Айтарея Упанишада

ऐतरेयोपनिषद् // aitareyopaniṣad

शान्तिपाठः // śāntipāṭhaḥ

ॐ वाङ् मे मनसि प्रतिष्ठिता मनो मे वाचि प्रतिष्ठितमाविरावीर्मा एधि | // oṃ vāṅ me manasi pratiṣṭhitā mano me vāci pratiṣṭhitamāvirāvīrmā edhi |
वेदस्य मे आणीस्थः श्रुतं मे मा प्रहासीः | // vedasya me āṇīsthaḥ śrutaṃ me mā prahāsīḥ |
अनेनाधीतेनाहोरात्रान्सन्दधाम्यृतं वदिष्यामि | // anenādhītenāhorātrānsandadhāmyṛtaṃ vadiṣyāmi |
सत्यं वदिष्यामि | // satyaṃ vadiṣyāmi |
तन्मामवतु | // tanmāmavatu |
तद्वक्तारमवतु | // tadvaktāramavatu |
अवतु मामवतु वक्तारमवतु वक्तारम् || // avatu māmavatu vaktāramavatu vaktāram ||

ॐ शान्तिः! शान्ति!!! शान्तिः!!! // oṃ śāntiḥ|| Śāntiḥ|| Śāntiḥ||

आत्मा वा इदम् एक एवाग्र आसीत् | // ātmā vā idam eka evāgra āsīt |
नान्यत् किञ्चन मिषत् | // nānyat kiñcana miṣat |
स ईक्षत लोकान् नु सृजा इति || १.१.१ || // sa īkṣata lokān nu sṛjā iti || 1.1.1 ||

स इमांल् लोकान् असृजताम्भो मरीचीर् मरम् आपः | // sa imāṃl lokān asṛjatāmbho marīcīr maram āpaḥ |
अदो ऽम्भः परेण दिवम् | // ado 'mbhaḥ pareṇa divam |
द्यौः प्रतिष्ठा | // dyauḥ pratiṣṭhā |
अन्तरिक्षं मरीचयः | // antarikṣaṃ marīcayaḥ |
पृथिवी मरः | // pṛthivī maraḥ |
या अधस्तात् ता आपः ||१.१.२ || // yā adhastāt tā āpaḥ ||1.1.2 ||

स ईक्षतेमे नु लोकाः | // sa īkṣateme nu lokāḥ |
लोकपालान् नु सृजा इति | // lokapālān nu sṛjā iti |
सो ऽद्भ्य एव पुरुषं समुद्धृत्यामूर्च्छयत् ||१.१.३ || // so 'dbhya eva puruṣaṃ samuddhṛtyāmūrcchayat ||1.1.3 ||

तम् अभ्यतपत् | // tam abhyatapat |
तस्याभितप्तस्य मुखं निरभिद्यत यथाण्डम् | // tasyābhitaptasya mukhaṃ nirabhidyata yathāṇḍam |
मुखाद् वाक् | // mukhād vāk |
वाचो ऽग्निः | // vāco 'gniḥ |
नासिके निरभिद्येताम् | // nāsike nirabhidyetām |
नासिकाभ्यां प्राणः | // nāsikābhyāṃ prāṇaḥ |
प्राणाद् वायुः | // prāṇād vāyuḥ |
अक्षिणी निरभिद्येताम् | // akṣiṇī nirabhidyetām |
अक्षीभ्यां चक्षुः | // akṣībhyāṃ cakṣuḥ |
चक्षुष आदित्यः | // cakṣuṣa ādityaḥ |
कर्णौ निरभिद्येताम् | // karṇau nirabhidyetām |
कर्णाभ्यां श्रोत्रम् | // karṇābhyāṃ śrotram |
श्रोत्राद् दिशः | // śrotrād diśaḥ |
त्वङ् निरभिद्यत | // tvaṅ nirabhidyata |
त्वचो लोमानि | // tvaco lomāni |
लोमभ्य ओषधिवनस्पतयः | // lomabhya oṣadhivanaspatayaḥ |
हृदयं निरभिद्यत | // hṛdayaṃ nirabhidyata |
हृदयान् मनः | // hṛdayān manaḥ |
मनसश् चन्द्रमाः | // manasaś candramāḥ |
नाभिर् निरभिद्यत | // nābhir nirabhidyata |
नाभ्या अपानः | // nābhyā apānaḥ |
अपानान् मृत्युः | // apānān mṛtyuḥ |
शिश्नं निरभिद्यत | // śiśnaṃ nirabhidyata |
शिश्नाद् रेतः | // śiśnād retaḥ |
रेतस आपः ||१.१.४ || // retasa āpaḥ ||1.1.4 ||

ता एता देवताः सृष्टा अस्मिन् महत्य् अर्णवे प्रापतन् | // tā etā devatāḥ sṛṣṭā asmin mahaty arṇave prāpatan |
तम् अशनापिपासाभ्याम् अन्ववार्जत् | // tam aśanāpipāsābhyām anvavārjat |
ता एनम् अब्रुवन्न् आयतनं नः प्रजानीहि | // tā enam abruvann āyatanaṃ naḥ prajānīhi |
यस्मिन् प्रतिष्ठिता अन्नम् अदामेति ||१.२.१ || // yasmin pratiṣṭhitā annam adāmeti ||1.2.1 ||

ताभ्यो गाम् आनयत् | // tābhyo gām ānayat |
ता अब्रुवन् न वै नो ऽयम् अलम् इति | // tā abruvan na vai no 'yam alam iti |
ताभ्यो ऽश्वम् आनयत् | // tābhyo 'śvam ānayat |
ता अब्रुवन् न वै नो ऽयम् अलम् इति ||१.२.२ || // tā abruvan na vai no 'yam alam iti ||1.2.2 ||

ताभ्यः पुरुषम् आनयत् | // tābhyaḥ puruṣam ānayat |
ता अब्रुवन् सुकृतं बतेति | // tā abruvan sukṛtaṃ bateti |
पुरुषो वाव सुकृतम् | // puruṣo vāva sukṛtam |
ता अब्रवीद् यथायतनं प्रविशतेति ||१.२.३ || // tā abravīd yathāyatanaṃ praviśateti ||1.2.3 ||

अग्निर् वाग् भूत्वा मुखं प्राविशत् | // agnir vāg bhūtvā mukhaṃ prāviśat |
वायुः प्राणो भूत्वा नासिके प्राविशत् | // vāyuḥ prāṇo bhūtvā nāsike prāviśat |
आदित्यश् चक्षुर् भूत्वाक्षिणी प्राविशत् | // ādityaś cakṣur bhūtvākṣiṇī prāviśat |
दिशः श्रोत्रं भूत्वा कर्णौ प्राविशन् | // diśaḥ śrotraṃ bhūtvā karṇau prāviśan |
ओषधिवनस्पतयो लोमानि भूत्वा त्वचं प्राविशन् | // oṣadhivanaspatayo lomāni bhūtvā tvacaṃ prāviśan |
चन्द्रमा मनो भूत्वा हृदयं प्राविशत् | // candramā mano bhūtvā hṛdayaṃ prāviśat |
मृत्युर् अपानो भूत्वा नाभिं प्राविशत् | // mṛtyur apāno bhūtvā nābhiṃ prāviśat |
आपो रेतो भूत्वा शिश्नं प्राविशन् ||१.२.४ || // āpo reto bhūtvā śiśnaṃ prāviśan ||1.2.4 ||

तम् अशनापिपासे अब्रूताम् अवाभ्याम् अभिप्रजानीहीति | // tam aśanāpipāse abrūtām avābhyām abhiprajānīhīti |
ते अब्रवीद् एतास्व् एव वां देवतास्व् आभजाम्य् एतासु भागिन्यौ करोमीति | // te abravīd etāsv eva vāṃ devatāsv ābhajāmy etāsu bhāginyau karomīti |
तस्माद् यस्यै कस्यै च देवतायै हविर् गृह्यते भागिन्याव् एवास्याम् अशनापिपासे भवतः ||१.२.५ || // tasmād yasyai kasyai ca devatāyai havir gṛhyate bhāginyāv evāsyām aśanāpipāse bhavataḥ ||1.2.5 ||

स ईक्षतेमे नु लोकाश् च लोकपालाश् च | // sa īkṣateme nu lokāś ca lokapālāś ca |
अन्नम् एभ्यः सृजा इति ||१.३.१ || // annam ebhyaḥ sṛjā iti ||1.3.1 ||

सो ऽपो ऽभ्यतपत् | // so 'po 'bhyatapat |
ताभ्यो ऽभितप्ताभ्यो मूर्तिर् अजायत | // tābhyo 'bhitaptābhyo mūrtir ajāyata |
या वै सा मूर्तिर् अजायतान्नं वै तत् ||१.३.२ || // yā vai sā mūrtir ajāyatānnaṃ vai tat ||1.3.2 ||

तद् एनत् सृष्टं पराङ् अत्यजिघांसत् | // tad enat sṛṣṭaṃ parāṅ atyajighāṃsat |
तद् वाचाजिघृक्षत् | // tad vācājighṛkṣat |
तन् नाशक्नोद् वाचा ग्रहीतुम् | // tan nāśaknod vācā grahītum |
स यद् धैनद् वाचाग्रहैष्यद् अभिव्याहृत्य हैवान्नम् अत्रप्स्यत् ||१.३.३ || // sa yad dhainad vācāgrahaiṣyad abhivyāhṛtya haivānnam atrapsyat ||1.3.3 ||

तत् प्राणेनाजिघृक्षत् | // tat prāṇenājighṛkṣat |
तन् नाशक्नोत् प्राणेन ग्रहीतुम् | // tan nāśaknot prāṇena grahītum |
स यद् धैनत् प्राणेनाग्रहैष्यद् अभिप्राण्य हैवान्नम् अत्रप्स्यत् ||१.३.४ || // sa yad dhainat prāṇenāgrahaiṣyad abhiprāṇya haivānnam atrapsyat ||1.3.4 ||

तच् चक्षुषाजिघृक्षत् | // tac cakṣuṣājighṛkṣat |
तन् नाशक्नोच् चक्षुषा ग्रहीतुम् | // tan nāśaknoc cakṣuṣā grahītum |
स यद् धैनच् चक्षुषाग्रहैष्यद् दृष्ट्वा हैवान्नम् अत्रप्स्यत् ||१.३.५ || // sa yad dhainac cakṣuṣāgrahaiṣyad dṛṣṭvā haivānnam atrapsyat ||1.3.5 ||

तच् छ्रोत्रेणाजिघृक्षत् | // tac chrotreṇājighṛkṣat |
तन् नाशक्नोच् छ्रोत्रेण ग्रहीतुम् | // tan nāśaknoc chrotreṇa grahītum |
स यद् धैनच् छ्रोत्रेणाग्रहैष्यच् छ्रुत्वा हैवान्नम् अत्रप्स्यत् ||१.३.६ || // sa yad dhainac chrotreṇāgrahaiṣyac chrutvā haivānnam atrapsyat ||1.3.6 ||

तत् त्वचाजिघृक्षत् | // tat tvacājighṛkṣat |
तन् नाशक्नोत् त्वचा ग्रहीतुम् | // tan nāśaknot tvacā grahītum |
स यद् धैनत् त्वचाग्रहैष्यत् स्पृष्ट्वा हैवान्नम् अत्रप्स्यत् ||१.३.७ || // sa yad dhainat tvacāgrahaiṣyat spṛṣṭvā haivānnam atrapsyat ||1.3.7 ||
तन् मनसाजिघृक्षत् | // tan manasājighṛkṣat |
तन् नाशक्नोन् मनसा ग्रहीतुम् | // tan nāśaknon manasā grahītum |
स यद् धैनन् मनसाग्रहैष्यद् ध्यात्वा हैवान्नम् अत्रप्स्यत् ||१.३.८ || // sa yad dhainan manasāgrahaiṣyad dhyātvā haivānnam atrapsyat ||1.3.8 ||

तच् छिश्नेनाजिघृक्षत् | // tac chiśnenājighṛkṣat |
तन् नाशक्नोच् छिश्नेन ग्रहीतुम् | // tan nāśaknoc chiśnena grahītum |
स यद् धैनच् छिश्नेनाग्रहैष्यद् विसृज्य हैवान्नम् अत्रप्स्यत् ||१.३.९ || // sa yad dhainac chiśnenāgrahaiṣyad visṛjya haivānnam atrapsyat ||1.3.9 ||

तद् अपानेनाजिघृक्षत् | // tad apānenājighṛkṣat |
तद् आवयत् | // tad āvayat |
सैषो ऽन्नस्य ग्रहो यद् वायुः | // saiṣo 'nnasya graho yad vāyuḥ |
अन्नायुर् वा एष यद् वायुः ||१.३.१० || // annāyur vā eṣa yad vāyuḥ ||1.3.10 ||

स ईक्षत कथं न्व् इदं मद् ऋते स्याद् इति | // sa īkṣata kathaṃ nv idaṃ mad ṛte syād iti |
स ईक्षत कतरेण प्रपद्या इति | // sa īkṣata katareṇa prapadyā iti |
स ईक्षत यदि वाचाभिव्याहृतं यदि प्राणेनाभिप्राणितं यदि चक्षुषा दृष्टं यदि श्रोत्रेण श्रुतं यदि त्वचा स्पृष्टं यदि मनसा ध्यातं यद्य् अपानेनाभ्यपानितं यदि शिश्नेन विसृष्टम् अथ को ऽहम् इति ||१.३.११ || // sa īkṣata yadi vācābhivyāhṛtaṃ yadi prāṇenābhiprāṇitaṃ yadi cakṣuṣā dṛṣṭaṃ yadi śrotreṇa śrutaṃ yadi tvacā spṛṣṭaṃ yadi manasā dhyātaṃ yady apānenābhyapānitaṃ yadi śiśnena visṛṣṭam atha ko 'ham iti ||1.3.11 ||

स एतम् एव सीमानं विदार्यैतया द्वारा प्रापद्यत | // sa etam eva sīmānaṃ vidāryaitayā dvārā prāpadyata |
सैषा विदृतिर् नाम द्वाः | // saiṣā vidṛtir nāma dvāḥ |
तद् एतन् नान्दनम् | // tad etan nāndanam |
तस्य त्रय आवसथास् त्रयः स्वप्ना अयम् आवसथो ऽयम् आवसथो ऽयम् आवसथ इति ||१.३.१२ || // tasya traya āvasathās trayaḥ svapnā ayam āvasatho 'yam āvasatho 'yam āvasatha iti ||1.3.12 ||

स जातो भूतान्य् अभिव्यैख्यत् किम् इहान्यं वावदिषद् इति | // sa jāto bhūtāny abhivyaikhyat kim ihānyaṃ vāvadiṣad iti |
स एतम् एव पुरुषं ब्रह्म ततमम् अपश्यद् इदम् अदर्शम् इती ३ ||१.३.१३ || // sa etam eva puruṣaṃ brahma tatamam apaśyad idam adarśam itī 3 ||1.3.13 ||

तस्माद् इदन्द्रो नाम | // tasmād idandro nāma |
इदन्द्रो ह वै नाम | // idandro ha vai nāma |
तम् इदन्द्रं सन्तम् इन्द्र इत्य् आचक्षते परोक्षेण | // tam idandraṃ santam indra ity ācakṣate parokṣeṇa |
परोक्षप्रिया इव हि देवाः परोक्षप्रिया इव हि देवाः ||१.३.१४ || // parokṣapriyā iva hi devāḥ parokṣapriyā iva hi devāḥ ||1.3.14 ||

द्वितीय अध्याय // dvitīya adhyāya

प्रथम खण्ड // prathama khaṇḍa

पुरुषे ह वा अयम् आदितो गर्भो भवति यद् एतद् रेतः | // puruṣe ha vā ayam ādito garbho bhavati yad etad retaḥ |
तद् एतत् सर्वेभ्यो ऽङ्गेभ्यस् तेजः सम्भूतम् आत्मन्य् एवात्मानं बिभर्ति | // tad etat sarvebhyo 'ṅgebhyas tejaḥ sambhūtam ātmany evātmānaṃ bibharti |
तद् यदा स्त्रियां सिञ्चत्य् अथैनज् जनयति | // tad yadā striyāṃ siñcaty athainaj janayati |
तद् अस्य प्रथमं जन्म ||२.१ || // tad asya prathamaṃ janma ||2.1 ||

तत् स्त्रिया आत्मभूयं गच्छति यथा स्वम् अङ्गं तथा | // tat striyā ātmabhūyaṃ gacchati yathā svam aṅgaṃ tathā |
तस्माद् एनां न हिनस्ति | // tasmād enāṃ na hinasti |
सास्यैतम् आत्मानम् अत्र गतं भावयति ||२.२ || // sāsyaitam ātmānam atra gataṃ bhāvayati ||2.2 ||

सा भावयित्री भावयितव्या भवति | // sā bhāvayitrī bhāvayitavyā bhavati |
तं स्त्री गर्भं बिभर्ति | // taṃ strī garbhaṃ bibharti |
सो ऽग्र एव कुमारं जन्मनो ऽग्रे ऽधि भावयति | // so 'gra eva kumāraṃ janmano 'gre 'dhi bhāvayati |
स यत् कुमारं जन्मनो ऽग्रे ऽधि भावयत्य् आत्मानम् एव तद् भावयत्य् एषां लोकानां सन्तत्यै | // sa yat kumāraṃ janmano 'gre 'dhi bhāvayaty ātmānam eva tad bhāvayaty eṣāṃ lokānāṃ santatyai |
एवं सन्तता हीमे लोकाः | // evaṃ santatā hīme lokāḥ |
तद् अस्य द्वितीयं जन्म ||२.३ || // tad asya dvitīyaṃ janma ||2.3 ||

सो ऽस्यायम् आत्मा पुण्येभ्यः कर्मेभ्यः प्रतिधीयते | // so 'syāyam ātmā puṇyebhyaḥ karmebhyaḥ pratidhīyate |
अथास्यायम् इतर आत्मा कृतकृत्यो वयोगतः प्रैति | // athāsyāyam itara ātmā kṛtakṛtyo vayogataḥ praiti |
स इतः प्रयन्न् एव पुनर् जायते | // sa itaḥ prayann eva punar jāyate |
तद् अस्य तृतीयं जन्म ||२.४ || // tad asya tṛtīyaṃ janma ||2.4 ||

सो ऽस्यायम् आत्मा पुण्येभ्यः कर्मेभ्यः प्रतिधीयते | // so 'syāyam ātmā puṇyebhyaḥ karmebhyaḥ pratidhīyate |
अथास्यायम् इतर आत्मा कृतकृत्यो वयोगतः प्रैति | // athāsyāyam itara ātmā kṛtakṛtyo vayogataḥ praiti |
स इतः प्रयन्न् एव पुनर् जायते | // sa itaḥ prayann eva punar jāyate |
तद् अस्य तृतीयं जन्म ||२.४ || // tad asya tṛtīyaṃ janma ||2.4 ||

स एवं विद्वान् अस्माच् छरीरभेदाद् ऊर्ध्वम् उत्क्रम्यामुष्मिन् स्वर्गे लोके सर्वान् कामान् आप्त्वामृतः समभवत् समभवत् ||२.६ || // sa evaṃ vidvān asmāc charīrabhedād ūrdhvam utkramyāmuṣmin svarge loke sarvān kāmān āptvāmṛtaḥ samabhavat samabhavat ||2.6 ||

को ऽयम् | // ko 'yam |
आत्मेति वयम् उपास्महे | // ātmeti vayam upāsmahe |
कतरः स आत्मा | // kataraḥ sa ātmā |
येन वा पश्यति येन वा शृणोति येन वा गन्धाञ् जिघ्रति येन वा वाचं व्याकरोति येन वा स्वादु चास्वादु च विजानाति ||३.१ || // yena vā paśyati yena vā śṛṇoti yena vā gandhāñ jighrati yena vā vācaṃ vyākaroti yena vā svādu cāsvādu ca vijānāti ||3.1 ||

यद् एतद् धृदयं मनश् चैतत् | // yad etad dhṛdayaṃ manaś caitat |
सञ्ज्ञानम् आज्ञानं विज्ञानं प्रज्ञानं मेधा दृष्टिर् धृतिर् मतिर् मनीषा जूतिः स्मृतिः सङ्कल्पः क्रतुर् असुः कामो वश इति सर्वाण्य् एवैतानि प्रज्ञानस्य नामधेयानि भवन्ति ||३.२ || // sañjñānam ājñānaṃ vijñānaṃ prajñānaṃ medhā dṛṣṭir dhṛtir matir manīṣā jūtiḥ smṛtiḥ saṅkalpaḥ kratur asuḥ kāmo vaśa iti sarvāṇy evaitāni prajñānasya nāmadheyāni bhavanti ||3.2 ||

एष ब्रह्मा | // eṣa brahmā |
एष इन्द्रः | // eṣa indraḥ |
एष प्रजापतिः | // eṣa prajāpatiḥ |
एते सर्वे देवाः | // ete sarve devāḥ |
इमानि च पञ्च महाभूतानि पृथिवी वायुर् आकाश आपो ज्योतींषीत्य् एतानीमानि क्षुद्रमिश्राणीव बीजानीतराणि चेतराणि चाण्डजानि च जारुजानि च स्वेदजानि चोद्भिज्जानि चाश्वा गावः पुरुषा हस्तिनो यत् किञ्चेदम् प्राणि जङ्गमं च पतत्रि च यच् च स्थावरम् | // imāni ca pañca mahābhūtāni pṛthivī vāyur ākāśa āpo jyotīṃṣīty etānīmāni kṣudramiśrāṇīva bījānītarāṇi cetarāṇi cāṇḍajāni ca jārujāni ca svedajāni codbhijjāni cāśvā gāvaḥ puruṣā hastino yat kiñcedam prāṇi jaṅgamaṃ ca patatri ca yac ca sthāvaram |
सर्वं तत् प्रज्ञानेत्रम् | // sarvaṃ tat prajñānetram |
प्रज्ञाने प्रतिष्ठितम् | // prajñāne pratiṣṭhitam |
प्रज्ञानेत्रो लोकः | // prajñānetro lokaḥ |
प्रज्ञा प्रतिष्ठा | // prajñā pratiṣṭhā |
प्रज्ञानं ब्रह्म ||३.३ || // prajñānaṃ brahma ||3.3 ||

स एतेन प्रज्ञेनात्मनास्माल् लोकाद् उत्क्रम्यामुष्मिन् स्वर्गे लोके सर्वान् कामान् आप्त्वामृतः समभवत् समभवत् ||३.४ || // sa etena prajñenātmanāsmāl lokād utkramyāmuṣmin svarge loke sarvān kāmān āptvāmṛtaḥ samabhavat samabhavat ||3.4 ||

इति तृतीये ऽध्याये प्रथमः खण्डः समाप्तः | // iti tṛtīye 'dhyāye prathamaḥ khaṇḍaḥ samāptaḥ |

उपनिषद् समाप्तः | // upaniṣad samāptaḥ |

ॐ तत्सत् // oṃ tatsat
Поделиться:

Нет комментариев