Бхакти сутры Нарады

नारदभक्तिसूत्राणि प्रथमोऽध्यायः- परभक्तिस्वरूपम् । हरिः ॐ ॥
nāradabhaktisūtrāṇi prathamō'dhyāyaḥ- parabhaktisvarūpam । hariḥ oṁ ॥

अथातो भक्तिं व्याख्यास्यामः । १ । | athātō bhaktiṁ vyākhyāsyāmaḥ । 1 ।
सा त्वस्मिन् पर(म) प्रेमरूपा । 2। | sā tvasmin para(ma) prēmarūpā । 2।
अमृतस्वरूपा च । 3। | amr̥tasvarūpā ca । 3।
यल्लब्ध्वा पुमान् सिद्धो भवति | अमृतो भवति ,तृप्तो भवति।4। | yallabdhvā pumān siddhō bhavati | amr̥tō bhavati ,tr̥ptō bhavati।4।
यत् प्राप्य न किञ्चिद वाञ्छति | न शोचति ,न द्वेष्टि ,न रमते ,नोत्साहि भवति । 5। | yat prāpya na kiñcida vāñchati | na śōcati ,na dvēṣṭi ,na ramatē ,nōtsāhi bhavati । 5।
यत् ज्ञात्वा मत्तो भवति स्तब्धो भवति आत्मारामो भवति। 6। | yat jñātvā mattō bhavati stabdhō bhavati ātmārāmō bhavati। 6।
सा न कामयमाना, निरोधरूपत्वात् । 7। | sā na kāmayamānā, nirōdharūpatvāt । 7।
निरोधस्तु लोकवेदव्यापारन्यासः। 8। | nirōdhastu lōkavēdavyāpāranyāsaḥ। 8।
तस्मिन्ननन्यता तद्विरोधिषूदासीनता च । 9। | tasminnananyatā tadvirōdhiṣūdāsīnatā ca । 9।
अन्याश्रयाणां त्यागोऽनन्यता । 10। | anyāśrayāṇāṁ tyāgō'nanyatā । 10।
लोकवेदेषु तदनुकूलाचरणं तद्विरोधिषूदासीनता । 11। | lōkavēdēṣu tadanukūlācaraṇaṁ tadvirōdhiṣūdāsīnatā । 11।
भवतु निश्चयदाढर्यादूध्र्वं शास्त्ररक्षणम् । 12। | bhavatu niścayadāḍharyādūdhrvaṁ śāstrarakṣaṇam । 12।
अन्यथा पातित्याशाङ्कया॥13॥ | anyathā pātityāśāṅkayā॥13॥

लोकोऽपि तावदेव; भोजनादिव्यापारस्त्वाशरीर धारणावधि । 14। | lōkō'pi tāvadēva; bhōjanādivyāpārastvāśarīra dhāraṇāvadhi । 14।
तल्लक्षणानि वाच्यन्ते नानामतभेदात् । 15। | tallakṣaṇāni vācyantē nānāmatabhēdāt । 15।
पूजादिष्वनुराग इति पाराशर्यः।16। | pūjādiṣvanurāga iti pārāśaryaḥ।16।
कथादिष्विति गर्गः।17। | kathādiṣviti gargaḥ।17।
आत्मरत्यविरोधेनेति शाण्डिल्यः । 18। | ātmaratyavirōdhēnēti śāṇḍilyaḥ । 18।
नारदस्तु तदर्पिताखिलाचारता तद्विस्मरणे परमव्याकुलतेति(च) । 19। | nāradastu tadarpitākhilācāratā tadvismaraṇē paramavyākulatēti(ca) । 19।
अस्त्येवमेवम् । 20। | astyēvamēvam । 20।
यथा व्रजगोपिकानाम् । 21। | yathā vrajagōpikānām । 21।
तत्रापि न माहात्म्यज्ञानविस्मृत्यपवादः। 22। | tatrāpi na māhātmyajñānavismr̥tyapavādaḥ। 22।
तद्विहीनं जाराणामिव । 23। | tadvihīnaṁ jārāṇāmiva । 23।
नास्त्येव तस्मिन् तत्सुखसुखित्वम् । 24। | nāstyēva tasmin tatsukhasukhitvam । 24।
सा तु कर्मज्ञानयोगेभ्योऽप्यधिकतरा । 25। | sā tu karmajñānayōgēbhyō'pyadhikatarā । 25।
फलरूपत्वात् । 26। | phalarūpatvāt । 26।
ईश्वरस्याप्यभिमान(नि) द्विषित्वात् दैन्यप्रियत्वात् च ।27। | īśvarasyāpyabhimāna(ni) dviṣitvāt dainyapriyatvāt ca ।27।
तस्याः ज्ञानमेव साधनमित्येके । 28। | tasyāḥ jñānamēva sādhanamityēkē । 28।
अन्योन्याश्रयत्वमित्यन्ये । 29। | anyōnyāśrayatvamityanyē । 29।
स्वयं फलरूपतेति ब्रह्मकुमाराः॥30॥ | svayaṁ phalarūpatēti brahmakumārāḥ॥30॥

राजगृहभोजनादिषु तथैव दृष्टत्वात् । 31। | rājagr̥habhōjanādiṣu tathaiva dr̥ṣṭatvāt । 31।
न तेन राजा परितोषः क्षु(घाशा) च्छान्तिर्वा । 32। | na tēna rājā paritōṣaḥ kṣu(ghāśā) cchāntirvā । 32।
तस्मात् सैव ग्रह्या मुमुक्षुभिः । 33। | tasmāt saiva grahyā mumukṣubhiḥ । 33।
तस्याः साधनानि गायन्त्याचार्याः। 34। | tasyāḥ sādhanāni gāyantyācāryāḥ। 34।
तत् तु विषयत्यागात् सङ्गत्यागात् च ।35। | tat tu viṣayatyāgāt saṅgatyāgāt ca ।35।
अव्यावृत्त (त) भजनात् । 36। | avyāvr̥tta (ta) bhajanāt । 36।
लोकेऽपि भगवद्गुणश्रवणकीर्तनात् । 37। | lōkē'pi bhagavadguṇaśravaṇakīrtanāt । 37।
मुख्यतस्तु महत्कृपयैव भगवत्कृपालेशाद् वा । 38। | mukhyatastu mahatkr̥payaiva bhagavatkr̥pālēśād vā । 38।
महत्सङ्गस्तु दुर्लभोऽगम्योऽमोघश्च । 39। | mahatsaṅgastu durlabhō'gamyō'mōghaśca । 39।
लभ्यतेऽपि तत्कृपयैव । 40। | labhyatē'pi tatkr̥payaiva । 40।
तस्मिंस्तज्जने भेदाभावात् । 41। | tasmiṁstajjanē bhēdābhāvāt । 41।
तदेव साध्यता तदेव साध्यताम् । 42। | tadēva sādhyatā tadēva sādhyatām । 42।
दुस्सङ्गः सर्वथैव त्याज्यः । 43। | dussaṅgaḥ sarvathaiva tyājyaḥ । 43।
कामक्रोधमोहस्मृतिभ्रंशबुद्धिनाश(सर्वनाश)कारणत्वात् 44। | kāmakrōdhamōhasmr̥tibhraṁśabuddhināśa(sarvanāśa)kāraṇatvāt 44।
तरङ्गायिता अपीमे सङ्गात् समुद्रायन्ते(न्ति) । 45। | taraṅgāyitā apīmē saṅgāt samudrāyantē(nti) । 45।
कस्तरति कस्तरति मायाम्? यः सङ्गं(ङ्गान्) त्यजति | यो महानुभावं सेवते | निर्ममो भवति । 46। | kastarati kastarati māyām? yaḥ saṅgaṁ(ṅgān) tyajati | yō mahānubhāvaṁ sēvatē | nirmamō bhavati । 46।
यो विविक्तस्थानं सेवते | यो लोकबन्धमुन्मूलयति | (यो)निस्रैगुण्यो भवति | (यो) योगक्षेमं त्यजति । 47। | yō viviktasthānaṁ sēvatē | yō lōkabandhamunmūlayati | (yō)nisraiguṇyō bhavati | (yō) yōgakṣēmaṁ tyajati । 47।
यः कर्मफलं त्यजति | कर्माणि सन्न्यस्यति | ततो निर्द्वन्द्वो भवति । 48। | yaḥ karmaphalaṁ tyajati | karmāṇi sannyasyati | tatō nirdvandvō bhavati । 48।
(यो)वेदानपि सन्न्यस्यति;केवलमविच्छिन्नानुरागं लभते । 49। | (yō)vēdānapi sannyasyati;kēvalamavicchinnānurāgaṁ labhatē । 49।
स तरति स तरति | स लोकांस्तारयति । 50। | sa tarati sa tarati | sa lōkāṁstārayati । 50।
अनिर्वचनीयं प्रेमस्वरूपम् । 51। | anirvacanīyaṁ prēmasvarūpam । 51।
मूकास्वादनवत् । 52। | mūkāsvādanavat । 52।
प्रकाश(श्य) ते क्वापि पात्रे । 53। | prakāśa(śya) tē kvāpi pātrē । 53।
गुणरहितं कामनारहितं ,प्रतिक्षणवर्धमानं अविच्छिन्नं सूक्ष्मतरं अनुभवरूपम् । 54। | guṇarahitaṁ kāmanārahitaṁ ,pratikṣaṇavardhamānaṁ avicchinnaṁ sūkṣmataraṁ anubhavarūpam । 54।
तत् प्राप्य तदेवावलोकयति ,तदेव श्रृणोति ,(तदेव भाषयति) ,तदेव चिन्तयति । 55। | tat prāpya tadēvāvalōkayati ,tadēva śrr̥ṇōti ,(tadēva bhāṣayati) ,tadēva cintayati । 55।
गौणी त्रिधा | गुणभेदाद् आर्तादिभेदाद् वा । 56। | gauṇī tridhā | guṇabhēdād ārtādibhēdād vā । 56।
उत्तरस्मादुत्तरस्मात् पूर्वपूर्वा श्रेयाय भवति । 57। | uttarasmāduttarasmāt pūrvapūrvā śrēyāya bhavati । 57।
अन्यस्मात् सैलभ्यं भक्तौ । 58। | anyasmāt sailabhyaṁ bhaktau । 58।
प्रमाणान्तरस्यानपेक्षत्वात् स्वयं प्रमाणत्वात्(च) । 59। | pramāṇāntarasyānapēkṣatvāt svayaṁ pramāṇatvāt(ca) । 59।
शान्तिरूपात् परमानन्दरूपाच्च । 60। | śāntirūpāt paramānandarūpācca । 60।
लोकहानौ चिन्ता न कार्या; निवेदितात्मलोकवेद(शील)त्वात् । 61। | lōkahānau cintā na kāryā; nivēditātmalōkavēda(śīla)tvāt । 61।
न त(द) त्सिद्धौ लोकव्यवहारो हेयः किन्तु फलत्यागः तत्साधनं च (कार्यमेव) । 62। | na ta(da) tsiddhau lōkavyavahārō hēyaḥ kintu phalatyāgaḥ tatsādhanaṁ ca (kāryamēva) । 62।
स्त्रीधननास्तिक(वैरि)चरित्रं न श्रवणीयम् । 63। | strīdhananāstika(vairi)caritraṁ na śravaṇīyam । 63।
अभिमानदम्भादिकं त्याज्यम् । 64। | abhimānadambhādikaṁ tyājyam । 64।
तदर्पिताखिलाचारः सन् कामक्रोधाभिमानादिक तस्मिन्नेव करणीयम् । 65। | tadarpitākhilācāraḥ san kāmakrōdhābhimānādika tasminnēva karaṇīyam । 65।
त्रिरूपभङ्गपूर्वकं नित्यदास्य(स) नित्यकान्ताभजनात्मक प्रेम कार्यं प्रेमैव कार्यम् । 66। | trirūpabhaṅgapūrvakaṁ nityadāsya(sa) nityakāntābhajanātmaka prēma kāryaṁ prēmaiva kāryam । 66।
भक्ता एकान्तिनो मुखयाः । 67। | bhaktā ēkāntinō mukhayāḥ । 67।
कण्ठावरोधरोमाञ्चाश्रुभिः परस्परं लपमानाः पावयन्ति कुलानि पृथिवीं च । 68। | kaṇṭhāvarōdharōmāñcāśrubhiḥ parasparaṁ lapamānāḥ pāvayanti kulāni pr̥thivīṁ ca । 68।
तीर्थीकुर्वन्ति तीर्थानि ,सुकर्मीकुर्वन्ति कर्माणि ,सच्छास्त्रीकुर्वन्ति शास्त्राणि । 69। | tīrthīkurvanti tīrthāni ,sukarmīkurvanti karmāṇi ,sacchāstrīkurvanti śāstrāṇi । 69।
तन्मयाः 70। | tanmayāḥ 70।
मोदन्ते पितरो ,नृत्यन्ति देवताः | सनाथा चेयं भूर्भवति । 71। | mōdantē pitarō ,nr̥tyanti dēvatāḥ | sanāthā cēyaṁ bhūrbhavati । 71।
नास्ति तेषु जातिविद्यारूपकुलधनक्रियादिभेदः । 72। | nāsti tēṣu jātividyārūpakuladhanakriyādibhēdaḥ । 72।
यतस्तदीयाः। 73। | yatastadīyāḥ। 73।
वादो नावलम्ब्यः । 74। | vādō nāvalambyaḥ । 74।
बाहुल्यावकाशत्वाद् अनिय(न्त्रि)तत्वाच्च । 75। | bāhulyāvakāśatvād aniya(ntri)tatvācca । 75।
भक्तिशास्राणि मननीयानि तदुद्वोधककर्माणि करणीयानि । 76। | bhaktiśāsrāṇi mananīyāni tadudvōdhakakarmāṇi karaṇīyāni । 76।
सुखदुः खेच्छालाभादित्यक्ते काले प्रती(क्ष्य) क्षमाणे क्षणार्धमपि व्यर्थं न नेयम् ।77। | sukhaduḥ khēcchālābhādityaktē kālē pratī(kṣya) kṣamāṇē kṣaṇārdhamapi vyarthaṁ na nēyam ।77।
अहिंसासत्यसौचदयास्तिक्यादिचारित्र्याणि परिपालनीयानि । 78। | ahiṁsāsatyasaucadayāstikyādicāritryāṇi paripālanīyāni । 78।
सर्वदा सर्वभावेन निश्चिन्तैः (न्तितैः) भगवानेव भजनीयः । 79। | sarvadā sarvabhāvēna niścintaiḥ (ntitaiḥ) bhagavānēva bhajanīyaḥ । 79।
स कीत्र्यमानः (कीर्तनीयः) शीघ्रमेवाविर्भवत्यनुभावयति (च) भक्तान् । 80। | sa kītryamānaḥ (kīrtanīyaḥ) śīghramēvāvirbhavatyanubhāvayati (ca) bhaktān । 80।
त्रिसत्यस्य भक्तिरेव गरीयसी | भक्तिरेव गरीयसी । 81। | trisatyasya bhaktirēva garīyasī | bhaktirēva garīyasī । 81।
गुणमाहात्म्यासक्ति-रूपासक्ति-पूजासक्ति-स्मरणासक्ति-दास्यासक्ति-सख्यासक्ति-वात्सल्यासक्ति-कान्तासक्ति-आत्मनिवेदनासक्ति-तन्मयतासक्ति-परमविरहासक्ति-रूपा एकधा अपि एकादशधा भवति । 82। | guṇamāhātmyāsakti-rūpāsakti-pūjāsakti-smaraṇāsakti-dāsyāsakti-sakhyāsakti-vātsalyāsakti-kāntāsakti-ātmanivēdanāsakti-tanmayatāsakti-paramavirahāsakti-rūpā ēkadhā api ēkādaśadhā bhavati । 82।
इत्येवं वदन्ति जनजल्पनिर्भयाः एकमताः कुमार-व्यास-शुक-शाण्डिल्य-गर्ग-विष्णु-कौण्डिन्य-शेषोद्धवारुणि-बलि-हनुमद्-विभीषणादयो भक्तयाचार्याः। ८३। | ityēvaṁ vadanti janajalpanirbhayāḥ ēkamatāḥ kumāra-vyāsa-śuka-śāṇḍilya-garga-viṣṇu-kauṇḍinya-śēṣōddhavāruṇi-bali-hanumad-vibhīṣaṇādayō bhaktayācāryāḥ। 83।
य इदं नारदप्रोक्तं शिवानुशासनं विश्वसिति श्रद्धते ,स भक्तिमान् भवति ,सः प्रेष्ठं लभते सः प्रेष्ठं लभते॥ ॐ तत् सत् ॥ ८४॥ | ya idaṁ nāradaprōktaṁ śivānuśāsanaṁ viśvasiti śraddhatē ,sa bhaktimān bhavati ,saḥ prēṣṭhaṁ labhatē saḥ prēṣṭhaṁ labhatē॥ oṁ tat sat ॥ 84॥
Поделиться:

Нет комментариев