 13 1
cūrṇaṁ phalarasakṣaudrasaktubhistarpaṇaṁ pibet || 5, 2 13 2
vātapittakaphottheṣu rogeṣvalpānaleṣu ca | 5, 2 14 1
nareṣu sukumāreṣu nirapāyaṁ virecanam || 5, 2 14 2
viḍaṅgataṇḍulavarāyāvaśūkakaṇāstrivṛt | 5, 2 15 1
sarvato 'rdhena tallīḍhaṁ madhvājyena guḍena vā || 5, 2 15 2
gulmaṁ plīhodaraṁ kāsaṁ halīmakam arocakam | 5, 2 16 1
kaphavātakṛtāṁścānyān parimārṣṭi gadān bahūn || 5, 2 16 2
viḍaṅgapippalīmūlatriphalādhānyacitrakān | 5, 2 17 1
marīcendrayavājājīpippalīhastipippalīḥ || 5, 2 17 2
dīpyakaṁ pañcalavaṇaṁ cūrṇitaṁ kārṣikaṁ pṛthak | 5, 2 18 1
tilatailatrivṛccūrṇabhāgau cāṣṭapalonmitau || 5, 2 18 2
dhātrīphalarasaprasthāṁstrīn guḍārdhatulānvitān | 5, 2 19 1
paktvā mṛdvagninā khādet tato mātrām ayantraṇaḥ || 5, 2 19 2
kuṣṭhārśaḥkāmalāgulmamehodarabhagandarān | 5, 2 20 1
grahaṇīpāṇḍurogāṁśca hanti puṁsavanaśca saḥ || 5, 2 20 2
guḍaḥ kalyāṇako nāma sarveṣv ṛtuṣu yaugikaḥ | 5, 2 21 1
vyoṣatrijātakāmbhodakṛmighnāmalakaistrivṛt || 5, 2 21 2
sarvaiḥ samā samasitā kṣaudreṇa guṭikāḥ kṛtāḥ | 5, 2 22 1
mūtrakṛcchrajvaracchardikāsaśoṣabhramakṣaye || 5, 2 22 2
tāpe pāṇḍvāmaye 'lpe 'gnau śastāḥ sarvaviṣeṣu ca | 5, 2 23 1
avipattir ayaṁ yogaḥ praśastaḥ pittarogiṇām || 5, 2 23 2
trivṛtā kauṭajaṁ bījaṁ pippalī viśvabheṣajam | 5, 2 24 1
kṣaudradrākṣārasopetaṁ varṣākāle virecanam || 5, 2 24 2
trivṛddurālabhāmustaśarkarodīcyacandanam | 5, 2 25 1
drākṣāmbunā sayaṣṭyāhvasātalaṁ jaladātyaye || 5, 2 25 2
trivṛtāṁ citrakaṁ pāṭhām ajājīṁ saralaṁ vacām | 5, 2 26 1
svarṇakṣīrīṁ ca hemante cūrṇam uṣṇāmbunā pibet || 5, 2 26 2
trivṛtā śarkarātulyā grīṣmakāle virecanam | 5, 2 27 1
trivṛttrāyantihapuṣāsātalākaṭurohiṇīḥ || 5, 2 27 2
svarṇakṣīrīṁ ca saṁcūrṇya gomūtre bhāvayet tryaham | 5, 2 28 1
eṣa sarvartuko yogaḥ snigdhānāṁ maladoṣahṛt || 5, 2 28 2
śyāmātrivṛddurālabhāhastipippalīvatsakam | 5, 2 29 1
nīlinīkaṭukāmustāśreṣṭhāyuktaṁ sucūrṇitam || 5, 2 29 2
rasājyoṣṇāmbubhiḥ śastaṁ rūkṣāṇām api sarvadā | 5, 2 30 1
jvarahṛdrogavātāsṛgudāvartādirogiṣu || 5, 2 30 2
rājavṛkṣo 'dhikaṁ pathyo mṛdur madhuraśītalaḥ | 5, 2 31 1
bāle vṛddhe kṣate kṣīṇe sukumāre ca mānave || 5, 2 31 2
yojyo mṛdvanapāyitvād viśeṣāccaturaṅgulaḥ | 5, 2 32 1
phalakāle pariṇataṁ phalaṁ tasya samāharet || 5, 2 32 2
teṣāṁ guṇavatāṁ bhāraṁ sikatāsu vinikṣipet | 5, 2 33 1
saptarātrāt samuddhṛtya śoṣayed ātape tataḥ || 5, 2 33 2
tato majjānam uddhṛtya śucau pātre nidhāpayet | 5, 2 34 1
drākṣārasena taṁ dadyād dāhodāvartapīḍite || 5, 2 34 2
caturvarṣe sukhaṁ bāle yāvad dvādaśavārṣike | 5, 2 35 1
caturaṅgulamajjño vā kaṣāyaṁ pāyayeddhimam || 5, 2 35 2
dadhimaṇḍasurāmaṇḍadhātrīphalarasaiḥ pṛthak | 5, 2 36 1
sauvīrakeṇa vā yuktaṁ kalkena traivṛtena vā || 5, 2 36 2
dantīkaṣāye tanmajjño guḍaṁ jīrṇaṁ ca nikṣipet | 5, 2 37 1
tam ariṣṭaṁ sthitaṁ māsaṁ pāyayet pakṣam eva vā || 5, 2 37 2
tvacaṁ tilvakamūlasya tyaktvābhyantaravalkalam | 5, 2 38 1
viśoṣya cūrṇayitvā ca dvau bhāgau gālayet tataḥ || 5, 2 38 2
lodhrasyaiva kaṣāyeṇa tṛtīyaṁ tena bhāvayet | 5, 2 39 1
kaṣāye daśamūlasya taṁ bhāgaṁ bhāvitaṁ punaḥ || 5, 2 39 2
śuṣkaṁ cūrṇaṁ punaḥ kṛtvā tataḥ pāṇitalaṁ pibet | 5, 2 40 1
mastumūtrasurāmaṇḍakoladhātrīphalāmbubhiḥ || 5, 2 40 2
tilvakasya kaṣāyeṇa kalkena ca saśarkaraḥ | 5, 2 41 1
saghṛtaḥ sādhito lehaḥ sa ca śreṣṭhaṁ virecanam || 5, 2 41 2
sudhā bhinatti doṣāṇāṁ mahāntam api saṁcayam | 5, 2 42 1
āśveva kaṣṭavibhraṁśānnaiva tāṁ kalpayed ataḥ || 5, 2 42 2
mṛdau koṣṭhe 'bale bāle sthavire dīrgharogiṇi | 5, 2 43 1
kalpyā gulmodaragaratvagrogamadhumehiṣu || 5, 2 43 2
pāṇḍau dūṣīviṣe śophe doṣavibhrāntacetasi | 5, 2 44 1
sā śreṣṭhā kaṇṭakaistīkṣṇair bahubhiśca samācitā || 5, 2 44 2
dvivarṣāṁ vā trivarṣāṁ vā śiśirānte viśeṣataḥ | 5, 2 45 1
tāṁ pāṭayitvā śastreṇa kṣīram uddhārayet tataḥ || 5, 2 45 2
bilvādīnāṁ bṛhatyor vā kvāthena samam ekaśaḥ | 5, 2 46 1
miśrayitvā sudhākṣīraṁ tato 'ṅgāreṣu śoṣayet || 5, 2 46 2
pibet kṛtvā tu guṭikāṁ mastumūtrasurādibhiḥ | 5, 2 47 1
trivṛtādīnnava varāṁ svarṇakṣīrīṁ sasātalām || 5, 2 47 2
saptāhaṁ snukpayaḥpītān rasenājyena vā pibet | 5, 2 48 1
tadvad vyoṣottamākumbhanikumbhāgnīn guḍāmbunā || 5, 2 48 2
nātiśuṣkaṁ phalaṁ grāhyaṁ śaṅkhinyā nistuṣīkṛtam | 5, 2 49 1
saptalāyāstathā mūlaṁ te tu tīkṣṇavikāṣiṇī || 5, 2 49 2
śleṣmāmayodaragaraśvayathvādiṣu kalpayet | 5, 2 50 1
akṣamātraṁ tayoḥ piṇḍaṁ madirālavaṇānvitam || 5, 2 50 2
hṛdroge vātakaphaje tadvad gulme 'pi yojayet | 5, 2 51 1
dantidantasthiraṁ sthūlaṁ mūlaṁ dantīdravantijam || 5, 2 51 2
ātāmraśyāvatīkṣṇoṣṇam āśukāri vikāśi ca | 5, 2 52 1
guru prakopi vātasya pittaśleṣmavilāyanam || 5, 2 52 2
tat kṣaudrapippalīliptaṁ svedyaṁ mṛddarbhaveṣṭitam | 5, 2 53 1
śoṣyaṁ mandātape 'gnyarkau hato hyasya vikāśitām || 5, 2 53 2
tat pibenmastumadirātakrapīlurasāsavaiḥ | 5, 2 54 1
abhiṣyaṇṇatanur gulmī pramehī jaṭharī garī || 5, 2 54 2
gomṛgājarasaiḥ pāṇḍuḥ kṛmikoṣṭhī bhagaṁdarī | 5, 2 55 1
siddhaṁ tat kvāthakalkābhyāṁ daśamūlarasena ca || 5, 2 55 2
visarpavidradhyalajīkakṣādāhān jayed ghṛtam | 5, 2 56 1
tailaṁ tu gulmamehārśovibandhakaphamārutān || 5, 2 56 2
mahāsnehaḥ śakṛcchukravātasaṅgānilavyathāḥ | 5, 2 57 1
virecane mukhyatamā navaite trivṛtādayaḥ || 5, 2 57 2
harītakīm api trivṛdvidhānenopakalpayet | 5, 2 58 1
guḍasyāṣṭapale pathyā viṁśatiḥ syāt palaṁ palam || 5, 2 58 2
dantīcitrakayoḥ karṣau pippalītrivṛtor daśa | 5, 2 59 1
prakalpya modakān ekaṁ daśame daśame 'hani || 5, 2 59 2
uṣṇāmbho 'nupibet khādet tān sarvān vidhināmunā | 5, 2 60 1
ete niṣparihārāḥ syuḥ sarvavyādhinibarhaṇāḥ || 5, 2 60 2
viśeṣād grahaṇīpāṇḍukaṇḍūkoṭhārśasāṁ hitāḥ | 5, 2 61 1
alpasyāpi mahārthatvaṁ prabhūtasyālpakarmatām || 5, 2 61 2
kuryāt saṁśleṣaviśleṣakālasaṁskārayuktibhiḥ || 5, 2 62 1
tvakkesarāmrātakadāḍimailāsitopalāmākṣikamātuluṅgaiḥ | 5, 2 63 1
madyena taistaiśca mano'nukūlair yuktāni deyāni virecanāni || 5, 2 63 2
athāto vamanavirecanavyāpatsiddhiṁ vyākhyāsyāmaḥ | 5, 3 1 1
iti ha smāhurātreyādayo maharṣayaḥ | 5, 3 1 2
vamanaṁ mṛdukoṣṭhena kṣudvatālpakaphena vā | 5, 3 1 3
atitīkṣṇahimastokam ajīrṇe durbalena vā || 5, 3 1 4
pītaṁ prayātyadhastasminn iṣṭahānir malodayaḥ | 5, 3 2 1
vāmayet taṁ punaḥ snigdhaṁ smaran pūrvam atikramam || 5, 3 2 2
ajīrṇinaḥ śleṣmavato vrajatyūrdhvaṁ virecanam | 5, 3 3 1
atitīkṣṇoṣṇalavaṇam ahṛdyam atibhūri vā || 5, 3 3 2
tatra pūrvoditā vyāpat siddhiśca na tathāpi cet | 5, 3 4 1
āśaye tiṣṭhati tatastṛtīyaṁ nāvacārayet || 5, 3 4 2
anyatra sātmyāddhṛdyād vā bheṣajānnirapāyataḥ | 5, 3 5 1
asnigdhasvinnadehasya purāṇaṁ rūkṣam auṣadham || 5, 3 5 2
doṣān utkleśya nirhartum aśaktaṁ janayed gadān | 5, 3 6 1
vibhraṁśaṁ śvayathuṁ hidhmāṁ tamaso darśanaṁ tṛṣam || 5, 3 6 2
piṇḍikodveṣṭanaṁ kaṇḍūm ūrvoḥ sādaṁ vivarṇatām | 5, 3 7 1
snigdhasvinnasya vātyalpaṁ dīptāgner jīrṇam auṣadham || 5, 3 7 2
śītair vā stabdham āme vā samutkleśyāharanmalān | 5, 3 8 1
tān eva janayed rogān ayogaḥ sarva eva saḥ || 5, 3 8 2
taṁ tailalavaṇābhyaktaṁ svinnaṁ prastarasaṁkaraiḥ | 5, 3 9 1
nirūḍhaḥ jāṅgalarasair bhojayitvānuvāsayet || 5, 3 9 2
phalamāgadhikādārusiddhatailena mātrayā | 5, 3 10 1
snigdhaṁ vātaharaiḥ snehaiḥ punastīkṣṇena śodhayet || 5, 3 10 2
bahudoṣasya rūkṣasya mandāgner alpam auṣadham | 5, 3 11 1
sodāvartasya cotkleśya doṣānmārgānnirudhya taiḥ || 5, 3 11 2
bhṛśam ādhmāpayennābhiṁ pṛṣṭhapārśvaśirorujam | 5, 3 12 1
śvāsaṁ viṇmūtravātānāṁ saṅgaṁ kuryācca dāruṇam || 5, 3 12 2
abhyaṅgasvedavartyādi sanirūhānuvāsanam | 5, 3 13 1
udāvartaharam sarvaṁ karmādhmātasya śasyate || 5, 3 13 2
pañcamūlayavakṣāravacābhūtikasaindhavaiḥ | 5, 3 14 1
yavāgūḥ sukṛtā śūlavibandhānāhanāśanī || 5, 3 14 2
pippalīdāḍimakṣārahiṅguśuṇṭhyamlavetasān | 5, 3 15 1
sasaindhavān pibenmadyaiḥ sarpiṣoṣṇodakena vā || 5, 3 15 2
pravāhikāparisrāvavedanāparikartane | 5, 3 16 1
pītauṣadhasya vegānāṁ nigrahānmārutādayaḥ || 5, 3 16 2
kupitā hṛdayaṁ gatvā ghoraṁ kurvanti hṛdgraham | 5, 3 17 1
hidhmāpārśvarujākāsadainyalālākṣivibhramaiḥ || 5, 3 17 2
jihvāṁ khādati niḥsaṁjño dantān kaṭakaṭāyayan | 5, 3 18 1
na gacched vibhramaṁ tatra vāmayed āśu taṁ bhiṣak || 5, 3 18 2
madhuraiḥ pittamūrchārtaṁ kaṭubhiḥ kaphamūrchitam | 5, 3 19 1
pācanīyaistataścāsya doṣaśeṣaṁ vipācayet || 5, 3 19 2
kāyāgniṁ ca balaṁ cāsya krameṇābhipravardhayet | 5, 3 20 1
pavanenātivamato hṛdayaṁ yasya pīḍyate || 5, 3 20 2
tasmai snigdhāmlalavaṇān dadyāt pittakaphe 'nyathā | 5, 3 21 1
pītauṣadhasya vegānāṁ nigraheṇa kaphena vā || 5, 3 21 2
ruddho 'ti vā viśuddhasya gṛhṇātyaṅgāni mārutaḥ | 5, 3 22 1
stambhavepathunistodasādodveṣṭārtibhedanaiḥ || 5, 3 22 2
tatra vātaharaṁ sarvaṁ snehasvedādi śasyate | 5, 3 23 1
bahutīkṣṇaṁ kṣudhārtasya mṛdukoṣṭhasya bheṣajam || 5, 3 23 2
hṛtvāśu viṭpittakaphān dhātūn āsrāvayed dravān | 5, 3 24 1
tatrātiyoge madhuraiḥ śeṣam auṣadham ullikhet || 5, 3 24 2
yojyo 'tivamane reko vireke vamanaṁ mṛdu | 5, 3 25 1
pariṣekāvagāhādyaiḥ suśītaiḥ stambhayecca tam || 5, 3 25 2
añjanaṁ candanośīram ajāsṛkśarkarodakam | 5, 3 26 1
lājacūrṇaiḥ pibenmantham atiyogaharaṁ param || 5, 3 26 2
vamanasyātiyoge tu śītāmbupariṣecitaḥ | 5, 3 27 1
pibet phalarasair manthaṁ saghṛtakṣaudraśarkaram || 5, 3 27 2
sodgārāyāṁ bhṛśaṁ chardyāṁ mūrvāyā dhānyamustayoḥ | 5, 3 28 1
samadhūkāñjanaṁ cūrṇaṁ lehayenmadhusaṁyutam || 5, 3 28 2
vamato 'ntaḥ praviṣṭāyāṁ jihvāyāṁ kavaḍagrahāḥ | 5, 3 29 1
snigdhāmlalavaṇā hṛdyā yūṣamāṁsarasā hitāḥ || 5, 3 29 2
phalānyamlāni khādeyustasya cānye 'grato narāḥ | 5, 3 30 1
niḥsṛtāṁ tu tiladrākṣākalkaliptāṁ praveśayet || 5, 3 30 2
vāggrahānilarogeṣu ghṛtamāṁsopasādhitām | 5, 3 31 1
yavāgūṁ tanukāṁ dadyāt snehasvedau ca kālavit || 5, 3 31 2
atiyogācca bhaiṣajyaṁ jīvaṁ harati śoṇitam | 5, 3 32 1
tajjīvādānam ityuktam ādatte jīvitaṁ yataḥ || 5, 3 32 2
śune kākāya vā dadyāt tenānnam asṛjā saha | 5, 3 33 1
bhukte 'bhukte vadejjīvaṁ pittaṁ vā bheṣajeritam || 5, 3 33 2
śuklaṁ vā bhāvitaṁ vastram āvānaṁ koṣṇavāriṇā | 5, 3 34 1
prakṣālitaṁ vivarṇaṁ syāt pitte śuddhaṁ tu śoṇite || 5, 3 34 2
tṛṣṇāmūrchāmadārtasya kuryād ā maraṇāt kriyām | 5, 3 35 1
raktapittātisāraghnīṁ tasyāśu prāṇarakṣaṇīm || 5, 3 35 2
mṛgagomahiṣājānāṁ sadyaskaṁ jīvatām asṛk | 5, 3 36 1
pibejjīvābhisaṁdhānaṁ jīvaṁ taddhyāśu gacchati || 5, 3 36 2
tad eva darbhamṛditaṁ raktaṁ vastau niṣecayet | 5, 3 37 1
śyāmākāśmaryamadhukadūrvośīraiḥ śṛtaṁ payaḥ || 5, 3 37 2
ghṛtamaṇḍāñjanayutaṁ vastiṁ vā yojayeddhimam | 5, 3 38 1
picchāvastiṁ suśītaṁ vā ghṛtamaṇḍānuvāsanam || 5, 3 38 2
gudaṁ bhraṣṭaṁ kaṣāyaiśca stambhayitvā praveśayet | 5, 3 39 1
visaṁjñaṁ śrāvayet sāmaveṇugītādinisvanam || 5, 3 39 2
athāto bastivikalpaṁ vyākhyāsyāmaḥ | 5, 4 1 1
iti ha smāhurātreyādayo maharṣayaḥ | 5, 4 1 2
balāṁ guḍūcīṁ triphalāṁ sarāsnāṁ dvipañcamūlaṁ ca palonmitāni | 5, 4 1 3
aṣṭau phalānyardhatulāṁ ca māṁsācchāgāt paced apsu caturthaśeṣam || 5, 4 1 4
pūto yavānīphalabilvakuṣṭhavacāśatāhvāghanapippalīnām | 5, 4 2 1
kalkair guḍakṣaudraghṛtaiḥ satailair yuktaḥ sukhoṣṇo lavaṇānvitaśca || 5, 4 2 2
vastiḥ paraṁ sarvagadapramāthī svasthe hito jīvanabṛṁhaṇaśca | 5, 4 3 1
vastau ca yasmin paṭhito na kalkaḥ sarvatra dadyād amum eva tatra || 5, 4 3 2
dvipañcamūlasya raso 'mlayuktaḥ sachāgamāṁsasya sapūrvapeṣyaḥ | 5, 4 4 1
trisnehayuktaḥ pravaro nirūhaḥ sarvānilavyādhiharaḥ pradiṣṭaḥ || 5, 4 4 2
balāpaṭolīlaghupañcamūlatrāyantikairaṇḍayavāt susiddhāt | 5, 4 5 1
prastho rasācchāgarasārdhayuktaḥ sādhyaḥ punaḥ prasthasamaḥ sa yāvat || 5, 4 5 2
priyaṅgukṛṣṇāghanakalkayuktaḥ satailasarpirmadhusaindhavaśca | 5, 4 6 1
syād dīpano māṁsabalapradaśca cakṣurbalaṁ copadadhāti sadyaḥ || 5, 4 6 2
eraṇḍamūlāt tripalaṁ palāśāt tathā palāṁśaṁ laghupañcamūlam | 5, 4 7 1
rāsnābalāchinnaruhāśvagandhāpunarnavāragvadhadevadāru || 5, 4 7 2
phalāni cāṣṭau salilāḍhakābhyāṁ vipācayed aṣṭamaśeṣite 'smin | 5, 4 8 1
vacāśatāhvāhapuṣāpriyaṅguyaṣṭīkaṇāvatsakabījamustam || 5, 4 8 2
dadyāt supiṣṭaṁ sahatārkṣyaśailam akṣapramāṇaṁ lavaṇāṁśayuktam | 5, 4 9 1
samākṣikastailayutaḥ samūtro vastir jayel lekhanadīpano 'sau || 5, 4 9 2
jaṅghorupādatrikapṛṣṭhakoṣṭhahṛdguhyaśūlaṁ gurutāṁ vibandham | 5, 4 10 1
gulmāśmavardhmagrahaṇīgudotthāṁstāṁstāṁśca rogān kaphavātajātān || 5, 4 10 2
yaṣṭyāhvalodhrābhayacandanaiśca śṛtaṁ payo 'gryaṁ kamalotpalaiśca | 5, 4 11 1
saśarkarākṣaudraghṛtaṁ suśītaṁ pittāmayān hanti sajīvanīyam || 5, 4 11 2
rāsnāṁ vṛṣaṁ lohitikām anantāṁ balāṁ kanīyastṛṇapañcamūlyau | 5, 4 12 1
gopāṅganācandanapadmakarddhiyaṣṭyāhvalodhrāṇi palārdhakāni || 5, 4 12 2
niṣkvāthya toyena rasena tena śṛtaṁ payo 'rdhāḍhakam ambuhīnam | 5, 4 13 1
jīvantimedarddhivarīvidārīvīrādvikākolikaserukābhiḥ || 5, 4 13 2
sitopalājīvakapadmareṇuprapauṇḍarīkotpalapuṇḍarīkaiḥ | 5, 4 14 1
lodhrātmaguptāmadhuyaṣṭikābhir nāgāhvamuñjātakacandanaiśca || 5, 4 14 2
piṣṭair ghṛtakṣaudrayutair nirūhaṁ sasaindhavaṁ śītalam eva dadyāt | 5, 4 15 1
pratyāgate dhanvarasena śālīn kṣīreṇa vādyāt pariṣiktagātraḥ || 5, 4 15 2
dāhātisārapradarāsrapittahṛtpāṇḍurogān viṣamajvaraṁ ca | 5, 4 16 1
sagulmamūtragrahakāmalādīn sarvāmayān pittakṛtānnihanti || 5, 4 16 2
kośātakāragvadhadevadārumūrvāśvadaṁṣṭrākuṭajārkapāṭhāḥ | 5, 4 17 1
paktvā kulatthān bṛhatīṁ ca toye rasasya tasya prasṛtā daśa syuḥ || 5, 4 17 2
tān sarṣapailāmadanaiḥ sakuṣṭhair akṣapramāṇaiḥ prasṛtaiśca yuktān | 5, 4 18 1
kṣaudrasya tailasya phalāhvayasya kṣārasya tailasya ca sārṣapasya || 5, 4 18 2
dadyānnirūhaṁ kapharogitāya mandāgnaye cāśanavidviṣe ca | 5, 4 19 1
vakṣye mṛdūn snehakṛto nirūhān sukhocitānāṁ prasṛtaiḥ pṛthak tu || 5, 4 19 2
athemān sukumārāṇāṁ nirūhān snehanānmṛdūn | 5, 4 20 1
karmaṇā viplutānāṁ ca vakṣyāmi prasṛtaiḥ pṛthak || 5, 4 20 2
kṣīrād dvau prasṛtau kāryau madhutailaghṛtāt trayaḥ | 5, 4 21 1
khajena mathito vastir vātaghno balavarṇakṛt || 5, 4 21 2
ekaikaḥ prasṛtastailaprasannākṣaudrasarpiṣām | 5, 4 22 1
bilvādimūlakvāthād dvau kaulatthād dvau sa vātajit || 5, 4 22 2
paṭolanimbabhūtīkarāsnāsaptacchadāmbhasaḥ | 5, 4 23 1
prasṛtaḥ pṛthag ājyācca vastiḥ sarṣapakalkavān || 5, 4 23 2
sa pañcatikto 'bhiṣyandakṛmikuṣṭhapramehahā | 5, 4 24 1
catvāras tailagomūtradadhimaṇḍāmlakāñjikāt || 5, 4 24 2
prasṛtāḥ sarṣapaiḥ piṣṭair viṭsaṅgānāhabhedanaḥ | 5, 4 25 1
payasyekṣusthirārāsnāvidārīkṣaudrasarpiṣām || 5, 4 25 2
ekaikaḥ prasṛto vastiḥ kṛṣṇākalko vṛṣatvakṛt | 5, 4 26 1
siddhavastīn ato vakṣye sarvadā yān prayojayet || 5, 4 26 2
nirvyāpado bahuphalān balapuṣṭikarān sukhān | 5, 4 27 1
madhutaile same karṣaḥ saindhavād dvipicur miśiḥ || 5, 4 27 2
eraṇḍamūlakvāthena nirūho mādhutailikaḥ | 5, 4 28 1
rasāyanaṁ pramehārśaḥkṛmigulmāntravṛddhinut || 5, 4 28 2
sayaṣṭīmadhukaścaiṣa cakṣuṣyo raktapittajit | 5, 4 29 1
yāpano ghanakalkena madhutailarasājyavān || 5, 4 29 2
pāyujānūruvṛṣaṇavastimehanaśūlajit | 5, 4 30 1
prasṛtāṁśair ghṛtakṣaudravasātailaiḥ prakalpayet || 5, 4 30 2
yāpanaṁ saindhavārdhākṣahapuṣārdhapalānvitam | 5, 4 31 1
eraṇḍamūlaniḥkvātho madhutailaṁ sasaindhavam || 5, 4 31 2
eṣa yuktaratho vastiḥ savacāpippalīphalaḥ | 5, 4 32 1
sa kvātho madhuṣaḍgranthāśatāhvāhiṅgusaindhavam || 5, 4 32 2
suradāru ca rāsnā ca vastir doṣaharaḥ śivaḥ | 5, 4 33 1
pañcamūlasya niḥkvāthastailaṁ māgadhikā madhu || 5, 4 33 2
sasaindhavaḥ samadhukaḥ siddhavastir iti smṛtaḥ | 5, 4 34 1
dvipañcamūlatriphalāphalabilvāni pācayet || 5, 4 34 2
gomūtre tena piṣṭaiśca pāṭhāvatsakatoyadaiḥ | 5, 4 35 1
saphalaiḥ kṣaudratailābhyāṁ kṣāreṇa lavaṇena ca || 5, 4 35 2
yukto vastiḥ kaphavyādhipāṇḍurogaviṣūciṣu | 5, 4 36 1
śukrānilavibandheṣu vastyāṭope ca pūjitaḥ || 5, 4 36 2
mustāpāṭhāmṛtairaṇḍabalārāsnāpunarnavāḥ | 5, 4 37 1
mañjiṣṭhāragvadhośīratrāyamāṇākṣarohiṇīḥ || 5, 4 37 2
kanīyaḥ pañcamūlaṁ ca pālikaṁ madanāṣṭakam | 5, 4 38 1
jalāḍhake pacet tacca pādaśeṣaṁ parisrutam || 5, 4 38 2
kṣīradviprasthasaṁyuktaṁ kṣīraśeṣaṁ punaḥ pacet | 5, 4 39 1
sapādajāṅgalarasaḥ sasarpirmadhusaindhavaḥ || 5, 4 39 2
piṣṭair yaṣṭīmiśiśyāmākaliṅgakarasāñjanaiḥ | 5, 4 40 1
vastiḥ sukhoṣṇo māṁsāgnibalaśukravivardhanaḥ || 5, 4 40 2
vātāsṛṅmohamehārśogulmaviṇmūtrasaṁgrahān | 5, 4 41 1
viṣamajvaravīsarpavardhmādhmānapravāhikāḥ || 5, 4 41 2
vaṅkṣaṇorukaṭīkukṣimanyāśrotraśirorujaḥ | 5, 4 42 1
hanyād asṛgdaronmādaśophakāsāśmakuṇḍalān || 5, 4 42 2
cakṣuṣyaḥ putrado rājā yāpanānāṁ rasāyanam | 5, 4 43 1
mṛgāṇāṁ laghuvadrāṇāṁ daśamūlasya cāmbhasā || 5, 4 43 2
hapuṣāmiśigāṅgeyīkalkair vātaharaḥ param | 5, 4 44 1
nirūho 'tyarthavṛṣyaśca mahāsnehasamanvitaḥ || 5, 4 44 2
mayūraṁ pakṣapittāntrapādaviṭtuṇḍavarjitam | 5, 4 45 1
laghunā pañcamūlena pālikena samanvitam || 5, 4 45 2
paktvā kṣīrajale kṣīraśeṣaṁ saghṛtamākṣikam | 5, 4 46 1
tad vidārīkaṇāyaṣṭīśatāhvāphalakalkavat || 5, 4 46 2
vastir īṣatpaṭuyutaḥ paramaṁ balaśukrakṛt | 5, 4 47 1
kalpaneyaṁ pṛthak kāryā tittiriprabhṛtiṣvapi || 5, 4 47 2
viṣkireṣu samasteṣu pratudaprasaheṣu ca | 5, 4 48 1
jalacāriṣu tadvacca matsyeṣu kṣīravarjitā || 5, 4 48 2
godhānakulamārjāraśalyakondurajaṁ palam | 5, 4 49 1
pṛthag daśapalaṁ kṣīre pañcamūlaṁ ca sādhayet || 5, 4 49 2
tat payaḥ phalavaidehīkalkadvilavaṇānvitam | 5, 4 50 1
sasitātailamadhvājyo vastir yojyo rasāyanam || 5, 4 50 2
vyāyāmamathitoraskakṣīṇendriyabalaujasām | 5, 4 51 1
vibaddhaśukraviṇmūtrakhuḍavātavikāriṇām || 5, 4 51 2
gajavājirathakṣobhabhagnajarjaritātmanām | 5, 4 52 1
punarnavatvaṁ kurute vājīkaraṇam uttamam || 5, 4 52 2
siddhena payasā bhojyam ātmaguptoccaṭekṣuraiḥ | 5, 4 53 1
snehāṁścāyantraṇān siddhān siddhadravyaiḥ prakalpayet || 5, 4 53 2
doṣaghnāḥ saparīhārā vakṣyante snehavastayaḥ | 5, 4 54 1
daśamūlaṁ balāṁ rāsnām aśvagandhāṁ punarnavām || 5, 4 54 2
guḍūcyairaṇḍabhūtīkabhārgīvṛṣakarohiṣam | 5, 4 55 1
śatāvarīṁ sahacaraṁ kākanāsāṁ palāṁśakam || 5, 4 55 2
yavamāṣātasīkolakulatthān prasṛtonmitān | 5, 4 56 1
vahe vipācya toyasya droṇaśeṣeṇa tena ca || 5, 4 56 2
pacet tailāḍhakaṁ peṣyair jīvanīyaiḥ palonmitaiḥ | 5, 4 57 1
anuvāsanam ityetat sarvavātavikāranut || 5, 4 57 2
ānūpānāṁ vasā tadvajjīvanīyopasādhitā | 5, 4 58 1
śatāhvāciribilvāmlaistailaṁ siddhaṁ samīraṇe || 5, 4 58 2
saindhavenāgnivarṇena taptaṁ cānilajid ghṛtam | 5, 4 59 1
jīvantīṁ madanaṁ medāṁ śrāvaṇīṁ madhukaṁ balām || 5, 4 59 2
śatāhvarṣabhakau kṛṣṇāṁ kākanāsāṁ śatāvarīm | 5, 4 60 1
svaguptāṁ kṣīrakākolīṁ karkaṭākhyāṁ śaṭhīṁ vacām || 5, 4 60 2
piṣṭvā tailaghṛtaṁ kṣīre sādhayet taccaturguṇe | 5, 4 61 1
bṛṁhaṇaṁ vātapittaghnaṁ balaśukrāgnivardhanam || 5, 4 61 2
rajaḥśukrāmayaharaṁ putrīyaṁ cānuvāsanam | 5, 4 62 1
saindhavaṁ madanaṁ kuṣṭhaṁ śatāhvā niculo vacā || 5, 4 62 2
hrīveraṁ madhukaṁ bhārgī devadāru sakaṭphalam | 5, 4 63 1
nāgaraṁ puṣkaraṁ medā cavikā citrakaḥ śaṭhī || 5, 4 63 2
viḍaṅgātiviṣe śyāmā hareṇur nīlinī sthirā | 5, 4 64 1
bilvājamodacapalā dantī rāsnā ca taiḥ samaiḥ || 5, 4 64 2
sādhyam eraṇḍatailaṁ vā tailaṁ vā kapharoganut | 5, 4 65 1
vardhmodāvartagulmārśaḥplīhamehāḍhyamārutān || 5, 4 65 2
ānāham aśmarīṁ cāśu hanyāt tad anuvāsanam | 5, 4 66 1
sādhitaṁ pañcamūlena tailaṁ bilvādināthavā || 5, 4 66 2
kaphaghnaṁ kalpayet tailaṁ dravyair vā kaphaghātibhiḥ | 5, 4 67 1
phalair aṣṭaguṇaiścāmlaiḥ siddham anvāsanaṁ kaphe || 5, 4 67 2
mṛduvastijaḍībhūte tīkṣṇo 'nyo vastir iṣyate | 5, 4 68 1
tīkṣṇair vikarṣite snigdho madhuraḥ śiśiro mṛduḥ || 5, 4 68 2
tīkṣṇatvaṁ mūtrapīlvagnilavaṇakṣārasarṣapaiḥ | 5, 4 69 1
prāptakālaṁ vidhātavyaṁ kṣīrājyādyaistu mārdavam || 5, 4 69 2
balakālarogadoṣaprakṛtīḥ pravibhajya yojito vastiḥ | 5, 4 70 1
svaiḥ svair auṣadhavargaiḥ svān svān rogānnivartayati || 5, 4 70 2
uṣṇārtānāṁ śītāñchītārtānāṁ tathā sukhoṣṇāṁśca | 5, 4 71 1
tadyogyauṣadhayuktān vastīn saṁtarkya yuñjīta || 5, 4 71 2
vastīnna bṛṁhaṇīyān dadyād vyādhiṣu viśodhanīyeṣu | 5, 4 72 1
medasvino viśodhyā ye ca narāḥ kuṣṭhamehārtāḥ || 5, 4 72 2
na kṣīṇakṣatadurbalamūrchitakṛśaśuṣkaśuddhadehānām | 5, 4 73 1
dadyād viśodhanīyān doṣanibaddhāyuṣo ye ca || 5, 4 73 2
athāto bastivyāpatsiddhiṁ vyākhyāsyāmaḥ | 5, 5 1 1
iti ha smāhur ātreyādayo maharṣayaḥ | 5, 5 1 2
asnigdhasvinnadehasya gurukoṣṭhasya yojitaḥ | 5, 5 1 3
śīto 'lpasnehalavaṇadravyamātro ghano 'pi vā || 5, 5 1 4
vastiḥ saṁkṣobhya taṁ doṣaṁ durbalatvād anirharan | 5, 5 2 1
karotyayogaṁ tena syād vātamūtraśakṛdgrahaḥ || 5, 5 2 2
nābhivastirujā dāho hṛllepaḥ śvayathur gude | 5, 5 3 1
kaṇḍūr gaṇḍāni vaivarṇyam aratir vahnimārdavam || 5, 5 3 2
kvāthadvayaṁ prāgvihitaṁ madhyadoṣe 'tisāriṇi | 5, 5 4 1
uṣṇasya tasmād ekasya tatra pānaṁ praśasyate || 5, 5 4 2
phalavartyas tathā svedāḥ kālaṁ jñātvā virecanam | 5, 5 5 1
bilvamūlatrivṛddāruyavakolakulatthavān || 5, 5 5 2
surādimūtravān vastiḥ saprākpeṣyas tam ānayet | 5, 5 6 1
yukto 'lpavīryo doṣāḍhye rūkṣe krūrāśaye 'thavā || 5, 5 6 2
vastir doṣāvṛto ruddhamārgo rundhyāt samīraṇam | 5, 5 7 1
sa vimārgo 'nilaḥ kuryād ādhmānaṁ marmapīḍanam || 5, 5 7 2
vidāhaṁ gudakoṣṭhasya muṣkavaṅkṣaṇavedanām | 5, 5 8 1
ruṇaddhi hṛdayaṁ śūlairitaścetaśca dhāvati || 5, 5 8 2
svabhyaktasvinnagātrasya tatra vartiṁ prayojayet | 5, 5 9 1
bilvādiśca nirūhaḥ syāt pīlusarṣapamūtravān || 5, 5 9 2
saralāmaradārubhyāṁ sādhitaṁ cānuvāsanam | 5, 5 10 1
kurvato vegasaṁrodhaṁ pīḍito vātimātrayā || 5, 5 10 2
asnigdhalavaṇoṣṇo vā vastiralpo 'lpabheṣajaḥ | 5, 5 11 1
mṛdur vā mārutenordhvaṁ vikṣipto mukhanāsikāt || 5, 5 11 2
nireti mūrchāhṛllāsatṛḍdāhādīn pravartayan | 5, 5 12 1
mūrchāvikāraṁ dṛṣṭvāsya siñcecchītāmbunā mukham || 5, 5 12 2
vyajed ā klamanāśācca prāṇāyāmaṁ ca kārayet | 5, 5 13 1
pṛṣṭhapārśvodaraṁ mṛjyāt karairuṣṇairadhomukham || 5, 5 13 2
keśeṣūtkṣipya dhunvīta bhīṣayed vyāladaṁṣṭribhiḥ | 5, 5 14 1
śastrolkārājapuruṣair vastireti tathā hyadhaḥ || 5, 5 14 2
pāṇivastrair galāpīḍaṁ kuryān na mriyate tathā | 5, 5 15 1
prāṇodānanirodhāddhi suprasiddhatarāyanaḥ || 5, 5 15 2
apānaḥ pavano vastiṁ tam āśvevāpakarṣati | 5, 5 16 1
kuṣṭhakramukakalkaṁ ca pāyayetāmlasaṁyutam || 5, 5 16 2
auṣṇyāt taikṣṇyāt saratvācca vastiṁ so 'syānulomayet | 5, 5 17 1
gomūtreṇa trivṛtpathyākalkaṁ vādho'nulomanam || 5, 5 17 2
pakvāśayasthite svinne nirūho dāśamūlikaḥ | 5, 5 18 1
yavakolakulatthaiśca vidheyo mūtrasādhitaiḥ || 5, 5 18 2
vastir gomūtrasiddhair vā sāmṛtāvaṁśapallavaiḥ | 5, 5 19 1
pūtikarañjatvakpattraśaṭhīdevāhvarohiṣaiḥ || 5, 5 19 2
satailaguḍasindhūttho virekauṣadhakalkavān | 5, 5 20 1
bilvādipañcamūlena siddho vastiruraḥsthite || 5, 5 20 2
śiraḥsthe nāvanaṁ dhūmaḥ pracchādyaṁ sarṣapaiḥ śiraḥ | 5, 5 21 1
vastir atyuṣṇatīkṣṇāmlaghano 'tisveditasya vā || 5, 5 21 2
alpe doṣe mṛdau koṣṭhe prayukto vā punaḥ punaḥ | 5, 5 22 1
atiyogatvam āpanno bhavet kukṣirujākaraḥ || 5, 5 22 2
virecanātiyogena sa tulyākṛtisādhanaḥ | 5, 5 23 1
vastiḥ kṣārāmlatīkṣṇoṣṇalavaṇaḥ paittikasya vā || 5, 5 23 2
gudaṁ dahan likhan kṣiṇvan karotyasya parisravam | 5, 5 24 1
sa vidagdhaṁ sravatyasraṁ varṇaiḥ pittaṁ ca bhūribhiḥ || 5, 5 24 2
bahuśaścātivegena mohaṁ gacchati so 'sakṛt | 5, 5 25 1
raktapittātisāraghnī kriyā tatra praśasyate || 5, 5 25 2
dāhādiṣu trivṛtkalkaṁ mṛdvīkāvāriṇā pibet | 5, 5 26 1
taddhi pittaśakṛdvātān hṛtvā dāhādikāñ jayet || 5, 5 26 2
viśuddhaśca pibecchītāṁ yavāgūṁ śarkarāyutām | 5, 5 27 1
yuñjyād vātiviriktasya kṣīṇaviṭkasya bhojanam || 5, 5 27 2
māṣayūṣeṇa kulmāṣān pānaṁ dadhyathavā surām | 5, 5 28 1
siddhir vastyāpadām evaṁ snehavastes tu vakṣyate || 5, 5 28 2
śīto 'lpo vādhike vāte pitte 'tyuṣṇaḥ kaphe mṛduḥ | 5, 5 29 1
atibhukte gurur varcaḥsaṁcaye 'lpabalas tathā || 5, 5 29 2
dattas tairāvṛtaḥ sneho nāyātyabhibhavād api | 5, 5 30 1
stambhorusadanādhmānajvaraśūlāṅgamardanaiḥ || 5, 5 30 2
pārśvarugveṣṭanair vidyād vāyunā sneham āvṛtam | 5, 5 31 1
snigdhāmlalavaṇoṣṇais taṁ rāsnāpītadrutailikaiḥ || 5, 5 31 2
sauvīrakasurākolakulatthayavasādhitaiḥ | 5, 5 32 1
nirūhair nirharet samyak samūtraiḥ pāñcamūlikaiḥ || 5, 5 32 2
tābhyām eva ca tailābhyāṁ sāyaṁ bhukte 'nuvāsayet | 5, 5 33 1
tṛḍdāharāgasaṁmohavaivarṇyatamakajvaraiḥ || 5, 5 33 2
vidyāt pittāvṛtaṁ svādutiktais taṁ vastibhir haret | 5, 5 34 1
tandrāśītajvarālasyaprasekārucigauravaiḥ || 5, 5 34 2
sammūrchāglānibhir vidyācchleṣmaṇā sneham āvṛtam | 5, 5 35 1
kaṣāyatiktakaṭukaiḥ surāmūtropasādhitaiḥ || 5, 5 35 2
phalatailayutaiḥ sāmlair vastibhis taṁ vinirharet | 5, 5 36 1
chardimūrchāruciglāniśūlanidrāṅgamardanaiḥ || 5, 5 36 2
āmaliṅgaiḥ sadāhais taṁ vidyād atyaśanāvṛtam | 5, 5 37 1
kaṭūnāṁ lavaṇānāṁ ca kvāthaiścūrṇaiśca pācanam || 5, 5 37 2
mṛdur virekaḥ sarvaṁ ca tatrāmavihitaṁ hitam | 5, 5 38 1
viṇmūtrānilasaṅgārtigurutvādhmānahṛdgrahaiḥ || 5, 5 38 2
snehaṁ viḍāvṛtaṁ jñātvā snehasvedaiḥ savartibhiḥ | 5, 5 39 1
śyāmābilvādisiddhaiśca nirūhaiḥ sānuvāsanaiḥ || 5, 5 39 2
nirhared vidhinā samyag udāvartahareṇa ca | 5, 5 40 1
abhukte śūnapāyau vā peyāmātrāśitasya vā || 5, 5 40 2
gude praṇihitaḥ sneho vegāddhāvatyanāvṛtaḥ | 5, 5 41 1
ūrdhvaṁ kāyaṁ tataḥ kaṇṭhād ūrdhvebhyaḥ khebhya etyapi || 5, 5 41 2
mūtraśyāmātrivṛtsiddho yavakolakulatthavān | 5, 5 42 1
tatsiddhatailo deyaḥ syān nirūhaḥ sānuvāsanaḥ || 5, 5 42 2
kaṇṭhād āgacchataḥ stambhakaṇṭhagrahavirecanaiḥ | 5, 5 43 1
chardighnībhiḥ kriyābhiśca tasya kuryān nibarhaṇam || 5, 5 43 2
nāpakvaṁ praṇayet snehaṁ gudaṁ sa hyupalimpati | 5, 5 44 1
tataḥ kuryāt saruṅmohakaṇḍūśophān kriyātra ca || 5, 5 44 2
tīkṣṇo vastis tathā tailam arkapattrarase śṛtam | 5, 5 45 1
anucchvāsya tu baddhe vā datte niḥśeṣa eva vā || 5, 5 45 2
praviśya kṣubhito vāyuḥ śūlatodakaro bhavet | 5, 5 46 1
tatrābhyaṅgo gude svedo vātaghnānyaśanāni ca || 5, 5 46 2
drutaṁ praṇīte niṣkṛṣṭe sahasotkṣipta eva vā | 5, 5 47 1
syāt kaṭīgudajaṅghoruvastistambhārtibhedanam || 5, 5 47 2
bhojanaṁ tatra vātaghnaṁ svedābhyaṅgāḥ savastayaḥ | 5, 5 48 1
pīḍyamāne 'ntarā mukte gude pratihato 'nilaḥ || 5, 5 48 2
uraḥśirorujaṁ sādam ūrvośca janayed balī | 5, 5 49 1
vastiḥ syāt tatra bilvādiphalaśyāmādimūtravān || 5, 5 49 2
atiprapīḍitaḥ koṣṭhe tiṣṭhatyāyāti vā galam | 5, 5 50 1
tatra vastir virekaśca galapīḍādi karma ca || 5, 5 50 2
vamanādyair viśuddhaṁ ca kṣāmadehabalānalam | 5, 5 51 1
yathāṇḍaṁ taruṇaṁ pūrṇaṁ tailapātraṁ yathā tathā || 5, 5 51 2
bhiṣak prayatnato rakṣet sarvasmād apacārataḥ | 5, 5 52 1
dadyān madhurahṛdyāni tato 'mlalavaṇau rasau || 5, 5 52 2
svādutiktau tato bhūyaḥ kaṣāyakaṭukau tataḥ | 5, 5 53 1
anyonyapratyanīkānāṁ rasānāṁ snigdharūkṣayoḥ || 5, 5 53 2
vyatyāsād upayogena kramāt taṁ prakṛtiṁ nayet | 5, 5 54 1
sarvaṁsahaḥ sthirabalo vijñeyaḥ prakṛtiṁ gataḥ || 5, 5 54 2
athāto dravyakalpaṁ vyākhyāsyāmaḥ | 5, 6 1 1
iti ha smāhur ātreyādayo maharṣayaḥ | 5, 6 1 2
dhanve sādhāraṇe deśe same sanmṛttike śucau | 5, 6 1 3
śmaśānacaityāyatanaśvabhravalmīkavarjite || 5, 6 1 4
mṛdau pradakṣiṇajale kuśarohiṣasaṁstṛte | 5, 6 2 1
aphālakṛṣṭe 'nākrānte pādapair balavattaraiḥ || 5, 6 2 2
śasyate bheṣajaṁ jātaṁ yuktaṁ varṇarasādibhiḥ | 5, 6 3 1
jantvajagdhaṁ davādagdham avidagdhaṁ ca vaikṛtaiḥ || 5, 6 3 2
bhūtaiśchāyātapāmbvādyair yathākālaṁ ca sevitam | 5, 6 4 1
avagāḍhamahāmūlam udīcīṁ diśam āśritam || 5, 6 4 2
atha kalyāṇacaritaḥ śrāddhaḥ śucirupoṣitaḥ | 5, 6 5 1
gṛhṇīyād auṣadhaṁ susthaṁ sthitaṁ kāle ca kalpayet || 5, 6 5 2
sakṣīraṁ tad asaṁpattāvanatikrāntavatsaram | 5, 6 6 1
ṛte guḍaghṛtakṣaudradhānyakṛṣṇāviḍaṅgataḥ || 5, 6 6 2
payo bāṣkayaṇaṁ grāhyaṁ viṇmūtraṁ tacca nīrujām | 5, 6 7 1
vayobalavatāṁ dhātupicchaśṛṅgakhurādikam || 5, 6 7 2
kaṣāyayonayaḥ pañca rasā lavaṇavarjitāḥ | 5, 6 8 1
rasaḥ kalkaḥ śṛtaḥ śītaḥ phāṇṭaśceti prakalpanā || 5, 6 8 2
pañcadhaiva kaṣāyāṇāṁ pūrvaṁ pūrvaṁ balādhikā | 5, 6 9 1
sadyaḥsamuddhṛtāt kṣuṇṇād yaḥ sravet paṭapīḍitāt || 5, 6 9 2
svarasaḥ sa samuddiṣṭaḥ kalkaḥ piṣṭo dravāplutaḥ | 5, 6 10 1
cūrṇo 'plutaḥ śṛtaḥ kvāthaḥ śīto rātriṁ drave sthitaḥ || 5, 6 10 2
sadyo'bhiṣutapūtas tu phāṇṭas tanmānakalpane | 5, 6 11 1
yuñjyād vyādhyādibalatas tathā ca vacanaṁ muneḥ || 5, 6 11 2
mātrāyā na vyavasthāsti vyādhiṁ koṣṭhaṁ balaṁ vayaḥ | 5, 6 12 1
ālocya deśakālau ca yojyā tadvacca kalpanā || 5, 6 12 2
madhyaṁ tu mānaṁ nirdiṣṭaṁ svarasasya catuḥpalam | 5, 6 13 1
peṣyasya karṣam āloḍyaṁ tad dravasya palatraye || 5, 6 13 2
kvāthaṁ dravyapale kuryāt prasthārdhaṁ pādaśeṣitam | 5, 6 14 1
śītaṁ pale palaiḥ ṣaḍbhiścaturbhis tu tato 'param || 5, 6 14 2
snehapāke tvamānoktau caturguṇavivardhitam | 5, 6 15 1
kalkasnehadravaṁ yojyam adhīte śaunakaḥ punaḥ || 5, 6 15 2
snehe sidhyati śuddhāmbuniḥkvāthasvarasaiḥ kramāt | 5, 6 16 1
kalkasya yojayed aṁśaṁ caturthaṁ ṣaṣṭham aṣṭamam || 5, 6 16 2
pṛthak snehasamaṁ dadyāt pañcaprabhṛti tu dravam | 5, 6 17 1
nāṅgulīgrāhitā kalke na snehe 'gnau saśabdatā || 5, 6 17 2
varṇādisaṁpacca yadā tadainaṁ śīghram āharet | 5, 6 18 1
ghṛtasya phenopaśamas tailasya tu tadudbhavaḥ || 5, 6 18 2
lehasya tantumattāpsu majjanaṁ saraṇaṁ na ca | 5, 6 19 1
pākas tu trividho mandaścikkaṇaḥ kharacikkaṇaḥ || 5, 6 19 2
mandaḥ kalkasame kiṭṭe cikkaṇo madanopame | 5, 6 20 1
kiṁcit sīdati kṛṣṇe ca vartyamāne ca paścimaḥ || 5, 6 20 2
dagdho 'ta ūrdhvaṁ niṣkāryaḥ syād āmas tvagnisādakṛt | 5, 6 21 1
mṛdur nasye kharo 'bhyaṅge pāne vastau ca cikkaṇaḥ || 5, 6 21 2
śāṇaṁ pāṇitalaṁ muṣṭiṁ kuḍavaṁ prastham āḍhakam | 5, 6 22 1
droṇaṁ vahaṁ ca kramaśo vijānīyāccaturguṇam || 5, 6 22 2
dviguṇaṁ yojayed ārdraṁ kuḍavādi tathā dravam | 5, 6 23 1
peṣaṇāloḍane vāri snehapāke ca nirdrave || 5, 6 23 2
kalpayet sadṛśān bhāgān pramāṇaṁ yatra noditam | 5, 6 24 1
kalkīkuryācca bhaiṣajyam anirūpitakalpanam || 5, 6 24 2
aṅgānuktau tu mūlaṁ syād aprasiddhau tad eva tu | 5, 6 25 1
dvau śāṇau vaṭakaḥ kolaṁ badaraṁ draṁkṣaṇaśca tau || 5, 6 25 2
akṣaṁ picuḥ pāṇitalaṁ suvarṇaṁ kavaḍagrahaḥ | 5, 6 26 1
karṣo biḍālapadakaṁ tindukaḥ pāṇimānikā || 5, 6 26 2
śabdānyatvam abhinne 'rthe śuktiraṣṭamikā picū | 5, 6 27 1
palaṁ prakuñco bilvaṁ ca muṣṭirāmraṁ caturthikā || 5, 6 27 2
dve pale prasṛtas tau dvāvañjalis tau tu mānikā | 5, 6 28 1
āḍhakaṁ bhājanaṁ kaṁso droṇaḥ kumbho ghaṭo 'rmaṇam || 5, 6 28 2
tulā palaśataṁ tāni viṁśatir bhāra ucyate | 5, 6 29 1
himavadvindhyaśailābhyāṁ prāyo vyāptā vasuṁdharā | 5, 6 29 2
saumyaṁ pathyaṁ ca tatrādyam āgneyaṁ vaindhyam auṣadham || 5, 6 29 3
athāto bālopacaraṇīyam adhyāyaṁ vyākhyāsyāmaḥ | 6, 1 1 1
iti ha smāhur ātreyādayo maharṣayaḥ | 6, 1 1 2
jātamātraṁ viśodhyolbād bālaṁ saindhavasarpiṣā | 6, 1 1 3
prasūtikleśitaṁ cānu balātailena secayet || 6, 1 1 4
aśmanor vādanaṁ cāsya karṇamūle samācaret | 6, 1 2 1
athāsya dakṣiṇe karṇe mantram uccārayed imam || 6, 1 2 2
aṅgād aṅgāt sambhavasi hṛdayād abhijāyase | 6, 1 3 1
ātmā vai putranāmāsi saṁjīva śaradāṁ śatam || 6, 1 3 2
śatāyuḥ śatavarṣo 'si dīrgham āyuravāpnuhi | 6, 1 4 1
nakṣatrāṇi diśo rātrirahaśca tvābhirakṣatu || 6, 1 4 2
svasthībhūtasya nābhiṁ ca sūtreṇa caturaṅgulāt | 6, 1 5 1
baddhvordhvaṁ vardhayitvā ca grīvāyām avasañjayet || 6, 1 5 2
nābhiṁ ca kuṣṭhatailena secayet snāpayed anu | 6, 1 6 1
kṣīrivṛkṣakaṣāyeṇa sarvagandhodakena vā || 6, 1 6 2
koṣṇena taptarajatatapanīyanimajjanaiḥ | 6, 1 7 1
tato dakṣiṇatarjanyā tālūnnamyāvaguṇṭhayet || 6, 1 7 2
śirasi snehapicunā prāśyaṁ cāsya prayojayet | 6, 1 8 1
hareṇumātraṁ medhāyurbalārtham abhimantritam || 6, 1 8 2
aindrībrāhmīvacāśaṅkhapuṣpīkalkaṁ ghṛtaṁ madhu | 6, 1 9 1
cāmīkaravacābrāhmītāpyapathyā rajīkṛtāḥ || 6, 1 9 2
lihyān madhughṛtopetā hemadhātrīrajo 'thavā | 6, 1 10 1
garbhāmbhaḥ saindhavavatā sarpiṣā vāmayet tataḥ || 6, 1 10 2
prājāpatyena vidhinā jātakarmāṇi kārayet | 6, 1 11 1
sirāṇāṁ hṛdayasthānāṁ vivṛtatvāt prasūtitaḥ || 6, 1 11 2
tṛtīye 'hni caturthe vā strīṇāṁ stanyaṁ pravartate | 6, 1 12 1
prathame divase tasmāt trikālaṁ madhusarpiṣī || 6, 1 12 2
anantāmiśrite mantrapāvite prāśayecchiśum | 6, 1 13 1
dvitīye lakṣmaṇāsiddhaṁ tṛtīye ca ghṛtaṁ tataḥ || 6, 1 13 2
prāṅniṣiddhastanasyāsya tatpāṇitalasaṁmitam | 6, 1 14 1
stanyānupānaṁ dvau kālau navanītaṁ prayojayet || 6, 1 14 2
mātureva pibet stanyaṁ taddhyalaṁ dehavṛddhaye | 6, 1 15 1
stanyadhātryāvubhe kārye tadasaṁpadi vatsale || 6, 1 15 2
avyaṅge brahmacāriṇyau varṇaprakṛtitaḥ same | 6, 1 16 1
nīruje madhyavayasau jīvadvatse na lolupe || 6, 1 16 2
hitāhāravihāreṇa yatnād upacarecca te | 6, 1 17 1
śukkrodhalaṅghanāyāsāḥ stanyanāśasya hetavaḥ || 6, 1 17 2
stanyasya sīdhuvarjyāni madyānyānūpajā rasāḥ | 6, 1 18 1
kṣīraṁ kṣīriṇya oṣadhyaḥ śokādeśca viparyayaḥ || 6, 1 18 2
viruddhāhārabhuktāyāḥ kṣudhitāyā vicetasaḥ | 6, 1 19 1
praduṣṭadhātor garbhiṇyāḥ stanyaṁ rogakaraṁ śiśoḥ || 6, 1 19 2
stanyābhāve payaśchāgaṁ gavyaṁ vā tadguṇaṁ pibet | 6, 1 20 1
hrasvena pañcamūlena sthirābhyāṁ vā sitāyutam || 6, 1 20 2
ṣaṣṭhīṁ niśāṁ viśeṣeṇa kṛtarakṣābalikriyāḥ | 6, 1 21 1
jāgṛyur bāndhavās tasya dadhataḥ paramāṁ mudam || 6, 1 21 2
daśame divase pūrṇe vidhibhiḥ svakulocitaiḥ | 6, 1 22 1
kārayet sūtikotthānaṁ nāma bālasya cārcitam || 6, 1 22 2
bibhrato 'ṅgair manohvālarocanāgurucandanam | 6, 1 23 1
nakṣatradevatāyuktaṁ bāndhavaṁ vā samākṣaram || 6, 1 23 2
tataḥ prakṛtibhedoktarūpairāyuḥparīkṣaṇam | 6, 1 24 1
prāgudakśirasaḥ kuryād bālasya jñānavān bhiṣak || 6, 1 24 2
śucidhautopadhānāni nirvalīni mṛdūni ca | 6, 1 25 1
śayyāstaraṇavāsāṁsi rakṣoghnair dhūpitāni ca || 6, 1 25 2
kāko viśastaḥ śastaśca dhūpane trivṛtānvitaḥ | 6, 1 26 1
jīvatkhaḍgādiśṛṅgotthān sadā bālaḥ śubhān maṇīn || 6, 1 26 2
dhārayed auṣadhīḥ śreṣṭhāḥ brāhmyaindrījīvakādikāḥ | 6, 1 27 1
hastābhyāṁ grīvayā mūrdhnā viśeṣāt satataṁ vacām || 6, 1 27 2
āyurmedhāsmṛtisvāsthyakarīṁ rakṣo'bhirakṣiṇīm | 6, 1 28 1
ṣaṭsaptāṣṭamamāseṣu nīrujasya śubhe 'hani || 6, 1 28 2
karṇau himāgame vidhyeddhātryaṅkasthasya sāntvayan | 6, 1 29 1
prāg dakṣiṇaṁ kumārasya bhiṣag vāmaṁ tu yoṣitaḥ || 6, 1 29 2
dakṣiṇena dadhat sūcīṁ pālīm anyena pāṇinā | 6, 1 30 1
madhyataḥ karṇapīṭhasya kiṁcid gaṇḍāśrayaṁ prati || 6, 1 30 2
jarāyumātrapracchanne raviraśmyavabhāsite | 6, 1 31 1
ghṛtasya niścalaṁ samyag alaktakarasāṅkite || 6, 1 31 2
vidhyed daivakṛte chidre sakṛd evarju lāghavāt | 6, 1 32 1
nordhvaṁ na pārśvato nādhaḥ sirās tatra hi saṁśritāḥ || 6, 1 32 2
kālikāmarmarīraktās tadvyadhād rāgarugjvarāḥ | 6, 1 33 1
saśophadāhasaṁrambhamanyāstambhāpatānakāḥ || 6, 1 33 2
teṣāṁ yathāmayaṁ kuryād vibhajyāśu cikitsitam | 6, 1 34 1
sthāne vyadhān na rudhiraṁ na rugrāgādisaṁbhavaḥ || 6, 1 34 2
snehāktaṁ sūcyanusyūtaṁ sūtraṁ cānu nidhāpayet | 6, 1 35 1
āmatailena siñcecca bahalāṁ tadvad ārayā || 6, 1 35 2
vidhyet pālīṁ hitabhujaḥ saṁcāryātha sthavīyasī | 6, 1 36 1
vartis tryahāt tato rūḍhaṁ vardhayeta śanaiḥ śanaiḥ || 6, 1 36 2
athainaṁ jātadaśanaṁ krameṇāpanayet stanāt | 6, 1 37 1
pūrvoktaṁ yojayet kṣīram annaṁ ca laghu bṛṁhaṇam || 6, 1 37 2
priyālamajjamadhukamadhulājasitopalaiḥ | 6, 1 38 1
apastanasya saṁyojyaḥ prīṇano modakaḥ śiśoḥ || 6, 1 38 2
dīpano bālabilvailāśarkarālājasaktubhiḥ | 6, 1 39 1
saṁgrāhī dhātakīpuṣpaśarkarālājatarpaṇaiḥ || 6, 1 39 2
rogāṁścāsya jayet saumyair bheṣajair aviṣādakaiḥ | 6, 1 40 1
anyatrātyayikād vyādher virekaṁ sutarāṁ tyajet || 6, 1 40 2
trāsayen nāvidheyaṁ taṁ trastaṁ gṛhṇanti hi grahāḥ | 6, 1 41 1
vastravātāt parasparśāt pālayellaṅghanācca tam || 6, 1 41 2
brāhmīsiddhārthakavacāśārivākuṣṭhasaindhavaiḥ | 6, 1 42 1
sakaṇaiḥ sādhitaṁ pītaṁ vāṅmedhāsmṛtikṛd ghṛtam || 6, 1 42 2
āyuṣyaṁ pāpmarakṣoghnaṁ bhūtonmādanibarhaṇam | 6, 1 43 1
vacendulekhāmaṇḍūkīśaṅkhapuṣpīśatāvarīḥ || 6, 1 43 2
brahmasomāmṛtābrāhmīḥ kalkīkṛtya palāṁśikāḥ | 6, 1 44 1
aṣṭāṅgaṁ vipacet sarpiḥ prasthaṁ kṣīracaturguṇam || 6, 1 44 2
tat pītaṁ dhanyam āyuṣyaṁ vāṅmedhāsmṛtibuddhikṛt | 6, 1 45 1
ajākṣīrābhayāvyoṣapāṭhogrāśigrusaindhavaiḥ || 6, 1 45 2
siddhaṁ sārasvataṁ sarpir vāṅmedhāsmṛtivahnikṛt | 6, 1 46 1
vacāmṛtāśaṭhīpathyāśaṅkhinīvellanāgaraiḥ || 6, 1 46 2
apāmārgeṇa ca ghṛtaṁ sādhitaṁ pūrvavad guṇaiḥ | 6, 1 47 1
hema śvetavacā kuṣṭham arkapuṣpī sakāñcanā || 6, 1 47 2
hema matsyākṣakaḥ śaṅkhaḥ kaiḍaryaḥ kanakaṁ vacā | 6, 1 48 1
catvāra ete pādoktāḥ prāśā madhughṛtaplutāḥ || 6, 1 48 2
varṣaṁ līḍhā vapurmedhābalavarṇakarāḥ śubhāḥ | 6, 1 49 1
vacāyaṣṭyāhvasindhūtthapathyānāgaradīpyakaiḥ | 6, 1 49 2
śudhyate vāgghavirlīḍhaiḥ sakuṣṭhakaṇajīrakaiḥ || 6, 1 49 3
athāto bālāmayapratiṣedhaṁ vyākhyāsyāmaḥ | 6, 2 1 1
iti ha smāhur ātreyādayo maharṣayaḥ | 6, 2 1 2
trividhaḥ kathito bālaḥ kṣīrānnobhayavartanaḥ | 6, 2 1 3
svāsthyaṁ tābhyām aduṣṭābhyāṁ duṣṭābhyāṁ rogasaṁbhavaḥ || 6, 2 1 4
yad adbhirekatāṁ yāti na ca doṣairadhiṣṭhitam | 6, 2 2 1
tad viśuddhaṁ payo vātād duṣṭaṁ tu plavate 'mbhasi || 6, 2 2 2
kaṣāyaṁ phenilaṁ rūkṣaṁ varcomūtravibandhakṛt | 6, 2 3 1
pittād uṣṇāmlakaṭukaṁ pītarājyapsu dāhakṛt || 6, 2 3 2
kaphāt salavaṇaṁ sāndraṁ jale majjati picchilam | 6, 2 4 1
saṁsṛṣṭaliṅgaṁ saṁsargāt triliṅgaṁ sāṁnipātikam || 6, 2 4 2
yathāsvaliṅgāṁstad vyādhīn janayatyupayojitam | 6, 2 5 1
śiśos tīkṣṇam abhīkṣṇaṁ ca rodanāllakṣayed rujam || 6, 2 5 2
sa yaṁ spṛśed bhṛśaṁ deśaṁ yatra ca sparśanākṣamaḥ | 6, 2 6 1
tatra vidyād rujaṁ mūrdhni rujaṁ cākṣinimīlanāt || 6, 2 6 2
hṛdi jihvauṣṭhadaśanaśvāsamuṣṭinipīḍanaiḥ | 6, 2 7 1
koṣṭhe vibandhavamathustanadaṁśāntrakūjanaiḥ || 6, 2 7 2
ādhmānapṛṣṭhanamanajaṭharonnamanairapi | 6, 2 8 1
vastau guhye ca viṇmūtrasaṅgottrāsadigīkṣaṇaiḥ || 6, 2 8 2
atha dhātryāḥ kriyāṁ kuryād yathādoṣaṁ yathāmayam | 6, 2 9 1
tatra vātātmake stanye daśamūlaṁ tryahaṁ pibet || 6, 2 9 2
athavāgnivacāpāṭhākaṭukākuṣṭhadīpyakam | 6, 2 10 1
sabhārgīdārusaralavṛścikālīkaṇoṣaṇam || 6, 2 10 2
tataḥ pibed anyatamaṁ vātavyādhiharaṁ ghṛtam | 6, 2 11 1
anu cācchasurām evaṁ snigdhāṁ mṛdu virecayet || 6, 2 11 2
vastikarma tataḥ kuryāt svedādīṁścānilāpahān | 6, 2 12 1
rāsnājamodāsaraladevadārurajo'nvitam || 6, 2 12 2
bālo lihyād ghṛtaṁ tair vā vipakvaṁ sasitopalam | 6, 2 13 1
pittaduṣṭe 'mṛtābhīrupaṭolīnimbacandanam || 6, 2 13 2
dhātrī kumāraśca pibet kvāthayitvā saśārivam | 6, 2 14 1
athavā triphalāmustabhūnimbakaṭurohiṇīḥ || 6, 2 14 2
śārivādiṁ paṭolādiṁ padmakādiṁ tathā gaṇam | 6, 2 15 1
ghṛtānyebhiśca siddhāni pittaghnaṁ ca virecanam || 6, 2 15 2
śītāṁścābhyaṅgalepādīn yuñjyācchleṣmātmake punaḥ | 6, 2 16 1
yaṣṭyāhvasaindhavayutaṁ kumāraṁ pāyayed ghṛtam || 6, 2 16 2
sindhūtthapippalīmad vā piṣṭaiḥ kṣaudrayutairatha | 6, 2 17 1
rāṭhapuṣpaiḥ stanau limpecchiśośca daśanacchadau || 6, 2 17 2
sukham evaṁ vamed bālaḥ tīkṣṇair dhātrīṁ tu vāmayet | 6, 2 18 1
athācaritasaṁsargī mustādiṁ kvathitaṁ pibet || 6, 2 18 2
tadvat tagarapṛthvīkāsuradārukaliṅgakān | 6, 2 19 1
athavātiviṣāmustaṣaḍgranthāpañcakolakam || 6, 2 19 2
stanye tridoṣamaline durgandhyāmaṁ jalopamam | 6, 2 20 1
vibaddham acchaṁ vicchinnaṁ phenilaṁ copaveśyate || 6, 2 20 2
śakṛn nānāvyathāvarṇaṁ mūtraṁ pītaṁ sitaṁ ghanam | 6, 2 21 1
jvarārocakatṛṭchardiśuṣkodgāravijṛmbhikāḥ || 6, 2 21 2
aṅgabhaṅgo 'ṅgavikṣepaḥ kūjanaṁ vepathur bhramaḥ | 6, 2 22 1
ghrāṇākṣimukhapākādyā jāyante 'nye 'pi taṁ gadam || 6, 2 22 2
kṣīrālasakam ityāhuratyayaṁ cātidāruṇam | 6, 2 23 1
tatrāśu dhātrīṁ bālaṁ ca vamanenopapādayet || 6, 2 23 2
vihitāyāṁ ca saṁsargyāṁ vacādiṁ yojayed gaṇam | 6, 2 24 1
niśādiṁ vāthavā mādrīpāṭhātiktāghanāmayān || 6, 2 24 2
pāṭhāśuṇṭhyamṛtātiktatiktādevāhvaśārivāḥ | 6, 2 25 1
samustamūrvendrayavāḥ stanyadoṣaharāḥ param || 6, 2 25 2
anubandhe yathāvyādhi pratikurvīta kālavit | 6, 2 26 1
dantodbhedaśca rogāṇāṁ sarveṣām api kāraṇam || 6, 2 26 2
viśeṣājjvaraviḍbhedakāsacchardiśirorujām | 6, 2 27 1
abhiṣyandasya pothakyā visarpasya ca jāyate || 6, 2 27 2
pṛṣṭhabhaṅge biḍālānāṁ barhiṇāṁ ca śikhodbhave | 6, 2 28 1
dantodbhede ca bālānāṁ na hi kiṁcinna dūyate || 6, 2 28 2
yathādoṣaṁ yathārogaṁ yathodrekaṁ yathābhayam | 6, 2 29 1
vibhajya deśakālādīṁs tatra yojyaṁ bhiṣagjitam || 6, 2 29 2
ta eva doṣā dūṣyāśca jvarādyā vyādhayaśca yat | 6, 2 30 1
atas tad eva bhaiṣajyaṁ mātrā tvasya kanīyasī || 6, 2 30 2
saukumāryālpakāyatvāt sarvānnānupasevanāt | 6, 2 31 1
snigdhā eva sadā bālā ghṛtakṣīraniṣevaṇāt || 6, 2 31 2
sadyas tān vamanaṁ tasmāt pāyayen matimān mṛdu | 6, 2 32 1
stanyasya tṛptaṁ vamayet kṣīrakṣīrānnasevinam || 6, 2 32 2
pītavantaṁ tanuṁ peyām annādaṁ ghṛtasaṁyutām | 6, 2 33 1
vastiṁ sādhye virekeṇa marśena pratimarśanam || 6, 2 33 2
yuñjyād virecanādīṁs tu dhātryā eva yathoditān | 6, 2 34 1
mūrvāvyoṣavarākolajambūtvagdārusarṣapāḥ || 6, 2 34 2
sapāṭhā madhunā līḍhāḥ stanyadoṣaharāḥ param | 6, 2 35 1
dantapālīṁ samadhunā cūrṇena pratisārayet || 6, 2 35 2
pippalyā dhātakīpuṣpadhātrīphalakṛtena vā | 6, 2 36 1
lāvatittirivallūrarajaḥ puṣparasadrutam || 6, 2 36 2
drutaṁ karoti bālānāṁ dantakesaravan mukham | 6, 2 37 1
vacādvibṛhatīpāṭhākaṭukātiviṣāghanaiḥ || 6, 2 37 2
madhuraiśca ghṛtaṁ siddhaṁ siddhaṁ daśanajanmani | 6, 2 38 1
rajanīdārusaralaśreyasībṛhatīdvayam || 6, 2 38 2
pṛśniparṇī śatāhvā ca līḍhaṁ mākṣikasarpiṣā | 6, 2 39 1
grahaṇīdīpanaṁ śreṣṭhaṁ mārutasyānulomanam || 6, 2 39 2
atīsārajvaraśvāsakāmalāpāṇḍukāsanut | 6, 2 40 1
bālasya sarvarogeṣu pūjitaṁ balavarṇadam || 6, 2 40 2
samaṅgādhātakīlodhrakuṭannaṭabalādvayaiḥ | 6, 2 41 1
mahāsahākṣudrasahāmudgabilvaśalāṭubhiḥ || 6, 2 41 2
sakārpāsīphalais toye sādhitaiḥ sādhitaṁ ghṛtam | 6, 2 42 1
kṣīramastuyutaṁ hanti śīghraṁ dantodbhavodbhavān || 6, 2 42 2
vividhān āmayān etad vṛddhakāśyapanirmitam | 6, 2 43 1
dantodbhaveṣu rogeṣu na bālam atiyantrayet || 6, 2 43 2
svayam apyupaśāmyanti jātadantasya yadgadāḥ | 6, 2 44 1
atyahaḥsvapnaśītāmbuślaiṣmikastanyasevinaḥ || 6, 2 44 2
śiśoḥ kaphena ruddheṣu srotaḥsu rasavāhiṣu | 6, 2 45 1
arocakaḥ pratiśyāyo jvaraḥ kāsaśca jāyate || 6, 2 45 2
kumāraḥ śuṣyati tataḥ snigdhaśuklamukhekṣaṇaḥ | 6, 2 46 1
saindhavavyoṣaśārṅgeṣṭāpāṭhāgirikadambakān || 6, 2 46 2
śuṣyato madhusarpirbhyām arucyādiṣu yojayet | 6, 2 47 1
aśokarohiṇīyuktaṁ pañcakolaṁ ca cūrṇitam || 6, 2 47 2
badarīdhātakīdhātrīcūrṇaṁ vā sarpiṣā drutam | 6, 2 48 1
sthirāvacādvibṛhatīkākolīpippalīnataiḥ || 6, 2 48 2
niculotpalavarṣābhūbhārgīmustaiśca kārṣikaiḥ | 6, 2 49 1
siddhaṁ prasthārdham ājyasya srotasāṁ śodhanaṁ param || 6, 2 49 2
siṁhyaśvagandhāsurasākaṇāgarbhaṁ ca tadguṇam | 6, 2 50 1
yaṣṭyāhvapippalīlodhrapadmakotpalacandanaiḥ || 6, 2 50 2
tālīśaśārivābhyāṁ ca sādhitaṁ śoṣajid ghṛtam | 6, 2 51 1
śṛṅgīmadhūlikābhārgīpippalīdevadārubhiḥ || 6, 2 51 2
aśvagandhādvikākolīrāsnarṣabhakajīvakaiḥ | 6, 2 52 1
śūrpaparṇīviḍaṅgaiśca kalkitaiḥ sādhitaṁ ghṛtam || 6, 2 52 2
śaśottamāṅganiryūhe śuṣyataḥ puṣṭikṛt param | 6, 2 53 1
vacāvayaḥsthātagarakāyasthācorakaiḥ śṛtam || 6, 2 53 2
bastamūtrasurābhyāṁ ca tailam abhyañjane hitam | 6, 2 54 1
lākṣārasasamaṁ tailaprasthaṁ mastu caturguṇam || 6, 2 54 2
aśvagandhāniśādārukauntīkuṣṭhābdacandanaiḥ | 6, 2 55 1
samūrvārohiṇīrāsnāśatāhvāmadhukaiḥ samaiḥ || 6, 2 55 2
siddhaṁ lākṣādikaṁ nāma tailam abhyañjanād idam | 6, 2 56 1
balyaṁ jvarakṣayonmādaśvāsāpasmāravātanut || 6, 2 56 2
yakṣarākṣasabhūtaghnaṁ garbhiṇīnāṁ ca śasyate | 6, 2 57 1
madhunātiviṣāśṛṅgīpippalīr lehayecchiśum || 6, 2 57 2
ekāṁ vātiviṣāṁ kāsajvaracchardirupadrutam | 6, 2 58 1
pītaṁ pītaṁ vamati yaḥ stanyaṁ taṁ madhusarpiṣā || 6, 2 58 2
dvivārtākīphalarasaṁ pañcakolaṁ ca lehayet | 6, 2 59 1
pippalīpañcalavaṇaṁ kṛmijitpāribhadrakam || 6, 2 59 2
tadvallihyāt tathā vyoṣaṁ maṣīṁ vā romacarmaṇām | 6, 2 60 1
lābhataḥ śalyakaśvāvidgodharkṣaśikhijanmanām || 6, 2 60 2
khadirārjunatālīśakuṣṭhacandanaje rase | 6, 2 61 1
sakṣīraṁ sādhitaṁ sarpir vamathuṁ viniyacchati || 6, 2 61 2
sadanto jāyate yas tu dantāḥ prāg yasya cottarāḥ | 6, 2 62 1
kurvīta tasminn utpāte śāntiṁ taṁ ca dvijātaye || 6, 2 62 2
dadyāt sadakṣiṇaṁ bālaṁ naigameṣaṁ ca pūjayet | 6, 2 63 1
tālumāṁse kaphaḥ kruddhaḥ kurute tālukaṇṭakam || 6, 2 63 2
tena tālupradeśasya nimnatā mūrdhni jāyate | 6, 2 64 1
tālupātaḥ stanadveṣaḥ kṛcchrāt pānaṁ śakṛddravam || 6, 2 64 2
tṛḍāsyakaṇḍvakṣirujā grīvādurdharatā vamiḥ | 6, 2 65 1
tatrotkṣipya yavakṣārakṣaudrābhyāṁ pratisārayet || 6, 2 65 2
tālu tadvat kaṇāśuṇṭhīgośakṛdrasasaindhavaiḥ | 6, 2 66 1
śṛṅgaveraniśābhṛṅgaṁ kalkitaṁ vaṭapallavaiḥ || 6, 2 66 2
baddhvā gośakṛtā liptam kukūle svedayet tataḥ | 6, 2 67 1
rasena limpet tālvāsyaṁ netre ca pariṣecayet || 6, 2 67 2
harītakīvacākuṣṭhakalkaṁ mākṣikasaṁyutam | 6, 2 68 1
pītvā kumāraḥ stanyena mucyate tālukaṇṭakāt || 6, 2 68 2
malopalepāt svedād vā gude raktakaphodbhavaḥ | 6, 2 69 1
tāmro vraṇo 'ntaḥ kaṇḍūmān jāyate bhūryupadravaḥ || 6, 2 69 2
kecit taṁ mātṛkādoṣaṁ vadantyanye 'hipūtanam | 6, 2 70 1
pṛṣṭhārur gudakuṭṭaṁ ca kecicca tam anāmikam || 6, 2 70 2
tatra dhātryāḥ payaḥ śodhyaṁ pittaśleṣmaharauṣadhaiḥ | 6, 2 71 1
śṛtaśītaṁ ca śītāmbuyuktam antarapānakam || 6, 2 71 2
sakṣaudratārkṣyaśailena vraṇaṁ tena ca lepayet | 6, 2 72 1
triphalābadarīplakṣatvakkvāthapariṣecitam || 6, 2 72 2
kāsīsarocanātutthamanohvālarasāñjanaiḥ | 6, 2 73 1
lepayed amlapiṣṭair vā cūrṇitair vāvacūrṇayet || 6, 2 73 2
suślakṣṇairathavā yaṣṭīśaṅkhasauvīrakāñjanaiḥ | 6, 2 74 1
śārivāśaṅkhanābhibhyām asanasya tvacāthavā || 6, 2 74 2
rāgakaṇḍūtkaṭe kuryād raktasrāvaṁ jalaukasā | 6, 2 75 1
sarvaṁ ca pittavraṇajicchasyate gudakuṭṭake || 6, 2 75 2
pāṭhāvelladvirajanīmustabhārgīpunarnavaiḥ | 6, 2 76 1
sabilvatryūṣaṇaiḥ sarpiḥ vṛścikālīyutaiḥ śṛtam || 6, 2 76 2
lihāno mātrayā rogair mucyate mṛttikodbhavaiḥ | 6, 2 77 1
vyādher yadyasya bhaiṣajyaṁ stanas tena pralepitaḥ | 6, 2 77 2
sthito muhūrtaṁ dhauto 'nu pītas taṁ taṁ jayed gadam || 6, 2 77 3
athāto bālagrahapratiṣedhaṁ vyākhyāsyāmaḥ | 6, 3 1 1
iti ha smāhur ātreyādayo maharṣayaḥ | 6, 3 1 2
purā guhasya rakṣārthaṁ nirmitāḥ śūlapāṇinā | 6, 3 1 3
manuṣyavigrahāḥ pañca sapta strīvigrahā grahāḥ || 6, 3 1 4
skando viśākho meṣākhyaḥ śvagrahaḥ pitṛsaṁjñitaḥ | 6, 3 2 1
śakuniḥ pūtanā śītapūtanādṛṣṭipūtanā || 6, 3 2 2
mukhamaṇḍitikā tadvad revatī śuṣkarevatī | 6, 3 3 1
teṣāṁ grahīṣyatāṁ rūpaṁ pratataṁ rodanaṁ jvaraḥ || 6, 3 3 2
sāmānyaṁ rūpam uttrāsajṛmbhābhrūkṣepadīnatāḥ | 6, 3 4 1
phenasrāvordhvadṛṣṭyoṣṭhadantadaṁśaprajāgarāḥ || 6, 3 4 2
rodanaṁ kūjanaṁ stanyavidveṣaḥ svaravaikṛtam | 6, 3 5 1
nakhairakasmāt paritaḥ svadhātryaṅgavilekhanam || 6, 3 5 2
tatraikanayanasrāvī śiro vikṣipate muhuḥ | 6, 3 6 1
hataikapakṣaḥ stabdhāṅgaḥ sasvedo natakandharaḥ || 6, 3 6 2
dantakhādī stanadveṣī trasyan roditi visvaram | 6, 3 7 1
vakravaktro vaman lālāṁ bhṛśam ūrdhvaṁ nirīkṣate || 6, 3 7 2
vasāsṛggandhirudvigno baddhamuṣṭiśakṛcchiśuḥ | 6, 3 8 1
calitaikākṣigaṇḍabhrūḥ saṁraktobhayalocanaḥ || 6, 3 8 2
skandārtas tena vaikalyaṁ maraṇaṁ vā bhaveddhruvam | 6, 3 9 1
saṁjñānāśo muhuḥ keśaluñcanaṁ kandharānatiḥ || 6, 3 9 2
vinamya jṛmbhamāṇasya śakṛnmūtrapravartanam | 6, 3 10 1
phenodvamanam ūrdhvekṣā hastabhrūpādanartanam || 6, 3 10 2
stanasvajihvāsaṁdaṁśasaṁrambhajvarajāgarāḥ | 6, 3 11 1
pūyaśoṇitagandhaśca skandāpasmāralakṣaṇam || 6, 3 11 2
ādhmānaṁ pāṇipādasya spandanaṁ phenanirvamaḥ | 6, 3 12 1
tṛṇmuṣṭibandhātīsārasvaradainyavivarṇatāḥ || 6, 3 12 2
kūjanaṁ stananaṁ chardiḥ kāsahidhmāprajāgarāḥ | 6, 3 13 1
oṣṭhadaṁśāṅgasaṁkocastambhabastābhagandhatāḥ || 6, 3 13 2
ūrdhvaṁ nirīkṣya hasanaṁ madhye vinamanaṁ jvaraḥ | 6, 3 14 1
mūrchaikanetraśophaśca naigameṣagrahākṛtiḥ || 6, 3 14 2
kampo hṛṣitaromatvaṁ svedaścakṣurnimīlanam | 6, 3 15 1
bahirāyāmanaṁ jihvādaṁśo 'ntaḥkaṇṭhakūjanam || 6, 3 15 2
dhāvanaṁ viṭsagandhatvaṁ krośanaṁ ca śvavacchuni | 6, 3 16 1
romaharṣo muhus trāsaḥ sahasā rodanaṁ jvaraḥ || 6, 3 16 2
kāsātīsāravamathujṛmbhātṛṭśavagandhatāḥ | 6, 3 17 1
aṅgeṣvākṣepavikṣepaśoṣastambhavivarṇatāḥ || 6, 3 17 2
muṣṭibandhaḥ srutiścākṣṇor bālasya syuḥ pitṛgrahe | 6, 3 18 1
srastāṅgatvam atīsāro jihvātālugale vraṇāḥ || 6, 3 18 2
sphoṭāḥ sadāharukpākāḥ saṁdhiṣu syuḥ punaḥ punaḥ | 6, 3 19 1
niśyahni pravilīyante pāko vaktre gude 'pi vā || 6, 3 19 2
bhayaṁ śakunigandhatvaṁ jvaraśca śakunigrahe | 6, 3 20 1
pūtanāyāṁ vamiḥ kampas tandrā rātrau prajāgaraḥ || 6, 3 20 2
hidhmādhmānaṁ śakṛdbhedaḥ pipāsā mūtranigrahaḥ | 6, 3 21 1
srastahṛṣṭāṅgaromatvaṁ kākavat pūtigandhitā || 6, 3 21 2
śītapūtanayā kampo rodanaṁ tiryagīkṣaṇam | 6, 3 22 1
tṛṣṇāntrakūjo 'tīsāro vasāvad visragandhatā || 6, 3 22 2
pārśvasyaikasya śītatvam uṣṇatvam aparasya ca | 6, 3 23 1
andhapūtanayā chardir jvaraḥ kāso 'lpanidratā || 6, 3 23 2
varcaso bhedavaivarṇyadaurgandhyānyaṅgaśoṣaṇam | 6, 3 24 1
dṛṣṭeḥ sādātirukkaṇḍūpothakījanmaśūnatāḥ || 6, 3 24 2
hidhmodvegastanadveṣavaivarṇyasvaratīkṣṇatāḥ | 6, 3 25 1
vepathur matsyagandhatvam athavā sāmlagandhatā || 6, 3 25 2
mukhamaṇḍitayā pāṇipādāsyaramaṇīyatā | 6, 3 26 1
sirābhirasitābhābhirācitodaratā jvaraḥ || 6, 3 26 2
arocako 'ṅgaglapanaṁ gomūtrasamagandhatā | 6, 3 27 1
revatyāṁ śyāvanīlatvaṁ karṇanāsākṣimardanam || 6, 3 27 2
kāsahidhmākṣivikṣepavakravaktratvaraktatāḥ | 6, 3 28 1
bastagandho jvaraḥ śoṣaḥ purīṣaṁ haritaṁ dravam || 6, 3 28 2
jāyate śuṣkarevatyāṁ kramāt sarvāṅgasaṁkṣayaḥ | 6, 3 29 1
keśaśāto 'nnavidveṣaḥ svaradainyaṁ vivarṇatā || 6, 3 29 2
nānāvarṇapurīṣatvam udare granthayaḥ sirāḥ || 6, 3 30 1
rodanaṁ gṛdhragandhatvaṁ dīrghakālānuvartanam | 6, 3 31 1
udare granthayo vṛttā yasya nānāvidhaṁ śakṛt || 6, 3 31 2
jihvāyā nimnatā madhye śyāvaṁ tālu ca taṁ tyajet | 6, 3 32 1
bhuñjāno 'nnaṁ bahuvidhaṁ yo bālaḥ parihīyate || 6, 3 32 2
tṛṣṇāgṛhītaḥ kṣāmākṣo hanti taṁ śuṣkarevatī | 6, 3 33 1
hiṁsāratyarcanākāṅkṣā grahagrahaṇakāraṇam || 6, 3 33 2
tatra hiṁsātmake bālo mahān vā srutanāsikaḥ | 6, 3 34 1
kṣatajihvaḥ kvaṇed bāḍham asukhī sāśrulocanaḥ || 6, 3 34 2
durvarṇo hīnavacanaḥ pūtigandhiśca jāyate | 6, 3 35 1
kṣāmo mūtrapurīṣaṁ svaṁ mṛdnāti na jugupsate || 6, 3 35 2
hastau codyamya saṁrabdho hantyātmānaṁ tathā param | 6, 3 36 1
tadvacca śastrakāṣṭhādyairagniṁ vā dīptam āviśet || 6, 3 36 2
apsu majjet patet kūpe kuryād anyacca tadvidham | 6, 3 37 1
tṛḍdāhamohān pūyasya chardanaṁ ca pravartayet || 6, 3 37 2
raktaṁ ca sarvamārgebhyo riṣṭotpattiṁ ca taṁ tyajet | 6, 3 38 1
rahaḥstrīratisaṁlāpagandhasragbhūṣaṇapriyaḥ || 6, 3 38 2
hṛṣṭaḥ śāntaśca duḥsādhyo ratikāmena pīḍitaḥ | 6, 3 39 1
dīnaḥ parimṛśan vaktraṁ śuṣkauṣṭhagalatālukaḥ || 6, 3 39 2
śaṅkitaṁ vīkṣate rauti dhyāyatyāyāti dīnatām | 6, 3 40 1
annam annābhilāṣe 'pi dattaṁ nāti bubhukṣate || 6, 3 40 2
gṛhītaṁ balikāmena taṁ vidyāt sukhasādhanam | 6, 3 41 1
hantukāmaṁ jayeddhomaiḥ siddhamantrapravartitaiḥ || 6, 3 41 2
itarau tu yathākāmaṁ ratibalyādidānataḥ | 6, 3 42 1
atha sādhyagrahaṁ bālaṁ vivikte śaraṇe sthitam || 6, 3 42 2
trirahnaḥ siktasaṁmṛṣṭe sadā saṁnihitānale | 6, 3 43 1
vikīrṇabhūtikusumapattrabījānnasarṣape || 6, 3 43 2
rakṣoghnatailajvalitapradīpahatapāpmani | 6, 3 44 1
vyavāyamadyapiśitanivṛttaparicārake || 6, 3 44 2
purāṇasarpiṣābhyaktaṁ pariṣiktaṁ sukhāmbunā | 6, 3 45 1
sādhitena balānimbavaijayantīnṛpadrumaiḥ || 6, 3 45 2
pāribhadrakakaṭvaṅgajambūvaruṇakaṭtṛṇaiḥ | 6, 3 46 1
kapotavaṅkāpāmārgapāṭalāmadhuśigrubhiḥ || 6, 3 46 2
kākajaṅghāmahāśvetākapitthakṣīripādapaiḥ | 6, 3 47 1
sakadambakarañjaiśca dhūpaṁ snātasya cācaret || 6, 3 47 2
dvīpivyāghrāhisiṁharkṣacarmabhir ghṛtamiśritaiḥ | 6, 3 48 1
pūtidaśāṅgasiddhārthavacābhallātadīpyakaiḥ || 6, 3 48 2
sakuṣṭhaiḥ saghṛtair dhūpaḥ sarvagrahavimokṣaṇaḥ | 6, 3 49 1
sarṣapā nimbapattrāṇi mūlam aśvakhurā vacā || 6, 3 49 2
bhūrjapattraṁ ghṛtaṁ dhūpaḥ sarvagrahanivāraṇaḥ | 6, 3 50 1
anantāmrāsthitagaraṁ maricaṁ madhuro gaṇaḥ || 6, 3 50 2
śṛgālavinnā mustā ca kalkitais tair ghṛtaṁ pacet | 6, 3 51 1
daśamūlarasakṣīrayuktaṁ tad grahajit param || 6, 3 51 2
rāsnādvyaṁśumatīvṛddhapañcamūlabalāghanāt | 6, 3 52 1
kvāthe sarpiḥ pacet piṣṭaiḥ śārivāvyoṣacitrakaiḥ || 6, 3 52 2
pāṭhāviḍaṅgamadhukapayasyāhiṅgudārubhiḥ | 6, 3 53 1
sagranthikaiḥ sendrayavaiḥ śiśos tat satataṁ hitam || 6, 3 53 2
sarvarogagrahaharaṁ dīpanaṁ balavarṇadam | 6, 3 54 1
śārivāsurabhibrāhmīśaṅkhinīkuṣṭhasarṣapaiḥ || 6, 3 54 2
vacāśvagandhāsurasayuktaiḥ sarpir vipācayet | 6, 3 55 1
tannāśayed grahān sarvān pānenābhyañjanena ca || 6, 3 55 2
gośṛṅgacarmavālāhinirmokaṁ vṛṣadaṁśaviṭ | 6, 3 56 1
nimbapattrājyakaṭukāmadanaṁ bṛhatīdvayam || 6, 3 56 2
kārpāsāsthiyavacchāgaromadevāhvasarṣapam | 6, 3 57 1
mayūrapattraśrīvāsaṁ tuṣakeśaṁ sarāmaṭham || 6, 3 57 2
mṛdbhāṇḍe bastamūtreṇa bhāvitaṁ ślakṣṇacūrṇitam | 6, 3 58 1
dhūpanaṁ ca hitaṁ sarvabhūteṣu viṣamajvare || 6, 3 58 2
ghṛtāni bhūtavidyāyāṁ vakṣyante yāni tāni ca | 6, 3 59 1
yuñjyāt tathā baliṁ homaṁ snapanaṁ mantratantravit || 6, 3 59 2
pūtikarañjatvakpattraṁ kṣīribhyo barbarād api | 6, 3 60 1
tumbīviśālāralukaśamībilvakapitthataḥ || 6, 3 60 2
utkvāthya toyaṁ tad rātrau bālānāṁ snapanaṁ śivam | 6, 3 61 1
anubandhān yathākṛcchraṁ grahāpāye 'pyupadravān | 6, 3 61 2
bālāmayaniṣedhoktabheṣajaiḥ samupācaret || 6, 3 61 3
athāto bhūtavijñānīyam adhyāyaṁ vyākhyāsyāmaḥ | 6, 4 1 1
iti ha smāhur ātreyādayo maharṣayaḥ | 6, 4 1 2
lakṣayej jñānavijñānavākceṣṭābalapauruṣam | 6, 4 1 3
puruṣe 'pauruṣaṁ yatra tatra bhūtagrahaṁ vadet || 6, 4 1 4
bhūtasya rūpaprakṛtibhāṣāgatyādiceṣṭitaiḥ | 6, 4 2 1
yasyānukāraṁ kurute tenāviṣṭaṁ tam ādiśet || 6, 4 2 2
so 'ṣṭādaśavidho devadānavādivibhedataḥ | 6, 4 3 1
hetus tadanuṣaktau tu sadyaḥ pūrvakṛto 'thavā || 6, 4 3 2
prajñāparādhaḥ sutarāṁ tena kāmādijanmanā | 6, 4 4 1
luptadharmavratācāraḥ pūjyān apy ativartate || 6, 4 4 2
taṁ tathā bhinnamaryādaṁ pāpam ātmopaghātinam | 6, 4 5 1
devādayo 'py anughnanti grahāś chidraprahāriṇaḥ || 6, 4 5 2
chidraṁ pāpakriyārambhaḥ pāko 'niṣṭasya karmaṇaḥ | 6, 4 6 1
ekasya śūnye 'vasthānaṁ śmaśānādiṣu vā niśi || 6, 4 6 2
digvāsastvaṁ guror nindā rater avidhisevanam | 6, 4 7 1
aśucer devatārcādi parasūtakasaṁkaraḥ || 6, 4 7 2
homamantrabalījyānāṁ viguṇaṁ parikarma ca | 6, 4 8 1
samāsād dinacaryādiproktācāravyatikramaḥ || 6, 4 8 2
gṛhṇanti śuklapratipattrayodaśyoḥ surā naram | 6, 4 9 1
śuklatrayodaśīkṛṣṇadvādaśyor dānavā grahāḥ || 6, 4 9 2
gandharvās tu caturdaśyāṁ dvādaśyāṁ coragāḥ punaḥ | 6, 4 10 1
pañcamyāṁ śuklasaptamyekādaśyos tu dhaneśvarāḥ || 6, 4 10 2
śuklāṣṭapañcamīpaurṇamāsīṣu brahmarākṣasāḥ | 6, 4 11 1
kṛṣṇe rakṣaḥpiśācādyā navadvādaśaparvasu || 6, 4 11 2
daśāmāvāsyayor aṣṭanavamyoḥ pitaro 'pare | 6, 4 12 1
guruvṛddhādayaḥ prāyaḥ kālaṁ saṁdhyāsu lakṣayet || 6, 4 12 2
phullapadmopamamukhaṁ saumyadṛṣṭim akopanam | 6, 4 13 1
alpavāksvedaviṇmūtraṁ bhojanānabhilāṣiṇam || 6, 4 13 2
devadvijātiparamaṁ śuciṁ saṁskṛtavādinam | 6, 4 14 1
mīlayantaṁ cirān netre surabhiṁ varadāyinam || 6, 4 14 2
śuklamālyāmbarasaricchailoccabhavanapriyam | 6, 4 15 1
anidram apradhṛṣyaṁ ca vidyād devavaśīkṛtam || 6, 4 15 2
jihmadṛṣṭiṁ durātmānaṁ gurudevadvijadviṣam | 6, 4 16 1
nirbhayaṁ māninaṁ śūraṁ krodhanaṁ vyavasāyinam || 6, 4 16 2
rudraḥ skando viśākho 'ham indro 'ham iti vādinam | 6, 4 17 1
surāmāṁsaruciṁ vidyād daityagrahagṛhītakam || 6, 4 17 2
svācāraṁ surabhiṁ hṛṣṭaṁ gītanartanakāriṇam | 6, 4 18 1
snānodyānaruciṁ raktavastramālyānulepanam || 6, 4 18 2
śṛṅgāralīlābhirataṁ gandharvādhyuṣitaṁ vadet | 6, 4 19 1
raktākṣaṁ krodhanaṁ stabdhadṛṣṭiṁ vakragatiṁ calam || 6, 4 19 2
śvasantam aniśaṁ jihvālolinaṁ sṛkkiṇīliham | 6, 4 20 1
priyadugdhaguḍasnānam adhovadanaśāyinam || 6, 4 20 2
uragādhiṣṭhitaṁ vidyāt trasyantaṁ cātapatrataḥ | 6, 4 21 1
viplutatrastaraktākṣaṁ śubhagandhaṁ sutejasam || 6, 4 21 2
priyanṛtyakathāgītasnānamālyānulepanam | 6, 4 22 1
matsyamāṁsaruciṁ hṛṣṭaṁ tuṣṭaṁ balinam avyatham || 6, 4 22 2
calitāgrakaraṁ kasmai kiṁ dadāmīti vādinam | 6, 4 23 1
rahasyabhāṣiṇaṁ vaidyadvijātiparibhāvinam || 6, 4 23 2
alparoṣaṁ drutagatiṁ vidyād yakṣagṛhītakam | 6, 4 24 1
hāsyanṛtyapriyaṁ raudraceṣṭaṁ chidraprahāriṇam || 6, 4 24 2
ākrośinaṁ śīghragatiṁ devadvijabhiṣagdviṣam | 6, 4 25 1
ātmānaṁ kāṣṭhaśastrādyair ghnantaṁ bhoḥśabdavādinam || 6, 4 25 2
śāstravedapaṭhaṁ vidyād gṛhītaṁ brahmarākṣasaiḥ | 6, 4 26 1
sakrodhadṛṣṭiṁ bhrūkuṭīm udvahantaṁ sasaṁbhramam || 6, 4 26 2
praharantaṁ pradhāvantaṁ śabdantaṁ bhairavānanam | 6, 4 27 1
annād vināpi balinaṁ naṣṭanidraṁ niśācaram || 6, 4 27 2
nirlajjam aśuciṁ śūraṁ krūraṁ paruṣabhāṣiṇam | 6, 4 28 1
roṣaṇaṁ raktamālyastrīraktamadyāmiṣapriyam || 6, 4 28 2
dṛṣṭvā ca raktaṁ māṁsaṁ vālihānaṁ daśanacchadau | 6, 4 29 1
hasantam annakāle ca rākṣasādhiṣṭhitaṁ vadet || 6, 4 29 2
asvasthacittaṁ naikatra tiṣṭhantaṁ paridhāvinam | 6, 4 30 1
ucchiṣṭanṛtyagandharvahāsamadyāmiṣapriyam || 6, 4 30 2
nirbhartsanād dīnamukhaṁ rudantam animittataḥ | 6, 4 31 1
nakhair likhantam ātmānaṁ rūkṣadhvastavapuḥsvaram || 6, 4 31 2
āvedayantam duḥkhādi sambaddhābaddhabhāṣiṇam | 6, 4 32 1
naṣṭasmṛtiṁ śūnyaratiṁ lolaṁ nagnaṁ malīmasam || 6, 4 32 2
rathyācailaparīdhānaṁ tṛṇamālāvibhūṣaṇam | 6, 4 33 1
ārohantaṁ ca kāṣṭhāśvaṁ tathā saṁkarakūṭakam || 6, 4 33 2
bahvāśinaṁ piśācena vijānīyād adhiṣṭhitam | 6, 4 34 1
pretākṛtikriyāgandhaṁ bhītam āhāravidviṣam || 6, 4 34 2
tṛṇacchidaṁ ca pretena gṛhītaṁ naram ādiśet | 6, 4 35 1
bahupralāpaṁ kṛṣṇāsyaṁ pravilambitayāyinam || 6, 4 35 2
śūnapralambavṛṣaṇaṁ kūṣmāṇḍādhiṣṭhitaṁ vadet | 6, 4 36 1
gṛhītvā kāṣṭhaloṣṭādi bhramantaṁ cīravāsasam || 6, 4 36 2
nagnaṁ dhāvantam uttrastadṛṣṭiṁ tṛṇavibhūṣaṇam | 6, 4 37 1
śmaśānaśūnyāyatanarathyaikadrumasevinam || 6, 4 37 2
tilānnamadyamāṁseṣu satataṁ saktalocanam | 6, 4 38 1
niṣādādhiṣṭhitaṁ vidyād vadantaṁ paruṣāṇi ca || 6, 4 38 2
yācantam udakaṁ cānnaṁ trastalohitalocanam | 6, 4 39 1
ugravākyaṁ ca jānīyān naram aukiraṇārditam || 6, 4 39 2
gandhamālyaratiṁ satyavādinaṁ parivepinam | 6, 4 40 1
bahunidraṁ ca jānīyād vetālena vaśīkṛtam || 6, 4 40 2
aprasannadṛśaṁ dīnavadanaṁ śuṣkatālukam | 6, 4 41 1
calannayanapakṣmāṇaṁ nidrāluṁ mandapāvakam || 6, 4 41 2
apasavyaparīdhānaṁ tilamāṁsaguḍapriyam | 6, 4 42 1
skhaladvācaṁ ca jānīyāt pitṛgrahavaśīkṛtam || 6, 4 42 2
guruvṛddharṣisiddhābhiśāpacintānurūpataḥ | 6, 4 43 1
vyāhārāhāraceṣṭābhir yathāsvaṁ tad grahaṁ vadet || 6, 4 43 2
kumāravṛndānugataṁ nagnam uddhatamūrdhajam | 6, 4 44 1
asvasthamanasaṁ dairghyakālikaṁ sagrahaṁ tyajet || 6, 4 44 2
athāto bhūtapratiṣedhaṁ vyākhyāsyāmaḥ | 6, 5 1 1
iti ha smāhur ātreyādayo maharṣayaḥ | 6, 5 1 2
bhūtaṁ jayed ahiṁsecchaṁ japahomabalivrataiḥ | 6, 5 1 3
tapaḥśīlasamādhānadānajñānadayādibhiḥ || 6, 5 1 4
hiṅguvyoṣālanepālīlaśunārkajaṭājaṭāḥ | 6, 5 2 1
ajalomī sagolomī bhūtakeśī vacā latā || 6, 5 2 2
kukkuṭī sarpagandhākhyā tilāḥ kāṇavikāṇike | 6, 5 3 1
vajraproktā vayaḥsthā ca śṛṅgī mohanavallyapi || 6, 5 3 2
srotojāñjanarakṣoghnaṁ rakṣoghnaṁ cānyad auṣadham | 6, 5 4 1
kharāśvaśvāviduṣṭrarkṣagodhānakulaśalyakāt || 6, 5 4 2
dvīpimārjāragosiṁhavyāghrasāmudrasattvataḥ | 6, 5 5 1
carmapittadvijanakhā varge 'smin sādhayed ghṛtam || 6, 5 5 2
purāṇam athavā tailaṁ navaṁ tat pānanasyayoḥ | 6, 5 6 1
abhyaṅge ca prayoktavyam eṣāṁ cūrṇaṁ ca dhūpane || 6, 5 6 2
ebhiśca guṭikāṁ yuñjyād añjane sāvapīḍane | 6, 5 7 1
pralepe kalkam eteṣāṁ kvāthaṁ ca pariṣecane || 6, 5 7 2
prayogo 'yaṁ grahonmādān sāpasmārāñchamaṁ nayet | 6, 5 8 1
gajāhvāpippalīmūlavyoṣāmalakasarṣapān || 6, 5 8 2
godhānakulamārjārajhaṣapittaprapeṣitān | 6, 5 9 1
nāvanābhyaṅgasekeṣu vidadhīta grahāpahān || 6, 5 9 2
siddhārthakavacāhiṅgupriyaṅgurajanīdvayam | 6, 5 10 1
mañjiṣṭhā śvetakaṭabhī varā śvetādrikarṇikā || 6, 5 10 2
nimbasya pattraṁ bījaṁ tu naktamālaśirīṣayoḥ | 6, 5 11 1
surāhvaṁ tryūṣaṇaṁ sarpir gomūtre taiścaturguṇe || 6, 5 11 2
siddhaṁ siddhārthakaṁ nāma pāne nasye ca yojitam | 6, 5 12 1
grahān sarvān nihantyāśu viśeṣād āsurān grahān || 6, 5 12 2
kṛtyālakṣmīviṣonmādajvarāpasmārapāpma ca | 6, 5 13 1
ebhirevauṣadhair bastavāriṇā kalpito 'gadaḥ || 6, 5 13 2
pānanasyāñjanālepasnānodgharṣaṇayojitaḥ | 6, 5 14 1
guṇaiḥ pūrvavad uddiṣṭo rājadvāre ca siddhikṛt || 6, 5 14 2
siddhārthakavyoṣavacāśvagandhā niśādvayaṁ hiṅgupalāṇḍukandaḥ | 6, 5 15 1
bījaṁ karañjāt kusumaṁ śirīṣāt phalaṁ ca valkaṁ ca kapitthavṛkṣāt || 6, 5 15 2
samāṇimanthaṁ sanataṁ sakuṣṭhaṁ śyoṇākamūlaṁ kiṇihī sitā ca | 6, 5 16 1
bastasya mūtreṇa subhāvitaṁ tat pittena gavyena guḍān vidadhyāt || 6, 5 16 2
duṣṭavraṇonmādatamoniśāndhān udbandhakān vārinimagnadehān | 6, 5 17 1
digdhāhatān darpitasarpadaṣṭāṁs te sādhayantyañjananasyalepaiḥ || 6, 5 17 2
kārpāsāsthimayūrapattrabṛhatīnirmālyapiṇḍītakatvaṅmāṁsīvṛṣadaṁśaviṭtuṣavacākeśāhinirmokakaiḥ | 6, 5 18 1
nāgendradvijaśṛṅgahiṅgumaricais tulyaiḥ kṛtaṁ dhūpanaṁ | 6, 5 18 2
skandonmādapiśācarākṣasasurāveśajvaraghnaṁ param || 6, 5 18 3
trikaṭukadalakuṅkumagranthikakṣārasiṁhīniśādārusiddhārthayugmāmbuśakrāhvayaiḥ | 6, 5 19 1
sitalaśunaphalatrayośīratiktāvacātutthayaṣṭībalālohitailāśilāpadmakaiḥ | 6, 5 19 2
dadhitagaramadhūkasārapriyāhvāviṣākhyāviṣātārkṣyaśailaiḥ sacavyāmayaiḥ kalkitaiḥ | 6, 5 19 3
ghṛtam anavam aśeṣamūtrāṁśasiddhaṁ mataṁ bhūtarāvāhvayaṁ pānatas tad grahaghnaṁ param || 6, 5 19 4
natamadhukakarañjalākṣāpaṭolīsamaṅgāvacāpāṭalīhiṅgusiddhārthasiṁhīniśāyuglatārohiṇī | 6, 5 20 1
badarakaṭuphalatrikākāṇḍadārukṛmighnājagandhāmarāṅkollakośātakīśigrunimbāmbudendrāhvayaiḥ | 6, 5 20 2
gadaśukatarupuṣpabījograyaṣṭyadrikarṇīnikumbhāgnibilvaiḥ samaiḥ kalkitair mūtravargeṇa siddhaṁ ghṛtaṁ | 6, 5 20 3
vidhivinihitam āśu sarvaiḥ kramair yojitaṁ hanti sarvagrahonmādakuṣṭhajvarāṁs tan mahābhūtarāvaṁ smṛtam || 6, 5 20 4
grahā gṛhṇanti ye yeṣu teṣāṁ teṣu viśeṣataḥ | 6, 5 21 1
dineṣu balihomādīn prayuñjīta cikitsakaḥ || 6, 5 21 2
snānavastravasāmāṁsamadyakṣīraguḍādi ca | 6, 5 22 1
rocate yad yadā yebhyas tat teṣām āharet tadā || 6, 5 22 2
ratnāni gandhamālyāni bījāni madhusarpiṣī | 6, 5 23 1
bhakṣyāśca sarve sarveṣāṁ sāmānyo vidhirityayam || 6, 5 23 2
surarṣiguruvṛddhebhyaḥ siddhebhyaśca surālaye | 6, 5 24 1
diśyuttarasyāṁ tatrāpi devāyopahared balim || 6, 5 24 2
paścimāyāṁ yathākālaṁ daityabhūtāya catvare | 6, 5 25 1
gandharvāya gavāṁ mārge savastrābharaṇaṁ balim || 6, 5 25 2
pitṛnāgagrahe nadyāṁ nāgebhyaḥ pūrvadakṣiṇe | 6, 5 26 1
yakṣāya yakṣāyatane saritor vā samāgame || 6, 5 26 2
catuṣpathe rākṣasāya bhīmeṣu gahaneṣu ca | 6, 5 27 1
rakṣasāṁ dakṣiṇasyāṁ tu pūrvasyāṁ brahmarakṣasām || 6, 5 27 2
śūnyālaye piśācāya paścimāṁ diśam āsthite | 6, 5 28 1
śuciśuklāni mālyāni gandhāḥ kṣaireyam odanam || 6, 5 28 2
dadhi chattraṁ ca dhavalaṁ devānāṁ baliriṣyate | 6, 5 29 1
hiṅgusarṣapaṣaḍgranthāvyoṣairardhapalonmitaiḥ || 6, 5 29 2
caturguṇe gavāṁ mūtre ghṛtaprasthaṁ vipācayet | 6, 5 30 1
tatpānanāvanābhyaṅgair devagrahavimokṣaṇam || 6, 5 30 2
nasyāñjanaṁ vacāhiṅgulaśunaṁ bastavāriṇā | 6, 5 31 1
daitye balir bahuphalaḥ sośīrakamalotpalaḥ || 6, 5 31 2
nāgānāṁ sumanolājaguḍāpūpaguḍaudanaiḥ | 6, 5 32 1
paramānnamadhukṣīrakṛṣṇamṛnnāgakesaraiḥ || 6, 5 32 2
vacāpadmapurośīraraktotpaladalair baliḥ | 6, 5 33 1
śvetapattraṁ ca lodhraṁ ca tagaraṁ nāgasarṣapāḥ || 6, 5 33 2
śītena vāriṇā piṣṭaṁ nāvanāñjanayor hitam | 6, 5 34 1
yakṣāṇāṁ kṣīradadhyājyamiśrakaudanaguggulu || 6, 5 34 2
devadārūtpalaṁ padmaṁ uśīraṁ vastrakāñcanam | 6, 5 35 1
hiraṇyaṁ ca balir yojyo mūtrājyakṣīram ekataḥ || 6, 5 35 2
siddhaṁ samonmitaṁ pānanāvanābhyañjane hitam | 6, 5 36 1
harītakī haridre dve laśuno maricaṁ vacā || 6, 5 36 2
nimbapattraṁ ca bastāmbukalkitaṁ nāvanāñjanam | 6, 5 37 1
brahmarakṣobaliḥ siddhaṁ yavānāṁ pūrṇam āḍhakam || 6, 5 37 2
toyasya kumbhaḥ palalaṁ chattraṁ vastram vilepanam | 6, 5 38 1
gāyatrīviṁśatipalakvāthe 'rdhapalikaiḥ pacet || 6, 5 38 2
tryūṣaṇatriphalāhiṅguṣaḍgranthāmiśisarṣapaiḥ | 6, 5 39 1
sanimbapattralaśunaiḥ kuḍavān sapta sarpiṣaḥ || 6, 5 39 2
gomūtre triguṇe pānanasyābhyaṅgeṣu taddhitam | 6, 5 40 1
rakṣasāṁ palalaṁ śuklaṁ kusumaṁ miśrakaudanam || 6, 5 40 2
baliḥ pakvāmamāṁsāni niṣpāvā rudhirokṣitāḥ | 6, 5 41 1
naktamālaśirīṣatvaṅmūlapuṣpaphalāni ca || 6, 5 41 2
tadvacca kṛṣṇapāṭalyā bilvamūlaṁ kaṭutrikam | 6, 5 42 1
hiṅgvindrayavasiddhārthalaśunāmalakīphalam || 6, 5 42 2
nāvanāñjanayor yojyo bastamūtrayuto 'gadaḥ | 6, 5 43 1
ebhireva ghṛtaṁ siddhaṁ gavāṁ mūtre caturguṇe || 6, 5 43 2
rakṣograhān vārayate pānābhyañjananāvanaiḥ | 6, 5 44 1
piśācānāṁ baliḥ sīdhuḥ piṇyākaḥ palalaṁ dadhi || 6, 5 44 2
mūlakaṁ lavaṇaṁ sarpiḥ sabhūtaudanayāvakam | 6, 5 45 1
haridrādvayamañjiṣṭhāmiśisaindhavanāgaram || 6, 5 45 2
hiṅgupriyaṅgutrikaṭulaśunatriphalā vacā | 6, 5 46 1
pāṭalīśvetakaṭabhīśirīṣakusumair ghṛtam || 6, 5 46 2
gomūtrapādikaṁ siddhaṁ pānābhyañjanayor hitam | 6, 5 47 1
bastāmbupiṣṭais taireva yojyam añjananāvanam || 6, 5 47 2
devarṣipitṛgandharve tīkṣṇaṁ nasyādi varjayet | 6, 5 48 1
sarpiḥpānādi mṛdvasmin bhaiṣajyam avacārayet || 6, 5 48 2
ṛte piśācāt sarveṣu pratikūlaṁ ca nācaret | 6, 5 49 1
savaidyam āturaṁ ghnanti kruddhās te hi mahaujasaḥ || 6, 5 49 2
īśvaraṁ dvādaśabhujaṁ nātham āryāvalokitam | 6, 5 50 1
sarvavyādhicikitsāṁ ca japan sarvagrahān jayet || 6, 5 50 2
tathonmādān apasmārān anyaṁ vā cittaviplavam | 6, 5 51 1
mahāvidyāṁ ca māyūrīṁ śuciṁ taṁ śrāvayet sadā || 6, 5 51 2
bhūteśaṁ pūjayet sthāṇuṁ pramathākhyāṁśca tadgaṇān | 6, 5 52 1
japan siddhāṁśca tanmantrān grahān sarvān apohati || 6, 5 52 2
yaccānantarayoḥ kiṁcid vakṣyate 'dhyāyayor hitam | 6, 5 53 1
yaccoktam iha tat sarvaṁ prayuñjīta parasparam || 6, 5 53 2
athāta unmādapratiṣedhaṁ vyākhyāsyāmaḥ | 6, 6 1 1
iti ha smāhur ātreyādayo maharṣayaḥ | 6, 6 1 2
unmādāḥ ṣaṭ pṛthagdoṣanicayādhiviṣodbhavāḥ | 6, 6 1 3
unmādo nāma manaso doṣairunmārgagair madaḥ || 6, 6 1 4
śārīramānasair duṣṭairahitād annapānataḥ | 6, 6 2 1
vikṛtāsātmyasamalād viṣamād upayogataḥ || 6, 6 2 2
viṣaṇṇasyālpasattvasya vyādhivegasamudgamāt | 6, 6 3 1
kṣīṇasya ceṣṭāvaiṣamyāt pūjyapūjāvyatikramāt || 6, 6 3 2
ādhibhiścittavibhraṁśād viṣeṇopaviṣeṇa ca | 6, 6 4 1
ebhir hi hīnasattvasya hṛdi doṣāḥ pradūṣitāḥ || 6, 6 4 2
dhiyo vidhāya kāluṣyaṁ hṛtvā mārgān manovahān | 6, 6 5 1
unmādaṁ kurvate tena dhīvijñānasmṛtibhramāt || 6, 6 5 2
deho duḥkhasukhabhraṣṭo bhraṣṭasārathivad rathaḥ | 6, 6 6 1
bhramatyacintitārambhas tatra vātāt kṛśāṅgatā || 6, 6 6 2
asthāne rodanākrośahasitasmitanartanam | 6, 6 7 1
gītavāditravāgaṅgavikṣepāsphoṭanāni ca || 6, 6 7 2
asāmnā veṇuvīṇādiśabdānukaraṇaṁ muhuḥ | 6, 6 8 1
āsyāt phenāgamo 'jasram aṭanaṁ bahubhāṣitā || 6, 6 8 2
alaṅkāro 'nalaṁkārairayānair gamanodyamaḥ | 6, 6 9 1
gṛddhirabhyavahāryeṣu tallābhe cāvamānatā || 6, 6 9 2
utpiṇḍitāruṇākṣitvaṁ jīrṇe cānne gadodbhavaḥ | 6, 6 10 1
pittāt saṁtarjanaṁ krodho muṣṭiloṣṭādyabhidravaḥ || 6, 6 10 2
śītacchāyodakākāṅkṣā nagnatvaṁ pītavarṇatā | 6, 6 11 1
asatyajvalanajvālātārakādīpadarśanam || 6, 6 11 2
kaphād arocakaśchardir alpehāhāravākyatā | 6, 6 12 1
strīkāmatā rahaḥprītir lālāsiṅghāṇakasrutiḥ || 6, 6 12 2
baibhatsyaṁ śaucavidveṣo nidrā śvayathurānane | 6, 6 13 1
unmādo balavān rātrau bhuktamātre ca jāyate || 6, 6 13 2
sarvāyatanasaṁsthānasaṁnipāte tadātmakam | 6, 6 14 1
unmādaṁ dāruṇaṁ vidyāt taṁ bhiṣak parivarjayet || 6, 6 14 2
dhanakāntādināśena duḥsahenābhiṣaṅgavān | 6, 6 15 1
pāṇḍur dīno muhur muhyan hāheti paridevate || 6, 6 15 2
rodityakasmān mriyate tadguṇān bahu manyate | 6, 6 16 1
śokakliṣṭamanā dhyāyañjāgarūko viceṣṭate || 6, 6 16 2
viṣeṇa śyāvavadano naṣṭacchāyābalendriyaḥ | 6, 6 17 1
vegāntare 'pi saṁbhrānto raktākṣas taṁ vivarjayet || 6, 6 17 2
athānilaja unmāde snehapānaṁ prayojayet | 6, 6 18 1
pūrvam āvṛtamārge tu sasnehaṁ mṛdu śodhanam || 6, 6 18 2
kaphapittabhave 'pyādau vamanaṁ savirecanam | 6, 6 19 1
snigdhasvinnasya vastiṁ ca śirasaḥ savirecanam || 6, 6 19 2
tathāsya śuddhadehasya prasādaṁ labhate manaḥ | 6, 6 20 1
ittham apyanuvṛttau tu tīkṣṇaṁ nāvanam añjanam || 6, 6 20 2
harṣaṇāśvāsanottrāsabhayatāḍanatarjanam | 6, 6 21 1
abhyaṅgodvartanālepadhūpān pānaṁ ca sarpiṣaḥ || 6, 6 21 2
yuñjyāt tāni hi śuddhasya nayanti prakṛtiṁ manaḥ | 6, 6 22 1
hiṅgusauvarcalavyoṣair dvipalāṁśair ghṛtāḍhakam || 6, 6 22 2
siddhaṁ samūtram unmādabhūtāpasmāranut param | 6, 6 23 1
dvau prasthau svarasād brāhmyā ghṛtaprasthaṁ ca sādhitam || 6, 6 23 2
vyoṣaśyāmātrivṛddantīśaṅkhapuṣpīnṛpadrumaiḥ | 6, 6 24 1
sasaptalākrimiharaiḥ kalkitairakṣasaṁmitaiḥ || 6, 6 24 2
palavṛddhyā prayuñjīta paraṁ mātrā catuḥpalam | 6, 6 25 1
unmādakuṣṭhāpasmāraharaṁ vandhyāsutapradam || 6, 6 25 2
vāksvarasmṛtimedhākṛddhanyaṁ brāhmīghṛtaṁ smṛtam | 6, 6 26 1
varāviśālābhadrailādevadārvelavālukaiḥ || 6, 6 26 2
dviśārivādvirajanīdvisthirāphalinīnataiḥ | 6, 6 27 1
bṛhatīkuṣṭhamañjiṣṭhānāgakesaradāḍimaiḥ || 6, 6 27 2
vellatālīśapattrailāmālatīmukulotpalaiḥ | 6, 6 28 1
sadantīpadmakahimaiḥ karṣāṁśaiḥ sarpiṣaḥ pacet || 6, 6 28 2
prasthaṁ bhūtagrahonmādakāsāpasmārapāpmasu | 6, 6 29 1
pāṇḍukaṇḍūviṣe śoṣe mohe mehe gare jvare || 6, 6 29 2
aretasyaprajasi vā daivopahatacetasi | 6, 6 30 1
amedhasi skhaladvāci smṛtikāme 'lpapāvake || 6, 6 30 2
balyaṁ maṅgalyam āyuṣyaṁ kāntisaubhāgyapuṣṭidam | 6, 6 31 1
kalyāṇakam idaṁ sarpiḥ śreṣṭhaṁ puṁsavaneṣu ca || 6, 6 31 2
ebhyo dviśārivādīni jale paktvaikaviṁśatim | 6, 6 32 1
rase tasmin pacet sarpir gṛṣṭikṣīracaturguṇam || 6, 6 32 2
vīrādvimedākākolīkapikacchūviṣāṇibhiḥ | 6, 6 33 1
śūrpaparṇīyutairetan mahākalyāṇakaṁ param || 6, 6 33 2
bṛṁhaṇaṁ saṁnipātaghnaṁ pūrvasmād adhikaṁ guṇaiḥ | 6, 6 34 1
jaṭilā pūtanā keśī cāraṭī markaṭī vacā || 6, 6 34 2
trāyamāṇā jayā vīrā corakaḥ kaṭurohiṇī | 6, 6 35 1
vayaḥsthā śūkarī chattrā sāticchattrā palaṅkaṣā || 6, 6 35 2
mahāpuruṣadantā ca kāyasthā nākulīdvayam | 6, 6 36 1
kaṭambharā vṛścikālī śāliparṇī ca tair ghṛtam || 6, 6 36 2
siddhaṁ cāturthikonmādagrahāpasmāranāśanam | 6, 6 37 1
mahāpaiśācakaṁ nāma ghṛtam etad yathāmṛtam || 6, 6 37 2
buddhimedhāsmṛtikaraṁ bālānāṁ cāṅgavardhanam | 6, 6 38 1
brāhmīm aindrīṁ viḍaṅgāni vyoṣaṁ hiṅgu jaṭāṁ murām || 6, 6 38 2
rāsnāṁ viṣaghnāṁ laśunaṁ viśalyāṁ surasāṁ vacām | 6, 6 39 1
jyotiṣmatīṁ nāgavinnām anantāṁ saharītakīm || 6, 6 39 2
kāṅkṣīṁ ca hastimūtreṇa piṣṭvā chāyāviśoṣitā | 6, 6 40 1
vartir nasyāñjanālepadhūpairunmādasūdanī || 6, 6 40 2
avapīḍāśca vividhāḥ sarṣapāḥ snehasaṁyutāḥ | 6, 6 41 1
kaṭutailena cābhyaṅgo dhmāpayeccāsya tad rajaḥ || 6, 6 41 2
sahiṅgus tīkṣṇadhūmaśca sūtrasthānodito hitaḥ | 6, 6 42 1
śṛgālaśalyakolūkajalaukāvṛṣabastajaiḥ || 6, 6 42 2
mūtrapittaśakṛdromanakhacarmabhirācaret | 6, 6 43 1
dhūpadhūmāñjanābhyaṅgapradehapariṣecanam || 6, 6 43 2
dhūpayet satataṁ cainaṁ śvagomatsyaiḥ supūtibhiḥ | 6, 6 44 1
vātaśleṣmātmake prāyaḥ paittike tu praśasyate || 6, 6 44 2
tiktakaṁ jīvanīyaṁ ca sarpiḥ snehaśca miśrakaḥ | 6, 6 45 1
śītāni cānnapānāni madhurāṇi laghūni ca || 6, 6 45 2
vidhyet sirāṁ yathoktāṁ vā tṛptaṁ medyāmiṣasya vā | 6, 6 46 1
nivāte śāyayed evaṁ mucyate mativibhramāt || 6, 6 46 2
prakṣipyāsalile kūpe śoṣayed vā bubhukṣayā | 6, 6 47 1
āśvāsayet suhṛt taṁ vā vākyair dharmārthasaṁhitaiḥ || 6, 6 47 2
brūyād iṣṭavināśaṁ vā darśayed adbhutāni vā | 6, 6 48 1
baddhaṁ sarṣapatailāktaṁ nyased vottānam ātape || 6, 6 48 2
kapikacchvāthavā taptair lohatailajalaiḥ spṛśet | 6, 6 49 1
kaśābhis tāḍayitvā vā baddhaṁ śvabhre viniṣkṣipet || 6, 6 49 2
athavā vītaśastrāśmajane saṁtamase gṛhe | 6, 6 50 1
sarpeṇoddhṛtadaṁṣṭreṇa dāntaiḥ siṁhair gajaiśca tam || 6, 6 50 2
athavā rājapuruṣā bahir nītvā susaṁyatam | 6, 6 51 1
bhāpayeyur vadhenainaṁ tarjayanto nṛpājñayā || 6, 6 51 2
dehaduḥkhabhayebhyo hi paraṁ prāṇabhayaṁ matam | 6, 6 52 1
tena yāti śamaṁ tasya sarvato viplutaṁ manaḥ || 6, 6 52 2
siddhā kriyā prayojyeyaṁ deśakālādyapekṣayā | 6, 6 53 1
iṣṭadravyavināśāt tu mano yasyopahanyate || 6, 6 53 2
tasya tatsadṛśaprāptisāntvāśvāsaiḥ śamaṁ nayet | 6, 6 54 1
kāmaśokabhayakrodhaharṣerṣyālobhasaṁbhavān || 6, 6 54 2
parasparapratidvaṁdvairebhireva śamaṁ nayet | 6, 6 55 1
bhūtānubandham īkṣeta proktaliṅgādhikākṛtim || 6, 6 55 2
yadyunmāde tataḥ kuryād bhūtanirdiṣṭam auṣadham | 6, 6 56 1
baliṁ ca dadyāt palalaṁ yāvakaṁ saktupiṇḍikām || 6, 6 56 2
snigdhaṁ madhuram āhāraṁ taṇḍulān rudhirokṣitān | 6, 6 57 1
pakvāmakāni māṁsāni surāṁ maireyam āsavam || 6, 6 57 2
atimuktasya puṣpāṇi jātyāḥ sahacarasya ca | 6, 6 58 1
catuṣpathe gavāṁ tīrthe nadīnāṁ saṁgameṣu ca || 6, 6 58 2
nivṛttāmiṣamadyo yo hitāśī prayataḥ śuciḥ | 6, 6 59 1
nijāgantubhirunmādaiḥ sattvavān na sa yujyate || 6, 6 59 2
prasāda indriyārthānāṁ buddhyātmamanasāṁ tathā | 6, 6 60 1
dhātūnāṁ prakṛtisthatvaṁ vigatonmādalakṣaṇam || 6, 6 60 2
athāto 'pasmārapratiṣedhaṁ vyākhyāsyāmaḥ | 6, 7 1 1
iti ha smāhur ātreyādayo maharṣayaḥ | 6, 7 1 2
smṛtyapāyo hyapasmāraḥ sa dhīsattvābhisamplavāt | 6, 7 1 3
jāyate 'bhihate citte cintāśokabhayādibhiḥ || 6, 7 1 4
unmādavat prakupitaiścittadehagatair malaiḥ | 6, 7 2 1
hate sattve hṛdi vyāpte saṁjñāvāhiṣu kheṣu ca || 6, 7 2 2
tamo viśan mūḍhamatir bībhatsāḥ kurute kriyāḥ | 6, 7 3 1
dantān khādan vaman phenaṁ hastau pādau ca vikṣipan || 6, 7 3 2
paśyann asanti rūpāṇi praskhalan patati kṣitau | 6, 7 4 1
vijihmākṣibhruvo doṣavege 'tīte vibudhyate || 6, 7 4 2
kālāntareṇa sa punaścaivam eva viceṣṭate | 6, 7 5 1
apasmāraścaturbhedo vātādyair nicayena ca || 6, 7 5 2
rūpam utpatsyamāne 'smin hṛtkampaḥ śūnyatā bhramaḥ | 6, 7 6 1
tamaso darśanaṁ dhyānaṁ bhrūvyudāso 'kṣivaikṛtam || 6, 7 6 2
aśabdaśravaṇaṁ svedo lālāsiṅghāṇakasrutiḥ | 6, 7 7 1
avipāko 'rucir mūrchā kukṣyāṭopo balakṣayaḥ || 6, 7 7 2
nidrānāśo 'ṅgamardas tṛṭ svapne gānaṁ sanartanam | 6, 7 8 1
pānaṁ tailasya madyasya tayoreva ca mehanam || 6, 7 8 2
tatra vātāt sphuratsakthiḥ prapataṁśca muhur muhuḥ | 6, 7 9 1
apasmarati saṁjñāṁ ca labhate visvaraṁ rudan || 6, 7 9 2
utpiṇḍitākṣaḥ śvasiti phenaṁ vamati kampate | 6, 7 10 1
āvidhyati śiro dantān daśatyādhmātakandharaḥ || 6, 7 10 2
parito vikṣipatyaṅgaṁ viṣamaṁ vinatāṅguliḥ | 6, 7 11 1
rūkṣaśyāvāruṇākṣitvaṅnakhāsyaḥ kṛṣṇam īkṣate || 6, 7 11 2
capalaṁ paruṣaṁ rūpaṁ virūpaṁ vikṛtānanam | 6, 7 12 1
apasmarati pittena muhuḥ saṁjñāṁ ca vindati || 6, 7 12 2
pītaphenākṣivaktratvag āsphālayati medinīm | 6, 7 13 1
bhairavādīptaruṣitarūpadarśī tṛṣānvitaḥ || 6, 7 13 2
kaphāccireṇa grahaṇaṁ cireṇaiva vibodhanam | 6, 7 14 1
ceṣṭālpā bhūyasī lālā śuklanetranakhāsyatā || 6, 7 14 2
śuklābharūpadarśitvaṁ sarvaliṅgaṁ tu varjayet | 6, 7 15 1
athāvṛtānāṁ dhīcittahṛtkhānāṁ prākprabodhanam || 6, 7 15 2
tīkṣṇaiḥ kuryād apasmāre karmabhir vamanādibhiḥ | 6, 7 16 1
vātikaṁ vastibhūyiṣṭhaiḥ paittaṁ prāyo virecanaiḥ || 6, 7 16 2
ślaiṣmikaṁ vamanaprāyairapasmāram upācaret | 6, 7 17 1
sarvataḥ suviśuddhasya samyag āśvāsitasya ca || 6, 7 17 2
apasmāravimokṣārthaṁ yogān saṁśamanāñchṛṇu | 6, 7 18 1
gomayasvarasakṣīradadhimūtraiḥ śṛtaṁ haviḥ || 6, 7 18 2
apasmārajvaronmādakāmalāntakaraṁ pibet | 6, 7 19 1
dvipañcamūlatriphalādviniśākuṭajatvacaḥ || 6, 7 19 2
saptaparṇam apāmārgaṁ nīlinīṁ kaṭurohiṇīm | 6, 7 20 1
śamyākapuṣkarajaṭāphalgumūladurālabhāḥ || 6, 7 20 2
dvipalāḥ saliladroṇe paktvā pādāvaśeṣite | 6, 7 21 1
bhārgīpāṭhāḍhakīkumbhanikumbhavyoṣarohiṣaiḥ || 6, 7 21 2
mūrvābhūtikabhūnimbaśreyasīśārivādvayaiḥ | 6, 7 22 1
madayantyagniniculairakṣāṁśaiḥ sarpiṣaḥ pacet || 6, 7 22 2
prasthaṁ tadvad dravaiḥ pūrvaiḥ pañcagavyam idaṁ mahat | 6, 7 23 1
jvarāpasmārajaṭharabhagandaraharaṁ param || 6, 7 23 2
śophārśaḥkāmalāpāṇḍugulmakāsagrahāpaham | 6, 7 24 1
brāhmīrasavacākuṣṭhaśaṅkhapuṣpīśṛtaṁ ghṛtam || 6, 7 24 2
purāṇaṁ medhyam unmādālakṣmyapasmārapāpmajit | 6, 7 25 1
tailaprasthaṁ ghṛtaprasthaṁ jīvanīyaiḥ palonmitaiḥ || 6, 7 25 2
kṣīradroṇe pacet siddham apasmāravimokṣaṇam | 6, 7 26 1
kaṁse kṣīrekṣurasayoḥ kāśmarye 'ṣṭaguṇe rase || 6, 7 26 2
kārṣikair jīvanīyaiśca sarpiḥprasthaṁ vipācayet | 6, 7 27 1
vātapittodbhavaṁ kṣipram apasmāraṁ nihanti tat || 6, 7 27 2
tadvat kāśavidārīkṣukuśakvāthaśṛtaṁ payaḥ | 6, 7 28 1
kūṣmāṇḍasvarase sarpir aṣṭādaśaguṇe śṛtam || 6, 7 28 2
yaṣṭīkalkam apasmāraharaṁ dhīvāksvarapradam | 6, 7 29 1
kapilānāṁ gavāṁ pittaṁ nāvane paramaṁ hitam || 6, 7 29 2
śvaśṛgālabiḍālānāṁ siṁhādīnāṁ ca pūjitam | 6, 7 30 1
godhānakulanāgānāṁ pṛṣatarkṣagavām api || 6, 7 30 2
pitteṣu sādhitaṁ tailaṁ nasye 'bhyaṅge ca śasyate | 6, 7 31 1
triphalāvyoṣapītadruyavakṣāraphaṇijjakaiḥ || 6, 7 31 2
śryāhvāpāmārgakārañjabījais tailaṁ vipācitam | 6, 7 32 1
bastamūtre hitaṁ nasyaṁ cūrṇaṁ vā dhmāpayed bhiṣak || 6, 7 32 2
nakulolūkamārjāragṛdhrakīṭāhikākajaiḥ | 6, 7 33 1
tuṇḍaiḥ pakṣaiḥ purīṣaiśca dhūpam asya prayojayet || 6, 7 33 2
śīlayet tailalaśunaṁ payasā vā śatāvarīm | 6, 7 34 1
brāhmīrasaṁ kuṣṭharasaṁ vacāṁ vā madhusaṁyutām || 6, 7 34 2
samaṁ kruddhairapasmāro doṣaiḥ śārīramānasaiḥ | 6, 7 35 1
yajjāyate yataścaiṣa mahāmarmasamāśrayaḥ || 6, 7 35 2
tasmād rasāyanairenaṁ duścikitsyam upācaret | 6, 7 36 1
tadārtaṁ cāgnitoyāder viṣamāt pālayet sadā || 6, 7 36 2
muktaṁ manovikāreṇa tvam itthaṁ kṛtavān iti | 6, 7 37 1
na brūyād viṣayairiṣṭaiḥ kliṣṭaṁ ceto 'sya bṛṁhayet || 6, 7 37 2
athāto vartmarogavijñānīyam adhyāyaṁ vyākhyāsyāmaḥ | 6, 8 1 1
iti ha smāhur ātreyādayo maharṣayaḥ | 6, 8 1 2
sarvaroganidānoktairahitaiḥ kupitā malāḥ | 6, 8 1 3
acakṣuṣyair viśeṣeṇa prāyaḥ pittānusāriṇaḥ || 6, 8 1 4
sirābhirūrdhvaṁ prasṛtā netrāvayavam āśritāḥ | 6, 8 2 1
vartma saṁdhiṁ sitaṁ kṛṣṇaṁ dṛṣṭiṁ vā sarvam akṣi vā || 6, 8 2 2
rogān kuryuścalas tatra prāpya vartmāśrayāḥ sirāḥ | 6, 8 3 1
suptotthitasya kurute vartmastambhaṁ savedanam || 6, 8 3 2
pāṁsupūrṇābhanetratvaṁ kṛcchronmīlanam aśru ca | 6, 8 4 1
vimardanāt syācca śamaḥ kṛcchronmīlaṁ vadanti tat || 6, 8 4 2
cālayan vartmanī vāyur nimeṣonmeṣaṇaṁ muhuḥ | 6, 8 5 1
karotyaruṅ nimeṣo 'sau vartma yat tu nimīlyate || 6, 8 5 2
vimuktasaṁdhi niśceṣṭaṁ hīnaṁ vātahataṁ hi tat | 6, 8 6 1
kṛṣṇāḥ pittena bahvyo 'ntarvartma kumbhīkabījavat || 6, 8 6 2
ādhmāyante punar bhinnāḥ piṭikāḥ kumbhisaṁjñitāḥ | 6, 8 7 1
sadāhakledanistodaṁ raktābhaṁ sparśanākṣamam || 6, 8 7 2
pittena jāyate vartma pittotkliṣṭam uśanti tat | 6, 8 8 1
karoti kaṇḍūṁ dāhaṁ ca pittaṁ pakṣmāntam āsthitam || 6, 8 8 2
pakṣmaṇāṁ śātanaṁ cānu pakṣmaśātaṁ vadanti tam | 6, 8 9 1
pothakyaḥ piṭikāḥ śvetāḥ sarṣapābhā ghanāḥ kaphāt || 6, 8 9 2
śophopadeharukkaṇḍūpicchilāśrusamanvitāḥ | 6, 8 10 1
kaphotkliṣṭaṁ bhaved vartma stambhakledopadehavat || 6, 8 10 2
granthiḥ pāṇḍurarukpākaḥ kaṇḍūmān kaṭhinaḥ kaphāt | 6, 8 11 1
kolamātraḥ sa lagaṇaḥ kiṁcid alpas tato 'thavā || 6, 8 11 2
raktā raktena piṭikā tattulyapiṭikācitā | 6, 8 12 1
utsaṅgākhyā tathotkliṣṭaṁ rājīmat sparśanākṣamam || 6, 8 12 2
arśo 'dhimāṁsaṁ vartmāntaḥ stabdhaṁ snigdhaṁ sadāharuk | 6, 8 13 1
raktaṁ raktena tatsrāvi chinnaṁ chinnaṁ ca vardhate || 6, 8 13 2
madhye vā vartmano 'nte vā kaṇḍūṣārugvatī sthirā | 6, 8 14 1
mudgamātrāsṛjā tāmrā piṭikāñjananāmikā || 6, 8 14 2
doṣair vartma bahiḥ śūnaṁ yad antaḥ sūkṣmakhācitam | 6, 8 15 1
sasrāvam antarudakaṁ bisābhaṁ bisavartma tat || 6, 8 15 2
yad vartmotkliṣṭam utkliṣṭam akasmān mlānatām iyāt | 6, 8 16 1
raktadoṣatrayotkleśād bhavatyutkliṣṭavartma tat || 6, 8 16 2
śyāvavartma malaiḥ sāsraiḥ śyāvaṁ rukkledaśophavat | 6, 8 17 1
śliṣṭākhyaṁ vartmanī śliṣṭe kaṇḍūśvayathurāgiṇī || 6, 8 17 2
vartmano 'ntaḥ kharā rūkṣāḥ piṭikāḥ sikatopamāḥ | 6, 8 18 1
sikatāvartma kṛṣṇaṁ tu kardamaṁ kardamopamam || 6, 8 18 2
bahalaṁ bahalair māṁsaiḥ savarṇaiścīyate samaiḥ | 6, 8 19 1
kukūṇakaḥ śiśoreva dantotpattinimittajaḥ || 6, 8 19 2
syāt tena śiśurucchūnatāmrākṣo vīkṣaṇākṣamaḥ | 6, 8 20 1
savartmaśūlapaicchilyaḥ karṇanāsākṣimardanaḥ || 6, 8 20 2
pakṣmoparodhe saṁkoco vartmanāṁ jāyate tathā | 6, 8 21 1
kharatāntarmukhatvaṁ ca romṇām anyāni vā punaḥ || 6, 8 21 2
kaṇṭakairiva tīkṣṇāgrair ghṛṣṭaṁ tairakṣi śūyate | 6, 8 22 1
uṣyate cānilādidviḍ alpāhaḥ śāntiruddhṛtaiḥ || 6, 8 22 2
kanīnake bahirvartma kaṭhino granthirunnataḥ | 6, 8 23 1
tāmraḥ pakvo 'srapūyasrud alajyādhmāyate muhuḥ || 6, 8 23 2
vartmāntar māṁsapiṇḍābhaḥ śvayathur grathito 'rujaḥ | 6, 8 24 1
sāsraiḥ syād arbudo doṣair viṣamo bāhyataścalaḥ || 6, 8 24 2
caturviṁśatirityete vyādhayo vartmasaṁśrayāḥ | 6, 8 25 1
ādyo 'tra bheṣajaiḥ sādhyo dvau tato 'rśaśca varjayet || 6, 8 25 2
pakṣmoparodho yāpyaḥ syāccheṣāñchastreṇa sādhayet | 6, 8 26 1
kuṭṭayet pakṣmasadanaṁ chindyāt teṣvapi cārbudam || 6, 8 26 2
bhindyāllagaṇakumbhīkābisotsaṅgāñjanālajīḥ | 6, 8 27 1
pothakīśyāvasikatāśliṣṭotkliṣṭacatuṣṭayam | 6, 8 27 2
sakardamaṁ sabahalaṁ vilikhet sakukūṇakam || 6, 8 27 3
athāto vartmarogapratiṣedhaṁ vyākhyāsyāmaḥ | 6, 9 1 1
iti ha smāhur ātreyādayo maharṣayaḥ | 6, 9 1 2
kṛcchronmīle purāṇājyaṁ drākṣākalkāmbusādhitam | 6, 9 1 3
sasitaṁ yojayet snigdhaṁ nasyadhūmāñjanādi ca || 6, 9 1 4
kumbhīkāvartma likhitaṁ saindhavapratisāritam | 6, 9 2 1
yaṣṭīdhātrīpaṭolīnāṁ kvāthena pariṣecayet || 6, 9 2 2
nivāte 'dhiṣṭhitasyāptaiḥ śuddhasyottānaśāyinaḥ | 6, 9 3 1
bahiḥ koṣṇāmbutaptena sveditaṁ vartma vāsasā || 6, 9 3 2
nirbhujya vastrāntaritaṁ vāmāṅguṣṭhāṅgulīghṛtam | 6, 9 4 1
na sraṁsate calati vā vartmaivaṁ sarvatas tataḥ || 6, 9 4 2
maṇḍalāgreṇa tat tiryak kṛtvā śastrapadāṅkitam | 6, 9 5 1
likhet tenaiva pattrair vā śākaśephālikādijaiḥ || 6, 9 5 2
phenena toyarāśer vā picunā pramṛjann asṛk | 6, 9 6 1
sthite rakte sulikhitaṁ sakṣaudraiḥ pratisārayet || 6, 9 6 2
yathāsvam uktairanu ca prakṣālyoṣṇena vāriṇā | 6, 9 7 1
ghṛtena siktam abhyaktaṁ badhnīyān madhusarpiṣā || 6, 9 7 2
ūrdhvādhaḥ karṇayor dattvā piṇḍīṁ ca yavasaktubhiḥ | 6, 9 8 1
dvitīye 'hani muktasya pariṣekaṁ yathāyatham || 6, 9 8 2
kuryāccaturthe nasyādīn muñced evāhni pañcame | 6, 9 9 1
samaṁ nakhanibhaṁ śophakaṇḍūgharṣādyapīḍitam || 6, 9 9 2
vidyāt sulikhitaṁ vartma likhed bhūyo viparyaye | 6, 9 10 1
rukpakṣmavartmasadanasraṁsanānyatilekhanāt || 6, 9 10 2
snehasvedādikas tasminn iṣṭo vātaharaḥ kramaḥ | 6, 9 11 1
abhyajya navanītena śvetalodhraṁ pralepayet || 6, 9 11 2
eraṇḍamūlakalkena puṭapāke pacet tataḥ | 6, 9 12 1
svinnaṁ prakṣālitaṁ śuṣkaṁ cūrṇitaṁ poṭalīkṛtam || 6, 9 12 2
striyāḥ kṣīre chagalyā vā mṛditaṁ netrasecanam | 6, 9 13 1
śālitaṇḍulakalkena liptaṁ tadvat pariṣkṛtam || 6, 9 13 2
kuryān netre 'tilikhite mṛditaṁ dadhimastunā | 6, 9 14 1
kevalenāpi vā sekaṁ mastunā jāṅgalāśinaḥ || 6, 9 14 2
piṭikā vrīhivaktreṇa bhittvā tu kaṭhinonnatāḥ | 6, 9 15 1
niṣpīḍayed anu vidhiḥ pariśeṣas tu pūrvavat || 6, 9 15 2
lekhane bhedane cāyaṁ kramaḥ sarvatra vartmani | 6, 9 16 1
pittāsrotkliṣṭayoḥ svāduskandhasiddhena sarpiṣā || 6, 9 16 2
sirāvimokṣaḥ snigdhasya trivṛcchreṣṭhaṁ virecanam | 6, 9 17 1
likhite srutarakte ca vartmani kṣālanaṁ hitam || 6, 9 17 2
yaṣṭīkaṣāyaḥ sekas tu kṣīraṁ candanasādhitam | 6, 9 18 1
pakṣmaṇāṁ sadane sūcyā romakūpān vikuṭṭayet || 6, 9 18 2
grāhayed vā jalaukobhiḥ payasekṣurasena vā | 6, 9 19 1
vamanaṁ nāvanaṁ sarpiḥ śṛtaṁ madhuraśītalaiḥ || 6, 9 19 2
saṁcūrṇya puṣpakāsīsaṁ bhāvayet surasārasaiḥ | 6, 9 20 1
tāmre daśāhaṁ paramaṁ pakṣmaśāte tad añjanam || 6, 9 20 2
pothakīr likhitāḥ śuṇṭhīsaindhavapratisāritāḥ | 6, 9 21 1
uṣṇāmbukṣālitāḥ siñcet khadirāḍhakiśigrubhiḥ || 6, 9 21 2
apsiddhair dviniśāśreṣṭhāmadhukair vā samākṣikaiḥ | 6, 9 22 1
kaphotkliṣṭe vilikhite sakṣaudraiḥ pratisāraṇam || 6, 9 22 2
sūkṣmaiḥ saindhavakāsīsamanohvākaṇatārkṣyajaiḥ | 6, 9 23 1
vamanāñjananasyādi sarvaṁ ca kaphajiddhitam || 6, 9 23 2
kartavyaṁ lagaṇe 'pyetad aśāntāvagninā dahet | 6, 9 24 1
kukūṇe khadiraśreṣṭhānimbapattraśṛtaṁ ghṛtam || 6, 9 24 2
pītvā dhātrī vamet kṛṣṇāyaṣṭīsarṣapasaindhavaiḥ | 6, 9 25 1
abhayāpippalīdrākṣākvāthenaināṁ virecayet || 6, 9 25 2
mustādvirajanīkṛṣṇākalkenālepayet stanau | 6, 9 26 1
dhūpayet sarṣapaiḥ sājyaiḥ śuddhāṁ kvāthaṁ ca pāyayet || 6, 9 26 2
paṭolamustamṛdvīkāguḍūcītriphalodbhavam | 6, 9 27 1
śiśos tu likhitaṁ vartma srutāsṛg vāmbujanmabhiḥ || 6, 9 27 2
dhātryaśmantakajambūtthapattrakvāthena secayet | 6, 9 28 1
prāyaḥ kṣīraghṛtāśitvād bālānāṁ śleṣmajā gadāḥ || 6, 9 28 2
tasmād vamanam evāgre sarvavyādhiṣu pūjitam | 6, 9 29 1
sindhūtthakṛṣṇāpāmārgabījājyastanyamākṣikam || 6, 9 29 2
cūrṇo vacāyāḥ sakṣaudro madanaṁ madhukānvitam | 6, 9 30 1
kṣīraṁ kṣīrānnam annaṁ ca bhajataḥ kramataḥ śiśoḥ || 6, 9 30 2
vamanaṁ sarvarogeṣu viśeṣeṇa kukūṇake | 6, 9 31 1
saptalārasasiddhājyaṁ yojyaṁ cobhayaśodhanam || 6, 9 31 2
dviniśālodhrayaṣṭyāhvarohiṇīnimbapallavaiḥ | 6, 9 32 1
kukūṇake hitā vartiḥ piṣṭais tāmrarajo'nvitaiḥ || 6, 9 32 2
kṣīrakṣaudraghṛtopetaṁ dagdhaṁ vā lohajaṁ rajaḥ | 6, 9 33 1
elālaśunakatakaśaṅkhoṣaṇaphaṇijjakaiḥ || 6, 9 33 2
vartiḥ kukūṇapothakyoḥ surāpiṣṭaiḥ sakaṭphalaiḥ | 6, 9 34 1
pakṣmarodhe pravṛddheṣu śuddhadehasya romasu || 6, 9 34 2
utsṛjya dvau bhruvo 'dhastād bhāgau bhāgaṁ ca pakṣmataḥ | 6, 9 35 1
yavamātraṁ yavākāraṁ tiryak chittvārdravāsasā || 6, 9 35 2
apaneyam asṛk tasminn alpībhavati śoṇite | 6, 9 36 1
sīvyet kuṭilayā sūcyā mudgamātrāntaraiḥ padaiḥ || 6, 9 36 2
baddhvā lalāṭe paṭṭaṁ ca tatra sīvanasūtrakam | 6, 9 37 1
nātigāḍhaślathaṁ sūcyā nikṣiped atha yojayet || 6, 9 37 2
madhusarpiḥkavalikāṁ na cāsmin bandham ācaret | 6, 9 38 1
nyagrodhādikaṣāyaiśca sakṣīraiḥ secayed ruji || 6, 9 38 2
pañcame divase sūtram apanīyāvacūrṇayet | 6, 9 39 1
gairikeṇa vraṇaṁ yuñjyāt tīkṣṇaṁ nasyāñjanādi ca || 6, 9 39 2
dahed aśāntau nirbhujya vartmadoṣāśrayāṁ valīm | 6, 9 40 1
saṁdaṁśenādhikaṁ pakṣma hṛtvā tasyāśrayaṁ dahet || 6, 9 40 2
sūcyagreṇāgnivarṇena dāho bāhyālajeḥ punaḥ | 6, 9 41 1
bhinnasya kṣāravahnibhyāṁ succhinnasyārbudasya ca || 6, 9 41 2
athātaḥ saṁdhisitāsitarogavijñānīyaṁ vyākhyāsyāmaḥ | 6, 10 1 1
iti ha smāhur ātreyādayo maharṣayaḥ | 6, 10 1 2
vāyuḥ kruddhaḥ sirāḥ prāpya jalābhaṁ jalavāhinīḥ | 6, 10 1 3
aśru srāvayate vartmaśuklasaṁdheḥ kanīnakāt || 6, 10 1 4
tena netraṁ sarugrāgaśophaṁ syāt sa jalāsravaḥ | 6, 10 2 1
kaphāt kaphāsrave śvetaṁ picchilaṁ bahalaṁ sravet || 6, 10 2 2
kaphena śophas tīkṣṇāgraḥ kṣārabudbudakopamaḥ | 6, 10 3 1
pṛthumūlabalaḥ snigdhaḥ savarṇo mṛdupicchilaḥ || 6, 10 3 2
mahān apākaḥ kaṇḍūmān upanāhaḥ sa nīrujaḥ | 6, 10 4 1
raktād raktāsrāve tāmraṁ bahūṣṇaṁ cāśru saṁsravet || 6, 10 4 2
vartmasaṁdhyāśrayā śukle piṭikā dāhaśūlinī | 6, 10 5 1
tāmrā mudgopamā bhinnā raktaṁ sravati parvaṇī || 6, 10 5 2
pūyāsrave malāḥ sāsrā vartmasaṁdheḥ kanīnakāt | 6, 10 6 1
srāvayanti muhuḥ pūyaṁ sāsraṁ tvaṅmāṁsapākataḥ || 6, 10 6 2
pūyālaso vraṇaḥ sūkṣmaḥ śophasaṁrambhapūrvakaḥ | 6, 10 7 1
kanīnasaṁdhāvādhmāyī pūyāsrāvī savedanaḥ || 6, 10 7 2
kanīnasyāntaralajī śopho ruktodadāhavān | 6, 10 8 1
apāṅge vā kanīne vā kaṇḍūṣāpakṣmapoṭavān || 6, 10 8 2
pūyāsrāvī kṛmigranthir granthiḥ kṛmiyuto 'rtimān | 6, 10 9 1
upanāhakṛmigranthipūyālasakaparvaṇīḥ || 6, 10 9 2
śastreṇa sādhayet pañca sālajīn āsravāṁs tyajet | 6, 10 10 1
pittaṁ kuryāt site bindūn asitaśyāvapītakān || 6, 10 10 2
malāktādarśatulyaṁ vā sarvaṁ śuklaṁ sadāharuk | 6, 10 11 1
rogo 'yaṁ śuktikāsaṁjñaḥ saśakṛdbhedatṛḍjvaraḥ || 6, 10 11 2
kaphācchukle samaṁ śvetaṁ ciravṛddhyadhimāṁsakam | 6, 10 12 1
śuklārma śophas tvarujaḥ savarṇo bahalo 'mṛduḥ || 6, 10 12 2
guruḥ snigdho 'mbubindvābho balāsagrathitaṁ smṛtaṁ | 6, 10 13 1
bindubhiḥ piṣṭadhavalairutsannaiḥ piṣṭakaṁ vadet || 6, 10 13 2
raktarājītataṁ śuklam uṣyate yat savedanam | 6, 10 14 1
aśophāśrūpadehaṁ ca sirotpātaḥ sa śoṇitāt || 6, 10 14 2
upekṣitaḥ sirotpāto rājīs tā eva vardhayan | 6, 10 15 1
kuryāt sāsraṁ sirāharṣaṁ tenākṣyudvīkṣaṇākṣamam || 6, 10 15 2
sirājāle sirājālaṁ bṛhad raktaṁ ghanonnatam | 6, 10 16 1
śoṇitārma samaṁ ślakṣṇaṁ padmābham adhimāṁsakam || 6, 10 16 2
nīruk ślakṣṇo 'rjunaṁ binduḥ śaśalohitalohitaḥ | 6, 10 17 1
mṛdvāśuvṛddhyaruṅmāṁsaṁ prastāri śyāvalohitam || 6, 10 17 2
prastāryarma malaiḥ sāsraiḥ snāvārma snāvasaṁnibham | 6, 10 18 1
śuṣkāsṛkpiṇḍavacchyāvaṁ yan māṁsaṁ bahalaṁ pṛthu || 6, 10 18 2
adhimāṁsārma tad dāhagharṣavatyaḥ sirāvṛtāḥ | 6, 10 19 1
kṛṣṇāsannāḥ sirāsaṁjñāḥ piṭikāḥ sarṣapopamāḥ || 6, 10 19 2
śuktiharṣasirotpātapiṣṭakagrathitārjunam | 6, 10 20 1
sādhayed auṣadhaiḥ ṣaṭkaṁ śeṣaṁ śastreṇa saptakam || 6, 10 20 2
navotthaṁ tad api dravyairarmoktaṁ yacca pañcadhā | 6, 10 21 1
tacchedyam asitaprāptaṁ māṁsasnāvasirāvṛtam || 6, 10 21 2
carmoddālavad ucchrāyi dṛṣṭiprāptaṁ ca varjayet | 6, 10 22 1
pittaṁ kṛṣṇe 'thavā dṛṣṭau śukraṁ todāśrurāgavat || 6, 10 22 2
chittvā tvacaṁ janayati tena syāt kṛṣṇamaṇḍalam | 6, 10 23 1
pakvajambūnibhaṁ kiṁcin nimnaṁ ca kṣataśukrakam || 6, 10 23 2
tat kṛcchrasādhyaṁ yāpyaṁ tu dvitīyapaṭalavyadhāt | 6, 10 24 1
tatra todādibāhulyaṁ sūcīviddhābhakṛṣṇatā || 6, 10 24 2
tṛtīyapaṭalacchedād asādhyaṁ nicitaṁ vraṇaiḥ | 6, 10 25 1
śaṅkhaśuklaṁ kaphāt sādhyaṁ nātiruk śuddhaśukrakam || 6, 10 25 2
ātāmrapicchilāsrasrud ātāmrapiṭikātiruk | 6, 10 26 1
ajāviṭsadṛśocchrāyakārṣṇyā varjyāsṛjājakā || 6, 10 26 2
sirāśukraṁ malaiḥ sāsrais tajjuṣṭaṁ kṛṣṇamaṇḍalam | 6, 10 27 1
satodadāhatāmrābhiḥ sirābhiravatanyate || 6, 10 27 2
animittoṣṇaśītācchaghanāsrasrucca tat tyajet | 6, 10 28 1
doṣaiḥ sāsraiḥ sakṛt kṛṣṇaṁ nīyate śuklarūpatām || 6, 10 28 2
dhavalābhropaliptābhaṁ niṣpāvārdhadalākṛti | 6, 10 29 1
atitīvrarujārāgadāhaśvayathupīḍitam || 6, 10 29 2
pākātyayena tacchukraṁ varjayet tīvravedanam | 6, 10 30 1
yasya vā liṅganāśo 'ntaḥ śyāvaṁ yad vā salohitam || 6, 10 30 2
atyutsedhāvagāḍhaṁ vā sāśru nāḍīvraṇāvṛtam | 6, 10 31 1
purāṇaṁ viṣamaṁ madhye vicchinnaṁ yacca śukrakam | 6, 10 31 2
pañcetyuktā gadāḥ kṛṣṇe sādhyāsādhyavibhāgataḥ || 6, 10 31 3
athātaḥ sandhisitāsitarogapratiṣedhaṁ vyākhyāsyāmaḥ | 6, 11 1 1
iti ha smāhur ātreyādayo maharṣayaḥ | 6, 11 1 2
upanāhaṁ bhiṣak svinnaṁ bhinnaṁ vrīhimukhena ca | 6, 11 1 3
lekhayenmaṇḍalāgreṇa tataśca pratisārayet || 6, 11 1 4
pippalīkṣaudrasindhūtthair badhnīyāt pūrvavat tataḥ | 6, 11 2 1
paṭolapattrāmalakakvāthenāścotayecca tam || 6, 11 2 2
parvaṇī baḍiśenāttā bāhyasaṁdhitribhāgataḥ | 6, 11 3 1
vṛddhipattreṇa vardhyārdhe syād aśrugatiranyathā || 6, 11 3 2
cikitsā cārmavat kṣaudrasaindhavapratisāritā | 6, 11 4 1
pūyālase sirāṁ vidhyet tatas tam upanāhayet || 6, 11 4 2
kurvīta cākṣipākoktaṁ sarvaṁ karma yathāvidhi | 6, 11 5 1
saindhavārdrakakāsīsalohatāmraiḥ sucūrṇitaiḥ || 6, 11 5 2
cūrṇāñjanaṁ prayuñjīta sakṣaudrair vā rasakriyām | 6, 11 6 1
kṛmigranthiṁ karīṣeṇa svinnaṁ bhittvā vilikhya ca || 6, 11 6 2
triphalākṣaudrakāsīsasaindhavaiḥ pratisārayet | 6, 11 7 1
pittābhiṣyandavacchuktiṁ balāsāhvayapiṣṭake || 6, 11 7 2
kaphābhiṣyandavan muktvā sirāvyadham upācaret | 6, 11 8 1
bījapūrarasāktaṁ ca vyoṣakaṭphalam añjanam || 6, 11 8 2
jātīmukulasindhūtthadevadārumahauṣadhaiḥ | 6, 11 9 1
piṣṭaiḥ prasannayā vartiḥ śophakaṇḍūghnam añjanam || 6, 11 9 2
raktasyandavad utpātaharṣajālārjunakriyā | 6, 11 10 1
sirotpāte viśeṣeṇa ghṛtamākṣikam añjanam || 6, 11 10 2
sirāharṣe tu madhunā ślakṣṇaghṛṣṭaṁ rasāñjanam | 6, 11 11 1
arjune śarkarāmastukṣaudrairāścyotanaṁ hitam || 6, 11 11 2
sphaṭikaḥ kuṅkumaṁ śaṅkho madhukaṁ madhunāñjanam | 6, 11 12 1
madhunā cāñjanaṁ śaṅkhaḥ pheno vā sitayā saha || 6, 11 12 2
armoktaṁ pañcadhā tatra tanu dhūmāvilaṁ ca yat | 6, 11 13 1
raktaṁ dadhinibhaṁ yacca śukravat tasya bheṣajam || 6, 11 13 2
uttānasyetarat svinnaṁ sasindhūtthena cāñjitam | 6, 11 14 1
rasena bījapūrasya nimīlyākṣi vimardayet || 6, 11 14 2
itthaṁ saṁroṣitākṣasya pracale 'rmādhimāṁsake | 6, 11 15 1
ghṛtasya niścalaṁ mūrdhni vartmanośca viśeṣataḥ || 6, 11 15 2
apāṅgam īkṣamāṇasya vṛddhe 'rmaṇi kanīnakāt | 6, 11 16 1
valī syād yatra tatrārma baḍiśenāvalambitam || 6, 11 16 2
nātyāyataṁ mucuṇḍyā vā sūcyā sūtreṇa vā tataḥ | 6, 11 17 1
samantān maṇḍalāgreṇa mocayed atha mokṣitam || 6, 11 17 2
kanīnakam upānīya caturbhāgāvaśeṣitam | 6, 11 18 1
chindyāt kanīnakaṁ rakṣed vāhinīścāśruvāhinīḥ || 6, 11 18 2
kanīnakavyadhād aśru nāḍī cākṣṇi pravartate | 6, 11 19 1
vṛddhe 'rmaṇi tathāpāṅgāt paśyato 'sya kanīnakam || 6, 11 19 2
samyakchinnaṁ madhuvyoṣasaindhavapratisāritam | 6, 11 20 1
uṣṇena sarpiṣā siktam abhyaktaṁ madhusarpiṣā || 6, 11 20 2
badhnīyāt secayen muktvā tṛtīyādidineṣu ca | 6, 11 21 1
karañjabījasiddhena kṣīreṇa kvathitais tathā || 6, 11 21 2
sakṣaudrair dviniśālodhrapaṭolīyaṣṭikiṁśukaiḥ | 6, 11 22 1
kuraṇṭamukulopetair muñced evāhni saptame || 6, 11 22 2
samyakchinne bhavet svāsthyaṁ hīnāticchedajān gadān | 6, 11 23 1
sekāñjanaprabhṛtibhir jayellekhanabṛṁhaṇaiḥ || 6, 11 23 2
sitāmanaḥśilaileyalavaṇottamanāgaram | 6, 11 24 1
ardhakarṣonmitaṁ tārkṣyaṁ palārdhaṁ ca madhudrutam || 6, 11 24 2
añjanaṁ śleṣmatimirapillaśukrārmaśoṣajit | 6, 11 25 1
triphalaikatamadravyatvacaṁ pānīyakalkitām || 6, 11 25 2
śarāvapihitāṁ dagdhvā kapāle cūrṇayet tataḥ | 6, 11 26 1
pṛthakśeṣauṣadharasaiḥ pṛthag eva ca bhāvitā || 6, 11 26 2
sā maṣī śoṣitā peṣyā bhūyo dvilavaṇānvitā | 6, 11 27 1
trīṇyetānyañjanānyāha lekhanāni paraṁ nimiḥ || 6, 11 27 2
sirājāle sirā yās tu kaṭhinā lekhanauṣadhaiḥ | 6, 11 28 1
na sidhyantyarmavat tāsāṁ piṭikānāṁ ca sādhanam || 6, 11 28 2
doṣānurodhācchukreṣu snigdharūkṣā varā ghṛtam | 6, 11 29 1
tiktam ūrdhvam asṛksrāvo rekasekādi ceṣyate || 6, 11 29 2
tris trivṛdvāriṇā pakvaṁ kṣataśukre ghṛtaṁ pibet | 6, 11 30 1
sirayānu hared raktaṁ jalaukobhiśca locanāt || 6, 11 30 2
siddhenotpalakākolīdrākṣāyaṣṭīvidāribhiḥ | 6, 11 31 1
sasitenājapayasā secanaṁ salilena vā || 6, 11 31 2
rāgāśruvedanāśāntau paraṁ lekhanam añjanam | 6, 11 32 1
vartayo jātimukulalākṣāgairikacandanaiḥ || 6, 11 32 2
prasādayanti pittāsraṁ ghnanti ca kṣataśukrakam | 6, 11 33 1
dantair dantivarāhoṣṭragavāśvājakharodbhavaiḥ || 6, 11 33 2
saśaṅkhamauktikāmbhodhiphenair maricapādikaiḥ | 6, 11 34 1
kṣataśukram api vyāpi dantavartir nivartayet || 6, 11 34 2
tamālapattraṁ godantaśaṅkhapheno 'sthi gārdabham | 6, 11 35 1
tāmraṁ ca vartir mūtreṇa sarvaśukrakanāśinī || 6, 11 35 2
ratnāni dantāḥ śṛṅgāṇi dhātavas tryūṣaṇaṁ truṭī | 6, 11 36 1
karañjabījaṁ laśuno vraṇasādi ca bheṣajam || 6, 11 36 2
savraṇāvraṇagambhīratvaksthaśukraghnam añjanam | 6, 11 37 1
nimnam unnamayet snehapānanasyarasāñjanaiḥ || 6, 11 37 2
sarujaṁ nīrujaṁ tṛptipuṭapākena śukrakam | 6, 11 38 1
śuddhaśukre niśāyaṣṭīśārivāśābarāmbhasā || 6, 11 38 2
secanaṁ lodhrapoṭalyā koṣṇāmbhomagnayāthavā | 6, 11 39 1
bṛhatīmūlayaṣṭyāhvatāmrasaindhavanāgaraiḥ || 6, 11 39 2
dhātrīphalāmbunā piṣṭair lepitaṁ tāmrabhājanam | 6, 11 40 1
yavājyāmalakīpattrair bahuśo dhūpayet tataḥ || 6, 11 40 2
tatra kurvīta guṭikās tā jalakṣaudrapeṣitāḥ | 6, 11 41 1
mahānīlā iti khyātāḥ śuddhaśukraharāḥ param || 6, 11 41 2
sthire śukre ghane cāsya bahuśo 'pahared asṛk | 6, 11 42 1
śiraḥkāyavirekāṁśca puṭapākāṁśca bhūriśaḥ || 6, 11 42 2
kuryān maricavaidehīśirīṣaphalasaindhavaiḥ | 6, 11 43 1
harṣaṇaṁ triphalākvāthapītena lavaṇena vā || 6, 11 43 2
kuryād añjanayogau vā ślokārdhagaditāvimau | 6, 11 44 1
śaṅkhakolāsthikatakadrākṣāmadhukamākṣikaiḥ || 6, 11 44 2
surādantārṇavamalaiḥ śirīṣakusumānvitaiḥ | 6, 11 45 1
dhātrīphaṇijjakarase kṣāro lāṅgalikodbhavaḥ || 6, 11 45 2
uṣitaḥ śoṣitaścūrṇaḥ śukraharṣaṇam añjanam | 6, 11 46 1
mudgā vā nistuṣāḥ piṣṭāḥ śaṅkhakṣaudrasamāyutāḥ || 6, 11 46 2
sāro madhūkānmadhumān majjā vākṣāt samākṣikā | 6, 11 47 1
gokharāśvoṣṭradaśanāḥ śaṅkhaḥ phenaḥ samudrajaḥ || 6, 11 47 2
vartirarjunatoyena hṛṣṭaśukrakanāśinī | 6, 11 48 1
utsannaṁ vā saśalyaṁ vā śukraṁ vālādibhir likhet || 6, 11 48 2
sirāśukre tvadṛṣṭighne cikitsā vraṇaśukravat | 6, 11 49 1
puṇḍrayaṣṭyāhvakākolīsiṁhīlohaniśāñjanam || 6, 11 49 2
kalkitaṁ chāgadugdhena saghṛtair dhūpitaṁ yavaiḥ | 6, 11 50 1
dhātrīpattraiśca paryāyād vartiratrāñjanaṁ param || 6, 11 50 2
aśāntāvarmavacchastram ajakākhye ca yojayet | 6, 11 51 1
ajakāyām asādhyāyāṁ śukre 'nyatra ca tadvidhe || 6, 11 51 2
vedanopaśamaṁ snehapānāsṛksrāvaṇādibhiḥ | 6, 11 52 1
kuryād bībhatsatāṁ jetuṁ śukrasyotsedhasādhanam || 6, 11 52 2
nārikelāsthibhallātatālavaṁśakarīrajam | 6, 11 53 1
bhasmādbhiḥ srāvayet tābhir bhāvayet karabhāsthijam || 6, 11 53 2
cūrṇaṁ śukreṣvasādhyeṣu tad vaivarṇyaghnam añjanam | 6, 11 54 1
sādhyeṣu sādhanāyālam idam eva ca śīlitam || 6, 11 54 2
ajakāṁ pārśvato viddhvā sūcyā visrāvya codakam | 6, 11 55 1
samaṁ prapīḍyāṅguṣṭhena vasārdreṇānu pūrayet || 6, 11 55 2
vraṇaṁ gomāṁsacūrṇena baddhaṁ baddhaṁ vimucya ca | 6, 11 56 1
saptarātrād vraṇe rūḍhe kṛṣṇabhāge same sthire || 6, 11 56 2
snehāñjanaṁ ca kartavyaṁ nasyaṁ ca kṣīrasarpiṣā | 6, 11 57 1
tathāpi punarādhmāne bhedacchedādikāṁ kriyām | 6, 11 57 2
yuktyā kuryād yathā nāticchedena syāt nimajjanam || 6, 11 57 3
nityaṁ ca śukreṣu śṛtaṁ yathāsvaṁ pāne ca marśe ca ghṛtaṁ vidadhyāt | 6, 11 58 1
na hīyate labdhabalā tathāntas tīkṣṇāñjanair dṛk satataṁ prayuktaiḥ || 6, 11 58 2
athāto dṛṣṭirogavijñānīyamadhyāyaṁ vyākhyāsyāmaḥ | 6, 12 1 1
iti ha smāhurātreyādayo maharṣayaḥ | 6, 12 1 2
sirānusāriṇi male prathamaṁ paṭalaṁ śrite | 6, 12 1 3
avyaktam īkṣate rūpaṁ vyaktam apyanimittataḥ || 6, 12 1 4
prāpte dvitīyaṁ paṭalaṁ abhūtam api paśyati | 6, 12 2 1
bhūtaṁ tu yatnād āsannaṁ dūre sūkṣmaṁ ca nekṣate || 6, 12 2 2
dūrāntikasthaṁ rūpaṁ ca viparyāsena manyate | 6, 12 3 1
doṣe maṇḍalasaṁsthāne maṇḍalānīva paśyati || 6, 12 3 2
dvidhaikaṁ dṛṣṭimadhyasthe bahudhā bahudhāsthite | 6, 12 4 1
dṛṣṭerabhyantaragate hrasvavṛddhaviparyayam || 6, 12 4 2
nāntikastham adhaḥsaṁsthe dūragaṁ nopari sthite | 6, 12 5 1
pārśve paśyen na pārśvasthe timirākhyo 'yam āmayaḥ || 6, 12 5 2
prāpnoti kācatāṁ doṣe tṛtīyapaṭalāśrite | 6, 12 6 1
tenordhvam īkṣate nādhas tanucailāvṛtopamam || 6, 12 6 2
yathāvarṇaṁ ca rajyeta dṛṣṭir hīyeta ca kramāt | 6, 12 7 1
tathāpyupekṣamāṇasya caturthaṁ paṭalaṁ gataḥ || 6, 12 7 2
liṅganāśaṁ malaḥ kurvaṁśchādayed dṛṣṭimaṇḍalam | 6, 12 8 1
tatra vātena timire vyāviddham iva paśyati || 6, 12 8 2
calāvilāruṇābhāsaṁ prasannaṁ cekṣate muhuḥ | 6, 12 9 1
jālāni keśān maśakān raśmīṁścopekṣite 'tra ca || 6, 12 9 2
kācībhūte dṛg aruṇā paśyatyāsyam anāsikam | 6, 12 10 1
candradīpādyanekatvaṁ vakram ṛjvapi manyate || 6, 12 10 2
vṛddhaḥ kāco dṛśaṁ kuryād rajodhūmāvṛtām iva | 6, 12 11 1
spaṣṭāruṇābhāṁ vistīrṇāṁ sūkṣmāṁ vā hatadarśanām || 6, 12 11 2
sa liṅganāśo vāte tu saṁkocayati dṛksirāḥ | 6, 12 12 1
dṛṅmaṇḍalaṁ viśatyantar gambhīrā dṛg asau smṛtā || 6, 12 12 2
pittaje timire vidyutkhadyotadyotadīpitam | 6, 12 13 1
śikhitittiripattrābhaṁ prāyo nīlaṁ ca paśyati || 6, 12 13 2
kāce dṛk kācanīlābhā tādṛg eva ca paśyati | 6, 12 14 1
arkendupariveṣāgnimarīcīndradhanūṁṣi ca || 6, 12 14 2
bhṛṅganīlā nirālokā dṛk snigdhā liṅganāśataḥ | 6, 12 15 1
dṛṣṭiḥ pittena hrasvākhyā sā hrasvā hrasvadarśinī || 6, 12 15 2
bhavet pittavidagdhākhyā pītā pītābhadarśanā | 6, 12 16 1
kaphena timire prāyaḥ snigdhaṁ śvetaṁ ca paśyati || 6, 12 16 2
śaṅkhendukundakusumaiḥ kumudairiva cācitam | 6, 12 17 1
kāce tu niṣprabhendvarkapradīpādyairivācitam || 6, 12 17 2
sitābhā sā ca dṛṣṭiḥ syālliṅganāśe tu lakṣyate | 6, 12 18 1
mūrtaḥ kapho dṛṣṭigataḥ snigdho darśananāśanaḥ || 6, 12 18 2
bindur jalasyeva calaḥ padminīpuṭasaṁsthitaḥ | 6, 12 19 1
uṣṇe saṁkocam āyāti chāyāyāṁ parisarpati || 6, 12 19 2
śaṅkhakundendukumudasphaṭikopamaśuklimā | 6, 12 20 1
raktena timire raktaṁ tamobhūtaṁ ca paśyati || 6, 12 20 2
kācena raktā kṛṣṇā vā dṛṣṭis tādṛk ca paśyati | 6, 12 21 1
liṅganāśe 'pi tādṛg dṛṅniṣprabhā hatadarśanā || 6, 12 21 2
saṁsargasaṁnipāteṣu vidyāt saṁkīrṇalakṣaṇān | 6, 12 22 1
timirādīn akasmācca taiḥ syād vyaktākulekṣaṇaḥ || 6, 12 22 2
timire śeṣayor dṛṣṭau citro rāgaḥ prajāyate | 6, 12 23 1
dyotyate nakulasyeva yasya dṛṅnicitā malaiḥ || 6, 12 23 2
nakulāndhaḥ sa tatrāhni citraṁ paśyati no niśi | 6, 12 24 1
arke 'stamastakanyastagabhastau stambham āgatāḥ || 6, 12 24 2
sthagayanti dṛśaṁ doṣā doṣāndhaḥ sa gado 'paraḥ | 6, 12 25 1
divākarakaraspṛṣṭā bhraṣṭā dṛṣṭipathān malāḥ || 6, 12 25 2
vilīnalīnā yacchanti vyaktam atrāhni darśanam | 6, 12 26 1
uṣṇataptasya sahasā śītavārinimajjanāt || 6, 12 26 2
tridoṣaraktasaṁpṛkto yātyūṣmordhvaṁ tato 'kṣiṇi | 6, 12 27 1
dāhoṣe malinaṁ śuklam ahanyāviladarśanam || 6, 12 27 2
rātrāvāndhyaṁ ca jāyeta vidagdhoṣṇena sā smṛtā | 6, 12 28 1
bhṛśam amlāśanād doṣaiḥ sāsrair yā dṛṣṭirācitā || 6, 12 28 2
sakledakaṇḍūkaluṣā vidagdhāmlena sā smṛtā | 6, 12 29 1
śokajvaraśirorogasaṁtaptasyānilādayaḥ || 6, 12 29 2
dhūmāvilāṁ dhūmadṛśaṁ dṛśaṁ kuryuḥ sa dhūmaraḥ | 6, 12 30 1
sahasaivālpasattvasya paśyato rūpam adbhutam || 6, 12 30 2
bhāsvaraṁ bhāskarādiṁ vā vātādyā nayanāśritāḥ | 6, 12 31 1
kurvanti tejaḥ saṁśoṣya dṛṣṭiṁ muṣitadarśanām || 6, 12 31 2
vaiḍūryavarṇāṁ stimitāṁ prakṛtisthām ivāvyathām | 6, 12 32 1
aupasargika ityeṣa liṅganāśo 'tra varjayet || 6, 12 32 2
vinā kaphālliṅganāśān gambhīrāṁ hrasvajām api | 6, 12 33 1
ṣaṭ kācā nakulāndhaśca yāpyāḥ śeṣāṁstu sādhayet | 6, 12 33 2
dvādaśeti gadā dṛṣṭau nirdiṣṭāḥ saptaviṁśatiḥ || 6, 12 33 3
athātastimirapratiṣedhaṁ vyākhyāsyāmaḥ | 6, 13 1 1
iti ha smāhurātreyādayo maharṣayaḥ | 6, 13 1 2
timiraṁ kācatāṁ yāti kāco 'pyāndhyam upekṣayā | 6, 13 1 3
netrarogeṣvato ghoraṁ timiraṁ sādhayed drutam || 6, 13 1 4
tulāṁ paceta jīvantyā droṇe 'pāṁ pādaśeṣite | 6, 13 2 1
tatkvāthe dviguṇakṣīraṁ ghṛtaprasthaṁ vipācayet || 6, 13 2 2
prapauṇḍarīkakākolīpippalīlodhrasaindhavaiḥ | 6, 13 3 1
śatāhvāmadhukadrākṣāsitādāruphalatrayaiḥ || 6, 13 3 2
kārṣikair niśi tat pītaṁ timirāpaharaṁ param | 6, 13 4 1
drākṣācandanamañjiṣṭhākākolīdvayajīvakaiḥ || 6, 13 4 2
sitāśatāvarīmedāpuṇḍrāhvamadhukotpalaiḥ | 6, 13 5 1
pacejjīrṇaghṛtaprasthaṁ samakṣīraṁ picūnmitaiḥ || 6, 13 5 2
hanti tat kācatimiraraktarājīśirorujaḥ | 6, 13 6 1
paṭolanimbakaṭukādārvīsevyavarāvṛṣam || 6, 13 6 2
sadhanvayāsatrāyantīparpaṭaṁ pālikaṁ pṛthak | 6, 13 7 1
prastham āmalakānāṁ ca kvāthayen nalvaṇe 'mbhasi || 6, 13 7 2
tadāḍhake 'rdhapalikaiḥ piṣṭaiḥ prasthaṁ ghṛtāt pacet | 6, 13 8 1
mustabhūnimbayaṣṭyāhvakuṭajodīcyacandanaiḥ || 6, 13 8 2
sapippalīkaistat sarpir ghrāṇakarṇāsyarogajit | 6, 13 9 1
vidradhijvaraduṣṭārurvisarpāpacikuṣṭhanut || 6, 13 9 2
viśeṣācchukratimiranaktāndhyoṣṇāmladāhahṛt | 6, 13 10 1
triphalāṣṭapalaṁ kvāthyaṁ pādaśeṣaṁ jalāḍhake || 6, 13 10 2
tena tulyapayaskena triphalāpalakalkavān | 6, 13 11 1
ardhaprastho ghṛtāt siddhaḥ sitayā mākṣikeṇa vā || 6, 13 11 2
yuktaṁ pibet tat timirī tadyuktaṁ vā varārasam | 6, 13 12 1
yaṣṭīmadhudvikākolīvyāghrīkṛṣṇāmṛtotpalaiḥ || 6, 13 12 2
pālikaiḥ sasitādrākṣair ghṛtaprasthaṁ pacet samaiḥ | 6, 13 13 1
ajākṣīravarāvasāmārkavasvarasaiḥ pṛthak || 6, 13 13 2
mahātraiphalam ityetat paraṁ dṛṣṭivikārajit | 6, 13 14 1
traiphalenātha haviṣā lihānastriphalāṁ niśi || 6, 13 14 2
yaṣṭīmadhukasaṁyuktāṁ madhunā ca pariplutām | 6, 13 15 1
māsam ekaṁ hitāhāraḥ pibann āmalakodakam || 6, 13 15 2
sauparṇaṁ labhate cakṣurityāha bhagavān nimiḥ | 6, 13 16 1
tāpyāyohemayaṣṭyāhvasitājīrṇājyamākṣikaiḥ || 6, 13 16 2
saṁyojitā yathākāmaṁ timiraghnī varā varā | 6, 13 17 1
saghṛtaṁ vā varākvāthaṁ śīlayet timirāmayī || 6, 13 17 2
apūpasūpasaktūn vā triphalācūrṇasaṁyutān | 6, 13 18 1
pāyasaṁ vā varāyuktaṁ śītaṁ samadhuśarkaram || 6, 13 18 2
prātar bhaktasya vā pūrvam adyāt pathyāṁ pṛthak pṛthak | 6, 13 19 1
mṛdvīkāśarkarākṣaudraiḥ satataṁ timirāturaḥ || 6, 13 19 2
srotojāṁśāṁścatuḥṣaṣṭiṁ tāmrāyorūpyakāñcanaiḥ | 6, 13 20 1
yuktān pratyekam ekāṁśairandhamūṣodarasthitān || 6, 13 20 2
dhmāpayitvā samāvṛttaṁ tatastacca niṣecayet | 6, 13 21 1
rasaskandhakaṣāyeṣu saptakṛtvaḥ pṛthak pṛthak || 6, 13 21 2
vaiḍūryamuktāśaṅkhānāṁ tribhir bhāgair yutaṁ tataḥ | 6, 13 22 1
cūrṇāñjanaṁ prayuñjīta tat sarvatimirāpaham || 6, 13 22 2
māṁsītrijātakāyaḥkuṅkumanīlotpalābhayātutthaiḥ | 6, 13 23 1
sitakācaśaṅkhaphenakamaricāñjanapippalīmadhukaiḥ || 6, 13 23 2
candre 'śvinīsanāthe sucūrṇitairañjayed yugalaṁ akṣṇoḥ | 6, 13 24 1
timirārmaraktarājīkaṇḍūkācādiśamam icchan || 6, 13 24 2
maricavaralavaṇabhāgau bhāgau dvau kaṇasamudraphenābhyām | 6, 13 25 1
sauvīrabhāganavakaṁ citrāyāṁ cūrṇitaṁ kaphāmayajit || 6, 13 25 2
drākṣāmṛṇālīsvarase kṣīramadyavasāsu ca | 6, 13 26 1
pṛthak divyāpsu srotojaṁ saptakṛtvo niṣecayet || 6, 13 26 2
taccūrṇitaṁ sthitaṁ śaṅkhe dṛkprasādanam añjanam | 6, 13 27 1
śastaṁ sarvākṣirogeṣu videhapatinirmitam || 6, 13 27 2
nirdagdhaṁ bādarāṅgāraistutthaṁ cetthaṁ niṣecitam | 6, 13 28 1
kramādajāpayaḥsarpiḥkṣaudre tasmāt paladvayam || 6, 13 28 2
kārṣikaistāpyamaricasrotojakaṭukānataiḥ | 6, 13 29 1
paṭulodhraśilāpathyākaṇailāñjanaphenakaiḥ || 6, 13 29 2
yuktaṁ palena yaṣṭyāśca mūṣāntardhmātacūrṇitam | 6, 13 30 1
hanti kācārmanaktāndhyaraktarājīḥ suśīlitaḥ || 6, 13 30 2
cūrṇo viśeṣāt timiraṁ bhāskaro bhāskaro yathā | 6, 13 31 1
triṁśadbhāgā bhujaṅgasya gandhapāṣāṇapañcakam || 6, 13 31 2
śulbatālakayor dvau dvau vaṅgasyaiko 'ñjanāt trayam | 6, 13 32 1
andhamūṣīkṛtaṁ dhmātaṁ pakvaṁ vimalam añjanam || 6, 13 32 2
timirāntakaraṁ loke dvitīya iva bhāskaraḥ | 6, 13 33 1
gomūtre chagaṇarase 'mlakāñjike ca strīstanye haviṣi viṣe ca mākṣike ca | 6, 13 33 2
yat tutthaṁ jvalitam anekaśo niṣiktaṁ tat kuryād garuḍasamaṁ narasya cakṣuḥ || 6, 13 33 3
śreṣṭhājalaṁ bhṛṅgarasaṁ saviṣājyam ajāpayaḥ | 6, 13 34 1
yaṣṭīrasaṁ ca yat sīsaṁ saptakṛtvaḥ pṛthak pṛthak || 6, 13 34 2
taptaṁ taptaṁ pāyitaṁ tacchalākā netre yuktā sāñjanānañjanā vā | 6, 13 35 1
taimiryārmasrāvapaicchilyapaillaṁ kaṇḍūṁ jāḍyaṁ raktarājīṁ ca hanti || 6, 13 35 2
rasendrabhujagau tulyau tayostulyam athāñjanam | 6, 13 36 1
īṣatkarpūrasaṁyuktam añjanaṁ timirāpaham || 6, 13 36 2
yo gṛdhrastaruṇaraviprakāśagallastasyāsyaṁ samayamṛtasya gośakṛdbhiḥ | 6, 13 37 1
nirdagdhaṁ samaghṛtam añjanaṁ ca peṣyaṁ yogo 'yaṁ nayanabalaṁ karoti gārdhram || 6, 13 37 2
kṛṣṇasarpavadane sahaviṣkaṁ dagdham añjananiḥsṛtadhūmam | 6, 13 38 1
cūrṇitaṁ naladapattravimiśraṁ bhinnatāram api rakṣati cakṣuḥ || 6, 13 38 2
kṛṣṇasarpaṁ mṛtaṁ nyasya caturaścāpi vṛścikān | 6, 13 39 1
kṣīrakumbhe trisaptāhaṁ kledayitvā pramanthayet || 6, 13 39 2
tatra yannavanītaṁ syāt puṣṇīyāt tena kukkuṭam | 6, 13 40 1
andhastasya purīṣeṇa prekṣate dhruvam añjanāt || 6, 13 40 2
kṛṣṇasarpavasā śaṅkhaḥ katakāt phalam añjanam | 6, 13 41 1
rasakriyeyam acirād andhānāṁ darśanapradā || 6, 13 41 2
maricāni daśārdhapicustāpyāt tutthāt palaṁ picur yaṣṭyāḥ | 6, 13 42 1
kṣīrārdradagdham añjanam apratisārākhyam uttamaṁ timire || 6, 13 42 2
akṣabījamaricāmalakatvaktutthayaṣṭimadhukair jalapiṣṭaiḥ | 6, 13 43 1
chāyayaiva guṭikāḥ pariśuṣkā nāśayanti timirāṇyacireṇa || 6, 13 43 2
maricāmalakajalodbhavatutthāñjanatāpyadhātubhiḥ kramavṛddhaiḥ | 6, 13 44 1
ṣaṇmākṣika iti yogastimirārmakledakācakaṇḍūhantā || 6, 13 44 2
ratnāni rūpyaṁ sphaṭikaṁ suvarṇaṁ sroto'ñjanaṁ tāmram ayaḥ saśaṅkhaṁ | 6, 13 45 1
kucandanaṁ lohitagairikaṁ ca cūrṇāñjanaṁ sarvadṛgāmayaghnam || 6, 13 45 2
tilatailam akṣatailaṁ bhṛṅgasvaraso 'sanācca niryūhaḥ | 6, 13 46 1
āyasapātravipakvaṁ karoti dṛṣṭer balaṁ nasyam || 6, 13 46 2
doṣānurodhena ca naikaśastaṁ snehāsravisrāvaṇarekanasyaiḥ | 6, 13 47 1
upācared añjanamūrdhavastivastikriyātarpaṇalepasekaiḥ || 6, 13 47 2
sāmānyaṁ sādhanam idaṁ pratidoṣam ataḥ śṛṇu || 6, 13 48 1
vātaje timire tatra daśamūlāmbhasā ghṛtam | 6, 13 49 1
kṣīre caturguṇe śreṣṭhākalkapakvaṁ pibet tataḥ || 6, 13 49 2
triphalāpañcamūlānāṁ kaṣāyaṁ kṣīrasaṁyutam | 6, 13 50 1
eraṇḍatailasaṁyuktaṁ yojayecca virecanam || 6, 13 50 2
samūlajālajīvantītulāṁ droṇe 'mbhasaḥ pacet | 6, 13 51 1
aṣṭabhāgasthite tasmiṁstailaprasthaṁ payaḥsame || 6, 13 51 2
balātritayajīvantīvarīmūlaiḥ palonmitaiḥ | 6, 13 52 1
yaṣṭīpalaiścaturbhiśca lohapātre vipācayet || 6, 13 52 2
loha eva sthitaṁ māsaṁ nāvanād ūrdhvajatrujān | 6, 13 53 1
vātapittāmayān hanti tad viśeṣād dṛgāśrayān || 6, 13 53 2
keśāsyakandharāskandhapuṣṭilāvaṇyakāntidam | 6, 13 54 1
sitairaṇḍajaṭāsiṁhīphaladāruvacānataiḥ || 6, 13 54 2
ghoṣayā bilvamūlaiśca tailaṁ pakvaṁ payo'nvitam | 6, 13 55 1
nasyaṁ sarvordhvajatrūtthavātaśleṣmāmayārtijit || 6, 13 55 2
vasāñjane ca vaiyāghrī vārāhī vā praśasyate | 6, 13 56 1
gṛdhrāhikukkuṭotthā vā madhukenānvitā pṛthak || 6, 13 56 2
pratyañjane ca srotojaṁ rasakṣīraghṛte kramāt | 6, 13 57 1
niṣiktaṁ pūrvavad yojyaṁ timiraghnam anuttamam || 6, 13 57 2
na ced evaṁ śamaṁ yāti tatastarpaṇam ācaret | 6, 13 58 1
śatāhvākuṣṭhanaladakākolīdvayayaṣṭibhiḥ || 6, 13 58 2
prapauṇḍarīkasaralapippalīdevadārubhiḥ | 6, 13 59 1
sarpiraṣṭaguṇakṣīraṁ pakvaṁ tarpaṇam uttamam || 6, 13 59 2
medasastadvad aiṇeyād dugdhasiddhāt khajāhatāt | 6, 13 60 1
uddhṛtaṁ sādhitaṁ tejo madhukośīracandanaiḥ || 6, 13 60 2
śvāvicchalyakagodhānāṁ dakṣatittiribarhiṇām | 6, 13 61 1
pṛthak pṛthag anenaiva vidhinā kalpayed vasām || 6, 13 61 2
prasādanaṁ snehanaṁ ca puṭapākaṁ prayojayet | 6, 13 62 1
vātapīnasavaccātra nirūhaṁ sānuvāsanam || 6, 13 62 2
pittaje timire sarpir jīvanīyaphalatrayaiḥ | 6, 13 63 1
vipācitaṁ pāyayitvā snigdhasya vyadhayet sirām || 6, 13 63 2
śarkarailātrivṛccūrṇair madhuyuktair virecayet | 6, 13 64 1
suśītān sekalepādīn yuñjyān netrāsyamūrdhasu || 6, 13 64 2
śārivāpadmakośīramuktāśābaracandanaiḥ | 6, 13 65 1
vartiḥ śastāñjane cūrṇastathā pattrotpalāñjanaiḥ || 6, 13 65 2
sanāgapuṣpakarpūrayaṣṭyāhvasvarṇagairikaiḥ | 6, 13 66 1
sauvīrāñjanatutthakaśṛṅgīdhātrīphalasphaṭikakarpūram || 6, 13 66 2
pañcāṁśaṁ pañcāṁśaṁ tryaṁśam athaikāṁśam añjanaṁ timiraghnam | 6, 13 67 1
nasyaṁ cājyaṁ śṛtaṁ kṣīrajīvanīyasitotpalaiḥ || 6, 13 67 2
śleṣmodbhave 'mṛtākvāthavarākaṇaśṛtaṁ ghṛtam | 6, 13 68 1
vidhyet sirāṁ pītavato dadyāccānu virecanam || 6, 13 68 2
kvāthaṁ pūgābhayāśuṇṭhīkṛṣṇākumbhanikumbhajam | 6, 13 69 1
hrīveradārudviniśākṛṣṇākalkaiḥ payo'nvitaiḥ || 6, 13 69 2
dvipañcamūlaniryūhe tailaṁ pakvaṁ ca nāvanam | 6, 13 70 1
śaṅkhapriyaṅgunepālīkaṭutrikaphalatrikaiḥ || 6, 13 70 2
dṛgvaimalyāya vimalā vartiḥ syāt kokilā punaḥ | 6, 13 71 1
kṛṣṇaloharajovyoṣasaindhavatriphalāñjanaiḥ || 6, 13 71 2
śaśagokharasiṁhoṣṭradvijā lālāṭam asthi ca | 6, 13 72 1
śvetagovālamaricaśaṅkhacandanaphenakam || 6, 13 72 2
piṣṭaṁ stanyājyadugdhābhyāṁ vartistimiraśukrajit | 6, 13 73 1
raktaje pittavat siddhiḥ śītaiścāsraṁ prasādayet || 6, 13 73 2
drākṣayā naladalodhrayaṣṭibhiḥ śaṅkhatāmrahimapadmapadmakaiḥ | 6, 13 74 1
sotpalaiśchagaladugdhavartitair asrajaṁ timiram āśu naśyati || 6, 13 74 2
saṁsargasaṁnipātotthe yathādoṣodayaṁ kriyā | 6, 13 75 1
siddhaṁ madhūkakṛmijinmaricāmaradārubhiḥ || 6, 13 75 2
sakṣīraṁ nāvanaṁ tailaṁ piṣṭair lepo mukhasya ca | 6, 13 76 1
natanīlotpalānantāyaṣṭyāhvasuniṣaṇṇakaiḥ || 6, 13 76 2
sādhitaṁ nāvane tailaṁ śirovastau ca śasyate | 6, 13 77 1
dadyād uśīraniryūhe cūrṇitaṁ kaṇasaindhavam || 6, 13 77 2
tat srutaṁ saghṛtaṁ bhūyaḥ pacet kṣaudraṁ ghane kṣipet | 6, 13 78 1
śīte cāsmin hitam idaṁ sarvaje timire 'ñjanam || 6, 13 78 2
asthīni majjapūrṇāni sattvānāṁ rātricāriṇām | 6, 13 79 1
srotojāñjanayuktāni vahatyambhasi vāsayet || 6, 13 79 2
māsaṁ viṁśatirātraṁ vā tataścoddhṛtya śoṣayet | 6, 13 80 1
sameṣaśṛṅgīpuṣpāṇi sayaṣṭyāhvāni tānyanu || 6, 13 80 2
cūrṇitānyañjanaṁ śreṣṭhaṁ timire sāṁnipātike | 6, 13 81 1
kāce 'pyeṣā kriyā muktvā sirāṁ yantranipīḍitāḥ || 6, 13 81 2
āndhyāya syur malā dadyāt srāvye tvasre jalaukasaḥ | 6, 13 82 1
guḍaḥ pheno 'ñjanaṁ kṛṣṇā maricaṁ kuṅkumād rajaḥ || 6, 13 82 2
rasakriyeyaṁ sakṣaudrā kācayāpanam añjanam | 6, 13 83 1
nakulāndhe tridoṣotthe taimiryavihito vidhiḥ || 6, 13 83 2
rasakriyā ghṛtakṣaudragomayasvarasadrutaiḥ | 6, 13 84 1
tārkṣyagairikatālīśair niśāndhe hitam añjanam || 6, 13 84 2
dadhnā vighṛṣṭaṁ maricaṁ rātryandhe 'ñjanam uttamam | 6, 13 85 1
karañjikotpalasvarṇagairikāmbhojakesaraiḥ || 6, 13 85 2
piṣṭair gomayatoyena vartir doṣāndhanāśinī | 6, 13 86 1
ajāmūtreṇa vā kauntīkṛṣṇāsrotojasaindhavaiḥ || 6, 13 86 2
kālānusārītrikaṭutriphalālamanaḥśilāḥ | 6, 13 87 1
saphenāśchāgadugdhena rātryandhe vartayo hitāḥ || 6, 13 87 2
saṁniveśya yakṛnmadhye pippalīradahan pacet | 6, 13 88 1
tāḥ śuṣkā madhunā ghṛṣṭā niśāndhe śreṣṭham añjanam || 6, 13 88 2
khādecca plīhayakṛtī māhiṣe tailasarpiṣā | 6, 13 89 1
ghṛte siddhāni jīvantyāḥ pallavāni ca bhakṣayet || 6, 13 89 2
tathātimuktakairaṇḍaśephālyabhīrujāni ca | 6, 13 90 1
bhṛṣṭaṁ ghṛtaṁ kumbhayoneḥ pattraiḥ pāne ca pūjitam || 6, 13 90 2
dhūmarākhyāmlapittoṣṇavidāhe jīrṇasarpiṣā | 6, 13 91 1
snigdhaṁ virecayecchītaiḥ śītair dihyācca sarvataḥ || 6, 13 91 2
gośakṛdrasadugdhājyair vipakvaṁ śasyate 'ñjanam | 6, 13 92 1
svarṇagairikatālīśacūrṇāvāpā rasakriyā || 6, 13 92 2
medāśābarakānantāmañjiṣṭhādārviyaṣṭibhiḥ | 6, 13 93 1
kṣīrāṣṭāṁśaṁ ghṛtaṁ pakvaṁ satailaṁ nāvanaṁ hitam || 6, 13 93 2
tarpaṇaṁ kṣīrasarpiḥ syād aśāmyati sirāvyadhaḥ | 6, 13 94 1
cintābhighātabhīśokaraukṣyāt sotkaṭakāsanāt || 6, 13 94 2
virekanasyavamanapuṭapākādivibhramāt | 6, 13 95 1
vidagdhāhāravamanāt kṣuttṛṣṇādividhāraṇāt || 6, 13 95 2
akṣirogāvasānācca paśyet timirarogivat | 6, 13 96 1
yathāsvaṁ tatra yuñjīta doṣādīn vīkṣya bheṣajam || 6, 13 96 2
sūryoparāgānalavidyudādivilokanenopahatekṣaṇasya | 6, 13 97 1
saṁtarpaṇaṁ snigdhahimādi kāryaṁ tathāñjanaṁ hema ghṛtena ghṛṣṭam || 6, 13 97 2
cakṣūrakṣāyāṁ sarvakālaṁ manuṣyair yatnaḥ kartavyo jīvite yāvad icchā | 6, 13 98 1
vyartho loko 'yaṁ tulyarātriṁdivānāṁ puṁsām andhānāṁ vidyamāne 'pi vitte || 6, 13 98 2
triphalā rudhirasrutir viśuddhir manaso nirvṛtirañjanaṁ sanasyam | 6, 13 99 1
śakunāśanatā sapādapūjā ghṛtapānaṁ ca sadaiva netrarakṣā || 6, 13 99 2
ahitād aśanāt sadā nivṛttir bhṛśabhāsvaccalasūkṣmavīkṣaṇācca | 6, 13 100 1
muninā niminopadiṣṭam etat paramaṁ rakṣaṇam īkṣaṇasya puṁsām || 6, 13 100 2
athāto liṅganāśapratiṣedhaṁ vyākhyāsyāmaḥ | 6, 14 1 1
iti ha smāhur ātreyādayo maharṣayaḥ | 6, 14 1 2
vidhyet sujātaṁ niṣprekṣyaṁ liṅganāśaṁ kaphodbhavam | 6, 14 1 3
āvartakyādibhiḥ ṣaḍbhir vivarjitam upadravaiḥ || 6, 14 1 4
so 'saṁjāto hi viṣamo dadhimastunibhastanuḥ | 6, 14 2 1
śalākayāvakṛṣṭo 'pi punarūrdhvaṁ prapadyate || 6, 14 2 2
karoti vedanāṁ tīvrāṁ dṛṣṭiṁ ca sthagayet punaḥ | 6, 14 3 1
śleṣmalaiḥ pūryate cāśu so 'nyaiḥ sopadravaścirāt || 6, 14 3 2
ślaiṣmiko liṅganāśo hi sitatvācchleṣmaṇaḥ sitaḥ | 6, 14 4 1
tasyānyadoṣābhibhavād bhavatyānīlatā gadaḥ || 6, 14 4 2
tatrāvartacalā dṛṣṭirāvartakyaruṇāsitā | 6, 14 5 1
śarkarārkapayoleśaniciteva ghanāti ca || 6, 14 5 2
rājīmatī dṛṅ nicitā śāliśūkābharājibhiḥ | 6, 14 6 1
viṣamacchinnadagdhābhā saruk chinnāṁśukā smṛtā || 6, 14 6 2
dṛṣṭiḥ kāṁsyasamacchāyā candrakī candrakākṛtiḥ | 6, 14 7 1
chattrābhā naikavarṇā ca chattrakī nāma nīlikā || 6, 14 7 2
na vidhyed asirārhāṇāṁ na tṛṭpīnasakāsinām | 6, 14 8 1
nājīrṇibhīruvamitaśiraḥkarṇākṣiśūlinām || 6, 14 8 2
atha sādhāraṇe kāle śuddhasaṁbhojitātmanaḥ | 6, 14 9 1
deśe prakāśe pūrvāhṇe bhiṣag jānūccapīṭhagaḥ || 6, 14 9 2
yantritasyopaviṣṭasya svinnākṣasya mukhānilaiḥ | 6, 14 10 1
aṅguṣṭhamṛdite netre dṛṣṭau dṛṣṭvotplutaṁ malam || 6, 14 10 2
svāṁ nāsāṁ prekṣamāṇasya niṣkampaṁ mūrdhni dhārite | 6, 14 11 1
kṛṣṇād ardhāṅgulaṁ muktvā tathārdhārdham apāṅgataḥ || 6, 14 11 2
tarjanīmadhyamāṅguṣṭhaiḥ śalākāṁ niścalaṁ dhṛtām | 6, 14 12 1
daivacchidraṁ nayet pārśvād ūrdhvam āmanthayan iva || 6, 14 12 2
savyaṁ dakṣiṇahastena netraṁ savyena cetarat | 6, 14 13 1
vidhyet suviddhe śabdaḥ syād aruk cāmbulavasrutiḥ || 6, 14 13 2
sāntvayann āturaṁ cānu netraṁ stanyena secayet | 6, 14 14 1
śalākāyāstato 'greṇa nirlikhen netramaṇḍalam || 6, 14 14 2
abādhamānaḥ śanakair nāsāṁ prati nudaṁstataḥ | 6, 14 15 1
ucchiṅghanāccāpahared dṛṣṭimaṇḍalagaṁ kapham || 6, 14 15 2
sthire doṣe cale vāti svedayed akṣi bāhyataḥ | 6, 14 16 1
atha dṛṣṭeṣu rūpeṣu śalākām āharecchanaiḥ || 6, 14 16 2
ghṛtāplutaṁ picuṁ dattvā baddhākṣaṁ śāyayet tataḥ | 6, 14 17 1
viddhād anyena pārśvena tam uttānaṁ dvayor vyadhe || 6, 14 17 2
nivāte śayane 'bhyaktaśiraḥpādaṁ hite ratam | 6, 14 18 1
kṣavathuṁ kāsam udgāraṁ ṣṭhīvanaṁ pānam ambhasaḥ || 6, 14 18 2
adhomukhasthitiṁ snānaṁ dantadhāvanabhakṣaṇam | 6, 14 19 1
saptāhaṁ nācaret snehapītavaccātra yantraṇā || 6, 14 19 2
śaktito laṅghayet seko ruji koṣṇena sarpiṣā | 6, 14 20 1
savyoṣāmalakaṁ vāṭyam aśnīyāt saghṛtaṁ dravam || 6, 14 20 2
vilepīṁ vā tryahāccāsya kvāthair muktvākṣi secayet | 6, 14 21 1
vātaghnaiḥ saptame tvahni sarvathaivākṣi mocayet || 6, 14 21 2
yantraṇām anurudhyeta dṛṣṭer ā sthairyalābhataḥ | 6, 14 22 1
rūpāṇi sūkṣmadīptāni sahasā nāvalokayet || 6, 14 22 2
śopharāgarujādīnām adhimanthasya codbhavaḥ | 6, 14 23 1
ahitair vedhadoṣācca yathāsvaṁ tān upācaret || 6, 14 23 2
kalkitāḥ saghṛtā dūrvāyavagairikaśārivāḥ | 6, 14 24 1
mukhālepe prayoktavyā rujārāgopaśāntaye || 6, 14 24 2
sasarṣapāstilāstadvan mātuluṅgarasāplutāḥ | 6, 14 25 1
payasyāśārivāpattramañjiṣṭhāmadhuyaṣṭibhiḥ || 6, 14 25 2
ajākṣīrayutair lepaḥ sukhoṣṇaḥ śarmakṛt param | 6, 14 26 1
lodhrasaindhavamṛdvīkāmadhukaiśchāgalaṁ payaḥ || 6, 14 26 2
śṛtam āścyotanaṁ yojyaṁ rujārāgavināśanam | 6, 14 27 1
madhukotpalakuṣṭhair vā drākṣālākṣāsitānvitaiḥ || 6, 14 27 2
vātaghnasiddhe payasi śṛtaṁ sarpiścaturguṇe | 6, 14 28 1
padmakādipratīvāpaṁ sarvakarmasu śasyate || 6, 14 28 2
sirāṁ tathānupaśame snigdhasvinnasya mokṣayet | 6, 14 29 1
manthoktāṁ ca kriyāṁ kuryād vedhe rūḍhe 'ñjanaṁ mṛdu || 6, 14 29 2
āḍhakīmūlamaricaharitālarasāñjanaiḥ | 6, 14 30 1
viddhe 'kṣṇi saguḍā vartir yojyā divyāmbupeṣitā || 6, 14 30 2
jātīśirīṣadhavameṣaviṣāṇipuṣpavaiḍūryamauktikaphalaṁ payasā supiṣṭam | 6, 14 31 1
ājena tāmram amunā pratanu pradigdhaṁ saptāhataḥ punaridaṁ payasaiva piṣṭam || 6, 14 31 2
piṇḍāñjanaṁ hitam anātapaśuṣkam akṣṇi viddhe prasādajananaṁ balakṛcca dṛṣṭeḥ | 6, 14 32 1
srotojavidrumaśilāmbudhiphenatīkṣṇairasyaiva tulyam uditaṁ guṇakalpanābhiḥ || 6, 14 32 2
athātaḥ sarvākṣirogavijñānīyaṁ vyākhyāsyāmaḥ | 6, 15 1 1
iti ha smāhur ātreyādayo maharṣayaḥ | 6, 15 1 2
vātena netre 'bhiṣyaṇṇe nāsānāho 'lpaśophatā | 6, 15 1 3
śaṅkhākṣibhrūlalāṭasya todasphuraṇabhedanam || 6, 15 1 4
śuṣkālpā dūṣikā śītam acchaṁ cāśru calā rujaḥ | 6, 15 2 1
nimeṣonmeṣaṇaṁ kṛcchrājjantūnām iva sarpaṇam || 6, 15 2 2
akṣyādhmātam ivābhāti sūkṣmaiḥ śalyairivācitam | 6, 15 3 1
snigdhoṣṇaiścopaśamanaṁ so 'bhiṣyanda upekṣitaḥ || 6, 15 3 2
adhimantho bhavet tatra karṇayor nadanaṁ bhramaḥ | 6, 15 4 1
araṇyeva ca mathyante lalāṭākṣibhruvādayaḥ || 6, 15 4 2
hatādhimanthaḥ so 'pi syāt pramādāt tena vedanāḥ | 6, 15 5 1
anekarūpā jāyante vraṇo dṛṣṭau ca dṛṣṭihā || 6, 15 5 2
manyākṣiśaṅkhato vāyuranyato vā pravartayan | 6, 15 6 1
vyathāṁ tīvrām apaicchilyarāgaśophaṁ vilocanam || 6, 15 6 2
saṁkocayati paryaśru so 'nyatovātasaṁjñitaḥ | 6, 15 7 1
tadvajjihmaṁ bhavennetram ūnaṁ vā vātaparyaye || 6, 15 7 2
dāho dhūmāyanaṁ śophaḥ śyāvatā vartmano bahiḥ | 6, 15 8 1
antaḥkledo 'śru pītoṣṇaṁ rāgaḥ pītābhadarśanam || 6, 15 8 2
kṣārokṣitakṣatākṣitvaṁ pittābhiṣyandalakṣaṇam | 6, 15 9 1
jvaladaṅgārakīrṇābhaṁ yakṛtpiṇḍasamaprabham || 6, 15 9 2
adhimanthe bhaven netraṁ syande tu kaphasaṁbhave | 6, 15 10 1
jāḍyaṁ śopho mahān kaṇḍūr nidrānnānabhinandanam || 6, 15 10 2
sāndrasnigdhabahuśvetapicchāvad dūṣikāśrutā | 6, 15 11 1
adhimanthe nataṁ kṛṣṇam unnataṁ śuklamaṇḍalam || 6, 15 11 2
praseko nāsikādhmānaṁ pāṁsupūrṇam ivekṣaṇam | 6, 15 12 1
raktāśrurājīdūṣīkāraktamaṇḍaladarśanam || 6, 15 12 2
raktasyandena nayanaṁ sapittasyandalakṣaṇam | 6, 15 13 1
manthe 'kṣi tāmraparyantam utpāṭanasamānaruk || 6, 15 13 2
rāgeṇa bandhūkanibhaṁ tāmyati sparśanākṣamam | 6, 15 14 1
asṛṅnimagnāriṣṭābhaṁ kṛṣṇam agnyābhadarśanam || 6, 15 14 2
adhimanthā yathāsvaṁ ca sarve syandādhikavyathāḥ | 6, 15 15 1
śaṅkhadantakapoleṣu kapāle cātirukkarāḥ || 6, 15 15 2
vātapittāturaṁ gharṣatodabhedopadehavat | 6, 15 16 1
rūkṣadāruṇavartmākṣi kṛcchronmīlanimīlanam || 6, 15 16 2
vikūṇanaviśuṣkatvaśītecchāśūlapākavat | 6, 15 17 1
uktaḥ śuṣkādipāko 'yaṁ saśophaḥ syāt tribhir malaiḥ || 6, 15 17 2
saraktaistatra śopho 'tirugdāhaṣṭhīvanādimān | 6, 15 18 1
pakvodumbarasaṁkāśaṁ jāyate śuklamaṇḍalam || 6, 15 18 2
aśrūṣṇaśītaviśadapicchilācchaghanaṁ muhuḥ | 6, 15 19 1
alpaśophe 'lpaśophastu pāko 'nyair lakṣaṇaistathā || 6, 15 19 2
akṣipākātyaye śophaḥ saṁrambhaḥ kaluṣāśrutā | 6, 15 20 1
kaphopadigdham asitaṁ sitaṁ prakledarāgavat || 6, 15 20 2
dāho darśanasaṁrodho vedanāścānavasthitāḥ | 6, 15 21 1
annasāro 'mlatāṁ nītaḥ pittaraktolbaṇair malaiḥ || 6, 15 21 2
sirābhir netram ārūḍhaḥ karoti śyāvalohitam | 6, 15 22 1
saśophadāhapākāśru bhṛśaṁ cāviladarśanam || 6, 15 22 2
amloṣito 'yam ityuktā gadāḥ ṣoḍaśa sarvagāḥ | 6, 15 23 1
hatādhimantham eteṣu sākṣipākātyayaṁ tyajet || 6, 15 23 2
vātodbhūtaḥ pañcarātreṇa dṛṣṭiṁ saptāhena śleṣmajāto 'dhimanthaḥ | 6, 15 24 1
raktotpanno hanti tadvat trirātrān mithyācārāt paittikaḥ sadya eva || 6, 15 24 2
athātaḥ sarvākṣirogapratiṣedhaṁ vyākhyāsyāmaḥ | 6, 16 1 1
iti ha smāhur ātreyādayo maharṣayaḥ | 6, 16 1 2
prāgrūpa eva syandeṣu tīkṣṇaṁ gaṇḍūṣanāvanam | 6, 16 1 3
kārayed upavāsaṁ ca kopād anyatra vātajāt || 6, 16 1 4
dāhopadeharāgāśruśophaśāntyai biḍālakam | 6, 16 2 1
kuryāt sarvatra pattrailāmaricasvarṇagairikaiḥ || 6, 16 2 2
sarasāñjanayaṣṭyāhvanatacandanasaindhavaiḥ | 6, 16 3 1
saindhavaṁ nāgaraṁ tārkṣyaṁ bhṛṣṭaṁ maṇḍena sarpiṣaḥ || 6, 16 3 2
vātaje ghṛtabhṛṣṭaṁ vā yojyaṁ śabaradeśajam | 6, 16 4 1
māṁsīpadmakakālīyayaṣṭyāhvaiḥ pittaraktayoḥ || 6, 16 4 2
manohvāphalinīkṣaudraiḥ kaphe sarvaistu sarvaje | 6, 16 5 1
sitamaricabhāgam ekaṁ caturmanohvaṁ dviraṣṭaśābarakam | 6, 16 5 2
saṁcūrṇya vastrabaddhaṁ prakupitamātre 'vaguṇṭhanaṁ netre || 6, 16 5 3
āraṇyāśchagaṇarase paṭāvabaddhāḥ susvinnā nakhavituṣīkṛtāḥ kulatthāḥ | 6, 16 6 1
taccūrṇaṁ sakṛd avacūrṇanānniśīthe netrāṇāṁ vidhamati sadya eva kopam || 6, 16 6 2
ghoṣābhayātutthakayaṣṭilodhrair mūtī susūkṣmaiḥ ślathavastrabaddhaiḥ | 6, 16 7 1
tāmrasthadhānyāmlanimagnamūrtirartiṁ jayatyakṣiṇi naikarūpām || 6, 16 7 2
ṣoḍaśabhiḥ salilapalaiḥ palaṁ tathaikaṁ kaṭaṅkaṭeryāḥ siddham | 6, 16 8 1
seko 'ṣṭabhāgaśiṣṭaḥ kṣaudrayutaḥ sarvadoṣakupite netre || 6, 16 8 2
vātapittakaphasaṁnipātajāṁ netrayor bahuvidhām api vyathām | 6, 16 9 1
śīghram eva jayati prayojitaḥ śigrupallavarasaḥ samākṣikaḥ || 6, 16 9 2
taruṇam urubūkapattraṁ mūlaṁ ca vibhidya siddham āje kṣīre | 6, 16 10 1
vātābhiṣyandarujaṁ sadyo vinihanti saktupiṇḍikā coṣṇā || 6, 16 10 2
āścyotanaṁ mārutaje kvātho bilvādibhir hitaḥ | 6, 16 11 1
koṣṇaḥ sahairaṇḍajaṭābṛhatīmadhuśigrubhiḥ || 6, 16 11 2
hrīveravakraśārṅgaṣṭodumbaratvakṣu sādhitam | 6, 16 12 1
sāmbhasā payasājena śūlāścyotanam uttamam || 6, 16 12 2
mañjiṣṭhārajanīlākṣādrākṣarddhimadhukotpalaiḥ | 6, 16 13 1
kvāthaḥ saśarkaraḥ śītaḥ secanaṁ raktapittajit || 6, 16 13 2
kaseruyaṣṭyāhvarajastāntave śithilaṁ sthitam | 6, 16 14 1
apsu divyāsu nihitaṁ hitaṁ syande 'srapittaje || 6, 16 14 2
puṇḍrayaṣṭīniśāmūtī plutā stanye saśarkare | 6, 16 15 1
chāgadugdhe 'thavā dāharugrāgāśrunivartanī || 6, 16 15 2
śvetalodhraṁ samadhukaṁ ghṛtabhṛṣṭaṁ sucūrṇitam | 6, 16 16 1
vastrasthaṁ stanyamṛditaṁ pittaraktābhighātajit || 6, 16 16 2
nāgaratriphalānimbavāsālodhrarasaḥ kaphe | 6, 16 17 1
koṣṇam āścyotanaṁ miśrair bheṣajaiḥ sāṁnipātike || 6, 16 17 2
sarpiḥ purāṇaṁ pavane pitte śarkarayānvitam | 6, 16 18 1
vyoṣasiddhaṁ kaphe pītvā yavakṣārāvacūrṇitam || 6, 16 18 2
srāvayed rudhiraṁ bhūyastataḥ snigdhaṁ virecayet | 6, 16 19 1
ānūpavesavāreṇa śirovadanalepanam || 6, 16 19 2
uṣṇena śūle dāhe tu payaḥsarpiryutair himaiḥ | 6, 16 20 1
timirapratiṣedhaṁ ca vīkṣya yuñjyād yathāyatham || 6, 16 20 2
ayam eva vidhiḥ sarvo manthādiṣvapi śasyate | 6, 16 21 1
aśāntau sarvathā manthe bhruvorupari dāhayet || 6, 16 21 2
rūpyaṁ rūkṣeṇa godadhnā limpennīlatvam āgate | 6, 16 22 1
śuṣke tu mastunā vartir vātākṣyāmayanāśinī || 6, 16 22 2
sumanaḥkorakāḥ śaṅkhastriphalā madhukaṁ balā | 6, 16 23 1
pittaraktāpahā vartiḥ piṣṭā divyena vāriṇā || 6, 16 23 2
saindhavaṁ triphalā vyoṣaṁ śaṅkhanābhiḥ samudrajaḥ | 6, 16 24 1
phena aileyakaṁ sarjo vartiḥ śleṣmākṣiroganut || 6, 16 24 2
prapauṇḍarīkaṁ yaṣṭyāhvaṁ dārvī cāṣṭapalaṁ pacet | 6, 16 25 1
jaladroṇe rase pūte punaḥ pakve ghane kṣipet || 6, 16 25 2
puṣpāñjanād daśapalaṁ karṣaṁ ca maricāt tataḥ | 6, 16 26 1
kṛtaścūrṇo 'thavā vartiḥ sarvābhiṣyandasaṁbhavān || 6, 16 26 2
hanti rāgarujāgharṣān sadyo dṛṣṭiṁ prasādayet | 6, 16 27 1
ayaṁ pāśupato yogo rahasyaṁ bhiṣajāṁ param || 6, 16 27 2
śuṣkākṣipāke haviṣaḥ pānam akṣṇośca tarpaṇam | 6, 16 28 1
ghṛtena jīvanīyena nasyaṁ tailena vāṇunā || 6, 16 28 2
pariṣeko hitaścātra payaḥ koṣṇaṁ sasaindhavam | 6, 16 29 1
sarpiryuktaṁ stanyapiṣṭam añjanaṁ ca mahauṣadham || 6, 16 29 2
vasā vānūpasattvotthā kiṁcitsaindhavanāgarā | 6, 16 30 1
ghṛtāktān darpaṇe ghṛṣṭān keśān mallakasaṁpuṭe || 6, 16 30 2
dagdhvājyapiṣṭā lohasthā sā maṣī śreṣṭham añjanam | 6, 16 31 1
saśophe vālpaśophe ca snigdhasya vyadhayet sirām || 6, 16 31 2
rekaḥ snigdhe punar drākṣāpathyākvāthatrivṛdghṛtaiḥ | 6, 16 32 1
śvetalodhraṁ ghṛte bhṛṣṭaṁ cūrṇitaṁ tāntavasthitam || 6, 16 32 2
uṣṇāmbunā vimṛditaṁ sekaḥ śūlaharaḥ param | 6, 16 33 1
dārvīprapauṇḍarīkasya kvātho vāścyotane hitaḥ || 6, 16 33 2
tāmraṁ lohe mūtraghṛṣṭaṁ prayuktaṁ netre sarpirdhūpitaṁ vedanāghnam | 6, 16 34 1
tāmre ghṛṣṭo gavyadadhnaḥ saro vā yuktaḥ kṛṣṇāsaindhavābhyāṁ variṣṭhaḥ || 6, 16 34 2
śaṅkhaṁ tāmre stanyaghṛṣṭaṁ ghṛtāktaiḥ śamyāḥ pattrair dhūpitaṁ tad yavaiśca | 6, 16 35 1
netre yuktaṁ hanti saṁdhāvasaṁjñaṁ kṣipraṁ gharṣaṁ vedanāṁ cātitīvrām || 6, 16 35 2
udumbaraphalaṁ lohe ghṛṣṭaṁ stanyena dhūpitam || 6, 16 36 1
sājyaiḥ śamīchadair dāhaśūlarāgāśruharṣajit | 6, 16 37 1
śigrupallavaniryāsaḥ sughṛṣṭastāmrasaṁpuṭe || 6, 16 37 2
ghṛtena dhūpito hanti śophagharṣāśruvedanāḥ | 6, 16 38 1
tilāmbhasā mṛtkapālaṁ kāṁsye ghṛṣṭaṁ sudhūpitam || 6, 16 38 2
nimbapattrair ghṛtābhyaktair gharṣaśūlāśrurāgajit | 6, 16 39 1
saṁdhāvenāñjite netre vigatauṣadhavedane || 6, 16 39 2
stanyenāścyotanaṁ kāryaṁ triḥ paraṁ nāñjayecca taiḥ | 6, 16 40 1
tālīśapattracapalānataloharajo'ñjanaiḥ || 6, 16 40 2
jātīmukulakāsīsasaindhavair mūtrapeṣitaiḥ | 6, 16 41 1
tāmram ālipya saptāhaṁ dhārayet peṣayet tataḥ || 6, 16 41 2
mūtreṇaivānu guṭikāḥ kāryāśchāyāviśoṣitāḥ | 6, 16 42 1
tāḥ stanyaghṛṣṭā gharṣāśruśophakaṇḍūvināśanāḥ || 6, 16 42 2
vyāghrītvaṅmadhukaṁ tāmrarajo 'jākṣīrakalkitam | 6, 16 43 1
śamyāmalakapattrājyadhūpitaṁ śopharukpraṇut || 6, 16 43 2
amloṣite prayuñjīta pittābhiṣyandasādhanam | 6, 16 44 1
utkliṣṭāḥ kaphapittāsranicayotthāḥ kukūṇakaḥ || 6, 16 44 2
pakṣmoparodhaṁ śuṣkākṣipākaḥ pūyālaso bisaḥ | 6, 16 45 1
pothakyamloṣito 'lpākhyaḥ syandamanthā vinānilāt || 6, 16 45 2
ete 'ṣṭādaśa pillākhyā dīrghakālānubandhinaḥ | 6, 16 46 1
cikitsā pṛthag eteṣāṁ svaṁsvam uktātha vakṣyate || 6, 16 46 2
pillībhūteṣu sāmānyād atha pillākhyarogiṇaḥ | 6, 16 47 1
snigdhasya charditavataḥ sirāvyadhahṛtāsṛjaḥ || 6, 16 47 2
viriktasya ca vartmānu nirlikhed ā viśuddhitaḥ | 6, 16 48 1
tutthakasya palaṁ śvetamaricāni ca viṁśatiḥ || 6, 16 48 2
triṁśatā kāñjikapalaiḥ piṣṭvā tāmre nidhāpayet | 6, 16 49 1
pillān apillān kurute bahuvarṣotthitān api || 6, 16 49 2
tat sekenopadehāśrukaṇḍūśophāṁśca nāśayet | 6, 16 50 1
karañjabījaṁ surasaṁ sumanaḥkorakāṇi ca || 6, 16 50 2
saṁkṣudya sādhayet kvāthe pūte tatra rasakriyā | 6, 16 51 1
añjanaṁ pillabhaiṣajyaṁ pakṣmaṇāṁ ca prarohaṇam || 6, 16 51 2
rasāñjanaṁ sarjaraso rītipuṣpaṁ manaḥśilā | 6, 16 52 1
samudrapheno lavaṇaṁ gairikaṁ maricāni ca || 6, 16 52 2
añjanaṁ madhunā piṣṭaṁ kledakaṇḍūghnam uttamam | 6, 16 53 1
abhayārasapiṣṭaṁ vā tagaraṁ pillanāśanam || 6, 16 53 2
bhāvitaṁ bastamūtreṇa sasnehaṁ devadāru ca | 6, 16 54 1
saindhavatriphalākṛṣṇākaṭukāśaṅkhanābhayaḥ || 6, 16 54 2
satāmrarajaso vartiḥ pillaśukrakanāśinī | 6, 16 55 1
puṣpakāsīsacūrṇo vā surasārasabhāvitaḥ | 6, 16 55 2
tāmre daśāhaṁ tat paillyapakṣmaśātajid añjanam || 6, 16 55 3
alaṁ ca sauvīrakam añjanaṁ ca tābhyāṁ samaṁ tāmrarajaḥ susūkṣmam | 6, 16 56 1
pilleṣu romāṇi niṣevito 'sau cūrṇaḥ karotyekaśalākayāpi || 6, 16 56 2
lākṣānirguṇḍībhṛṅgadārvīrasena śreṣṭhaṁ kārpāsaṁ bhāvitaṁ saptakṛtvaḥ | 6, 16 57 1
dīpaḥ prajvālyaḥ sarpiṣā tatsamutthā śreṣṭhā pillānāṁ ropaṇārthe maṣī sā || 6, 16 57 2
vartmāvalekhaṁ bahuśastadvacchoṇitamokṣaṇam || 6, 16 58 1
punaḥ punar virekaṁ ca nityam āścyotanāñjanam | 6, 16 59 1
nāvanaṁ dhūmapānaṁ ca pillarogāturo bhajet || 6, 16 59 2
pūyālase tvaśānte 'nte dāhaḥ sūkṣmaśalākayā | 6, 16 60 1
caturṇavatirityakṣṇo hetulakṣaṇasādhanaiḥ || 6, 16 60 2
parasparam asaṁkīrṇāḥ kārtsnyena gaditā gadāḥ | 6, 16 61 1
sarvadā ca niṣeveta svastho 'pi nayanapriyaḥ || 6, 16 61 2
purāṇayavagodhūmaśāliṣaṣṭikakodravān | 6, 16 62 1
mudgādīn kaphapittaghnān bhūrisarpiḥpariplutān || 6, 16 62 2
śākaṁ caivaṁvidhaṁ māṁsaṁ jāṅgalaṁ dāḍimaṁ sitām | 6, 16 63 1
saindhavaṁ triphalāṁ drākṣāṁ vāri pāne ca nābhasam || 6, 16 63 2
ātapatraṁ padatrāṇaṁ vidhivad doṣaśodhanam | 6, 16 64 1
varjayed vegasaṁrodham ajīrṇādhyaśanāni ca || 6, 16 64 2
krodhaśokadivāsvapnarātrijāgaraṇātapān | 6, 16 65 1
vidāhi viṣṭambhakaraṁ yaccehāhārabheṣajam || 6, 16 65 2
dve pādamadhye pṛthusaṁniveśe sire gate te bahudhā ca netre | 6, 16 66 1
tā mrakṣaṇodvartanalepanādīn pādaprayuktānnayane nayanti || 6, 16 66 2
malauṣṇyasaṁghaṭṭanapīḍanādyaistā dūṣayante nayanāni duṣṭāḥ | 6, 16 67 1
bhajet sadā dṛṣṭihitāni tasmād upānadabhyañjanadhāvanāni || 6, 16 67 2
athātaḥ karṇarogavijñānīyaṁ vyākhyāsyāmaḥ | 6, 17 1 1
iti ha smāhur ātreyādayo maharṣayaḥ | 6, 17 1 2
pratiśyāyajalakrīḍākarṇakaṇḍūyanair marut | 6, 17 1 3
mithyāyogena śabdasya kupito 'nyaiśca kopanaiḥ || 6, 17 1 4
prāpya śrotrasirāḥ kuryācchūlaṁ srotasi vegavat | 6, 17 2 1
ardhāvabhedakaṁ stambhaṁ śiśirānabhinandanam || 6, 17 2 2
cirācca pākaṁ pakvaṁ tu lasīkām alpaśaḥ sravet | 6, 17 3 1
śrotraṁ śūnyam akasmācca syāt saṁcāravicāravat || 6, 17 3 2
śūlaṁ pittāt sadāhoṣāśītecchāśvayathujvaram | 6, 17 4 1
āśupākaṁ prapakvaṁ ca sapītalasikāsruti || 6, 17 4 2
sā lasīkā spṛśed yad yat tat tat pākam upaiti ca | 6, 17 5 1
kaphācchirohanugrīvāgauravaṁ mandatā rujaḥ || 6, 17 5 2
kaṇḍūḥ śvayathuruṣṇecchā pākācchvetaghanasrutiḥ | 6, 17 6 1
karoti śravaṇe śūlam abhighātādidūṣitam || 6, 17 6 2
raktaṁ pittasamānārti kiṁcid vādhikalakṣaṇam | 6, 17 7 1
śūlaṁ samuditair doṣaiḥ saśophajvaratīvraruk || 6, 17 7 2
paryāyād uṣṇaśītecchaṁ jāyate śrutijāḍyavat | 6, 17 8 1
pakvaṁ sitāsitāraktaghanapūyapravāhi ca || 6, 17 8 2
śabdavāhisirāsaṁsthe śṛṇoti pavane muhuḥ | 6, 17 9 1
nādān akasmād vividhān karṇanādaṁ vadanti tam || 6, 17 9 2
śleṣmaṇānugato vāyur nādo vā samupekṣitaḥ | 6, 17 10 1
uccaiḥ kṛcchrācchrutiṁ kuryād badhiratvaṁ krameṇa ca || 6, 17 10 2
vātena śoṣitaḥ śleṣmā śroto limpet tato bhavet | 6, 17 11 1
ruggauravaṁ pidhānaṁ ca sa pratīnāhasaṁjñitaḥ || 6, 17 11 2
kaṇḍūśophau kaphācchrotre sthirau tatsaṁjñayā smṛtau | 6, 17 12 1
kapho vidagdhaḥ pittena sarujaṁ nīrujaṁ tvapi || 6, 17 12 2
ghanapūtibahukledaṁ kurute pūtikarṇakam | 6, 17 13 1
vātādidūṣitaṁ śrotraṁ māṁsāsṛkkledajā rujam || 6, 17 13 2
khādanto jantavaḥ kuryustīvrāṁ sa kṛmikarṇakaḥ | 6, 17 14 1
śrotrakaṇḍūyanājjāte kṣate syāt pūrvalakṣaṇaḥ || 6, 17 14 2
vidradhiḥ pūrvavaccānyaḥ śopho 'rśo 'rbudam īritam | 6, 17 15 1
teṣu ruk pūtikarṇatvaṁ badhiratvaṁ ca bādhate || 6, 17 15 2
garbhe 'nilāt saṁkucitā śaṣkulī kucikarṇakaḥ | 6, 17 16 1
eko nīrug aneko vā garbhe māṁsāṅkuraḥ sthiraḥ || 6, 17 16 2
pippalī pippalīmānaḥ saṁnipātād vidārikā | 6, 17 17 1
savarṇaḥ sarujaḥ stabdhaḥ śvayathuḥ sa upekṣitaḥ || 6, 17 17 2
kaṭutailanibhaṁ pakvaḥ sravet kṛcchreṇa rohati | 6, 17 18 1
saṁkocayati rūḍhā ca sā dhruvaṁ karṇaśaṣkulīm || 6, 17 18 2
sirāsthaḥ kurute vāyuḥ pālīśoṣaṁ tadāhvayam | 6, 17 19 1
kṛśā dṛḍhā ca tantrīvat pālī vātena tantrikā || 6, 17 19 2
sukumāre cirotsargāt sahasaiva pravardhite | 6, 17 20 1
karṇe śophaḥ saruk pālyām aruṇaḥ paripoṭavān || 6, 17 20 2
paripoṭaḥ sa pavanād utpātaḥ pittaśoṇitāt | 6, 17 21 1
gurvābharaṇabhārādyaiḥ śyāvo rugdāhapākavān || 6, 17 21 2
śvayathuḥ sphoṭapiṭikārāgoṣākledasaṁyutaḥ | 6, 17 22 1
pālyāṁ śopho 'nilakaphāt sarvato nirvyathaḥ sthiraḥ || 6, 17 22 2
stabdhaḥ savarṇaḥ kaṇḍūmān unmantho galliraśca saḥ | 6, 17 23 1
durviddhe vardhite karṇe sakaṇḍūdāhapākaruk || 6, 17 23 2
śvayathuḥ saṁnipātotthaḥ sa nāmnā duḥkhavardhanaḥ | 6, 17 24 1
kaphāsṛkkṛmijāḥ sūkṣmāḥ sakaṇḍūkledavedanāḥ || 6, 17 24 2
lihyuḥ pālīm upekṣitāḥ lehyākhyāḥ piṭikāstā hi | 6, 17 25 1
pippalī sarvajaṁ śūlaṁ vidārī kucikarṇakaḥ || 6, 17 25 2
eṣām asādhyā yāpyaikā tantrikānyāṁstu sādhayet | 6, 17 26 1
pañcaviṁśatirityuktāḥ karṇarogā vibhāgataḥ || 6, 17 26 2
athātaḥ karṇarogapratiṣedhaṁ vyākhyāsyāmaḥ | 6, 18 1 1
iti ha smāhur ātreyādayo maharṣayaḥ | 6, 18 1 2
karṇaśūle pavanaje pibed rātrau rasāśitaḥ | 6, 18 1 3
vātaghnasādhitaṁ sarpiḥ karṇaṁ svinnaṁ ca pūrayet || 6, 18 1 4
pattrāṇāṁ pṛthag aśvatthabilvārkairaṇḍajanmanām | 6, 18 2 1
tailasindhūtthadigdhānāṁ svinnānāṁ puṭapākataḥ || 6, 18 2 2
rasaiḥ kavoṣṇaistadvacca mūlakasyāralorapi | 6, 18 3 1
gaṇe vātahare 'mleṣu mūtreṣu ca vipācitaḥ || 6, 18 3 2
mahāsneho drutaṁ hanti sutīvrām api vedanām | 6, 18 4 1
mahataḥ pañcamūlasya kāṣṭhāt kṣaumeṇa veṣṭitāt || 6, 18 4 2
tailasiktāt pradīptāgrāt snehaḥ sadyo rujāpahaḥ | 6, 18 5 1
yojyaścaivaṁ bhadrakāṣṭhāt kuṣṭhāt kāṣṭhācca sāralāt || 6, 18 5 2
vātavyādhipratiśyāyavihitaṁ hitam atra ca | 6, 18 6 1
varjayecchirasā snānaṁ śītāmbhaḥpānam ahnyapi || 6, 18 6 2
pittaśūle sitāyuktaghṛtasnigdhaṁ virecayet | 6, 18 7 1
drākṣāyaṣṭīśṛtaṁ stanyaṁ śasyate karṇapūraṇam || 6, 18 7 2
yaṣṭyanantāhimośīrakākolīlodhrajīvakaiḥ | 6, 18 8 1
mṛṇālabisamañjiṣṭhāśārivābhiśca sādhayet || 6, 18 8 2
yaṣṭīmadhurasaprasthakṣīradviprasthasaṁyutam | 6, 18 9 1
tailasya kuḍavaṁ nasyapūraṇābhyañjanairidam || 6, 18 9 2
nihanti śūladāhoṣāḥ kevalaṁ kṣaudram eva vā | 6, 18 10 1
yaṣṭyādibhiśca saghṛtaiḥ karṇau dihyāt samantataḥ || 6, 18 10 2
vāmayet pippalīsiddhasarpiḥsnigdhaṁ kaphodbhave | 6, 18 11 1
dhūmanāvanagaṇḍūṣasvedān kuryāt kaphāpahān || 6, 18 11 2
laśunārdrakaśigrūṇāṁ muraṅgyā mūlakasya ca | 6, 18 12 1
kadalyāḥ svarasaḥ śreṣṭhaḥ kaduṣṇaḥ karṇapūraṇe || 6, 18 12 2
arkāṅkurān amlapiṣṭāṁstailāktāṁllavaṇānvitān | 6, 18 13 1
saṁnidhāya snuhīkāṇḍe korite tacchadāvṛtān || 6, 18 13 2
svedayet puṭapākena sa rasaḥ śūlajit param | 6, 18 14 1
rasena bījapūrasya kapitthasya ca pūrayet || 6, 18 14 2
śuktena pūrayitvā vā phenenānvavacūrṇayet | 6, 18 15 1
ajāvimūtravaṁśatvaksiddhaṁ tailaṁ ca pūraṇam || 6, 18 15 2
siddhaṁ vā sārṣapaṁ tailaṁ hiṅgutumburunāgaraiḥ | 6, 18 16 1
raktaje pittavat kāryaṁ sirāṁ cāśu vimokṣayet || 6, 18 16 2
pakve pūyavahe karṇe dhūmagaṇḍūṣanāvanam | 6, 18 17 1
yuñjyān nāḍīvidhānaṁ ca duṣṭavraṇaharaṁ ca yat || 6, 18 17 2
srotaḥ pramṛjya digdhaṁ tu dvau kālau picuvartibhiḥ | 6, 18 18 1
pureṇa dhūpayitvā tu mākṣikeṇa prapūrayet || 6, 18 18 2
surasādigaṇakvāthaphāṇitāktāṁ ca yojayet | 6, 18 19 1
picuvartiṁ susūkṣmaiśca taccūrṇairavacūrṇayet || 6, 18 19 2
śūlakledagurutvānāṁ vidhireṣa nivartakaḥ | 6, 18 20 1
priyaṅgumadhukāmbaṣṭhādhātakyutpalaparṇibhiḥ || 6, 18 20 2
mañjiṣṭhālodhralākṣābhiḥ kapitthasya rasena ca | 6, 18 21 1
pacet tailaṁ tad āsrāvaṁ nigṛhṇātyāśu pūraṇāt || 6, 18 21 2
nādabādhiryayoḥ kuryād vātaśūloktam auṣadham | 6, 18 22 1
śleṣmānubandhe śleṣmāṇam prāg jayed vamanādibhiḥ || 6, 18 22 2
eraṇḍaśigruvaruṇamūlakāt pattraje rase | 6, 18 23 1
caturguṇe pacet tailaṁ kṣīre cāṣṭaguṇonmite || 6, 18 23 2
yaṣṭyāhvākṣīrakākolīkalkayuktaṁ nihanti tat | 6, 18 24 1
nādabādhiryaśūlāni nāvanābhyaṅgapūraṇaiḥ || 6, 18 24 2
pakvaṁ prativiṣāhiṅgumiśitvaksvarjikoṣaṇaiḥ | 6, 18 25 1
saśuktaiḥ pūraṇāt tailaṁ ruksrāvāśrutinādanut || 6, 18 25 2
karṇanāde hitaṁ tailaṁ sarṣapotthaṁ ca pūraṇe | 6, 18 26 1
śuṣkamūlakakhaṇḍānāṁ kṣāro hiṅgu mahauṣadham || 6, 18 26 2
śatapuṣpāvacākuṣṭhadāruśigrurasāñjanam | 6, 18 27 1
sauvarcalayavakṣārasvarjikaudbhidasaindhavam || 6, 18 27 2
bhūrjagranthiviḍaṁ mustā madhuśuktaṁ caturguṇam | 6, 18 28 1
mātuluṅgarasastadvat kadalīsvarasaśca taiḥ || 6, 18 28 2
pakvaṁ tailaṁ jayatyāśu sukṛcchrān api pūraṇāt | 6, 18 29 1
kaṇḍūṁ kledaṁ ca bādhiryapūtikarṇatvarukkṛmīn || 6, 18 29 2
kṣāratailam idaṁ śreṣṭhaṁ mukhadantāmayeṣu ca | 6, 18 30 1
atha suptāviva syātāṁ karṇau raktaṁ haret tataḥ || 6, 18 30 2
saśophakledayor mandaśruter vamanam ācaret | 6, 18 31 1
bādhiryaṁ varjayed bālavṛddhayościrajaṁ ca yat || 6, 18 31 2
pratīnāhe parikledya snehasvedair viśodhayet | 6, 18 32 1
karṇaśodhanakenānu karṇaṁ tailasya pūrayet || 6, 18 32 2
saśuktasaindhavamadhor mātuluṅgarasasya vā | 6, 18 33 1
śodhanād rūkṣatotpattau ghṛtamaṇḍasya pūraṇam || 6, 18 33 2
kramo 'yaṁ malapūrṇe 'pi karṇe kaṇḍvāṁ kaphāpaham | 6, 18 34 1
nasyādi tadvacchophe 'pi kaṭūṣṇaiścātra lepanam || 6, 18 34 2
karṇasrāvoditaṁ kuryāt pūtikṛmiṇakarṇayoḥ | 6, 18 35 1
pūraṇaṁ kaṭutailena viśeṣāt kṛmikarṇake || 6, 18 35 2
vamipūrvā hitā karṇavidradhau vidradhikriyā | 6, 18 36 1
pittotthakarṇaśūloktaṁ kartavyaṁ kṣatavidradhau || 6, 18 36 2
arśo'rbudeṣu nāsāvad āmā karṇavidārikā | 6, 18 37 1
karṇavidradhivat sādhyā yathādoṣodayena ca || 6, 18 37 2
pālīśoṣe 'nilaśrotraśūlavan nasyalepanam | 6, 18 38 1
svedaṁ ca kuryāt svinnāṁ ca pālīm udvartayet tilaiḥ || 6, 18 38 2
priyālabījayaṣṭyāhvahayagandhāyavānvitaiḥ | 6, 18 39 1
tataḥ puṣṭikaraiḥ snehairabhyaṅgaṁ nityam ācaret || 6, 18 39 2
śatāvarīvājigandhāpayasyairaṇḍajīvakaiḥ | 6, 18 40 1
tailaṁ vipakvaṁ sakṣīraṁ pālīnāṁ puṣṭikṛt param || 6, 18 40 2
kalkena jīvanīyena tailaṁ payasi pācitam | 6, 18 41 1
ānūpamāṁsakvāthe ca pālīpoṣaṇavardhanam || 6, 18 41 2
pālīṁ chittvātisaṁkṣīṇāṁ śeṣāṁ saṁdhāya poṣayet | 6, 18 42 1
yāpyaivaṁ tantrikākhyāpi paripoṭe 'pyayaṁ vidhiḥ || 6, 18 42 2
utpāte śītalair lepo jalaukohṛtaśoṇite | 6, 18 43 1
jambvāmrapallavabalāyaṣṭīlodhratilotpalaiḥ || 6, 18 43 2
sadhānyāmlaiḥ samañjiṣṭhaiḥ sakadambaiḥ saśārivaiḥ | 6, 18 44 1
siddham abhyañjane tailaṁ visarpoktaghṛtāni ca || 6, 18 44 2
unmanthe 'bhyañjanaṁ tailaṁ godhākarkavasānvitam | 6, 18 45 1
tālapattryaśvagandhārkavākucīphalasaindhavaiḥ || 6, 18 45 2
surasālāṅgalībhyāṁ ca siddhaṁ tīkṣṇaṁ ca nāvanam | 6, 18 46 1
durviddhe 'śmantajambvāmrapattrakvāthena secitām || 6, 18 46 2
tailena pālīṁ svabhyaktāṁ suślakṣṇairavacūrṇayet | 6, 18 47 1
cūrṇair madhukamañjiṣṭhāprapuṇḍrāhvaniśodbhavaiḥ || 6, 18 47 2
lākṣāviḍaṅgasiddhaṁ ca tailam abhyañjane hitam | 6, 18 48 1
svinnāṁ gomayajaiḥ piṇḍair bahuśaḥ parilehikām || 6, 18 48 2
viḍaṅgasārairālimped urabhrīmūtrakalkitaiḥ | 6, 18 49 1
kauṭajeṅgudakārañjabījaśamyākavalkalaiḥ || 6, 18 49 2
athavābhyañjanaṁ tair vā kaṭutailaṁ vipācayet | 6, 18 50 1
sanimbapattramaricamadanair lehikāvraṇe || 6, 18 50 2
chinnaṁ tu karṇaṁ śuddhasya bandham ālocya yaugikam | 6, 18 51 1
śuddhāsraṁ lāgayellagne sadyaśchinne viśodhanam || 6, 18 51 2
atha grathitvā keśāntaṁ kṛtvā chedanalekhanam | 6, 18 52 1
niveśya saṁdhiṁ suṣamaṁ na nimnaṁ na samunnatam || 6, 18 52 2
abhyajya madhusarpirbhyāṁ picuplotāvaguṇṭhitam | 6, 18 53 1
sūtreṇāgāḍhaśithilaṁ baddhvā cūrṇairavākiret || 6, 18 53 2
śoṇitasthāpanair vraṇyam ācāraṁ cādiśet tataḥ | 6, 18 54 1
saptāhād āmatailāktaṁ śanairapanayet picum || 6, 18 54 2
surūḍhaṁ jātaromāṇaṁ śliṣṭasaṁdhiṁ samaṁ sthiram | 6, 18 55 1
suvarṣmāṇam arogaṁ ca śanaiḥ karṇaṁ vivardhayet || 6, 18 55 2
jalaśūkaḥ svayaṅguptā rajanyau bṛhatīphalam | 6, 18 56 1
aśvagandhābalāhastipippalīgaurasarṣapāḥ || 6, 18 56 2
mūlaṁ kośātakāśvaghnarūpikāsaptaparṇajam | 6, 18 57 1
chucchundarī kālamṛtā gṛhaṁ madhukarīkṛtam || 6, 18 57 2
jatūkā jalajanmā ca tathā śabarakandakam | 6, 18 58 1
ebhiḥ kalkaiḥ kharaṁ pakvaṁ satailaṁ māhiṣaṁ ghṛtam || 6, 18 58 2
hastyaśvamūtreṇa param abhyaṅgāt karṇavardhanam | 6, 18 59 1
atha kuryād vayaḥsthasya chinnāṁ śuddhasya nāsikām || 6, 18 59 2
chindyān nāsāsamaṁ pattraṁ tattulyaṁ ca kapolataḥ | 6, 18 60 1
tvaṅmāṁsaṁ nāsikāsanne rakṣaṁs tattanutāṁ nayet || 6, 18 60 2
sīvyed gaṇḍaṁ tataḥ sūcyā sevinyā picuyuktayā | 6, 18 61 1
nāsāchede 'tha likhite parivartyopari tvacam || 6, 18 61 2
kapolavadhraṁ saṁdadhyāt sīvyen nāsāṁ ca yatnataḥ | 6, 18 62 1
nāḍībhyām utkṣiped antaḥ sukhocchvāsapravṛttaye || 6, 18 62 2
āmatailena siktvānu pattaṅgamadhukāñjanaiḥ | 6, 18 63 1
śoṇitasthāpanaiścānyaiḥ suślakṣṇairavacūrṇayet || 6, 18 63 2
tato madhughṛtābhyaktaṁ baddhvācārikam ādiśet | 6, 18 64 1
jñātvāvasthāntaraṁ kuryāt sadyovraṇavidhiṁ tataḥ || 6, 18 64 2
chindyād rūḍhe 'dhikaṁ māṁsaṁ nāsopāntācca carma tat | 6, 18 65 1
sīvyet tataśca suślakṣṇaṁ hīnaṁ saṁvardhayet punaḥ || 6, 18 65 2
niveśite yathānyāsaṁ sadyaśchinne 'pyayaṁ vidhiḥ | 6, 18 66 1
nāḍīyogād vinauṣṭhasya nāsāsaṁdhānavad vidhiḥ || 6, 18 66 2
athāto nāsārogavijñānīyaṁ vyākhyāsyāmaḥ | 6, 19 1 1
iti ha smāhur ātreyādayo maharṣayaḥ | 6, 19 1 2
avaśyāyānilarajobhāṣyātisvapnajāgaraiḥ | 6, 19 1 3
nīcātyuccopadhānena pītenānyena vāriṇā || 6, 19 1 4
atyambupānaramaṇacchardibāṣpagrahādibhiḥ | 6, 19 2 1
kruddhā vātolbaṇā doṣā nāsāyāṁ styānatāṁ gatāḥ || 6, 19 2 2
janayanti pratiśyāyaṁ vardhamānaṁ kṣayapradam | 6, 19 3 1
tatra vātāt pratiśyāye mukhaśoṣo bhṛśaṁ kṣavaḥ || 6, 19 3 2
ghrāṇoparodhanistodadantaśaṅkhaśirovyathāḥ | 6, 19 4 1
kīṭikā iva sarpantīr manyate parito bhruvau || 6, 19 4 2
svarasādaścirāt pākaḥ śiśirācchakaphasrutiḥ | 6, 19 5 1
pittāt tṛṣṇājvaraghrāṇapiṭikāsaṁbhavabhramāḥ || 6, 19 5 2
nāsāgrapāko rūkṣoṣṇatāmrapītakaphasrutiḥ | 6, 19 6 1
kaphāt kāso 'ruciḥ śvāso vamathur gātragauravam || 6, 19 6 2
mādhuryaṁ vadane kaṇḍūḥ snigdhaśuklakaphasrutiḥ | 6, 19 7 1
sarvajo lakṣaṇaiḥ sarvairakasmād vṛddhiśāntimān || 6, 19 7 2
duṣṭaṁ nāsāsirāḥ prāpya pratiśyāyaṁ karotyasṛk | 6, 19 8 1
urasaḥ suptatā tāmranetratvaṁ śvāsapūtitā || 6, 19 8 2
kaṇḍūḥ śrotrākṣināsāsu pittoktaṁ cātra lakṣaṇam | 6, 19 9 1
sarva eva pratiśyāyā duṣṭatāṁ yāntyupekṣitāḥ || 6, 19 9 2
yathoktopadravādhikyāt sa sarvendriyatāpanaḥ | 6, 19 10 1
sāgnisādajvaraśvāsakāsoraḥpārśvavedanaḥ || 6, 19 10 2
kupyatyakasmād bahuśo mukhadaurgandhyaśophakṛt | 6, 19 11 1
nāsikākledasaṁśoṣaśuddhirodhakaro muhuḥ || 6, 19 11 2
pūyopamāsitāraktagrathitaśleṣmasaṁsrutiḥ | 6, 19 12 1
mūrchanti cātra kṛmayo dīrghasnigdhasitāṇavaḥ || 6, 19 12 2
pakvaliṅgāni teṣvaṅgalāghavaṁ kṣavathoḥ śamaḥ | 6, 19 13 1
śleṣmā sacikkaṇaḥ pīto 'jñānaṁ ca rasagandhayoḥ || 6, 19 13 2
tīkṣṇāghrāṇopayogārkaraśmisūtratṛṇādibhiḥ | 6, 19 14 1
vātakopibhiranyair vā nāsikātaruṇāsthani || 6, 19 14 2
vighaṭṭite 'nilaḥ kruddho ruddhaḥ śṛṅgāṭakaṁ vrajet | 6, 19 15 1
nivṛttaḥ kurute 'tyarthaṁ kṣavathuṁ sa bhṛśakṣavaḥ || 6, 19 15 2
śoṣayan nāsikāsrotaḥ kaphaṁ ca kurute 'nilaḥ | 6, 19 16 1
śūkapūrṇābhanāsātvaṁ kṛcchrād ucchvasanaṁ tataḥ || 6, 19 16 2
smṛto 'sau nāsikāśoṣo nāsānāhe tu jāyate | 6, 19 17 1
naddhatvam iva nāsāyāḥ śleṣmaruddhena vāyunā || 6, 19 17 2
niḥśvāsocchvāsasaṁrodhāt srotasī saṁvṛte iva | 6, 19 18 1
pacen nāsāpuṭe pittaṁ tvaṅmāṁsaṁ dāhaśūlavat || 6, 19 18 2
sa ghrāṇapākaḥ srāvastu tatsaṁjñaḥ śleṣmasaṁbhavaḥ | 6, 19 19 1
accho jalopamo 'jasraṁ viśeṣānniśi jāyate || 6, 19 19 2
kaphaḥ pravṛddho nāsāyāṁ ruddhvā srotāṁsyapīnasam | 6, 19 20 1
kuryāt saghurghuraśvāsaṁ pīnasādhikavedanam || 6, 19 20 2
averiva sravatyasya praklinnā tena nāsikā | 6, 19 21 1
ajasraṁ picchilaṁ pītaṁ pakvaṁ siṅghāṇakaṁ ghanam || 6, 19 21 2
raktena nāsā dagdheva bāhyāntaḥsparśanāsahā | 6, 19 22 1
bhaveddhūmopamocchvāsā sā dīptir dahatīva ca || 6, 19 22 2
tālumūle malair duṣṭair māruto mukhanāsikāt | 6, 19 23 1
śleṣmā ca pūtir nirgacchet pūtināsaṁ vadanti tam || 6, 19 23 2
nicayād abhighātād vā pūyāsṛṅ nāsikā sravet | 6, 19 24 1
tat pūyaraktam ākhyātaṁ śirodāharujākaram || 6, 19 24 2
pittaśleṣmāvaruddho 'ntar nāsāyāṁ śoṣayen marut | 6, 19 25 1
kaphaṁ sa śuṣkaḥ puṭatāṁ prāpnoti puṭakaṁ tu tat || 6, 19 25 2
arśo'rbudāni vibhajed doṣaliṅgair yathāyatham | 6, 19 26 1
sarveṣu kṛcchrocchvasanaṁ pīnasaḥ pratataṁ kṣutiḥ || 6, 19 26 2
sānunāsikavāditvaṁ pūtināsaḥ śirovyathā | 6, 19 27 1
aṣṭādaśānām ityeṣāṁ yāpayed duṣṭapīnasam || 6, 19 27 2
athāto nāsārogapratiṣedhaṁ vyākhyāsyāmaḥ | 6, 20 1 1
iti ha smāhur ātreyādayo maharṣayaḥ | 6, 20 1 2
sarveṣu pīnaseṣvādau nivātāgārago bhajet | 6, 20 1 3
snehanasvedavamanadhūmagaṇḍūṣadhāraṇam || 6, 20 1 4
vāso gurūṣṇaṁ śirasaḥ sughanaṁ pariveṣṭanam | 6, 20 2 1
laghvamlalavaṇaṁ snigdham uṣṇaṁ bhojanam adravam || 6, 20 2 2
dhanvamāṁsaguḍakṣīracaṇakatrikaṭūtkaṭam | 6, 20 3 1
yavagodhūmabhūyiṣṭhaṁ dadhidāḍimasārikam || 6, 20 3 2
bālamūlakajo yūṣaḥ kulatthotthaśca pūjitaḥ | 6, 20 4 1
kavoṣṇaṁ daśamūlāmbu jīrṇāṁ vā vāruṇīṁ pibet || 6, 20 4 2
jighreccorakatarkārīvacājājyupakuñcikāḥ | 6, 20 5 1
vyoṣatālīśacavikātintiḍīkāmlavetasam || 6, 20 5 2
sāgnyajāji dvipalikaṁ tvagelāpattrapādikam | 6, 20 6 1
jīrṇād guḍāt tulārdhena pakvena vaṭakīkṛtam || 6, 20 6 2
pīnasaśvāsakāsaghnaṁ rucisvarakaraṁ param | 6, 20 7 1
śatāhvātvagbalā mūlaṁ śyoṇākairaṇḍabilvajam || 6, 20 7 2
sāragvadhaṁ pibeddhūmaṁ vasājyamadanānvitam | 6, 20 8 1
athavā saghṛtān saktūn kṛtvā mallakasaṁpuṭe || 6, 20 8 2
tyajet snānaṁ śucaṁ krodhaṁ bhṛśaṁ śayyāṁ himaṁ jalam | 6, 20 9 1
pibed vātapratiśyāye sarpir vātaghnasādhitam || 6, 20 9 2
paṭupañcakasiddhaṁ vā vidāryādigaṇena vā | 6, 20 10 1
svedanasyādikāṁ kuryāt cikitsām arditoditām || 6, 20 10 2
pittaraktotthayoḥ peyaṁ sarpir madhurakaiḥ śṛtam | 6, 20 11 1
pariṣekān pradehāṁśca śītaiḥ kurvīta śītalān || 6, 20 11 2
dhavatvaktriphalāśyāmāśrīparṇīyaṣṭitilvakaiḥ | 6, 20 12 1
kṣīre daśaguṇe tailaṁ nāvanaṁ saniśaiḥ pacet || 6, 20 12 2
kaphaje laṅghanaṁ lepaḥ śiraso gaurasarṣapaiḥ | 6, 20 13 1
sakṣāraṁ vā ghṛtam pītvā vamet piṣṭaistu nāvanam || 6, 20 13 2
bastāmbunā paṭuvyoṣavellavatsakajīrakaiḥ | 6, 20 14 1
kaṭutīkṣṇair ghṛtair nasyaiḥ kavaḍaiḥ sarvajaṁ jayet || 6, 20 14 2
yakṣmakṛmikramaṁ kurvan yāpayed duṣṭapīnasam | 6, 20 15 1
vyoṣorubūkakṛmijiddārumādrīgadeṅgudam || 6, 20 15 2
vārtākabījaṁ trivṛtā siddhārthaḥ pūtimatsyakaḥ | 6, 20 16 1
agnimanthasya puṣpāṇi pīluśigruphalāni ca || 6, 20 16 2
aśvaviḍrasamūtrābhyāṁ hastimūtreṇa caikataḥ | 6, 20 17 1
kṣaumagarbhāṁ kṛtāṁ vartiṁ dhūmaṁ ghrāṇāsyataḥ pibet || 6, 20 17 2
kṣavathau puṭakākhye ca tīkṣṇaiḥ pradhamanaṁ hitam | 6, 20 18 1
śuṇṭhīkuṣṭhakaṇāvelladrākṣākalkakaṣāyavat || 6, 20 18 2
sādhitaṁ tailam ājyaṁ vā nasyaṁ kṣavapuṭapraṇut | 6, 20 19 1
nāsāśoṣe balātailaṁ pānādau bhojanaṁ rasaiḥ || 6, 20 19 2
snigdho dhūmastathā svedo nāsānāhe 'pyayaṁ vidhiḥ | 6, 20 20 1
pāke dīptau ca pittaghnaṁ tīkṣṇaṁ nasyādi saṁsrutau || 6, 20 20 2
kaphapīnasavat pūtināsāpīnasayoḥ kriyā | 6, 20 21 1
lākṣākarañjamaricavellahiṅgukaṇāguḍaiḥ || 6, 20 21 2
avimūtradrutair nasyaṁ kārayed vamane kṛte | 6, 20 22 1
śigrusiṁhīnikumbhānāṁ bījaiḥ savyoṣasaindhavaiḥ || 6, 20 22 2
savellasurasaistailaṁ nāvanaṁ paramaṁ hitam | 6, 20 23 1
pūyarakte nave kuryād raktapīnasavat kramam || 6, 20 23 2
atipravṛddhe nāḍīvad dagdheṣvarśo'rbudeṣu ca | 6, 20 24 1
nikumbhakumbhasindhūtthamanohvālakaṇāgnikaiḥ || 6, 20 24 2
kalkitair ghṛtamadhvaktāṁ ghrāṇe vartiṁ praveśayet | 6, 20 25 1
śigrvādināvanaṁ cātra pūtināsoditaṁ bhajet || 6, 20 25 2
athāto mukharogavijñānīyaṁ vyākhyāsyāmaḥ | 6, 21 1 1
iti ha smāhur ātreyādayo maharṣayaḥ | 6, 21 1 2
mātsyamāhiṣavārāhapiśitāmakamūlakam | 6, 21 1 3
māṣasūpadadhikṣīraśuktekṣurasaphāṇitam || 6, 21 1 4
avākśayyāṁ ca bhajato dviṣato dantadhāvanam | 6, 21 2 1
dhūmacchardanagaṇḍūṣān ucitaṁ ca sirāvyadham || 6, 21 2 2
kruddhāḥ śleṣmolbaṇā doṣāḥ kurvantyantar mukhaṁ gadān | 6, 21 3 1
tatra khaṇḍauṣṭha ityukto vātenauṣṭho dvidhā kṛtaḥ || 6, 21 3 2
oṣṭhakope tu pavanāt stabdhāvoṣṭhau mahārujau | 6, 21 4 1
dālyete paripāṭyete paruṣāsitakarkaśau || 6, 21 4 2
pittāt tīkṣṇāsahau pītau sarṣapākṛtibhiścitau | 6, 21 5 1
piṭikābhir bahukledāvāśupākau kaphāt punaḥ || 6, 21 5 2
śītāsahau gurū śūnau savarṇapiṭikācitau | 6, 21 6 1
saṁnipātād anekābhau durgandhāsrāvapicchilau || 6, 21 6 2
akasmān mlānasaṁśūnarujau viṣamapākinau | 6, 21 7 1
raktopasṛṣṭau rudhiraṁ sravataḥ śoṇitaprabhau || 6, 21 7 2
kharjūrasadṛśaṁ cātra kṣīṇe rakte 'rbudaṁ bhavet | 6, 21 8 1
māṁsapiṇḍopamau māṁsāt syātāṁ mūrchatkṛmī kramāt || 6, 21 8 2
tailābhaśvayathukledau sakaṇḍvau medasā mṛdū | 6, 21 9 1
kṣatajāvavadīryete pāṭyete cāsakṛt punaḥ || 6, 21 9 2
grathitau ca punaḥ syātāṁ kaṇḍūlau daśanacchadau | 6, 21 10 1
jalabudbudavad vātakaphād oṣṭhe jalārbudam || 6, 21 10 2
gaṇḍālajī sthiraḥ śopho gaṇḍe dāhajvarānvitaḥ | 6, 21 11 1
vātād uṣṇasahā dantāḥ śītasparśe 'dhikavyathāḥ || 6, 21 11 2
dālyanta iva śūlena śītākhyo dālanaśca saḥ | 6, 21 12 1
dantaharṣe pravātāmlaśītabhakṣākṣamā dvijāḥ || 6, 21 12 2
bhavantyamlāśaneneva sarujāścalitā iva | 6, 21 13 1
dantabhede dvijāstodabhedaruksphuṭanānvitāḥ || 6, 21 13 2
cālaścaladbhir daśanair bhakṣaṇād adhikavyathaiḥ | 6, 21 14 1
karālastu karālānāṁ daśanānāṁ samudgamaḥ || 6, 21 14 2
danto 'dhiko 'dhidantākhyaḥ sa coktaḥ khalu vardhanaḥ | 6, 21 15 1
jāyamāne 'tirug dante jāte tatra tu śāmyati || 6, 21 15 2
adhāvanān malo dante kapho vā vātaśoṣitaḥ | 6, 21 16 1
pūtigandhiḥ sthirībhūtaḥ śarkarā sāpyupekṣitā || 6, 21 16 2
śātayatyaṇuśo dantāt kapālāni kapālikā | 6, 21 17 1
śyāvaḥ śyāvatvam āyāto raktapittānilair dvijaḥ || 6, 21 17 2
samūlaṁ dantam āśritya doṣairulbaṇamārutaiḥ | 6, 21 18 1
śoṣite majjñi suṣire dante 'nnamalapūrite || 6, 21 18 2
pūtitvāt kṛmayaḥ sūkṣmā jāyante jāyate tataḥ | 6, 21 19 1
ahetutīvrārtiśamaḥ sasaṁrambho 'sitaścalaḥ || 6, 21 19 2
pralūnaḥ pūyaraktasrut sa coktaḥ kṛmidantakaḥ | 6, 21 20 1
śleṣmaraktena pūtīni vahantyasram ahetukam || 6, 21 20 2
śīryante dantamāṁsāni mṛduklinnāsitāni ca | 6, 21 21 1
śītādo 'sāvupakuśaḥ pākaḥ pittāsṛgudbhavaḥ || 6, 21 21 2
dantamāṁsāni dahyante raktānyutsedhavantyataḥ | 6, 21 22 1
kaṇḍūmanti sravantyasram ādhmāyante 'sṛji sthite || 6, 21 22 2
calā mandarujo dantāḥ pūti vaktraṁ ca jāyate | 6, 21 23 1
dantayostriṣu vā śopho badarāsthinibho ghanaḥ || 6, 21 23 2
kaphāsrāt tīvraruk śīghraṁ pacyate dantapuppuṭaḥ | 6, 21 24 1
dantamāṁse malaiḥ sāsrair bāhyāntaḥ śvayathur guruḥ || 6, 21 24 2
sarugdāhaḥ sraved bhinnaḥ pūyāsraṁ dantavidradhiḥ | 6, 21 25 1
śvayathur dantamūleṣu rujāvān pittaraktajaḥ || 6, 21 25 2
lālāsrāvī sa suṣiro dantamāṁsapraśātanaḥ | 6, 21 26 1
sa saṁnipātājjvaravān sapūyarudhirasrutiḥ || 6, 21 26 2
mahāsuṣira ityukto viśīrṇadvijabandhanaḥ | 6, 21 27 1
dantānte kīlavacchopho hanukarṇarujākaraḥ || 6, 21 27 2
pratihantyabhyavahṛtim śleṣmaṇā so 'dhimāṁsakaḥ | 6, 21 28 1
ghṛṣṭeṣu dantamāṁseṣu saṁrambho jāyate mahān || 6, 21 28 2
yasmiṁścalanti dantāśca sa vidarbho 'bhighātajaḥ | 6, 21 29 1
dantamāṁsāśritān rogān yaḥ sādhyān apyupekṣate || 6, 21 29 2
antastasyāsravan doṣaḥ sūkṣmāṁ saṁjanayed gatim | 6, 21 30 1
pūyaṁ muhuḥ sā sravati tvaṅmāṁsāsthiprabhedinī || 6, 21 30 2
tāḥ punaḥ pañca vijñeyā lakṣaṇaiḥ svair yathoditaiḥ | 6, 21 31 1
śākapattrakharā suptā sphuṭitā vātadūṣitā || 6, 21 31 2
jihvā pittāt sadāhoṣā raktair māṁsāṅkuraiścitā | 6, 21 32 1
śālmalīkaṇṭakābhaistu kaphena bahalā guruḥ || 6, 21 32 2
kaphapittād adhaḥ śopho jihvāstambhakṛd unnataḥ | 6, 21 33 1
matsyagandhir bhavet pakvaḥ so 'laso māṁsaśātanaḥ || 6, 21 33 2
prabandhane 'dho jihvāyāḥ śopho jihvāgrasaṁnibhaḥ | 6, 21 34 1
sāṅkuraḥ kaphapittāsrair lāloṣāstambhavān kharaḥ || 6, 21 34 2
adhijihvaḥ sarukkaṇḍur vākyāhāravighātakṛt | 6, 21 35 1
tādṛg evopajihvastu jihvāyā upari sthitaḥ || 6, 21 35 2
tālumāṁse 'nilād duṣṭe piṭikāḥ sarujaḥ kharāḥ | 6, 21 36 1
bahvyo ghanāḥ srāvayutāstāstālupiṭikāḥ smṛtāḥ || 6, 21 36 2
tālumūle kaphāt sāsrān matsyavastinibho mṛduḥ | 6, 21 37 1
pralambaḥ picchilaḥ śopho nāsayāhāram īrayan || 6, 21 37 2
kaṇṭhoparodhatṛṭkāsavamikṛt galaśuṇḍikā | 6, 21 38 1
tālumadhye niruṅ māṁsaṁ saṁhataṁ tālusaṁhatiḥ || 6, 21 38 2
padmākṛtistālumadhye raktācchvayathurarbudam | 6, 21 39 1
kacchapaḥ kacchapākāraściravṛddhiḥ kaphād aruk || 6, 21 39 2
kolābhaḥ śleṣmamedobhyāṁ puppuṭo nīrujaḥ sthiraḥ | 6, 21 40 1
pittena pākaḥ pākākhyaḥ pūyāsrāvī mahārujaḥ || 6, 21 40 2
vātapittajvarāyāsaistāluśoṣastadāhvayaḥ | 6, 21 41 1
jihvāprabandhajāḥ kaṇṭhe dāruṇā mārgarodhinaḥ || 6, 21 41 2
māṁsāṅkurāḥ śīghracayā rohiṇī śīghrakāriṇī | 6, 21 42 1
kaṇṭhāsyaśoṣakṛd vātāt sā hanuśrotrarukkarī || 6, 21 42 2
pittāj jvaroṣātṛṇmohakaṇṭhadhūmāyanānvitā | 6, 21 43 1
kṣiprajā kṣiprapākātirāgiṇī sparśanāsahā || 6, 21 43 2
kaphena picchilā pāṇḍurasṛjā sphoṭakācitā | 6, 21 44 1
taptāṅgāranibhā karṇarukkarī pittajākṛtiḥ || 6, 21 44 2
gambhīrapākā nicayāt sarvaliṅgasamanvitā | 6, 21 45 1
doṣaiḥ kapholbaṇaiḥ śophaḥ kolavad grathitonnataḥ || 6, 21 45 2
śūkakaṇṭakavat kaṇṭhe śālūko mārgarodhanaḥ | 6, 21 46 1
vṛndo vṛttonnato dāhajvarakṛd galapārśvagaḥ || 6, 21 46 2
hanusaṁdhyāśritaḥ kaṇṭhe kārpāsīphalasaṁnibhaḥ | 6, 21 47 1
picchilo mandaruk śophaḥ kaṭhinastuṇḍikerikā || 6, 21 47 2
bāhyāntaḥ śvayathur ghoro galamārgārgalopamaḥ | 6, 21 48 1
galaugho mūrdhagurutātandrālālājvarapradaḥ || 6, 21 48 2
valayaṁ nātiruk śophastadvad evāyatonnataḥ | 6, 21 49 1
māṁsakīlo gale doṣaireko 'neko 'thavā 'lparuk || 6, 21 49 2
kṛcchrocchvāsābhyavahṛtiḥ pṛthumūlo gilāyukaḥ | 6, 21 50 1
bhūrimāṁsāṅkuravṛtā tīvratṛḍjvaramūrdharuk || 6, 21 50 2
śataghnī nicitā vartiḥ śataghnīvātirukkarī | 6, 21 51 1
vyāptasarvagalaḥ śīghrajanmapāko mahārujaḥ || 6, 21 51 2
pūtipūyanibhasrāvī śvayathur galavidradhiḥ | 6, 21 52 1
jihvāvasāne kaṇṭhādāvapākaṁ śvayathuṁ malāḥ || 6, 21 52 2
janayanti sthiraṁ raktaṁ nīrujaṁ tad galārbudam | 6, 21 53 1
pavanaśleṣmamedobhir galagaṇḍo bhaved bahiḥ | 6, 21 53 2
vardhamānaḥ sa kālena muṣkavallambate 'tiruk || 6, 21 53 3
kṛṣṇo 'ruṇo vā todāḍhyaḥ sa vātāt kṛṣṇarājimān | 6, 21 54 1
vṛddhastālugale śoṣaṁ kuryācca virasāsyatām || 6, 21 54 2
sthiraḥ savarṇaḥ kaṇḍūmān śītasparśo guruḥ kaphāt | 6, 21 55 1
vṛddhastālugale lepaṁ kuryācca madhurāsyatām || 6, 21 55 2
medasaḥ śleṣmavaddhānivṛddhyoḥ so 'nuvidhīyate | 6, 21 56 1
dehaṁ vṛddhaśca kurute gale śabdaṁ svare 'lpatām || 6, 21 56 2
śleṣmaruddhānilagatiḥ śuṣkakaṇṭho hatasvaraḥ | 6, 21 57 1
tāmyan prasaktaṁ śvasiti yena sa svarahānilāt || 6, 21 57 2
karoti vadanasyāntar vraṇān sarvasaro 'nilaḥ | 6, 21 58 1
saṁcāriṇo 'ruṇān rūkṣān oṣṭhau tāmrau calatvacau || 6, 21 58 2
jihvā śītāsahā gurvī sphuṭitā kaṇṭakācitā | 6, 21 59 1
vivṛṇoti ca kṛcchreṇa mukhaṁ pāko mukhasya saḥ || 6, 21 59 2
adhaḥ pratihato vāyurarśogulmakaphādibhiḥ | 6, 21 60 1
yātyūrdhvaṁ vaktradaurgandhyaṁ kurvann ūrdhvagudastu saḥ || 6, 21 60 2
mukhasya pittaje pāke dāhoṣe tiktavaktratā | 6, 21 61 1
kṣārokṣitakṣatasamā vraṇāstadvacca raktaje || 6, 21 61 2
kaphaje madhurāsyatvaṁ kaṇḍūmatpicchilā vraṇāḥ | 6, 21 62 1
antaḥkapolam āśritya śyāvapāṇḍu kapho 'rbudam || 6, 21 62 2
kuryāt tad ghaṭṭitaṁ chinnaṁ mṛditaṁ ca vivardhate | 6, 21 63 1
mukhapāko bhavet sāsraiḥ sarvaiḥ sarvākṛtir malaiḥ || 6, 21 63 2
pūtyāsyatā ca taireva dantakāṣṭhādividviṣaḥ | 6, 21 64 1
oṣṭhe gaṇḍe dvije mūle jihvāyāṁ tāluke gale || 6, 21 64 2
vaktre sarvatra cetyuktāḥ pañcasaptatirāmayāḥ | 6, 21 65 1
ekādaśaiko daśa ca trayodaśa tathā ca ṣaṭ || 6, 21 65 2
aṣṭāvaṣṭādaśāṣṭau ca kramāt teṣvanupakramāḥ | 6, 21 66 1
karālo māṁsaraktauṣṭhāvarbudāni jalād vinā || 6, 21 66 2
kacchapastālupiṭikā galaughaḥ suṣiro mahān | 6, 21 67 1
svaraghnordhvagudaśyāvaśataghnīvalayālasāḥ || 6, 21 67 2
nāḍyoṣṭhakopau nicayād raktāt sarvaiśca rohiṇī | 6, 21 68 1
daśane sphuṭite dantabhedaḥ pakvopajihvikā || 6, 21 68 2
galagaṇḍaḥ svarabhraṁśī kṛcchrocchvāso 'tivatsaraḥ | 6, 21 69 1
yāpyastu harṣo bhedaśca śeṣāñchastrauṣadhair jayet || 6, 21 69 2
athāto mukharogapratiṣedhaṁ vyākhyāsyāmaḥ | 6, 22 1 1
iti ha smāhurātreyādayo maharṣayaḥ | 6, 22 1 2
khaṇḍauṣṭhasya vilikhyāntau syūtvā vraṇavad ācaret | 6, 22 1 3
yaṣṭījyotiṣmatīlodhraśrāvaṇīśārivotpalaiḥ || 6, 22 1 4
paṭolyā kākamācyā ca tailam abhyañjanaṁ pacet | 6, 22 2 1
nasyaṁ ca tailaṁ vātaghnamadhuraskandhasādhitam || 6, 22 2 2
mahāsnehena vātauṣṭhe siddhenāktaḥ picur hitaḥ | 6, 22 3 1
devadhūpamadhūcchiṣṭaguggulvamaradārubhiḥ || 6, 22 3 2
yaṣṭyāhvacūrṇayuktena tenaiva pratisāraṇam | 6, 22 4 1
nāḍyoṣṭhaṁ svedayed dugdhasiddhaireraṇḍapallavaiḥ || 6, 22 4 2
khaṇḍauṣṭhavihitaṁ nasyaṁ tasya mūrdhni ca tarpaṇam | 6, 22 5 1
pittābhighātajāvoṣṭhau jalaukobhirupācaret || 6, 22 5 2
lodhrasarjarasakṣaudramadhukaiḥ pratisāraṇam | 6, 22 6 1
guḍūcīyaṣṭipattaṅgasiddham abhyañjane ghṛtam || 6, 22 6 2
pittavidradhivaccātra kriyā śoṇitaje 'pi ca | 6, 22 7 1
idam eva nave kāryaṁ karmauṣṭhe tu kaphāture || 6, 22 7 2
pāṭhākṣāramadhuvyoṣair hṛtāsre pratisāraṇam | 6, 22 8 1
dhūmanāvanagaṇḍūṣāḥ prayojyāśca kaphacchidaḥ || 6, 22 8 2
svinnaṁ bhinnaṁ vimedaskaṁ dahen medojam agninā | 6, 22 9 1
priyaṅgulodhratriphalāmākṣikaiḥ pratisārayet || 6, 22 9 2
sakṣaudrā gharṣaṇaṁ tīkṣṇā bhinnaśuddhe jalārbude | 6, 22 10 1
avagāḍhe 'tivṛddhe vā kṣāro 'gnir vā pratikriyā || 6, 22 10 2
āmādyavasthāsvalajīṁ gaṇḍe śophavad ācaret | 6, 22 11 1
svinnasya śītadantasya pālīṁ vilikhitāṁ dahet || 6, 22 11 2
tailena pratisāryā ca sakṣaudraghanasaindhavaiḥ | 6, 22 12 1
dāḍimatvagvarātārkṣyakāntājambvasthināgaraiḥ || 6, 22 12 2
kavaḍaḥ kṣīriṇāṁ kvāthairaṇutailaṁ ca nāvanam | 6, 22 13 1
dantaharṣe tathā bhede sarvā vātaharā kriyā || 6, 22 13 2
tilayaṣṭīmadhuśṛtaṁ kṣīraṁ gaṇḍūṣadhāraṇam | 6, 22 14 1
sasnehaṁ daśamūlāmbu gaṇḍūṣaḥ pracaladdvije || 6, 22 14 2
tutthalodhrakaṇāśreṣṭhāpattaṅgapaṭugharṣaṇam | 6, 22 15 1
snigdhāḥ śīlyā yathāvasthaṁ nasyānnakavaḍādayaḥ || 6, 22 15 2
adhidantakam āliptaṁ yadā kṣāreṇa jarjaram | 6, 22 16 1
kṛmidantam ivotpāṭya tadvaccopacaret tadā || 6, 22 16 2
anavasthitarakte ca dagdhe vraṇa iva kriyā | 6, 22 17 1
ahiṁsan dantamūlāni dantebhyaḥ śarkarāṁ haret || 6, 22 17 2
kṣāracūrṇair madhuyutaistataśca pratisārayet | 6, 22 18 1
kapālikāyām apyevaṁ harṣoktaṁ ca samācaret || 6, 22 18 2
jayed visrāvaṇaiḥ svinnam acalaṁ kṛmidantakam | 6, 22 19 1
snigdhaiścālepagaṇḍūṣanasyāhāraiścalāpahaiḥ || 6, 22 19 2
guḍena pūrṇaṁ suṣiraṁ madhūcchiṣṭena vā dahet | 6, 22 20 1
saptacchadārkakṣīrābhyāṁ pūraṇaṁ kṛmiśūlajit || 6, 22 20 2
hiṅgukaṭphalakāsīsasvarjikākuṣṭhavellajam | 6, 22 21 1
rajo rujaṁ jayatyāśu vastrasthaṁ daśane ghṛtam || 6, 22 21 2
gaṇḍūṣaṁ grāhayet tailam ebhireva ca sādhitam | 6, 22 22 1
kvāthair vā yuktam eraṇḍadvivyāghrībhūkadambajaiḥ || 6, 22 22 2
kriyāyogair bahuvidhairityaśāntarujaṁ bhṛśam | 6, 22 23 1
dṛḍham apyuddhared dantaṁ pūrvaṁ mūlād vimokṣitam || 6, 22 23 2
saṁdaṁśakena laghunā dantanirghātanena vā | 6, 22 24 1
tailaṁ sayaṣṭyāhvarajo gaṇḍūṣo madhu vā tataḥ || 6, 22 24 2
tato vidāriyaṣṭyāhvaśṛṅgāṭakakaserubhiḥ | 6, 22 25 1
tailaṁ daśaguṇakṣīraṁ siddhaṁ yuñjīta nāvanam || 6, 22 25 2
kṛśadurbalavṛddhānāṁ vātārtānāṁ ca noddharet | 6, 22 26 1
noddhareccottaraṁ dantaṁ bahūpadravakṛddhi saḥ || 6, 22 26 2
eṣām apyuddhṛtau snigdhasvāduśītakramo hitaḥ | 6, 22 27 1
visrāvitāsre śītāde sakṣaudraiḥ pratisāraṇam || 6, 22 27 2
mustārjunatvaktriphalāphalinītārkṣyanāgaraiḥ | 6, 22 28 1
tatkvāthaḥ kavaḍo nasyaṁ tailaṁ madhurasādhitam || 6, 22 28 2
dantamāṁsānyupakuśe svinnānyuṣṇāmbudhāraṇaiḥ | 6, 22 29 1
maṇḍalāgreṇa śākādipattrair vā bahuśo likhet || 6, 22 29 2
tataśca pratisāryāṇi ghṛtamaṇḍamadhudrutaiḥ | 6, 22 30 1
lākṣāpriyaṅgupattaṅgalavaṇottamagairikaiḥ || 6, 22 30 2
sakuṣṭhaśuṇṭhīmaricayaṣṭīmadhurasāñjanaiḥ | 6, 22 31 1
sukhoṣṇo ghṛtamaṇḍo 'nu tailaṁ vā kavaḍagrahaḥ || 6, 22 31 2
ghṛtaṁ ca madhuraiḥ siddhaṁ hitaṁ kavaḍanasyayoḥ | 6, 22 32 1
dantapuppuṭake svinnacchinnabhinnavilekhite || 6, 22 32 2
yaṣṭyāhvasvarjikāśuṇṭhīsaindhavaiḥ pratisāraṇam | 6, 22 33 1
vidradhau kaṭutīkṣṇoṣṇarūkṣaiḥ kavaḍalepanam || 6, 22 33 2
gharṣaṇaṁ kaṭukākuṣṭhavṛścikālīyavodbhavaiḥ | 6, 22 34 1
rakṣet pākaṁ himaiḥ pakvaḥ pāṭyo dāhyo 'vagāḍhakaḥ || 6, 22 34 2
suṣire chinnalikhite sakṣaudraiḥ pratisāraṇam | 6, 22 35 1
lodhramustamiśiśreṣṭhātārkṣyapattaṅgakiṁśukaiḥ || 6, 22 35 2
sakaṭphalaiḥ kaṣāyaiśca teṣāṁ gaṇḍūṣa iṣyate | 6, 22 36 1
yaṣṭīlodhrotpalānantāśārivāgurucandanaiḥ || 6, 22 36 2
sagairikasitāpuṇḍraiḥ siddhaṁ tailaṁ ca nāvanam | 6, 22 37 1
chittvādhimāṁsakaṁ cūrṇaiḥ sakṣaudraiḥ pratisārayet || 6, 22 37 2
vacātejovatīpāṭhāsvarjikāyavaśūkajaiḥ | 6, 22 38 1
paṭolanimbatriphalākaṣāyaḥ kavaḍo hitaḥ || 6, 22 38 2
vidarbhe dantamūlāni maṇḍalāgreṇa śodhayet | 6, 22 39 1
kṣāraṁ yuñjyāt tato nasyaṁ gaṇḍūṣādi ca śītalam || 6, 22 39 2
saṁśodhyobhayataḥ kāyaṁ śiraścopacaret tataḥ | 6, 22 40 1
nāḍīṁ dantānugāṁ dantaṁ samuddhṛtyāgninā dahet || 6, 22 40 2
kubjāṁ naikagatiṁ pūrṇāṁ guḍena madanena vā | 6, 22 41 1
dhāvanaṁ jātimadanakhadirasvādukaṇṭakaiḥ || 6, 22 41 2
kṣīrivṛkṣāmbugaṇḍūṣo nasyaṁ tailaṁ ca tatkṛtam | 6, 22 42 1
kuryād vātauṣṭhakopoktaṁ kaṇṭakeṣvanilātmasu || 6, 22 42 2
jihvāyāṁ pittajāteṣu ghṛṣṭeṣu rudhire srute | 6, 22 43 1
pratisāraṇagaṇḍūṣanāvanaṁ madhurair hitam || 6, 22 43 2
tīkṣṇaiḥ kaphottheṣvevaṁ ca sarṣapatryūṣaṇādibhiḥ | 6, 22 44 1
nave jihvālase 'pyevaṁ taṁ tu śastreṇa na spṛśet || 6, 22 44 2
unnamya jihvām ākṛṣṭāṁ baḍiśenādhijihvikām | 6, 22 45 1
chedayen maṇḍalāgreṇa tīkṣṇoṣṇair gharṣaṇādi ca || 6, 22 45 2
upajihvāṁ parisrāvya yavakṣāreṇa gharṣayet | 6, 22 46 1
kaphaghnaiḥ śuṇḍikā sādhyā nasyagaṇḍūṣagharṣaṇaiḥ || 6, 22 46 2
ervārubījapratimaṁ vṛddhāyām asirātatam | 6, 22 47 1
agraṁ niviṣṭaṁ jihvāyā baḍiśādyavalambitam || 6, 22 47 2
chedayen maṇḍalāgreṇa nātyagre na ca mūlataḥ | 6, 22 48 1
chede 'tyasṛkkṣayān mṛtyur hīne vyādhir vivardhate || 6, 22 48 2
maricātiviṣāpāṭhāvacākuṣṭhakuṭannaṭaiḥ | 6, 22 49 1
chinnāyāṁ sapaṭukṣaudrair gharṣaṇaṁ kavaḍaḥ punaḥ || 6, 22 49 2
kaṭukātiviṣāpāṭhānimbarāsnāvacāmbubhiḥ | 6, 22 50 1
saṁghāte puppuṭe kūrme vilikhyaivaṁ samācaret || 6, 22 50 2
apakve tālupāke tu kāsīsakṣaudratārkṣyajaiḥ | 6, 22 51 1
gharṣaṇaṁ kavaḍaḥ śītakaṣāyamadhurauṣadhaiḥ || 6, 22 51 2
pakve 'ṣṭāpadavad bhinne tīkṣṇoṣṇaiḥ pratisāraṇam | 6, 22 52 1
vṛṣanimbapaṭolādyaistiktaiḥ kavaḍadhāraṇam || 6, 22 52 2
tāluśoṣe tvatṛṣṇasya sarpiruttarabhaktikam | 6, 22 53 1
kaṇāśuṇṭhīśṛtaṁ pānam amlair gaṇḍūṣadhāraṇam || 6, 22 53 2
dhanvamāṁsarasāḥ snigdhāḥ kṣīrasarpiśca nāvanam | 6, 22 54 1
kaṇṭharogeṣvasṛṅmokṣastīkṣṇair nasyādi karma ca || 6, 22 54 2
kvāthaḥ pānaṁ ca dārvītvaṅnimbatārkṣyakaliṅgajaḥ | 6, 22 55 1
harītakīkaṣāyo vā peyo mākṣikasaṁyutaḥ || 6, 22 55 2
śreṣṭhāvyoṣayavakṣāradārvīdvīpirasāñjanaiḥ | 6, 22 56 1
sapāṭhātejinīnimbaiḥ śuktagomūtrasādhitaiḥ || 6, 22 56 2
kavaḍo guṭikā vātra kalpitā pratisāraṇam | 6, 22 57 1
niculaṁ kaṭabhī mustaṁ devadāru mahauṣadham || 6, 22 57 2
vacā dantī ca mūrvā ca lepaḥ koṣṇo 'rtiśophahā | 6, 22 58 1
athāntarbāhyataḥ svinnāṁ vātarohiṇikāṁ likhet || 6, 22 58 2
aṅgulīśastrakeṇāśu paṭuyuktanakhena vā | 6, 22 59 1
pañcamūlāmbu kavaḍastailaṁ gaṇḍūṣanāvanam || 6, 22 59 2
visrāvya pittasambhūtāṁ sitākṣaudrapriyaṅgubhiḥ | 6, 22 60 1
gharṣet salodhrapattaṅgaiḥ kavaḍaḥ kvathitaiśca taiḥ || 6, 22 60 2
drākṣāparūṣakakvātho hitaśca kavaḍagrahe | 6, 22 61 1
upācared evam eva pratyākhyāyāsrasaṁbhavām || 6, 22 61 2
sāgāradhūmaiḥ kaṭukaiḥ kaphajāṁ pratisārayet | 6, 22 62 1
nasyagaṇḍūṣayostailaṁ sādhitaṁ ca praśasyate || 6, 22 62 2
apāmārgaphalaśvetādantījantughnasaindhavaiḥ | 6, 22 63 1
tadvacca vṛndaśālūkatuṇḍikerīgilāyuṣu || 6, 22 63 2
vidradhau srāvite śreṣṭhārocanātārkṣyagairikaiḥ | 6, 22 64 1
salodhrapaṭupattaṅgakaṇair gaṇḍūṣagharṣaṇe || 6, 22 64 2
galagaṇḍaḥ pavanajaḥ svinno niḥsrutaśoṇitaḥ | 6, 22 65 1
tilair bījaiśca laṭvomāpriyālaśaṇasaṁbhavaiḥ || 6, 22 65 2
upanāhyo vraṇe rūḍhe pralepyaśca punaḥ punaḥ | 6, 22 66 1
śigrutilvakatarkārīgajakṛṣṇāpunarnavaiḥ || 6, 22 66 2
kālāmṛtārkamūlaiśca puṣpaiśca karahāṭajaiḥ | 6, 22 67 1
ekaiṣīkānvitaiḥ piṣṭaiḥ surayā kāñjikena vā || 6, 22 67 2
guḍūcīnimbakuṭajahaṁsapadībalādvayaiḥ | 6, 22 68 1
sādhitaṁ pāyayet tailaṁ sakṛṣṇādevadārubhiḥ || 6, 22 68 2
kartavyaṁ kaphaje 'pyetat svedavimlāpane tvati | 6, 22 69 1
lepo 'jagandhātiviṣāviśalyāḥ saviṣāṇikāḥ || 6, 22 69 2
guñjālābuśukāhvāśca palāśakṣārakalkitāḥ | 6, 22 70 1
mūtrasrutaṁ haṭhakṣāraṁ paktvā kodravabhuk pibet || 6, 22 70 2
sādhitaṁ vatsakādyair vā tailaṁ sapaṭupañcakaiḥ | 6, 22 71 1
kaphaghnān dhūmavamananāvanādīṁśca śīlayet || 6, 22 71 2
medobhave sirāṁ vidhyet kaphaghnaṁ ca vidhiṁ bhajet | 6, 22 72 1
asanādirajaścainaṁ prātar mūtreṇa pāyayet || 6, 22 72 2
aśāntau pācayitvā ca sarvān vraṇavad ācaret | 6, 22 73 1
mukhapākeṣu sakṣaudrā prayojyā mukhadhāvanāḥ || 6, 22 73 2
kvathitāstriphalāpāṭhāmṛdvīkājātipallavāḥ | 6, 22 74 1
niṣṭhevyā bhakṣayitvā vā kuṭherādir gaṇo 'thavā || 6, 22 74 2
mukhapāke 'nilāt kṛṣṇāpaṭvelāḥ pratisāraṇam | 6, 22 75 1
tailaṁ vātaharaiḥ siddhaṁ hitaṁ kavaḍanasyayoḥ || 6, 22 75 2
pittāsre pittaraktaghnaḥ kaphaghnaśca kaphe vidhiḥ | 6, 22 76 1
likhecchākādipattraiśca piṭikāḥ kaṭhināḥ sthirāḥ || 6, 22 76 2
yathādoṣodayaṁ kuryāt saṁnipāte cikitsitam | 6, 22 77 1
nave 'rbude tvasaṁvṛddhe chedite pratisāraṇam || 6, 22 77 2
svarjikānāgarakṣaudraiḥ kvātho gaṇḍūṣa iṣyate | 6, 22 78 1
guḍūcīnimbakalkottho madhutailasamanvitaḥ || 6, 22 78 2
yavānnabhuk tīkṣṇatailanasyābhyaṅgāṁstathācaret | 6, 22 79 1
vamite pūtivadane dhūmastīkṣṇaḥ sanāvanaḥ || 6, 22 79 2
samaṅgādhātakīlodhraphalinīpadmakair jalam | 6, 22 80 1
dhāvanaṁ vadanasyāntaścūrṇitairavacūrṇitam || 6, 22 80 2
śītādopakuśoktaṁ ca nāvanādi ca śīlayet | 6, 22 81 1
phalatrayadvīpikirātatiktayaṣṭyāhvasiddhārthakaṭutrikāṇi | 6, 22 81 2
mustāharidrādvayayāvaśūkavṛkṣāmlakāmlāgrimavetasāśca || 6, 22 81 3
aśvatthajambvāmradhanañjayatvak tvak cāhimārāt khadirasya sāraḥ | 6, 22 82 1
kvāthena teṣāṁ ghanatāṁ gatena taccūrṇayuktā guṭikā vidheyāḥ || 6, 22 82 2
tā dhāritā ghnanti mukhena nityaṁ kaṇṭhauṣṭhatālvādigadān sukṛcchrān | 6, 22 83 1
viśeṣato rohiṇikāsyaśoṣagandhān videhādhipatipraṇītāḥ || 6, 22 83 2
khadiratulām ambughaṭe paktvā toyena tena piṣṭaiśca | 6, 22 84 1
candanajoṅgakakuṅkumaparipelavavālakośīraiḥ || 6, 22 84 2
suratarulodhradrākṣāmañjiṣṭhācocapadmakaviḍaṅgaiḥ | 6, 22 85 1
spṛkkānatanakhakaṭphalasūkṣmailādhyāmakaiḥ sapattaṅgaiḥ || 6, 22 85 2
tailaprasthaṁ vipacet karṣāṁśaiḥ pānanasyagaṇḍūṣaistat | 6, 22 86 1
hatvāsye sarvagadān janayati gārdhrīṁ dṛśaṁ śrutiṁ ca vārāhīm || 6, 22 86 2
udvartitaṁ ca prapunāṭalodhradārvībhirabhyaktam anena vaktram | 6, 22 87 1
nirvyaṅganīlīmukhadūṣikādi saṁjāyate candrasamānakānti || 6, 22 87 2
palaśataṁ bāṇāt toyaghaṭe paktvā rase 'smiṁśca palārdhikaiḥ | 6, 22 88 1
khadirajambūyaṣṭyānantāmrair ahimāranīlotpalānvitaiḥ || 6, 22 88 2
tailaprasthaṁ pācayecchlakṣṇapiṣṭairebhir dravyair dhāritaṁ tan mukhena | 6, 22 89 1
rogān sarvān hanti vaktre viśeṣāt sthairyaṁ dhatte dantapaṅkteścalāyāḥ || 6, 22 89 2
khadirasārād dve tule paced valkāt tulāṁ cārimedasaḥ | 6, 22 90 1
ghaṭacatuṣke pādaśeṣe 'smin pūte punaḥ kvathanād ghane || 6, 22 90 2
ākṣikaṁ kṣipet susūkṣmaṁ rajaḥ sevyāmbupattaṅgagairikam | 6, 22 91 1
candanadvayalodhrapuṇḍrāhvayaṣṭyāhvalākṣāñjanadvayam || 6, 22 91 2
dhātakīkaṭphaladviniśātriphalācaturjātajoṅgakam | 6, 22 92 1
mustamañjiṣṭhānyagrodhaprarohamāṁsīyavāsakam || 6, 22 92 2
padmakailāsamaṅgāśca śīte tasmiṁstathā pālikāṁ pṛthak | 6, 22 93 1
jātīpattrikāṁ sajātiphalāṁ sahalavaṅgakaṅkollakām || 6, 22 93 2
sphaṭikaśubhrasurabhikarpūrakuḍavaṁ ca tatrāvapet tataḥ | 6, 22 94 1
kārayed guṭikāḥ sadā caitā dhāryā mukhe tadgadāpahāḥ || 6, 22 94 2
kvāthyauṣadhavyatyayayojanena tailaṁ pacet kalpanayānayaiva | 6, 22 95 1
sarvāsyarogoddhṛtaye tad āhur dantasthiratve tvidam eva mukhyam || 6, 22 95 2
khadireṇaitā guṭikāstailam idaṁ cārimedasā prathitam | 6, 22 96 1
anuśīlayan pratidinaṁ svastho 'pi dṛḍhadvijo bhavati || 6, 22 96 2
kṣudrāguḍūcīsumanaḥpravāladārvīyavāsatriphalākaṣāyaḥ | 6, 22 97 1
kṣaudreṇa yuktaḥ kavaḍagraho 'yaṁ sarvāmayān vaktragatān nihanti || 6, 22 97 2
pāṭhādārvītvakkuṣṭhamustāsamaṅgātiktāpītāṅgīlodhratejovatīnām | 6, 22 98 1
cūrṇaḥ sakṣaudro dantamāṁsārtikaṇḍūpākasrāvāṇāṁ nāśano gharṣaṇena || 6, 22 98 2
gṛhadhūmatārkṣyapāṭhāvyoṣakṣārāgnyayovarātejohvaiḥ | 6, 22 99 1
mukhadantagalavikāre sakṣaudraḥ kālako vidhāryaścūrṇaḥ || 6, 22 99 2
dārvītvaksindhūdbhavamanaḥśilāyāvaśūkaharitālaiḥ | 6, 22 100 1
dhāryaḥ pītakacūrṇo dantāsyagalāmaye samadhvājyaḥ || 6, 22 100 2
dvikṣāradhūmakavarāpañcapaṭuvyoṣavellagiritārkṣyaiḥ | 6, 22 101 1
gomūtreṇa vipakvā galāmayaghnī rasakriyā eṣā || 6, 22 101 2
gomūtrakvathanavilīnavigrahāṇāṁ pathyānāṁ jalamiśikuṣṭhabhāvitānām | 6, 22 102 1
attāraṁ naram aṇavo 'pi vaktrarogāḥ śrotāraṁ nṛpam iva na spṛśantyanarthāḥ || 6, 22 102 2
saptacchadośīrapaṭolamustaharītakītiktakarohiṇībhiḥ | 6, 22 103 1
yaṣṭyāhvarājadrumacandanaiśca kvāthaṁ pibet pākaharaṁ mukhasya || 6, 22 103 2
paṭolaśuṇṭhītriphalāviśālātrāyantitiktādviniśāmṛtānām | 6, 22 104 1
pītaḥ kaṣāyo madhunā nihanti mukhe sthitaścāsyagadān aśeṣān || 6, 22 104 2
svarasaḥ kvathito dārvyā ghanībhūtaḥ sagairikaḥ | 6, 22 105 1
āsyasthaḥ samadhur vaktrapākanāḍīvraṇāpahaḥ || 6, 22 105 2
paṭolanimbayaṣṭyāhvavāsājātyarimedasām | 6, 22 106 1
khadirasya varāyāśca pṛthag evaṁ prakalpanā || 6, 22 106 2
khadirāyovarāpārthamadayantyahimārakaiḥ | 6, 22 107 1
gaṇḍūṣo 'mbuśṛtair dhāryo durbaladvijaśāntaye || 6, 22 107 2
mukhadantamūlagalajāḥ prāyo rogāḥ kaphāsrabhūyiṣṭhāḥ | 6, 22 108 1
tasmāt teṣām asakṛd rudhiraṁ visrāvayed duṣṭam || 6, 22 108 2
kāyaśirasor vireko vamanaṁ kavaḍagrahāśca kaṭutiktāḥ | 6, 22 109 1
prāyaḥ śastaṁ teṣāṁ kapharaktaharaṁ tathā karma || 6, 22 109 2
yavatṛṇadhānyaṁ bhaktaṁ vidalaiḥ kṣāroṣitairapasnehāḥ | 6, 22 110 1
yūṣā bhakṣyāśca hitā yaccānyacchleṣmanāśāya || 6, 22 110 2
prāṇānilapathasaṁsthāḥ śvasitam api nirundhate pramādavataḥ | 6, 22 111 1
kaṇṭhāmayāścikitsitam ato drutaṁ teṣu kurvīta || 6, 22 111 2
athātaḥ śirorogavijñānīyaṁ vyākhyāsyāmaḥ | 6, 23 1 1
iti ha smāhurātreyādayo maharṣayaḥ | 6, 23 1 2
dhūmātapatuṣārāmbukrīḍātisvapnajāgaraiḥ | 6, 23 1 3
utsvedādhipurovātabāṣpanigraharodanaiḥ || 6, 23 1 4
atyambumadyapānena kṛmibhir vegadhāraṇaiḥ | 6, 23 2 1
upadhānamṛjābhyaṅgadveṣādhaḥpratatekṣaṇaiḥ || 6, 23 2 2
asātmyagandhaduṣṭāmabhāṣyādyaiśca śirogatāḥ | 6, 23 3 1
janayantyāmayān doṣāstatra mārutakopataḥ || 6, 23 3 2
nistudyete bhṛśaṁ śaṅkhau ghāṭā saṁbhidyate tathā | 6, 23 4 1
bhruvor madhyaṁ lalāṭaṁ ca patatīvātivedanam || 6, 23 4 2
bādhyete svanataḥ śrotre niṣkṛṣyete ivākṣiṇī | 6, 23 5 1
ghūrṇatīva śiraḥ sarvaṁ saṁdhibhya iva mucyate || 6, 23 5 2
sphuratyati sirājālaṁ kandharāhanusaṁgrahaḥ | 6, 23 6 1
prakāśāsahatā ghrāṇasrāvo 'kasmād vyathāśamau || 6, 23 6 2
mārdavaṁ mardanasnehasvedabandhaiśca jāyate | 6, 23 7 1
śirastāpo 'yam ardhe tu mūrdhnaḥ so 'rdhāvabhedakaḥ || 6, 23 7 2
pakṣāt kupyati māsād vā svayam eva ca śāmyati | 6, 23 8 1
ativṛddhastu nayanaṁ śravaṇaṁ vā vināśayet || 6, 23 8 2
śiro'bhitāpe pittotthe śirodhūmāyanaṁ jvaraḥ | 6, 23 9 1
svedo 'kṣidahanaṁ mūrchā niśi śītaiśca mārdavam || 6, 23 9 2
aruciḥ kaphaje mūrdhno gurustimitaśītatā | 6, 23 10 1
sirāniṣpandatālasyaṁ ruṅ mandāhnyadhikā niśi || 6, 23 10 2
tandrā śūnākṣikūṭatvaṁ karṇakaṇḍūyanaṁ vamiḥ | 6, 23 11 1
raktāt pittādhikarujaḥ sarvaiḥ syāt sarvalakṣaṇaḥ || 6, 23 11 2
saṁkīrṇair bhojanair mūrdhni kledite rudhirāmiṣe | 6, 23 12 1
kopite saṁnipāte ca jāyante mūrdhni jantavaḥ || 6, 23 12 2
śirasaste pibanto 'sraṁ ghorāḥ kurvanti vedanāḥ | 6, 23 13 1
cittavibhraṁśajananīr jvaraḥ kāso balakṣayaḥ || 6, 23 13 2
raukṣyaśophavyadhacchedadāhasphuraṇapūtitāḥ | 6, 23 14 1
kapāle tāluśirasoḥ kaṇḍūḥ śoṣaḥ pramīlakaḥ || 6, 23 14 2
tāmrācchasiṅghāṇakatā karṇanādaśca jantuje | 6, 23 15 1
vātolbaṇāḥ śiraḥkampaṁ tatsaṁjñaṁ kurvate malāḥ || 6, 23 15 2
pittapradhānair vātādyaiḥ śaṅkhe śophaḥ saśoṇitaiḥ | 6, 23 16 1
tīvradāharujārāgapralāpajvaratṛḍbhramāḥ || 6, 23 16 2
tiktāsyaḥ pītavadanaḥ kṣiprakārī sa śaṅkhakaḥ | 6, 23 17 1
trirātrājjīvitaṁ hanti sidhyatyapyāśu sādhitaḥ || 6, 23 17 2
pittānubaddhaḥ śaṅkhākṣibhrūlalāṭeṣu mārutaḥ | 6, 23 18 1
rujaṁ saspandanāṁ kuryād anusūryodayodayām || 6, 23 18 2
ā madhyāhnaṁ vivardhiṣṇuḥ kṣudvataḥ sā viśeṣataḥ | 6, 23 19 1
avyavasthitaśītoṣṇasukhā śāmyatyataḥ param || 6, 23 19 2
sūryāvartaḥ sa ityuktā daśa rogāḥ śirogatāḥ | 6, 23 20 1
śirasyeva ca vakṣyante kapāle vyādhayo nava || 6, 23 20 2
kapāle pavane duṣṭe garbhasthasyāpi jāyate | 6, 23 21 1
savarṇo nīrujaḥ śophastaṁ vidyād upaśīrṣakam || 6, 23 21 2
yathādoṣodayaṁ brūyāt piṭikārbudavidradhīn | 6, 23 22 1
kapāle kledabahulāḥ pittāsṛkśleṣmajantubhiḥ || 6, 23 22 2
kaṅgusiddhārthakanibhāḥ piṭikāḥ syurarūṁṣikāḥ | 6, 23 23 1
kaṇḍūkeśacyutisvāparaukṣyakṛt sphuṭanaṁ tvacaḥ || 6, 23 23 2
susūkṣmaṁ kaphavātābhyāṁ vidyād dāruṇakaṁ tu tat | 6, 23 24 1
romakūpānugaṁ pittaṁ vātena saha mūrchitam || 6, 23 24 2
pracyāvayati romāṇi tataḥ śleṣmā saśoṇitaḥ | 6, 23 25 1
romakūpān ruṇaddhyasya tenānyeṣām asaṁbhavaḥ || 6, 23 25 2
tad indraluptaṁ rujyāṁ ca prāhuścāceti cāpare | 6, 23 26 1
khalaterapi janmaivaṁ śātanaṁ tatra tu kramāt || 6, 23 26 2
sā vātād agnidagdhābhā pittāt svinnasirāvṛtā | 6, 23 27 1
kaphād ghanatvag varṇāṁśca yathāsvaṁ nirdiśet tvaci || 6, 23 27 2
doṣaiḥ sarvākṛtiḥ sarvairasādhyā sā nakhaprabhā | 6, 23 28 1
dagdhāgnineva nīromā sadāhā yā ca jāyate || 6, 23 28 2
śokaśramakrodhakṛtaḥ śarīroṣmā śirogataḥ | 6, 23 29 1
keśān sadoṣaḥ pacati palitaṁ sambhavatyataḥ || 6, 23 29 2
tad vātāt sphuṭitaṁ śyāvaṁ kharaṁ rūkṣaṁ jalaprabham | 6, 23 30 1
pittāt sadāhaṁ pītābhaṁ kaphāt snigdhaṁ vivṛddhimat || 6, 23 30 2
sthūlaṁ suśuklaṁ sarvaistu vidyād vyāmiśralakṣaṇam | 6, 23 31 1
śirorujodbhavaṁ cānyad vivarṇaṁ sparśanāsaham || 6, 23 31 2
asādhyā saṁnipātena khalatiḥ palitāni ca | 6, 23 32 1
śarīrapariṇāmotthānyapekṣante rasāyanam || 6, 23 32 2
athātaḥ śirorogapratiṣedhaṁ vyākhyāsyāmaḥ | 6, 24 1 1
iti ha smāhurātreyādayo maharṣayaḥ | 6, 24 1 2
śiro'bhitāpe 'nilaje vātavyādhividhiṁ caret | 6, 24 1 3
ghṛtam aktaśirā rātrau pibed uṣṇapayo'nupaḥ || 6, 24 1 4
māṣān kulatthān mudgān vā tadvat khāded ghṛtānvitān | 6, 24 2 1
tailaṁ tilānāṁ kalkaṁ vā kṣīreṇa saha pāyayet || 6, 24 2 2
piṇḍopanāhasvedāśca māṁsadhānyakṛtā hitāḥ | 6, 24 3 1
vātaghnadaśamūlādisiddhakṣīreṇa secanam || 6, 24 3 2
snigdhaṁ nasyaṁ tathā dhūmaḥ śiraḥśravaṇatarpaṇam | 6, 24 4 1
varaṇādau gaṇe kṣuṇṇe kṣīram ardhodakaṁ pacet || 6, 24 4 2
kṣīrāvaśiṣṭaṁ tacchītaṁ mathitvā sāram āharet | 6, 24 5 1
tato madhurakaiḥ siddhaṁ nasyaṁ tat pūjitaṁ haviḥ || 6, 24 5 2
varge 'tra pakvaṁ kṣīre ca peyaṁ sarpiḥ saśarkaram | 6, 24 6 1
kārpāsamajjā tvaṅ mustā sumanaḥkorakāṇi ca || 6, 24 6 2
nasyam uṣṇāmbupiṣṭāni sarvamūrdharujāpaham | 6, 24 7 1
śarkarākuṅkumaśṛtaṁ ghṛtaṁ pittāsṛganvaye || 6, 24 7 2
pralepaiḥ saghṛtaiḥ kuṣṭhakuṭilotpalacandanaiḥ | 6, 24 8 1
vātodrekabhayād raktaṁ na cāsminn avasecayet || 6, 24 8 2
ityaśāntau cale dāhaḥ kaphe ceṣṭo yathoditaḥ | 6, 24 9 1
ardhāvabhedake 'pyeṣā tathā doṣānvayāt kriyā || 6, 24 9 2
śirīṣabījāpāmārgamūlaṁ nasyaṁ viḍānvitam | 6, 24 10 1
sthirāraso vā lepe tu prapunnāṭo 'mlakalkitaḥ || 6, 24 10 2
sūryāvarte 'pi tasmiṁstu sirayāpahared asṛk | 6, 24 11 1
śiro'bhitāpe pittotthe snigdhasya vyadhayet sirām || 6, 24 11 2
śītāḥ śiromukhālepasekaśodhanavastayaḥ | 6, 24 12 1
jīvanīyaśṛte kṣīrasarpiṣī pānanasyayoḥ || 6, 24 12 2
kartavyaṁ raktaje 'pyetat pratyākhyāya ca śaṅkhake | 6, 24 13 1
śleṣmābhitāpe jīrṇājyasnehitaiḥ kaṭukair vamet || 6, 24 13 2
svedapralepanasyādyā rūkṣatīkṣṇoṣṇabheṣajaiḥ | 6, 24 14 1
śasyante copavāso 'tra nicaye miśram ācaret || 6, 24 14 2
kṛmije śoṇitaṁ nasyaṁ tena mūrchanti jantavaḥ | 6, 24 15 1
mattāḥ śoṇitagandhena niryānti ghrāṇavaktrayoḥ || 6, 24 15 2
sutīkṣṇanasyadhūmābhyāṁ kuryān nirharaṇaṁ tataḥ | 6, 24 16 1
viḍaṅgasvarjikādantīhiṅgugomūtrasādhitam || 6, 24 16 2
kaṭunimbeṅgudīpīlutailaṁ nasyaṁ pṛthak pṛthak | 6, 24 17 1
ajāmūtradrutaṁ nasyaṁ kṛmijit kṛmijit param || 6, 24 17 2
pūtimatsyayutaiḥ kuryāddhūmaṁ nāvanabheṣajaiḥ | 6, 24 18 1
kṛmibhiḥ pītaraktatvād raktam atra na nirharet || 6, 24 18 2
vātābhitāpavihitaḥ kampe dāhād vinā kramaḥ | 6, 24 19 1
nave janmottaraṁ jāte yojayed upaśīrṣake || 6, 24 19 2
vātavyādhikriyāṁ pakve karma vidradhicoditam | 6, 24 20 1
āmapakve yathāyogyaṁ vidradhipiṭikārbude || 6, 24 20 2
arūṁṣikā jalaukobhir hṛtāsrā nimbavāriṇā | 6, 24 21 1
siktā prabhūtalavaṇair limped aśvaśakṛdrasaiḥ || 6, 24 21 2
paṭolanimbapattrair vā saharidraiḥ sukalkitaiḥ | 6, 24 22 1
gomūtrajīrṇapiṇyākakṛkavākumalairapi || 6, 24 22 2
kapālabhṛṣṭaṁ kuṣṭhaṁ vā cūrṇitaṁ tailasaṁyutam | 6, 24 23 1
rūṁṣikālepanaṁ kaṇḍūkledadāhārtināśanam || 6, 24 23 2
mālatīcitrakāśvaghnanaktamālaprasādhitam | 6, 24 24 1
cācārūṁṣikayostailam abhyaṅgaḥ kṣuraghṛṣṭayoḥ || 6, 24 24 2
aśāntau śirasaḥ śuddhyai yateta vamanādibhiḥ | 6, 24 25 1
vidhyet sirāṁ dāruṇake lālāṭyāṁ śīlayen mṛjām || 6, 24 25 2
nāvanaṁ mūrdhavastiṁ ca lepayecca samākṣikaiḥ | 6, 24 26 1
priyālabījamadhukakuṣṭhamāṣaiḥ sasarṣapaiḥ || 6, 24 26 2
lākṣāśamyākapattraiḍagajadhātrīphalaistathā | 6, 24 27 1
koradūṣatṛṇakṣāravāriprakṣālanaṁ hitam || 6, 24 27 2
indralupte yathāsannaṁ sirāṁ viddhvā pralepayet | 6, 24 28 1
pracchāya gāḍhaṁ kāsīsamanohvātutthakoṣaṇaiḥ || 6, 24 28 2
vanyāmaratarubhyāṁ vā guñjāmūlaphalaistathā | 6, 24 29 1
tathā lāṅgalikāmūlaiḥ karavīrarasena vā || 6, 24 29 2
sakṣaudrakṣudravārtākasvarasena rasena vā | 6, 24 30 1
dhattūrakasya pattrāṇāṁ bhallātakarasena vā || 6, 24 30 2
athavā mākṣikahavistilapuṣpatrikaṇṭakaiḥ | 6, 24 31 1
tailāktā hastidantasya maṣī cācauṣadhaṁ param || 6, 24 31 2
śuklaromodgame tadvan maṣī meṣaviṣāṇajā | 6, 24 32 1
varjayed vāriṇā sekaṁ yāvad romasamudbhavaḥ || 6, 24 32 2
khalatau palite valyāṁ haridromni ca śodhitam | 6, 24 33 1
nasyavaktraśiro'bhyaṅgapradehaiḥ samupācaret || 6, 24 33 2
siddhaṁ tailaṁ bṛhatyādyair jīvanīyaiśca nāvanam | 6, 24 34 1
māsaṁ vā nimbajaṁ tailaṁ kṣīrabhuṅnāvayed yatiḥ || 6, 24 34 2
nīlīśirīṣakoraṇṭabhṛṅgasvarasabhāvitam | 6, 24 35 1
śelvakṣatilarāmāṇāṁ bījaṁ kākāṇḍakīsamam || 6, 24 35 2
piṣṭvājapayasā lohālliptād arkāṁśutāpitāt | 6, 24 36 1
tailaṁ srutaṁ kṣīrabhujo nāvanāt palitāntakṛt || 6, 24 36 2
kṣīrāt sāhacarād bhṛṅgarajasaḥ saurasād rasāt | 6, 24 37 1
prasthaistailasya kuḍavaḥ siddho yaṣṭīpalānvitaḥ || 6, 24 37 2
nasyaṁ śailāsane bhāṇḍe śṛṅge meṣasya vā sthitaḥ | 6, 24 38 1
kṣīreṇa ślakṣṇapiṣṭau vā dugdhikākaravīrakau || 6, 24 38 2
utpāṭya palitaṁ deyāvāśaye palitāpahau | 6, 24 39 1
kṣīraṁ priyālaṁ yaṣṭyāhvaṁ jīvanīyo gaṇastilāḥ || 6, 24 39 2
kṛṣṇāḥ pralepo vaktrasya haridromavalīhitaḥ | 6, 24 40 1
tilāḥ sāmalakāḥ padmakiñjalko madhukaṁ madhu || 6, 24 40 2
bṛṁhayed rañjayeccaitat keśān mūrdhapralepanāt | 6, 24 41 1
māṁsī kuṣṭhaṁ tilāḥ kṛṣṇāḥ śārivā nīlam utpalam || 6, 24 41 2
kṣaudraṁ ca kṣīrapiṣṭāni keśasaṁvardhanam param | 6, 24 42 1
ayorajo bhṛṅgarajastriphalā kṛṣṇamṛttikā || 6, 24 42 2
sthitam ikṣurase māsaṁ samūlaṁ palitaṁ rajet | 6, 24 43 1
māṣakodravadhānyāmlair yavāgūṁstridinoṣitā || 6, 24 43 2
lohaśuklotkaṭā piṣṭā balākām api rañjayet | 6, 24 44 1
prapauṇḍarīkamadhukapippalīcandanotpalaiḥ || 6, 24 44 2
siddhaṁ dhātrīrase tailaṁ nasyenābhyañjanena ca | 6, 24 45 1
sarvān mūrdhagadān hanti palitāni ca śīlitam || 6, 24 45 2
varījīvantiniryāsapayobhir yamakaṁ pacet | 6, 24 46 1
jīvanīyaiśca tan nasyaṁ sarvajatrūrdhvarogajit || 6, 24 46 2
mayūraṁ pakṣapittāntrapādaviṭtuṇḍavarjitam | 6, 24 47 1
daśamūlabalārāsnāmadhukaistripalair yutam || 6, 24 47 2
jale paktvā ghṛtaprasthaṁ tasmin kṣīrasamaṁ pacet | 6, 24 48 1
kalkitair madhuradravyaiḥ sarvajatrūrdhvarogajit || 6, 24 48 2
tad abhyāsīkṛtaṁ pānavastyabhyañjananāvanaiḥ | 6, 24 49 1
etenaiva kaṣāyeṇa ghṛtaprasthaṁ vipācayet || 6, 24 49 2
caturguṇena payasā kalkairebhiśca kārṣikaiḥ | 6, 24 50 1
jīvantītriphalāmedāmṛdvīkarddhiparūṣakaiḥ || 6, 24 50 2
samaṅgācavikābhārgīkāśmarīkarkaṭāhvayaiḥ | 6, 24 51 1
ātmaguptāmahāmedātālakharjūramastakaiḥ || 6, 24 51 2
mṛṇālabisakharjūrayaṣṭīmadhukajīvakaiḥ | 6, 24 52 1
śatāvarīvidārīkṣubṛhatīśārivāyugaiḥ || 6, 24 52 2
mūrvāśvadaṁṣṭrarṣabhakaśṛṅgāṭakakaserukaiḥ | 6, 24 53 1
rāsnāsthirātāmalakīsūkṣmailāśaṭhipauṣkaraiḥ || 6, 24 53 2
punarnavātavakṣīrīkākolīdhanvayāsakaiḥ | 6, 24 54 1
madhūkākṣoṭavātāmamuñjātābhiṣukairapi || 6, 24 54 2
mahāmāyūram ityetan māyūrād adhikaṁ guṇaiḥ | 6, 24 55 1
dhātvindriyasvarabhraṁśaśvāsakāsārditāpaham || 6, 24 55 2
yonyasṛkśukradoṣeṣu śastaṁ vandhyāsutapradam | 6, 24 56 1
ākhubhiḥ kukkuṭair haṁsaiḥ śaśaiśceti prakalpayet || 6, 24 56 2
jatrūrdhvajānāṁ vyādhīnām ekatriṁśacchatadvayam | 6, 24 57 1
parasparam asaṁkīrṇaṁ vistareṇa prakāśitam || 6, 24 57 2
ūrdhvamūlam adhaḥśākham ṛṣayaḥ puruṣaṁ viduḥ | 6, 24 58 1
mūlaprahāriṇastasmād rogāñchīghrataraṁ jayet || 6, 24 58 2
sarvendriyāṇi yenāsmin prāṇā yena ca saṁśritāḥ | 6, 24 59 1
tena tasyottamāṅgasya rakṣāyām ādṛto bhavet || 6, 24 59 2
athāto vraṇapratiṣedhaṁ vyākhyāsyāmaḥ | 6, 25 1 1
iti ha smāhurātreyādayo maharṣayaḥ | 6, 25 1 2
vraṇo dvidhā nijāgantuduṣṭaśuddhavibhedataḥ | 6, 25 1 3
nijo doṣaiḥ śarīrotthairāgantur bāhyahetujaḥ || 6, 25 1 4
doṣairadhiṣṭhito duṣṭaḥ śuddhastairanadhiṣṭhitaḥ | 6, 25 2 1
saṁvṛtatvaṁ vivṛtatā kāṭhinyaṁ mṛdutāti vā || 6, 25 2 2
atyutsannāvasannatvam atyauṣṇyam atiśītatā | 6, 25 3 1
raktatvaṁ pāṇḍutā kārṣṇyaṁ pūtipūyaparisrutiḥ || 6, 25 3 2
pūtimāṁsasirāsnāyucchannatotsaṅgitātiruk | 6, 25 4 1
saṁrambhadāhaśvayathukaṇḍvādibhirupadrutaḥ || 6, 25 4 2
dīrghakālānubandhaśca vidyād duṣṭavraṇākṛtim | 6, 25 5 1
sa pañcadaśadhā doṣaiḥ saraktaistatra mārutāt || 6, 25 5 2
śyāvaḥ kṛṣṇo 'ruṇo bhasmakapotāsthinibho 'pi vā | 6, 25 6 1
mastumāṁsapulākāmbutulyatanvalpasaṁsrutiḥ || 6, 25 6 2
nirmāṁsastodabhedāḍhyo rūkṣaścaṭacaṭāyate | 6, 25 7 1
pittena kṣiprajaḥ pīto nīlaḥ kapilapiṅgalaḥ || 6, 25 7 2
mūtrakiṁśukabhasmāmbutailābhoṣṇabahusrutiḥ | 6, 25 8 1
kṣārokṣitakṣatasamavyatho rāgoṣmapākavān || 6, 25 8 2
kaphena pāṇḍuḥ kaṇḍūmān bahuśvetaghanasrutiḥ | 6, 25 9 1
sthūlauṣṭhaḥ kaṭhinaḥ snāyusirājālatato 'lparuk || 6, 25 9 2
pravālarakto raktena saraktaṁ pūyam udgiret | 6, 25 10 1
vājisthānasamo gandhe yukto liṅgaiśca paittikaiḥ || 6, 25 10 2
dvābhyāṁ tribhiśca sarvaiśca vidyāllakṣaṇasaṁkarāt | 6, 25 11 1
jihvāprabho mṛduḥ ślakṣṇaḥ śyāvauṣṭhapiṭikaḥ samaḥ || 6, 25 11 2
kiṁcidunnatamadhyo vā vraṇaḥ śuddho 'nupadravaḥ | 6, 25 12 1
tvagāmiṣasirāsnāyusaṁdhyasthīni vraṇāśayāḥ || 6, 25 12 2
koṣṭho marma ca tānyaṣṭau duḥsādhyānyuttarottaram | 6, 25 13 1
susādhyaḥ sattvamāṁsāgnivayobalavati vraṇaḥ || 6, 25 13 2
vṛtto dīrghastripuṭakaścaturaśrākṛtiśca yaḥ | 6, 25 14 1
tathā sphikpāyumeḍhrauṣṭhapṛṣṭhāntarvaktragaṇḍagaḥ || 6, 25 14 2
kṛcchrasādhyo 'kṣidaśananāsikāpāṅganābhiṣu | 6, 25 15 1
sevanījaṭharaśrotrapārśvakakṣāstaneṣu ca || 6, 25 15 2
phenapūyānilavahaḥ śalyavān ūrdhvanirvamī | 6, 25 16 1
bhagandaro 'ntarvadanastathā kaṭyasthisaṁśritaḥ || 6, 25 16 2
kuṣṭhināṁ viṣajuṣṭānāṁ śoṣiṇāṁ madhumehināṁ | 6, 25 17 1
vraṇāḥ kṛcchreṇa sidhyanti yeṣāṁ ca syur vraṇe vraṇāḥ || 6, 25 17 2
naiva sidhyanti vīsarpajvarātīsārakāsinām | 6, 25 18 1
pipāsūnām anidrāṇāṁ śvāsinām avipākinām || 6, 25 18 2
bhinne śiraḥkapāle vā mastuluṅgasya darśane | 6, 25 19 1
snāyukledāt sirāchedād gāmbhīryāt kṛmibhakṣaṇāt || 6, 25 19 2
asthibhedāt saśalyatvāt saviṣatvād atarkitāt | 6, 25 20 1
mithyābandhād atisnehād raukṣyād romādighaṭṭanāt || 6, 25 20 2
kṣobhād aśuddhakoṣṭhatvāt sauhityād atikarśanāt | 6, 25 21 1
madyapānād divāsvapnād vyavāyād rātrijāgarāt || 6, 25 21 2
vraṇo mithyopacārācca naiva sādhyo 'pi sidhyati | 6, 25 22 1
kapotavarṇapratimā yasyāntāḥ kledavarjitāḥ || 6, 25 22 2
sthirāścipiṭikāvanto rohatīti tam ādiśet | 6, 25 23 1
athātra śophāvasthāyāṁ yathāsannaṁ viśodhanam || 6, 25 23 2
yojyaṁ śopho hi śuddhānāṁ vraṇaścāśu praśāmyati | 6, 25 24 1
kuryācchītopacāraṁ ca śophāvasthasya saṁtatam || 6, 25 24 2
doṣāgniragnivat tena prayāti sahasā śamam | 6, 25 25 1
śophe vraṇe ca kaṭhine vivarṇe vedanānvite || 6, 25 25 2
viṣayukte viśeṣeṇa jalajādyair hared asṛk | 6, 25 26 1
duṣṭāsre 'pagate sadyaḥ śopharāgarujāṁ śamaḥ || 6, 25 26 2
hṛte hṛte ca rudhire suśītaiḥ sparśavīryayoḥ | 6, 25 27 1
suślakṣṇaistadahaḥpiṣṭaiḥ kṣīrekṣusvarasadravaiḥ || 6, 25 27 2
śatadhautaghṛtopetair muhuranyair aśoṣibhiḥ | 6, 25 28 1
pratilomaṁ hito lepaḥ sekābhyaṅgāśca tatkṛtāḥ || 6, 25 28 2
nyagrodhodumbarāśvatthaplakṣavetasavalkalaiḥ | 6, 25 29 1
pradeho bhūrisarpirbhiḥ śophanirvāpaṇaḥ param || 6, 25 29 2
vātolbaṇānāṁ stabdhānāṁ kaṭhinānāṁ mahārujām | 6, 25 30 1
srutāsṛjāṁ ca śophānāṁ vraṇānām api cedṛśām || 6, 25 30 2
ānūpavesavārādyaiḥ svedaḥ somāstilāḥ punaḥ | 6, 25 31 1
bhṛṣṭā nirvāpitāḥ kṣīre tatpiṣṭā dāharuggharāḥ || 6, 25 31 2
sthirān mandarujaḥ śophān snehair vātakaphāpahaiḥ | 6, 25 32 1
abhyajya svedayitvā ca veṇunāḍyā śanaiḥ śanaiḥ || 6, 25 32 2
vimlāpanārthaṁ mṛdnīyāt talenāṅguṣṭhakena vā | 6, 25 33 1
yavagodhūmamudgaiśca siddhapiṣṭaiḥ pralepayet || 6, 25 33 2
vilīyate sa cen naivaṁ tatastam upanāhayet | 6, 25 34 1
avidagdhastathā śāntiṁ vidagdhaḥ pākam aśnute || 6, 25 34 2
sakolatilavallomā dadhyamlā saktupiṇḍikā | 6, 25 35 1
sakiṇvakuṣṭhalavaṇā koṣṇā śastopanāhane || 6, 25 35 2
supakve piṇḍite śophe pīḍanairupapīḍite | 6, 25 36 1
dāraṇaṁ dāraṇārhasya sukumārasya ceṣyate || 6, 25 36 2
guggulvatasigodantasvarṇakṣīrīkapotaviṭ | 6, 25 37 1
kṣārauṣadhāni kṣārāśca pakvaśophavidāraṇam || 6, 25 37 2
pūyagarbhān aṇudvārān sotsaṅgān marmagān api | 6, 25 38 1
niḥsnehaiḥ pīḍanadravyaiḥ samantāt pratipīḍayet || 6, 25 38 2
śuṣyantaṁ samupekṣeta pralepaṁ pīḍanaṁ prati | 6, 25 39 1
na mukhe cainam ālimpet tathā doṣaḥ prasicyate || 6, 25 39 2
kalāyayavagodhūmamāṣamudgahareṇavaḥ | 6, 25 40 1
dravyāṇāṁ picchilānāṁ ca tvaṅmūlāni prapīḍanam || 6, 25 40 2
saptasu kṣālanādyeṣu surasāragvadhādikau | 6, 25 41 1
bhṛśaṁ duṣṭe vraṇe yojyau mehakuṣṭhavraṇeṣu ca || 6, 25 41 2
athavā kṣālanaṁ kvāthaḥ paṭolīnimbapattrajaḥ | 6, 25 42 1
aviśuddhe viśuddhe tu nyagrodhāditvagudbhavaḥ || 6, 25 42 2
paṭolītilayaṣṭyāhvatrivṛddantīniśādvayam | 6, 25 43 1
nimbapattrāṇi cālepaḥ sapaṭur vraṇaśodhanaḥ || 6, 25 43 2
vraṇān viśodhayed vartyā sūkṣmāsyān saṁdhimarmagān | 6, 25 44 1
kṛtayā trivṛtādantīlāṅgalīmadhusaindhavaiḥ || 6, 25 44 2
vātābhibhūtān sāsrāvān dhūpayed ugravedanān | 6, 25 45 1
yavājyabhūrjamadanaśrīveṣṭakasurāhvayaiḥ || 6, 25 45 2
nirvāpayed bhṛśaṁ śītaiḥ pittaraktaviṣolbaṇān | 6, 25 46 1
śuṣkālpamāṁse gambhīre vraṇa utsādanaṁ hitam || 6, 25 46 2
nyagrodhapadmakādibhyām aśvagandhābalātilaiḥ | 6, 25 47 1
adyān māṁsādamāṁsāni vidhinopahitāni ca || 6, 25 47 2
māṁsaṁ māṁsādamāṁsena vardhate śuddhacetasaḥ | 6, 25 48 1
utsannamṛdumāṁsānāṁ vraṇānām avasādanam || 6, 25 48 2
jātīmukulakāsīsamanohvālapurāgnikaiḥ | 6, 25 49 1
utsannamāṁsān kaṭhinān kaṇḍūyuktāṁścirotthitān || 6, 25 49 2
vraṇān suduḥkhaśodhyāṁśca śodhayet kṣārakarmaṇā | 6, 25 50 1
sravanto 'śmarījā mūtraṁ ye cānye raktavāhinaḥ || 6, 25 50 2
chinnāśca saṁdhayo yeṣāṁ yathoktair ye ca śodhanaiḥ | 6, 25 51 1
śodhyamānā na śudhyanti śodhyāḥ syuste 'gnikarmaṇā || 6, 25 51 2
śuddhānāṁ ropaṇaṁ yojyam utsādāya yad īritam | 6, 25 52 1
aśvagandhā ruhā lodhraṁ kaṭphalaṁ madhuyaṣṭikā || 6, 25 52 2
samaṅgā dhātakīpuṣpaṁ paramaṁ vraṇaropaṇam | 6, 25 53 1
apetapūtimāṁsānāṁ māṁsasthānām arohatām || 6, 25 53 2
kalkaṁ saṁrohaṇaṁ kuryāt tilānāṁ madhukānvitam | 6, 25 54 1
snigdhoṣṇatiktamadhurakaṣāyatvaiḥ sa sarvajit || 6, 25 54 2
sa kṣaudranimbapattrābhyāṁ yuktaḥ saṁśodhanaṁ param | 6, 25 55 1
pūrvābhyāṁ sarpiṣā cāsau yuktaḥ syād āśu ropaṇaḥ || 6, 25 55 2
tilavad yavakalkaṁ tu kecid icchanti tadvidaḥ | 6, 25 56 1
sāsrapittaviṣāgantugambhīrān soṣmaṇo vraṇān || 6, 25 56 2
kṣīraropaṇabhaiṣajyaśṛtenājyena ropayet | 6, 25 57 1
ropaṇauṣadhasiddhena tailena kaphavātajān || 6, 25 57 2
kācchīlodhrābhayāsarjasindūrāñjanatutthakam | 6, 25 58 1
cūrṇitaṁ tailamadanair yuktaṁ ropaṇam uttamam || 6, 25 58 2
samānāṁ sthiramāṁsānāṁ tvaksthānāṁ cūrṇa iṣyate | 6, 25 59 1
kakubhodumbarāśvatthajambūkaṭphalalodhrajaiḥ || 6, 25 59 2
tvacamāśu nigṛhṇanti tvakcūrṇaiścūrṇitā vraṇāḥ | 6, 25 60 1
lākṣāmanohvāmañjiṣṭhāharitālaniśādvayaiḥ || 6, 25 60 2
pralepaḥ saghṛtakṣaudrastvagviśuddhikaraḥ param | 6, 25 61 1
kālīyakalatāmrāsthihemakālārasottamaiḥ || 6, 25 61 2
lepaḥ sagomayarasaḥ savarṇakaraṇaḥ param | 6, 25 62 1
dagdho vāraṇadanto 'ntardhūmaṁ tailaṁ rasāñjanam || 6, 25 62 2
romasaṁjanano lepastadvat tailapariplutā | 6, 25 63 1
catuṣpānnakharomāsthitvakśṛṅgakhurajā maṣī || 6, 25 63 2
vraṇinaḥ śastrakarmoktaṁ pathyāpathyānnam ādiśet | 6, 25 64 1
dve pañcamūle vargaśca vātaghno vātike hitaḥ || 6, 25 64 2
nyagrodhapadmakādyau tu tadvat pittapradūṣite | 6, 25 65 1
āragvadhādiḥ śleṣmaghnaḥ kaphe miśrāstu miśraje || 6, 25 65 2
ebhiḥ prakṣālanaṁ lepo ghṛtaṁ tailaṁ rasakriyā | 6, 25 66 1
cūrṇo vartiśca saṁyojya vraṇe sapta yathāyatham || 6, 25 66 2
jātīnimbapaṭolapattrakaṭukādārvīniśāśārivā | 6, 25 67 1
mañjiṣṭhābhayasikthatutthamadhukair naktāhvabījānvitaiḥ | 6, 25 67 2
sarpiḥ sādhyam anena sūkṣmavadanā marmāśritāḥ kledino gambhīrāḥ sarujo vraṇāḥ sagatayaḥ śudhyanti rohanti ca || 6, 25 67 3
athātaḥ sadyovraṇapratiṣedhaṁ vyākhyāsyāmaḥ | 6, 26 1 1
iti ha smāhurātreyādayo maharṣayaḥ | 6, 26 1 2
sadyovraṇā ye sahasā sambhavantyabhighātataḥ | 6, 26 1 3
anantairapi tairaṅgam ucyate juṣṭam aṣṭadhā || 6, 26 1 4
ghṛṣṭāvakṛttavicchinnapravilambitapātitam | 6, 26 2 1
viddhaṁ bhinnaṁ vidalitaṁ tatra ghṛṣṭaṁ lasīkayā || 6, 26 2 2
raktaleśena vā yuktaṁ saploṣaṁ chedanāt sravet | 6, 26 3 1
avagāḍhaṁ tataḥ kṛttaṁ vicchinnaṁ syāt tato 'pi ca || 6, 26 3 2
pravilambi saśeṣe 'sthni patitaṁ pātitaṁ tanoḥ | 6, 26 4 1
sūkṣmāsyaśalyaviddhaṁ tu viddhaṁ koṣṭhavivarjitam || 6, 26 4 2
bhinnam anyad vidalitaṁ majjaraktapariplutam | 6, 26 5 1
prahārapīḍanotpeṣāt sahāsthnā pṛthutāṁ gatam || 6, 26 5 2
sadyaḥ sadyovraṇaṁ siñced atha yaṣṭyāhvasarpiṣā | 6, 26 6 1
tīvravyathaṁ kavoṣṇena balātailena vā punaḥ || 6, 26 6 2
kṣatoṣmaṇo nigrahārthaṁ tatkālaṁ visṛtasya ca | 6, 26 7 1
kaṣāyaśītamadhurasnigdhā lepādayo hitāḥ || 6, 26 7 2
sadyovraṇeṣvāyateṣu saṁdhānārthaṁ viśeṣataḥ | 6, 26 8 1
madhusarpiśca yuñjīta pittaghnīśca himāḥ kriyāḥ || 6, 26 8 2
sasaṁrambheṣu kartavyam ūrdhvaṁ cādhaśca śodhanam | 6, 26 9 1
upavāso hitaṁ bhuktaṁ pratataṁ raktamokṣaṇam || 6, 26 9 2
ghṛṣṭe vidalite caiṣa sutarām iṣyate vidhiḥ | 6, 26 10 1
tayor hyalpaṁ sravatyasraṁ pākastenāśu jāyate || 6, 26 10 2
atyartham asraṁ sravati prāyaśo 'nyatra vikṣate | 6, 26 11 1
tato raktakṣayād vāyau kupite 'tirujākare || 6, 26 11 2
snehapānaparīṣekasvedalepopanāhanam | 6, 26 12 1
snehavastiṁ ca kurvīta vātaghnauṣadhasādhitam || 6, 26 12 2
iti sāptāhikaḥ proktaḥ sadyovraṇahito vidhiḥ | 6, 26 13 1
saptāhād gatavege tu pūrvoktaṁ vidhim ācaret || 6, 26 13 2
prāyaḥ sāmānyakarmedaṁ vakṣyate tu pṛthak pṛthak | 6, 26 14 1
ghṛṣṭe rujaṁ nigṛhyāśu vraṇe cūrṇāni yojayet || 6, 26 14 2
kalkādīnyavakṛtte tu vicchinnapravilambinoḥ | 6, 26 15 1
sīvanaṁ vidhinoktena bandhanaṁ cānu pīḍanam || 6, 26 15 2
asādhyaṁ sphuṭitaṁ netram adīrṇaṁ lambate tu yat | 6, 26 16 1
saṁniveśya yathāsthānam avyāviddhasiraṁ bhiṣak || 6, 26 16 2
pīḍayet pāṇinā padmapalāśāntaritena tat | 6, 26 17 1
tato 'sya secane nasye tarpaṇe ca hitaṁ haviḥ || 6, 26 17 2
vipakvam ājaṁ yaṣṭyāhvajīvakarṣabhakotpalaiḥ | 6, 26 18 1
sapayaskaiḥ paraṁ taddhi sarvanetrābhighātajit || 6, 26 18 2
galapīḍāvasanne 'kṣṇi vamanotkāsanakṣavāḥ | 6, 26 19 1
prāṇāyāmo 'thavā kāryaḥ kriyā ca kṣatanetravat || 6, 26 19 2
karṇe sthānāccyute syūte śrotastailena pūrayet | 6, 26 20 1
kṛkāṭikāyāṁ chinnāyāṁ nirgacchatyapi mārute || 6, 26 20 2
samaṁ niveśya badhnīyāt syūtvā śīghraṁ nirantaram | 6, 26 21 1
ājena sarpiṣā cātra pariṣekaḥ praśasyate || 6, 26 21 2
uttāno 'nnāni bhuñjīta śayīta ca suyantritaḥ | 6, 26 22 1
ghātaṁ śākhāsu tiryaksthaṁ gātre samyaṅniveśite || 6, 26 22 2
syūtvā vellitabandhena badhnīyād ghanavāsasā | 6, 26 23 1
carmaṇā goṣphaṇābandhaḥ kāryaścāsaṁgate vraṇe || 6, 26 23 2
pādau vilambimuṣkasya prokṣya netre ca vāriṇā | 6, 26 24 1
praveśya vṛṣaṇau sīvyet sevanyā tunnasaṁjñayā || 6, 26 24 2
kāryaśca goṣphaṇābandhaḥ kaṭyām āveśya paṭṭakam | 6, 26 25 1
snehasekaṁ na kurvīta tatra klidyati hi vraṇaḥ || 6, 26 25 2
kālānusāryagurvelājātīcandanaparpaṭaiḥ | 6, 26 26 1
śilādārvyamṛtātutthaiḥ siddhaṁ tailaṁ ca ropaṇam || 6, 26 26 2
chinnāṁ niḥśeṣataḥ śākhāṁ dagdhvā tailena yuktitaḥ | 6, 26 27 1
badhnīyāt kośabandhena tato vraṇavad ācaret || 6, 26 27 2
kāryā śalyāhṛte viddhe bhaṅgād vidalite kriyā | 6, 26 28 1
śiraso 'pahṛte śalye vālavartiṁ praveśayet || 6, 26 28 2
mastuluṅgasruteḥ kruddho hanyād enaṁ calo 'nyathā | 6, 26 29 1
vraṇe rohati caikaikaṁ śanairapanayet kacam || 6, 26 29 2
mastuluṅgasrutau khāden mastiṣkān anyajīvajān | 6, 26 30 1
śalye hṛte 'ṅgād anyasmāt snehavartiṁ nidhāpayet || 6, 26 30 2
dūrāvagāḍhāḥ sūkṣmāsyā ye vraṇāḥ srutaśoṇitāḥ | 6, 26 31 1
secayeccakratailena sūkṣmanetrārpitena tān || 6, 26 31 2
bhinne koṣṭhe 'sṛjā pūrṇe mūrchāhṛtpārśvavedanāḥ | 6, 26 32 1
jvaro dāhastṛḍ ādhmānaṁ bhaktasyānabhinandanam || 6, 26 32 2
saṅgo viṇmūtramarutāṁ śvāsaḥ svedo 'kṣiraktatā | 6, 26 33 1
lohagandhitvam āsyasya syād gātre ca vigandhatā || 6, 26 33 2
āmāśayasthe rudhire rudhiraṁ chardayatyapi | 6, 26 34 1
ādhmānenātimātreṇa śūlena ca viśasyate || 6, 26 34 2
pakvāśayasthe rudhire saśūlaṁ gauravaṁ bhavet | 6, 26 35 1
nābheradhastācchītatvaṁ khebhyo raktasya cāgamaḥ || 6, 26 35 2
abhinno 'pyāśayaḥ sūkṣmaiḥ srotobhirabhipūryate | 6, 26 36 1
asṛjā syandamānena pārśve mūtreṇa vastivat || 6, 26 36 2
tatrāntarlohitaṁ śītapādocchvāsakarānanam | 6, 26 37 1
raktākṣaṁ pāṇḍuvadanam ānaddhaṁ ca vivarjayet || 6, 26 37 2
āmāśayasthe vamanaṁ hitaṁ pakvāśayāśrite | 6, 26 38 1
virecanaṁ nirūhaṁ ca niḥsnehoṣṇair viśodhanaiḥ || 6, 26 38 2
yavakolakulatthānāṁ rasaiḥ snehavivarjitaiḥ | 6, 26 39 1
bhuñjītānnaṁ yavāgūṁ vā pibet saindhavasaṁyutām || 6, 26 39 2
atiniḥsrutaraktastu bhinnakoṣṭhaḥ pibed asṛk | 6, 26 40 1
kliṣṭacchinnāntrabhedena koṣṭhabhedo dvidhā smṛtaḥ || 6, 26 40 2
mūrchādayo 'lpāḥ prathame dvitīye tvatibādhakāḥ | 6, 26 41 1
kliṣṭāntraḥ saṁśayī dehī chinnāntro naiva jīvati || 6, 26 41 2
yathāsvaṁ mārgam āpannā yasya viṇmūtramārutāḥ | 6, 26 42 1
vyupadravaḥ sa bhinne 'pi koṣṭhe jīvatyasaṁśayam || 6, 26 42 2
abhinnam antraṁ niṣkrāntaṁ praveśyaṁ na tvato 'nyathā | 6, 26 43 1
utpaṅgilaśirograstaṁ tad apyeke vadanti tu || 6, 26 43 2
prakṣālya payasā digdhaṁ tṛṇaśoṇitapāṁsubhiḥ | 6, 26 44 1
praveśayet kḍptanakho ghṛtenāktaṁ śanaiḥ śanaiḥ || 6, 26 44 2
kṣīreṇārdrīkṛtaṁ śuṣkaṁ bhūrisarpiḥpariplutam | 6, 26 45 1
aṅgulyā pramṛśet kaṇṭhaṁ jalenodvejayed api || 6, 26 45 2
tathāntrāṇi viśantyantastatkālaṁ pīḍayanti ca | 6, 26 46 1
vraṇasaukṣmyād bahutvād vā koṣṭham antram anāviśat || 6, 26 46 2
tatpramāṇena jaṭharaṁ pāṭayitvā praveśayet | 6, 26 47 1
yathāsthānaṁ sthite samyak antre sīvyed anu vraṇam || 6, 26 47 2
sthānād apetam ādatte jīvitaṁ kupitaṁ ca tat | 6, 26 48 1
veṣṭayitvānu paṭṭena ghṛtena pariṣecayet || 6, 26 48 2
pāyayeta tataḥ koṣṇaṁ citrātailayutaṁ payaḥ | 6, 26 49 1
mṛdukriyārthaṁ śakṛto vāyoścādhaḥpravṛttaye || 6, 26 49 2
anuvarteta varṣaṁ ca yathoktaṁ vraṇayantraṇām | 6, 26 50 1
udarān medaso vartiṁ nirgatāṁ bhasmanā mṛdā || 6, 26 50 2
avakīrya kaṣāyair vā ślakṣṇair mūlaistataḥ samam | 6, 26 51 1
dṛḍhaṁ baddhvā ca sūtreṇa vardhayet kuśalo bhiṣak || 6, 26 51 2
tīkṣṇenāgniprataptena śastreṇa sakṛd eva tu | 6, 26 52 1
syād anyathā rug āṭopo mṛtyur vā chidyamānayā || 6, 26 52 2
sakṣaudre ca vraṇe baddhe sujīrṇe 'nne ghṛtaṁ pibet | 6, 26 53 1
kṣīraṁ vā śarkarācitrālākṣāgokṣurakaiḥ śṛtam || 6, 26 53 2
rugdāhajit sayaṣṭyāhvaiḥ paraṁ pūrvodito vidhiḥ | 6, 26 54 1
medogranthyuditaṁ tatra tailam abhyañjane hitam || 6, 26 54 2
tālīśaṁ padmakaṁ māṁsī hareṇvagurucandanam | 6, 26 55 1
haridre padmabījāni sośīraṁ madhukaṁ ca taiḥ || 6, 26 55 2
pakvaṁ sadyovraṇeṣūktaṁ tailaṁ ropaṇam uttamam | 6, 26 56 1
gūḍhaprahārābhihate patite viṣamoccakaiḥ || 6, 26 56 2
kāryaṁ vātāsrajit tṛptimardanābhyañjanādikam | 6, 26 57 1
viśliṣṭadehaṁ mathitaṁ kṣīṇaṁ marmāhataṁ hatam | 6, 26 57 2
vāsayet tailapūrṇāyāṁ droṇyāṁ māṁsarasāśinam || 6, 26 57 3
athāto bhaṅgapratiṣedhaṁ vyākhyāsyāmaḥ | 6, 27 1 1
iti ha smāhur ātreyādayo maharṣayaḥ | 6, 27 1 2
pātaghātādibhir dvedhā bhaṅgo 'sthnāṁ saṁdhyasaṁdhitaḥ | 6, 27 1 3
prasāraṇākuñcanayoraśaktiḥ saṁdhimuktatā || 6, 27 1 4
itarasmin bhṛśaṁ śophaḥ sarvāvasthāsvativyathā | 6, 27 2 1
aśaktiśceṣṭite 'lpe 'pi pīḍyamāne saśabdatā || 6, 27 2 2
samāsād iti bhaṅgasya lakṣaṇaṁ bahudhā tu tat | 6, 27 3 1
bhidyate bhaṅgabhedena tasya sarvasya sādhanam || 6, 27 3 2
yathā syād upayogāya tathā tad upadekṣyate | 6, 27 4 1
prājyāṇudāri yat tvasthi sparśe śabdaṁ karoti yat || 6, 27 4 2
yatrāsthileśaḥ praviśen madhyam asthno vidāritaḥ | 6, 27 5 1
bhagnaṁ yaccābhighātena kiṁcid evāvaśeṣitam || 6, 27 5 2
unnamyamānaṁ kṣatavad yacca majjani majjati | 6, 27 6 1
tad duḥsādhyaṁ kṛśāśaktavātalālpāśinām api || 6, 27 6 2
bhinnaṁ kapālaṁ yat kaṭyāṁ saṁdhimuktaṁ cyutaṁ ca yat | 6, 27 7 1
jaghanaṁ prati piṣṭaṁ ca bhagnaṁ yat tad vivarjayet || 6, 27 7 2
asaṁśliṣṭakapālaṁ ca lalāṭaṁ cūrṇitaṁ tathā | 6, 27 8 1
yacca bhagnaṁ bhavecchaṅkhaśiraḥpṛṣṭhastanāntare || 6, 27 8 2
samyagyamitam apyasthi durnyāsād durnibandhanāt | 6, 27 9 1
saṁkṣobhād api yad gacched vikriyāṁ tad vivarjayet || 6, 27 9 2
ādito yacca durjātam asthi saṁdhirathāpi vā | 6, 27 10 1
taruṇāsthīni bhujyante bhajyante nalakāni tu || 6, 27 10 2
kapālāni vibhidyante sphuṭantyanyāni bhūyasā | 6, 27 11 1
athāvanatam unnamyam unnataṁ cāvapīḍayet || 6, 27 11 2
āñched atikṣiptam adhogataṁ copari vartayet | 6, 27 12 1
āñchanotpīḍanonnāmacarmasaṁkṣepabandhanaiḥ || 6, 27 12 2
saṁdhīñcharīragān sarvāṁścalān apyacalān api | 6, 27 13 1
ityetaiḥ sthāpanopāyaiḥ samyak saṁsthāpya niścalam || 6, 27 13 2
paṭṭaiḥ prabhūtasarpirbhiḥ veṣṭayitvā sukhaistataḥ | 6, 27 14 1
kadambodumbarāśvatthasarjārjunapalāśajaiḥ || 6, 27 14 2
vaṁśodbhavair vā pṛthubhistanubhiḥ suniveśitaiḥ | 6, 27 15 1
suślakṣṇaiḥ sapratistambhair valkalaiḥ śakalairapi || 6, 27 15 2
kuśāhvayaiḥ samaṁ bandhaṁ paṭṭasyopari yojayet | 6, 27 16 1
śithilena hi bandhena saṁdhisthairyaṁ na jāyate || 6, 27 16 2
gāḍhenāti rujādāhapākaśvayathusaṁbhavaḥ | 6, 27 17 1
tryahāt tryahād ṛtau gharme saptāhān mokṣayeddhime || 6, 27 17 2
sādhāraṇe tu pañcāhād bhaṅgadoṣavaśena vā | 6, 27 18 1
nyagrodhādikaṣāyeṇa tataḥ śītena secayet || 6, 27 18 2
taṁ pañcamūlapakvena payasā tu savedanam | 6, 27 19 1
sukhoṣṇaṁ vāvacāryaṁ syāccakratailaṁ vijānatā || 6, 27 19 2
vibhajya deśaṁ kālaṁ ca vātaghnauṣadhasaṁyutam | 6, 27 20 1
pratataṁ sekalepāṁśca vidadhyād bhṛśaśītalān || 6, 27 20 2
gṛṣṭikṣīraṁ sasarpiṣkaṁ madhurauṣadhasādhitam | 6, 27 21 1
prātaḥ prātaḥ pibed bhagnaḥ śītalaṁ lākṣayā yutam || 6, 27 21 2
savraṇasya tu bhagnasya vraṇo madhughṛtottaraiḥ | 6, 27 22 1
kaṣāyaiḥ pratisāryo 'tha śeṣo bhaṅgoditaḥ kramaḥ || 6, 27 22 2
lambāni vraṇamāṁsāni pralipya madhusarpiṣā | 6, 27 23 1
saṁdadhīta vraṇān vaidyo bandhanaiścopapādayet || 6, 27 23 2
tān samān susthitāñ jñātvā phalinīlodhrakaṭphalaiḥ | 6, 27 24 1
samaṅgādhātakīyuktaiścūrṇitairavacūrṇayet || 6, 27 24 2
dhātakīlodhracūrṇair vā rohantyāśu tathā vraṇāḥ | 6, 27 25 1
iti bhaṅga upakrāntaḥ sthiradhātorṛtau hime || 6, 27 25 2
māṁsalasyālpadoṣasya susādhyo dāruṇo 'nyathā | 6, 27 26 1
pūrvamadhyāntavayasām ekadvitriguṇaiḥ kramāt || 6, 27 26 2
māsaiḥ sthairyaṁ bhavet saṁdher yathoktaṁ bhajatāṁ vidhim | 6, 27 27 1
kaṭījaṅghorubhagnānāṁ kapāṭaśayanaṁ hitam || 6, 27 27 2
yantraṇārthaṁ tathā kīlāḥ pañca kāryā nibandhanāḥ | 6, 27 28 1
jaṅghorvoḥ pārśvayor dvau dvau tala ekaśca kīlakaḥ || 6, 27 28 2
śroṇyāṁ vā pṛṣṭhavaṁśe vā vakṣasyakṣakayostathā | 6, 27 29 1
vimokṣe bhagnasaṁdhīnāṁ vidhim evaṁ samācaret || 6, 27 29 2
saṁdhīṁściravimuktāṁstu snigdhasvinnān mṛdūkṛtān | 6, 27 30 1
uktair vidhānair buddhyā ca yathāsvaṁ sthānam ānayet || 6, 27 30 2
asaṁdhibhagne rūḍhe tu viṣamolbaṇasādhite | 6, 27 31 1
āpothya bhaṅgaṁ yamayet tato bhagnavad ācaret || 6, 27 31 2
bhagnaṁ naiti yathā pākaṁ prayateta tathā bhiṣak | 6, 27 32 1
pakvamāṁsasirāsnāyuḥ saṁdhiḥ śleṣaṁ na gacchati || 6, 27 32 2
vātavyādhivinirdiṣṭān snehān bhagnasya yojayet | 6, 27 33 1
catuṣprayogān balyāṁśca vastikarma ca śīlayet || 6, 27 33 2
śālyājyarasadugdhādyaiḥ pauṣṭikairavidāhibhiḥ | 6, 27 34 1
mātrayopacared bhagnaṁ saṁdhisaṁśleṣakāribhiḥ || 6, 27 34 2
glānir na śasyate tasya saṁdhiviśleṣakṛddhi sā | 6, 27 35 1
lavaṇaṁ kaṭukaṁ kṣāram amlaṁ maithunam ātapam | 6, 27 35 2
vyāyāmaṁ ca na seveta bhagno rūkṣaṁ ca bhojanam || 6, 27 35 3
kṛṣṇāṁstilān virajaso dṛḍhavastrabaddhān sapta kṣapā vahati vāriṇi vāsayet | 6, 27 36 1
saṁśoṣayed anudinaṁ pravisārya caitān kṣīre tathaiva madhukakvathite ca toye || 6, 27 36 2
punarapi pītapayaskāṁstān pūrvavad eva śoṣitān bāḍham | 6, 27 37 1
vigatatuṣān arajaskān saṁcūrṇya sucūrṇitair yuñjyāt || 6, 27 37 2
naladavālakalohitayaṣṭikānakhamiśiplavakuṣṭhabalātrayaiḥ | 6, 27 38 1
agurukuṅkumacandanaśārivāsaralasarjarasāmaradārubhiḥ || 6, 27 38 2
padmakādigaṇopetaistilapiṣṭaṁ tataśca tat | 6, 27 39 1
samastagandhabhaiṣajyasiddhadugdhena pīḍayet || 6, 27 39 2
śaileyarāsnāṁśumatīkaserukālānusārīnatapattralodhraiḥ | 6, 27 40 1
sakṣīraśuklaiḥ sapayaḥ sadūrvaistailaṁ pacet tan naladādibhiśca || 6, 27 40 2
gandhatailam idam uttamam asthisthairyakṛj jayati cāśu vikārān | 6, 27 41 1
vātapittajanitān ativīryān vyāpino 'pi vividhairupayogaiḥ || 6, 27 41 2
athāto bhagandarapratiṣedhaṁ vyākhyāsyāmaḥ | 6, 28 1 1
iti ha smāhurātreyādayo maharṣayaḥ | 6, 28 1 2
hastyaśvapṛṣṭhagamanakaṭhinotkaṭakāsanaiḥ | 6, 28 1 3
arśonidānābhihitairaparaiśca niṣevitaiḥ || 6, 28 1 4
aniṣṭādṛṣṭapākena sadyo vā sādhugarhaṇaiḥ | 6, 28 2 1
prāyeṇa piṭikāpūrvo yo 'ṅgule dvyaṅgule 'pi vā || 6, 28 2 2
pāyor vraṇo 'ntar bāhyo vā duṣṭāsṛṅmāṁsago bhavet | 6, 28 3 1
vastimūtrāśayābhyāsagatatvāt syandanātmakaḥ || 6, 28 3 2
bhagandaraḥ sa sarvāṁśca dārayatyakriyāvataḥ | 6, 28 4 1
bhagavastigudāṁsteṣu dīryamāṇeṣu bhūribhiḥ || 6, 28 4 2
vātamūtraśakṛcchukraṁ khaiḥ sūkṣmair vamati kramāt | 6, 28 5 1
doṣaiḥ pṛthag yutaiḥ sarvairāgantuḥ so 'ṣṭamaḥ smṛtaḥ || 6, 28 5 2
apakvaṁ piṭikāṁ āhuḥ pākaprāptaṁ bhagandaram | 6, 28 6 1
gūḍhamūlāṁ sasaṁrambhāṁ rugāḍhyāṁ rūḍhakopinīm || 6, 28 6 2
bhagandarakarīṁ vidyāt piṭikāṁ na tvato 'nyathā | 6, 28 7 1
tatra śyāvāruṇā todabhedasphuraṇarukkarī || 6, 28 7 2
piṭikā mārutāt pittād uṣṭragrīvāvad ucchritā | 6, 28 8 1
rāgiṇī tanurūṣmāḍhyā jvaradhūmāyanānvitā || 6, 28 8 2
sthirā snigdhā mahāmūlā pāṇḍuḥ kaṇḍūmatī kaphāt | 6, 28 9 1
śyāvā tāmrā sadāhoṣā ghorarug vātapittajā || 6, 28 9 2
pāṇḍurā kiṁcid āśyāvā kṛcchrapākā kaphānilāt | 6, 28 10 1
pādāṅguṣṭhasamā sarvair doṣair nānāvidhavyathā || 6, 28 10 2
śūlārocakatṛḍdāhajvaracchardirupadrutā | 6, 28 11 1
vraṇatāṁ yānti tāḥ pakvāḥ pramādāt tatra vātajā || 6, 28 11 2
cīyate 'ṇumukhaiśchidraiḥ śataponakavat kramāt | 6, 28 12 1
acchaṁ sravadbhirāsrāvam ajasraṁ phenasaṁyutam || 6, 28 12 2
śataponakasaṁjño 'yam uṣṭragrīvastu pittajaḥ | 6, 28 13 1
bahupicchāparisrāvī parisrāvī kaphodbhavaḥ || 6, 28 13 2
vātapittāt parikṣepī parikṣipya gudaṁ gatiḥ | 6, 28 14 1
jāyate paritastatra prākāraṁ parikheva ca || 6, 28 14 2
ṛjur vātakaphād ṛjvyā gudo gatyātra dīryate | 6, 28 15 1
kaphapitte tu pūrvotthaṁ durnāmāśritya kupyataḥ || 6, 28 15 2
arśomūle tataḥ śophaḥ kaṇḍūdāhādimān bhavet | 6, 28 16 1
sa śīghraṁ pakvabhinno 'sya kledayan mūlam arśasaḥ || 6, 28 16 2
sravatyajasraṁ gatibhirayam arśobhagandaraḥ | 6, 28 17 1
sarvajaḥ śambukāvartaḥ śambukāvartasaṁnibhaḥ || 6, 28 17 2
gatayo dārayantyasmin rugvegair dāruṇair gudam | 6, 28 18 1
asthileśo 'bhyavahṛto māṁsagṛddhyā yadā gudam || 6, 28 18 2
kṣiṇoti tiryaṅ nirgacchann unmārgaṁ kṣatato gatiḥ | 6, 28 19 1
syāt tataḥ pūyadīrṇāyāṁ māṁsakothena tatra ca || 6, 28 19 2
jāyante kṛmayastasya khādantaḥ parito gudam | 6, 28 20 1
vidārayanti na cirād unmārgī kṣatajaśca saḥ || 6, 28 20 2
teṣu rugdāhakaṇḍvādīn vidyād vraṇaniṣedhataḥ | 6, 28 21 1
ṣaṭ kṛcchrasādhanāsteṣāṁ nicayakṣatajau tyajet || 6, 28 21 2
pravāhiṇīṁ valīṁ prāptaṁ sevanīṁ vā samāśritam | 6, 28 22 1
athāsya piṭikām eva tathā yatnād upācaret || 6, 28 22 2
śuddhyasṛksrutisekādyair yathā pākaṁ na gacchati | 6, 28 23 1
pāke punarupasnigdhaṁ sveditaṁ cāvagāhataḥ || 6, 28 23 2
yantrayitvārśasam iva paśyet samyag bhagandaram | 6, 28 24 1
arvācīnaṁ parācīnam antarmukhabahirmukham || 6, 28 24 2
athāntarmukham eṣitvā samyak śastreṇa pāṭayet | 6, 28 25 1
bahirmukhaṁ ca niḥśeṣaṁ tataḥ kṣāreṇa sādhayet || 6, 28 25 2
agninā vā bhiṣak sādhu kṣāreṇaivoṣṭrakandharam | 6, 28 26 1
nāḍīrekāntarāḥ kṛtvā pāṭayecchataponakam || 6, 28 26 2
tāsu rūḍhāsu śeṣāśca mṛtyur dīrṇe gude 'nyathā | 6, 28 27 1
parikṣepiṇi cāpyevaṁ nāḍyuktaiḥ kṣārasūtrakaiḥ || 6, 28 27 2
arśobhagandare pūrvam arśāṁsi pratisādhayet | 6, 28 28 1
tyaktvopacaryaḥ kṣatajaḥ śalyaṁ śalyavatastataḥ || 6, 28 28 2
āharecca tathā dadyāt kṛmighnaṁ lepabhojanam | 6, 28 29 1
piṇḍanāḍyādayaḥ svedāḥ susnigdhā ruji pūjitāḥ || 6, 28 29 2
sarvatra ca bahucchidre chedān ālocya yojayet | 6, 28 30 1
gotīrthasarvatobhadradalalāṅgalalāṅgalān || 6, 28 30 2
pārśvaṁ gatena śastreṇa chedo gotīrthako mataḥ | 6, 28 31 1
sarvataḥ sarvatobhadraḥ pārśvacchedo 'rdhalāṅgalaḥ || 6, 28 31 2
pārśvadvaye lāṅgalakaḥ samastāṁścāgninā dahet | 6, 28 32 1
āsrāvamārgān niḥśeṣaṁ naivaṁ vikurute punaḥ || 6, 28 32 2
yateta koṣṭhaśuddhau ca bhiṣak tasyāntarāntarā | 6, 28 33 1
lepo vraṇe biḍālāsthi triphalārasakalkitam || 6, 28 33 2
jyotiṣmatīmalayulāṅgaliśelupāṭhākumbhāgnisarjakaravīravacāsudhārkaiḥ | 6, 28 34 1
abhyañjanāya vipaceta bhagandarāṇāṁ tailaṁ vadanti paramaṁ hitam etad eṣām || 6, 28 34 2
madhukalodhrakaṇātruṭireṇukādvirajanīphalinīpaṭuśārivāḥ | 6, 28 35 1
kamalakesarapadmakadhātakīmadanasarjarasāmayarodikāḥ || 6, 28 35 2
sabījapūracchadanairebhistailaṁ vipācitam | 6, 28 36 1
bhagandarāpacīkuṣṭhamadhumehavraṇāpaham || 6, 28 36 2
madhutailayutā viḍaṅgasāratriphalāmāgadhikākaṇāśca līḍhāḥ | 6, 28 37 1
kṛmikuṣṭhabhagandarapramehakṣatanāḍīvraṇaropaṇā bhavanti || 6, 28 37 2
amṛtātruṭivellavatsakaṁ kalipathyāmalakāni gugguluḥ | 6, 28 38 1
kramavṛddham idaṁ madhudrutaṁ piṭikāsthaulyabhagandarāñjayet || 6, 28 38 2
māgadhikāgnikaliṅgaviḍaṅgair bilvaghṛtaiḥ savarāpalaṣaṭkaiḥ | 6, 28 39 1
guggulunā sadṛśena sametaiḥ kṣaudrayutaiḥ sakalāmayanāśaḥ || 6, 28 39 2
guggulupañcapalaṁ palikāṁśā māgadhikā triphalā ca pṛthak syāt | 6, 28 40 1
tvaktruṭikarṣayutaṁ madhulīḍhaṁ kuṣṭhabhagandaragulmagatighnam || 6, 28 40 2
śṛṅgaverarajoyuktaṁ tad eva ca subhāvitam | 6, 28 41 1
kvāthena daśamūlasya viśeṣād vātarogajit || 6, 28 41 2
uttamākhadirasārajaṁ rajaḥ śīlayann asanavāribhāvitam | 6, 28 42 1
hanti tulyamahiṣākṣamākṣikaṁ kuṣṭhamehapiṭikābhagandarān || 6, 28 42 2
bhagandareṣveṣa viśeṣa uktaḥ śeṣāṇi tu vyañjanasādhanāni | 6, 28 43 1
vraṇādhikārāt pariśīlanācca samyag viditvaupayikaṁ vidadhyāt || 6, 28 43 2
aśvapṛṣṭhagamanaṁ calarodhaṁ madyamaithunam ajīrṇam asātmyam | 6, 28 44 1
sāhasāni vividhāni ca rūḍhe vatsaraṁ parihared adhikaṁ vā || 6, 28 44 2
athāto granthyarbudaślīpadāpacīnāḍīvijñānīyaṁ vyākhyāsyāmaḥ | 6, 29 1 1
iti ha smāhur ātreyādayo maharṣayaḥ | 6, 29 1 2
kaphapradhānāḥ kurvanti medomāṁsāsragā malāḥ | 6, 29 1 3
vṛttonnataṁ yaṁ śvayathuṁ sa granthir grathanāt smṛtaḥ || 6, 29 1 4
doṣāsramāṁsamedo'sthisirāvraṇabhavā nava | 6, 29 2 1
te tatra vātād āyāmatodabhedānvito 'sitaḥ || 6, 29 2 2
sthānāt sthānāntaragatirakasmāddhānivṛddhimān | 6, 29 3 1
mṛdur vastirivānaddho vibhinno 'cchaṁ sravatyasṛk || 6, 29 3 2
pittāt sadāhaḥ pītābho rakto vā pacyate drutam | 6, 29 4 1
bhinno 'sram uṣṇaṁ sravati śleṣmaṇā nīrujo ghanaḥ || 6, 29 4 2
śītaḥ savarṇaḥ kaṇḍūmān pakvaḥ pūyaṁ sraved ghanam | 6, 29 5 1
doṣair duṣṭe 'sṛji granthir bhaven mūrchatsu jantuṣu || 6, 29 5 2
sirāmāṁsaṁ ca saṁśritya sasvāpaḥ pittalakṣaṇaḥ | 6, 29 6 1
māṁsalair dūṣitaṁ māṁsam āhārair granthim āvahet || 6, 29 6 2
snigdhaṁ mahāntaṁ kaṭhinaṁ sirānaddhaṁ kaphākṛtim | 6, 29 7 1
pravṛddhaṁ medurair medo nītaṁ māṁse 'thavā tvaci || 6, 29 7 2
vāyunā kurute granthiṁ bhṛśaṁ snigdhaṁ mṛduṁ calam | 6, 29 8 1
śleṣmatulyākṛtiṁ dehakṣayavṛddhikṣayodayam || 6, 29 8 2
sa vibhinno ghanaṁ medastāmrāsitasitaṁ sravet | 6, 29 9 1
asthibhaṅgābhighātābhyām unnatāvanataṁ tu yat || 6, 29 9 2
so 'sthigranthiḥ padātestu sahasāmbho'vagāhanāt | 6, 29 10 1
vyāyāmād vā pratāntasya sirājālaṁ saśoṇitam || 6, 29 10 2
vāyuḥ saṁpīḍya saṁkocya vakrīkṛtya viśoṣya ca | 6, 29 11 1
niḥsphuraṁ nīrujaṁ granthiṁ kurute sa sirāhvayaḥ || 6, 29 11 2
arūḍhe rūḍhamātre vā vraṇe sarvarasāśinaḥ | 6, 29 12 1
sārdre vā bandharahite gātre 'śmābhihate 'thavā || 6, 29 12 2
vāto 'sram asrutaṁ duṣṭaṁ saṁśoṣya grathitaṁ vraṇam | 6, 29 13 1
kuryāt sadāhaḥ kaṇḍūmān vraṇagranthirayaṁ smṛtaḥ || 6, 29 13 2
sādhyā doṣāsramedojā na tu sthūlakharāścalāḥ | 6, 29 14 1
marmakaṇṭhodarasthāśca mahat tu granthito 'rbudam || 6, 29 14 2
tallakṣaṇaṁ ca medo'ntaiḥ ṣoḍhā doṣādibhistu tat | 6, 29 15 1
prāyo medaḥkaphāḍhyatvāt sthiratvācca na pacyate || 6, 29 15 2
sirāsthaṁ śoṇitaṁ doṣaḥ saṁkocyāntaḥ prapīḍya ca | 6, 29 16 1
pācayeta tad ānaddhaṁ sāsrāvaṁ māṁsapiṇḍitam || 6, 29 16 2
māṁsāṅkuraiścitaṁ yāti vṛddhiṁ cāśu sravet tataḥ | 6, 29 17 1
ajasraṁ duṣṭarudhiraṁ bhūri tacchoṇitārbudam || 6, 29 17 2
teṣvasṛṅmāṁsaje varjye catvāryanyāni sādhayet | 6, 29 18 1
prasthitā vaṅkṣaṇorvādim adhaḥkāyaṁ kapholbaṇāḥ || 6, 29 18 2
doṣā māṁsāsragāḥ pādau kālenāśritya kurvate | 6, 29 19 1
śanaiḥ śanair ghanaṁ śophaṁ ślīpadaṁ tat pracakṣate || 6, 29 19 2
paripoṭayutaṁ kṛṣṇam animittarujaṁ kharam | 6, 29 20 1
rūkṣaṁ ca vātāt pittāt tu pītaṁ dāhajvarānvitam || 6, 29 20 2
kaphād guru snigdham aruk citaṁ māṁsāṅkurair bṛhat | 6, 29 21 1
tat tyajed vatsarātītaṁ sumahat suparisruti || 6, 29 21 2
pāṇināsauṣṭhakarṇeṣu vadantyeke tu pādavat | 6, 29 22 1
ślīpadaṁ jāyate tacca deśe 'nūpe bhṛśaṁ bhṛśam || 6, 29 22 2
medasthāḥ kaṇṭhamanyākṣakakṣāvaṅkṣaṇagā malāḥ | 6, 29 23 1
savarṇān kaṭhinān snigdhān vārtākāmalakākṛtīn || 6, 29 23 2
avagāḍhān bahūn gaṇḍāṁścirapākāṁśca kurvate | 6, 29 24 1
pacyante 'lparujaste 'nye sravantyanye 'tikaṇḍurāḥ || 6, 29 24 2
naśyantyanye bhavantyanye dīrghakālānubandhinaḥ | 6, 29 25 1
gaṇḍamālāpacī ceyaṁ dūrveva kṣayavṛddhibhāk || 6, 29 25 2
tāṁ tyajet sajvaracchardipārśvarukkāsapīnasām | 6, 29 26 1
abhedāt pakvaśophasya vraṇe cāpathyasevinaḥ || 6, 29 26 2
anupraviśya māṁsādīn dūraṁ pūyo 'bhidhāvati | 6, 29 27 1
gatiḥ sā dūragamanān nāḍī nāḍīva saṁsruteḥ || 6, 29 27 2
nāḍyekānṛjuranyeṣāṁ saivānekagatir gatiḥ | 6, 29 28 1
sā doṣaiḥ pṛthag ekasthaiḥ śalyahetuśca pañcamī || 6, 29 28 2
vātāt saruk sūkṣmamukhī vivarṇā phenilodvamā | 6, 29 29 1
sravatyabhyadhikaṁ rātrau pittāt tṛḍjvaradāhakṛt || 6, 29 29 2
pītoṣṇapūtipūyasrud divā cāti niṣiñcati | 6, 29 30 1
ghanapicchilasaṁsrāvā kaṇḍūlā kaṭhinā kaphāt || 6, 29 30 2
niśi cābhyadhikakledā sarvaiḥ sarvākṛtiṁ tyajet | 6, 29 31 1
antaḥsthitaṁ śalyam anāhṛtaṁ tu karoti nāḍīṁ vahate ca sāsya | 6, 29 31 2
phenānuviddhaṁ tanum alpam uṣṇaṁ sāsraṁ ca pūyaṁ sarujaṁ ca nityam || 6, 29 31 3
athāto granthyarbudaślīpadāpacīnāḍīpratiṣedhaṁ vyākhyāsyāmaḥ | 6, 30 1 1
iti ha smāhur ātreyādayo maharṣayaḥ | 6, 30 1 2
granthiṣvāmeṣu kartavyā yathāsvaṁ śophavat kriyā | 6, 30 1 3
bṛhatīcitrakavyāghrīkaṇāsiddhena sarpiṣā || 6, 30 1 4
snehayecchuddhikāmaṁ ca tīkṣṇaiḥ śuddhasya lepanam | 6, 30 2 1
saṁsvedya bahuśo granthiṁ vimṛdnīyāt punaḥ punaḥ || 6, 30 2 2
eṣa vāte viśeṣeṇa kramaḥ pittāsraje punaḥ | 6, 30 3 1
jalaukaso himaṁ sarvaṁ kaphaje vātiko vidhiḥ || 6, 30 3 2
tathāpyapakvaṁ chittvainaṁ sthite rakte 'gninā dahet | 6, 30 4 1
sādhvaśeṣaṁ saśeṣo hi punarāpyāyate dhruvam || 6, 30 4 2
māṁsavraṇodbhavau granthī yāpayed evam eva ca | 6, 30 5 1
kāryaṁ medobhave 'pyetat taptaiḥ phalādibhiśca tam || 6, 30 5 2
pramṛdyāt tiladigdhena channaṁ dviguṇavāsasā | 6, 30 6 1
śastreṇa pāṭayitvā vā dahen medasi sūddhṛte || 6, 30 6 2
sirāgranthau nave peyaṁ tailaṁ sāhacaraṁ tathā | 6, 30 7 1
upanāho 'nilaharair vastikarma sirāvyadhaḥ || 6, 30 7 2
arbude granthivat kuryāt yathāsvaṁ sutarāṁ hitam | 6, 30 8 1
ślīpade 'nilaje vidhyet snigdhasvinnopanāhite || 6, 30 8 2
sirām upari gulphasya dvyaṅgule pāyayecca tam | 6, 30 9 1
māsam eraṇḍajaṁ tailaṁ gomūtreṇa samanvitam || 6, 30 9 2
jīrṇe jīrṇānnam aśnīyācchuṇṭhīśṛtapayo'nvitam | 6, 30 10 1
traivṛtaṁ vā pibed evam aśāntāvagninā dahet || 6, 30 10 2
gulphasyādhaḥ sirāmokṣaḥ paitte sarvaṁ ca pittajit | 6, 30 11 1
sirām aṅguṣṭhake viddhvā kaphaje śīlayed yavān || 6, 30 11 2
sakṣaudrāṇi kaṣāyāṇi vardhamānāstathābhayāḥ | 6, 30 12 1
limpet sarṣapavārtākīmūlābhyāṁ dhanvayāthavā || 6, 30 12 2
ūrdhvādhaḥśodhanaṁ peyam apacyāṁ sādhitaṁ ghṛtam | 6, 30 13 1
dantīdravantītrivṛtājālinīdevadālibhiḥ || 6, 30 13 2
śīlayet kaphamedoghnaṁ dhūmagaṇḍūṣanāvanam | 6, 30 14 1
sirayāpahared raktaṁ piben mūtreṇa tārkṣyajam || 6, 30 14 2
granthīn apakvān ālimpen nākulīpaṭunāgaraiḥ | 6, 30 15 1
svinnān lavaṇapoṭalyā kaṭhinān anu mardayet || 6, 30 15 2
śamīmūlakaśigrūṇāṁ bījaiḥ sayavasarṣapaiḥ | 6, 30 16 1
lepaḥ piṣṭo 'mlatakreṇa granthigaṇḍavilāyanaḥ || 6, 30 16 2
pākonmukhān srutāsrasya pittaśleṣmaharair jayet | 6, 30 17 1
apakvān eva voddhṛtya kṣārāgnibhyām upācaret || 6, 30 17 2
kākādanīlāṅgalikānahikottuṇḍikīphalaiḥ | 6, 30 18 1
jīmūtabījakarkoṭīviśālākṛtavedhanaiḥ || 6, 30 18 2
pāṭhānvitaiḥ palārdhāṁśair viṣakarṣayutaiḥ pacet | 6, 30 19 1
prasthaṁ karañjatailasya nirguṇḍīsvarasāḍhake || 6, 30 19 2
anena mālā gaṇḍānāṁ cirajā pūyavāhinī | 6, 30 20 1
sidhyatyasādhyakalpāpi pānābhyañjananāvanaiḥ || 6, 30 20 2
tailaṁ lāṅgalikīkandakalkapādaṁ caturguṇe | 6, 30 21 1
nirguṇḍīsvarase pakvaṁ nasyādyairapacīpraṇut || 6, 30 21 2
bhadraśrīdārumaricadviharidrātrivṛdghanaiḥ | 6, 30 22 1
manaḥśilālanaladaviśālākaravīrakaiḥ || 6, 30 22 2
gomūtrapiṣṭaiḥ palikair viṣasyārdhapalena ca | 6, 30 23 1
brāhmīrasārkajakṣīragośakṛdrasasaṁyutam || 6, 30 23 2
prasthaṁ sarṣapatailasya siddham āśu vyapohati | 6, 30 24 1
pānādyaiḥ śīlitaṁ kuṣṭhaduṣṭanāḍīvraṇāpacīḥ || 6, 30 24 2
vacāharītakīlākṣākaṭurohiṇicandanaiḥ | 6, 30 25 1
tailaṁ prasādhitaṁ pītaṁ samūlām apacīṁ jayet || 6, 30 25 2
śarapuṅkhodbhavaṁ mūlaṁ piṣṭaṁ taṇḍulavāriṇā | 6, 30 26 1
nasyāllepācca duṣṭārurapacīviṣajantujit || 6, 30 26 2
mūlairuttamakāraṇyāḥ pīluparṇyāḥ sahācarāt | 6, 30 27 1
salodhrābhayayaṣṭyāhvaśatāhvādvīpidārubhiḥ || 6, 30 27 2
tailaṁ kṣīrasamaṁ siddhaṁ nasye 'bhyaṅge ca pūjitam | 6, 30 28 1
go'vyajāśvakhurā dagdhāḥ kaṭutailena lepanam || 6, 30 28 2
aiṅgudena tu kṛṣṇāhir vāyaso vā svayaṁ mṛtaḥ | 6, 30 29 1
ityaśāntau gadasyānyapārśvajaṅghāsamāśritam || 6, 30 29 2
vasterūrdhvam adhastād vā medo hṛtvāgninā dahet | 6, 30 30 1
sthitasyordhvaṁ padaṁ mitvā tanmānena ca pārṣṇitaḥ || 6, 30 30 2
tata ūrdhvaṁ hared granthīn ityāha bhagavān nimiḥ | 6, 30 31 1
pārṣṇiṁ prati dvādaśa cāṅgulāni muktvendravastiṁ ca gadānyapārśve | 6, 30 31 2
vidārya matsyāṇḍanibhāni madhyājjālāni karṣed iti suśrutoktiḥ || 6, 30 31 3
ā gulphakarṇāt sumitasya jantostasyāṣṭabhāgaṁ khuḍakād vibhajya | 6, 30 32 1
ghrāṇārjave 'dhaḥ surarājavaster bhittvākṣamātraṁ tvapare vadanti || 6, 30 32 2
upanāhyānilān nāḍīṁ pāṭitāṁ sādhu lepayet | 6, 30 33 1
pratyakpuṣpīphalayutaistailaiḥ piṣṭaiḥ sasaindhavaiḥ || 6, 30 33 2
paittīṁ tu tilamañjiṣṭhānāgadantīniśādvayaiḥ | 6, 30 34 1
ślaiṣmikīṁ tilasaurāṣṭrīnikumbhāriṣṭasaindhavaiḥ || 6, 30 34 2
śalyajāṁ tilamadhvājyair lepayecchinnaśodhitām | 6, 30 35 1
aśastrakṛtyām eṣiṇyā bhittvānte samyageṣitām || 6, 30 35 2
kṣārapītena sūtreṇa bahuśo dārayed gatim | 6, 30 36 1
vraṇeṣu duṣṭasūkṣmāsyagambhīrādiṣu sādhanam || 6, 30 36 2
yā vartyo yāni tailāni tan nāḍīṣvapi śasyate | 6, 30 37 1
piṣṭaṁ cañcuphalaṁ lepān nāḍīvraṇaharaṁ param || 6, 30 37 2
ghoṇṭāphalatvak lavaṇaṁ salākṣaṁ būkasya pattraṁ vanitāpayaśca | 6, 30 38 1
snugarkadugdhānvita eṣa kalko vartīkṛto hantyacireṇa nāḍīm || 6, 30 38 2
sāmudrasauvarcalasindhujanmasupakvaghoṇṭāphalaveśmadhūmāḥ | 6, 30 39 1
āmrātagāyatrijapallavāśca kaṭaṅkaṭeryāvatha cetakī ca || 6, 30 39 2
kalke 'bhyaṅge cūrṇe vartyāṁ caiteṣu śīlyamāneṣu | 6, 30 40 1
agatiriva naśyati gatiścapalā capaleṣu bhūtiriva || 6, 30 40 2
athātaḥ kṣudrarogavijñānīyaṁ vyākhyāsyāmaḥ | 6, 31 1 1
iti ha smāhur ātreyādayo maharṣayaḥ | 6, 31 1 2
snigdhā savarṇā grathitā nīrujā mudgasaṁnibhā | 6, 31 1 3
piṭikā kaphavātābhyāṁ bālānām ajagallikā || 6, 31 1 4
yavaprakhyā yavaprakhyā tābhyāṁ māṁsāśritā ghanā | 6, 31 2 1
avaktrā cālajī vṛttā stokapūyā ghanonnatā || 6, 31 2 2
granthayaḥ pañca vā ṣaḍ vā kacchapī kacchaponnatāḥ | 6, 31 3 1
karṇasyordhvaṁ samantād vā piṭikā kaṭhinograruk || 6, 31 3 2
śālūkābhā panasikā śophastvalparujaḥ sthiraḥ | 6, 31 4 1
hanusaṁdhisamudbhūtastābhyāṁ pāṣāṇagardabhaḥ || 6, 31 4 2
śālmalīkaṇṭakākārāḥ piṭikāḥ sarujo ghanāḥ | 6, 31 5 1
medogarbhā mukhe yūnāṁ tābhyāṁ ca mukhadūṣikāḥ || 6, 31 5 2
te padmakaṇṭakā jñeyā yaiḥ padmam iva kaṇṭakaiḥ | 6, 31 6 1
cīyate nīrujaiḥ śvetaiḥ śarīraṁ kaphavātajaiḥ || 6, 31 6 2
pittena piṭikā vṛttā pakvodumbarasaṁnibhā | 6, 31 7 1
mahādāhajvarakarī vivṛtā vivṛtānanā || 6, 31 7 2
gātreṣvantaśca vaktrasya dāhajvararujānvitāḥ | 6, 31 8 1
masūramātrās tadvarṇās tatsaṁjñāḥ piṭikā ghanāḥ || 6, 31 8 2
tataḥ kaṣṭatarāḥ sphoṭā visphoṭākhyā mahārujāḥ | 6, 31 9 1
yā padmakarṇikākārā piṭikā piṭikācitā || 6, 31 9 2
sā viddhā vātapittābhyāṁ tābhyām eva ca gardabhī | 6, 31 10 1
maṇḍalā vipulotsannā sarāgapiṭikācitā || 6, 31 10 2
kakṣeti kakṣāsanneṣu prāyo deśeṣu sānilāt | 6, 31 11 1
pittād bhavanti piṭikāḥ sūkṣmā lājopamā ghanāḥ || 6, 31 11 2
tādṛśī mahatī tvekā gandhanāmeti kīrtitā | 6, 31 12 1
gharmasvedaparīte 'ṅge piṭikāḥ sarujo ghanāḥ || 6, 31 12 2
rājīkāvarṇasaṁsthānapramāṇā rājikāhvayāḥ | 6, 31 13 1
doṣaiḥ pittolbaṇair mandair visarpati visarpavat || 6, 31 13 2
śopho 'pākastanustāmro jvarakṛj jālagardabhaḥ | 6, 31 14 1
malaiḥ pittolbaṇaiḥ sphoṭā jvariṇo māṁsadāraṇāḥ || 6, 31 14 2
kakṣābhāgeṣu jāyante ye 'gnyābhāḥ sāgnirohiṇī | 6, 31 15 1
pañcāhāt saptarātrād vā pakṣād vā hanti jīvitam || 6, 31 15 2
triliṅgā piṭikā vṛttā jatrūrdhvam irivellikā | 6, 31 16 1
vidārīkandakaṭhinā vidārī kakṣavaṅkṣaṇe || 6, 31 16 2
medo'nilakaphair granthiḥ snāyumāṁsasirāśrayaiḥ | 6, 31 17 1
bhinno vasājyamadhvābhaṁ sravet tatrolbaṇo 'nilaḥ || 6, 31 17 2
māṁsaṁ viśoṣya grathitāṁ śarkarāṁ upapādayet | 6, 31 18 1
durgandhaṁ rudhiraṁ klinnaṁ nānāvarṇaṁ tato malāḥ || 6, 31 18 2
tāṁ srāvayanti nicitāṁ vidyāt taccharkarārbudam | 6, 31 19 1
pāṇipādatale saṁdhau jatrūrdhvaṁ vopacīyate || 6, 31 19 2
valmīkavacchanair granthistadvad bahvaṇubhir mukhaiḥ | 6, 31 20 1
rugdāhakaṇḍūkledāḍhyair valmīko 'sau samastajaḥ || 6, 31 20 2
śarkaronmathite pāde kṣate vā kaṇṭakādibhiḥ | 6, 31 21 1
granthiḥ kīlavad utsanno jāyate kadaraṁ tu tat || 6, 31 21 2
vegasaṁdhāraṇād vāyurapāno 'pānasaṁśrayam | 6, 31 22 1
aṇūkaroti bāhyāntarmārgam asya tataḥ śakṛt || 6, 31 22 2
kṛcchrān nirgacchati vyādhirayaṁ ruddhagudo mataḥ | 6, 31 23 1
kuryāt pittānilaṁ pākaṁ nakhamāṁse sarugjvaram || 6, 31 23 2
cipyam akṣatarogaṁ ca vidyād upanakhaṁ ca tam | 6, 31 24 1
kṛṣṇo 'bhighātād rūkṣaśca kharaśca kunakho nakhaḥ || 6, 31 24 2
duṣṭakardamasaṁsparśāt kaṇḍūkledānvitāntarāḥ | 6, 31 25 1
aṅgulyo 'lasam ityāhustilābhāṁstilakālakān || 6, 31 25 2
kṛṣṇān avedanāṁstvaksthān māṣāṁstān eva connatān | 6, 31 26 1
maṣebhyastūnnatatarāṁścarmakīlān sitāsitān || 6, 31 26 2
tathāvidho jatumaṇiḥ sahajo lohitastu saḥ | 6, 31 27 1
kṛṣṇaṁ sitaṁ vā sahajaṁ maṇḍalaṁ lāñchanaṁ samam || 6, 31 27 2
śokakrodhādikupitād vātapittān mukhe tanu | 6, 31 28 1
śyāmalaṁ maṇḍalaṁ vyaṅgaṁ vaktrād anyatra nīlikā || 6, 31 28 2
paruṣaṁ paruṣasparśaṁ vyaṅgaṁ śyāvaṁ ca mārutāt | 6, 31 29 1
pittāt tāmrāntam ānīlaṁ śvetāntaṁ kaṇḍumat kaphāt || 6, 31 29 2
raktād raktāntam ātāmraṁ sauṣaṁ cimicimāyate | 6, 31 30 1
vāyunodīritaḥ śleṣmā tvacaṁ prāpya viśuṣyati || 6, 31 30 2
tatastvag jāyate pāṇḍuḥ krameṇa ca vicetanā | 6, 31 31 1
alpakaṇḍūr avikledā sā prasuptiḥ prasuptitaḥ || 6, 31 31 2
asamyagvamanodīrṇapittaśleṣmānnanigrahaiḥ | 6, 31 32 1
maṇḍalānyatikaṇḍūni rāgavanti bahūni ca || 6, 31 32 2
utkoṭhaḥ so 'nubaddhastu koṭha ityabhidhīyate | 6, 31 33 1
proktāḥ ṣaṭtriṁśad ityete kṣudrarogā vibhāgaśaḥ || 6, 31 33 2
athātaḥ kṣudrarogapratiṣedhaṁ vyākhyāsyāmaḥ | 6, 32 1 1
iti ha smāhurātreyādayo maharṣayaḥ | 6, 32 1 2
visrāvayejjalaukobhirapakvām ajagallikām | 6, 32 1 3
svedayitvā yavaprakhyāṁ vilayāya pralepayet || 6, 32 1 4
dārukuṣṭhamanohvālair ity ā pāṣāṇagardabhāt | 6, 32 2 1
vidhistāṁścācaret pakvān vraṇavat sājagallikān || 6, 32 2 2
lodhrakustumburuvacāḥ pralepo mukhadūṣike | 6, 32 3 1
vaṭapallavayuktā vā nārikelotthaśuktayaḥ || 6, 32 3 2
aśāntau vamanaṁ nasyaṁ lalāṭe ca sirāvyadhaḥ | 6, 32 4 1
nimbāmbuvānto nimbāmbusādhitaṁ padmakaṇṭake || 6, 32 4 2
pibet kṣaudrānvitaṁ sarpir nimbāragvadhalepanam | 6, 32 5 1
vivṛtādīṁstu jālāntāṁścikitset serivellikān | 6, 32 5 2
pittavisarpavat tadvat pratyākhyāyāgnirohiṇīm || 6, 32 5 3
vilaṅghanaṁ raktavimokṣaṇaṁ ca virūkṣaṇaṁ kāyaviśodhanaṁ ca | 6, 32 6 1
dhātrīprayogāñchiśirapradehān kuryāt sadā jālakagardabhasya || 6, 32 6 2
vidārikāṁ hṛte rakte śleṣmagranthivad ācaret | 6, 32 7 1
medo'rbudakriyāṁ kuryāt sutarāṁ śarkarārbude || 6, 32 7 2
pravṛddhaṁ subahucchidraṁ saśophaṁ marmaṇi sthitam | 6, 32 8 1
valmīkaṁ hastapāde ca varjayed itarat punaḥ || 6, 32 8 2
śuddhasyāsre hṛte limpet sapaṭvārevatāmṛtaiḥ | 6, 32 9 1
śyāmākulatthikāmūladantīpalalasaktubhiḥ || 6, 32 9 2
pakve tu duṣṭamāṁsāni gatīḥ sarvāśca śodhayet | 6, 32 10 1
śastreṇa samyag anu ca kṣāreṇa jvalanena vā || 6, 32 10 2
śastreṇotkṛtya niḥśeṣaṁ snehena kadaraṁ dahet | 6, 32 11 1
niruddhamaṇivat kāryaṁ ruddhapāyościkitsitam || 6, 32 11 2
cipyaṁ śuddhyā jitoṣmāṇaṁ sādhayecchastrakarmaṇā | 6, 32 12 1
duṣṭaṁ kunakham apyevaṁ caraṇāvalase punaḥ || 6, 32 12 2
dhānyāmlasiktau kāsīsapaṭolīrocanātilaiḥ | 6, 32 13 1
sanimbapattrairālimped dahet tu tilakālakān || 6, 32 13 2
maṣāṁśca sūryakāntena kṣāreṇa yadi vāgninā | 6, 32 14 1
tadvad utkṛtya śastreṇa carmakīlajatūmaṇī || 6, 32 14 2
lāñchanāditraye kuryād yathāsannaṁ sirāvyadham | 6, 32 15 1
lepayet kṣīrapiṣṭaiśca kṣīrivṛkṣatvagaṅkuraiḥ || 6, 32 15 2
vyaṅgeṣu cārjunatvag vā mañjiṣṭhā vā samākṣikā | 6, 32 16 1
lepaḥ sanavanītā vā śvetāśvakhurajā maṣī || 6, 32 16 2
raktacandanamañjiṣṭhākuṣṭhalodhrapriyaṅgavaḥ | 6, 32 17 1
vaṭāṅkurā masūrāśca vyaṅgaghnā mukhakāntidāḥ || 6, 32 17 2
dve jīrake kṛṣṇatilāḥ sarṣapāḥ payasā saha | 6, 32 18 1
piṣṭāḥ kurvanti vaktrendum apāstavyaṅgalāñchanam || 6, 32 18 2
kṣīrapiṣṭā ghṛtakṣaudrayuktā vā bhṛṣṭanistuṣāḥ | 6, 32 19 1
masūrāḥ kṣīrapiṣṭā vā tīkṣṇāḥ śālmalikaṇṭakāḥ || 6, 32 19 2
saguḍaḥ kolamajjā vā śaśāsṛkkṣaudrakalkitaḥ | 6, 32 20 1
saptāhaṁ mātuluṅgasthaṁ kuṣṭhaṁ vā madhunānvitam || 6, 32 20 2
piṣṭā vā chāgapayasā sakṣaudrā mausalī jaṭā | 6, 32 21 1
gorasthi musalīmūlayuktaṁ vā sājyamākṣikam || 6, 32 21 2
jambvāmrapallavā mastu haridre dve navo guḍaḥ | 6, 32 22 1
lepaḥ savarṇakṛt piṣṭaṁ svarasena ca tindukam || 6, 32 22 2
utpalam utpalakuṣṭhaṁ priyaṅgukālīyakaṁ badaramajjā | 6, 32 23 1
idam udvartanam āsyaṁ karoti śatapattrasaṁkāśam || 6, 32 23 2
ebhirevauṣadhaiḥ piṣṭair mukhābhyaṅgāya sādhayet | 6, 32 24 1
yathādoṣartukān snehān madhukakvāthasaṁyutaiḥ || 6, 32 24 2
yavān sarjarasaṁ lodhram uśīraṁ madanaṁ madhu | 6, 32 25 1
ghṛtaṁ guḍaṁ ca gomūtre paced ā darvilepanāt || 6, 32 25 2
tad abhyaṅgān nihantyāśu nīlikāvyaṅgadūṣikān | 6, 32 26 1
mukhaṁ karoti padmābhaṁ pādau padmadalopamau || 6, 32 26 2
kuṅkumośīrakālīyalākṣāyaṣṭyāhvacandanam | 6, 32 27 1
nyagrodhapādāṁstaruṇān padmakaṁ padmakesaram || 6, 32 27 2
sanīlotpalamañjiṣṭhaṁ pālikaṁ salilāḍhake | 6, 32 28 1
paktvā pādāvaśeṣeṇa tena piṣṭaiśca kārṣikaiḥ || 6, 32 28 2
lākṣāpattaṅgamañjiṣṭhāyaṣṭīmadhukakuṅkumaiḥ | 6, 32 29 1
ajākṣīraṁ dviguṇitaṁ tailasya kuḍavaṁ pacet || 6, 32 29 2
nīlikāpalitavyaṅgavalītilakadūṣikān | 6, 32 30 1
hanti tan nasyam abhyastaṁ mukhopacayavarṇakṛt || 6, 32 30 2
mañjiṣṭhā śabarodbhavastubarikā lākṣā haridrādvayaṁ nepālī haritālakuṅkumagadā gorocanā gairikam | 6, 32 31 1
pattraṁ pāṇḍu vaṭasya candanayugaṁ kālīyakaṁ pāradaṁ pattaṅgaṁ kanakatvacaṁ kamalajaṁ bījaṁ tathā kesaram || 6, 32 31 2
sikthaṁ tutthaṁ padmakādyo vasājyaṁ majjā kṣīraṁ kṣīrivṛkṣāmbu cāgnau | 6, 32 32 1
siddhaṁ siddhaṁ vyaṅganīlyādināśe vaktre chāyām aindavīṁ cāśu dhatte || 6, 32 32 2
mārkavasvarasakṣīratoyānīṣṭāni nāvane | 6, 32 33 1
prasuptau vātakuṣṭhoktaṁ kuryād dāhaṁ ca vahninā | 6, 32 33 2
utkoṭhe kaphapittoktaṁ koṭhe sarvaṁ ca kauṣṭhikam || 6, 32 33 3
athāto guhyarogavijñānīyaṁ vyākhyāsyāmaḥ | 6, 33 1 1
iti ha smāhurātreyādayo maharṣayaḥ | 6, 33 1 2
strīvyavāyanivṛttasya sahasā bhajato 'thavā | 6, 33 1 3
doṣādhyuṣitasaṁkīrṇamalināṇurajaḥpathām || 6, 33 1 4
anyayonim anicchantīm agamyāṁ navasūtikām | 6, 33 2 1
dūṣitaṁ spṛśatastoyaṁ ratānteṣvapi naiva vā || 6, 33 2 2
vivardhayiṣayā tīkṣṇān pralepādīn prayacchataḥ | 6, 33 3 1
muṣṭidantanakhotpīḍāviṣavacchūkapātanaiḥ || 6, 33 3 2
veganigrahadīrghātikharasparśavighaṭṭanaiḥ | 6, 33 4 1
doṣā duṣṭā gatā guhyaṁ trayoviṁśatim āmayān || 6, 33 4 2
janayantyupadaṁśādīn upadaṁśo 'tra pañcadhā | 6, 33 5 1
pṛthag doṣaiḥ sarudhiraiḥ samastaiścātra mārutāt || 6, 33 5 2
meḍhre śopho rujaścitrāḥ stambhastvakparipoṭanam | 6, 33 6 1
pakvodumbarasaṁkāśaḥ pittena śvayathur jvaraḥ || 6, 33 6 2
śleṣmaṇā kaṭhinaḥ snigdhaḥ kaṇḍūmāñchītalo guruḥ | 6, 33 7 1
śoṇitenāsitasphoṭasaṁbhavo 'srasrutir jvaraḥ || 6, 33 7 2
sarvaje sarvaliṅgatvaṁ śvayathur muṣkayorapi | 6, 33 8 1
tīvrā rug āśupacanaṁ daraṇaṁ kṛmisaṁbhavaḥ || 6, 33 8 2
yāpyo raktodbhavasteṣāṁ mṛtyave saṁnipātajaḥ | 6, 33 9 1
jāyante kupitair doṣair guhyāsṛkpiśitāśrayaiḥ || 6, 33 9 2
antar bahir vā meḍhrasya kaṇḍūlā māṁsakīlakāḥ | 6, 33 10 1
picchilāsrasravā yonau tadvacca chattrasaṁnibhāḥ || 6, 33 10 2
te 'rśāṁsyupekṣayā ghnanti meḍhrapuṁstvaṁ bhagārtavaṁ | 6, 33 11 1
guhyasya bahirantar vā piṭikāḥ kapharaktajāḥ || 6, 33 11 2
sarṣapāmānasaṁsthānā ghanāḥ sarṣapikāḥ smṛtāḥ | 6, 33 12 1
piṭikā bahavo dīrghā dīryante madhyataśca yāḥ || 6, 33 12 2
so 'vamanthaḥ kaphāsṛgbhyāṁ vedanāromaharṣavān | 6, 33 13 1
kumbhīkā raktapittotthā jāmbavāsthinibhāśujā || 6, 33 13 2
alajīṁ mehavad vidyād uttamāṁ pittaraktajām | 6, 33 14 1
piṭikāṁ māṣamudgābhāṁ piṭikā piṭikācitā || 6, 33 14 2
karṇikā puṣkarasyeva jñeyā puṣkariketi sā | 6, 33 15 1
pāṇibhyāṁ bhṛśasaṁvyūḍhe saṁvyūḍhapiṭikā bhavet || 6, 33 15 2
mṛditaṁ mṛditaṁ vastrasaṁrabdhaṁ vātakopataḥ | 6, 33 16 1
viṣamā kaṭhinā bhugnā vāyunāṣṭhīlikā smṛtā || 6, 33 16 2
vimardanādiduṣṭena vāyunā carma meḍhrajam | 6, 33 17 1
nivartate sarugdāhaṁ kvacit pākaṁ ca gacchati || 6, 33 17 2
piṇḍitaṁ granthitaṁ carma tat pralambam adho maṇeḥ | 6, 33 18 1
nivṛttasaṁjñaṁ sakaphaṁ kaṇḍūkāṭhinyavat tu tat || 6, 33 18 2
durūḍhaṁ sphuṭitaṁ carma nirdiṣṭam avapāṭikā | 6, 33 19 1
vātena dūṣitaṁ carma maṇau saktaṁ ruṇaddhi cet || 6, 33 19 2
sroto mūtraṁ tato 'bhyeti mandadhāram avedanam | 6, 33 20 1
maṇer vikāśarodhaśca sa niruddhamaṇir gadaḥ || 6, 33 20 2
liṅgaṁ śūkairivāpūrṇaṁ grathitākhyaṁ kaphodbhavam | 6, 33 21 1
śūkadūṣitaraktotthā sparśahānistadāhvayā || 6, 33 21 2
chidrairaṇumukhair yat tu mehanaṁ sarvataścitam | 6, 33 22 1
vātaśoṇitakopena taṁ vidyācchataponakam || 6, 33 22 2
pittāsṛgbhyāṁ tvacaḥ pākastvakpāko jvaradāhavān | 6, 33 23 1
māṁspākaḥ sarvajaḥ sarvavedano māṁsaśātanaḥ || 6, 33 23 2
sarāgairasitaiḥ sphoṭaiḥ piṭikābhiśca pīḍitam | 6, 33 24 1
mehanaṁ vedanā cogrā taṁ vidyād asṛgarbudam || 6, 33 24 2
māṁsārbudaṁ prāg uditaṁ vidradhiśca tridoṣajaḥ | 6, 33 25 1
kṛṣṇāni bhūtvā māṁsāni viśīryante samantataḥ || 6, 33 25 2
pakvāni saṁnipātena tān vidyāt tilakālakān | 6, 33 26 1
māṁsottham arbudaṁ pākaṁ vidradhiṁ tilakālakān || 6, 33 26 2
caturo varjayed eṣāṁ śeṣāñchīghram upācaret | 6, 33 27 1
viṁśatir vyāpado yoner jāyante duṣṭabhojanāt || 6, 33 27 2
viṣamasthāṅgaśayanabhṛśamaithunasevanaiḥ | 6, 33 28 1
duṣṭārtavād apadravair bījadoṣeṇa daivataḥ || 6, 33 28 2
yonau kruddho 'nilaḥ kuryād ruktodāyāmasuptatāḥ | 6, 33 29 1
pipīlikāsṛptim iva stambhaṁ karkaśatāṁ svanam || 6, 33 29 2
phenilāruṇakṛṣṇālpatanurūkṣārtavasrutim | 6, 33 30 1
sraṁsaṁ vaṅkṣaṇapārśvādau vyathāṁ gulmaṁ krameṇa ca || 6, 33 30 2
tāṁstāṁśca svān gadān vyāpad vātikī nāma sā smṛtā | 6, 33 31 1
saivāticaraṇā śophasaṁyuktātivyavāyataḥ || 6, 33 31 2
maithunād atibālāyāḥ pṛṣṭhajaṅghoruvaṅkṣaṇam | 6, 33 32 1
rujan saṁdūṣayed yoniṁ vāyuḥ prākcaraṇeti sā || 6, 33 32 2
vegodāvartanād yoniṁ prapīḍayati mārutaḥ | 6, 33 33 1
sā phenilaṁ rajaḥ kṛcchrād udāvṛttaṁ vimuñcati || 6, 33 33 2
iyaṁ vyāpad udāvṛttā jātaghnī tu yadānilaḥ | 6, 33 34 1
jātaṁ jātaṁ sutaṁ hanti raukṣyād duṣṭārtavodbhavam || 6, 33 34 2
atyāśitāyā viṣamaṁ sthitāyāḥ surate marut | 6, 33 35 1
annenotpīḍito yoneḥ sthitaḥ srotasi vakrayet || 6, 33 35 2
sāsthimāṁsaṁ mukhaṁ tīvrarujam antarmukhīti sā | 6, 33 36 1
vātalāhārasevinyāṁ jananyāṁ kupito 'nilaḥ || 6, 33 36 2
striyo yonim aṇudvārāṁ kuryāt sūcīmukhīti sā | 6, 33 37 1
vegarodhād ṛtau vāyur duṣṭo viṇmūtrasaṁgraham || 6, 33 37 2
karoti yoneḥ śoṣaṁ ca śuṣkākhyā sātivedanā | 6, 33 38 1
ṣaḍahāt saptarātrād vā śukraṁ garbhāśayān marut || 6, 33 38 2
vamet saruṅ nīrujo vā yasyāḥ sā vāminī matā | 6, 33 39 1
yonau vātopataptāyāṁ strīgarbhe bījadoṣataḥ || 6, 33 39 2
nṛdveṣiṇyastanī ca syāt ṣaṇḍhasaṁjñānupakramā | 6, 33 40 1
duṣṭo viṣṭabhya yonyāsyaṁ garbhakoṣṭhaṁ ca mārutaḥ || 6, 33 40 2
kurute vivṛtāṁ srastāṁ vātikīm iva duḥkhitām | 6, 33 41 1
utsannamāṁsāṁ tām āhur mahāyoniṁ mahārujām || 6, 33 41 2
yathāsvair dūṣaṇair duṣṭaṁ pittaṁ yonim upāśritam | 6, 33 42 1
karoti dāhapākoṣāpūtigandhijvarānvitām || 6, 33 42 2
bhṛśoṣṇabhūrikuṇapanīlapītāsitārtavām | 6, 33 43 1
sā vyāpat paittikī raktayonyākhyāsṛgatisruteḥ || 6, 33 43 2
kapho 'bhiṣyandibhiḥ kruddhaḥ kuryād yonim avedanām | 6, 33 44 1
śītalāṁ kaṇḍulāṁ pāṇḍupicchilāṁ tadvidhasrutim || 6, 33 44 2
sā vyāpacchlaiṣmikī vātapittābhyāṁ kṣīyate rajaḥ | 6, 33 45 1
sadāhakārśyavaivarṇyaṁ yasyāḥ sā lohitakṣayā || 6, 33 45 2
pittalāyā nṛsaṁvāse kṣavathūdgāradhāraṇāt | 6, 33 46 1
pittayuktena marutā yonir bhavati dūṣitā || 6, 33 46 2
śūnā sparśāsahā sārtir nīlapītāsravāhinī | 6, 33 47 1
vastikukṣigurutvātīsārārocakakāriṇī || 6, 33 47 2
śroṇivaṅkṣaṇaruktodajvarakṛt sā pariplutā | 6, 33 48 1
vātaśleṣmāmayavyāptā śvetapicchilavāhinī || 6, 33 48 2
upaplutā smṛtā yonir viplutākhyā tvadhāvanāt | 6, 33 49 1
saṁjātajantuḥ kaṇḍūlā kaṇḍvā cātiratipriyā || 6, 33 49 2
akālavāhanād vāyuḥ śleṣmaraktavimūrchitaḥ | 6, 33 50 1
karṇikāṁ janayed yonau rajomārganirodhinīm || 6, 33 50 2
sā karṇinī tribhir doṣair yonigarbhāśayāśritaiḥ | 6, 33 51 1
yathāsvopadravakarair vyāpat sā sāṁnipātikī || 6, 33 51 2
iti yonigadā nārī yaiḥ śukraṁ na pratīcchati | 6, 33 52 1
tato garbhaṁ na gṛhṇāti rogāṁścāpnoti dāruṇān | 6, 33 52 2
asṛgdarārśogulmādīn ābādhāṁścānilādibhiḥ || 6, 33 52 3
athāto guhyarogapratiṣedhaṁ vyākhyāsyāmaḥ | 6, 34 1 1
iti ha smāhurātreyādayo maharṣayaḥ | 6, 34 1 2
meḍhramadhye sirāṁ vidhyed upadaṁśe navotthite | 6, 34 1 3
śītāṁ kuryāt kriyāṁ śuddhiṁ virekeṇa viśeṣataḥ || 6, 34 1 4
tilakalkaghṛtakṣaudrair lepaḥ pakve tu pāṭite | 6, 34 2 1
jambvāmrasumanonīpaśvetakāmbojikāṅkurān || 6, 34 2 2
śallakībadarībilvapalāśatiniśodbhavāḥ | 6, 34 3 1
tvacaḥ kṣīridrumāṇāṁ ca triphalāṁ ca pacej jale || 6, 34 3 2
sa kvāthaḥ kṣālanaṁ tena pakvaṁ tailaṁ ca ropaṇam | 6, 34 4 1
tutthagairikalodhrailāmanohvālarasāñjanaiḥ || 6, 34 4 2
hareṇupuṣpakāsīsasaurāṣṭrīlavaṇottamaiḥ | 6, 34 5 1
lepaḥ kṣaudrayutaiḥ sūkṣmairupadaṁśavraṇāpahaḥ || 6, 34 5 2
kapāle triphalā dagdhā saghṛtā ropaṇaṁ param | 6, 34 6 1
sāmānyaṁ sādhanam idaṁ pratidoṣaṁ tu śophavat || 6, 34 6 2
na ca yāti yathā pākaṁ prayateta tathā bhṛśam | 6, 34 7 1
pakvaiḥ snāyusirāmāṁsaiḥ prāyo naśyati hi dhvajaḥ || 6, 34 7 2
arśasāṁ chinnadagdhānāṁ kriyā kāryopadaṁśavat | 6, 34 8 1
sarṣapā likhitāḥ sūkṣmaiḥ kaṣāyairavacūrṇayet || 6, 34 8 2
tairevābhyañjanaṁ tailaṁ sādhayed vraṇaropaṇam | 6, 34 9 1
kriyeyam avamanthe 'pi raktaṁ srāvyaṁ tathobhayoḥ || 6, 34 9 2
kumbhīkāyāṁ hared raktaṁ pakvāyāṁ śodhite vraṇe | 6, 34 10 1
tindukatriphalālodhrair lepastailaṁ ca ropaṇam || 6, 34 10 2
alajyāṁ srutaraktāyām ayam eva kriyākramaḥ | 6, 34 11 1
uttamākhyāṁ tu piṭikāṁ saṁchidya baḍiśoddhṛtām || 6, 34 11 2
kalkaiścūrṇaiḥ kaṣāyāṇāṁ kṣaudrayuktairupācaret | 6, 34 12 1
kramaḥ pittavisarpoktaḥ puṣkaravyūḍhayor hitaḥ || 6, 34 12 2
tvakpāke sparśahānyāṁ ca secayenmṛditaṁ punaḥ | 6, 34 13 1
balātailena koṣṇena madhuraiścopanāhayet || 6, 34 13 2
aṣṭhīlikāṁ hṛte rakte śleṣmagranthivad ācaret | 6, 34 14 1
nivṛttaṁ sarpiṣābhyajya svedayitvopanāhayet || 6, 34 14 2
trirātraṁ pañcarātraṁ vā susnigdhaiḥ śālvaṇādibhiḥ | 6, 34 15 1
svedayitvā tato bhūyaḥ snigdhaṁ carma samānayet || 6, 34 15 2
maṇiṁ prapīḍya śanakaiḥ praviṣṭe copanāhanam | 6, 34 16 1
maṇau punaḥ punaḥ snigdhaṁ bhojanaṁ cātra śasyate || 6, 34 16 2
ayam eva prayojyaḥ syād avapāṭyām api kramaḥ | 6, 34 17 1
nāḍīm ubhayatodvārāṁ niruddhe jatunā sṛtām || 6, 34 17 2
snehāktāṁ srotasi nyasya siñcet snehaiścalāpahaiḥ | 6, 34 18 1
tryahāt tryahāt sthūlatarāṁ nyasya nāḍīṁ vivardhayet || 6, 34 18 2
srotodvāram asiddhau tu vidvān śastreṇa pāṭayet | 6, 34 19 1
sevanīṁ varjayan yuñjyāt sadyaḥkṣatavidhiṁ tataḥ || 6, 34 19 2
granthitaṁ sveditaṁ nāḍyā snigdhoṣṇairupanāhayet | 6, 34 20 1
limpet kaṣāyaiḥ sakṣaudrair likhitvā śataponakam || 6, 34 20 2
raktavidradhivat kāryā cikitsā śoṇitārbude | 6, 34 21 1
vraṇopacāraṁ sarveṣu yathāvasthaṁ prayojayet || 6, 34 21 2
yonivyāpatsu bhūyiṣṭhaṁ śasyate karma vātajit | 6, 34 22 1
snehanasvedavastyādi vātajāsu viśeṣataḥ || 6, 34 22 2
na hi vātād ṛte yonir vanitānāṁ praduṣyati | 6, 34 23 1
ato jitvā tam anyasya kuryād doṣasya bheṣajam || 6, 34 23 2
pāyayeta balātailaṁ miśrakaṁ sukumārakam | 6, 34 24 1
snigdhasvinnāṁ tathā yoniṁ duḥsthitāṁ sthāpayet samām || 6, 34 24 2
pāṇinā namayejjihmāṁ saṁvṛtāṁ vyadhayet punaḥ | 6, 34 25 1
praveśayen niḥsṛtāṁ ca vivṛtāṁ parivartayet || 6, 34 25 2
sthānāpavṛttā yonir hi śalyabhūtā striyo matā | 6, 34 26 1
karmabhir vamanādyaiśca mṛdubhir yojayet striyam || 6, 34 26 2
sarvataḥ suviśuddhāyāḥ śeṣaṁ karma vidhīyate | 6, 34 27 1
vastyabhyaṅgaparīṣekapralepapicudhāraṇam || 6, 34 27 2
kāśmaryatriphalādrākṣākāsamardaniśādvayaiḥ | 6, 34 28 1
guḍūcīsairyakābhīruśukanāsāpunarnavaiḥ || 6, 34 28 2
parūṣakaiśca vipacet prastham akṣasamair ghṛtāt | 6, 34 29 1
yonivātavikāraghnaṁ tat pītaṁ garbhadaṁ param || 6, 34 29 2
vacopakuñcikājājīkṛṣṇāvṛṣakasaindhavam | 6, 34 30 1
ajamodāyavakṣāraśarkarācitrakānvitam || 6, 34 30 2
piṣṭvā prasannayāloḍya khādet tad ghṛtabharjitam | 6, 34 31 1
yonipārśvārtihṛdrogagulmārśovinivṛttaye || 6, 34 31 2
vṛṣakaṁ mātuluṅgasya mūlāni madayantikām | 6, 34 32 1
piben madyaiḥ salavaṇaistathā kṛṣṇopakuñcike || 6, 34 32 2
rāsnāśvadaṁṣṭrāvṛṣakaiḥ śṛtaṁ śūlaharaṁ payaḥ | 6, 34 33 1
guḍūcītriphalādantīkvāthaiśca pariṣecanam || 6, 34 33 2
natavārtākinīkuṣṭhasaindhavāmaradārubhiḥ | 6, 34 34 1
tailāt prasādhitāddhāryaḥ picur yonau rujāpahaḥ || 6, 34 34 2
pittalānāṁ tu yonīnāṁ sekābhyaṅgapicukriyāḥ | 6, 34 35 1
śītāḥ pittajitaḥ kāryāḥ snehanārthaṁ ghṛtāni ca || 6, 34 35 2
śatāvarīmūlatulācatuṣkāt kṣuṇṇapīḍitāt | 6, 34 36 1
rasena kṣīratulyena pācayeta ghṛtāḍhakam || 6, 34 36 2
jīvanīyaiḥ śatāvaryā mṛdvīkābhiḥ parūṣakaiḥ | 6, 34 37 1
piṣṭaiḥ priyālaiścākṣāṁśair dvibalāmadhukānvitaiḥ || 6, 34 37 2
siddhaśīte tu madhunaḥ pippalyāśca palāṣṭakam | 6, 34 38 1
śarkarāyā daśapalaṁ kṣipellihyāt picuṁ tataḥ || 6, 34 38 2
yonyasṛkśukradoṣaghnaṁ vṛṣyaṁ puṁsavanaṁ param | 6, 34 39 1
kṣataṁ kṣayam asṛkpittaṁ kāsaṁ śvāsaṁ halīmakam || 6, 34 39 2
kāmalāṁ vātarudhiraṁ visarpaṁ hṛcchirograham | 6, 34 40 1
apasmārārditāyāmamadonmādāṁśca nāśayet || 6, 34 40 2
evam eva payaḥsarpir jīvanīyopasādhitam | 6, 34 41 1
garbhadaṁ pittajānāṁ ca rogāṇāṁ paramaṁ hitam || 6, 34 41 2
balādroṇadvayakvāthe ghṛtatailāḍhakaṁ pacet | 6, 34 42 1
kṣīre caturguṇe kṛṣṇākākanāsāsitānvitaiḥ || 6, 34 42 2
jīvantīkṣīrakākolīsthirāvīrarddhijīvakaiḥ | 6, 34 43 1
payasyāśrāvaṇīmudgapīlumāṣākhyaparṇibhiḥ || 6, 34 43 2
vātapittāmayān hatvā pānād garbhaṁ dadhāti tat | 6, 34 44 1
raktayonyām asṛgvarṇairanubandham avekṣya ca || 6, 34 44 2
yathādoṣodayaṁ yuñjyād raktasthāpanam auṣadham | 6, 34 45 1
pāṭhāṁ jambvāmrayorasthi śilodbhedaṁ rasāñjanam || 6, 34 45 2
ambaṣṭhāṁ śālmalīpicchāṁ samaṅgāṁ vatsakatvacam | 6, 34 46 1
bāhlīkabilvātiviṣālodhratoyadagairikam || 6, 34 46 2
śuṇṭhīmadhūkamācīkaraktacandanakaṭphalam | 6, 34 47 1
kaṭvaṅgavatsakānantādhātakīmadhukārjunam || 6, 34 47 2
puṣye gṛhītvā saṁcūrṇya sakṣaudraṁ taṇḍulāmbhasā | 6, 34 48 1
pibed arśaḥsvatīsāre raktaṁ yaścopaveśyate || 6, 34 48 2
doṣā jantukṛtā ye ca bālānāṁ tāṁśca nāśayet | 6, 34 49 1
yonidoṣaṁ rajodoṣaṁ śyāvaśvetāruṇāsitam || 6, 34 49 2
cūrṇaṁ puṣyānugaṁ nāma hitam ātreyapūjitam | 6, 34 50 1
yonyāṁ balāsaduṣṭāyāṁ sarvaṁ rūkṣoṣṇam auṣadham || 6, 34 50 2
dhātakyāmalakīpattrasrotojamadhukotpalaiḥ | 6, 34 51 1
jambvāmrasārakāsīsalodhrakaṭphalatindukaiḥ || 6, 34 51 2
saurāṣṭrikādāḍimatvagudumbaraśalāṭubhiḥ | 6, 34 52 1
akṣamātrairajāmūtre kṣīre ca dviguṇe pacet || 6, 34 52 2
tailaprasthaṁ tad abhyaṅgapicuvastiṣu yojayet | 6, 34 53 1
tena śūnonnatā stabdhā picchilā srāviṇī tathā || 6, 34 53 2
viplutopaplutā yoniḥ sidhyet sasphoṭaśūlinī | 6, 34 54 1
yavānnam abhayāriṣṭaṁ sīdhu tailaṁ ca śīlayet || 6, 34 54 2
pippalyayorajaḥpathyāprayogāṁśca samākṣikān | 6, 34 55 1
kāsīsaṁ triphalā kāṅkṣī sāmrajambvasthi dhātakī || 6, 34 55 2
paicchilye kṣaudrasaṁyuktaścūrṇo vaiśadyakārakaḥ | 6, 34 56 1
palāśadhātakījambūsamaṅgāmocasarjajaḥ || 6, 34 56 2
durgandhe picchile klede stambhanaścūrṇa iṣyate | 6, 34 57 1
āragvadhādivargasya kaṣāyaḥ pariṣecanam || 6, 34 57 2
stabdhānāṁ karkaśānāṁ ca kāryaṁ mārdavakārakam | 6, 34 58 1
dhāraṇaṁ vesavārasya kṛśarāpāyasasya ca || 6, 34 58 2
durgandhānāṁ kaṣāyaḥ syāt tailaṁ vā kalka eva vā | 6, 34 59 1
cūrṇo vā sarvagandhānāṁ pūtigandhāpakarṣaṇaḥ || 6, 34 59 2
śleṣmalānāṁ kaṭuprāyāḥ samūtrā vastayo hitāḥ | 6, 34 60 1
pitte samadhukakṣīrā vāte tailāmlasaṁyutāḥ || 6, 34 60 2
saṁnipātasamutthāyāḥ karma sādhāraṇaṁ hitam | 6, 34 61 1
evaṁ yoniṣu śuddhāsu garbhaṁ vindanti yoṣitaḥ || 6, 34 61 2
aduṣṭe prākṛte bīje jīvopakramaṇe sati | 6, 34 62 1
pañcakarmaviśuddhasya puruṣasyāpi cendriyam || 6, 34 62 2
parīkṣya varṇair doṣāṇāṁ duṣṭaṁ tadghnairupācaret | 6, 34 63 1
mañjiṣṭhākuṣṭhatagaratriphalāśarkarāvacāḥ || 6, 34 63 2
dve niśe madhukaṁ medāṁ dīpyakaṁ kaṭurohiṇīm | 6, 34 64 1
payasyāhiṅgukākolīvājigandhāśatāvarīḥ || 6, 34 64 2
piṣṭvākṣāṁśā ghṛtaprasthaṁ pacet kṣīracaturguṇam | 6, 34 65 1
yoniśukrapradoṣeṣu tat sarveṣu praśasyate || 6, 34 65 2
āyuṣyaṁ pauṣṭikaṁ medhyaṁ dhanyaṁ puṁsavanaṁ param | 6, 34 66 1
phalasarpiriti khyātaṁ puṣpe pītaṁ phalāya yat || 6, 34 66 2
mriyamāṇaprajānāṁ ca garbhiṇīnāṁ ca pūjitam | 6, 34 67 1
etat paraṁ ca bālānāṁ grahaghnaṁ dehavardhanam || 6, 34 67 2
athāto viṣapratiṣedhaṁ vyākhyāsyāmaḥ | 6, 35 1 1
iti ha smāhur ātreyādayo maharṣayaḥ | 6, 35 1 2
mathyamāne jalanidhāvamṛtārthaṁ surāsuraiḥ | 6, 35 1 3
jātaḥ prāg amṛtotpatteḥ puruṣo ghoradarśanaḥ || 6, 35 1 4
dīptatejāścaturdaṁṣṭro harikeśo 'nalekṣaṇaḥ | 6, 35 2 1
jagad viṣaṇṇaṁ taṁ dṛṣṭvā tenāsau viṣasaṁjñitaḥ || 6, 35 2 2
huṁkṛto brahmaṇā mūrtī tataḥ sthāvarajaṅgame | 6, 35 3 1
so 'dhyatiṣṭhan nijaṁ rūpam ujjhitvā vañcanātmakam || 6, 35 3 2
sthiram ityulbaṇaṁ vīrye yat kandeṣu pratiṣṭhitam | 6, 35 4 1
kālakūṭendravatsākhyaśṛṅgīhālāhalādikam || 6, 35 4 2
sarpalūtādidaṁṣṭrāsu dāruṇaṁ jaṅgamaṁ viṣam | 6, 35 5 1
sthāvaraṁ jaṅgamaṁ ceti viṣaṁ proktam akṛtrimam || 6, 35 5 2
kṛtrimaṁ garasaṁjñaṁ tu kriyate vividhauṣadhaiḥ | 6, 35 6 1
hanti yogavaśenāśu cirācciratarācca tat || 6, 35 6 2
śophapāṇḍūdaronmādadurnāmādīn karoti vā | 6, 35 7 1
tīkṣṇoṣṇarūkṣaviśadaṁ vyavāyyāśukaraṁ laghu || 6, 35 7 2
vikāṣi sūkṣmam avyaktarasaṁ viṣamapāki ca | 6, 35 8 1
ojaso viparītaṁ tat tīkṣṇādyairanvitaṁ guṇaiḥ || 6, 35 8 2
vātapittottaraṁ nṝṇāṁ sadyo harati jīvitam | 6, 35 9 1
viṣaṁ hi dehaṁ samprāpya prāg dūṣayati śoṇitam || 6, 35 9 2
kaphapittānilāṁścānu samaṁ doṣān sahāśayān | 6, 35 10 1
tato hṛdayam āsthāya dehocchedāya kalpate || 6, 35 10 2
sthāvarasyopayuktasya vege pūrve prajāyate | 6, 35 11 1
jihvāyāḥ śyāvatā stambho mūrchā trāsaḥ klamo vamiḥ || 6, 35 11 2
dvitīye vepathuḥ svedo dāhaḥ kaṇṭhe ca vedanā | 6, 35 12 1
viṣaṁ cāmāśayaṁ prāptaṁ kurute hṛdi vedanām || 6, 35 12 2
tāluśoṣastṛtīye tu śūlaṁ cāmāśaye bhṛśam | 6, 35 13 1
durbale harite śūne jāyete cāsya locane || 6, 35 13 2
pakvāśayagate todahidhmākāsāntrakūjanam | 6, 35 14 1
caturthe jāyate vege śirasaścātigauravam || 6, 35 14 2
kaphapraseko vaivarṇyaṁ parvabhedaśca pañcame | 6, 35 15 1
sarvadoṣaprakopaśca pakvādhāne ca vedanā || 6, 35 15 2
ṣaṣṭhe saṁjñāpraṇāśaśca subhṛśaṁ cātisāryate | 6, 35 16 1
skandhapṛṣṭhakaṭībhaṅgo bhaven mṛtyuśca saptame || 6, 35 16 2
prathame viṣavege tu vāntaṁ śītāmbusecinam | 6, 35 17 1
sarpirmadhubhyāṁ saṁyuktam agadaṁ pāyayed drutam || 6, 35 17 2
dvitīye pūrvavad vāntaṁ viriktaṁ cānupāyayet | 6, 35 18 1
tṛtīye 'gadapānaṁ tu hitaṁ nasyaṁ tathāñjanam || 6, 35 18 2
caturthe snehasaṁyuktam agadaṁ pratiyojayet | 6, 35 19 1
pañcame madhukakvāthamākṣikābhyāṁ yutaṁ hitam || 6, 35 19 2
ṣaṣṭhe 'tīsāravat siddhiravapīḍastu saptame | 6, 35 20 1
mūrdhni kākapadaṁ kṛtvā sāsṛg vā piśitaṁ kṣipet || 6, 35 20 2
kośātakyagnikaḥ pāṭhā sūryavallyamṛtābhayāḥ | 6, 35 21 1
śeluḥ śirīṣaḥ kiṇihī haridre kṣaudrasāhvayā || 6, 35 21 2
punarnave trikaṭukaṁ bṛhatyau śārive balā | 6, 35 22 1
eṣāṁ yavāgūṁ niryūhe śītāṁ saghṛtamākṣikām || 6, 35 22 2
yuñjyād vegāntare sarvaviṣaghnīṁ kṛtakarmaṇaḥ | 6, 35 23 1
tadvan madhūkamadhukapadmakesaracandanaiḥ || 6, 35 23 2
añjanaṁ tagaraṁ kuṣṭhaṁ haritālaṁ manaḥśilā | 6, 35 24 1
phalinī trikaṭu spṛkkā nāgapuṣpaṁ sakesaram || 6, 35 24 2
hareṇur madhukaṁ māṁsī rocanā kākamālikā | 6, 35 25 1
śrīveṣṭakaṁ sarjarasaḥ śatāhvā kuṅkumaṁ balā || 6, 35 25 2
tamālapattratālīśabhūrjośīraniśādvayam | 6, 35 26 1
kanyopavāsinī snātā śuklavāsā madhudrutaiḥ || 6, 35 26 2
dvijān abhyarcya taiḥ puṣye kalpayed agadottamam | 6, 35 27 1
vaidyaścātra tadā mantraṁ prayatātmā paṭhed imam || 6, 35 27 2
namaḥ puruṣasiṁhāya namo nārāyaṇāya ca | 6, 35 28 1
yathāsau nābhijānāti raṇe kṛṣṇaparājayam || 6, 35 28 2
etena satyavākyena agado me prasidhyatu | 6, 35 29 1
namo vaiḍūryamāte hulu hulu rakṣa māṁ sarvaviṣebhyaḥ || 6, 35 29 2
gauri gāndhāri cāṇḍāli mātaṅgi svāhā | 6, 35 30 1
piṣṭe ca dvitīyo mantraḥ harimāyi svāhā || 6, 35 30 2
aśeṣaviṣavetālagrahakārmaṇapāpmasu | 6, 35 31 1
marakavyādhidurbhikṣayuddhāśanibhayeṣu ca || 6, 35 31 2
pānanasyāñjanālepamaṇibandhādiyojitaḥ | 6, 35 32 1
eṣa candrodayo nāma śāntisvastyayanaṁ param || 6, 35 32 2
jīrṇaṁ viṣaghnauṣadhibhir hataṁ vā dāvāgnivātātapaśoṣitaṁ vā | 6, 35 33 1
svabhāvato vā na guṇaiḥ suyuktaṁ dūṣīviṣākhyāṁ viṣam abhyupaiti || 6, 35 33 2
vīryālpabhāvād avibhāvyam etat kaphāvṛtaṁ varṣagaṇānubandhi | 6, 35 34 1
tenārdito bhinnapurīṣavarṇo duṣṭāsrarogī tṛḍarocakārtaḥ || 6, 35 34 2
mūrchan vaman gadgadavāg vimuhyan bhavecca dūṣyodaraliṅgajuṣṭaḥ | 6, 35 35 1
āmāśayasthe kaphavātarogī pakvāśayasthe 'nilapittarogī || 6, 35 35 2
bhaven naro dhvastaśiroruhāṅgo vilūnapakṣaḥ sa yathā vihaṅgaḥ | 6, 35 36 1
sthitaṁ rasādiṣvathavā vicitrān karoti dhātuprabhavān vikārān || 6, 35 36 2
prāgvātājīrṇaśītābhradivāsvapnāhitāśanaiḥ | 6, 35 37 1
duṣṭaṁ dūṣayate dhātūn ato dūṣīviṣaṁ smṛtam || 6, 35 37 2
dūṣīviṣārtaṁ susvinnam ūrdhvaṁ cādhaśca śodhitam | 6, 35 38 1
dūṣīviṣārim agadaṁ lehayen madhunāplutam || 6, 35 38 2
pippalyo dhyāmakaṁ māṁsī lodhram elā suvarcikā | 6, 35 39 1
kuṭannaṭaṁ nataṁ kuṣṭhaṁ yaṣṭī candanagairikam || 6, 35 39 2
dūṣīviṣārir nāmnāyaṁ na cānyatrāpi vāryate | 6, 35 40 1
viṣadigdhena viddhastu pratāmyati muhur muhuḥ || 6, 35 40 2
vivarṇabhāvaṁ bhajate viṣādaṁ cāśu gacchati | 6, 35 41 1
kīṭairivāvṛtaṁ cāsya gātraṁ cimicimāyate || 6, 35 41 2
śroṇipṛṣṭhaśiraḥskandhasaṁdhayaḥ syuḥ savedanāḥ | 6, 35 42 1
kṛṣṇaduṣṭāsravisrāvī tṛṇmūrchājvaradāhavān || 6, 35 42 2
dṛṣṭikāluṣyavamathuśvāsakāsakaraḥ kṣaṇāt | 6, 35 43 1
āraktapītaparyantaḥ śyāvamadhyo 'tirug vraṇaḥ || 6, 35 43 2
śūyate pacyate sadyo gatvā māṁsaṁ ca kṛṣṇatām | 6, 35 44 1
praklinnaṁ śīryate 'bhīkṣṇaṁ sapicchilaparisravam || 6, 35 44 2
kuryād amarmaviddhasya hṛdayāvaraṇaṁ drutam | 6, 35 45 1
śalyam ākṛṣya taptena lohenānu dahed vraṇam || 6, 35 45 2
athavā muṣkakaśvetāsomatvaktāmravallitaḥ | 6, 35 46 1
śirīṣād gṛdhranakhyāśca kṣāreṇa pratisārayet || 6, 35 46 2
śukanāsāprativiṣāvyāghrīmūlaiśca lepayet | 6, 35 47 1
kīṭadaṣṭacikitsāṁ ca kuryāt tasya yathārhataḥ || 6, 35 47 2
vraṇe tu pūtipiśite kriyā pittavisarpavat | 6, 35 48 1
saubhāgyārthaṁ striyo bhartre rājñe vāraticoditāḥ || 6, 35 48 2
garam āhārasaṁpṛktaṁ yacchantyāsannavartinaḥ | 6, 35 49 1
nānāprāṇyaṅgaśamalaviruddhauṣadhibhasmanām || 6, 35 49 2
viṣāṇāṁ cālpavīryāṇāṁ yogo gara iti smṛtaḥ | 6, 35 50 1
tena pāṇḍuḥ kṛśo 'lpāgniḥ kāsaśvāsajvarārditaḥ || 6, 35 50 2
vāyunā pratilomena svapnacintāparāyaṇaḥ | 6, 35 51 1
mahodarayakṛtplīhī dīnavāg durbalo 'lasaḥ || 6, 35 51 2
śophavān satatādhmātaḥ śuṣkapādakaraḥ kṣayī | 6, 35 52 1
svapne gomāyumārjāranakulavyālavānarān || 6, 35 52 2
prāyaḥ paśyati śuṣkāṁśca vanaspatijalāśayān | 6, 35 53 1
manyate kṛṣṇam ātmānaṁ gauro gauraṁ ca kālakaḥ || 6, 35 53 2
vikarṇanāsānayanaṁ paśyet tadvihatendriyaḥ | 6, 35 54 1
etairanyaiśca bahubhiḥ kliṣṭo ghorairupadravaiḥ || 6, 35 54 2
garārto nāśam āpnoti kaścit sadyo 'cikitsitaḥ | 6, 35 55 1
garārto vāntavān bhuktvā tat pathyaṁ pānabhojanam || 6, 35 55 2
śuddhahṛcchīlayeddhema sūtrasthānavidheḥ smaran | 6, 35 56 1
śarkarākṣaudrasaṁyuktaṁ cūrṇaṁ tāpyasuvarṇayoḥ || 6, 35 56 2
lehaḥ praśamayantyugraṁ sarvayogakṛtaṁ viṣam | 6, 35 57 1
mūrvāmṛtānatakaṇāpaṭolīcavyacitrakān || 6, 35 57 2
vacāmustaviḍaṅgāni takrakoṣṇāmbumastubhiḥ | 6, 35 58 1
pibed rasena vāmlena garopahatapāvakaḥ || 6, 35 58 2
pārāvatāmiṣaśaṭhīpuṣkarāhvaśṛtaṁ himam | 6, 35 59 1
garatṛṣṇārujākāsaśvāsahidhmājvarāpaham || 6, 35 59 2
viṣaprakṛtikālānnadoṣadūṣyādisaṁgame | 6, 35 60 1
viṣasaṁkaṭam uddiṣṭaṁ śatasyaiko 'tra jīvati || 6, 35 60 2
kṣuttṛṣṇāgharmadaurbalyakrodhaśokabhayaśramaiḥ | 6, 35 61 1
ajīrṇavarcodravatāpittamārutavṛddhibhiḥ || 6, 35 61 2
tilapuṣpaphalāghrāṇabhūbāṣpaghanagarjitaiḥ | 6, 35 62 1
hastimūṣikavāditraniḥsvanair viṣasaṁkaṭaiḥ || 6, 35 62 2
purovātotpalāmodamadanair vardhate viṣam | 6, 35 63 1
varṣāsu cāmbuyonitvāt saṁkledaṁ guḍavad gatam || 6, 35 63 2
visarpati ghanāpāye tad agastyo hinasti ca | 6, 35 64 1
prayāti mandavīryatvaṁ viṣaṁ tasmād ghanātyaye || 6, 35 64 2
iti prakṛtisātmyartusthānavegabalābalam | 6, 35 65 1
ālocya nipuṇaṁ buddhyā karmānantaram ācaret || 6, 35 65 2
ślaiṣmikaṁ vamanairuṣṇarūkṣatīkṣṇaiḥ pralepanaiḥ | 6, 35 66 1
kaṣāyakaṭutiktaiśca bhojanaiḥ śamayed viṣam || 6, 35 66 2
paittikaṁ sraṁsanaiḥ sekapradehair bhṛśaśītalaiḥ | 6, 35 67 1
kaṣāyatiktamadhurair ghṛtayuktaiśca bhojanaiḥ || 6, 35 67 2
vātātmakaṁ jayet svādusnigdhāmlalavaṇānvitaiḥ | 6, 35 68 1
saghṛtair bhojanair lepaistathaiva piśitāśanaiḥ || 6, 35 68 2
nāghṛtaṁ sraṁsanaṁ śastaṁ pralepo bhojyam auṣadham | 6, 35 69 1
sarveṣu sarvāvasthāsu viṣeṣu na ghṛtopamam || 6, 35 69 2
vidyate bheṣajaṁ kiṁcid viśeṣāt prabale 'nile | 6, 35 70 1
ayatnācchleṣmagaṁ sādhyaṁ yatnāt pittāśayāśrayam | 6, 35 70 2
suduḥsādhyam asādhyaṁ vā vātāśayagataṁ viṣam || 6, 35 70 3
athātaḥ sarpaviṣapratiṣedhaṁ vyākhyāsyāmaḥ | 6, 36 1 1
iti ha smāhur ātreyādayo maharṣayaḥ | 6, 36 1 2
darvīkarā maṇḍalino rājīmantaśca pannagāḥ | 6, 36 1 3
tridhā samāsato bhaumā bhidyante te tvanekadhā || 6, 36 1 4
vyāsato yonibhedena nocyante 'nupayoginaḥ | 6, 36 2 1
viśeṣād rūkṣakaṭukam amloṣṇaṁ svāduśītalam || 6, 36 2 2
viṣaṁ darvīkarādīnāṁ kramād vātādikopanam | 6, 36 3 1
tāruṇyamadhyavṛddhatve vṛṣṭiśītātapeṣu ca || 6, 36 3 2
viṣolbaṇā bhavantyete vyantarā ṛtusaṁdhiṣu | 6, 36 4 1
rathāṅgalāṅgalacchattrasvastikāṅkuśadhāriṇaḥ || 6, 36 4 2
phaṇinaḥ śīghragatayaḥ sarpā darvīkarāḥ smṛtāḥ | 6, 36 5 1
jñeyā maṇḍalino 'bhogā maṇḍalair vividhaiścitāḥ || 6, 36 5 2
prāṁśavo mandagamanā rājīmantastu rājibhiḥ | 6, 36 6 1
snigdhā vicitravarṇābhistiryag ūrdhvaṁ ca citritāḥ || 6, 36 6 2
godhāsutastu gaudhero viṣe darvīkaraiḥ samaḥ | 6, 36 7 1
catuṣpād vyantarān vidyād eteṣām eva saṁkarāt || 6, 36 7 2
vyāmiśralakṣaṇāste hi saṁnipātaprakopaṇāḥ | 6, 36 8 1
āhārārthaṁ bhayāt pādasparśād ativiṣāt krudhaḥ || 6, 36 8 2
pāpavṛttitayā vairād devarṣiyamacodanāt | 6, 36 9 1
daśanti sarpāsteṣūktaṁ viṣādhikyaṁ yathottaram || 6, 36 9 2
ādiṣṭāt kāraṇaṁ jñātvā pratikuryād yathāyatham | 6, 36 10 1
vyantaraḥ pāpaśīlatvān mārgam āśritya tiṣṭhati || 6, 36 10 2
yatra lālāparikledamātraṁ gātre pradṛśyate | 6, 36 11 1
na tu daṁṣṭrākṛtaṁ daṁśaṁ tat tuṇḍāhatam ādiśet || 6, 36 11 2
ekaṁ daṁṣṭrāpadaṁ dve vā vyālīḍhākhyam aśoṇitam | 6, 36 12 1
daṁṣṭrāpade sarakte dve vyāluptaṁ trīṇi tāni tu || 6, 36 12 2
māṁsacchedād avicchinnaraktavāhīni daṣṭakam | 6, 36 13 1
daṁṣṭrāpadāni catvāri tadvad daṣṭanipīḍitam || 6, 36 13 2
nirviṣaṁ dvayam atrādyam asādhyaṁ paścimaṁ vadet | 6, 36 14 1
viṣaṁ nāheyam aprāpya raktaṁ dūṣayate vapuḥ || 6, 36 14 2
raktam aṇvapi tu prāptaṁ vardhate tailam ambuvat | 6, 36 15 1
bhīrostu sarpasaṁsparśād bhayena kupito 'nilaḥ || 6, 36 15 2
kadācit kurute śophaṁ sarpāṅgābhihataṁ tu tat | 6, 36 16 1
durgāndhakāre viddhasya kenacid daṣṭaśaṅkayā || 6, 36 16 2
viṣodvego jvaraśchardir mūrchā dāho 'pi vā bhavet | 6, 36 17 1
glānir moho 'tisāro vā tacchaṅkāviṣam ucyate || 6, 36 17 2
tudyate saviṣo daṁśaḥ kaṇḍūśopharujānvitaḥ | 6, 36 18 1
dahyate grathitaḥ kiṁcid viparītastu nirviṣaḥ || 6, 36 18 2
pūrve darvīkṛtāṁ vege duṣṭaṁ śyāvībhavatyasṛk | 6, 36 19 1
śyāvatā tena vaktrādau sarpantīva ca kīṭakāḥ || 6, 36 19 2
dvitīye granthayo vege tṛtīye mūrdhni gauravam | 6, 36 20 1
dṛgrodho daṁśavikledaścaturthe ṣṭhīvanaṁ vamiḥ || 6, 36 20 2
saṁdhiviśleṣaṇaṁ tandrā pañcame parvabhedanam | 6, 36 21 1
dāho hidhmā ca ṣaṣṭhe tu hṛtpīḍā gātragauravam || 6, 36 21 2
mūrchāvipāko 'tīsāraḥ prāpya śukraṁ tu saptame | 6, 36 22 1
skandhapṛṣṭhakaṭībhaṅgaḥ sarvaceṣṭānivartanam || 6, 36 22 2
atha maṇḍalidaṣṭasya duṣṭaṁ pītībhavatyasṛk | 6, 36 23 1
tena pītāṅgatā dāho dvitīye śvayathūdbhavaḥ || 6, 36 23 2
tṛtīye daṁśavikledaḥ svedastṛṣṇā ca jāyate | 6, 36 24 1
caturthe jvaryate dāhaḥ pañcame sarvagātragaḥ || 6, 36 24 2
daṣṭasya rājilair duṣṭaṁ pāṇḍutāṁ yāti śoṇitam | 6, 36 25 1
pāṇḍutā tena gātrāṇāṁ dvitīye gurutāti ca || 6, 36 25 2
tṛtīye daṁśavikledo nāsikākṣimukhasravāḥ | 6, 36 26 1
caturthe garimā mūrdhno manyāstambhaśca pañcame || 6, 36 26 2
gātrabhaṅgo jvaraḥ śītaḥ śeṣayoḥ pūrvavad vadet | 6, 36 27 1
kuryāt pañcasu vegeṣu cikitsāṁ na tataḥ param || 6, 36 27 2
jalāplutā ratikṣīṇā bhītā nakulanirjitāḥ | 6, 36 28 1
śītavātātapavyādhikṣuttṛṣṇāśramapīḍitāḥ || 6, 36 28 2
tūrṇaṁ deśāntarāyātā vimuktaviṣakañcukāḥ | 6, 36 29 1
kuśauṣadhikaṇṭakavad ye caranti ca kānanam || 6, 36 29 2
deśaṁ ca divyādhyuṣitaṁ sarpāste 'lpaviṣā matāḥ | 6, 36 30 1
śmaśānaciticaityādau pañcamīpakṣasaṁdhiṣu || 6, 36 30 2
aṣṭamīnavamīsaṁdhyāmadhyarātridineṣu ca | 6, 36 31 1
yāmyāgneyamaghāśleṣāviśākhāpūrvanairṛte || 6, 36 31 2
nairṛtākhye muhūrte ca daṣṭaṁ marmasu ca tyajet | 6, 36 32 1
daṣṭamātraḥ sitāsyākṣaḥ śīryamāṇaśiroruhaḥ || 6, 36 32 2
stabdhajihvo muhur mūrchan śītocchvāso na jīvati | 6, 36 33 1
hidhmā śvāso vamiḥ kāso daṣṭamātrasya dehinaḥ || 6, 36 33 2
jāyante yugapad yasya sa hṛcchūlī na jīvati | 6, 36 34 1
phenaṁ vamati niḥsaṁjñaḥ śyāvapādakarānanaḥ || 6, 36 34 2
nāsāvasādo bhaṅgo 'ṅge viḍbhedaḥ ślathasaṁdhitā | 6, 36 35 1
viṣapītasya daṣṭasya digdhenābhihatasya ca || 6, 36 35 2
bhavantyetāni rūpāṇi samprāpte jīvitakṣaye | 6, 36 36 1
na nasyaiścetanā tīkṣṇair na kṣatāt kṣatajāgamaḥ || 6, 36 36 2
daṇḍāhatasya no rājī prayātasya yamāntikam | 6, 36 37 1
ato 'nyathā tu tvarayā pradīptāgāravad bhiṣak || 6, 36 37 2
rakṣan kaṇṭhagatān prāṇān viṣam āśu śamaṁ nayet | 6, 36 38 1
mātrāśataṁ viṣaṁ sthitvā daṁśe daṣṭasya dehinaḥ || 6, 36 38 2
dehaṁ prakramate dhātūn rudhirādīn pradūṣayan | 6, 36 39 1
etasminn antare karma daṁśasyotkartanādikam || 6, 36 39 2
kuryācchīghraṁ yathā dehe viṣavallī na rohati | 6, 36 40 1
daṣṭamātro daśed āśu tam eva pavanāśinam || 6, 36 40 2
loṣṭaṁ mahīṁ vā daśanaiśchittvā cānu sasaṁbhramam | 6, 36 41 1
niṣṭhīvena samālimped daṁśaṁ karṇamalena vā || 6, 36 41 2
daṁśasyopari badhnīyād ariṣṭāṁ caturaṅgule | 6, 36 42 1
kṣaumādibhir veṇikayā siddhair mantraiśca mantravit || 6, 36 42 2
ambuvat setubandhena bandhena stabhyate viṣam | 6, 36 43 1
na vahanti sirāścāsya viṣaṁ bandhābhipīḍitāḥ || 6, 36 43 2
niṣpīḍyānūddhared daṁśaṁ marmasaṁdhyagataṁ tathā | 6, 36 44 1
na jāyate viṣād vego bījanāśād ivāṅkuraḥ || 6, 36 44 2
daṁśaṁ maṇḍalināṁ muktvā pittalatvād athāparam | 6, 36 45 1
prataptair hemalohādyair dahed āśūlmukena vā || 6, 36 45 2
karoti bhasmasāt sadyo vahniḥ kiṁ nāma tu kṣatam | 6, 36 46 1
ācūṣet pūrṇavaktro vā mṛdbhasmāgadagomayaiḥ || 6, 36 46 2
pracchāyāntarariṣṭāyāṁ māṁsalaṁ tu viśeṣataḥ | 6, 36 47 1
aṅgaṁ sahaiva daṁśena lepayed agadair muhuḥ || 6, 36 47 2
candanośīrayuktena salilena ca secayet | 6, 36 48 1
viṣe pravisṛte vidhyet sirāṁ sā paramā kriyā || 6, 36 48 2
rakte nirhriyamāṇe hi kṛtsnaṁ nirhriyate viṣam | 6, 36 49 1
durgandhaṁ saviṣaṁ raktam agnau caṭacaṭāyate || 6, 36 49 2
yathādoṣaṁ viśuddhaṁ ca pūrvavallakṣayed asṛk | 6, 36 50 1
sirāsvadṛśyamānāsu yojyāḥ śṛṅgajalaukasaḥ || 6, 36 50 2
śoṇitaṁ srutaśeṣaṁ ca pravilīnaṁ viṣoṣmaṇā | 6, 36 51 1
lepasekaiḥ subahuśaḥ stambhayed bhṛśaśītalaiḥ || 6, 36 51 2
askanne viṣavegāddhi mūrchāyamadahṛddravāḥ | 6, 36 52 1
bhavanti tān jayecchītair vījeccāromaharṣataḥ || 6, 36 52 2
skanne tu rudhire sadyo viṣavegaḥ praśāmyati | 6, 36 53 1
viṣaṁ karṣati tīkṣṇatvāddhṛdayaṁ tasya guptaye || 6, 36 53 2
pibed ghṛtaṁ ghṛtakṣaudram agadaṁ vā ghṛtāplutam | 6, 36 54 1
hṛdayāvaraṇe cāsya śleṣmā hṛdyupacīyate || 6, 36 54 2
pravṛttagauravotkleśahṛllāsaṁ vāmayet tataḥ | 6, 36 55 1
dravaiḥ kāñjikakaulatthatailamadyādivarjitaiḥ || 6, 36 55 2
vamanair viṣahṛdbhiśca naivaṁ vyāpnoti tad vapuḥ | 6, 36 56 1
bhujaṅgadoṣaprakṛtisthānavegaviśeṣataḥ || 6, 36 56 2
susūkṣmaṁ samyag ālocya viśiṣṭāṁ cācaret kriyām | 6, 36 57 1
sindhuvāritamūlāni śvetā ca girikarṇikā || 6, 36 57 2
pānaṁ darvīkarair daṣṭe nasyaṁ madhu sapākalam | 6, 36 58 1
kṛṣṇasarpeṇa daṣṭasya limped daṁśaṁ hṛte 'sṛji || 6, 36 58 2
cāraṭīnākulībhyāṁ vā tīkṣṇamūlaviṣeṇa vā | 6, 36 59 1
pānaṁ ca kṣaudramañjiṣṭhāgṛhadhūmayutaṁ ghṛtam || 6, 36 59 2
taṇḍulīyakakāśmaryakiṇihīgirikarṇikāḥ | 6, 36 60 1
mātuluṅgī sitā śeluḥ pānanasyāñjanair hitaḥ || 6, 36 60 2
agadaḥ phaṇināṁ ghore viṣe rājīmatām api | 6, 36 61 1
samāḥ sugandhāmṛdvīkāśvetākhyāgajadantikāḥ || 6, 36 61 2
ardhāṁśaṁ saurasaṁ pattraṁ kapitthaṁ bilvadāḍimam | 6, 36 62 1
sakṣaudro maṇḍaliviṣe viśeṣād agado hitaḥ || 6, 36 62 2
pañcavalkavarāyaṣṭīnāgapuṣpailavālukam | 6, 36 63 1
jīvakarṣabhakau śītaṁ sitā padmakam utpalam || 6, 36 63 2
sakṣaudro himavān nāma hanti maṇḍalināṁ viṣam | 6, 36 64 1
lepācchvayathuvīsarpavisphoṭajvaradāhahā || 6, 36 64 2
kāśmaryaṁ vaṭaśuṅgāni jīvakarṣabhakau sitā | 6, 36 65 1
mañjiṣṭhā madhukaṁ ceti daṣṭo maṇḍalinā pibet || 6, 36 65 2
vaṁśatvagbījakaṭukāpāṭalībījanāgaram | 6, 36 66 1
śirīṣabījātiviṣe mūlaṁ gāvedhukaṁ vacā || 6, 36 66 2
piṣṭo govāriṇāṣṭāṅgo hanti gonasajaṁ viṣam | 6, 36 67 1
kaṭukātiviṣākuṣṭhagṛhadhūmahareṇukāḥ || 6, 36 67 2
sakṣaudravyoṣatagarā ghnanti rājīmatāṁ viṣam | 6, 36 68 1
nikhanet kāṇḍacitrāyā daṁśaṁ yāmadvayaṁ bhuvi || 6, 36 68 2
uddhṛtya pracchitaṁ sarpirdhānyamṛdbhyāṁ pralepayet | 6, 36 69 1
pibet purāṇaṁ ca ghṛtaṁ varācūrṇāvacūrṇitam || 6, 36 69 2
jīrṇe virikto bhuñjīta yavānnaṁ sūpasaṁskṛtam | 6, 36 70 1
karavīrārkakusumamūlalāṅgalikākaṇāḥ || 6, 36 70 2
kalkayed āranālena pāṭhāmaricasaṁyutāḥ | 6, 36 71 1
eṣa vyantaradaṣṭānām agadaḥ sārvakārmikaḥ || 6, 36 71 2
śirīṣapuṣpasvarase saptāhvaṁ maricaṁ sitam | 6, 36 72 1
bhāvitaṁ sarpadaṣṭānāṁ pānanasyāñjane hitam || 6, 36 72 2
dvipalaṁ natakuṣṭhābhyāṁ ghṛtakṣaudraṁ catuḥpalam | 6, 36 73 1
api takṣakadaṣṭānāṁ pānam etat sukhapradam || 6, 36 73 2
atha darvīkṛtāṁ vege pūrve visrāvya śoṇitam | 6, 36 74 1
agadaṁ madhusarpirbhyāṁ saṁyuktaṁ tvaritaṁ pibet || 6, 36 74 2
dvitīye vamanaṁ kṛtvā tadvad evāgadaṁ pibet | 6, 36 75 1
viṣāpahe prayuñjīta tṛtīye 'ñjananāvane || 6, 36 75 2
pibeccaturthe pūrvoktāṁ yavāgūṁ vamane kṛte | 6, 36 76 1
ṣaṣṭhapañcamayoḥ śītair digdhaṁ siktam abhīkṣṇaśaḥ || 6, 36 76 2
pāyayed vamanaṁ tīkṣṇaṁ yavāgūṁ ca viṣāpahaiḥ | 6, 36 77 1
agadaṁ saptame tīkṣṇaṁ yuñjyād añjananasyayoḥ || 6, 36 77 2
kṛtvāvagāḍhaṁ śastreṇa mūrdhni kākapadaṁ tataḥ | 6, 36 78 1
māṁsaṁ sarudhiraṁ tasya carma vā tatra nikṣipet || 6, 36 78 2
tṛtīye vamitaḥ peyāṁ vege maṇḍalināṁ pibet | 6, 36 79 1
atīkṣṇam agadaṁ ṣaṣṭhe gaṇaṁ vā padmakādikam || 6, 36 79 2
ādye 'vagāḍhaṁ pracchāya vege daṣṭasya rājilaiḥ | 6, 36 80 1
alābunā hared raktaṁ pūrvavaccāgadaṁ pibet || 6, 36 80 2
ṣaṣṭhe 'ñjanaṁ tīkṣṇatamam avapīḍaṁ ca yojayet | 6, 36 81 1
anukteṣu ca vegeṣu kriyāṁ darvīkaroditām || 6, 36 81 2
garbhiṇībālavṛddheṣu mṛduṁ vidhyet sirāṁ na ca | 6, 36 82 1
tvaṅ manohvā niśe vakraṁ rasaḥ śārdūlajo nakhaḥ || 6, 36 82 2
tamālaḥ kesaraṁ śītaṁ pītaṁ taṇḍulavāriṇā | 6, 36 83 1
hanti sarvaviṣāṇyetad vajraṁ vajram ivāsurān || 6, 36 83 2
bilvasya mūlaṁ surasasya puṣpaṁ phalaṁ karañjasya nataṁ surāhvam | 6, 36 84 1
phalatrikaṁ vyoṣaniśādvayaṁ ca bastasya mūtreṇa susūkṣmapiṣṭam || 6, 36 84 2
bhujaṅgalūtonduravṛścikādyair viṣūcikājīrṇagarajvaraiśca | 6, 36 85 1
ārtān narān bhūtavidharṣitāṁśca svasthīkarotyañjanapānanasyaiḥ || 6, 36 85 2
pralepādyaiśca niḥśeṣaṁ daṁśād apyuddhared viṣam | 6, 36 86 1
bhūyo vegāya jāyeta śeṣaṁ dūṣīviṣāya vā || 6, 36 86 2
viṣāpāye 'nilaṁ kruddhaṁ snehādibhirupācaret | 6, 36 87 1
tailamadyakulatthāmlavarjyaiḥ pavananāśanaiḥ || 6, 36 87 2
pittaṁ pittajvaraharaiḥ kaṣāyasnehavastibhiḥ | 6, 36 88 1
samākṣikeṇa vargeṇa kapham āragvadhādinā || 6, 36 88 2
sitā vaigandhiko drākṣā payasyā madhukaṁ madhu | 6, 36 89 1
pānaṁ samantrapūtāmbu prokṣaṇaṁ sāntvaharṣaṇam || 6, 36 89 2
sarpāṅgābhihate yuñjyāt tathā śaṅkāviṣārdite | 6, 36 90 1
karketanaṁ marakataṁ vajraṁ vāraṇamauktikam || 6, 36 90 2
vaiḍūryaṁ gardabhamaṇiṁ picukaṁ viṣamūṣikām | 6, 36 91 1
himavadgirisambhūtāṁ somarājīṁ punarnavām || 6, 36 91 2
tathā droṇāṁ mahādroṇāṁ mānasīṁ sarpajaṁ maṇim | 6, 36 92 1
viṣāṇi viṣaśāntyarthaṁ vīryavanti ca dhārayet || 6, 36 92 2
chattrī jharjharapāṇiśca cared rātrau viśeṣataḥ | 6, 36 93 1
tacchāyāśabdavitrastāḥ praṇaśyanti bhujaṅgamāḥ || 6, 36 93 2
athātaḥ kīṭalūtādiviṣapratiṣedhaṁ vyākhyāsyāmaḥ | 6, 37 1 1
iti ha smāhur ātreyādayo maharṣayaḥ | 6, 37 1 2
sarpāṇām eva viṇmūtraśukrāṇḍaśavakothajāḥ | 6, 37 1 3
doṣair vyastaiḥ samastaiśca yuktāḥ kīṭāścaturvidhāḥ || 6, 37 1 4
daṣṭasya kīṭair vāyavyair daṁśastodarujolbaṇaḥ | 6, 37 2 1
āgneyairalpasaṁsrāvo dāharāgavisarpavān || 6, 37 2 2
pakvapīluphalaprakhyaḥ kharjūrasadṛśo 'thavā | 6, 37 3 1
kaphādhikair mandarujaḥ pakvodumbarasaṁnibhaḥ || 6, 37 3 2
srāvāḍhyaḥ sarvaliṅgastu vivarjyaḥ sāṁnipātikaiḥ | 6, 37 4 1
vegāśca sarpavacchopho vardhiṣṇur visraraktatā || 6, 37 4 2
śiro'kṣigauravaṁ mūrchā bhramaḥ śvāso 'tivedanā | 6, 37 5 1
sarveṣāṁ karṇikā śopho jvaraḥ kaṇḍūrarocakaḥ || 6, 37 5 2
vṛścikasya viṣaṁ tīkṣṇam ādau dahati vahnivat | 6, 37 6 1
ūrdhvam ārohati kṣipraṁ daṁśe paścāt tu tiṣṭhati || 6, 37 6 2
daṁśaḥ sadyo 'tiruk śyāvastudyate sphuṭatīva ca | 6, 37 7 1
te gavādiśakṛtkothād digdhadaṣṭādikothataḥ || 6, 37 7 2
sarpakothācca sambhūtā mandamadhyamahāviṣāḥ | 6, 37 8 1
mandāḥ pītāḥ sitāḥ śyāvā rūkṣāḥ karburamecakāḥ || 6, 37 8 2
romaśā bahuparvāṇo lohitāḥ pāṇḍurodarāḥ | 6, 37 9 1
dhūmrodarāstriparvāṇo madhyāstu kapilāruṇāḥ || 6, 37 9 2
piśaṅgāḥ śabarāścitrāḥ śoṇitābhā mahāviṣāḥ | 6, 37 10 1
agnyābhā dvyekaparvāṇo raktāsitasitodarāḥ || 6, 37 10 2
tair daṣṭaḥ śūnarasanaḥ stabdhagātro jvarārditaḥ | 6, 37 11 1
khair vamañchoṇitaṁ kṛṣṇam indriyārthān asaṁvidan || 6, 37 11 2
svidyan mūrchan viśuṣkāsyo vihvalo vedanāturaḥ | 6, 37 12 1
viśīryamāṇamāṁsaśca prāyaśo vijahātyasūn || 6, 37 12 2
ucciṭiṅgastu vaktreṇa daśatyabhyadhikavyathaḥ | 6, 37 13 1
sādhyato vṛścikāt stambhaṁ śephaso hṛṣṭaromatām || 6, 37 13 2
karoti sekam aṅgānāṁ daṁśaḥ śītāmbuneva ca | 6, 37 14 1
uṣṭradhūmaḥ sa evokto rātricārācca rātrikaḥ || 6, 37 14 2
vātapittottarāḥ kīṭāḥ ślaiṣmikāḥ kaṇabhondurāḥ | 6, 37 15 1
prāyo vātolbaṇaviṣā vṛścikāḥ soṣṭradhūmakāḥ || 6, 37 15 2
yasya yasyaiva doṣasya liṅgādhikyaṁ pratarkayet | 6, 37 16 1
tasya tasyauṣadhaiḥ kuryād viparītaguṇaiḥ kriyām || 6, 37 16 2
hṛtpīḍordhvānilastambhaḥ sirāyāmo 'sthiparvaruk | 6, 37 17 1
ghūrṇanodveṣṭanaṁ gātraśyāvatā vātike viṣe || 6, 37 17 2
saṁjñānāśoṣṇaniśvāsau hṛddāhaḥ kaṭukāsyatā | 6, 37 18 1
māṁsāvadaraṇaṁ śopho raktapītaśca paittike || 6, 37 18 2
chardyarocakahṛllāsaprasekotkleśapīnasaiḥ | 6, 37 19 1
saśaityamukhamādhuryair vidyācchleṣmādhikaṁ viṣam || 6, 37 19 2
piṇyākena vraṇālepastailābhyaṅgaśca vātike | 6, 37 20 1
svedo nāḍīpulākādyair bṛṁhaṇaśca vidhir hitaḥ || 6, 37 20 2
paittikaṁ stambhayet sekaiḥ pradehaiścātiśītalaiḥ | 6, 37 21 1
lekhanacchedanasvedavamanaiḥ ślaiṣmikaṁ jayet || 6, 37 21 2
kīṭānāṁ triprakārāṇāṁ traividhyena kriyā hitā | 6, 37 22 1
svedālepanasekāṁstu koṣṇān prāyo 'vacārayet || 6, 37 22 2
anyatra mūrchitād daṁśapākataḥ kothato 'thavā | 6, 37 23 1
nṛkeśāḥ sarṣapāḥ pītā guḍo jīrṇaśca dhūpanam || 6, 37 23 2
viṣadaṁśasya sarvasya kāśyapaḥ param abravīt | 6, 37 24 1
viṣaghnaṁ ca vidhiṁ sarvaṁ kuryāt saṁśodhanāni ca || 6, 37 24 2
sādhayet sarpavad daṣṭān viṣograiḥ kīṭavṛścikaiḥ | 6, 37 25 1
taṇḍulīyakatulyāṁśāṁ trivṛtāṁ sarpiṣā pibet || 6, 37 25 2
yāti kīṭaviṣaiḥ kampaṁ na kailāsa ivānilaiḥ | 6, 37 26 1
kṣīrivṛkṣatvagālepaḥ śuddhe kīṭaviṣāpahaḥ || 6, 37 26 2
muktālepo varaḥ śophatodadāhajvarapraṇut | 6, 37 27 1
vacāhiṅguviḍaṅgāni saindhavaṁ gajapippalī || 6, 37 27 2
pāṭhā prativiṣā vyoṣaṁ kāśyapena vinirmitam | 6, 37 28 1
daśāṅgam agadaṁ pītvā sarvakīṭaviṣaṁ jayet || 6, 37 28 2
sadyo vṛścikajaṁ daṁśaṁ cakratailena secayet | 6, 37 29 1
vidārigandhāsiddhena kavoṣṇenetareṇa vā || 6, 37 29 2
lavaṇottamayuktena sarpiṣā vā punaḥ punaḥ | 6, 37 30 1
siñcet koṣṇāranālena sakṣīralavaṇena vā || 6, 37 30 2
upanāho ghṛte bhṛṣṭaḥ kalko 'jājyāḥ sasaindhavaḥ | 6, 37 31 1
ādaṁśaṁ sveditaṁ cūrṇaiḥ pracchāya pratisārayet || 6, 37 31 2
rajanīsaindhavavyoṣaśirīṣaphalapuṣpajaiḥ | 6, 37 32 1
mātuluṅgāmlagomūtrapiṣṭaṁ ca surasāgrajam || 6, 37 32 2
lepaḥ sukhoṣṇaśca hitaḥ piṇyāko gomayo 'pi vā | 6, 37 33 1
pāne sarpir madhuyutaṁ kṣīraṁ vā bhūriśarkaram || 6, 37 33 2
pārāvataśakṛt pathyā tagaraṁ viśvabheṣajam | 6, 37 34 1
bījapūrarasonmiśraḥ paramo vṛścikāgadaḥ || 6, 37 34 2
saśaivaloṣṭradaṁṣṭrā ca hanti vṛścikajaṁ viṣam | 6, 37 35 1
hiṅgunā haritālena mātuluṅgarasena ca || 6, 37 35 2
lepāñjanābhyāṁ guṭikā paramaṁ vṛścikāpahā | 6, 37 36 1
karañjārjunaśelūnāṁ kaṭabhyāḥ kuṭajasya ca || 6, 37 36 2
śirīṣasya ca puṣpāṇi mastunā daṁśalepanam | 6, 37 37 1
yo muhyati praśvasiti pralapatyugravedanaḥ || 6, 37 37 2
tasya pathyāniśākṛṣṇāmañjiṣṭhātiviṣoṣaṇam | 6, 37 38 1
sālābuvṛntaṁ vārtākarasapiṣṭaṁ pralepanam || 6, 37 38 2
sarvatra cogrāliviṣe pāyayed dadhisarpiṣī | 6, 37 39 1
vidhyet sirāṁ vidadhyācca vamanāñjananāvanam | 6, 37 39 2
uṣṇasnigdhāmlamadhuraṁ bhojanaṁ cānilāpaham || 6, 37 39 3
nāgaraṁ gṛhakapotapurīṣaṁ bījapūrakaraso haritālam | 6, 37 40 1
saindhavaṁ ca vinihantyagado 'yaṁ lepato 'likulajaṁ viṣam āśu || 6, 37 40 2
ante vṛścikadaṣṭānāṁ samudīrṇe bhṛśaṁ viṣe | 6, 37 41 1
viṣeṇālepayed daṁśam ucciṭiṅge 'pyayaṁ vidhiḥ || 6, 37 41 2
nāgapurīṣacchattraṁ rohiṣamūlaṁ ca śelutoyena | 6, 37 42 1
kuryād guṭikāṁ lepād iyam aliviṣanāśanī śreṣṭhā || 6, 37 42 2
arkasya dugdhena śirīṣabījaṁ trir bhāvitaṁ pippalicūrṇamiśram | 6, 37 43 1
eṣo 'gado hanti viṣāṇi kīṭabhujaṅgalūtonduravṛścikānām || 6, 37 43 2
śirīṣapuṣpaṁ sakarañjabījaṁ kāśmīrajaṁ kuṣṭhamanaḥśile ca | 6, 37 44 1
eṣo 'gado rātrikavṛścikānāṁ saṁkrāntikārī kathito jinena || 6, 37 44 2
kīṭebhyo dāruṇatarā lūtāḥ ṣoḍaśa tā jaguḥ | 6, 37 45 1
aṣṭāviṁśatirityeke tato 'pyanye tu bhūyasīḥ || 6, 37 45 2
sahasraraśmyanucarā vadantyanye sahasraśaḥ | 6, 37 46 1
bahūpadravarūpā tu lūtaikaiva viṣātmikā || 6, 37 46 2
rūpāṇi nāmatastasyā durjñeyānyatisaṁkarāt | 6, 37 47 1
nāsti sthānavyavasthā ca doṣato 'taḥ pracakṣate || 6, 37 47 2
kṛcchrasādhyā pṛthagdoṣairasādhyā nicayena sā | 6, 37 48 1
taddaṁśaḥ paittiko dāhatṛṭsphoṭajvaramohavān || 6, 37 48 2
bhṛśoṣmā raktapītābhaḥ kledī drākṣāphalopamaḥ | 6, 37 49 1
ślaiṣmikaḥ kaṭhinaḥ pāṇḍuḥ parūṣakaphalākṛtiḥ || 6, 37 49 2
nidrāṁ śītajvaraṁ kāsaṁ kaṇḍūṁ ca kurute bhṛśam | 6, 37 50 1
vātikaḥ paruṣaḥ śyāvaḥ parvabhedajvarapradaḥ || 6, 37 50 2
tadvibhāgaṁ yathāsvaṁ ca doṣaliṅgair vibhāvayet | 6, 37 51 1
asādhyāyāṁ tu hṛnmohaśvāsahidhmāśirograhāḥ || 6, 37 51 2
śvetapītāsitāraktāḥ piṭikāḥ śvayathūdbhavaḥ | 6, 37 52 1
vepathur vamathur dāhastṛḍ āndhyaṁ vakranāsatā || 6, 37 52 2
śyāvauṣṭhavaktradantatvaṁ pṛṣṭhagrīvāvabhañjanam | 6, 37 53 1
pakvajambūsavarṇaṁ ca daṁśāt sravati śoṇitam || 6, 37 53 2
sarvāpi sarvajā prāyo vyapadeśastu bhūyasā | 6, 37 54 1
tīkṣṇamadhyāvaratvena sā tridhā hantyupekṣitā || 6, 37 54 2
saptāhena daśāhena pakṣeṇa ca paraṁ kramāt | 6, 37 55 1
lūtādaṁśaśca sarvo 'pi dadrūmaṇḍalasaṁnibhaḥ || 6, 37 55 2
sito 'sito 'ruṇaḥ pītaḥ śyāvo vā mṛdurunnataḥ | 6, 37 56 1
madhye kṛṣṇo 'thavā śyāvaḥ paryante jālakāvṛtaḥ || 6, 37 56 2
visarpavāñchophayutas tapyate bahuvedanaḥ | 6, 37 57 1
jvarāśupākavikledakothāvadaraṇānvitaḥ || 6, 37 57 2
kledena yat spṛśatyaṅgaṁ tatrāpi kurute vraṇam | 6, 37 58 1
śvāsadaṁṣṭrāśakṛnmūtraśukralālānakhārtavaiḥ || 6, 37 58 2
aṣṭābhirudvamatyeṣā viṣaṁ vaktrād viśeṣataḥ | 6, 37 59 1
lūtā nābher daśatyūrdhvam ūrdhvaṁ cādhaśca kīṭakāḥ || 6, 37 59 2
taddūṣitaṁ ca vastrādi dehe pṛktaṁ vikārakṛt | 6, 37 60 1
dinārdhaṁ lakṣyate naiva daṁśo lūtāviṣodbhavaḥ || 6, 37 60 2
sūcīvyadhavad ābhāti tato 'sau prathame 'hani | 6, 37 61 1
avyaktavarṇaḥ pracalaḥ kiṁcitkaṇḍūrujānvitaḥ || 6, 37 61 2
dvitīye 'bhyunnato 'nteṣu piṭikairiva vācitaḥ | 6, 37 62 1
vyaktavarṇo nato madhye kaṇḍūmān granthisaṁnibhaḥ || 6, 37 62 2
tṛtīye sajvaro romaharṣakṛd raktamaṇḍalaḥ | 6, 37 63 1
śarāvarūpastodāḍhyo romakūpeṣu sāsravaḥ || 6, 37 63 2
mahāṁścaturthe śvayathustāpaśvāsabhramapradaḥ | 6, 37 64 1
vikārān kurute tāṁstān pañcame viṣakopajān || 6, 37 64 2
ṣaṣṭhe vyāpnoti marmāṇi saptame hanti jīvitam | 6, 37 65 1
iti tīkṣṇaṁ viṣaṁ madhyaṁ hīnaṁ ca vibhajed ataḥ || 6, 37 65 2
ekaviṁśatirātreṇa viṣaṁ śāmyati sarvathā | 6, 37 66 1
athāśu lūtādaṣṭasya śastreṇādaṁśam uddharet || 6, 37 66 2
dahecca jāmbavauṣṭhādyair na tu pittottaraṁ dahet | 6, 37 67 1
karkaśaṁ bhinnaromāṇaṁ marmasaṁdhyādisaṁśritam || 6, 37 67 2
prasṛtaṁ sarvato daṁśaṁ na chindīta dahen na ca | 6, 37 68 1
lepayed dagdham agadair madhusaindhavasaṁyutaiḥ || 6, 37 68 2
suśītaiḥ secayeccānu kaṣāyaiḥ kṣīrivṛkṣajaiḥ | 6, 37 69 1
sarvato 'pahared raktaṁ śṛṅgādyaiḥ sirayāpi vā || 6, 37 69 2
sekalepāstataḥ śītā bodhiśleṣmātakākṣakaiḥ | 6, 37 70 1
phalinīdviniśākṣaudrasarpirbhiḥ padmakāhvayaḥ || 6, 37 70 2
aśeṣalūtākīṭānām agadaḥ sārvakārmikaḥ | 6, 37 71 1
haridrādvayapattaṅgamañjiṣṭhānatakesaraiḥ || 6, 37 71 2
sakṣaudrasarpiḥ pūrvasmād adhikaścampakāhvayaḥ | 6, 37 72 1
tadvad gomayaniṣpīḍaśarkarāghṛtamākṣikaiḥ || 6, 37 72 2
apāmārgamanohvāladārvīdhyāmakagairikaiḥ | 6, 37 73 1
natailākuṣṭhamaricayaṣṭyāhvaghṛtamākṣikaiḥ || 6, 37 73 2
agado mandaro nāma tathānyo gandhamādanaḥ | 6, 37 74 1
natalodhravacākaṭvīpāṭhailāpattrakuṅkumaiḥ || 6, 37 74 2
viṣaghnaṁ bahudoṣeṣu prayuñjīta viśodhanam | 6, 37 75 1
yaṣṭyāhvamadanāṅkollajālinīsindhuvārikāḥ || 6, 37 75 2
kaphe jyeṣṭhāmbunā pītvā viṣam āśu samudvamet | 6, 37 76 1
śirīṣapattratvaṅmūlaphalaṁ vāṅkollamūlavat || 6, 37 76 2
virecayecca triphalānīlinītrivṛtādibhiḥ | 6, 37 77 1
nivṛtte dāhaśophādau karṇikāṁ pātayed vraṇāt || 6, 37 77 2
kusumbhapuṣpaṁ godantaḥ svarṇakṣīrī kapotaviṭ | 6, 37 78 1
trivṛtā saindhavaṁ dantī karṇikāpātanaṁ tathā || 6, 37 78 2
mūlam uttaravāruṇyā vaṁśanirlekhasaṁyutam | 6, 37 79 1
tadvacca saindhavaṁ kuṣṭhaṁ dantī kaṭukadaugdhikam || 6, 37 79 2
rājakośātakīmūlaṁ kiṇvo vā mathitodbhavaḥ | 6, 37 80 1
karṇikāpātasamaye bṛṁhayecca viṣāpahaiḥ || 6, 37 80 2
snehakāryam aśeṣaṁ ca sarpiṣaiva samācaret | 6, 37 81 1
viṣasya vṛddhaye tailam agneriva tṛṇolupam || 6, 37 81 2
hrīveravaikaṅkatagopakanyāmustāśamīcandanaṭuṇṭukāni | 6, 37 82 1
śaivālanīlotpalavakrayaṣṭītvaṅnākulīpadmakarāṭhamadhyam || 6, 37 82 2
rajanīghanasarpalocanākaṇaśuṇṭhīkaṇamūlacitrakāḥ | 6, 37 83 1
varuṇāgurubilvapāṭalīpicumandāmayaśelukesaram || 6, 37 83 2
bilvacandananatotpalaśuṇṭhīpippalīniculavetasakuṣṭham | 6, 37 84 1
śuktiśākavarapāṭalibhārgīsindhuvārakaraghāṭavarāṅgam || 6, 37 84 2
pittakaphānilalūtāḥ pānāñjananasyalepasekena | 6, 37 85 1
agadavarā vṛttasthāḥ kugatīriva vārayantyete || 6, 37 85 2
lodhraṁ sevyaṁ padmakaṁ padmareṇuḥ kālīyākhyaṁ candanaṁ yacca raktam | 6, 37 86 1
kāntāpuṣpaṁ dugdhinīkā mṛṇālaṁ lūtāḥ sarvā ghnanti sarvakriyābhiḥ || 6, 37 86 2
athāto mūṣikālarkaviṣapratiṣedhaṁ vyākhyāsyāmaḥ | 6, 38 1 1
iti ha smāhur ātreyādayo maharṣayaḥ | 6, 38 1 2
lālanaścapalaḥ putro hasiraścikkiro 'jiraḥ | 6, 38 1 3
kaṣāyadantaḥ kulakaḥ kokilaḥ kapilo 'sitaḥ || 6, 38 1 4
aruṇaḥ śabaraḥ śvetaḥ kapotaḥ palitonduraḥ | 6, 38 2 1
chucchundaro rasālākhyo daśāṣṭau ceti mūṣikāḥ || 6, 38 2 2
śukraṁ patati yatraiṣāṁ śukradigdhaiḥ spṛśanti vā | 6, 38 3 1
yad aṅgam aṅgaistatrāsre dūṣite pāṇḍutāṁ gate || 6, 38 3 2
granthayaḥ śvayathuḥ koṭho maṇḍalāni bhramo 'ruciḥ | 6, 38 4 1
śītajvaro 'tiruk sādo vepathuḥ parvabhedanam || 6, 38 4 2
romaharṣaḥ srutir mūrchā dīrghakālānubandhanam | 6, 38 5 1
śleṣmānubaddhabahvākhupotakacchardanaṁ satṛṭ || 6, 38 5 2
vyavāyyākhuviṣaṁ kṛcchraṁ bhūyo bhūyaśca kupyati | 6, 38 6 1
mūrchāṅgaśophavaivarṇyakledaśabdāśrutijvarāḥ || 6, 38 6 2
śirogurutvaṁ lālāsṛkchardiścāsādhyalakṣaṇam | 6, 38 7 1
śūnavastiṁ vivarṇauṣṭham ākhvābhair granthibhiścitam || 6, 38 7 2
chucchundarasagandhaṁ ca varjayed ākhudūṣitam | 6, 38 8 1
śunaḥ śleṣmolbaṇā doṣāḥ saṁjñāṁ saṁjñāvahāśritāḥ || 6, 38 8 2
muṣṇantaḥ kurvate kṣobhaṁ dhātūnām atidāruṇam | 6, 38 9 1
lālāvān andhabadhiraḥ sarvataḥ so 'bhidhāvati || 6, 38 9 2
srastapucchahanuskandhaḥ śiroduḥkhī natānanaḥ | 6, 38 10 1
daṁśastena vidaṣṭasya suptaṁ kṛṣṇaṁ kṣaratyasṛk || 6, 38 10 2
hṛcchirorugjvarastambhatṛṣṇāmūrchodbhavo 'nu ca | 6, 38 11 1
anenānye 'pi boddhavyā vyālā daṁṣṭrāprahāriṇaḥ || 6, 38 11 2
śṛgālāśvatarāśvarkṣadvīpivyāghravṛkādayaḥ | 6, 38 12 1
kaṇḍūnistodavaivarṇyasuptikledajvarabhramāḥ || 6, 38 12 2
vidāharāgarukpākaśophagranthivikuñcanam | 6, 38 13 1
daṁśāvadaraṇaṁ sphoṭāḥ karṇikā maṇḍalāni ca || 6, 38 13 2
sarvatra saviṣe liṅgaṁ viparītaṁ tu nirviṣe | 6, 38 14 1
daṣṭo yena tu tacceṣṭārutaṁ kurvan vinaśyati || 6, 38 14 2
paśyaṁstam eva cākasmād ādarśasalilādiṣu | 6, 38 15 1
yo 'dbhyas trasyed adaṣṭo 'pi śabdasaṁsparśadarśanaiḥ || 6, 38 15 2
jalasaṁtrāsanāmānaṁ daṣṭaṁ tam api varjayet | 6, 38 16 1
ākhunā daṣṭamātrasya daṁśaṁ kāṇḍena dāhayet || 6, 38 16 2
darpaṇenāthavā tīvrarujā syāt karṇikānyathā | 6, 38 17 1
dagdhaṁ visrāvayed daṁśaṁ pracchitaṁ ca pralepayet || 6, 38 17 2
śirīṣarajanīvakrakuṅkumāmṛtavallibhiḥ | 6, 38 18 1
agāradhūmamañjiṣṭhārajanīlavaṇottamaiḥ || 6, 38 18 2
lepo jayatyākhuviṣaṁ karṇikāyāśca pātanaḥ | 6, 38 19 1
tato 'mlaiḥ kṣālayitvānu toyairanu ca lepayet || 6, 38 19 2
pālindīśvetakaṭabhībilvamūlaguḍūcibhiḥ | 6, 38 20 1
anyaiśca viṣaśophaghnaiḥ sirāṁ vā mokṣayed drutam || 6, 38 20 2
chardanaṁ nīlinīkvāthaiḥ śukākhyāṅkollayorapi | 6, 38 21 1
kośātakyāḥ śukākhyāyāḥ phalaṁ jīmūtakasya ca || 6, 38 21 2
madanasya ca saṁcūrṇya dadhnā pītvā viṣaṁ vamet | 6, 38 22 1
vacāmadanajīmūtakuṣṭhaṁ vā mūtrapeṣitam || 6, 38 22 2
pūrvakalpena pātavyaṁ sarvonduraviṣāpaham | 6, 38 23 1
virecanaṁ trivṛnnīlītriphalākalka iṣyate || 6, 38 23 2
śirovirecane sāraḥ śirīṣasya phalāni ca | 6, 38 24 1
añjanaṁ gomayaraso vyoṣasūkṣmarajo'nvitaḥ || 6, 38 24 2
kapitthagomayaraso madhumān avalehanam | 6, 38 25 1
taṇḍulīyakamūlena siddhaṁ pāne hitaṁ ghṛtam || 6, 38 25 2
dviniśākaṭabhīraktāyaṣṭyāhvair vāmṛtānvitaiḥ | 6, 38 26 1
āsphotamūlasiddhaṁ vā pañcakāpittham eva vā || 6, 38 26 2
sindhuvāraṁ nataṁ śigrubilvamūlaṁ punarnavā | 6, 38 27 1
vacāśvadaṁṣṭrājīmūtam eṣāṁ kvāthaṁ samākṣikam || 6, 38 27 2
pibecchālyodanaṁ dadhnā bhuñjāno mūṣikārditaḥ | 6, 38 28 1
takreṇa śarapuṅkhāyā bījaṁ saṁcūrṇya vā pibet || 6, 38 28 2
aṅkollamūlakalko vā bastamūtreṇa kalkitaḥ | 6, 38 29 1
pānālepanayor yuktaḥ sarvākhuviṣanāśanaḥ || 6, 38 29 2
kapitthamadhyatilakatilāṅkollajaṭāḥ pibet | 6, 38 30 1
gavāṁ mūtreṇa payasā mañjarīṁ tilakasya vā || 6, 38 30 2
athavā sairyakān mūlaṁ sakṣaudraṁ taṇḍulāmbunā | 6, 38 31 1
kaṭukālābuvinyastaṁ pītaṁ vāmbu niśoṣitam || 6, 38 31 2
sindhuvārasya mūlāni biḍālāsthi viṣaṁ natam | 6, 38 32 1
jalapiṣṭo 'gado hanti nasyādyairākhujaṁ viṣam || 6, 38 32 2
saśeṣaṁ mūṣikaviṣaṁ prakupyatyabhradarśane | 6, 38 33 1
yathāyathaṁ vā kāleṣu doṣāṇāṁ vṛddhihetuṣu || 6, 38 33 2
tatra sarve yathāvasthaṁ prayojyāḥ syurupakramāḥ | 6, 38 34 1
yathāsvaṁ ye ca nirdiṣṭāstathā dūṣīviṣāpahāḥ || 6, 38 34 2
daṁśaṁ tvalarkadaṣṭasya dagdham uṣṇena sarpiṣā | 6, 38 35 1
pradihyād agadaistaistaiḥ purāṇaṁ ca ghṛtaṁ pibet || 6, 38 35 2
arkakṣīrayutaṁ cāsya yojyam āśu virecanam | 6, 38 36 1
aṅkollottaramūlāmbu tripalaṁ sahaviḥpalam || 6, 38 36 2
pibet sadhattūraphalāṁ śvetāṁ vāpi punarnavām | 6, 38 37 1
aikadhyaṁ palalaṁ tailaṁ rūpikāyāḥ payo guḍaḥ || 6, 38 37 2
bhinatti viṣam ālarkaṁ ghanavṛndam ivānilaḥ | 6, 38 38 1
samantraṁ sauṣadhīratnaṁ snapanaṁ ca prayojayet || 6, 38 38 2
catuṣpādbhir dvipādbhir vā nakhadantaparikṣatam | 6, 38 39 1
śūyate pacyate rāgajvarasrāvarujānvitam || 6, 38 39 2
somavalko 'śvakarṇaśca gojihvā haṁsapādikā | 6, 38 40 1
rajanyau gairikaṁ lepo nakhadantaviṣāpahaḥ || 6, 38 40 2
dīrgham āyuḥ smṛtiṁ medhām ārogyaṁ taruṇaṁ vayaḥ | 6, 39 1 1
prabhāvarṇasvaraudāryaṁ dehendriyabalodayam || 6, 39 1 2
vāksiddhiṁ vṛṣatāṁ kāntim avāpnoti rasāyanāt | 6, 39 2 1
lābhopāyo hi śastānāṁ rasādīnāṁ rasāyanam || 6, 39 2 2
pūrve vayasi madhye vā tat prayojyaṁ jitātmanaḥ | 6, 39 3 1
snigdhasya srutaraktasya viśuddhasya ca sarvathā || 6, 39 3 2
aviśuddhe śarīre hi yukto rāsāyano vidhiḥ | 6, 39 4 1
vājīkaro vā maline vastre raṅga ivāphalaḥ || 6, 39 4 2
rasāyanānāṁ dvividhaṁ prayogam ṛṣayo viduḥ | 6, 39 5 1
kuṭīprāveśikaṁ mukhyaṁ vātātapikam anyathā || 6, 39 5 2
pure prāpyopakaraṇe harmyanirvātanirbhaye | 6, 39 6 1
diśy udīcyāṁ śubhe deśe trigarbhāṁ sūkṣmalocanām || 6, 39 6 2
dhūmātaparajovyālastrīmūrkhādyavilaṅghitām | 6, 39 7 1
sajjavaidyopakaraṇāṁ sumṛṣṭāṁ kārayet kuṭīm || 6, 39 7 2
atha puṇye 'hni sampūjya pūjyāṁs tāṁ praviśec chuciḥ | 6, 39 8 1
tatra saṁśodhanaiḥ śuddhaḥ sukhī jātabalaḥ punaḥ || 6, 39 8 2
brahmacārī dhṛtiyutaḥ śraddadhāno jitendriyaḥ | 6, 39 9 1
dānaśīladayāsatyavratadharmaparāyaṇaḥ || 6, 39 9 2
devatānusmṛtau yukto yuktasvapnaprajāgaraḥ | 6, 39 10 1
priyauṣadhaḥ peśalavāg ārabheta rasāyanam || 6, 39 10 2
harītakīm āmalakaṁ saindhavaṁ nāgaraṁ vacām | 6, 39 11 1
haridrāṁ pippalīṁ vellaṁ guḍaṁ coṣṇāmbunā pibet || 6, 39 11 2
snigdhasvinno naraḥ pūrvaṁ tena sādhu viricyate | 6, 39 12 1
tataḥ śuddhaśarīrāya kṛtasaṁsarjanāya ca || 6, 39 12 2
trirātraṁ pañcarātraṁ vā saptāhaṁ vā ghṛtānvitam | 6, 39 13 1
dadyād yāvakam ā śuddheḥ purāṇaśakṛto 'thavā || 6, 39 13 2
itthaṁ saṁskṛtakoṣṭhasya rasāyanam upāharet | 6, 39 14 1
yasya yad yaugikaṁ paśyet sarvam ālocya sātmyavit || 6, 39 14 2
pathyāsahasraṁ triguṇadhātrīphalasamanvitam | 6, 39 15 1
pañcānāṁ pañcamūlānāṁ sārdhaṁ palaśatadvayam || 6, 39 15 2
jale daśaguṇe paktvā daśabhāgasthite rase | 6, 39 16 1
āpothya kṛtvā vyasthīni vijayāmalakāny atha || 6, 39 16 2
vinīya tasmin niryūhe yojayet kuḍavāṁśakam | 6, 39 17 1
tvagelāmustarajanīpippalyagurucandanam || 6, 39 17 2
maṇḍūkaparṇīkanakaśaṅkhapuṣpīvacāplavam | 6, 39 18 1
yaṣṭyāhvayaṁ viḍaṅgaṁ ca cūrṇitaṁ tulayādhikam || 6, 39 18 2
sitopalārdhabhāraṁ ca pātrāṇi trīṇi sarpiṣaḥ | 6, 39 19 1
dve ca tailāt pacet sarvaṁ tad agnau lehatāṁ gatam || 6, 39 19 2
avatīrṇaṁ himaṁ yuñjyād viṁśaiḥ kṣaudraśatais tribhiḥ | 6, 39 20 1
tataḥ khajena mathitaṁ nidadhyād ghṛtabhājane || 6, 39 20 2
yā noparundhyād āhāram ekaṁ mātrāsya sā smṛtā | 6, 39 21 1
ṣaṣṭikaḥ payasā cātra jīrṇe bhojanam iṣyate || 6, 39 21 2
vaikhānasā vālakhilyās tathā cānye tapodhanāḥ | 6, 39 22 1
brahmaṇā vihitaṁ dhanyam idaṁ prāśya rasāyanam || 6, 39 22 2
tandrāśramaklamavalīpalitāmayavarjitāḥ | 6, 39 23 1
medhāsmṛtibalopetā babhūvur amitāyuṣaḥ || 6, 39 23 2
abhayāmalakasahasraṁ nirāmayaṁ pippalīsahasrayutam | 6, 39 24 1
taruṇapalāśakṣāradravīkṛtaṁ sthāpayed bhāṇḍe || 6, 39 24 2
upayukte ca kṣāre chāyāsaṁśuṣkacūrṇitaṁ yojyam | 6, 39 25 1
pādāṁśena sitāyāś caturguṇābhyāṁ madhughṛtābhyām || 6, 39 25 2
tad ghṛtakumbhe bhūmau nidhāya ṣaṇmāsasaṁstham uddhṛtya | 6, 39 26 1
prāhṇe prāśya yathānalam ucitāhāro bhavet satatam || 6, 39 26 2
ity upayuñjyāśeṣaṁ varṣaśatam anāmayo jarārahitaḥ | 6, 39 27 1
jīvati balapuṣṭivapuḥsmṛtimedhādyanvito viśeṣeṇa || 6, 39 27 2
nīrujārdrapalāśasya chinne śirasi tat kṣatam | 6, 39 28 1
antar dvihastaṁ gambhīraṁ pūryam āmalakair navaiḥ || 6, 39 28 2
āmūlaṁ veṣṭitaṁ darbhaiḥ padminīpaṅkalepitam | 6, 39 29 1
ādīpya gomayair vanyair nirvāte svedayet tataḥ || 6, 39 29 2
svinnāni tāny āmalakāni tṛptyā khāden naraḥ kṣaudraghṛtānvitāni | 6, 39 30 1
kṣīraṁ śṛtaṁ cānu pibet prakāmaṁ tenaiva varteta ca māsam ekam || 6, 39 30 2
varjyāni varjyāni ca tatra yatnāt spṛśyaṁ ca śītāmbu na pāṇināpi | 6, 39 31 1
ekādaśāhe 'sya tato vyatīte patanti keśā daśanā nakhāś ca || 6, 39 31 2
athālpakair eva dinaiḥ surūpaḥ strīṣv akṣayaḥ kuñjaratulyavīryaḥ | 6, 39 32 1
viśiṣṭamedhābalabuddhisattvo bhavaty asau varṣasahasrajīvī || 6, 39 32 2
daśamūlabalāmustajīvakarṣabhakotpalam | 6, 39 33 1
parṇinyau pippalī śṛṅgī medā tāmalakī truṭī || 6, 39 33 2
jīvantī joṅgakaṁ drākṣā pauṣkaraṁ candanaṁ śaṭhī | 6, 39 34 1
punarnavarddhikākolīkākanāsāmṛtādvayam || 6, 39 34 2
vidārī vṛṣamūlaṁ ca tad aikadhyaṁ palonmitam | 6, 39 35 1
jaladroṇe pacet pañca dhātrīphalaśatāni ca || 6, 39 35 2
pādaśeṣaṁ rasaṁ tasmād vyasthīny āmalakāni ca | 6, 39 36 1
gṛhītvā bharjayet tailaghṛtād dvādaśabhiḥ palaiḥ || 6, 39 36 2
matsyaṇḍikātulārdhena yuktaṁ tal lehavat pacet | 6, 39 37 1
snehārdhaṁ madhu siddhe tu tavakṣīryāś catuḥpalam || 6, 39 37 2
pippalyā dvipalaṁ dadyāc caturjātaṁ kaṇārdhitam | 6, 39 38 1
ato 'valehayen mātrāṁ kuṭīsthaḥ pathyabhojanaḥ || 6, 39 38 2
ity eṣa cyavanaprāśo yaṁ prāśya cyavano muniḥ | 6, 39 39 1
jarājarjarito 'py āsīn nārīnayananandanaḥ || 6, 39 39 2
kāsaṁ śvāsaṁ jvaraṁ śoṣaṁ hṛdrogaṁ vātaśoṇitam | 6, 39 40 1
mūtraśukrāśrayān doṣān vaisvaryaṁ ca vyapohati || 6, 39 40 2
bālavṛddhakṣatakṣīṇakṛśānām aṅgavardhanaḥ | 6, 39 41 1
medhāṁ smṛtiṁ kāntim anāmayatvam āyuḥprakarṣaṁ pavanānulomyam | 6, 39 41 2
strīṣu praharṣaṁ balam indriyāṇām agneś ca kuryād vidhinopayuktaḥ || 6, 39 41 3
madhukena tavakṣīryā pippalyā sindhujanmanā | 6, 39 42 1
pṛthag lohaiḥ suvarṇena vacayā madhusarpiṣā || 6, 39 42 2
sitayā vā samā yuktā samāyuktā rasāyanam | 6, 39 43 1
triphalā sarvarogaghnī medhāyuḥsmṛtibuddhidā || 6, 39 43 2
maṇḍūkaparṇyāḥ svarasaṁ yathāgni kṣīreṇa yaṣṭīmadhukasya cūrṇam | 6, 39 44 1
rasaṁ guḍūcyāḥ sahamūlapuṣpyāḥ kalkaṁ prayuñjīta ca śaṅkhapuṣpyāḥ || 6, 39 44 2
āyuḥpradāny āmayanāśanāni balāgnivarṇasvaravardhanāni | 6, 39 45 1
medhyāni caitāni rasāyanāni medhyā viśeṣeṇa tu śaṅkhapuṣpī || 6, 39 45 2
naladaṁ kaṭurohiṇī payasyā madhukaṁ candanasārivogragandhāḥ | 6, 39 46 1
triphalā kaṭukatrayaṁ haridre sapaṭolaṁ lavaṇaṁ ca taiḥ supiṣṭaiḥ || 6, 39 46 2
triguṇena rasena śaṅkhapuṣpyāḥ sapayaskaṁ ghṛtanalvaṇaṁ vipakvam | 6, 39 47 1
upayujya bhavej jaḍo 'pi vāgmī śrutadhārī pratibhānavān arogaḥ || 6, 39 47 2
peṣyair mṛṇālabisakesarapattrabījaiḥ siddhaṁ sahemaśakalaṁ payasā ca sarpiḥ | 6, 39 48 1
pañcāravindam iti tat prathitaṁ pṛthivyāṁ prabhraṣṭapauruṣabalapratibhair niṣevyam || 6, 39 48 2
yan nālakandadalakesaravad vipakvaṁ nīlotpalasya tad api prathitaṁ dvitīyam | 6, 39 49 1
sarpiś catuṣkuvalayaṁ sahiraṇyapattraṁ medhyaṁ gavām api bhavet kimu mānuṣāṇām || 6, 39 49 2
brāhmīvacāsaindhavaśaṅkhapuṣpīmatsyākṣakabrahmasuvarcalaindryaḥ | 6, 39 50 1
vaidehikā ca triyavāḥ pṛthak syur yavau suvarṇasya tilo viṣasya || 6, 39 50 2
sarpiṣaś ca palam ekata etad yojayet pariṇate ca ghṛtāḍhyam | 6, 39 51 1
bhojanaṁ samadhu vatsaram evaṁ śīlayann adhikadhīsmṛtimedhaḥ || 6, 39 51 2
atikrāntajarāvyādhitandrālasyaśramaklamaḥ | 6, 39 52 1
jīvaty abdaśataṁ pūrṇaṁ śrītejaḥkāntidīptimān || 6, 39 52 2
viśeṣataḥ kuṣṭhakilāsagulmaviṣajvaronmādagarodarāṇi | 6, 39 53 1
atharvamantrādikṛtāś ca kṛtyāḥ śāmyanty anenātibalāś ca vātāḥ || 6, 39 53 2
śaranmukhe nāgabalāṁ puṣyayoge samuddharet | 6, 39 54 1
akṣamātraṁ tato mūlāc cūrṇitāt payasā pibet || 6, 39 54 2
lihyān madhughṛtābhyāṁ vā kṣīravṛttir anannabhuk | 6, 39 55 1
evaṁ varṣaprayogena jīved varṣaśataṁ balī || 6, 39 55 2
phalonmukho gokṣurakaḥ samūlaś chāyāviśuṣkaḥ suvicūrṇitāṅgaḥ | 6, 39 56 1
subhāvitaḥ svena rasena tasmān mātrāṁ parāṁ prāsṛtikīṁ pibed yaḥ || 6, 39 56 2
kṣīreṇa tenaiva ca śālim aśnan jīrṇe bhavet sa dvitulopayogāt | 6, 39 57 1
śaktaḥ surūpaḥ subhagaḥ śatāyuḥ kāmī kakudmān iva gokulasthaḥ || 6, 39 57 2
vārāhīkandam ārdrārdraṁ kṣīreṇa kṣīrapaḥ pibet | 6, 39 58 1
māsaṁ niranno māsaṁ ca kṣīrānnādo jarāṁ jayet || 6, 39 58 2
tatkandaślakṣṇacūrṇaṁ vā svarasena subhāvitam | 6, 39 59 1
ghṛtakṣaudraplutaṁ lihyāt tatpakvaṁ vā ghṛtaṁ pibet || 6, 39 59 2
tadvad vidāryatibalābalāmadhukavāyasīḥ | 6, 39 60 1
śreyasīśreyasīyuktāpathyādhātrīsthirāmṛtāḥ || 6, 39 60 2
maṇḍūkīśaṅkhakusumāvājigandhāśatāvarīḥ | 6, 39 61 1
upayuñjīta medhādhīvayaḥsthairyabalapradāḥ || 6, 39 61 2
yathāsvaṁ citrakaḥ puṣpair jñeyaḥ pītasitāsitaiḥ | 6, 39 62 1
yathottaraṁ sa guṇavān vidhinā ca rasāyanam || 6, 39 62 2
chāyāśuṣkaṁ tato mūlaṁ māsaṁ cūrṇīkṛtaṁ lihan | 6, 39 63 1
sarpiṣā madhusarpirbhyāṁ piban vā payasā yatiḥ || 6, 39 63 2
ambhasā vā hitānnāśī śataṁ jīvati nīrujaḥ | 6, 39 64 1
medhāvī balavān kānto vapuṣmān dīptapāvakaḥ || 6, 39 64 2
tailena līḍho māsena vātān hanti sudustarān | 6, 39 65 1
mūtreṇa śvitrakuṣṭhāni pītas takreṇa pāyujān || 6, 39 65 2
bhallātakāni puṣṭāni dhānyarāśau nidhāpayet | 6, 39 66 1
grīṣme saṁgṛhya hemante svādusnigdhahimair vapuḥ || 6, 39 66 2
saṁskṛtya tāny aṣṭaguṇe salile 'ṣṭau vipācayet | 6, 39 67 1
aṣṭāṁśaśiṣṭaṁ tatkvāthaṁ sakṣīraṁ śītalaṁ pibet || 6, 39 67 2
vardhayet pratyahaṁ cānu tatraikaikam aruṣkaram | 6, 39 68 1
saptarātratrayaṁ yāvat trīṇi trīṇi tataḥ param || 6, 39 68 2
ā catvāriṁśatas tāni hrāsayed vṛddhivat tataḥ | 6, 39 69 1
sahasram upayuñjīta saptāhair iti saptabhiḥ || 6, 39 69 2
yantritātmā ghṛtakṣīraśāliṣaṣṭikabhojanaḥ | 6, 39 70 1
tadvat triguṇitaṁ kālaṁ prayogānte 'pi cācaret || 6, 39 70 2
āśiṣo labhate 'pūrvā vahner dīptiṁ viśeṣataḥ | 6, 39 71 1
pramehakṛmikuṣṭhārśomedodoṣavivarjitaḥ || 6, 39 71 2
piṣṭasvedanam arujaiḥ pūrṇaṁ bhallātakair vijarjaritaiḥ | 6, 39 72 1
bhūminikhāte kumbhe pratiṣṭhitaṁ kṛṣṇamṛlliptam || 6, 39 72 2
parivāritaṁ samantāt pacet tato gomayāgninā mṛdunā | 6, 39 73 1
tatsvaraso yaś cyavate gṛhṇīyāt taṁ dine 'nyasmin || 6, 39 73 2
amum upayujya svarasaṁ madhvaṣṭamabhāgikaṁ dviguṇasarpiḥ | 6, 39 74 1
pūrvavidhiyantritātmā prāpnoti guṇān sa tān eva || 6, 39 74 2
puṣṭāni pākena paricyutāni bhallātakāny āḍhakasaṁmitāni | 6, 39 75 1
ghṛṣṭveṣṭikācūrṇakaṇair jalena prakṣālya saṁśoṣya ca mārutena || 6, 39 75 2
jarjarāṇi vipacej jalakumbhe pādaśeṣaghṛtagālitaśītam | 6, 39 76 1
tadrasaṁ punar api śrapayeta kṣīrakumbhasahitaṁ caraṇasthe || 6, 39 76 2
sarpiḥ pakvaṁ tatra tulyapramāṇaṁ yuñjyāt svecchaṁ śarkarayā rajobhiḥ | 6, 39 77 1
ekībhūtaṁ tat khajakṣobhaṇena sthāpyaṁ dhānye saptarātraṁ suguptam || 6, 39 77 2
tam amṛtarasapākaṁ yaḥ prage prāśam aśnann anupibati yatheṣṭaṁ vāri dugdhaṁ rasaṁ vā | 6, 39 78 1
smṛtimatibalamedhāsattvasārair upetaḥ kanakanicayagauraḥ so 'śnute dīrgham āyuḥ || 6, 39 78 2
droṇe 'mbhaso vraṇakṛtāṁ triśatād vipakvāt kvāthāḍhake palasamais tilatailapātram | 6, 39 79 1
tiktāviṣādvayavarāgirijanmatārkṣyaiḥ siddhaṁ paraṁ nikhilakuṣṭhanibarhaṇāya || 6, 39 79 2
sahāmalakaśuktibhir dadhisareṇa tailena vā guḍena payasā ghṛtena yavasaktubhir vā saha | 6, 39 80 1
tilena saha mākṣikeṇa palalena sūpena vā vapuṣkaram aruṣkaraṁ paramamedhyam āyuṣkaram || 6, 39 80 2
bhallātakāni tīkṣṇāni pākīny agnisamāni ca | 6, 39 81 1
bhavanty amṛtakalpāni prayuktāni yathāvidhi || 6, 39 81 2
kaphajo na sa rogo 'sti na vibandho 'sti kaścana | 6, 39 82 1
yaṁ na bhallātakaṁ hanyāc chīghram agnibalapradam || 6, 39 82 2
vātātapavidhāne 'pi viśeṣeṇa vivarjayet | 6, 39 83 1
kulatthadadhiśuktāni tailābhyaṅgāgnisevanam || 6, 39 83 2
vṛkṣās tubarakā nāma paścimārṇavatīrajāḥ | 6, 39 84 1
vīcītaraṁgavikṣobhamārutoddhūtapallavāḥ || 6, 39 84 2
tebhyaḥ phalāny ādadīta supakvāny ambudāgame | 6, 39 85 1
majjñaḥ phalebhyaś cādāya śoṣayitvāvacūrṇya ca || 6, 39 85 2
tilavat pīḍayed droṇyāṁ kvāthayed vā kusumbhavat | 6, 39 86 1
tattailaṁ saṁbhṛtaṁ bhūyaḥ paced ā salilakṣayāt || 6, 39 86 2
avatārya karīṣe ca pakṣamātraṁ nidhāpayet | 6, 39 87 1
snigdhasvinno hṛtamalaḥ pakṣād uddhṛtya tat tataḥ || 6, 39 87 2
caturthabhaktāntaritaḥ prātaḥ pāṇitalaṁ pibet | 6, 39 88 1
mantreṇānena pūtasya tailasya divase śubhe || 6, 39 88 2
majjasāra mahāvīrya sarvān dhātūn viśodhaya | 6, 39 89 1
śaṅkhacakragadāpāṇis tvām ājñāpayate 'cyutaḥ || 6, 39 89 2
tenāsyordhvam adhastāc ca doṣā yānty asakṛt tataḥ | 6, 39 90 1
sāyam asnehalavaṇāṁ yavāgūṁ śītalāṁ pibet || 6, 39 90 2
pañcāhāni pibet tailam itthaṁ varjyān vivarjayan | 6, 39 91 1
pakṣaṁ mudgarasānnāśī sarvakuṣṭhair vimucyate || 6, 39 91 2
tad eva khadirakvāthe triguṇe sādhu sādhitam | 6, 39 92 1
nihitaṁ pūrvavat pakṣaṁ piben māsaṁ suyantritaḥ || 6, 39 92 2
tenābhyaktaśarīraś ca kurvann āhāram īritam | 6, 39 93 1
anenāśu prayogeṇa sādhayet kuṣṭhinaṁ naram || 6, 39 93 2
sarpirmadhuyutaṁ pītaṁ tad eva khadirād vinā | 6, 39 94 1
pakṣaṁ māṁsarasāhāraṁ karoti dviśatāyuṣam || 6, 39 94 2
tad eva nasye pañcāśad divasān upayojitam | 6, 39 95 1
vapuṣmataṁ śrutadharaṁ karoti triśatāyuṣam || 6, 39 95 2
pañcāṣṭau sapta daśa vā pippalīr madhusarpiṣā | 6, 39 96 1
rasāyanaguṇānveṣī samām ekāṁ prayojayet || 6, 39 96 2
tisras tisras tu pūrvāhṇe bhuktvāgre bhojanasya ca | 6, 39 97 1
pippalyaḥ kiṁśukakṣārabhāvitā ghṛtabharjitāḥ || 6, 39 97 2
prayojyā madhusammiśrā rasāyanaguṇaiṣiṇā | 6, 39 98 1
kramavṛddhyā daśāhāni daśapaippalikaṁ dinam || 6, 39 98 2
vardhayet payasā sārdhaṁ tathaivāpanayet punaḥ | 6, 39 99 1
jīrṇauṣadhaś ca bhuñjīta ṣaṣṭikaṁ kṣīrasarpiṣā || 6, 39 99 2
pippalīnāṁ sahasrasya prayogo 'yaṁ rasāyanam | 6, 39 100 1
piṣṭās tā balibhiḥ peyāḥ śṛtā madhyabalair naraiḥ || 6, 39 100 2
tadvac ca chāgadugdhena dve sahasre prayojayet | 6, 39 101 1
ebhiḥ prayogaiḥ pippalyaḥ kāsaśvāsagalagrahān || 6, 39 101 2
yakṣmamehagrahaṇyarśaḥpāṇḍutvaviṣamajvarān | 6, 39 102 1
ghnanti śophaṁ vamiṁ hidhmāṁ plīhānaṁ vātaśoṇitam || 6, 39 102 2
bilvārdhamātreṇa ca pippalīnāṁ pātraṁ pralimped ayaso niśāyām | 6, 39 103 1
prātaḥ pibet tat salilāñjalibhyāṁ varṣaṁ yatheṣṭāśanapānaceṣṭaḥ || 6, 39 103 2
śuṇṭhīviḍaṅgatriphalāguḍūcī yaṣṭīharidrātibalābalāś ca | 6, 39 104 1
mustāsurāhvāgurucitrakāś ca saugandhikaṁ paṅkajam utpalāni || 6, 39 104 2
dhavāśvakarṇāsanabālapattrasārās tathā pippalivat prayojyāḥ | 6, 39 105 1
lohopaliptāḥ pṛthag eva jīvet samāḥ śataṁ vyādhijarāvimuktaḥ || 6, 39 105 2
kṣīrāñjalibhyāṁ ca rasāyanāni yuktāny amūny āyasalepanāni | 6, 39 106 1
kurvanti pūrvoktaguṇaprakarṣam āyuḥprakarṣaṁ dviguṇaṁ tataś ca || 6, 39 106 2
asanakhadirayūṣair bhāvitāṁ somarājīṁ madhughṛtaśikhipathyālohacūrṇair upetām | 6, 39 107 1
śaradam avalihānaḥ pāriṇāmān vikārāṁs tyajati mitahitāśī tadvad āhārajātān || 6, 39 107 2
tīvreṇa kuṣṭhena parītamūrtir yaḥ somarājīṁ niyamena khādet | 6, 39 108 1
saṁvatsaraṁ kṛṣṇatiladvitīyāṁ sa somarājīṁ vapuṣātiśete || 6, 39 108 2
ye somarājyā vituṣīkṛtāyāś cūrṇair upetāt payasaḥ sujātāt | 6, 39 109 1
uddhṛtya sāraṁ madhunā lihanti takraṁ tad evānupibanti cānte || 6, 39 109 2
kuṣṭhinaḥ śīryamāṇāṅgās te jātāṅgulināsikāḥ | 6, 39 110 1
bhānti vṛkṣā iva punaḥ prarūḍhanavapallavāḥ || 6, 39 110 2
rāhor amṛtacauryeṇa lūnād ye patitā galāt | 6, 39 111 1
amṛtasya kaṇā bhūmau te laśunatvam āgatāḥ || 6, 39 111 2
dvijā nāśnanti tam ato daityadehasamudbhavam | 6, 39 112 1
sākṣād amṛtasambhūter grāmaṇīḥ sa rasāyanam || 6, 39 112 2
śīlayellaśunaṁ śīte vasante 'pi kapholbaṇaḥ | 6, 39 113 1
ghanodaye 'pi vātārtaḥ sadā vā grīṣmalīlayā || 6, 39 113 2
snigdhaśuddhatanuḥ śītamadhuropaskṛtāśayaḥ | 6, 39 114 1
taduttaṁsāvataṁsābhyāṁ carcitānucarājiraḥ || 6, 39 114 2
tasya kandān vasantānte himavacchakadeśajān | 6, 39 115 1
apanītatvaco rātrau timayen madirādibhiḥ || 6, 39 115 2
tatkalkasvarasaṁ prātaḥ śucitāntavapīḍitam | 6, 39 116 1
madirāyāḥ surūḍhāyās tribhāgena samanvitam || 6, 39 116 2
madyasyānyasya takrasya mastunaḥ kāñjikasya vā | 6, 39 117 1
tatkāla eva vā yuktaṁ yuktam ālocya mātrayā || 6, 39 117 2
tailasarpirvasāmajjakṣīramāṁsarasaiḥ pṛthak | 6, 39 118 1
kvāthena vā yathāvyādhi rasaṁ kevalam eva vā || 6, 39 118 2
pibed gaṇḍūṣamātraṁ prāk kaṇṭhanālīviśuddhaye | 6, 39 119 1
pratataṁ svedanaṁ cānu vedanāyāṁ praśasyate || 6, 39 119 2
śītāmbusekaḥ sahasā vamimūrchāyayor mukhe | 6, 39 120 1
śeṣaṁ pibet klamāpāye sthiratāṁ gata ojasi || 6, 39 120 2
vidāhaparihārāya paraṁ śītānulepanaḥ | 6, 39 121 1
dhārayet sāmbukaṇikā muktākarpūramālikāḥ || 6, 39 121 2
kuḍavo 'sya parā mātrā tadardhaṁ kevalasya tu | 6, 39 122 1
palaṁ piṣṭasya tanmajjñaḥ sabhaktaṁ prāk ca śīlayet || 6, 39 122 2
jīrṇaśālyodanaṁ jīrṇe śaṅkhakundendupāṇḍuram | 6, 39 123 1
bhuñjīta yūṣair payasā rasair vā dhanvacāriṇām || 6, 39 123 2
madyam ekaṁ pibet tatra tṛṭprabandhe jalānvitam | 6, 39 124 1
amadyapas tvāranālaṁ phalāmbu parisikthakām || 6, 39 124 2
tatkalkaṁ vā samaghṛtaṁ ghṛtapātre khajāhatam | 6, 39 125 1
sthitaṁ daśāhād aśnīyāt tadvad vā vasayā samam || 6, 39 125 2
vikañcukaprājyarasonagarbhān saśūlyamāṁsān vividhopadaṁśān | 6, 39 126 1
nimardakān vā ghṛtaśuktayuktān prakāmam adyāllaghu tuccham aśnan || 6, 39 126 2
pittaraktavinirmuktasamastāvaraṇāvṛte | 6, 39 127 1
śuddhe vā vidyate vāyau na dravyaṁ laśunāt param || 6, 39 127 2
priyāmbuguḍadugdhasya māṁsamadyāmlavidviṣaḥ | 6, 39 128 1
atitikṣor ajīrṇaṁ ca laśuno vyāpade dhruvam || 6, 39 128 2
pittakopabhayād ante yuñjyān mṛdu virecanam | 6, 39 129 1
rasāyanaguṇān evaṁ paripūrṇān samaśnute || 6, 39 129 2
grīṣme 'rkataptā girayo jatutulyaṁ vamanti yat | 6, 39 130 1
hemādiṣaḍdhāturasaṁ procyate tacchilājatu || 6, 39 130 2
sarvaṁ ca tiktakaṭukaṁ nātyuṣṇaṁ kaṭu pākataḥ | 6, 39 131 1
chedanaṁ ca viśeṣeṇa lauhaṁ tatra praśasyate || 6, 39 131 2
gomūtragandhi kṛṣṇaṁ guggulvābhaṁ viśarkaraṁ mṛtsnam | 6, 39 132 1
snigdham anamlakaṣāyaṁ mṛdu guru ca śilājatu śreṣṭham || 6, 39 132 2
vyādhivyādhitasātmyaṁ samanusmaran bhāvayed ayaḥpātre | 6, 39 133 1
prāk kevalajaladhautaṁ śuṣkaṁ kvāthais tato bhāvyam || 6, 39 133 2
samagirijam aṣṭaguṇite niṣkvāthyaṁ bhāvanauṣadhaṁ toye | 6, 39 134 1
tanniryūhe 'ṣṭāṁśe pūtoṣṇe prakṣiped girijam || 6, 39 134 2
tat samarasatāṁ yātaṁ saṁśuṣkaṁ prakṣiped rase bhūyaḥ | 6, 39 135 1
svaiḥ svair evaṁ kvāthair bhāvyaṁ vārān bhavet sapta || 6, 39 135 2
atha snigdhasya śuddhasya ghṛtaṁ tiktakasādhitam | 6, 39 136 1
tryahaṁ yuñjīta girijam ekaikena tathā tryaham || 6, 39 136 2
phalatrayasya yūṣeṇa paṭolyā madhukasya ca | 6, 39 137 1
yogaṁ yogyaṁ tatas tasya kālāpekṣaṁ prayojayet || 6, 39 137 2
śilājam evaṁ dehasya bhavatyatyupakārakam | 6, 39 138 1
guṇān samagrān kurute sahasā vyāpadaṁ na ca || 6, 39 138 2
ekatrisaptasaptāhaṁ karṣam ardhapalaṁ palam | 6, 39 139 1
hīnamadhyottamo yogaḥ śilājasya kramān mataḥ || 6, 39 139 2
saṁskṛtaṁ saṁskṛte dehe prayuktaṁ girijāhvayam | 6, 39 140 1
yuktaṁ vyastaiḥ samastair vā tāmrāyorūpyahemabhiḥ || 6, 39 140 2
kṣīreṇāloḍitaṁ kuryācchīghraṁ rāsāyanaṁ phalam | 6, 39 141 1
kulatthān kākamācīṁ ca kapotāṁśca sadā tyajet || 6, 39 141 2
na so 'sti rogo bhuvi sādhyarūpo jatvaśmajaṁ yaṁ na jayet prasahya | 6, 39 142 1
tatkālayogair vidhivat prayuktaṁ svasthasya corjāṁ vipulāṁ dadhāti || 6, 39 142 2
kuṭīpraveśaḥ kṣaṇināṁ paricchadavatāṁ hitaḥ | 6, 39 143 1
ato 'nyathā tu ye teṣāṁ sauryamārutiko vidhiḥ || 6, 39 143 2
vātātapasahā yogā vakṣyante 'to viśeṣataḥ | 6, 39 144 1
sukhopacārā bhraṁśe 'pi ye na dehasya bādhakāḥ || 6, 39 144 2
śītodakaṁ payaḥ kṣaudraṁ ghṛtam ekaikaśo dviśaḥ | 6, 39 145 1
triśaḥ samastam athavā prāk pītaṁ sthāpayed vayaḥ || 6, 39 145 2
guḍena madhunā śuṇṭhyā kṛṣṇayā lavaṇena vā | 6, 39 146 1
dve dve khādan sadā pathye jīved varṣaśataṁ sukhī || 6, 39 146 2
harītakīṁ sarpiṣi sampratāpya samaśnatas tat pibato ghṛtaṁ ca | 6, 39 147 1
bhaveccirasthāyi balaṁ śarīre sakṛt kṛtaṁ sādhu yathā kṛtajñe || 6, 39 147 2
dhātrīrasakṣaudrasitāghṛtāni hitāśanānāṁ lihatāṁ narāṇām | 6, 39 148 1
praṇāśam āyānti jarāvikārā granthā viśālā iva durgṛhītāḥ || 6, 39 148 2
dhātrīkṛmighnāsanasāracūrṇaṁ satailasarpirmadhulohareṇu | 6, 39 149 1
niṣevamāṇasya bhaven narasya tāruṇyalāvaṇyam avipraṇaṣṭam || 6, 39 149 2
lauhaṁ rajo vellabhavaṁ ca sarpiḥkṣaudradrutaṁ sthāpitam abdamātram | 6, 39 150 1
samudgake bījakasārakḍpte lihan balī jīvati kṛṣṇakeśaḥ || 6, 39 150 2
viḍaṅgabhallātakanāgarāṇi ye 'śnanti sarpirmadhusaṁyutāni | 6, 39 151 1
jarānadīṁ rogataraṁgiṇīṁ te lāvaṇyayuktāḥ puruṣās taranti || 6, 39 151 2
khadirāsanayūṣabhāvitāyās triphalāyā ghṛtamākṣikaplutāyāḥ | 6, 39 152 1
niyamena narā niṣevitāro yadi jīvantyarujaḥ kim atra citram || 6, 39 152 2
bījakasya rasam aṅgulihāryaṁ śarkarāṁ madhu ghṛtaṁ triphalāṁ ca | 6, 39 153 1
śīlayatsu puruṣeṣu jarattā svāgatāpi vinivartata eva || 6, 39 153 2
punarnavasyārdhapalaṁ navasya piṣṭaṁ pibed yaḥ payasārdhamāsam | 6, 39 154 1
māsadvayaṁ tattriguṇaṁ samāṁ vā jīrṇo 'pi bhūyaḥ sa punarnavaḥ syāt || 6, 39 154 2
mūrvābṛhatyaṁśumatībalānām uśīrapāṭhāsanasārivāṇām | 6, 39 155 1
kālānusāryāgurucandanānāṁ vadanti paunarnavam eva kalpam || 6, 39 155 2
śatāvarīkalkakaṣāyasiddhaṁ ye sarpir aśnanti sitādvitīyam | 6, 39 156 1
tāñjīvitādhvānam abhiprapannān na vipralumpanti vikāracaurāḥ || 6, 39 156 2
pītāśvagandhā payasārdhamāsaṁ ghṛtena tailena sukhāmbunā vā | 6, 39 157 1
kṛśasya puṣṭiṁ vapuṣo vidhatte bālasya sasyasya yathā suvṛṣṭiḥ || 6, 39 157 2
dine dine kṛṣṇatilaprakuñcaṁ samaśnatāṁ śītajalānupānam | 6, 39 158 1
poṣaḥ śarīrasya bhavatyanalpo dṛḍhībhavanty ā maraṇācca dantāḥ || 6, 39 158 2
cūrṇaṁ śvadaṁṣṭrāmalakāmṛtānāṁ lihan sasarpir madhubhāgamiśram | 6, 39 159 1
vṛṣaḥ sthiraḥ śāntavikāraduḥkhaḥ samāḥ śataṁ jīvati kṛṣṇakeśaḥ || 6, 39 159 2
sārdhaṁ tilair āmalakāni kṛṣṇair akṣāṇi saṁkṣudya harītakīr vā | 6, 39 160 1
ye 'dyur mayūrā iva te manuṣyā ramyaṁ parīṇāmam avāpnuvanti || 6, 39 160 2
śilājatukṣaudraviḍaṅgasarpirlohābhayāpāradatāpyabhakṣaḥ | 6, 39 161 1
āpūryate durbaladehadhātus tripañcarātreṇa yathā śaśāṅkaḥ || 6, 39 161 2
ye māsam ekaṁ svarasaṁ pibanti dine dine bhṛṅgarajaḥsamuttham | 6, 39 162 1
kṣīrāśinas te balavīryayuktāḥ samāḥ śataṁ jīvitam āpnuvanti || 6, 39 162 2
māsaṁ vacām apyupasevamānāḥ kṣīreṇa tailena ghṛtena vāpi | 6, 39 163 1
bhavanti rakṣobhir adhṛṣyarūpā medhāvino nirmalamṛṣṭavākyāḥ || 6, 39 163 2
maṇḍūkaparṇīm api bhakṣayanto bhṛṣṭāṁ ghṛte māsam anannabhakṣāḥ | 6, 39 164 1
jīvanti kālaṁ vipulaṁ pragalbhās tāruṇyalāvaṇyaguṇodayasthāḥ || 6, 39 164 2
lāṅgalītriphalālohapalapañcāśatā kṛtam | 6, 39 165 1
mārkavasvarase ṣaṣṭyā guṭikānāṁ śatatrayam || 6, 39 165 2
chāyāviśuṣkaṁ guṭikārdham adyāt pūrvaṁ samastām api tāṁ krameṇa | 6, 39 166 1
bhajed viriktaḥ kramaśaśca maṇḍaṁ peyāṁ vilepīṁ rasakaudanaṁ ca || 6, 39 166 2
sarpiḥsnigdhaṁ māsam ekaṁ yatātmā māsād ūrdhvaṁ sarvathā svairavṛttiḥ | 6, 39 167 1
varjyaṁ yatnāt sarvakālaṁ tvajīrṇaṁ varṣeṇaivaṁ yogam evopayuñjyāt || 6, 39 167 2
bhavati vigatarogo yo 'pyasādhyāmayārtaḥ prabalapuruṣakāraḥ śobhate yo 'pi vṛddhaḥ | 6, 39 168 1
upacitapṛthugātraśrotranetrādiyuktas taruṇa iva samānāṁ pañca jīvecchatāni || 6, 39 168 2
gāyatrīśikhiśiṁśipāsanaśivāvellākṣakāruṣkarān | 6, 39 169 1
piṣṭvāṣṭādaśasaṁguṇe 'mbhasi dhṛtān khaṇḍaiḥ sahāyomayaiḥ | 6, 39 169 2
pātre lohamaye tryahaṁ ravikarair āloḍayan pācayet | 6, 39 169 3
agnau cānu mṛdau salohaśakalaṁ pādasthitaṁ tat pacet || 6, 39 169 4
pūtasyāṁśaḥ kṣīrato 'ṁśastathāṁśau bhārgān niryāsād dvau varāyās trayo 'ṁśāḥ | 6, 39 170 1
aṁśāś catvāraś ceha haiyaṁgavīnād ekīkṛtyaitat sādhayet kṛṣṇalauhe || 6, 39 170 2
vimalakhaṇḍasitāmadhubhiḥ pṛthag yutam ayuktam idaṁ yadi vā ghṛtam | 6, 39 171 1
svarucibhojanapānaviceṣṭito bhavati nā palaśaḥ pariśīlayan || 6, 39 171 2
śrīmān nirdhūtapāpmā vanamahiṣabalo vājivegaḥ sthirāṅgaḥ | 6, 39 172 1
keśair bhṛṅgāṅganīlair madhusurabhimukho naikayoṣinniṣevī | 6, 39 172 2
vāṅmedhādhīsamṛddhaḥ supaṭuhutavaho māsamātropayogāt | 6, 39 172 3
dhatte 'sau nārasiṁhaṁ vapur analaśikhātaptacāmīkarābham || 6, 39 172 4
attāraṁ nārasiṁhasya vyādhayo na spṛśantyapi | 6, 39 173 1
cakrojjvalabhujaṁ bhītā nārasiṁham ivāsurāḥ || 6, 39 173 2
bhṛṅgapravālān amunaiva bhṛṣṭān ghṛtena yaḥ khādati yantritātmā | 6, 39 174 1
viśuddhakoṣṭho 'sanasārasiddhadugdhānupas tatkṛtabhojanārthaḥ || 6, 39 174 2
māsopayogāt sa sukhī jīvatyabdaśatatrayam | 6, 39 175 1
gṛhṇāti sakṛd apyuktam aviluptasmṛtīndriyaḥ || 6, 39 175 2
anenaiva ca kalpena yas tailam upayojayet | 6, 39 176 1
tān evāpnoti sa guṇān kṛṣṇakeśaś ca jāyate || 6, 39 176 2
uktāni śakyāni phalānvitāni yugānurūpāṇi rasāyanāni | 6, 39 177 1
mahānuśaṁsānyapi cāparāṇi prāptyādikaṣṭāni na kīrtitāni || 6, 39 177 2
rasāyanavidhibhraṁśājjāyeran vyādhayo yadi | 6, 39 178 1
yathāsvam auṣadhaṁ teṣāṁ kāryaṁ muktvā rasāyanam || 6, 39 178 2
satyavādinam akrodham adhyātmapravaṇendriyam | 6, 39 179 1
śāntaṁ sadvṛttanirataṁ vidyān nityarasāyanam || 6, 39 179 2
guṇair ebhiḥ samuditaḥ sevate yo rasāyanam | 6, 39 180 1
sa nivṛttātmā dīrghāyuḥ paratreha ca modate || 6, 39 180 2
śāstrānusāriṇī caryā cittajñāḥ pārśvavartinaḥ | 6, 39 181 1
buddhir askhalitārtheṣu paripūrṇaṁ rasāyanam || 6, 39 181 2
athāto vājīkaraṇavidhim adhyāyaṁ vyākhyāsyāmaḥ | 6, 40 1 1
iti ha smāhur ātreyādayo maharṣayaḥ | 6, 40 1 2
vājīkaraṇam anvicchet satataṁ viṣayī pumān | 6, 40 1 3
tuṣṭiḥ puṣṭirapatyaṁ ca guṇavat tatra saṁśritam || 6, 40 1 4
apatyasaṁtānakaraṁ yat sadyaḥ saṁpraharṣaṇam | 6, 40 2 1
vājīvātibalo yena yātyapratihato 'ṅganāḥ || 6, 40 2 2
bhavatyatipriyaḥ strīṇāṁ yena yenopacīyate | 6, 40 3 1
tad vājīkaraṇaṁ taddhi dehasyorjaskaraṁ param || 6, 40 3 2
dharmyaṁ yaśasyam āyuṣyaṁ lokadvayarasāyanam | 6, 40 4 1
anumodāmahe brahmacaryam ekāntanirmalam || 6, 40 4 2
alpasattvasya tu kleśair bādhyamānasya rāgiṇaḥ | 6, 40 5 1
śarīrakṣayarakṣārthaṁ vājīkaraṇam ucyate || 6, 40 5 2
kalyasyodagravayaso vājīkaraṇasevinaḥ | 6, 40 6 1
sarveṣvṛtuṣvaharahar vyavāyo na nivāryate || 6, 40 6 2
atha snigdhaviśuddhānāṁ nirūhān sānuvāsanān | 6, 40 7 1
ghṛtatailarasakṣīraśarkarākṣaudrasaṁyutān || 6, 40 7 2
yogavid yojayet pūrvaṁ kṣīramāṁsarasāśinām | 6, 40 8 1
tato vājīkarān yogān śukrāpatyabalapradān || 6, 40 8 2
acchāyaḥ pūtikusumaḥ phalena rahito drumaḥ | 6, 40 9 1
yathaikaścaikaśākhaśca nirapatyastathā naraḥ || 6, 40 9 2
skhaladgamanam avyaktavacanaṁ dhūlidhūsaram | 6, 40 10 1
api lālāvilamukhaṁ hṛdayāhlādakārakam || 6, 40 10 2
apatyaṁ tulyatāṁ kena darśanasparśanādiṣu | 6, 40 11 1
kiṁ punar yad yaśodharmamānaśrīkulavardhanam || 6, 40 11 2
śuddhakāye yathāśakti vṛṣyayogān prayojayet | 6, 40 12 1
śarekṣukuśakāśānāṁ vidāryā vīraṇasya ca || 6, 40 12 2
mūlāni kaṇṭakāryāśca jīvakarṣabhakau balām | 6, 40 13 1
mede dve dve ca kākolyau śūrpaparṇyau śatāvarīm || 6, 40 13 2
aśvagandhām atibalāṁ ātmaguptāṁ punarnavām | 6, 40 14 1
vīrāṁ payasyāṁ jīvantīm ṛddhiṁ rāsnāṁ trikaṇṭakam || 6, 40 14 2
madhukaṁ śāliparṇīṁ ca bhāgāṁstripalikān pṛthak | 6, 40 15 1
māṣāṇām āḍhakaṁ caitad dvidroṇe sādhayed apām || 6, 40 15 2
rasenāḍhakaśeṣeṇa pacet tena ghṛtāḍhakam | 6, 40 16 1
dattvā vidārīdhātrīkṣurasānām āḍhakāḍhakam || 6, 40 16 2
ghṛtāccaturguṇaṁ kṣīraṁ peṣyāṇīmāni cāvapet | 6, 40 17 1
vīrāṁ svaguptāṁ kākolyau yaṣṭīṁ phalgūni pippalīm || 6, 40 17 2
drākṣāṁ vidārīṁ kharjūraṁ madhukāni śatāvarīm | 6, 40 18 1
tat siddhapūtaṁ cūrṇasya pṛthak prasthena yojayet || 6, 40 18 2
śarkarāyāstugāyāśca pippalyāḥ kuḍavena ca | 6, 40 19 1
maricasya prakuñcena pṛthag ardhapalonmitaiḥ || 6, 40 19 2
tvagelākesaraiḥ ślakṣṇaiḥ kṣaudradvikuḍavena ca | 6, 40 20 1
palamātraṁ tataḥ khādet pratyahaṁ rasadugdhabhuk || 6, 40 20 2
tenārohati vājīva kuliṅga iva hṛṣyati | 6, 40 21 1
vidārīpippalīśālipriyālekṣurakād rajaḥ || 6, 40 21 2
pṛthak svaguptāmūlācca kuḍavāṁśaṁ tathā madhu | 6, 40 22 1
tulārdhaṁ śarkarācūrṇāt prasthārdhaṁ navasarpiṣaḥ || 6, 40 22 2
so 'kṣamātram ataḥ khādet yasya rāmāśataṁ gṛhe | 6, 40 23 1
sātmaguptāphalān kṣīre godhūmān sādhitān himān || 6, 40 23 2
māṣān vā saghṛtakṣaudrān khādan gṛṣṭipayo'nupaḥ | 6, 40 24 1
jāgarti rātriṁ sakalām akhinnaḥ khedayan striyaḥ || 6, 40 24 2
bastāṇḍasiddhe payasi bhāvitān asakṛt tilān | 6, 40 25 1
yaḥ khādet sasitān gacchet sa strīśatam apūrvavat || 6, 40 25 2
cūrṇaṁ vidāryā bahuśaḥ svarasenaiva bhāvitam | 6, 40 26 1
kṣaudrasarpiryutaṁ līḍhvā pramadāśatam ṛcchati || 6, 40 26 2
kṛṣṇādhātrīphalarajaḥ svarasena subhāvitam | 6, 40 27 1
śarkarāmadhusarpirbhir līḍhvā yo 'nu payaḥ pibet || 6, 40 27 2
sa naro 'śītivarṣo 'pi yuveva parihṛṣyati | 6, 40 28 1
karṣaṁ madhukacūrṇasya ghṛtakṣaudrasamanvitam || 6, 40 28 2
payo'nupānaṁ yo lihyān nityavegaḥ sa nā bhavet | 6, 40 29 1
kulīraśṛṅgyā yaḥ kalkam āloḍya payasā pibet || 6, 40 29 2
sitāghṛtapayo'nnāśī sa nārīṣu vṛṣāyate | 6, 40 30 1
yaḥ payasyāṁ payaḥsiddhāṁ khāden madhughṛtānvitām || 6, 40 30 2
pibed bāṣkayaṇaṁ cānu kṣīraṁ na kṣayam eti saḥ | 6, 40 31 1
svayaṅguptekṣurakayor bījacūrṇaṁ saśarkaram || 6, 40 31 2
dhāroṣṇena naraḥ pītvā payasā rāsabhāyate | 6, 40 32 1
uccaṭācūrṇam apyevaṁ śatāvaryāśca yojayet || 6, 40 32 2
candraśubhraṁ dadhisaraṁ sasitāṣaṣṭikaudanam | 6, 40 33 1
paṭe sumārjitaṁ bhuktvā vṛddho 'pi taruṇāyate || 6, 40 33 2
śvadaṁṣṭrekṣuramāṣātmaguptābījaśatāvarīḥ | 6, 40 34 1
piban kṣīreṇa jīrṇo 'pi gacchati pramadāśatam || 6, 40 34 2
yat kiṁcin madhuraṁ snigdhaṁ bṛṁhaṇaṁ balavardhanam | 6, 40 35 1
manaso harṣaṇaṁ yacca tat sarvaṁ vṛṣyam ucyate || 6, 40 35 2
dravyairevaṁvidhaistasmād darpitaḥ pramadāṁ vrajet | 6, 40 36 1
ātmavegena codīrṇaḥ strīguṇaiśca praharṣitaḥ || 6, 40 36 2
sevyāḥ sarvendriyasukhā dharmakalpadrumāṅkurāḥ | 6, 40 37 1
viṣayātiśayāḥ pañca śarāḥ kusumadhanvanaḥ || 6, 40 37 2
iṣṭā hyekaikaśo 'pyarthā harṣaprītikarāḥ param | 6, 40 38 1
kiṁ punaḥ strīśarīre ye saṁghātena pratiṣṭhitāḥ || 6, 40 38 2
nāmāpi yasyā hṛdayotsavāya yāṁ paśyatāṁ tṛptiranāptapūrvā | 6, 40 39 1
sarvendriyākarṣaṇapāśabhūtā kāntānuvṛttivratadīkṣitā yā || 6, 40 39 2
kalāvilāsāṅgavayovibhūṣā śuciḥ salajjā rahasi pragalbhā | 6, 40 40 1
priyaṁvadā tulyamanaḥśayā yā sā strī vṛṣyatvāya paraṁ narasya || 6, 40 40 2
ācarecca sakalāṁ raticaryāṁ kāmasūtravihitām anavadyām | 6, 40 41 1
deśakālabalaśaktyanurodhād vaidyatantrasamayoktyaviruddhām || 6, 40 41 2
abhyañjanodvartanasekagandhasrakcitravastrābharaṇaprakārāḥ | 6, 40 42 1
gāndharvakāvyādikathāpravīṇāḥ samasvabhāvā vaśagā vayasyāḥ || 6, 40 42 2
dīrghikā svabhavanāntaniviṣṭā padmareṇumadhumattavihaṅgā | 6, 40 43 1
nīlasānugirikūṭanitambe kānanāni purakaṇṭhagatāni || 6, 40 43 2
dṛṣṭisukhā vividhā tarujātiḥ śrotrasukhaḥ kalakokilanādaḥ | 6, 40 44 1
aṅgasukhartuvaśena vibhūṣā cittasukhaḥ sakalaḥ parivāraḥ || 6, 40 44 2
tāmbūlam acchamadirā kāntā kāntā niśā śaśāṅkāṅkā | 6, 40 45 1
yad yacca kiṁcid iṣṭaṁ manaso vājīkaraṁ tat tat || 6, 40 45 2
madhu mukham iva sotpalaṁ priyāyāḥ kalaraṇanā parivādinī priyeva | 6, 40 46 1
kusumacayamanoramā ca śayyā kisalayinī latikeva puṣpitāgrā || 6, 40 46 2
deśe śarīre ca na kācid artirartheṣu nālpo 'pi manovidhānaḥ | 6, 40 47 1
vājīkarāḥ saṁnihitāśca yogāḥ kāmasya kāmaṁ paripūrayanti || 6, 40 47 2
mustā parpaṭakaṁ jvare tṛṣi jalaṁ mṛdbhṛṣṭaloṣṭodbhavaṁ lājāśchardiṣu vastijeṣu girijaṁ meheṣu dhātrīniśe | 6, 40 48 1
pāṇḍau śreṣṭham ayo 'bhayānilakaphe plīhāmaye pippalī saṁdhāne kṛmijā viṣe śukatarur medo'nile gugguluḥ || 6, 40 48 2
vṛṣo 'srapitte kuṭajo 'tisāre bhallātako 'rśaḥsu gareṣu hema | 6, 40 49 1
sthūleṣu tārkṣyaṁ kṛmiṣu kṛmighnaṁ śoṣe surā chāgapayo 'tha māṁsam || 6, 40 49 2
akṣyāmayeṣu triphalā guḍūcī vātāsraroge mathitaṁ grahaṇyām | 6, 40 50 1
kuṣṭheṣu sevyaḥ khadirasya sāraḥ sarveṣu rogeṣu śilāhvayaṁ ca || 6, 40 50 2
unmādaṁ ghṛtam anavaṁ śokaṁ madyaṁ vyapasmṛtiṁ brāhmī | 6, 40 51 1
nidrānāśaṁ kṣīraṁ jayati rasālā pratiśyāyam || 6, 40 51 2
māṁsaṁ kārśyaṁ laśunaḥ prabhañjanaṁ stabdhagātratāṁ svedaḥ | 6, 40 52 1
guḍamañjaryāḥ khapuro nasyāt skandhāṁsabāhurujam || 6, 40 52 2
navanītakhaṇḍamarditam auṣṭraṁ mūtraṁ payaśca hantyudaram | 6, 40 53 1
nasyaṁ mūrdhavikārān vidradhim acirotthitam asravisrāvaḥ || 6, 40 53 2
nasyaṁ kavaḍo mukhajān nasyāñjanatarpaṇāni netrarujaḥ | 6, 40 54 1
vṛddhasya kṣīraghṛte mūrchāṁ śītāmbumārutacchāyāḥ || 6, 40 54 2
samaśuktārdrakamātrā mande vahnau śrame surā snānam | 6, 40 55 1
duḥkhasahatve sthairye vyāyāmo gokṣurur hitaḥ kṛcchre || 6, 40 55 2
kāse nidigdhikā pārśvaśūle puṣkarajā jaṭā | 6, 40 56 1
vayasaḥ sthāpane dhātrī triphalā guggulur vraṇe || 6, 40 56 2
vastir vātavikārān paittān rekaḥ kaphodbhavān vamanam | 6, 40 57 1
kṣaudraṁ jayati balāsaṁ sarpiḥ pittaṁ samīraṇaṁ tailam || 6, 40 57 2
ityagryaṁ yat proktaṁ rogāṇām auṣadhaṁ śamāyālam | 6, 40 58 1
tad deśakālabalato vikalpanīyaṁ yathāyogam || 6, 40 58 2
ityātreyād āgamayyārthasūtraṁ tatsūktānāṁ peśalānām atṛptaḥ | 6, 40 59 1
bheḍādīnāṁ saṁmato bhaktinamraḥ papracchedaṁ saṁśayāno 'gniveśaḥ || 6, 40 59 2
dṛśyante bhagavan kecid ātmavanto 'pi rogiṇaḥ | 6, 40 60 1
dravyopasthātṛsampannā vṛddhavaidyamatānugāḥ || 6, 40 60 2
kṣīyamāṇāmayaprāṇā viparītāstathāpare | 6, 40 61 1
hitāhitavibhāgasya phalaṁ tasmād aniścitam || 6, 40 61 2
kiṁ śāsti śāstram asmin iti kalpayato 'gniveśamukhyasya | 6, 40 62 1
śiṣyagaṇasya punarvasurācakhyau kārtsnyatastattvam || 6, 40 62 2
na cikitsācikitsā ca tulyā bhavitum arhati | 6, 40 63 1
vināpi kriyayā svāsthyaṁ gacchatāṁ ṣoḍaśāṁśayā || 6, 40 63 2
ātaṅkapaṅkamagnānāṁ hastālambo bhiṣagjitam | 6, 40 64 1
jīvitaṁ mriyamāṇānāṁ sarveṣām eva nauṣadhāt || 6, 40 64 2
na hyupāyam apekṣante sarve rogā na cānyathā | 6, 40 65 1
upāyasādhyāḥ sidhyanti nāhetur hetumān yataḥ || 6, 40 65 2
yad uktaṁ sarvasaṁpattiyuktayāpi cikitsayā | 6, 40 66 1
mṛtyur bhavati tan naivaṁ nopāye 'styanupāyatā || 6, 40 66 2
api copāyayuktasya dhīmato jātucit kriyā | 6, 40 67 1
na sidhyed daivavaiguṇyān na tviyaṁ ṣoḍaśātmikā || 6, 40 67 2
kasyāsiddho 'gnitoyādiḥ svedastambhādikarmaṇi | 6, 40 68 1
na prīṇanaṁ karṣaṇaṁ vā kasya kṣīraṁ gavedhukam || 6, 40 68 2
kasya māṣātmaguptādau vṛṣyatve nāsti niścayaḥ | 6, 40 69 1
viṇmūtrakaraṇākṣepau kasya saṁśayitau yave || 6, 40 69 2
viṣaṁ kasya jarāṁ yāti mantratantravivarjitam | 6, 40 70 1
kaḥ prāptaḥ kalyatāṁ pathyād ṛte rohiṇikādiṣu || 6, 40 70 2
api cākālamaraṇaṁ sarvasiddhāntaniścitam | 6, 40 71 1
mahatāpi prayatnena vāryatāṁ katham anyathā || 6, 40 71 2
candanādyapi dāhādau rūḍham āgamapūrvakam | 6, 40 72 1
śāstrād eva gataṁ siddhiṁ jvare laṅghanabṛṁhaṇam || 6, 40 72 2
catuṣpādguṇasampanne samyag ālocya yojite | 6, 40 73 1
mā kṛthā vyādhinirghātaṁ vicikitsāṁ cikitsite || 6, 40 73 2
etaddhi mṛtyupāśānām akāṇḍe chedanaṁ dṛḍham | 6, 40 74 1
rogottrāsitabhītānāṁ rakṣāsūtram asūtrakam || 6, 40 74 2
etat tad amṛtaṁ sākṣājjagadāyāsavarjitam | 6, 40 75 1
yāti hālāhalatvaṁ tu sadyo durbhājanasthitam || 6, 40 75 2
ajñātaśāstrasadbhāvāñchāstramātraparāyaṇān | 6, 40 76 1
tyajed dūrād bhiṣakpāśān pāśān vaivasvatān iva || 6, 40 76 2
bhiṣajāṁ sādhuvṛttānāṁ bhadram āgamaśālinām | 6, 40 77 1
abhyastakarmaṇāṁ bhadraṁ bhadraṁ bhadrābhilāṣiṇām || 6, 40 77 2
iti tantraguṇair yuktaṁ tantradoṣair vivarjitam | 6, 40 78 1
cikitsāśāstram akhilaṁ vyāpya yat paritaḥ sthitam || 6, 40 78 2
vipulāmalavijñānamahāmunimatānugam | 6, 40 79 1
mahāsāgaragambhīrasaṁgrahārthopalakṣaṇam || 6, 40 79 2
aṣṭāṅgavaidyakamahodadhimanthanena yo 'ṣṭāṅgasaṁgrahamahāmṛtarāśirāptaḥ | 6, 40 80 1
tasmād analpaphalam alpasamudyamānāṁ prītyartham etad uditaṁ pṛthag eva tantram || 6, 40 80 2
idam āgamasiddhatvāt pratyakṣaphaladarśanāt | 6, 40 81 1
mantravat samprayoktavyaṁ na mīmāṁsyaṁ kathañcana || 6, 40 81 2
dīrghajīvitam ārogyaṁ dharmam arthaṁ sukhaṁ yaśaḥ | 6, 40 82 1
pāṭhāvabodhānuṣṭhānairadhigacchatyato dhruvam || 6, 40 82 2
etat paṭhan saṁgrahabodhaśaktaḥ svabhyastakarmā bhiṣag aprakampyaḥ | 6, 40 83 1
ākampayatyanyaviśālatantrakṛtābhiyogān yadi tan na citram || 6, 40 83 2
yadi carakam adhīte taddhruvaṁ suśrutādipraṇigaditagadānāṁ nāmamātre 'pi bāhyaḥ | 6, 40 84 1
atha carakavihīnaḥ prakriyāyām aklinnaḥ kim iva khalu karotu vyādhitānāṁ varākaḥ || 6, 40 84 2
abhiniveśavaśād abhiyujyate subhaṇite 'pi na yo dṛḍhamūḍhakaḥ | 6, 40 85 1
paṭhatu yatnaparaḥ puruṣāyuṣaṁ sa khalu vaidyakam ādyam anirvidaḥ || 6, 40 85 2
vāte pitte śleṣmaśāntau ca pathyaṁ tailaṁ sarpir mākṣikaṁ ca krameṇa | 6, 40 86 1
etad brahmā bhāṣatāṁ brahmajo vā kā nirmantre vaktṛbhedoktiśaktiḥ || 6, 40 86 2
abhidhātṛvaśāt kiṁ vā dravyaśaktir viśiṣyate | 6, 40 87 1
ato matsaram utsṛjya mādhyasthyam avalambyatām || 6, 40 87 2
ṛṣipraṇīte prītiścen muktvā carakasuśrutau | 6, 40 88 1
bheḍādyāḥ kiṁ na paṭhyante tasmād grāhyaṁ subhāṣitam || 6, 40 88 2
hṛdayam iva hṛdayam etat sarvāyurvedavāṅmayapayodheḥ | 6, 40 89 1
kṛtvā yacchubham āptaṁ śubham astu paraṁ tato jagataḥ || 6, 40 89 2
Поделиться:

Нет комментариев