Брахма сутры (Веданта сутры)

अथातो ब्रह्मजिज्ञासा ||१|१|१ || / athāto brahmajijñāsā ||1|1|1 ||
जन्माद्यस्य यतः ||१|१|२ || / janmādyasya yataḥ ||1|1|2 ||
शास्त्रयोनित्वात् ||१|१|३ || / śāstrayonitvāt ||1|1|3 ||
तत् तु समन्वयात् ||१|१|४ || / tat tu samanvayāt ||1|1|4 ||
ईक्षतेर् नाशब्दम् ||१|१|५ || / īkṣater nāśabdam ||1|1|5 ||
गौणश् चेन् नात्मशब्दात् ||१|१|६ || / gauṇaś cen nātmaśabdāt ||1|1|6 ||
तन्निष्ठस्य मोक्षोपदेशात् ||१|१|७ || / tanniṣṭhasya mokṣopadeśāt ||1|1|7 ||
हेयत्वावचनाच् च ||१|१|८ || / heyatvāvacanāc ca ||1|1|8 ||
प्रतिज्ञाविरोधात् ||१|१|९ || / pratijñāvirodhāt ||1|1|9 ||
स्वाप्ययात् ||१|१|१० || / svāpyayāt ||1|1|10 ||
गतिसामान्यात् ||१|१|११ || / gatisāmānyāt ||1|1|11 ||
श्रुतत्वाच् च ||१|१|१२ || / śrutatvāc ca ||1|1|12 ||
आनन्दमयो ऽभ्यासात् ||१|१|१३ || / ānandamayo 'bhyāsāt ||1|1|13 ||
विकारशब्दान् नेति चेन् न प्राचुर्यात् ||१|१|१४ || / vikāraśabdān neti cen na prācuryāt ||1|1|14 ||
तद्धेतुव्यपदेशाच् च ||१|१|१५ || / taddhetuvyapadeśāc ca ||1|1|15 ||
मान्त्रवर्णिकमेव च गीयते ||१|१|१६ || / māntravarṇikameva ca gīyate ||1|1|16 ||
नेतरो ऽनुपपत्तेः ||१|१|१७ || / netaro 'nupapatteḥ ||1|1|17 ||
भेदव्यपदेशाच् च ||१|१|१८ || / bhedavyapadeśāc ca ||1|1|18 ||
कामाच् च नानुमानापेक्षा ||१|१|१९ || / kāmāc ca nānumānāpekṣā ||1|1|19 ||
अस्मिन्न् अस्य च तद्योगं शास्ति ||१|१|२० || / asminn asya ca tadyogaṃ śāsti ||1|1|20 ||
अन्तस् तद्धर्मोपदेशात् ||१|१|२१ || / antas taddharmopadeśāt ||1|1|21 ||
भेदव्यपदेशाच् चान्यः ||१|१|२२ || / bhedavyapadeśāc cānyaḥ ||1|1|22 ||
आकाशस् तल्लिङ्गात् ||१|१|२३ || / ākāśas talliṅgāt ||1|1|23 ||
अत एव प्राणः ||१|१|२४ || / ata eva prāṇaḥ ||1|1|24 ||
ज्योतिश् चरणाभिधानात् ||१|१|२५ || / jyotiś caraṇābhidhānāt ||1|1|25 ||
छन्दो ऽभिधानान् नेति चेन् न तथा चेतोऽर्पणनिगदात् तथा हि दर्शनम् ||१|१|२६ || / chando 'bhidhānān neti cen na tathā ceto'rpaṇanigadāt tathā hi darśanam ||1|1|26 ||
भूतादिपादव्यपदेशोपपत्तेश् चैवम् ||१|१|२७ || / bhūtādipādavyapadeśopapatteś caivam ||1|1|27 ||
उपदेशभेदान् नेति चेन् नोभयस्मिन्न् अप्य् अविरोधात् ||१|१|२८ || / upadeśabhedān neti cen nobhayasminn apy avirodhāt ||1|1|28 ||
प्राणस् तथानुगमात् ||१|१|२९ || / prāṇas tathānugamāt ||1|1|29 ||
न वक्तुर् आत्मोपदेशाद् इति चेद् अध्यात्मसंबन्धभूमा ह्य् अस्मिन् ||१|१|३० || / na vaktur ātmopadeśād iti ced adhyātmasaṃbandhabhūmā hy asmin ||1|1|30 ||
शास्त्रदृष्ट्या तूपदेशो वामदेववत् ||१|१|३१ || / śāstradṛṣṭyā tūpadeśo vāmadevavat ||1|1|31 ||
जीवमुख्यप्राणलिङ्गान् नेति चेन् नोपासात्रैविध्यादाश्रितत्वाद् इह तद्योगात् ||१|१|३२ || / jīvamukhyaprāṇaliṅgān neti cen nopāsātraividhyādāśritatvād iha tadyogāt ||1|1|32 ||
सर्वत्र प्रसिद्धोपदेशात् ||१|२|१ || / sarvatra prasiddhopadeśāt ||1|2|1 ||
विवक्षितगुणोपपत्तेश् च ||१|२|२ || / vivakṣitaguṇopapatteś ca ||1|2|2 ||
अनुपपत्तेस् तु न शारीरः ||१|२|३ || / anupapattes tu na śārīraḥ ||1|2|3 ||
कर्मकर्तृव्यपदेशाच् च ||१|२|४ || / karmakartṛvyapadeśāc ca ||1|2|4 ||
शब्दविशेषात् ||१|२|५ || / śabdaviśeṣāt ||1|2|5 ||
स्मृतेश् च ||१|२|६ || / smṛteś ca ||1|2|6 ||
अर्भकौस्त्वात् तद्व्यपदेशाच् च नेति चेन् न निचाय्यत्वाद् एवं व्योमवच् च ||१|२|७ || / arbhakaustvāt tadvyapadeśāc ca neti cen na nicāyyatvād evaṃ vyomavac ca ||1|2|7 ||
संभोगप्राप्तिर् इति चेन् न वैशेष्यात् ||१|२|८ || / saṃbhogaprāptir iti cen na vaiśeṣyāt ||1|2|8 ||
अत्ता चराचरग्रहणात् ||१|२|९ || / attā carācaragrahaṇāt ||1|2|9 ||
प्रकरणाच् च ||१|२|१० || / prakaraṇāc ca ||1|2|10 ||
गुहां प्रविष्टाव् आत्मानौ हि तद्दर्शनात् ||१|२|११ || / guhāṃ praviṣṭāv ātmānau hi taddarśanāt ||1|2|11 ||
विशेषणाच् च ||१|२|१२ || / viśeṣaṇāc ca ||1|2|12 ||
अन्तर उपपत्तेः ||१|२|१३ || / antara upapatteḥ ||1|2|13 ||
स्थानादिव्यपदेशाच् च ||१|२|१४ || / sthānādivyapadeśāc ca ||1|2|14 ||
सुखविशिष्टाभिधानाद् एव च ||१|२|१५ || / sukhaviśiṣṭābhidhānād eva ca ||1|2|15 ||
अत एव च स ब्रह्म ||१|२|१६ || / ata eva ca sa brahma ||1|2|16 ||
श्रुतोपनिषत्कगत्यभिधानाच् च ||१|२|१७ || / śrutopaniṣatkagatyabhidhānāc ca ||1|2|17 ||
अनवस्थितेर् असंभवाच् च नेतरः ||१|२|१८ || / anavasthiter asaṃbhavāc ca netaraḥ ||1|2|18 ||
अन्तर्याम्यधिदैवाधिलोकादिषु तद्धर्मव्यपदेशात् ||१|२|१९ || / antaryāmyadhidaivādhilokādiṣu taddharmavyapadeśāt ||1|2|19 ||
न च स्मार्तम् अतद्धर्माभिलापाच् छारीरश् च ||१|२|२० || / na ca smārtam ataddharmābhilāpāc chārīraś ca ||1|2|20 ||
उभये ऽपि हि भेदेनैनम् अधीयते ||१|२|२१ || / ubhaye 'pi hi bhedenainam adhīyate ||1|2|21 ||
अदृश्यत्वादिगुणको धर्मोक्तेः ||१|२|२२ || / adṛśyatvādiguṇako dharmokteḥ ||1|2|22 ||
विशेषणभेदव्यपदेशाभ्यां च नेतरौ ||१|२|२३ || / viśeṣaṇabhedavyapadeśābhyāṃ ca netarau ||1|2|23 ||
रूपोपन्यासाच् च ||१|२|२४ || / rūpopanyāsāc ca ||1|2|24 ||
वैश्वानरः साधारणशब्दविशेषात् ||१|२|२५ || / vaiśvānaraḥ sādhāraṇaśabdaviśeṣāt ||1|2|25 ||
स्मर्यमाणम् अनुमानं स्याद् इति ||१|२|२६ || / smaryamāṇam anumānaṃ syād iti ||1|2|26 ||
शब्दादिभ्यो ऽन्तःप्रतिष्ठानाच् च नेति चेन् न तथा दृष्ट्युपदेशाद् असम्भवात् पुरुषमपि चैनम् अधीयते ||१|२|२७ || / śabdādibhyo 'ntaḥpratiṣṭhānāc ca neti cen na tathā dṛṣṭyupadeśād asambhavāt puruṣamapi cainam adhīyate ||1|2|27 ||
अत एव न देवता भूतं च ||१|२|२८ || / ata eva na devatā bhūtaṃ ca ||1|2|28 ||
साक्षाद् अप्य् अविरोधं जैमिनिः ||१|२|२९ || / sākṣād apy avirodhaṃ jaiminiḥ ||1|2|29 ||
अभिव्यक्तेर् इत्य् आश्मरथ्यः ||१|२|३० || / abhivyakter ity āśmarathyaḥ ||1|2|30 ||
अनुस्मृतेर् बादरिः ||१|२|३१ || / anusmṛter bādariḥ ||1|2|31 ||
संपत्तेर् इति जैमिनिस् तथा हि दर्शयति ||१|२|३२ || / saṃpatter iti jaiminis tathā hi darśayati ||1|2|32 ||
आमनन्ति चैनम् अस्मिन् ||१|२|३३ || / āmananti cainam asmin ||1|2|33 ||
द्युभ्वाद्यायतनं स्वशब्दात् ||१|३|१ || / dyubhvādyāyatanaṃ svaśabdāt ||1|3|1 ||
मुक्तोपसृप्यव्यपदेशाच् च ||१|३|२ || / muktopasṛpyavyapadeśāc ca ||1|3|2 ||
नानुमानम् अतच्छब्दात् प्राणभृच् च ||१|३|३ || / nānumānam atacchabdāt prāṇabhṛc ca ||1|3|3 ||
भेदव्यपदेशात् ||१|३|४ || / bhedavyapadeśāt ||1|3|4 ||
प्रकरणात् ||१|३|५ || / prakaraṇāt ||1|3|5 ||
स्थित्यदनाभ्यां च ||१|३|६ || / sthityadanābhyāṃ ca ||1|3|6 ||
भूमा संप्रसादाद् अध्युपदेशात् ||१|३|७ || / bhūmā saṃprasādād adhyupadeśāt ||1|3|7 ||
धर्मोपपत्तेश् च ||१|३|८ || / dharmopapatteś ca ||1|3|8 ||
अक्षरम् अम्बरान्तधृतेः ||१|३|९ || / akṣaram ambarāntadhṛteḥ ||1|3|9 ||
सा च प्रशासनात् ||१|३|१० || / sā ca praśāsanāt ||1|3|10 ||
अन्यभावव्यावृत्तेश्च ||१|३|११ || / anyabhāvavyāvṛtteśca ||1|3|11 ||
ईक्षतिकर्मव्यपदेशात् सः ||१|३|१२ || / īkṣatikarmavyapadeśāt saḥ ||1|3|12 ||
दहर उत्तरेभ्यः ||१|३|१३ || / dahara uttarebhyaḥ ||1|3|13 ||
गतिशब्दाभ्यां तथा हि दृष्टं लिङ्गं च ||१|३|१४ || / gatiśabdābhyāṃ tathā hi dṛṣṭaṃ liṅgaṃ ca ||1|3|14 ||
धृतेश् च महिम्नो ऽस्यास्मिन्न् उपलब्धेः ||१|३|१५ || / dhṛteś ca mahimno 'syāsminn upalabdheḥ ||1|3|15 ||
प्रसिद्धेश् च ||१|३|१६ || / prasiddheś ca ||1|3|16 ||
इतरपरामर्शात् स इति चेन् नासंभवात् ||१|३|१७ || / itaraparāmarśāt sa iti cen nāsaṃbhavāt ||1|3|17 ||
उत्तराच् चेद् आविर्भूतस्वरूपस् तु ||१|३|१८ || / uttarāc ced āvirbhūtasvarūpas tu ||1|3|18 ||
अन्यार्थश् च परामर्शः ||१|३|१९ || / anyārthaś ca parāmarśaḥ ||1|3|19 ||
अल्पश्रुतेर् इति चेत् तद् उक्तम् ||१|३|२० || / alpaśruter iti cet tad uktam ||1|3|20 ||
अनुकृतेस् तस्य च ||१|३|२१ || / anukṛtes tasya ca ||1|3|21 ||
अपि च स्मर्यते ||१|३|२२ || / api ca smaryate ||1|3|22 ||
शब्दाद् एव प्रमितः ||१|३|२३ || / śabdād eva pramitaḥ ||1|3|23 ||
हृद्यपेक्षया तु मनुष्याधिकारत्वात् ||१|३|२४ || / hṛdyapekṣayā tu manuṣyādhikāratvāt ||1|3|24 ||
तदुपर्य् अपि बादरायणः संभवात् ||१|३|२५ || / tadupary api bādarāyaṇaḥ saṃbhavāt ||1|3|25 ||
विरोधः कर्मणीति चेन् नानेकप्रतिपत्तेर् दर्शनात् ||१|३|२६ || / virodhaḥ karmaṇīti cen nānekapratipatter darśanāt ||1|3|26 ||
शब्द इति चेन् नातः प्रभवात् प्रत्यक्षानुमानाभ्याम् ||१|३|२७ || / śabda iti cen nātaḥ prabhavāt pratyakṣānumānābhyām ||1|3|27 ||
अत एव च नित्यत्वम् ||१|३|२८ || / ata eva ca nityatvam ||1|3|28 ||
समाननामरूपत्वाच्चावृत्तावप्यविरोधो दर्शनात् स्मृतेश् च ||१|३|२९ || / samānanāmarūpatvāccāvṛttāvapyavirodho darśanāt smṛteś ca ||1|3|29 ||
मध्वादिष्व् असंभवाद् अनधिकारं जैमिनिः ||१|३|३० || / madhvādiṣv asaṃbhavād anadhikāraṃ jaiminiḥ ||1|3|30 ||
ज्योतिषि भावाच् च ||१|३|३१ || / jyotiṣi bhāvāc ca ||1|3|31 ||
भावं तु बादरायणो ऽस्ति हि ||१|३|३२ || / bhāvaṃ tu bādarāyaṇo 'sti hi ||1|3|32 ||
शुगस्य तदनादरश्रवणात् तदाद्रवणात् सूच्यते हि ||१|३|३३ || / śugasya tadanādaraśravaṇāt tadādravaṇāt sūcyate hi ||1|3|33 ||
क्षत्रियत्वगतेश् च ||१|३|३४ || / kṣatriyatvagateś ca ||1|3|34 ||
उत्तरत्र चैत्ररथेन लिङ्गात् ||१|३|३५ || / uttaratra caitrarathena liṅgāt ||1|3|35 ||
संस्कारपरामर्शात् तदभावाभिलापाच् च ||१|३|३६ || / saṃskāraparāmarśāt tadabhāvābhilāpāc ca ||1|3|36 ||
तदभावनिर्धारणे च प्रवृत्तेः ||१|३|३७ || / tadabhāvanirdhāraṇe ca pravṛtteḥ ||1|3|37 ||
श्रवणाध्ययनार्थप्रतिषेधात् ||१|३|३८ || / śravaṇādhyayanārthapratiṣedhāt ||1|3|38 ||
स्मृतेश् च ||१|३|३९ || / smṛteś ca ||1|3|39 ||
कम्पनात् ||१|३|४० || / kampanāt ||1|3|40 ||
ज्योतिर् दर्शनात् ||१|३|४१ || / jyotir darśanāt ||1|3|41 ||
आकाशो ऽर्थान्तरत्वादिव्यपदेशात् ||१|३|४२ || / ākāśo 'rthāntaratvādivyapadeśāt ||1|3|42 ||
सुषुप्त्युत्क्रान्त्योर् भेदेन ||१|३|४३ || / suṣuptyutkrāntyor bhedena ||1|3|43 ||
पत्यादिशब्देभ्यः ||१|३|४४ || / patyādiśabdebhyaḥ ||1|3|44 ||
आनुमानिकम् अप्य् एकेषाम् इति चेन् न शरीररूपकविन्यस्तगृहीतेर् दर्शयति च ||१|४|१ || / ānumānikam apy ekeṣām iti cen na śarīra-rūpaka-vinyasta-gṛhīter darśayati ca ||1|4|1 ||
सूक्ष्मं तु तदर्हत्वात् ||१|४|२ || / sūkṣmaṃ tu tadarhatvāt ||1|4|2 ||
तदधीनत्वाद् अर्थवत् ||१|४|३ || / tadadhīnatvād arthavat ||1|4|3 ||
ज्ञेयत्वावचनाच् च ||१|४|४ || / jñeyatvāvacanāc ca ||1|4|4 ||
वदतीति चेन् न प्राज्ञो हि प्रकरणात् ||१|४|५ || / vadatīti cen na prājño hi prakaraṇāt ||1|4|5 ||
त्रयाणाम् एव चैवम् उपन्यासः प्रश्नश् च ||१|४|६ || / trayāṇām eva caivam upanyāsaḥ praśnaś ca ||1|4|6 ||
महद्वच् च ||१|४|७ || / mahadvac ca ||1|4|7 ||
चमसवदविशेषात् ||१|४|८ || / camasavadaviśeṣāt ||1|4|8 ||
ज्योतिरुपक्रमा तु तथा ह्य् अधीयत एके ||१|४|९ || / jyotirupakramā tu tathā hy adhīyata eke ||1|4|9 ||
कल्पनोपदेशाच् च मध्वादिवदविरोधः ||१|४|१० || / kalpanopadeśāc ca madhvādivadavirodhaḥ ||1|4|10 ||
न संख्योपसंग्रहादपि ज्ञानाभावाद् अतिरेकाच् च ||१|४|११ || / na saṃkhyopasaṃgrahādapi jñānābhāvād atirekāc ca ||1|4|11 ||
प्राणादयो वाक्यशेषात् ||१|४|१२ || / prāṇādayo vākyaśeṣāt ||1|4|12 ||
ज्योतिषैकेषाम् असत्यन्ने ||१|४|१३ || / jyotiṣaikeṣām asatyanne ||1|4|13 ||
कारणत्वेन चाकाशादिषु यथाव्यपदिष्टोक्तेः ||१|४|१४ || / kāraṇatvena cākāśādiṣu yathāvyapadiṣṭokteḥ ||1|4|14 ||
समाकर्षात् ||१|४|१५ || / samākarṣāt ||1|4|15 ||
जगद्वाचित्वात् ||१|४|१६ || / jagadvācitvāt ||1|4|16 ||
जीवमुख्यप्राणलिङ्गान् नेति चेत् तद्व्याख्यातम् ||१|४|१७ || / jīvamukhyaprāṇaliṅgān neti cet tadvyākhyātam ||1|4|17 ||
अन्यार्थं तु जैमिनिः प्रश्नव्याख्यानाभ्याम् अपि चैवम् एके ||१|४|१८ || / anyārthaṃ tu jaiminiḥ praśnavyākhyānābhyām api caivam eke ||1|4|18 ||
वाक्यान्वयात् ||१|४|१९ || / vākyānvayāt ||1|4|19 ||
प्रतिज्ञासिद्धेर् लिङ्गम् आश्मरथ्यः ||१|४|२० || / pratijñāsiddher liṅgam āśmarathyaḥ ||1|4|20 ||
उत्क्रमिष्यत एवं भावाद् इत्य् औडुलोमिः ||१|४|२१ || / utkramiṣyata evaṃ bhāvād ity auḍulomiḥ ||1|4|21 ||
अवस्थितेर् इति काशकृत्स्नः ||१|४|२२ || / avasthiter iti kāśakṛtsnaḥ ||1|4|22 ||
प्रकृतिश् च प्रतिज्ञादृष्टान्तानुपरोधात् ||१|४|२३ || / prakṛtiś ca pratijñādṛṣṭāntānuparodhāt ||1|4|23 ||
अभिध्योपदेशाच् च ||१|४|२४ || / abhidhyopadeśāc ca ||1|4|24 ||
साक्षाच् चोभयाम्नानात् ||१|४|२५ || / sākṣāc cobhayāmnānāt ||1|4|25 ||
आत्मकृतेः ||१|४|२६ || / ātmakṛteḥ ||1|4|26 ||
परिणामात् ||१|४|२७ || / pariṇāmāt ||1|4|27 ||
योनिश् च हि गीयते ||१|४|२८ || / yoniś ca hi gīyate ||1|4|28 ||
एतेन सर्वे व्याख्याता व्याख्याताः ||१|४|२९ || / etena sarve vyākhyātā vyākhyātāḥ ||1|4|29 ||
स्मृत्यनवकाशदोषप्रसङ्ग इति चेन् नान्यस्मृत्यनवकाशदोषप्रसङ्गात् ||२|१|१ || / smṛtyanavakāśadoṣaprasaṅga iti cen nānyasmṛtyanavakāśadoṣaprasaṅgāt ||2|1|1 ||
इतरेषां चानुपलब्धेः ||२|१|२ || / itareṣāṃ cānupalabdheḥ ||2|1|2 ||
एतेन योगः प्रत्युक्तः ||२|१|३ || / etena yogaḥ pratyuktaḥ ||2|1|3 ||
न विलक्षणत्वाद् अस्य तथात्वं च शब्दात् ||२|१|४ || / na vilakṣaṇatvād asya tathātvaṃ ca śabdāt ||2|1|4 ||
अभिमानिव्यपदेशस् तु विशेषानुगतिभ्याम् ||२|१|५ || / abhimānivyapadeśas tu viśeṣānugatibhyām ||2|1|5 ||
दृश्यते तु ||२|१|६ || / dṛśyate tu ||2|1|6 ||
असद् इति चेन् न प्रतिषेधमात्रत्वात् ||२|१|७ || / asad iti cen na pratiṣedhamātratvāt ||2|1|7 ||
अपीतौ तद्वत्प्रसङ्गाद् असमञ्जसम् ||२|१|८ || / apītau tadvatprasaṅgād asamañjasam ||2|1|8 ||
न तु दृष्टान्तभावात् ||२|१|९ || / na tu dṛṣṭāntabhāvāt ||2|1|9 ||
स्वपक्षदोषाच् च ||२|१|१० || / svapakṣadoṣāc ca ||2|1|10 ||
तर्काप्रतिष्ठानाद् अपि ||२|१|११ || / tarkāpratiṣṭhānād api ||2|1|11 ||
अन्यथानुमेयम् इति चेद् एवम् अप्य् अनिर्मोक्षप्रसङ्गः ||२|१|१२ || / anyathānumeyam iti ced evam apy anirmokṣaprasaṅgaḥ ||2|1|12 ||
एतेन शिष्टापरिग्रहा अपि व्याख्याताः ||२|१|१३ || / etena śiṣṭāparigrahā api vyākhyātāḥ ||2|1|13 ||
भोक्त्रापत्तेर् अविभागश् चेत् स्याल् लोकवत् ||२|१|१४ || / bhoktrāpatter avibhāgaś cet syāl lokavat ||2|1|14 ||
तदनन्यत्वम् आरम्भणशब्दादिभ्यः ||२|१|१५ || / tadananyatvam ārambhaṇaśabdādibhyaḥ ||2|1|15 ||
भावे चोपलब्धेः ||२|१|१६ || / bhāve copalabdheḥ ||2|1|16 ||
सत्वाच् चापरस्य ||२|१|१७ || / satvāc cāparasya ||2|1|17 ||
असद्व्यपदेशान् नेति चेन् न धर्मान्तरेण वाक्यशेषाद्युक्तेः शब्दान्तराच् च ||२|१|१८ || / asadvyapadeśān neti cen na dharmāntareṇa vākyaśeṣādyukteḥ śabdāntarāc ca ||2|1|18 ||
पटवच् च ||२|१|१९ || / paṭavac ca ||2|1|19 ||
यथा च प्राणादिः ||२|१|२० || / yathā ca prāṇādiḥ ||2|1|20 ||
इतरव्यपदेशाद् धिताकरणादिदोषप्रसक्तिः ||२|१|२१ || / itaravyapadeśād dhitākaraṇādidoṣaprasaktiḥ ||2|1|21 ||
अधिकं तु भेदनिर्देशात् ||२|१|२२ || / adhikaṃ tu bhedanirdeśāt ||2|1|22 ||
अश्मादिवच् च तदनुपपत्तिः ||२|१|२३ || / aśmādivac ca tadanupapattiḥ ||2|1|23 ||
उपसंहारदर्शनान् नेति चेन् न क्षीरवद् धि ||२|१|२४ || / upasaṃhāradarśanān neti cen na kṣīravad dhi ||2|1|24 ||
देवादिवद् अपि लोके ||२|१|२५ || / devādivad api loke ||2|1|25 ||
कृत्स्नप्रसक्तिर् निरवयवत्वशब्दकोपो वा ||२|१|२६ || / kṛtsnaprasaktir niravayavatvaśabdakopo vā ||2|1|26 ||
श्रुतेस् तु शब्दमूलत्वात् ||२|१|२७ || / śrutes tu śabdamūlatvāt ||2|1|27 ||
आत्मनि चैवं विचित्राश् च हि ||२|१|२८ || / ātmani caivaṃ vicitrāś ca hi ||2|1|28 ||
स्वपक्षदोषाच् च ||२|१|२९ || / svapakṣadoṣāc ca ||2|1|29 ||
सर्वोपेता च तद्दर्शनात् ||२|१|३० || / sarvopetā ca taddarśanāt ||2|1|30 ||
विकरणत्वान् नेति चेत् तद् उक्तम् ||२|१|३१ || / vikaraṇatvān neti cet tad uktam ||2|1|31 ||
न प्रयोजनवत्त्वात् ||२|१|३२ || / na prayojanavattvāt ||2|1|32 ||
लोकवत् तु लीलाकैवल्यम् ||२|१|३३ || / lokavat tu līlākaivalyam ||2|1|33 ||
वैषम्यनैर्घृण्ये न सापेक्षत्वात् तथा हि दर्शयति ||२|१|३४ || / vaiṣamyanairghṛṇye na sāpekṣatvāt tathā hi darśayati ||2|1|34 ||
न कर्माविभागाद् इति चेन् नानादित्वाद् उपपद्यते चाप्य् उपलभ्यते च ||२|१|३५ || / na karmāvibhāgād iti cen nānāditvād upapadyate cāpy upalabhyate ca ||2|1|35 ||
सर्वधर्मोपपत्तेश् च ||२|१|३६ || / sarvadharmopapatteś ca ||2|1|36 ||
रचनानुपपत्तेश् च नानुमानं प्रवृत्तेश् च ||२|२|१ || / racanānupapatteś ca nānumānaṃ pravṛtteś ca ||2|2|1 ||
पयो ऽम्बुवच् चेत् तत्रापि ||२|२|२ || / payo 'mbuvac cet tatrāpi ||2|2|2 ||
व्यतिरेकानवस्थितेश् चानपेक्षत्वात् ||२|२|३ || / vyatirekānavasthiteś cānapekṣatvāt ||2|2|3 ||
अन्यत्राभावाच् च न तृणादिवत् ||२|२|४ || / anyatrābhāvāc ca na tṛṇādivat ||2|2|4 ||
पुरुषाश्मवद् इति चेत् तथापि ||२|२|५ || / puruṣāśmavad iti cet tathāpi ||2|2|5 ||
अङ्गित्वानुपपत्तेश् च ||२|२|६ || / aṅgitvānupapatteś ca ||2|2|6 ||
अन्यथानुमितौ च ज्ञशक्तिवियोगात् ||२|२|७ || / anyathānumitau ca jñaśaktiviyogāt ||2|2|7 ||
अभ्युपगमे ऽप्य् अर्थाभावात् ||२|२|८ || / abhyupagame 'py arthābhāvāt ||2|2|8 ||
विप्रतिषेधाच् चासमञ्जसम् ||२|२|९ || / vipratiṣedhāc cāsamañjasam ||2|2|9 ||
महद्दीर्घवद् वा ह्रस्वपरिमण्डलाभ्याम् ||२|२|१० || / mahaddīrghavad vā hrasvaparimaṇḍalābhyām ||2|2|10 ||
उभयथापि न कर्मातस्तदभावः ||२|२|११ || / ubhayathāpi na karmātastadabhāvaḥ ||2|2|11 ||
समवायाभ्युपगमाच् च साम्याद् अनवस्थितेः ||२|२|१२ || / samavāyābhyupagamāc ca sāmyād anavasthiteḥ ||2|2|12 ||
नित्यम् एव च भावात् ||२|२|१३ || / nityam eva ca bhāvāt ||2|2|13 ||
रूपादिमत्त्वाच् च विपर्ययो दर्शनात् ||२|२|१४ || / rūpādimattvāc ca viparyayo darśanāt ||2|2|14 ||
उभयथा च दोषात् ||२|२|१५ || / ubhayathā ca doṣāt ||2|2|15 ||
अपरिग्रहाच् चात्यन्तम् अनपेक्षा ||२|२|१६ || / aparigrahāc cātyantam anapekṣā ||2|2|16 ||
समुदाय उभयहेतुके ऽपि तदप्राप्तिः ||२|२|१७ || / samudāya ubhayahetuke 'pi tadaprāptiḥ ||2|2|17 ||
इतरेतरप्रत्ययत्वाद् उपपन्नम् इति चेन् न सङ्घातभावानिमित्तत्वात् ||२|२|१८ || / itaretarapratyayatvād upapannam iti cen na saṅghātabhāvānimittatvāt ||2|2|18 ||
उत्तरोत्पादे च पूर्वनिरोधात् ||२|२|१९ || / uttarotpāde ca pūrvanirodhāt ||2|2|19 ||
असति प्रतिज्ञोपरोधो यौगपद्यमन्यथा ||२|२|२० || / asati pratijñoparodho yaugapadyamanyathā ||2|2|20 ||
प्रतिसंख्याप्रतिसंख्यानिरोधाप्राप्तिर् अविच्छेदात् ||२|२|२१ || / pratisaṃkhyāpratisaṃkhyānirodhāprāptir avicchedāt ||2|2|21 ||
उभयथा च दोषात् ||२|२|२२ || / ubhayathā ca doṣāt ||2|2|22 ||
आकाशे चाविशेषात् ||२|२|२३ || / ākāśe cāviśeṣāt ||2|2|23 ||
अनुस्मृतेश् च ||२|२|२४ || / anusmṛteś ca ||2|2|24 ||
नासतो ऽदृष्टत्वात् ||२|२|२५ || / nāsato 'dṛṣṭatvāt ||2|2|25 ||
उदासीनानाम् अपि चैवं सिद्धिः ||२|२|२६ || / udāsīnānām api caivaṃ siddhiḥ ||2|2|26 ||
नाभाव उपलब्धेः ||२|२|२७ || / nābhāva upalabdheḥ ||2|2|27 ||
वैधर्म्याच् च न स्वप्नादिवत् ||२|२|२८ || / vaidharmyāc ca na svapnādivat ||2|2|28 ||
न भावो ऽनुपलब्धेः ||२|२|२९ || / na bhāvo 'nupalabdheḥ ||2|2|29 ||
सर्वथानुपपत्तेश् च ||२|२|३० || / sarvathānupapatteś ca ||2|2|30 ||
नैकस्मिन्न् असम्भवात् ||२|२|३१ || / naikasminn asambhavāt ||2|2|31 ||
एवं चात्माकार्त्स्न्यम् ||२|२|३२ || / evaṃ cātmākārtsnyam ||2|2|32 ||
न च पर्यायाद् अप्य् अविरोधो विकारादिभ्यः ||२|२|३३ || / na ca paryāyād apy avirodho vikārādibhyaḥ ||2|2|33 ||
अन्त्यावस्थितेश् चोभयनित्यत्वाद् अविशेषः ||२|२|३४ || / antyāvasthiteś cobhayanityatvād aviśeṣaḥ ||2|2|34 ||
पत्युर् असामञ्जस्यात् ||२|२|३५ || / patyur asāmañjasyāt ||2|2|35 ||
अधिष्ठानानुपपत्तेश् च ||२|२|३६ || / adhiṣṭhānānupapatteś ca ||2|2|36 ||
करणवच् चेन् न भोगादिभ्यः ||२|२|३७ || / karaṇavac cen na bhogādibhyaḥ ||2|2|37 ||
अन्तवत्त्वम् असर्वज्ञता वा ||२|२|३८ || / antavattvam asarvajñatā vā ||2|2|38 ||
उत्पत्त्यसंभवात् ||२|२|३९ || / utpattyasaṃbhavāt ||2|2|39 ||
न च कर्तुः करणम् ||२|२|४० || / na ca kartuḥ karaṇam ||2|2|40 ||
विज्ञानादिभावे वा तदप्रतिषेधः ||२|२|४१ || / vijñānādibhāve vā tadapratiṣedhaḥ ||2|2|41 ||
विप्रतिषेधाच् च ||२|२|४२ || / vipratiṣedhāc ca ||2|2|42 ||
न वियदश्रुतेः ||२|३|१ || / na viyadaśruteḥ ||2|3|1 ||
अस्ति तु ||२|३|२ || / asti tu ||2|3|2 ||
गौण्यसंभवाच् छब्दाच् च ||२|३|३ || / gauṇyasaṃbhavāc chabdāc ca ||2|3|3 ||
स्याच् चैकस्य ब्रह्मशब्दवत् ||२|३|४ || / syāc caikasya brahmaśabdavat ||2|3|4 ||
प्रतिज्ञाहानिर् अव्यतिरेकात् ||२|३|५ || / pratijñāhānir avyatirekāt ||2|3|5 ||
शब्देभ्यः ||२|३|६ || / śabdebhyaḥ ||2|3|6 ||
यावद्विकारं तु विभागो लोकवत् ||२|३|७ || / yāvadvikāraṃ tu vibhāgo lokavat ||2|3|7 ||
एतेन मातरिश्वा व्याख्यातः ||२|३|८ || / etena mātariśvā vyākhyātaḥ ||2|3|8 ||
असंभवस् तु सतो ऽनुपपत्तेः ||२|३|९ || / asaṃbhavas tu sato 'nupapatteḥ ||2|3|9 ||
तेजो ऽतस् तथा ह्य् आह ||२|३|१० || / tejo 'tas tathā hy āha ||2|3|10 ||
आपः ||२|३|११ || / āpaḥ ||2|3|11 ||
पृथिवी ||२|३|१२ || / pṛthivī ||2|3|12 ||
अधिकाररूपशब्दान्तरेभ्यः ||२|३|१३ || / adhikārarūpaśabdāntarebhyaḥ ||2|3|13 ||
तदभिध्यानाद् एव तु तल्लिङ्गात् सः ||२|३|१४ || / tadabhidhyānād eva tu talliṅgāt saḥ ||2|3|14 ||
विपर्ययेण तु क्रमो ऽत उपपद्यते च ||२|३|१५ || / viparyayeṇa tu kramo 'ta upapadyate ca ||2|3|15 ||
अन्तरा विज्ञानमनसी क्रमेण तल्लिङ्गाद् इति चेन् नाविशेषात् ||२|३|१६ || / antarā vijñānamanasī krameṇa talliṅgād iti cen nāviśeṣāt ||2|3|16 ||
चराचरव्यपाश्रयस् तु स्यात् तद्व्यपदेशो भाक्तस् तद्भावभावित्वात् ||२|३|१७ || / carācaravyapāśrayas tu syāt tadvyapadeśo bhāktas tadbhāvabhāvitvāt ||2|3|17 ||
नात्मा श्रुतेर् नित्यत्वाच् च ताभ्यः ||२|३|१८ || / nātmā śruter nityatvāc ca tābhyaḥ ||2|3|18 ||
ज्ञो ऽत एव ||२|३|१९ || / jño 'ta eva ||2|3|19 ||
उत्क्रान्तिगत्यागतीनाम् ||२|३|२० || / utkrāntigatyāgatīnām ||2|3|20 ||
स्वात्मना चोत्तरयोः ||२|३|२१ || / svātmanā cottarayoḥ ||2|3|21 ||
नाणुरतच्छ्रुतेर् इति चेन् नेतराधिकारात् ||२|३|२२ || / nāṇuratacchruter iti cen netarādhikārāt ||2|3|22 ||
स्वशब्दोन्मानाभ्यां च ||२|३|२३ || / svaśabdonmānābhyāṃ ca ||2|3|23 ||
अविरोधश् चन्दनवत् ||२|३|२४ || / avirodhaś candanavat ||2|3|24 ||
अवस्थितिवैशेष्याद् इति चेन् नाभ्युपगमाद् धृदि हि ||२|३|२५ || / avasthitivaiśeṣyād iti cen nābhyupagamād dhṛdi hi ||2|3|25 ||
गुणाद्वा लोकवत् ||२|३|२६ || / guṇādvā lokavat ||2|3|26 ||
व्यतिरेको गन्धवत् तथा हि दर्शयति ||२|३|२७ || / vyatireko gandhavat tathā hi darśayati ||2|3|27 ||
पृथगुपदेशात् ||२|३|२८ || / pṛthagupadeśāt ||2|3|28 ||
तद्गुणसारत्वात् तु तद्व्यपदेशः प्राज्ञवत् ||२|३|२९ || / tadguṇasāratvāt tu tadvyapadeśaḥ prājñavat ||2|3|29 ||
यावदात्मभावित्वाच् च न दोषस् तद्दर्शनात् ||२|३|३० || / yāvadātmabhāvitvāc ca na doṣas taddarśanāt ||2|3|30 ||
पुंस्त्वादिवत् त्व् अस्य सतो ऽभिव्यक्तियोगात् ||२|३|३१ || / puṃstvādivat tv asya sato 'bhivyaktiyogāt ||2|3|31 ||
नित्योपलब्ध्यनुपलब्धिप्रसङ्गो ऽन्यतरनियमो वान्यथा ||२|३|३२ || / nityopalabdhyanupalabdhiprasaṅgo 'nyataraniyamo vānyathā ||2|3|32 ||
कर्ता शास्त्रार्थवत्त्वात् ||२|३|३३ || / kartā śāstrārthavattvāt ||2|3|33 ||
उपादानाद् विहारोपदेशाच् च ||२|३|३४ || / upādānād vihāropadeśāc ca ||2|3|34 ||
व्यपदेशाच् च क्रियायां न चेन् निर्देशविपर्ययः ||२|३|३५ || / vyapadeśāc ca kriyāyāṃ na cen nirdeśaviparyayaḥ ||2|3|35 ||
उपलब्धिवदनियमः ||२|३|३६ || / upalabdhivadaniyamaḥ ||2|3|36 ||
शक्तिविपर्ययात् ||२|३|३७ || / śaktiviparyayāt ||2|3|37 ||
समाध्यभावाच् च ||२|३|३८ || / samādhyabhāvāc ca ||2|3|38 ||
यथा च तक्षोभयथा ||२|३|३९ || / yathā ca takṣobhayathā ||2|3|39 ||
परात् तु तच्छ्रुतेः ||२|३|४० || / parāt tu tacchruteḥ ||2|3|40 ||
कृतप्रयत्नापेक्षस् तु विहितप्रतिषिद्धावैयर्थ्यादिभ्यः ||२|३|४१ || / kṛtaprayatnāpekṣas tu vihitapratiṣiddhāvaiyarthyādibhyaḥ ||2|3|41 ||
अंशो नानाव्यपदेशाद् अन्यथा चापि दाशकितवादित्वम् अधीयत एके ||२|३|४२ || / aṃśo nānāvyapadeśād anyathā cāpi dāśakitavāditvam adhīyata eke ||2|3|42 ||
मन्त्रवर्णात् ||२|३|४३ || / mantravarṇāt ||2|3|43 ||
अपि स्मर्यते ||२|३|४४ || / api smaryate ||2|3|44 ||
प्रकाशादिवत् तु नैवं परः ||२|३|४५ || / prakāśādivat tu naivaṃ paraḥ ||2|3|45 ||
स्मरन्ति च ||२|३|४६ || / smaranti ca ||2|3|46 ||
अनुज्ञापरिहारौ देहसम्बन्धाज् ज्योतिरादिवत् ||२|३|४७ || / anujñāparihārau dehasambandhāj jyotirādivat ||2|3|47 ||
असन्ततेश् चाव्यतिकरः ||२|३|४८ || / asantateś cāvyatikaraḥ ||2|3|48 ||
आभास एव च ||२|३|४९ || / ābhāsa eva ca ||2|3|49 ||
अदृष्टानियमात् ||२|३|५० || / adṛṣṭāniyamāt ||2|3|50 ||
अभिसन्ध्यादिष्व् अपि चैवम् ||२|३|५१ || / abhisandhyādiṣv api caivam ||2|3|51 ||
प्रदेशभेदाद् इति चेन् नान्तर्भावात् ||२|३|५२ || / pradeśabhedād iti cen nāntarbhāvāt ||2|3|52 ||
तथा प्राणाः ||२|४|१ || / tathā prāṇāḥ ||2|4|1 ||
गौण्यसंभवात् तत्प्राक् श्रुतेश् च ||२|४|२ || / gauṇyasaṃbhavāt tatprāk śruteś ca ||2|4|2 ||
तत्पूर्वकत्वाद् वाचः ||२|४|३ || / tatpūrvakatvād vācaḥ ||2|4|3 ||
सप्त गतेर् विशेषितत्वाच् च ||२|४|४ || / sapta gater viśeṣitatvāc ca ||2|4|4 ||
हस्तादयस् तु स्थिते ऽतो नैवम् ||२|४|५ || / hastādayas tu sthite 'to naivam ||2|4|5 ||
अणवश् च ||२|४|६ || / aṇavaś ca ||2|4|6 ||
श्रेष्ठश् च ||२|४|७ || / śreṣṭhaś ca ||2|4|7 ||
न वायुक्रिये पृथगुपदेशात् ||२|४|८ || / na vāyukriye pṛthagupadeśāt ||2|4|8 ||
चक्षुरादिवत् तु तत्सहशिष्ट्यादिभ्यः ||२|४|९ || / cakṣurādivat tu tatsahaśiṣṭyādibhyaḥ ||2|4|9 ||
अकरणत्वाच् च न दोषस् तथा हि दर्शयति ||२|४|१० || / akaraṇatvāc ca na doṣas tathā hi darśayati ||2|4|10 ||
पञ्चवृत्तिर् मनोवत् व्यपदिश्यते ||२|४|११ || / pañcavṛttir manovat vyapadiśyate ||2|4|11 ||
अणुश् च ||२|४|१२ || / aṇuś ca ||2|4|12 ||
ज्योतिर् आद्यधिष्ठानं तु तदामननात्प्राणवता शब्दात् ||२|४|१३ || / jyotir ādyadhiṣṭhānaṃ tu tadāmananātprāṇavatā śabdāt ||2|4|13 ||
तस्य च नित्यत्वात् ||२|४|१४ || / tasya ca nityatvāt ||2|4|14 ||
त इन्द्रियाणि तद्व्यपदेशाद् अन्यत्र श्रेष्ठात् ||२|४|१५ || / ta indriyāṇi tadvyapadeśād anyatra śreṣṭhāt ||2|4|15 ||
भेदश्रुतेर् वैलक्षण्याच् च ||२|४|१६ || / bhedaśruter vailakṣaṇyāc ca ||2|4|16 ||
संज्ञामूर्तिकॢप्तिस् तु त्रिवृत्कुर्वत उपदेशात् ||२|४|१७ || / saṃjñāmūrtikḷptis tu trivṛtkurvata upadeśāt ||2|4|17 ||
मांसादि भौमं यथाशब्दमितरयोश् च ||२|४|१८ || / māṃsādi bhaumaṃ yathāśabdamitarayoś ca ||2|4|18 ||
वैशेष्यात् तु तद्वादस् तद्वादः ||२|४|१९ || / vaiśeṣyāt tu tadvādas tadvādaḥ ||2|4|19 ||
तदन्तरप्रतिपत्तौ रंहति संपरिष्वक्तः प्रश्ननिरूपणाभ्याम् ||३|१|१ || / tadantarapratipattau raṃhati saṃpariṣvaktaḥ praśnanirūpaṇābhyām ||3|1|1 ||
त्र्यात्मकत्वात् तु भूयस्त्वात् ||३|१|२ || / tryātmakatvāt tu bhūyastvāt ||3|1|2 ||
प्राणगतेश् च ||३|१|३ || / prāṇagateś ca ||3|1|3 ||
अग्न्यादिश्रुतेर् इति चेन् न भाक्तत्वात् ||३|१|४ || / agnyādiśruter iti cen na bhāktatvāt ||3|1|4 ||
प्रथमे ऽश्रवणाद् इति चेन् न ता एव ह्य् उपपत्तेः ||३|१|५ || / prathame 'śravaṇād iti cen na tā eva hy upapatteḥ ||3|1|5 ||
अश्रुतत्वाद् इति चेन् नेष्टादिकारिणां प्रतीतेः ||३|१|६ || / aśrutatvād iti cen neṣṭādikāriṇāṃ pratīteḥ ||3|1|6 ||
भाक्तं वानात्मवित्त्वात् तथा हि दर्शयति ||३|१|७ || / bhāktaṃ vānātmavittvāt tathā hi darśayati ||3|1|7 ||
कृतात्यये ऽनुशयवान् दृष्टस्मृतिभ्यां यथेतमनेवं च ||३|१|८ || / kṛtātyaye 'nuśayavān dṛṣṭasmṛtibhyāṃ yathetamanevaṃ ca ||3|1|8 ||
चरणाद् इति चेन् न तदुपलक्षणार्थेति कार्ष्णाजिनिः ||३|१|९ || / caraṇād iti cen na tadupalakṣaṇārtheti kārṣṇājiniḥ ||3|1|9 ||
आनर्थक्यम् इति चेन् न तदपेक्षत्वात् ||३|१|१० || / ānarthakyam iti cen na tadapekṣatvāt ||3|1|10 ||
सुकृतदुष्कृते एवेति तु बादरिः ||३|१|११ || / sukṛtaduṣkṛte eveti tu bādariḥ ||3|1|11 ||
अनिष्टादिकारिणाम् अपि च श्रुतम् ||३|१|१२ || / aniṣṭādikāriṇām api ca śrutam ||3|1|12 ||
संयमने त्व् अनुभूयेतरेषामारोहाव् अरोहौ तद्गतिदर्शनात् ||३|१|१३ || / saṃyamane tv anubhūyetareṣāmārohāv arohau tadgatidarśanāt ||3|1|13 ||
स्मरन्ति च ||३|१|१४ || / smaranti ca ||3|1|14 ||
अपि सप्त ||३|१|१५ || / api sapta ||3|1|15 ||
तत्रापि तद्व्यापारादविरोधः ||३|१|१६ || / tatrāpi tadvyāpārādavirodhaḥ ||3|1|16 ||
विद्याकर्मणोर् इति तु प्रकृतत्वात् ||३|१|१७ || / vidyākarmaṇor iti tu prakṛtatvāt ||3|1|17 ||
न तृतीये तथोपलब्धेः ||३|१|१८ || / na tṛtīye tathopalabdheḥ ||3|1|18 ||
स्मर्यते ऽपि च लोके ||३|१|१९ || / smaryate 'pi ca loke ||3|1|19 ||
दर्शनाच् च ||३|१|२० || / darśanāc ca ||3|1|20 ||
तृतीयशब्दावरोधः संशोकजस्य ||३|१|२१ || / tṛtīyaśabdāvarodhaḥ saṃśokajasya ||3|1|21 ||
तत्स्वाभाव्यापत्तिरुपपत्तेः ||३|१|२२ || / tatsvābhāvyāpattirupapatteḥ ||3|1|22 ||
नातिचिरेण विशेषात् ||३|१|२३ || / nāticireṇa viśeṣāt ||3|1|23 ||
अन्याधिष्ठिते पूर्ववदभिलापात् ||३|१|२४ || / anyādhiṣṭhite pūrvavadabhilāpāt ||3|1|24 ||
अशुद्धम् इति चेन् न शब्दात् ||३|१|२५ || / aśuddham iti cen na śabdāt ||3|1|25 ||
रेतःसिग्योगो ऽथ ||३|१|२६ || / retaḥsigyogo 'tha ||3|1|26 ||
योनेःशरीरम् ||३|१|२७ || / yoneḥśarīram ||3|1|27 ||
सन्ध्ये सृष्टिराह हि ||३|२|१ || / sandhye sṛṣṭirāha hi ||3|2|1 ||
निर्मातारं चैके पुत्रादयश् च ||३|२|२ || / nirmātāraṃ caike putrādayaś ca ||3|2|2 ||
मायामात्रं तु कार्त्स्न्येनानभिव्यक्तस्वरूपत्वात् ||३|२|३ || / māyāmātraṃ tu kārtsnyenānabhivyaktasvarūpatvāt ||3|2|3 ||
पराभिध्यानात् तु तिरोहितं ततो ह्यस्य बन्धविपर्ययौ ||३|२|४ || / parābhidhyānāt tu tirohitaṃ tato hyasya bandhaviparyayau ||3|2|4 ||
देहयोगाद्वा सो ऽपि ||३|२|५ || / dehayogādvā so 'pi ||3|2|5 ||
सूचकश् च हि श्रुतेराचक्षते च तद्विदः ||३|२|६ || / sūcakaś ca hi śruterācakṣate ca tadvidaḥ ||3|2|6 ||
तदभावो नाडीषु तच्छ्रुतेरात्मनि च ||३|२|७ || / tadabhāvo nāḍīṣu tacchruterātmani ca ||3|2|7 ||
अतः प्रबोधो ऽस्मात् ||३|२|८ || / ataḥ prabodho 'smāt ||3|2|8 ||
स एव तु कर्मानुस्मृतिशब्दविधिभ्यः ||३|२|९ || / sa eva tu karmānusmṛtiśabdavidhibhyaḥ ||3|2|9 ||
मुग्धेर्ऽधसंपत्तिः परिशेषात् ||३|२|१० || / mugdher'dhasaṃpattiḥ pariśeṣāt ||3|2|10 ||
न स्थानतो ऽपि परस्योभयलिङ्गं सर्वत्र हि ||३|२|११ || / na sthānato 'pi parasyobhayaliṅgaṃ sarvatra hi ||3|2|11 ||
भेदाद् इति चेन् न प्रत्येकमतद्वचनात् ||३|२|१२ || / bhedād iti cen na pratyekamatadvacanāt ||3|2|12 ||
अपि चैवम् एके ||३|२|१३ || / api caivam eke ||3|2|13 ||
अरूपवदेव हि तत्प्रधानत्वात् ||३|२|१४ || / arūpavadeva hi tatpradhānatvāt ||3|2|14 ||
प्रकाशवच्चावैयर्थ्यात् ||३|२|१५ || / prakāśavaccāvaiyarthyāt ||3|2|15 ||
आह च तन्मात्रम् ||३|२|१६ || / āha ca tanmātram ||3|2|16 ||
दर्शयति चाथो अपि स्मर्यते ||३|२|१७ || / darśayati cātho api smaryate ||3|2|17 ||
अत एव चोपमा सूर्यकादिवत् ||३|२|१८ || / ata eva copamā sūryakādivat ||3|2|18 ||
अम्बुवदग्रहणात् तु न तथात्वम् ||३|२|१९ || / ambuvadagrahaṇāt tu na tathātvam ||3|2|19 ||
वृद्धिह्रासभाक्त्वमन्तर्भावादुभयसामञ्जस्यादेवं दर्शनाच् च ||३|२|२० || / vṛddhihrāsabhāktvamantarbhāvādubhayasāmañjasyādevaṃ darśanāc ca ||3|2|20 ||
प्रकृतैतावत्त्वं हि प्रतिषेधति ततो ब्रवीति च भूयः ||३|२|२१ || / prakṛtaitāvattvaṃ hi pratiṣedhati tato bravīti ca bhūyaḥ ||3|2|21 ||
तदव्यक्तमाह हि ||३|२|२२ || / tadavyaktamāha hi ||3|2|22 ||
अपि संराधने प्रत्यक्षानुमानाभ्याम् ||३|२|२३ || / api saṃrādhane pratyakṣānumānābhyām ||3|2|23 ||
प्रकाशादिवच्चावैशेष्यं प्रकाशश् च कर्मण्यभ्यासात् ||३|२|२४ || / prakāśādivaccāvaiśeṣyaṃ prakāśaś ca karmaṇyabhyāsāt ||3|2|24 ||
अतो ऽनन्तेन तथा हि लिङ्गम् ||३|२|२५ || / ato 'nantena tathā hi liṅgam ||3|2|25 ||
उभयव्यपदेशात्त्वहिकुण्डलवत् ||३|२|२६ || / ubhayavyapadeśāttvahikuṇḍalavat ||3|2|26 ||
प्रकाशाश्रयवद्वा तेजस्त्वात् ||३|२|२७ || / prakāśāśrayavadvā tejastvāt ||3|2|27 ||
पूर्ववद्वा ||३|२|२८ || / pūrvavadvā ||3|2|28 ||
प्रतिषेधाच् च ||३|२|२९ || / pratiṣedhāc ca ||3|2|29 ||
परमतस्सेतून्मानसंबन्धभेदव्यपदेशेभ्यः ||३|२|३० || / paramatassetūnmānasaṃbandhabhedavyapadeśebhyaḥ ||3|2|30 ||
सामान्यात् तु ||३|२|३१ || / sāmānyāt tu ||3|2|31 ||
बुद्ध्यर्थः पादवत् ||३|२|३२ || / buddhyarthaḥ pādavat ||3|2|32 ||
स्थानविशेषात्प्रकाशादिवत् ||३|२|३३ || / sthānaviśeṣātprakāśādivat ||3|2|33 ||
उपपत्तेश् च ||३|२|३४ || / upapatteś ca ||3|2|34 ||
तथान्यप्रतिषेधात् ||३|२|३५ || / tathānyapratiṣedhāt ||3|2|35 ||
अनेन सर्वगतत्वमायामशब्दादिभ्यः ||३|२|३६ || / anena sarvagatatvamāyāmaśabdādibhyaḥ ||3|2|36 ||
फलमत उपपत्तेः ||३|२|३७ || / phalamata upapatteḥ ||3|2|37 ||
श्रुतत्वाच् च ||३|२|३८ || / śrutatvāc ca ||3|2|38 ||
धर्मं जैमिनिरत एव ||३|२|३९ || / dharmaṃ jaiminirata eva ||3|2|39 ||
पूर्वं तु बादरायणो हेतुव्यपदेशात् ||३|२|४० || / pūrvaṃ tu bādarāyaṇo hetuvyapadeśāt ||3|2|40 ||
सर्ववेदान्तप्रत्ययं चोदनाद्यविशेषात् ||३|३|१ || / sarvavedāntapratyayaṃ codanādyaviśeṣāt ||3|3|1 ||
भेदान् नेति चेद् एकस्याम् अपि ||३|३|२ || / bhedān neti ced ekasyām api ||3|3|2 ||
स्वाध्यायस्य तथात्वे हि समाचारे ऽधिकाराच् च सववच् च तन्नियमः ||३|३|३ || / svādhyāyasya tathātve hi samācāre 'dhikārāc ca savavac ca tanniyamaḥ ||3|3|3 ||
दर्शयति च ||३|३|४ || / darśayati ca ||3|3|4 ||
उपसंहारोर्ऽथाभेदाद्विधिशेषवत्समाने च ||३|३|५ || / upasaṃhāror'thābhedādvidhiśeṣavatsamāne ca ||3|3|5 ||
अन्यथात्वं शब्दाद् इति चेन् नाविशेषात् ||३|३|६ || / anyathātvaṃ śabdād iti cen nāviśeṣāt ||3|3|6 ||
न वा प्रकरणभेदात् परोवरीयस्त्वादिवत् ||३|३|७ || / na vā prakaraṇabhedāt parovarīyastvādivat ||3|3|7 ||
संज्ञातश् चेत् तद् उक्तम् अस्ति तु तद् अपि ||३|३|८ || / saṃjñātaś cet tad uktam asti tu tad api ||3|3|8 ||
व्याप्तेश् च समञ्जसम् ||३|३|९ || / vyāpteś ca samañjasam ||3|3|9 ||
सर्वाभेदादन्यत्रेमे ||३|३|१० || / sarvābhedādanyatreme ||3|3|10 ||
आनन्दादयः प्रधानस्य ||३|३|११ || / ānandādayaḥ pradhānasya ||3|3|11 ||
प्रियशिरस्त्वाद्यप्राप्तिरुपचयापचयौ हि भेदे ||३|३|१२ || / priyaśirastvādyaprāptirupacayāpacayau hi bhede ||3|3|12 ||
इतरे त्वर्थसामान्यात् ||३|३|१३ || / itare tvarthasāmānyāt ||3|3|13 ||
आध्यानाय प्रयोजनाभावात् ||३|३|१४ || / ādhyānāya prayojanābhāvāt ||3|3|14 ||
आत्मशब्दाच् च ||३|३|१५ || / ātmaśabdāc ca ||3|3|15 ||
आत्मगृहीतिर् इतरवद् उत्तरात् ||३|३|१६ || / ātmagṛhītir itaravad uttarāt ||3|3|16 ||
अन्वयाद् इति चेत् स्याद् अवधारणात् ||३|३|१७ || / anvayād iti cet syād avadhāraṇāt ||3|3|17 ||
कार्याख्यानादपूर्वम् ||३|३|१८ || / kāryākhyānādapūrvam ||3|3|18 ||
समान एवं चाभेदात् ||३|३|१९ || / samāna evaṃ cābhedāt ||3|3|19 ||
सम्बन्धादेवमन्यत्रापि ||३|३|२० || / sambandhādevamanyatrāpi ||3|3|20 ||
न वा विशेषात् ||३|३|२१ || / na vā viśeṣāt ||3|3|21 ||
दर्शयति च ||३|३|२२ || / darśayati ca ||3|3|22 ||
संभृतिद्युव्याप्त्यपि चातः ||३|३|२३ || / saṃbhṛtidyuvyāptyapi cātaḥ ||3|3|23 ||
पुरुषविद्यायामपि चेतरेषामनाम्नानात् ||३|३|२४ || / puruṣavidyāyāmapi cetareṣāmanāmnānāt ||3|3|24 ||
वेधाद्यर्थभेदात् ||३|३|२५ || / vedhādyarthabhedāt ||3|3|25 ||
हानौ तूपायनशब्दशेषत्वात् कुशाच्छन्दस्स्तुत्युपगानवत्तदुक्तम् ||३|३|२६ || / hānau tūpāyanaśabdaśeṣatvāt kuśācchandasstutyupagānavattaduktam ||3|3|26 ||
सांपराये तर्तव्याभावात् तथा ह्य् अन्ये ||३|३|२७ || / sāṃparāye tartavyābhāvāt tathā hy anye ||3|3|27 ||
छन्दत उभयाविरोधात् ||३|३|२८ || / chandata ubhayāvirodhāt ||3|3|28 ||
गतेर् अर्थवत्त्वम् उभयथान्यथा हि विरोधः ||३|३|२९ || / gater arthavattvam ubhayathānyathā hi virodhaḥ ||3|3|29 ||
उपपन्नस् तल्लक्षणार्थोपलब्धेर् लोकवत् ||३|३|३० || / upapannas tallakṣaṇārthopalabdher lokavat ||3|3|30 ||
यावदधिकारम् अवस्थितिर् आधिकारिकाणाम् ||३|३|३१ || / yāvadadhikāram avasthitir ādhikārikāṇām ||3|3|31 ||
अनियमस्सर्वेषामविरोधश्शब्दानुमानाभ्याम् ||३|३|३२ || / aniyamassarveṣāmavirodhaśśabdānumānābhyām ||3|3|32 ||
अक्षरधियां त्ववरोधस्सामान्यतद्भावाभ्यामौपसदवत्तदुक्तम् ||३|३|३३ || / akṣaradhiyāṃ tvavarodhassāmānyatadbhāvābhyāmaupasadavattaduktam ||3|3|33 ||
इयदामननात् ||३|३|३४ || / iyadāmananāt ||3|3|34 ||
अन्तरा भूतग्रामवत्स्वात्मनो ऽन्यथा भेदानुपपत्तिर् इति चेन् नोपदेशवत् ||३|३|३५ || / antarā bhūtagrāmavatsvātmano 'nyathā bhedānupapattir iti cen nopadeśavat ||3|3|35 ||
व्यतिहारो विशिंषन्ति हीतरवत् ||३|३|३६ || / vyatihāro viśiṃṣanti hītaravat ||3|3|36 ||
सैव हि सत्यादयः ||३|३|३७ || / saiva hi satyādayaḥ ||3|3|37 ||
कामादीतरत्र तत्र चाऽयतनादिभ्यः ||३|३|३८ || / kāmādītaratra tatra cā'yatanādibhyaḥ ||3|3|38 ||
आदरादलोपः ||३|३|३९ || / ādarādalopaḥ ||3|3|39 ||
उपस्थिते ऽतस्तद्वचनात् ||३|३|४० || / upasthite 'tastadvacanāt ||3|3|40 ||
तन्निर्धारणानियमस्तद्दृष्टेः पृथग्घ्यप्रतिबन्धः फलम् ||३|३|४१ || / tannirdhāraṇāniyamastaddṛṣṭeḥ pṛthagghyapratibandhaḥ phalam ||3|3|41 ||
प्रदानवदेव तदुक्तम् ||३|३|४२ || / pradānavadeva taduktam ||3|3|42 ||
लिङ्गभूयस्त्वात्तद्धि बलीयस्तदपि ||३|३|४३ || / liṅgabhūyastvāttaddhi balīyastadapi ||3|3|43 ||
पूर्वविकल्पः प्रकरणात्स्यात् क्रियामानसवत् ||३|३|४४ || / pūrvavikalpaḥ prakaraṇātsyāt kriyāmānasavat ||3|3|44 ||
अतिदेशाच् च ||३|३|४५ || / atideśāc ca ||3|3|45 ||
विद्यैव तु निर्धारणाद्दर्शनाच् च ||३|३|४६ || / vidyaiva tu nirdhāraṇāddarśanāc ca ||3|3|46 ||
श्रुत्यादिबलीयस्त्वाच् च न बाधः ||३|३|४७ || / śrutyādibalīyastvāc ca na bādhaḥ ||3|3|47 ||
अनुबन्धादिभ्यः प्रज्ञान्तरपृथक्त्ववद्दृष्टश् च तदुक्तम् ||३|३|४८ || / anubandhādibhyaḥ prajñāntarapṛthaktvavaddṛṣṭaś ca taduktam ||3|3|48 ||
न सामान्यादप्युपलब्धेर्मृत्युवन्न हि लोकापत्तिः ||३|३|४९ || / na sāmānyādapyupalabdhermṛtyuvanna hi lokāpattiḥ ||3|3|49 ||
परेण च शब्दस्य ताद्विध्यं भूयस्त्वात् त्व् अनुबन्धः ||३|३|५० || / pareṇa ca śabdasya tādvidhyaṃ bhūyastvāt tv anubandhaḥ ||3|3|50 ||
एक आत्मनः शरीरे भावात् ||३|३|५१ || / eka ātmanaḥ śarīre bhāvāt ||3|3|51 ||
व्यतिरेकस्तद्भावभावित्वान्न तूपलब्धिवत् ||३|३|५२ || / vyatirekastadbhāvabhāvitvānna tūpalabdhivat ||3|3|52 ||
अङ्गावबद्धास्तु न शाखासु हि प्रतिवेदम् ||३|३|५३ || / aṅgāvabaddhāstu na śākhāsu hi prativedam ||3|3|53 ||
मन्त्रादिवद्वाविरोधः ||३|३|५४ || / mantrādivadvāvirodhaḥ ||3|3|54 ||
भूम्नः क्रतुवज्ज्यायस्वं तथा हि दर्शयति ||३|३|५५ || / bhūmnaḥ kratuvajjyāyasvaṃ tathā hi darśayati ||3|3|55 ||
नाना शब्दादिभेदात् ||३|३|५६ || / nānā śabdādibhedāt ||3|3|56 ||
विकल्पो ऽविशिष्टफलत्वात् ||३|३|५७ || / vikalpo 'viśiṣṭaphalatvāt ||3|3|57 ||
काम्यास्तु यथाकामं समुच्चीयेरन्न वा पूर्वहेत्वभावात् ||३|३|५८ || / kāmyāstu yathākāmaṃ samuccīyeranna vā pūrvahetvabhāvāt ||3|3|58 ||
अङ्गेषु यथाश्रयभावः ||३|३|५९ || / aṅgeṣu yathāśrayabhāvaḥ ||3|3|59 ||
शिष्टेश् च ||३|३|६० || / śiṣṭeś ca ||3|3|60 ||
समाहारात् ||३|३|६१ || / samāhārāt ||3|3|61 ||
गुणसाधारण्यश्रुतेश् च ||३|३|६२ || / guṇasādhāraṇyaśruteś ca ||3|3|62 ||
न वा तत्सहभावाश्रुतेः ||३|३|६३ || / na vā tatsahabhāvāśruteḥ ||3|3|63 ||
दर्शनाच् च ||३|३|६४ || / darśanāc ca ||3|3|64 ||
पुरुषार्थो ऽतः शब्दाद् इति बादरायणः ||३|४|१ || / puruṣārtho 'taḥ śabdād iti bādarāyaṇaḥ ||3|4|1 ||
शेषत्वात्पुरुषार्थवादो यथान्येष्व् इति जैमिनिः ||३|४|२ || / śeṣatvātpuruṣārthavādo yathānyeṣv iti jaiminiḥ ||3|4|2 ||
आचारदर्शनात् ||३|४|३ || / ācāradarśanāt ||3|4|3 ||
तच्छ्रुतेः ||३|४|४ || / tacchruteḥ ||3|4|4 ||
समन्वारम्भणात् ||३|४|५ || / samanvārambhaṇāt ||3|4|5 ||
तद्वतो विधानात् ||३|४|६ || / tadvato vidhānāt ||3|4|6 ||
नियमात् ||३|४|७ || / niyamāt ||3|4|7 ||
अधिकोपदेशात् तु बादरायणस्यैवं तद्दर्शनात् ||३|४|८ || / adhikopadeśāt tu bādarāyaṇasyaivaṃ taddarśanāt ||3|4|8 ||
तुल्यं तु दर्शनम् ||३|४|९ || / tulyaṃ tu darśanam ||3|4|9 ||
असार्वत्रिकी ||३|४|१० || / asārvatrikī ||3|4|10 ||
विभागः शतवत् ||३|४|११ || / vibhāgaḥ śatavat ||3|4|11 ||
अध्ययनमात्रवतः ||३|४|१२ || / adhyayanamātravataḥ ||3|4|12 ||
नाविशेषात् ||३|४|१३ || / nāviśeṣāt ||3|4|13 ||
स्तुतये ऽनुमतिर्वा ||३|४|१४ || / stutaye 'numatirvā ||3|4|14 ||
कामकारेण चैके ||३|४|१५ || / kāmakāreṇa caike ||3|4|15 ||
उपमर्दं च ||३|४|१६ || / upamardaṃ ca ||3|4|16 ||
ऊर्ध्वरेतस्सु च शब्दे हि ||३|४|१७ || / ūrdhvaretassu ca śabde hi ||3|4|17 ||
परामर्शं जैमिनिरचोदनाच्चापवदति हि ||३|४|१८ || / parāmarśaṃ jaiminiracodanāccāpavadati hi ||3|4|18 ||
अनुष्ठेयं बादरायणस्साम्यश्रुतेः ||३|४|१९ || / anuṣṭheyaṃ bādarāyaṇassāmyaśruteḥ ||3|4|19 ||
विधिर् वा धारणवत् ||३|४|२० || / vidhir vā dhāraṇavat ||3|4|20 ||
स्तुतिमात्रम् उपादानाद् इति चेन् नापूर्वत्वात् ||३|४|२१ || / stutimātram upādānād iti cen nāpūrvatvāt ||3|4|21 ||
भावशब्दाच् च ||३|४|२२ || / bhāvaśabdāc ca ||3|4|22 ||
पारिप्लवार्था इति चेन् न विशेषितत्वात् ||३|४|२३ || / pāriplavārthā iti cen na viśeṣitatvāt ||3|4|23 ||
तथा चैकवाक्योपबन्धात् ||३|४|२४ || / tathā caikavākyopabandhāt ||3|4|24 ||
अत एव चाग्नीन्धनाद्यनपेक्षा ||३|४|२५ || / ata eva cāgnīndhanādyanapekṣā ||3|4|25 ||
सर्वापेक्षा च यज्ञादिश्रुतेर् अश्ववत् ||३|४|२६ || / sarvāpekṣā ca yajñādiśruter aśvavat ||3|4|26 ||
शमदमाद्युपेतस् स्यात् तथापि तु तद्विधेस् तदङ्गतया तेषाम् अप्य् अवश्यानुष्ठेयत्वात् ||३|४|२७ || / śamadamādyupetas syāt tathāpi tu tadvidhes tadaṅgatayā teṣām apy avaśyānuṣṭheyatvāt ||3|4|27 ||
सर्वान् नानुमतिश् च प्राणात्यये तद्दर्शनात् ||३|४|२८ || / sarvān nānumatiś ca prāṇātyaye taddarśanāt ||3|4|28 ||
अबाधाच् च ||३|४|२९ || / abādhāc ca ||3|4|29 ||
अपि स्मर्यते ||३|४|३० || / api smaryate ||3|4|30 ||
शब्दश् चातो ऽकामकारे ||३|४|३१ || / śabdaś cāto 'kāmakāre ||3|4|31 ||
विहितत्वाच् चाऽश्रमकर्मापि ||३|४|३२ || / vihitatvāc cā'śramakarmāpi ||3|4|32 ||
सहकारित्वेन च ||३|४|३३ || / sahakāritvena ca ||3|4|33 ||
सर्वथापि त एवोभयलिङ्गात् ||३|४|३४ || / sarvathāpi ta evobhayaliṅgāt ||3|4|34 ||
अनभिभवं च दर्शयति ||३|४|३५ || / anabhibhavaṃ ca darśayati ||3|4|35 ||
अन्तरा चापि तु तद्दृष्टेः ||३|४|३६ || / antarā cāpi tu taddṛṣṭeḥ ||3|4|36 ||
अपि स्मर्यते ||३|४|३७ || / api smaryate ||3|4|37 ||
विशेषानुग्रहश् च ||३|४|३८ || / viśeṣānugrahaś ca ||3|4|38 ||
अतस् त्व् इतरज्ज्यायो लिङ्गाच् च ||३|४|३९ || / atas tv itarajjyāyo liṅgāc ca ||3|4|39 ||
तद्भूतस्य तु नातद्भावो जैमिनेर् अपि नियमात् तद्रूपाभावेभ्यः ||३|४|४० || / tadbhūtasya tu nātadbhāvo jaiminer api niyamāt tadrūpābhāvebhyaḥ ||3|4|40 ||
न चाधिकारिकम् अपि पतनानुमानात् तदयोगात् ||३|४|४१ || / na cādhikārikam api patanānumānāt tadayogāt ||3|4|41 ||
उपपूर्वम् अपीत्य् एके भावमशनवत् तद् उक्तम् ||३|४|४२ || / upapūrvam apīty eke bhāvamaśanavat tad uktam ||3|4|42 ||
बहिस् तूभयथापि स्मृतेर् आचाराच् च ||३|४|४३ || / bahis tūbhayathāpi smṛter ācārāc ca ||3|4|43 ||
स्वामिनः फलश्रुतेर् इत्य् आत्रेयः ||३|४|४४ || / svāminaḥ phalaśruter ity ātreyaḥ ||3|4|44 ||
आर्त्विज्यम् इत्य् औडुलोमिः तस्मै हि परिक्रीयते ||३|४|४५ || / ārtvijyam ity auḍulomiḥ tasmai hi parikrīyate ||3|4|45 ||
सहकार्यन्तरविधिः पक्षेण तृतीयं तद्वतो विध्यादिवत् ||३|४|४६ || / sahakāryantaravidhiḥ pakṣeṇa tṛtīyaṃ tadvato vidhyādivat ||3|4|46 ||
कृत्स्नभावात् तु गृहिणोपसंहारः ||३|४|४७ || / kṛtsnabhāvāt tu gṛhiṇopasaṃhāraḥ ||3|4|47 ||
मौनवद् इतरेषाम् अप्य् उपदेशात् ||३|४|४८ || / maunavad itareṣām apy upadeśāt ||3|4|48 ||
अनाविष्कुर्वन्न् अन्वयात् ||३|४|४९ || / anāviṣkurvann anvayāt ||3|4|49 ||
ऐहिकम् अप्रस्तुतप्रतिबन्धे तद्दर्शनात् ||३|४|५० || / aihikam aprastutapratibandhe taddarśanāt ||3|4|50 ||
एवं मुक्तिफलानियमस् तदवस्थावधृतेस् तदवस्थावधृतेः ||३|४|५१ || / evaṃ muktiphalāniyamas tadavasthāvadhṛtes tadavasthāvadhṛteḥ ||3|4|51 ||
आवृत्तिर् असकृदुपदेशात् ||४|१|१ || / āvṛttir asakṛdupadeśāt ||4|1|1 ||
लिङ्गाच् च ||४|१|२ || / liṅgāc ca ||4|1|2 ||
आत्मेति तूपगच्छन्ति ग्राहयन्ति च ||४|१|३ || / ātmeti tūpagacchanti grāhayanti ca ||4|1|3 ||
न प्रतीके न हि सः ||४|१|४ || / na pratīke na hi saḥ ||4|1|4 ||
ब्रह्मदृष्टिर् उत्कर्षात् ||४|१|५ || / brahmadṛṣṭir utkarṣāt ||4|1|5 ||
आदित्यादिमतयश् चाङ्ग उपपत्तेः ||४|१|६ || / ādityādimatayaś cāṅga upapatteḥ ||4|1|6 ||
आसीनः संभवात् ||४|१|७ || / āsīnaḥ saṃbhavāt ||4|1|7 ||
ध्यानाच् च ||४|१|८ || / dhyānāc ca ||4|1|8 ||
अचलत्वं चापेक्ष्य ||४|१|९ || / acalatvaṃ cāpekṣya ||4|1|9 ||
स्मरन्ति च ||४|१|१० || / smaranti ca ||4|1|10 ||
यत्रैकाग्रता तत्राविशेषात् ||४|१|११ || / yatraikāgratā tatrāviśeṣāt ||4|1|11 ||
आप्रयाणात् तत्रापि हि दृष्टम् ||४|१|१२ || / āprayāṇāt tatrāpi hi dṛṣṭam ||4|1|12 ||
तदधिगम उत्तरपूर्वाघयोर् अश्लेषविनाशौ तद्व्यपदेशात् ||४|१|१३ || / tadadhigama uttarapūrvāghayor aśleṣavināśau tadvyapadeśāt ||4|1|13 ||
इतरस्याप्य् एवम् असंश्लेषः पाते तु ||४|१|१४ || / itarasyāpy evam asaṃśleṣaḥ pāte tu ||4|1|14 ||
अनारब्धकार्ये एव तु पूर्वे तदवधेः ||४|१|१५ || / anārabdhakārye eva tu pūrve tadavadheḥ ||4|1|15 ||
अग्निहोत्रादि तु तत्कार्यायैव तद्दर्शनात् ||४|१|१६ || / agnihotrādi tu tatkāryāyaiva taddarśanāt ||4|1|16 ||
अतो ऽन्यापि ह्य् एकेषाम् उभयोः ||४|१|१७ || / ato 'nyāpi hy ekeṣām ubhayoḥ ||4|1|17 ||
यद् एव विद्ययेति हि ||४|१|१८ || / yad eva vidyayeti hi ||4|1|18 ||
भोगेन त्व् इतरे क्षपयित्वाथ संपद्यते ||४|१|१९ || / bhogena tv itare kṣapayitvātha saṃpadyate ||4|1|19 ||
वाङ्मनसि दर्शनाच् छब्दाच् च ||४|२|१ || / vāṅmanasi darśanāc chabdāc ca ||4|2|1 ||
अत एव सर्वाण्यनु ||४|२|२ || / ata eva sarvāṇyanu ||4|2|2 ||
तन्मनः प्राण उत्तरात् ||४|२|३ || / tanmanaḥ prāṇa uttarāt ||4|2|3 ||
सो ऽध्यक्षे तदुपगमादिभ्यः ||४|२|४ || / so 'dhyakṣe tadupagamādibhyaḥ ||4|2|4 ||
भूतेषु तच्छ्रुतेः ||४|२|५ || / bhūteṣu tacchruteḥ ||4|2|5 ||
नैकस्मिन् दर्शयतो हि ||४|२|६ || / naikasmin darśayato hi ||4|2|6 ||
समाना चासृत्युपक्रमाद् अमृतत्वं चानुपोष्य ||४|२|७ || / samānā cāsṛtyupakramād amṛtatvaṃ cānupoṣya ||4|2|7 ||
तदापीतेः संसारव्यपदेशात् ||४|२|८ || / tadāpīteḥ saṃsāravyapadeśāt ||4|2|8 ||
सूक्ष्मं प्रमाणतश् च तथोपलब्धेः ||४|२|९ || / sūkṣmaṃ pramāṇataś ca tathopalabdheḥ ||4|2|9 ||
नोपमर्देनातः ||४|२|१० || / nopamardenātaḥ ||4|2|10 ||
अस्यैव चोपपत्तेर् ऊष्मा ||४|२|११ || / asyaiva copapatter ūṣmā ||4|2|11 ||
प्रतिषेधाद् इति चेन् न शारीरात् स्पष्टो ह्येकेषाम् ||४|२|१२ || / pratiṣedhād iti cen na śārīrāt spaṣṭo hyekeṣām ||4|2|12 ||
स्मर्यते च ||४|२|१३ || / smaryate ca ||4|2|13 ||
तानि परे तथा ह्य् आह ||४|२|१४ || / tāni pare tathā hy āha ||4|2|14 ||
अविभागो वचनात् ||४|२|१५ || / avibhāgo vacanāt ||4|2|15 ||
तदोकोग्रज्वलनं तत्प्रकाशितद्वारो विद्यासामर्थ्यात् तच्छेषगत्यनुस्मृतियोगाच् ||४|२|१६ || / tadokograjvalanaṃ tatprakāśitadvāro vidyāsāmarthyāt taccheṣagatyanusmṛtiyogāc ||4|2|16 ||
रश्म्यनुसारी ||४|२|१७ || / raśmyanusārī ||4|2|17 ||
निशि नेति चेन् न सम्बन्धस्य यावद्देहभावित्वाद् दर्शयति च ||४|२|१८ || / niśi neti cen na sambandhasya yāvaddehabhāvitvād darśayati ca ||4|2|18 ||
अतश् चायने ऽपि दक्षिणे ||४|२|१९ || / ataś cāyane 'pi dakṣiṇe ||4|2|19 ||
योगिनः प्रति स्मर्येते स्मार्ते चैते ||४|२|२० || / yoginaḥ prati smaryete smārte caite ||4|2|20 ||
अर्चिरादिना तत्प्रथितेः ||४|३|१ || / arcirādinā tatprathiteḥ ||4|3|1 ||
वायुमब्दादविशेषविशेषाभ्याम् ||४|३|२ || / vāyumabdādaviśeṣaviśeṣābhyām ||4|3|2 ||
तटितो ऽधि वरुणः संबन्धात् ||४|३|३ || / taṭito 'dhi varuṇaḥ saṃbandhāt ||4|3|3 ||
आतिवाहिकास् तल्लिङ्गात् ||४|३|४ || / ātivāhikās talliṅgāt ||4|3|4 ||
वैद्युतेनैव ततस् तच्छ्रुतेः ||४|३|५ || / vaidyutenaiva tatas tacchruteḥ ||4|3|5 ||
कार्यं बादरिरस्य गत्युपपत्तेः ||४|३|६ || / kāryaṃ bādarirasya gatyupapatteḥ ||4|3|6 ||
विशेषितत्वाच् च ||४|३|७ || / viśeṣitatvāc ca ||4|3|7 ||
सामीप्यात् तु तद्व्यपदेशः ||४|३|८ || / sāmīpyāt tu tadvyapadeśaḥ ||4|3|8 ||
कार्यात्यये तदध्यक्षेण सहातः परम् अभिधानात् ||४|३|९ || / kāryātyaye tadadhyakṣeṇa sahātaḥ param abhidhānāt ||4|3|9 ||
स्मृतेश् च ||४|३|१० || / smṛteś ca ||4|3|10 ||
परं जैमिनिर् मुख्यत्वात् ||४|३|११ || / paraṃ jaiminir mukhyatvāt ||4|3|11 ||
दर्शनाच् च ||४|३|१२ || / darśanāc ca ||4|3|12 ||
न च कार्ये प्रत्यभिसन्धिः ||४|३|१३ || / na ca kārye pratyabhisandhiḥ ||4|3|13 ||
अप्रतीकालम्बनान् नयतीति बादरायण उभयथा च दोषात् तत्क्रतुश् च ||४|३|१४ || / apratīkālambanān nayatīti bādarāyaṇa ubhayathā ca doṣāt tatkratuś ca ||4|3|14 ||
विशेषं च दर्शयति ||४|३|१५ || / viśeṣaṃ ca darśayati ||4|3|15 ||
संपद्याविर्भावः स्वेन शब्दात् ||४|४|१ || / saṃpadyāvirbhāvaḥ svena śabdāt ||4|4|1 ||
मुक्तः प्रतिज्ञानात् ||४|४|२ || / muktaḥ pratijñānāt ||4|4|2 ||
आत्मा प्रकरणात् ||४|४|३ || / ātmā prakaraṇāt ||4|4|3 ||
अविभागेन दृष्टत्वात् ||४|४|४ || / avibhāgena dṛṣṭatvāt ||4|4|4 ||
ब्राह्मेण जैमिनिर् उपन्यासादिभ्यः ||४|४|५ || / brāhmeṇa jaiminir upanyāsādibhyaḥ ||4|4|5 ||
चितितन्मात्रेण तदात्मकत्वाद् इत्य् औडुलोमिः ||४|४|६ || / cititanmātreṇa tadātmakatvād ity auḍulomiḥ ||4|4|6 ||
एवम् अप्य् उपन्यासात् पूर्वभावाद् अविरोधं बादरायणः ||४|४|७ || / evam apy upanyāsāt pūrvabhāvād avirodhaṃ bādarāyaṇaḥ ||4|4|7 ||
संकल्पाद् एव तच्छ्रुतेः ||४|४|८ || / saṃkalpād eva tacchruteḥ ||4|4|8 ||
अत एव चानन्याधिपतिः ||४|४|९ || / ata eva cānanyādhipatiḥ ||4|4|9 ||
अभावं बादरिर् आह ह्य् एवम् ||४|४|१० || / abhāvaṃ bādarir āha hy evam ||4|4|10 ||
भावं जैमिनिर् विकल्पामननात् ||४|४|११ || / bhāvaṃ jaiminir vikalpāmananāt ||4|4|11 ||
द्वादशाहवद् उभयविधं बादरायणो ऽतः ||४|४|१२ || / dvādaśāhavad ubhayavidhaṃ bādarāyaṇo 'taḥ ||4|4|12 ||
तन्वभावे सन्ध्यवद् उपपत्तेः ||४|४|१३ || / tanvabhāve sandhyavad upapatteḥ ||4|4|13 ||
भावे जाग्रद्वत् ||४|४|१४ || / bhāve jāgradvat ||4|4|14 ||
प्रदीपवदावेशस् तथा हि दर्शयति ||४|४|१५ || / pradīpavadāveśas tathā hi darśayati ||4|4|15 ||
स्वाप्ययसंपत्योर् अन्यतरापेक्षम् आविष्कृतं हि ||४|४|१६ || / svāpyayasaṃpatyor anyatarāpekṣam āviṣkṛtaṃ hi ||4|4|16 ||
जगद्व्यापारवर्जं प्रकरणाद् असंनिहितत्वाच् च ||४|४|१७ || / jagadvyāpāravarjaṃ prakaraṇād asaṃnihitatvāc ca ||4|4|17 ||
प्रत्यक्षोपदेशाद् इति चेन् नाधिकारिकमण्डलस्थोक्तेः ||४|४|१८ || / pratyakṣopadeśād iti cen nādhikārikamaṇḍalasthokteḥ ||4|4|18 ||
विकारावर्ति च तथा हि स्थितिम् आह ||४|४|१९ || / vikārāvarti ca tathā hi sthitim āha ||4|4|19 ||
दर्शयतश् चैवं प्रत्यक्षानुमाने ||४|४|२० || / darśayataś caivaṃ pratyakṣānumāne ||4|4|20 ||
भोगमात्रसाम्यलिङ्गाच् च ||४|४|२१ || / bhogamātrasāmyaliṅgāc ca ||4|4|21 ||
अनावृत्तिः शब्दाद् अनावृत्तिः शब्दात् ||४|४|२२ || / anāvṛttiḥ śabdād anāvṛttiḥ śabdāt ||4|4|22 ||
Поделиться:

Нет комментариев