Чхандогья Упанишада
छान्दोग्योपनिषद् \ chāndogyopaniṣad
ॐ आप्यायन्तु ममाङ्गानि वाक्प्राणश्चक्षुः \ oṃ āpyāyantu mamāṅgāni vākprāṇaścakṣuḥ
श्रोत्रमथो बलमिन्द्रियाणि च सर्वाणि । \ śrotramatho balamindriyāṇi ca sarvāṇi ।
सर्वं ब्रह्मौपनिषदं माहं ब्रह्म निराकुर्यां मा मा ब्रह्म \ sarvaṃ brahmaupaniṣadaṃ māhaṃ brahma nirākuryāṃ mā mā brahma
निराकरोदनिराकरणमस्त्वनिराकरणंं मेऽस्तु । \ nirākarodanirākaraṇamastvanirākaraṇaṃṃ me'stu ।
तदात्मनि निरते य उपनिषत्सु धर्मास्ते \ tadātmani nirate ya upaniṣatsu dharmāste
मयि सन्तु ते मयि सन्तु ॥ \ mayi santu te mayi santu ॥
॥ ॐ शान्तिः शान्तिः शान्तिः ॥ \ ॥ oṃ śāntiḥ śāntiḥ śāntiḥ ॥
॥ प्रथमोऽध्यायः ॥ \ ॥ prathamo'dhyāyaḥ ॥
ओमित्येतदक्षरमुद्गीथमुपासीत । \ omityetadakṣaramudgīthamupāsīta ।
ओमिति ह्युद्गायति तस्योपव्याख्यानम् ॥ १।१।१॥ \ omiti hyudgāyati tasyopavyākhyānam ॥ 1।1।1॥
एषां भूतानां पृथिवी रसः पृथिव्या अपो रसः । \ eṣāṃ bhūtānāṃ pṛthivī rasaḥ pṛthivyā apo rasaḥ ।
अपामोषधयो रस ओषधीनां पुरुषो रसः \ apāmoṣadhayo rasa oṣadhīnāṃ puruṣo rasaḥ
पुरुषस्य वाग्रसो वाच ऋग्रस ऋचः साम रसः \ puruṣasya vāgraso vāca ṛgrasa ṛcaḥ sāma rasaḥ
साम्न उद्गीथो रसः ॥ १।१।२॥ \ sāmna udgītho rasaḥ ॥ 1।1।2॥
स एष रसानां रसतमः परमः परार्ध्योऽष्टमो \ sa eṣa rasānāṃ rasatamaḥ paramaḥ parārdhyo'ṣṭamo
यदुद्गीथः ॥ १।१।३॥ \ yadudgīthaḥ ॥ 1।1।3॥
कतमा कतमर्क्कतमत्कतमत्साम कतमः कतम उद्गीथ \ katamā katamarkkatamatkatamatsāma katamaḥ katama udgītha
इति विमृष्टं भवति ॥ १।१।४॥ \ iti vimṛṣṭaṃ bhavati ॥ 1।1।4॥
वागेवर्क्प्राणः सामोमित्येतदक्षरमुद्गीथः । \ vāgevarkprāṇaḥ sāmomityetadakṣaramudgīthaḥ ।
तद्वा एतन्मिथुनं यद्वाक्च प्राणश्चर्क्च साम च ॥ १।१।५॥ \ tadvā etanmithunaṃ yadvākca prāṇaścarkca sāma ca ॥ 1।1।5॥
तदेतन्मिथुनमोमित्येतस्मिन्नक्षरे सं सृज्यते \ tadetanmithunamomityetasminnakṣare saṃ sṛjyate
यदा वै मिथुनौ समागच्छत आपयतो वै \ yadā vai mithunau samāgacchata āpayato vai
तावन्योन्यस्य कामम् ॥ १।१।६॥ \ tāvanyonyasya kāmam ॥ 1।1।6॥
आपयिता ह वै कामानां भवति य एतदेवं \ āpayitā ha vai kāmānāṃ bhavati ya etadevaṃ
विद्वानक्षरमुद्गीथमुपास्ते ॥ १।१।७॥ \ vidvānakṣaramudgīthamupāste ॥ 1।1।7॥
तद्वा एतदनुज्ञाक्षरं यद्धि किंचानुजानात्योमित्येव \ tadvā etadanujñākṣaraṃ yaddhi kiṃcānujānātyomityeva
तदाहैषो एव समृद्धिर्यदनुज्ञा समर्धयिता ह वै \ tadāhaiṣo eva samṛddhiryadanujñā samardhayitā ha vai
कामानां भवति य एतदेवं विद्वानक्षरमुद्गीथमुपास्ते ॥ १।१।८॥ \ kāmānāṃ bhavati ya etadevaṃ vidvānakṣaramudgīthamupāste ॥ 1।1।8॥
तेनेयं त्रयीविद्या वर्तते ओमित्याश्रावयत्योमिति \ teneyaṃ trayīvidyā vartate omityāśrāvayatyomiti
शं सत्योमित्युद्गायत्येतस्यैवाक्षरस्यापचित्यै महिम्ना \ śaṃ satyomityudgāyatyetasyaivākṣarasyāpacityai mahimnā
रसेन ॥ १।१।९॥ \ rasena ॥ 1।1।9॥
तेनोभौ कुरुतो यश्चैतदेवं वेद यश्च न वेद । \ tenobhau kuruto yaścaitadevaṃ veda yaśca na veda ।
नाना तु विद्या चाविद्या च यदेव विद्यया करोति \ nānā tu vidyā cāvidyā ca yadeva vidyayā karoti
श्रद्धयोपनिषदा तदेव वीर्यवत्तरं भवतीति \ śraddhayopaniṣadā tadeva vīryavattaraṃ bhavatīti
खल्वेतस्यैवाक्षरस्योपव्याख्यानं भवति ॥ १।१।१०॥ \ khalvetasyaivākṣarasyopavyākhyānaṃ bhavati ॥ 1।1।10॥
॥ इति प्रथमः खण्डः ॥ \ ॥ iti prathamaḥ khaṇḍaḥ ॥
देवासुरा ह वै यत्र संयेतिरे उभये प्राजापत्यास्तद्ध \ devāsurā ha vai yatra saṃyetire ubhaye prājāpatyāstaddha
देवा उद्गीथमाजह्रुरनेनैनानभिभविष्याम इति ॥ १।२।१॥ \ devā udgīthamājahruranenainānabhibhaviṣyāma iti ॥ 1।2।1॥
ते ह नासिक्यं प्राणमुद्गीथमुपासांचक्रिरे \ te ha nāsikyaṃ prāṇamudgīthamupāsāṃcakrire
तं हासुराः पाप्मना विविधुस्तस्मात्तेनोभयं जिघ्रति \ taṃ hāsurāḥ pāpmanā vividhustasmāttenobhayaṃ jighrati
सुरभि च दुर्गन्धि च पाप्मना ह्येष विद्धः ॥ १।२।२॥ \ surabhi ca durgandhi ca pāpmanā hyeṣa viddhaḥ ॥ 1।2।2॥
अथ ह वाचमुद्गीथमुपासांचक्रिरे तां हासुराः पाप्मना \ atha ha vācamudgīthamupāsāṃcakrire tāṃ hāsurāḥ pāpmanā
विविधुस्तस्मात्तयोभयं वदति सत्यं चानृतं च \ vividhustasmāttayobhayaṃ vadati satyaṃ cānṛtaṃ ca
पाप्मना ह्येषा विद्धा ॥ १।२।३॥ \ pāpmanā hyeṣā viddhā ॥ 1।2।3॥
अथ ह चक्षुरुद्गीथमुपासांचक्रिरे तद्धासुराः \ atha ha cakṣurudgīthamupāsāṃcakrire taddhāsurāḥ
पाप्मना विविधुस्तस्मात्तेनोभयं पश्यति दर्शनीयं \ pāpmanā vividhustasmāttenobhayaṃ paśyati darśanīyaṃ
चादर्शनीयं च पाप्मना ह्येतद्विद्धम् ॥ १।२।४॥ \ cādarśanīyaṃ ca pāpmanā hyetadviddham ॥ 1।2।4॥
अथ ह श्रोत्रमुद्गीथमुपासांचक्रिरे तद्धासुराः \ atha ha śrotramudgīthamupāsāṃcakrire taddhāsurāḥ
पाप्मना विविधुस्तस्मात्तेनोभयं शृणोति श्रवणीयं \ pāpmanā vividhustasmāttenobhayaṃ śṛṇoti śravaṇīyaṃ
चाश्रवणीयं च पाप्मना ह्येतद्विद्धम् ॥ १।२।५॥ \ cāśravaṇīyaṃ ca pāpmanā hyetadviddham ॥ 1।2।5॥
अथ ह मन उद्गीथमुपासांचक्रिरे तद्धासुराः \ atha ha mana udgīthamupāsāṃcakrire taddhāsurāḥ
पाप्मना विविधुस्तस्मात्तेनोभयं संकल्पते संकल्पनीयंच \ pāpmanā vividhustasmāttenobhayaṃ saṃkalpate saṃkalpanīyaṃca
चासंकल्पनीयं च पाप्मना ह्येतद्विद्धम् ॥ १।२।६॥ \ cāsaṃkalpanīyaṃ ca pāpmanā hyetadviddham ॥ 1।2।6॥
अथ ह य एवायं मुख्यः प्राणस्तमुद्गीथमुपासांचक्रिरे \ atha ha ya evāyaṃ mukhyaḥ prāṇastamudgīthamupāsāṃcakrire
तं हासुरा ऋत्वा विदध्वंसुर्यथाश्मानमाखणमृत्वा \ taṃ hāsurā ṛtvā vidadhvaṃsuryathāśmānamākhaṇamṛtvā
विध्वं सेतैवम् ॥ १।२।७॥ \ vidhvaṃ setaivam ॥ 1।2।7॥
यथाश्मानमाखणमृत्वा विध्वं सत एवं हैव \ yathāśmānamākhaṇamṛtvā vidhvaṃ sata evaṃ haiva
स विध्वं सते य एवंविदि पापं कामयते \ sa vidhvaṃ sate ya evaṃvidi pāpaṃ kāmayate
यश्चैनमभिदासति स एषोऽश्माखणः ॥ १।२।८॥ \ yaścainamabhidāsati sa eṣo'śmākhaṇaḥ ॥ 1।2।8॥
नैवैतेन सुरभि न दुर्गन्धि विजानात्यपहतपाप्मा ह्येष \ naivaitena surabhi na durgandhi vijānātyapahatapāpmā hyeṣa
तेन यदश्नाति यत्पिबति तेनेतरान्प्राणानवति एतमु \ tena yadaśnāti yatpibati tenetarānprāṇānavati etamu
एवान्ततोऽवित्त्वोत्क्रमति व्याददात्येवान्तत इति ॥ १।२।९॥ \ evāntato'vittvotkramati vyādadātyevāntata iti ॥ 1।2।9॥
तं हाङ्गिरा उद्गीथमुपासांचक्र एतमु एवाङ्गिरसं \ taṃ hāṅgirā udgīthamupāsāṃcakra etamu evāṅgirasaṃ
मन्यन्तेऽङ्गानां यद्रसः ॥ १।२।१०॥ \ manyante'ṅgānāṃ yadrasaḥ ॥ 1।2।10॥
तेन तं ह बृहस्पतिरुद्गीथमुपासांचक्र एतमु एव बृहस्पतिं \ tena taṃ ha bṛhaspatirudgīthamupāsāṃcakra etamu eva bṛhaspatiṃ
मन्यन्ते वाग्घि बृहती तस्या एष पतिः ॥ १।२।११ ॥ \ manyante vāgghi bṛhatī tasyā eṣa patiḥ ॥ 1।2।11 ॥
तेन तं हायास्य उद्गीथमुपासांचक्र एतमु एवायास्यं \ tena taṃ hāyāsya udgīthamupāsāṃcakra etamu evāyāsyaṃ
मन्यन्त आस्याद्यदयते ॥ १।२।१२॥ \ manyanta āsyādyadayate ॥ 1।2।12॥
तेन तं ह बको दाल्भ्यो विदांचकार । \ tena taṃ ha bako dālbhyo vidāṃcakāra ।
स ह नैमिशीयानामुद्गाता बभूव स ह स्मैभ्यः \ sa ha naimiśīyānāmudgātā babhūva sa ha smaibhyaḥ
कामानागायति ॥ १।२।१३॥ \ kāmānāgāyati ॥ 1।2।13॥
आगाता ह वै कामानां भवति य एतदेवं \ āgātā ha vai kāmānāṃ bhavati ya etadevaṃ
विद्वानक्षरमुद्गीथमुपास्त इत्यध्यात्मम् ॥ १।२।१४॥ \ vidvānakṣaramudgīthamupāsta ityadhyātmam ॥ 1।2।14॥
॥ इति द्वितीयः खण्डः ॥ \ ॥ iti dvitīyaḥ khaṇḍaḥ ॥
अथाधिदैवतं य एवासौ तपति \ athādhidaivataṃ ya evāsau tapati
तमुद्गीथमुपासीतोद्यन्वा एष प्रजाभ्य उद्गायति । \ tamudgīthamupāsītodyanvā eṣa prajābhya udgāyati ।
उद्यं स्तमो भयमपहन्त्यपहन्ता ह वै भयस्य \ udyaṃ stamo bhayamapahantyapahantā ha vai bhayasya
तमसो भवति य एवं वेद ॥ १।३।१॥ \ tamaso bhavati ya evaṃ veda ॥ 1।3।1॥
समान उ एवायं चासौ चोष्णोऽयमुष्णोऽसौ \ samāna u evāyaṃ cāsau coṣṇo'yamuṣṇo'sau
स्वर इतीममाचक्षते स्वर इति प्रत्यास्वर इत्यमुं \ svara itīmamācakṣate svara iti pratyāsvara ityamuṃ
तस्माद्वा एतमिमममुं चोद्गीथमुपासीत ॥ १।३।२॥ \ tasmādvā etamimamamuṃ codgīthamupāsīta ॥ 1।3।2॥
अथ खलु व्यानमेवोद्गीथमुपासीत यद्वै प्राणिति \ atha khalu vyānamevodgīthamupāsīta yadvai prāṇiti
स प्राणो यदपानिति सोऽपानः । \ sa prāṇo yadapāniti so'pānaḥ ।
अथ यः प्राणापानयोः संधिः स व्यानो यो व्यानः \ atha yaḥ prāṇāpānayoḥ saṃdhiḥ sa vyāno yo vyānaḥ
सा वाक् । \ sā vāk ।
तस्मादप्राणन्ननपानन्वाचमभिव्याहरति ॥ १।३।३॥ \ tasmādaprāṇannanapānanvācamabhivyāharati ॥ 1।3।3॥
या वाक्सर्क्तस्मादप्राणन्ननपानन्नृचमभिव्याहरति \ yā vāksarktasmādaprāṇannanapānannṛcamabhivyāharati
यर्क्तत्साम तस्मादप्राणन्ननपानन्साम गायति \ yarktatsāma tasmādaprāṇannanapānansāma gāyati
यत्साम स उद्गीथस्तस्मादप्राणन्ननपानन्नुद्गायति ॥ १।३।४॥ \ yatsāma sa udgīthastasmādaprāṇannanapānannudgāyati ॥ 1।3।4॥
अतो यान्यन्यानि वीर्यवन्ति कर्माणि यथाग्नेर्मन्थनमाजेः \ ato yānyanyāni vīryavanti karmāṇi yathāgnermanthanamājeḥ
सरणं दृढस्य धनुष आयमनमप्राणन्ननपानं स्तानि \ saraṇaṃ dṛḍhasya dhanuṣa āyamanamaprāṇannanapānaṃ stāni
करोत्येतस्य हेतोर्व्यानमेवोद्गीथमुपासीत ॥ १।३।५॥ \ karotyetasya hetorvyānamevodgīthamupāsīta ॥ 1।3।5॥
अथ खलूद्गीथाक्षराण्युपासीतोद्गीथ इति \ atha khalūdgīthākṣarāṇyupāsītodgītha iti
प्राण एवोत्प्राणेन ह्युत्तिष्ठति वाग्गीर्वाचो ह \ prāṇa evotprāṇena hyuttiṣṭhati vāggīrvāco ha
गिर इत्याचक्षतेऽन्नं थमन्ने हीदं सर्वं स्थितम् ॥ १।३।६॥ \ gira ityācakṣate'nnaṃ thamanne hīdaṃ sarvaṃ sthitam ॥ 1।3।6॥
द्यौरेवोदन्तरिक्षं गीः पृथिवी थमादित्य \ dyaurevodantarikṣaṃ gīḥ pṛthivī thamāditya
एवोद्वायुर्गीरग्निस्थं सामवेद एवोद्यजुर्वेदो \ evodvāyurgīragnisthaṃ sāmaveda evodyajurvedo
गीरृग्वेदस्थं दुग्धेऽस्मै वाग्दोहं यो वाचो \ gīrṛgvedasthaṃ dugdhe'smai vāgdohaṃ yo vāco
दोहोऽन्नवानन्नादो भवति य एतान्येवं \ doho'nnavānannādo bhavati ya etānyevaṃ
विद्वानुद्गीथाक्षराण्युपास्त उद्गीथ इति ॥ १।३।७॥ \ vidvānudgīthākṣarāṇyupāsta udgītha iti ॥ 1।3।7॥
अथ खल्वाशीःसमृद्धिरुपसरणानीत्युपासीत \ atha khalvāśīḥsamṛddhirupasaraṇānītyupāsīta
येन साम्ना स्तोष्यन्स्यात्तत्सामोपधावेत् ॥ १।३।८॥ \ yena sāmnā stoṣyansyāttatsāmopadhāvet ॥ 1।3।8॥
यस्यामृचि तामृचं यदार्षेयं तमृषिं यां \ yasyāmṛci tāmṛcaṃ yadārṣeyaṃ tamṛṣiṃ yāṃ
देवतामभिष्टोष्यन्स्यात्तां देवतामुपधावेत् ॥ १।३।९॥ \ devatāmabhiṣṭoṣyansyāttāṃ devatāmupadhāvet ॥ 1।3।9॥
येन च्छन्दसा स्तोष्यन्स्यात्तच्छन्द उपधावेद्येन \ yena cchandasā stoṣyansyāttacchanda upadhāvedyena
स्तोमेन स्तोष्यमाणः स्यात्तं स्तोममुपधावेत् ॥ १।३।१०॥ \ stomena stoṣyamāṇaḥ syāttaṃ stomamupadhāvet ॥ 1।3।10॥
यां दिशमभिष्टोष्यन्स्यात्तां दिशमुपधावेत् ॥ १।३।११॥ \ yāṃ diśamabhiṣṭoṣyansyāttāṃ diśamupadhāvet ॥ 1।3।11॥
आत्मानमन्तत उपसृत्य स्तुवीत कामं \ ātmānamantata upasṛtya stuvīta kāmaṃ
ध्यायन्नप्रमत्तोऽभ्याशो ह यदस्मै स कामः समृध्येत \ dhyāyannapramatto'bhyāśo ha yadasmai sa kāmaḥ samṛdhyeta
यत्कामः स्तुवीतेति यत्कामः स्तुवीतेति ॥ १।३।१२॥ \ yatkāmaḥ stuvīteti yatkāmaḥ stuvīteti ॥ 1।3।12॥
॥ इति तृतीयः खण्डः ॥ \ ॥ iti tṛtīyaḥ khaṇḍaḥ ॥
ओमित्येतदक्षरमुद्गीथमुपासीतोमिति ह्युद्गायति \ omityetadakṣaramudgīthamupāsītomiti hyudgāyati
तस्योपव्याख्यानम् ॥ १।४।१॥ \ tasyopavyākhyānam ॥ 1।4।1॥
देवा वै मृत्योर्बिभ्यतस्त्रयीं विद्यां प्राविशं स्ते \ devā vai mṛtyorbibhyatastrayīṃ vidyāṃ prāviśaṃ ste
छन्दोभिरच्छादयन्यदेभिरच्छादयं स्तच्छन्दसां \ chandobhiracchādayanyadebhiracchādayaṃ stacchandasāṃ
छन्दस्त्वम् ॥ १।४।२॥ \ chandastvam ॥ 1।4।2॥
तानु तत्र मृत्युर्यथा मत्स्यमुदके परिपश्येदेवं \ tānu tatra mṛtyuryathā matsyamudake paripaśyedevaṃ
पर्यपश्यदृचि साम्नि यजुषि । \ paryapaśyadṛci sāmni yajuṣi ।
ते नु विदित्वोर्ध्वा ऋचः साम्नो यजुषः स्वरमेव \ te nu viditvordhvā ṛcaḥ sāmno yajuṣaḥ svarameva
प्राविशन् ॥ १।४।३॥ \ prāviśan ॥ 1।4।3॥
यदा वा ऋचमाप्नोत्योमित्येवातिस्वरत्येवं सामैवं \ yadā vā ṛcamāpnotyomityevātisvaratyevaṃ sāmaivaṃ
यजुरेष उ स्वरो यदेतदक्षरमेतदमृतमभयं तत्प्रविश्य \ yajureṣa u svaro yadetadakṣarametadamṛtamabhayaṃ tatpraviśya
देवा अमृता अभया अभवन् ॥ १।४।४॥ \ devā amṛtā abhayā abhavan ॥ 1।4।4॥
स य एतदेवं विद्वानक्षरं प्रणौत्येतदेवाक्षरं \ sa ya etadevaṃ vidvānakṣaraṃ praṇautyetadevākṣaraṃ
स्वरममृतमभयं प्रविशति तत्प्रविश्य यदमृता \ svaramamṛtamabhayaṃ praviśati tatpraviśya yadamṛtā
देवास्तदमृतो भवति ॥ १।४।५॥ \ devāstadamṛto bhavati ॥ 1।4।5॥
॥ इति चतुर्थः खण्डः ॥ \ ॥ iti caturthaḥ khaṇḍaḥ ॥
अथ खलु य उद्गीथः स प्रणवो यः प्रणवः स उद्गीथ \ atha khalu ya udgīthaḥ sa praṇavo yaḥ praṇavaḥ sa udgītha
इत्यसौ वा आदित्य उद्गीथ एष प्रणव ओमिति \ ityasau vā āditya udgītha eṣa praṇava omiti
ह्येष स्वरन्नेति ॥ १।५।१॥ \ hyeṣa svaranneti ॥ 1।5।1॥
एतमु एवाहमभ्यगासिषं तस्मान्मम त्वमेकोऽसीति \ etamu evāhamabhyagāsiṣaṃ tasmānmama tvameko'sīti
ह कौषीतकिः पुत्रमुवाच रश्मीं स्त्वं पर्यावर्तयाद्बहवो \ ha kauṣītakiḥ putramuvāca raśmīṃ stvaṃ paryāvartayādbahavo
वै ते भविष्यन्तीत्यधिदैवतम् ॥ १।५।२॥ \ vai te bhaviṣyantītyadhidaivatam ॥ 1।5।2॥
अथाध्यात्मं य एवायं मुख्यः \ athādhyātmaṃ ya evāyaṃ mukhyaḥ
प्राणस्तमुद्गीथमुपासीतोमिति ह्येष स्वरन्नेति ॥ १।५।३॥ \ prāṇastamudgīthamupāsītomiti hyeṣa svaranneti ॥ 1।5।3॥
एतमु एवाहमभ्यगासिषं तस्मान्मम त्वमेकोऽसीति ह \ etamu evāhamabhyagāsiṣaṃ tasmānmama tvameko'sīti ha
कौषीतकिः पुत्रमुवाच प्राणां स्त्वं \ kauṣītakiḥ putramuvāca prāṇāṃ stvaṃ
भूमानमभिगायताद्बहवो वै मे भविष्यन्तीति ॥ १।५।४॥ \ bhūmānamabhigāyatādbahavo vai me bhaviṣyantīti ॥ 1।5।4॥
अथ खलु य उद्गीथः स प्रणवो यः प्रणवः \ atha khalu ya udgīthaḥ sa praṇavo yaḥ praṇavaḥ
स उद्गीथ इति होतृषदनाद्धैवापि \ sa udgītha iti hotṛṣadanāddhaivāpi
दुरुद्गीथमनुसमाहरतीत्यनुसमाहरतीति ॥। १।५।५॥ \ durudgīthamanusamāharatītyanusamāharatīti ॥। 1।5।5॥
॥ इति पञ्चमः खण्डः ॥ \ ॥ iti pañcamaḥ khaṇḍaḥ ॥
इयमेवर्गग्निः साम तदेतदेतस्यामृच्यध्यू।ढं साम \ iyamevargagniḥ sāma tadetadetasyāmṛcyadhyū।ḍhaṃ sāma
तस्मादृच्यध्यूढं साम गीयत इयमेव \ tasmādṛcyadhyūḍhaṃ sāma gīyata iyameva
साग्निरमस्तत्साम ॥ १।६।१॥ \ sāgniramastatsāma ॥ 1।6।1॥
अन्तरिक्षमेवर्ग्वायुः साम तदेतदेतस्यामृच्यध्यूढं साम \ antarikṣamevargvāyuḥ sāma tadetadetasyāmṛcyadhyūḍhaṃ sāma
तस्मादृच्यध्यूढं साम गीयतेऽन्तरिक्षमेव सा \ tasmādṛcyadhyūḍhaṃ sāma gīyate'ntarikṣameva sā
वायुरमस्तत्साम ॥ १।६।२॥ \ vāyuramastatsāma ॥ 1।6।2॥
द्यौरेवर्गादित्यः साम तदेतदेतस्यामृच्यध्यूढं साम \ dyaurevargādityaḥ sāma tadetadetasyāmṛcyadhyūḍhaṃ sāma
तस्मादृच्यध्यूढं साम गीयते द्यौरेव \ tasmādṛcyadhyūḍhaṃ sāma gīyate dyaureva
सादित्योऽमस्तत्साम ॥ १।६।३॥ \ sādityo'mastatsāma ॥ 1।6।3॥
नक्षत्रान्येवर्क्चन्द्रमाः साम तदेतदेतस्यामृच्यध्यूढं साम \ nakṣatrānyevarkcandramāḥ sāma tadetadetasyāmṛcyadhyūḍhaṃ sāma
तस्मादृच्यध्यूढं साम गीयते नक्षत्राण्येव सा चन्द्रमा \ tasmādṛcyadhyūḍhaṃ sāma gīyate nakṣatrāṇyeva sā candramā
अमस्तत्साम ॥ १।६।४॥ \ amastatsāma ॥ 1।6।4॥
अथ यदेतदादित्यस्य शुक्लं भाः सैवर्गथ यन्नीलं परः \ atha yadetadādityasya śuklaṃ bhāḥ saivargatha yannīlaṃ paraḥ
कृष्णं तत्साम तदेतदेतस्यामृच्यध्यूढं साम \ kṛṣṇaṃ tatsāma tadetadetasyāmṛcyadhyūḍhaṃ sāma
तस्मादृच्यध्यूढं साम गीयते ॥ १।६।५॥ \ tasmādṛcyadhyūḍhaṃ sāma gīyate ॥ 1।6।5॥
अथ यदेवैतदादित्यस्य शुक्लं भाः सैव \ atha yadevaitadādityasya śuklaṃ bhāḥ saiva
साथ यन्नीलं परः कृष्णं तदमस्तत्सामाथ \ sātha yannīlaṃ paraḥ kṛṣṇaṃ tadamastatsāmātha
य एषोऽन्तरादित्ये हिरण्मयः पुरुषो दृश्यते \ ya eṣo'ntarāditye hiraṇmayaḥ puruṣo dṛśyate
हिरण्यश्मश्रुर्हिरण्यकेश आप्रणस्वात्सर्व एव \ hiraṇyaśmaśrurhiraṇyakeśa āpraṇasvātsarva eva
सुवर्णः ॥ १।६।६॥ \ suvarṇaḥ ॥ 1।6।6॥
तस्य यथा कप्यासं पुण्डरीकमेवमक्षिणी \ tasya yathā kapyāsaṃ puṇḍarīkamevamakṣiṇī
तस्योदिति नाम स एष सर्वेभ्यः पाप्मभ्य उदित \ tasyoditi nāma sa eṣa sarvebhyaḥ pāpmabhya udita
उदेति ह वै सर्वेभ्यः पाप्मभ्यो य एवं वेद ॥ १।६।७॥ \ udeti ha vai sarvebhyaḥ pāpmabhyo ya evaṃ veda ॥ 1।6।7॥
तस्यर्क्च साम च गेष्णौ \ tasyarkca sāma ca geṣṇau
तस्मादुद्गीथस्तस्मात्त्वेवोद्गातैतस्य हि गाता \ tasmādudgīthastasmāttvevodgātaitasya hi gātā
स एष ये चामुष्मात्पराञ्चो लोकास्तेषां चेष्टे \ sa eṣa ye cāmuṣmātparāñco lokāsteṣāṃ ceṣṭe
देवकामानां चेत्यधिदैवतम् ॥ १।६।८॥ \ devakāmānāṃ cetyadhidaivatam ॥ 1।6।8॥
॥ इति षष्ठः खण्डः ॥ \ ॥ iti ṣaṣṭhaḥ khaṇḍaḥ ॥
अथाध्यात्मं वागेवर्क्प्राणः साम तदेतदेतस्यामृच्यध्यूढं \ athādhyātmaṃ vāgevarkprāṇaḥ sāma tadetadetasyāmṛcyadhyūḍhaṃ
साम तस्मादृच्यध्यूढं साम गीयते। \ sāma tasmādṛcyadhyūḍhaṃ sāma gīyate।
वागेव सा प्राणोऽमस्तत्साम ॥ १।७।१॥ \ vāgeva sā prāṇo'mastatsāma ॥ 1।7।1॥
चक्षुरेवर्गात्मा साम तदेतदेतस्यामृच्यध्यूढं साम \ cakṣurevargātmā sāma tadetadetasyāmṛcyadhyūḍhaṃ sāma
तस्मादृच्यध्यूढं साम गीयते । \ tasmādṛcyadhyūḍhaṃ sāma gīyate ।
चक्षुरेव सात्मामस्तत्साम ॥ १।७।२॥ \ cakṣureva sātmāmastatsāma ॥ 1।7।2॥
श्रोत्रमेवर्ङ्मनः साम तदेतदेतस्यामृच्यध्यूढं साम \ śrotramevarṅmanaḥ sāma tadetadetasyāmṛcyadhyūḍhaṃ sāma
तस्मादृच्यध्यूढं साम गीयते । \ tasmādṛcyadhyūḍhaṃ sāma gīyate ।
श्रोत्रमेव सा मनोऽमस्तत्साम ॥ १।७।३॥ \ śrotrameva sā mano'mastatsāma ॥ 1।7।3॥
अथ यदेतदक्ष्णः शुक्लं भाः सैवर्गथ यन्नीलं परः \ atha yadetadakṣṇaḥ śuklaṃ bhāḥ saivargatha yannīlaṃ paraḥ
कृष्णं तत्साम तदेतदेतस्यामृच्यध्यूढं साम \ kṛṣṇaṃ tatsāma tadetadetasyāmṛcyadhyūḍhaṃ sāma
तस्मादृच्यध्यूढं साम गीयते । \ tasmādṛcyadhyūḍhaṃ sāma gīyate ।
अथ यदेवैतदक्ष्णः शुक्लं भाः सैव साथ यन्नीलं परः \ atha yadevaitadakṣṇaḥ śuklaṃ bhāḥ saiva sātha yannīlaṃ paraḥ
कृष्णं तदमस्तत्साम ॥ १।७।४॥ \ kṛṣṇaṃ tadamastatsāma ॥ 1।7।4॥
अथ य एषोऽन्तरक्षिणि पुरुषो दृश्यते सैवर्क्तत्साम \ atha ya eṣo'ntarakṣiṇi puruṣo dṛśyate saivarktatsāma
तदुक्थं तद्यजुस्तद्ब्रह्म तस्यैतस्य तदेव रूपं यदमुष्य रूपं \ tadukthaṃ tadyajustadbrahma tasyaitasya tadeva rūpaṃ yadamuṣya rūpaṃ
यावमुष्य गेष्णौ तौ गेष्णौ यन्नाम तन्नाम ॥ १।७।५॥ \ yāvamuṣya geṣṇau tau geṣṇau yannāma tannāma ॥ 1।7।5॥
स एष ये चैतस्मादर्वाञ्चो लोकास्तेषां चेष्टे मनुष्यकामानां \ sa eṣa ye caitasmādarvāñco lokāsteṣāṃ ceṣṭe manuṣyakāmānāṃ
चेति तद्य इमे वीणायां गायन्त्येतं ते गायन्ति \ ceti tadya ime vīṇāyāṃ gāyantyetaṃ te gāyanti
तस्मात्ते धनसनयः ॥ १।७।६॥ \ tasmātte dhanasanayaḥ ॥ 1।7।6॥
अथ य एतदेवं विद्वान्साम गायत्युभौ स गायति \ atha ya etadevaṃ vidvānsāma gāyatyubhau sa gāyati
सोऽमुनैव स एष चामुष्मात्पराञ्चो \ so'munaiva sa eṣa cāmuṣmātparāñco
लोकास्तां श्चाप्नोति देवकामां श्च ॥ १।७।७॥ \ lokāstāṃ ścāpnoti devakāmāṃ śca ॥ 1।7।7॥
अथानेनैव ये चैतस्मादर्वाञ्चो लोकास्तां श्चाप्नोति \ athānenaiva ye caitasmādarvāñco lokāstāṃ ścāpnoti
मनुष्यकामां श्च तस्मादु हैवंविदुद्गाता ब्रूयात् ॥ १।७।८॥ \ manuṣyakāmāṃ śca tasmādu haivaṃvidudgātā brūyāt ॥ 1।7।8॥
कं ते काममागायानीत्येष ह्येव कामागानस्येष्टे य \ kaṃ te kāmamāgāyānītyeṣa hyeva kāmāgānasyeṣṭe ya
एवं विद्वान्साम गायति साम गायति ॥ १।७।९॥ \ evaṃ vidvānsāma gāyati sāma gāyati ॥ 1।7।9॥
॥ इति सप्तमः खण्डः ॥ \ ॥ iti saptamaḥ khaṇḍaḥ ॥
त्रयो होद्गीथे कुशला बभूवुः शिलकः शालावत्यश्चैकितायनो \ trayo hodgīthe kuśalā babhūvuḥ śilakaḥ śālāvatyaścaikitāyano
दाल्भ्यः प्रवाहणो जैवलिरिति ते होचुरुद्गीथे \ dālbhyaḥ pravāhaṇo jaivaliriti te hocurudgīthe
वै कुशलाः स्मो हन्तोद्गीथे कथां वदाम इति ॥ १।८।१॥ \ vai kuśalāḥ smo hantodgīthe kathāṃ vadāma iti ॥ 1।8।1॥
तथेति ह समुपविविशुः स ह प्रावहणो जैवलिरुवाच \ tatheti ha samupaviviśuḥ sa ha prāvahaṇo jaivaliruvāca
भगवन्तावग्रे वदतां ब्राह्मणयोर्वदतोर्वाचं श्रोष्यामीति ॥ १।८।२॥ \ bhagavantāvagre vadatāṃ brāhmaṇayorvadatorvācaṃ śroṣyāmīti ॥ 1।8।2॥
स ह शिलकः शालावत्यश्चैकितायनं दाल्भ्यमुवाच \ sa ha śilakaḥ śālāvatyaścaikitāyanaṃ dālbhyamuvāca
हन्त त्वा पृच्छानीति पृच्छेति होवाच ॥ १।८।३॥ \ hanta tvā pṛcchānīti pṛccheti hovāca ॥ 1।8।3॥
का साम्नो गतिरिति स्वर इति होवाच स्वरस्य का \ kā sāmno gatiriti svara iti hovāca svarasya kā
गतिरिति प्राण इति होवाच प्राणस्य का \ gatiriti prāṇa iti hovāca prāṇasya kā
गतिरित्यन्नमिति होवाचान्नस्य का गतिरित्याप \ gatirityannamiti hovācānnasya kā gatirityāpa
इति होवाच ॥ १।८।४॥ \ iti hovāca ॥ 1।8।4॥
अपां का गतिरित्यसौ लोक इति होवाचामुष्य लोकस्य \ apāṃ kā gatirityasau loka iti hovācāmuṣya lokasya
का गतिरिति न स्वर्गं लोकमिति नयेदिति होवाच स्वर्गं \ kā gatiriti na svargaṃ lokamiti nayediti hovāca svargaṃ
वयं लोकं सामाभिसंस्थापयामः स्वर्गसं स्तावं हि \ vayaṃ lokaṃ sāmābhisaṃsthāpayāmaḥ svargasaṃ stāvaṃ hi
सामेति ॥ १।८।५॥ \ sāmeti ॥ 1।8।5॥
तं ह शिलकः शालावत्यश्चैकितायनं \ taṃ ha śilakaḥ śālāvatyaścaikitāyanaṃ
दाल्भ्यमुवाचाप्रतिष्ठितं वै किल ते दाल्भ्य साम \ dālbhyamuvācāpratiṣṭhitaṃ vai kila te dālbhya sāma
यस्त्वेतर्हि ब्रूयान्मूर्धा ते विपतिष्यतीति मूर्धा ते \ yastvetarhi brūyānmūrdhā te vipatiṣyatīti mūrdhā te
विपतेदिति ॥ १।८।६॥ \ vipatediti ॥ 1।8।6॥
हन्ताहमेतद्भगवतो वेदानीति विद्धीति होवाचामुष्य \ hantāhametadbhagavato vedānīti viddhīti hovācāmuṣya
लोकस्य का गतिरित्ययं लोक इति होवाचास्य लोकस्य \ lokasya kā gatirityayaṃ loka iti hovācāsya lokasya
का गतिरिति न प्रतिष्ठां लोकमिति नयेदिति होवाच \ kā gatiriti na pratiṣṭhāṃ lokamiti nayediti hovāca
प्रतिष्ठां वयं लोकं सामाभिसं स्थापयामः \ pratiṣṭhāṃ vayaṃ lokaṃ sāmābhisaṃ sthāpayāmaḥ
प्रतिष्ठासं स्तावं हि सामेति ॥ १।८।७॥ \ pratiṣṭhāsaṃ stāvaṃ hi sāmeti ॥ 1।8।7॥
तं ह प्रवाहणो जैवलिरुवाचान्तवद्वै किल ते \ taṃ ha pravāhaṇo jaivaliruvācāntavadvai kila te
शालावत्य साम यस्त्वेतर्हि ब्रूयान्मूर्धा ते विपतिष्यतीति \ śālāvatya sāma yastvetarhi brūyānmūrdhā te vipatiṣyatīti
मूर्धा ते विपतेदिति हन्ताहमेतद्भगवतो वेदानीति \ mūrdhā te vipatediti hantāhametadbhagavato vedānīti
विद्धीति होवाच ॥ १।८।८॥ \ viddhīti hovāca ॥ 1।8।8॥
॥ इति अष्टमः खण्डः ॥ \ ॥ iti aṣṭamaḥ khaṇḍaḥ ॥
अस्य लोकस्य का गतिरित्याकाश इति होवाच \ asya lokasya kā gatirityākāśa iti hovāca
सर्वाणि ह वा इमानि भूतान्याकाशादेव समुत्पद्यन्त \ sarvāṇi ha vā imāni bhūtānyākāśādeva samutpadyanta
आकाशं प्रत्यस्तं यन्त्याकाशो ह्येवैभ्यो ज्यायानकाशः \ ākāśaṃ pratyastaṃ yantyākāśo hyevaibhyo jyāyānakāśaḥ
परायणम् ॥ १।९।१॥ \ parāyaṇam ॥ 1।9।1॥
स एष परोवरीयानुद्गीथः स एषोऽनन्तः परोवरीयो \ sa eṣa parovarīyānudgīthaḥ sa eṣo'nantaḥ parovarīyo
हास्य भवति परोवरीयसो ह लोकाञ्जयति \ hāsya bhavati parovarīyaso ha lokāñjayati
य एतदेवं विद्वान्परोवरीयां समुद्गीथमुपास्ते ॥ १।९।२॥ \ ya etadevaṃ vidvānparovarīyāṃ samudgīthamupāste ॥ 1।9।2॥
तं हैतमतिधन्वा शौनक उदरशाण्डिल्यायोक्त्वोवाच \ taṃ haitamatidhanvā śaunaka udaraśāṇḍilyāyoktvovāca
यावत्त एनं प्रजायामुद्गीथं वेदिष्यन्ते परोवरीयो \ yāvatta enaṃ prajāyāmudgīthaṃ vediṣyante parovarīyo
हैभ्यस्तावदस्मिं ल्लोके जीवनं भविष्यति ॥ १।९।३॥ \ haibhyastāvadasmiṃ lloke jīvanaṃ bhaviṣyati ॥ 1।9।3॥
तथामुष्मिं ल्लोके लोक इति स य एतमेवं विद्वानुपास्ते \ tathāmuṣmiṃ lloke loka iti sa ya etamevaṃ vidvānupāste
परोवरीय एव हास्यास्मिं ल्लोके जीवनं भवति \ parovarīya eva hāsyāsmiṃ lloke jīvanaṃ bhavati
तथामुष्मिं ल्लोके लोक इति लोके लोक इति ॥ १।९।४॥ \ tathāmuṣmiṃ lloke loka iti loke loka iti ॥ 1।9।4॥
॥ इति नवमः खण्डः ॥ \ ॥ iti navamaḥ khaṇḍaḥ ॥
मटचीहतेषु कुरुष्वाटिक्या सह जाययोषस्तिर्ह \ maṭacīhateṣu kuruṣvāṭikyā saha jāyayoṣastirha
चाक्रायण इभ्यग्रामे प्रद्राणक उवास ॥ १।१०।१॥ \ cākrāyaṇa ibhyagrāme pradrāṇaka uvāsa ॥ 1।10।1॥
स हेभ्यं कुल्माषान्खादन्तं बिभिक्षे तं होवाच । \ sa hebhyaṃ kulmāṣānkhādantaṃ bibhikṣe taṃ hovāca ।
नेतोऽन्ये विद्यन्ते यच्च ये म इम उपनिहिता इति ॥ १।१०।२॥ \ neto'nye vidyante yacca ye ma ima upanihitā iti ॥ 1।10।2॥
एतेषां मे देहीति होवाच तानस्मै प्रददौ \ eteṣāṃ me dehīti hovāca tānasmai pradadau
हन्तानुपानमित्युच्छिष्टं वै मे पीतं स्यादिति होवाच ॥ १।१०।३॥ \ hantānupānamityucchiṣṭaṃ vai me pītaṃ syāditi hovāca ॥ 1।10।3॥
न स्विदेतेऽप्युच्छिष्टा इति न वा \ na svidete'pyucchiṣṭā iti na vā
अजीविष्यमिमानखादन्निति होवाच कामो म \ ajīviṣyamimānakhādanniti hovāca kāmo ma
उदपानमिति ॥ १।१०।४॥ \ udapānamiti ॥ 1।10।4॥
स ह खादित्वातिशेषाञ्जायाया आजहार साग्र एव \ sa ha khāditvātiśeṣāñjāyāyā ājahāra sāgra eva
सुभिक्षा बभूव तान्प्रतिगृह्य निदधौ ॥ १।१०।५॥ \ subhikṣā babhūva tānpratigṛhya nidadhau ॥ 1।10।5॥
स ह प्रातः संजिहान उवाच यद्बतान्नस्य लभेमहि \ sa ha prātaḥ saṃjihāna uvāca yadbatānnasya labhemahi
लभेमहि धनमात्रां राजासौ यक्ष्यते स मा \ labhemahi dhanamātrāṃ rājāsau yakṣyate sa mā
सर्वैरार्त्विज्यैर्वृणीतेति ॥ १।१०।६॥ \ sarvairārtvijyairvṛṇīteti ॥ 1।10।6॥
तं जायोवाच हन्त पत इम एव कुल्माषा इति \ taṃ jāyovāca hanta pata ima eva kulmāṣā iti
तान्खादित्वामुं यज्ञं विततमेयाय ॥ १।१०।७॥ \ tānkhāditvāmuṃ yajñaṃ vitatameyāya ॥ 1।10।7॥
तत्रोद्गातॄनास्तावे स्तोष्यमाणानुपोपविवेश \ tatrodgātṝnāstāve stoṣyamāṇānupopaviveśa
स ह प्रस्तोतारमुवाच ॥ १।१०।८॥ \ sa ha prastotāramuvāca ॥ 1।10।8॥
प्रस्तोतर्या देवता प्रस्तावमन्वायत्ता तां चेदविद्वान्प्रस्तोष्यसि \ prastotaryā devatā prastāvamanvāyattā tāṃ cedavidvānprastoṣyasi
मूर्धा ते विपतिष्यतीति ॥ १।१०।९॥ \ mūrdhā te vipatiṣyatīti ॥ 1।10।9॥
एवमेवोद्गातारमुवाचोद्गातर्या देवतोद्गीथमन्वायत्ता \ evamevodgātāramuvācodgātaryā devatodgīthamanvāyattā
तां चेदविद्वानुद्गास्यसि मूर्धा ते विपतिष्यतीति ॥ १।१०।१०॥ \ tāṃ cedavidvānudgāsyasi mūrdhā te vipatiṣyatīti ॥ 1।10।10॥
एवमेव प्रतिहर्तारमुवाच प्रतिहर्तर्या देवता \ evameva pratihartāramuvāca pratihartaryā devatā
प्रतिहारमन्वायत्ता तां चेदविद्वान्प्रतिहरिष्यसि मूर्धा ते \ pratihāramanvāyattā tāṃ cedavidvānpratihariṣyasi mūrdhā te
विपतिष्यतीति ते ह समारतास्तूष्णीमासांचक्रिरे ॥ १।१०।११॥ \ vipatiṣyatīti te ha samāratāstūṣṇīmāsāṃcakrire ॥ 1।10।11॥
॥ इति दशमः खण्डः ॥ \ ॥ iti daśamaḥ khaṇḍaḥ ॥
अथ हैनं यजमान उवाच भगवन्तं वा अहं \ atha hainaṃ yajamāna uvāca bhagavantaṃ vā ahaṃ
विविदिषाणीत्युषस्तिरस्मि चाक्रायण इति होवाच ॥ १।११।१॥ \ vividiṣāṇītyuṣastirasmi cākrāyaṇa iti hovāca ॥ 1।11।1॥
स होवाच भगवन्तं वा अहमेभिः सर्वैरार्त्विज्यैः \ sa hovāca bhagavantaṃ vā ahamebhiḥ sarvairārtvijyaiḥ
पर्यैषिषं भगवतो वा अहमवित्त्यान्यानवृषि ॥ १।११।२॥ \ paryaiṣiṣaṃ bhagavato vā ahamavittyānyānavṛṣi ॥ 1।11।2॥
भगवां स्त्वेव मे सर्वैरार्त्विज्यैरिति तथेत्यथ \ bhagavāṃ stveva me sarvairārtvijyairiti tathetyatha
तर्ह्येत एव समतिसृष्टाः स्तुवतां यावत्त्वेभ्यो धनं \ tarhyeta eva samatisṛṣṭāḥ stuvatāṃ yāvattvebhyo dhanaṃ
दद्यास्तावन्मम दद्या इति तथेति ह यजमान उवाच ॥ १।११।३॥ \ dadyāstāvanmama dadyā iti tatheti ha yajamāna uvāca ॥ 1।11।3॥
अथ हैनं प्रस्तोतोपससाद प्रस्तोतर्या देवता \ atha hainaṃ prastotopasasāda prastotaryā devatā
प्रस्तावमन्वायत्ता तां चेदविद्वान्प्रस्तोष्यसि मूर्धा ते \ prastāvamanvāyattā tāṃ cedavidvānprastoṣyasi mūrdhā te
विपतिष्यतीति मा भगवानवोचत्कतमा सा देवतेति ॥ १।११।४॥ \ vipatiṣyatīti mā bhagavānavocatkatamā sā devateti ॥ 1।11।4॥
प्राण इति होवाच सर्वाणि ह वा इमानि भूतानि \ prāṇa iti hovāca sarvāṇi ha vā imāni bhūtāni
प्राणमेवाभिसंविशन्ति प्राणमभ्युज्जिहते सैषा देवता \ prāṇamevābhisaṃviśanti prāṇamabhyujjihate saiṣā devatā
प्रस्तावमन्वायत्ता तां चेदविद्वान्प्रास्तोष्यो \ prastāvamanvāyattā tāṃ cedavidvānprāstoṣyo
मूर्धा ते व्यपतिष्यत्तथोक्तस्य मयेति ॥ १।११।५॥ \ mūrdhā te vyapatiṣyattathoktasya mayeti ॥ 1।11।5॥
अथ हैनमुद्गातोपससादोद्गातर्या देवतोद्गीथमन्वायत्ता \ atha hainamudgātopasasādodgātaryā devatodgīthamanvāyattā
तां चेदविद्वानुद्गास्यसि मूर्धा ते विपतिष्यतीति \ tāṃ cedavidvānudgāsyasi mūrdhā te vipatiṣyatīti
मा भगवानवोचत्कतमा सा देवतेति ॥ १।११।६॥ \ mā bhagavānavocatkatamā sā devateti ॥ 1।11।6॥
आदित्य इति होवाच सर्वाणि ह वा इमानि \ āditya iti hovāca sarvāṇi ha vā imāni
भूतान्यादित्यमुच्चैः सन्तं गायन्ति सैषा \ bhūtānyādityamuccaiḥ santaṃ gāyanti saiṣā
देवतोद्गीथमन्वायत्ता तां चेदविद्वानुदगास्यो \ devatodgīthamanvāyattā tāṃ cedavidvānudagāsyo
मूर्धा ते व्यपतिष्यत्तथोक्तस्य मयेति ॥ १।११।७॥ \ mūrdhā te vyapatiṣyattathoktasya mayeti ॥ 1।11।7॥
अथ हैनं प्रतिहर्तोपससाद प्रतिहर्तर्या देवता \ atha hainaṃ pratihartopasasāda pratihartaryā devatā
प्रतिहारमन्वायत्ता तां चेदविद्वान्प्रतिहरिष्यसि \ pratihāramanvāyattā tāṃ cedavidvānpratihariṣyasi
मूर्धा ते विपतिष्यतीति मा भगवानवोचत्कतमा \ mūrdhā te vipatiṣyatīti mā bhagavānavocatkatamā
सा देवतेति ॥ १।११।८॥ \ sā devateti ॥ 1।11।8॥
अन्नमिति होवाच सर्वाणि ह वा इमानि भूतन्यन्नमेव \ annamiti hovāca sarvāṇi ha vā imāni bhūtanyannameva
प्रतिहरमाणानि जीवन्ति सैषा देवता प्रतिहारमन्वायत्ता \ pratiharamāṇāni jīvanti saiṣā devatā pratihāramanvāyattā
तां चेदविद्वान्प्रत्यहरिष्यो मूर्धा ते व्यपतिष्यत्तथोक्तस्य \ tāṃ cedavidvānpratyahariṣyo mūrdhā te vyapatiṣyattathoktasya
मयेति तथोक्तस्य मयेति ॥ १।११।९॥ \ mayeti tathoktasya mayeti ॥ 1।11।9॥
॥ इति एकादशः खण्डः ॥ \ ॥ iti ekādaśaḥ khaṇḍaḥ ॥
अथातः शौव उद्गीथस्तद्ध बको दाल्भ्यो ग्लावो वा \ athātaḥ śauva udgīthastaddha bako dālbhyo glāvo vā
मैत्रेयः स्वाध्यायमुद्वव्राज ॥ १।१२।१॥ \ maitreyaḥ svādhyāyamudvavrāja ॥ 1।12।1॥
तस्मै श्वा श्वेतः प्रादुर्बभूव तमन्ये श्वान \ tasmai śvā śvetaḥ prādurbabhūva tamanye śvāna
उपसमेत्योचुरन्नं नो भगवानागायत्वशनायामवा \ upasametyocurannaṃ no bhagavānāgāyatvaśanāyāmavā
इति ॥ १।१२।२॥ \ iti ॥ 1।12।2॥
तान्होवाचेहैव मा प्रातरुपसमीयातेति तद्ध बको दाल्भ्यो \ tānhovācehaiva mā prātarupasamīyāteti taddha bako dālbhyo
ग्लावो वा मैत्रेयः प्रतिपालयांचकार ॥ १।१२।३॥ \ glāvo vā maitreyaḥ pratipālayāṃcakāra ॥ 1।12।3॥
ते ह यथैवेदं बहिष्पवमानेन स्तोष्यमाणाः सं रब्धाः \ te ha yathaivedaṃ bahiṣpavamānena stoṣyamāṇāḥ saṃ rabdhāḥ
सर्पन्तीत्येवमाससृपुस्ते ह समुपविश्य \ sarpantītyevamāsasṛpuste ha samupaviśya
हिं चक्रुः ॥ १।१२।४॥ \ hiṃ cakruḥ ॥ 1।12।4॥
ओ३मदा३मों३पिबा३मों३ देवो वरुणः \ o3madā3moṃ3pibā3moṃ3 devo varuṇaḥ
प्रजपतिः सविता२न्नमिहा२हरदन्नपते३ऽन्नमिहा \ prajapatiḥ savitā2nnamihā2haradannapate3'nnamihā
२हरा२हरो३मिति ॥ १।१२।५॥ \ 2harā2haro3miti ॥ 1।12।5॥
॥ इति द्वादशः खण्डः ॥ \ ॥ iti dvādaśaḥ khaṇḍaḥ ॥
अयं वाव लोको हाउकारः वायुर्हाइकारश्चन्द्रमा \ ayaṃ vāva loko hāukāraḥ vāyurhāikāraścandramā
अथकारः । आत्मेहकारोऽग्निरीकारः ॥ १।१३।१॥ \ athakāraḥ । ātmehakāro'gnirīkāraḥ ॥ 1।13।1॥
आदित्य ऊकारो निहव एकारो विश्वे देवा \ āditya ūkāro nihava ekāro viśve devā
औहोयिकारः प्रजपतिर्हिंकारः प्राणः स्वरोऽन्नं या \ auhoyikāraḥ prajapatirhiṃkāraḥ prāṇaḥ svaro'nnaṃ yā
वाग्विराट् ॥ १।१३।२॥ \ vāgvirāṭ ॥ 1।13।2॥
अनिरुक्तस्त्रयोदशः स्तोभः संचरो हुंकारः ॥ १।१३।३॥ \ aniruktastrayodaśaḥ stobhaḥ saṃcaro huṃkāraḥ ॥ 1।13।3॥
दुग्धेऽस्मै वाग्दोहं यो वाचो दोहोऽन्नवानन्नादो भवति \ dugdhe'smai vāgdohaṃ yo vāco doho'nnavānannādo bhavati
य एतामेवं साम्नामुपनिषदं वेदोपनिषदं वेदेति ॥ १।१३।४॥ \ ya etāmevaṃ sāmnāmupaniṣadaṃ vedopaniṣadaṃ vedeti ॥ 1।13।4॥
॥ इति त्रयोदशः खण्डः ॥ \ ॥ iti trayodaśaḥ khaṇḍaḥ ॥
॥ इति प्रथमोऽध्यायः ॥ \ ॥ iti prathamo'dhyāyaḥ ॥
॥ द्वितीयोऽध्यायः ॥ \ ॥ dvitīyo'dhyāyaḥ ॥
समस्तस्य खलु साम्न उपासनं साधु यत्खलु साधु \ samastasya khalu sāmna upāsanaṃ sādhu yatkhalu sādhu
तत्सामेत्याचक्षते यदसाधु तदसामेति ॥ २।१।१॥ \ tatsāmetyācakṣate yadasādhu tadasāmeti ॥ 2।1।1॥
तदुताप्याहुः साम्नैनमुपागादिति साधुनैनमुपागादित्येव \ tadutāpyāhuḥ sāmnainamupāgāditi sādhunainamupāgādityeva
तदाहुरसाम्नैनमुपागादित्यसाधुनैनमुपगादित्येव \ tadāhurasāmnainamupāgādityasādhunainamupagādityeva
तदाहुः ॥ २।१।२॥ \ tadāhuḥ ॥ 2।1।2॥
अथोताप्याहुः साम नो बतेति यत्साधु भवति साधु बतेत्येव \ athotāpyāhuḥ sāma no bateti yatsādhu bhavati sādhu batetyeva
तदाहुरसाम नो बतेति यदसाधु भवत्यसाधु बतेत्येव \ tadāhurasāma no bateti yadasādhu bhavatyasādhu batetyeva
तदाहुः ॥ २।१।३॥ \ tadāhuḥ ॥ 2।1।3॥
स य एतदेवं विद्वानसाधु सामेत्युपास्तेऽभ्याशो ह यदेनं \ sa ya etadevaṃ vidvānasādhu sāmetyupāste'bhyāśo ha yadenaṃ
साधवो धर्मा आ च गच्छेयुरुप च नमेयुः ॥ २।१।४॥ \ sādhavo dharmā ā ca gaccheyurupa ca nameyuḥ ॥ 2।1।4॥
॥ इति प्रथमः खण्डः ॥ \ ॥ iti prathamaḥ khaṇḍaḥ ॥
लोकेषु पञ्चविधं सामोपासीत पृथिवी हिंकारः । \ lokeṣu pañcavidhaṃ sāmopāsīta pṛthivī hiṃkāraḥ ।
अग्निः प्रस्तावोऽन्तरिक्षमुद्गीथ आदित्यः प्रतिहारो \ agniḥ prastāvo'ntarikṣamudgītha ādityaḥ pratihāro
द्यौर्निधनमित्यूर्ध्वेषु ॥ २।२।१॥ \ dyaurnidhanamityūrdhveṣu ॥ 2।2।1॥
अथावृत्तेषु द्यौर्हिंकार आदित्यः \ athāvṛtteṣu dyaurhiṃkāra ādityaḥ
प्रस्तावोऽन्तरिक्षमुद्गीथोऽग्निः प्रतिहारः पृथिवी \ prastāvo'ntarikṣamudgītho'gniḥ pratihāraḥ pṛthivī
निधनम् ॥ २।२।२॥ \ nidhanam ॥ 2।2।2॥
कल्पन्ते हास्मै लोका ऊर्ध्वाश्चावृत्ताश्च य एतदेवं \ kalpante hāsmai lokā ūrdhvāścāvṛttāśca ya etadevaṃ
विद्वां ल्लोकेषु पञ्चविधं सामोपास्ते ॥ २।२।३॥ \ vidvāṃ llokeṣu pañcavidhaṃ sāmopāste ॥ 2।2।3॥
॥ इति द्वितीयः खण्डः ॥ \ ॥ iti dvitīyaḥ khaṇḍaḥ ॥
वृष्टौ पञ्चविधं सामोपासीत पुरोवातो हिंकारो \ vṛṣṭau pañcavidhaṃ sāmopāsīta purovāto hiṃkāro
मेघो जायते स प्रस्तावो वर्षति स उद्गीथो विद्योतते \ megho jāyate sa prastāvo varṣati sa udgītho vidyotate
स्तनयति स प्रतिहार उद्गृह्णाति तन्निधनम् ॥ २।३।१॥ \ stanayati sa pratihāra udgṛhṇāti tannidhanam ॥ 2।3।1॥
वर्षति हास्मै वर्षयति ह य एतदेवं विद्वान्वृष्टौ \ varṣati hāsmai varṣayati ha ya etadevaṃ vidvānvṛṣṭau
पञ्चविधं सामोपास्ते ॥ २।३।२॥ \ pañcavidhaṃ sāmopāste ॥ 2।3।2॥
॥ इति तृतीयः खण्डः ॥ \ ॥ iti tṛtīyaḥ khaṇḍaḥ ॥
सर्वास्वप्सु पञ्चविधं सामोपासीत मेघो यत्सम्प्लवते \ sarvāsvapsu pañcavidhaṃ sāmopāsīta megho yatsamplavate
स हिंकारो यद्वर्षति स प्रस्तावो याः प्राच्यः स्यन्दन्ते \ sa hiṃkāro yadvarṣati sa prastāvo yāḥ prācyaḥ syandante
स उद्गीथो याः प्रतीच्यः स प्रतिहारः \ sa udgītho yāḥ pratīcyaḥ sa pratihāraḥ
समुद्रो निधनम् ॥ २।४।१॥ \ samudro nidhanam ॥ 2।4।1॥
न हाप्सु प्रैत्यप्सुमान्भवति य एतदेवं विद्वान्सर्वास्वप्सु \ na hāpsu praityapsumānbhavati ya etadevaṃ vidvānsarvāsvapsu
पञ्चविधं सामोपास्ते ॥ २।४।२॥ \ pañcavidhaṃ sāmopāste ॥ 2।4।2॥
॥ इति चतुर्थः खण्डः ॥ \ ॥ iti caturthaḥ khaṇḍaḥ ॥
ऋतुषु पञ्चविधं सामोपासीत वसन्तो हिंकारः \ ṛtuṣu pañcavidhaṃ sāmopāsīta vasanto hiṃkāraḥ
ग्रीष्मः प्रस्तावो वर्षा उद्गीथः शरत्प्रतिहारो \ grīṣmaḥ prastāvo varṣā udgīthaḥ śaratpratihāro
हेमन्तो निधनम् ॥ २।५।१॥ \ hemanto nidhanam ॥ 2।5।1॥
कल्पन्ते हास्मा ऋतव ऋतुमान्भवति य एतदेवं \ kalpante hāsmā ṛtava ṛtumānbhavati ya etadevaṃ
विद्वानृतुषु पञ्चविधं सामोपास्ते ॥ २।५।२॥ \ vidvānṛtuṣu pañcavidhaṃ sāmopāste ॥ 2।5।2॥
॥ इति पञ्चमः खण्डः ॥ \ ॥ iti pañcamaḥ khaṇḍaḥ ॥
पशुषु पञ्चविधं सामोपासीताजा हिंकारोऽवयः \ paśuṣu pañcavidhaṃ sāmopāsītājā hiṃkāro'vayaḥ
प्रस्तावो गाव उद्गीथोऽश्वाः प्रतिहारः \ prastāvo gāva udgītho'śvāḥ pratihāraḥ
पुरुषो निधनम् ॥ २।६।१॥ \ puruṣo nidhanam ॥ 2।6।1॥
भवन्ति हास्य पशवः पशुमान्भवति य एतदेवं \ bhavanti hāsya paśavaḥ paśumānbhavati ya etadevaṃ
विद्वान्पशुषु पञ्चविधं सामोपास्ते ॥ २।६।२॥ \ vidvānpaśuṣu pañcavidhaṃ sāmopāste ॥ 2।6।2॥
॥ इति षष्ठः खण्डः ॥ \ ॥ iti ṣaṣṭhaḥ khaṇḍaḥ ॥
प्राणेषु पञ्चविधं परोवरीयः सामोपासीत प्राणो \ prāṇeṣu pañcavidhaṃ parovarīyaḥ sāmopāsīta prāṇo
हिंकारो वाक्प्रस्तावश्चक्षुरुद्गीथः श्रोत्रं प्रतिहारो \ hiṃkāro vākprastāvaścakṣurudgīthaḥ śrotraṃ pratihāro
मनो निधनं परोवरीयां सि वा एतानि ॥ २।७।१॥ \ mano nidhanaṃ parovarīyāṃ si vā etāni ॥ 2।7।1॥
परोवरीयो हास्य भवति परोवरीयसो ह लोकाञ्जयति \ parovarīyo hāsya bhavati parovarīyaso ha lokāñjayati
य एतदेवं विद्वान्प्राणेषु पञ्चविधं परोवरीयः \ ya etadevaṃ vidvānprāṇeṣu pañcavidhaṃ parovarīyaḥ
सामोपास्त इति तु पञ्चविधस्य ॥ २।७।२॥ \ sāmopāsta iti tu pañcavidhasya ॥ 2।7।2॥
॥ इति सप्तमः खण्डः ॥ \ ॥ iti saptamaḥ khaṇḍaḥ ॥
अथ सप्तविधस्य वाचि सप्तविध्ं सामोपासीत \ atha saptavidhasya vāci saptavidhṃ sāmopāsīta
यत्किंच वाचो हुमिति स हिंकारो यत्प्रेति स प्रस्तावो \ yatkiṃca vāco humiti sa hiṃkāro yatpreti sa prastāvo
यदेति स आदिः ॥ २।८।१॥ \ yadeti sa ādiḥ ॥ 2।8।1॥
यदुदिति स उद्गीथो यत्प्रतीति स प्रतिहारो \ yaduditi sa udgītho yatpratīti sa pratihāro
यदुपेति स उपद्रवो यन्नीति तन्निधनम् ॥ २।८।२॥ \ yadupeti sa upadravo yannīti tannidhanam ॥ 2।8।2॥
दुग्धेऽस्मै वाग्दोहं यो वाचो दोहोऽन्नवानन्नादो भवति \ dugdhe'smai vāgdohaṃ yo vāco doho'nnavānannādo bhavati
य एतदेवं विद्वान्वाचि सप्तविधं सामोपास्ते ॥ २।८।३॥ \ ya etadevaṃ vidvānvāci saptavidhaṃ sāmopāste ॥ 2।8।3॥
॥ इति अष्टमः खण्डः ॥ \ ॥ iti aṣṭamaḥ khaṇḍaḥ ॥
अथ खल्वमुमादित्यं सप्तविधं सामोपासीत सर्वदा \ atha khalvamumādityaṃ saptavidhaṃ sāmopāsīta sarvadā
समस्तेन साम मां प्रति मां प्रतीति सर्वेण \ samastena sāma māṃ prati māṃ pratīti sarveṇa
समस्तेन साम ॥ २।९।१॥ \ samastena sāma ॥ 2।9।1॥
तस्मिन्निमानि सर्वाणि भूतान्यन्वायत्तानीति \ tasminnimāni sarvāṇi bhūtānyanvāyattānīti
विद्यात्तस्य यत्पुरोदयात्स हिंकारस्तदस्य \ vidyāttasya yatpurodayātsa hiṃkārastadasya
पशवोऽन्वायत्तास्तस्मात्ते हिं कुर्वन्ति \ paśavo'nvāyattāstasmātte hiṃ kurvanti
हिंकारभाजिनो ह्येतस्य साम्नः ॥ २।९।२॥ \ hiṃkārabhājino hyetasya sāmnaḥ ॥ 2।9।2॥
अथ यत्प्रथमोदिते स प्रस्तावस्तदस्य मनुष्या \ atha yatprathamodite sa prastāvastadasya manuṣyā
अन्वायत्तास्तस्मात्ते प्रस्तुतिकामाः प्रशं साकामाः \ anvāyattāstasmātte prastutikāmāḥ praśaṃ sākāmāḥ
प्रस्तावभाजिनो ह्येतस्य साम्नः ॥ २।९।३॥ \ prastāvabhājino hyetasya sāmnaḥ ॥ 2।9।3॥
अथ यत्संगववेलायां स आदिस्तदस्य वयां स्यन्वायत्तानि \ atha yatsaṃgavavelāyāṃ sa ādistadasya vayāṃ syanvāyattāni
तस्मात्तान्यन्तरिक्षेऽनारम्बणान्यादायात्मानं \ tasmāttānyantarikṣe'nārambaṇānyādāyātmānaṃ
परिपतन्त्यादिभाजीनि ह्येतस्य साम्नः ॥ २।९।४॥ \ paripatantyādibhājīni hyetasya sāmnaḥ ॥ 2।9।4॥
अथ यत्सम्प्रतिमध्यंदिने स उद्गीथस्तदस्य \ atha yatsampratimadhyaṃdine sa udgīthastadasya
देवा अन्वायत्तास्तस्मात्ते सत्तमाः \ devā anvāyattāstasmātte sattamāḥ
प्राजापत्यानामुद्गीथभाजिनो ह्येतस्य साम्नः ॥ २।९।५॥ \ prājāpatyānāmudgīthabhājino hyetasya sāmnaḥ ॥ 2।9।5॥
अथ यदूर्ध्वं मध्यंदिनात्प्रागपराह्णात्स \ atha yadūrdhvaṃ madhyaṃdinātprāgaparāhṇātsa
प्रतिहारस्तदस्य गर्भा अन्वायत्तास्तस्मात्ते \ pratihārastadasya garbhā anvāyattāstasmātte
प्रतिहृतानावपद्यन्ते प्रतिहारभाजिनो \ pratihṛtānāvapadyante pratihārabhājino
ह्येतस्य साम्नः ॥ २।९।६॥ \ hyetasya sāmnaḥ ॥ 2।9।6॥
अथ यदूर्ध्वमपराह्णात्प्रागस्तमयात्स \ atha yadūrdhvamaparāhṇātprāgastamayātsa
उपद्रवस्तदस्यारण्या अन्वायत्तास्तस्मात्ते पुरुषं \ upadravastadasyāraṇyā anvāyattāstasmātte puruṣaṃ
दृष्ट्वा कक्षं श्वभ्रमित्युपद्रवन्त्युपद्रवभाजिनो \ dṛṣṭvā kakṣaṃ śvabhramityupadravantyupadravabhājino
ह्येतस्य साम्नः ॥ २।९।७॥ \ hyetasya sāmnaḥ ॥ 2।9।7॥
अथ यत्प्रथमास्तमिते तन्निधनं तदस्य \ atha yatprathamāstamite tannidhanaṃ tadasya
पितरोऽन्वायत्तास्तस्मात्तान्निदधति निधनभाजिनो \ pitaro'nvāyattāstasmāttānnidadhati nidhanabhājino
ह्येतस्य साम्न एवं खल्वमुमादित्यं सप्तविधं \ hyetasya sāmna evaṃ khalvamumādityaṃ saptavidhaṃ
सामोपास्ते ॥ २।९।८॥ \ sāmopāste ॥ 2।9।8॥
॥ इति नवमः खण्डः ॥ \ ॥ iti navamaḥ khaṇḍaḥ ॥
अथ खल्वात्मसंमितमतिमृत्यु सप्तविधं \ atha khalvātmasaṃmitamatimṛtyu saptavidhaṃ
सामोपासीत हिंकार इति त्र्यक्षरं प्रस्ताव \ sāmopāsīta hiṃkāra iti tryakṣaraṃ prastāva
इति त्र्यक्षरं तत्समम् ॥ २।१०।१॥ \ iti tryakṣaraṃ tatsamam ॥ 2।10।1॥
आदिरिति द्व्यक्षरं प्रतिहार इति चतुरक्षरं \ ādiriti dvyakṣaraṃ pratihāra iti caturakṣaraṃ
तत इहैकं तत्समम् ॥ २।१०।२॥ \ tata ihaikaṃ tatsamam ॥ 2।10।2॥
उद्गीथ इति त्र्यक्षरमुपद्रव इति चतुरक्षरं \ udgītha iti tryakṣaramupadrava iti caturakṣaraṃ
त्रिभिस्त्रिभिः समं भवत्यक्षरमतिशिष्यते \ tribhistribhiḥ samaṃ bhavatyakṣaramatiśiṣyate
त्र्यक्षरं तत्समम् ॥ २।१०।३॥ \ tryakṣaraṃ tatsamam ॥ 2।10।3॥
निधनमिति त्र्यक्षरं तत्सममेव भवति \ nidhanamiti tryakṣaraṃ tatsamameva bhavati
तानि ह वा एतानि द्वाविं शतिरक्षराणि ॥ २।१०।४॥ \ tāni ha vā etāni dvāviṃ śatirakṣarāṇi ॥ 2।10।4॥
एकविं शत्यादित्यमाप्नोत्येकविं शो वा \ ekaviṃ śatyādityamāpnotyekaviṃ śo vā
इतोऽसावादित्यो द्वाविं शेन परमादित्याज्जयति \ ito'sāvādityo dvāviṃ śena paramādityājjayati
तन्नाकं तद्विशोकम् ॥ २।१०।५॥ \ tannākaṃ tadviśokam ॥ 2।10।5॥
आप्नोती हादित्यस्य जयं परो हास्यादित्यजयाज्जयो \ āpnotī hādityasya jayaṃ paro hāsyādityajayājjayo
भवति य एतदेवं विद्वानात्मसंमितमतिमृत्यु \ bhavati ya etadevaṃ vidvānātmasaṃmitamatimṛtyu
सप्तविधं सामोपास्ते सामोपास्ते ॥ २।१०।६॥ \ saptavidhaṃ sāmopāste sāmopāste ॥ 2।10।6॥
॥ इति दशमः खण्डः ॥ \ ॥ iti daśamaḥ khaṇḍaḥ ॥
मनो हिंकारो वाक्प्रस्तावश्चक्षुरुद्गीथः श्रोत्रं प्रतिहारः \ mano hiṃkāro vākprastāvaścakṣurudgīthaḥ śrotraṃ pratihāraḥ
प्राणो निधनमेतद्गायत्रं प्राणेषु प्रोतम् ॥ २।११।१॥ \ prāṇo nidhanametadgāyatraṃ prāṇeṣu protam ॥ 2।11।1॥
स एवमेतद्गायत्रं प्राणेषु प्रोतं वेद प्राणी भवति \ sa evametadgāyatraṃ prāṇeṣu protaṃ veda prāṇī bhavati
सर्वमायुरेति ज्योग्जीवति महान्प्रजया पशुभिर्भवति \ sarvamāyureti jyogjīvati mahānprajayā paśubhirbhavati
महान्कीर्त्या महामनाः स्यात्तद्व्रतम् ॥ २।११।२॥ \ mahānkīrtyā mahāmanāḥ syāttadvratam ॥ 2।11।2॥
॥ इति एकदशः खण्डः ॥ \ ॥ iti ekadaśaḥ khaṇḍaḥ ॥
अभिमन्थति स हिंकारो धूमो जायते स प्रस्तावो \ abhimanthati sa hiṃkāro dhūmo jāyate sa prastāvo
ज्वलति स उद्गीथोऽङ्गारा भवन्ति स प्रतिहार \ jvalati sa udgītho'ṅgārā bhavanti sa pratihāra
उपशाम्यति तन्निधनं सं शाम्यति \ upaśāmyati tannidhanaṃ saṃ śāmyati
तन्निधनमेतद्रथंतरमग्नौ प्रोतम् ॥ २।१२।१॥ \ tannidhanametadrathaṃtaramagnau protam ॥ 2।12।1॥
स य एवमेतद्रथंतरमग्नौ प्रोतं वेद ब्रह्मवर्चस्यन्नादो \ sa ya evametadrathaṃtaramagnau protaṃ veda brahmavarcasyannādo
भवति सर्वमायुरेति ज्योग्जीवति महान्प्रजया \ bhavati sarvamāyureti jyogjīvati mahānprajayā
पशुभिर्भवति महान्कीर्त्या न प्रत्यङ्ङग्निमाचामेन्न \ paśubhirbhavati mahānkīrtyā na pratyaṅṅagnimācāmenna
निष्ठीवेत्तद्व्रतम् ॥ २।१२।२॥ \ niṣṭhīvettadvratam ॥ 2।12।2॥
॥ इति द्वादशः खण्डः ॥ \ ॥ iti dvādaśaḥ khaṇḍaḥ ॥
उपमन्त्रयते स हिंकारो ज्ञपयते स प्रस्तावः \ upamantrayate sa hiṃkāro jñapayate sa prastāvaḥ
स्त्रिया सह शेते स उद्गीथः प्रति स्त्रीं सह शेते \ striyā saha śete sa udgīthaḥ prati strīṃ saha śete
स प्रतिहारः कालं गच्छति तन्निधनं पारं गच्छति \ sa pratihāraḥ kālaṃ gacchati tannidhanaṃ pāraṃ gacchati
तन्निधनमेतद्वामदेव्यं मिथुने प्रोतम् ॥ २।१३।१॥ \ tannidhanametadvāmadevyaṃ mithune protam ॥ 2।13।1॥
स य एवमेतद्वामदेव्यं मिथुने प्रोतं वेद \ sa ya evametadvāmadevyaṃ mithune protaṃ veda
मिथुनी भवति मिथुनान्मिथुनात्प्रजायते \ mithunī bhavati mithunānmithunātprajāyate
सर्वमायुरेति ज्योग्जीवति महान्प्रजया पशुभिर्भवति \ sarvamāyureti jyogjīvati mahānprajayā paśubhirbhavati
महान्कीर्त्या न कांचन परिहरेत्तद्व्रतम् ॥ २।१३।२॥ \ mahānkīrtyā na kāṃcana pariharettadvratam ॥ 2।13।2॥
॥ इति त्रयोदशः खण्डः ॥ \ ॥ iti trayodaśaḥ khaṇḍaḥ ॥
उद्यन्हिंकार उदितः प्रस्तावो मध्यंदिन उद्गीथोऽपराह्णः \ udyanhiṃkāra uditaḥ prastāvo madhyaṃdina udgītho'parāhṇaḥ
प्रतिहारोऽस्तं यन्निधनमेतद्बृहदादित्ये प्रोतम् ॥ २।१४।१॥ \ pratihāro'staṃ yannidhanametadbṛhadāditye protam ॥ 2।14।1॥
स य एवमेतद्बृहदादित्ये प्रोतं वेद तेजस्व्यन्नादो \ sa ya evametadbṛhadāditye protaṃ veda tejasvyannādo
भवति सर्वमायुरेति ज्योग्जीवति महान्प्रजया \ bhavati sarvamāyureti jyogjīvati mahānprajayā
पशुभिर्भवति महान्कीर्त्या तपन्तं न निन्देत्तद्व्रतम् ॥ २।१४।२॥ \ paśubhirbhavati mahānkīrtyā tapantaṃ na nindettadvratam ॥ 2।14।2॥
॥ इति चतुर्दशः खण्डः ॥ \ ॥ iti caturdaśaḥ khaṇḍaḥ ॥
अभ्राणि सम्प्लवन्ते स हिंकारो मेघो जायते \ abhrāṇi samplavante sa hiṃkāro megho jāyate
स प्रस्तावो वर्षति स उद्गीथो विद्योतते स्तनयति \ sa prastāvo varṣati sa udgītho vidyotate stanayati
स प्रतिहार उद्गृह्णाति तन्निधनमेतद्वैरूपं पर्जन्ये प्रोतम् ॥ २।१५।१॥ \ sa pratihāra udgṛhṇāti tannidhanametadvairūpaṃ parjanye protam ॥ 2।15।1॥
स य एवमेतद्वैरूपं पर्जन्ये प्रोतं वेद \ sa ya evametadvairūpaṃ parjanye protaṃ veda
विरूपां श्च सुरूपं श्च पशूनवरुन्धे \ virūpāṃ śca surūpaṃ śca paśūnavarundhe
सर्वमायुरेति ज्योग्जीवति महान्प्रजया पशुभिर्भवति \ sarvamāyureti jyogjīvati mahānprajayā paśubhirbhavati
महान्कीर्त्या वर्षन्तं न निन्देत्तद्व्रतम् ॥ २।१५।२॥ \ mahānkīrtyā varṣantaṃ na nindettadvratam ॥ 2।15।2॥
॥ इति पञ्चदशः खण्डः ॥ \ ॥ iti pañcadaśaḥ khaṇḍaḥ ॥
वसन्तो हिंकारो ग्रीष्मः प्रस्तावो वर्षा उद्गीथः \ vasanto hiṃkāro grīṣmaḥ prastāvo varṣā udgīthaḥ
शरत्प्रतिहारो हेमन्तो निधनमेतद्वैराजमृतुषु प्रोतम् ॥ २।१६।१॥ \ śaratpratihāro hemanto nidhanametadvairājamṛtuṣu protam ॥ 2।16।1॥
स य एवमेतद्वैराजमृतुषु प्रोतं वेद विराजति \ sa ya evametadvairājamṛtuṣu protaṃ veda virājati
प्रजया पशुभिर्ब्रह्मवर्चसेन सर्वमायुरेति \ prajayā paśubhirbrahmavarcasena sarvamāyureti
ज्योग्जीवति महान्प्रजया पशुभिर्भवति \ jyogjīvati mahānprajayā paśubhirbhavati
महान्कीर्त्यर्तून्न निन्देत्तद्व्रतम् ॥ २।१६।२॥ \ mahānkīrtyartūnna nindettadvratam ॥ 2।16।2॥
॥ इति षोडशः खण्डः ॥ \ ॥ iti ṣoḍaśaḥ khaṇḍaḥ ॥
पृथिवी हिंकारोऽन्तरिक्षं प्रस्तावो द्यौरुद्गीथो \ pṛthivī hiṃkāro'ntarikṣaṃ prastāvo dyaurudgītho
दिशः प्रतिहारः समुद्रो निधनमेताः शक्वर्यो \ diśaḥ pratihāraḥ samudro nidhanametāḥ śakvaryo
लोकेषु प्रोताः ॥ २।१७।१॥ \ lokeṣu protāḥ ॥ 2।17।1॥
स य एवमेताः शक्वर्यो लोकेषु प्रोता वेद लोकी भवति \ sa ya evametāḥ śakvaryo lokeṣu protā veda lokī bhavati
सर्वमायुरेति ज्योग्जीवति महान्प्रजया पशुभिर्भवति \ sarvamāyureti jyogjīvati mahānprajayā paśubhirbhavati
महान्कीर्त्या लोकान्न निन्देत्तद्व्रतम् ॥ २।१७।२॥ \ mahānkīrtyā lokānna nindettadvratam ॥ 2।17।2॥
॥ इति सप्तदशः खण्डः ॥ \ ॥ iti saptadaśaḥ khaṇḍaḥ ॥
अजा हिंकारोऽवयः प्रस्तावो गाव उद्गीथोऽश्वाः प्रतिहारः \ ajā hiṃkāro'vayaḥ prastāvo gāva udgītho'śvāḥ pratihāraḥ
पुरुषो निधनमेता रेवत्यः पशुषु प्रोताः ॥ २।१८।१॥ \ puruṣo nidhanametā revatyaḥ paśuṣu protāḥ ॥ 2।18।1॥
स य एवमेता रेवत्यः पशुषु प्रोता वेद \ sa ya evametā revatyaḥ paśuṣu protā veda
पशुमान्भवति सर्वमायुरेति ज्योग्जीवति \ paśumānbhavati sarvamāyureti jyogjīvati
महान्प्रजया पशुभिर्भवति महान्कीर्त्या \ mahānprajayā paśubhirbhavati mahānkīrtyā
पशून्न निन्देत्तद्व्रतम् ॥ २।१८।२॥ \ paśūnna nindettadvratam ॥ 2।18।2॥
॥ इति अष्टादशः खण्डः ॥ \ ॥ iti aṣṭādaśaḥ khaṇḍaḥ ॥
लोम हिंकारस्त्वक्प्रस्तावो मां समुद्गीथोस्थि \ loma hiṃkārastvakprastāvo māṃ samudgīthosthi
प्रतिहारो मज्जा निधनमेतद्यज्ञायज्ञीयमङ्गेषु \ pratihāro majjā nidhanametadyajñāyajñīyamaṅgeṣu
प्रोतम् ॥ २।१९।१॥ \ protam ॥ 2।19।1॥
स य एवमेतद्यज्ञायज्ञीयमङ्गेषु प्रोतं वेदाङ्गी भवति \ sa ya evametadyajñāyajñīyamaṅgeṣu protaṃ vedāṅgī bhavati
नाङ्गेन विहूर्छति सर्वमायुरेति ज्योग्जीवति \ nāṅgena vihūrchati sarvamāyureti jyogjīvati
महान्प्रजया पशुभिर्भवति महान्कीर्त्या संवत्सरं \ mahānprajayā paśubhirbhavati mahānkīrtyā saṃvatsaraṃ
मज्ज्ञो नाश्नीयात्तद्व्रतं मज्ज्ञो \ majjño nāśnīyāttadvrataṃ majjño
नाश्नीयादिति वा ॥ २।१९।२॥ \ nāśnīyāditi vā ॥ 2।19।2॥
॥ इति एकोनविंशः खण्डः ॥ \ ॥ iti ekonaviṃśaḥ khaṇḍaḥ ॥
अग्निर्हिंकारो वायुः प्रस्ताव आदित्य उद्गीथो \ agnirhiṃkāro vāyuḥ prastāva āditya udgītho
नक्षत्राणि प्रतिहारश्चन्द्रमा निधनमेतद्राजनं \ nakṣatrāṇi pratihāraścandramā nidhanametadrājanaṃ
देवतासु प्रोतम् ॥ २।२०।१॥ \ devatāsu protam ॥ 2।20।1॥
स य एवमेतद्राजनं देवतासु प्रोतं वेदैतासामेव \ sa ya evametadrājanaṃ devatāsu protaṃ vedaitāsāmeva
देवतानां सलोकतां सर्ष्टितां सायुज्यं गच्छति \ devatānāṃ salokatāṃ sarṣṭitāṃ sāyujyaṃ gacchati
सर्वमायुरेति ज्योग्जीवति महान्प्रजया पशुभिर्भवति \ sarvamāyureti jyogjīvati mahānprajayā paśubhirbhavati
महान्कीर्त्या ब्राह्मणान्न निन्देत्तद्व्रतम् ॥ २।२०।२॥ \ mahānkīrtyā brāhmaṇānna nindettadvratam ॥ 2।20।2॥
॥ इति विंशः खण्डः ॥ \ ॥ iti viṃśaḥ khaṇḍaḥ ॥
त्रयी विद्या हिंकारस्त्रय इमे लोकाः स \ trayī vidyā hiṃkārastraya ime lokāḥ sa
प्रस्तावोऽग्निर्वायुरादित्यः स उद्गीथो नक्षत्राणि \ prastāvo'gnirvāyurādityaḥ sa udgītho nakṣatrāṇi
वयां सि मरीचयः स प्रतिहारः सर्पा गन्धर्वाः \ vayāṃ si marīcayaḥ sa pratihāraḥ sarpā gandharvāḥ
पितरस्तन्निधनमेतत्साम सर्वस्मिन्प्रोतम् ॥ २।२१।१॥ \ pitarastannidhanametatsāma sarvasminprotam ॥ 2।21।1॥
स य एवमेतत्साम सर्वस्मिन्प्रोतं वेद सर्वं ह \ sa ya evametatsāma sarvasminprotaṃ veda sarvaṃ ha
भवति ॥ २।२१।२॥ \ bhavati ॥ 2।21।2॥
तदेष श्लोको यानि पञ्चधा त्रीणी त्रीणि \ tadeṣa śloko yāni pañcadhā trīṇī trīṇi
तेभ्यो न ज्यायः परमन्यदस्ति ॥ २।२१।३॥ \ tebhyo na jyāyaḥ paramanyadasti ॥ 2।21।3॥
यस्तद्वेद स वेद सर्वं सर्वा दिशो बलिमस्मै हरन्ति \ yastadveda sa veda sarvaṃ sarvā diśo balimasmai haranti
सर्वमस्मीत्युपासित तद्व्रतं तद्व्रतम् ॥ २।२१।४॥ \ sarvamasmītyupāsita tadvrataṃ tadvratam ॥ 2।21।4॥
॥ इति एकविंशः खण्डः ॥ \ ॥ iti ekaviṃśaḥ khaṇḍaḥ ॥
विनर्दि साम्नो वृणे पशव्यमित्यग्नेरुद्गीथोऽनिरुक्तः \ vinardi sāmno vṛṇe paśavyamityagnerudgītho'niruktaḥ
प्रजापतेर्निरुक्तः सोमस्य मृदु श्लक्ष्णं वायोः \ prajāpaterniruktaḥ somasya mṛdu ślakṣṇaṃ vāyoḥ
श्लक्ष्णं बलवदिन्द्रस्य क्रौञ्चं बृहस्पतेरपध्वान्तं \ ślakṣṇaṃ balavadindrasya krauñcaṃ bṛhaspaterapadhvāntaṃ
वरुणस्य तान्सर्वानेवोपसेवेत वारुणं त्वेव वर्जयेत् ॥ २।२२।१॥ \ varuṇasya tānsarvānevopaseveta vāruṇaṃ tveva varjayet ॥ 2।22।1॥
अमृतत्वं देवेभ्य आगायानीत्यागायेत्स्वधां \ amṛtatvaṃ devebhya āgāyānītyāgāyetsvadhāṃ
पितृभ्य आशां मनुष्येभ्यस्तृणोदकं पशुभ्यः \ pitṛbhya āśāṃ manuṣyebhyastṛṇodakaṃ paśubhyaḥ
स्वर्गं लोकं यजमानायान्नमात्मन आगायानीत्येतानि \ svargaṃ lokaṃ yajamānāyānnamātmana āgāyānītyetāni
मनसा ध्यायन्नप्रमत्तः स्तुवीत ॥ २।२२।२॥ \ manasā dhyāyannapramattaḥ stuvīta ॥ 2।22।2॥
सर्वे स्वरा इन्द्रस्यात्मानः सर्व ऊष्माणः \ sarve svarā indrasyātmānaḥ sarva ūṣmāṇaḥ
प्रजापतेरात्मानः सर्वे स्पर्शा मृत्योरात्मानस्तं \ prajāpaterātmānaḥ sarve sparśā mṛtyorātmānastaṃ
यदि स्वरेषूपालभेतेन्द्रं शरणं प्रपन्नोऽभूवं \ yadi svareṣūpālabhetendraṃ śaraṇaṃ prapanno'bhūvaṃ
स त्वा प्रति वक्ष्यतीत्येनं ब्रूयात् ॥ २।२२।३॥ \ sa tvā prati vakṣyatītyenaṃ brūyāt ॥ 2।22।3॥
अथ यद्येनमूष्मसूपालभेत प्रजापतिं शरणं \ atha yadyenamūṣmasūpālabheta prajāpatiṃ śaraṇaṃ
प्रपन्नोऽभूवं स त्वा प्रति पेक्ष्यतीत्येनं \ prapanno'bhūvaṃ sa tvā prati pekṣyatītyenaṃ
ब्रूयादथ यद्येनं स्पर्शेषूपालभेत मृत्युं शरणं \ brūyādatha yadyenaṃ sparśeṣūpālabheta mṛtyuṃ śaraṇaṃ
प्रपन्नोऽभूवं स त्वा प्रति धक्ष्यतीत्येनं ब्रूयात् ॥ २।२२।४॥ \ prapanno'bhūvaṃ sa tvā prati dhakṣyatītyenaṃ brūyāt ॥ 2।22।4॥
सर्वे स्वरा घोषवन्तो बलवन्तो वक्तव्या इन्द्रे बलं \ sarve svarā ghoṣavanto balavanto vaktavyā indre balaṃ
ददानीति सर्व ऊष्माणोऽग्रस्ता अनिरस्ता विवृता \ dadānīti sarva ūṣmāṇo'grastā anirastā vivṛtā
वक्तव्याः प्रजापतेरात्मानं परिददानीति सर्वे स्पर्शा \ vaktavyāḥ prajāpaterātmānaṃ paridadānīti sarve sparśā
लेशेनानभिनिहिता वक्तव्या मृत्योरात्मानं \ leśenānabhinihitā vaktavyā mṛtyorātmānaṃ
परिहराणीति ॥ २।२२।५॥ \ pariharāṇīti ॥ 2।22।5॥
॥ इति द्वाविंशः खण्डः ॥ \ ॥ iti dvāviṃśaḥ khaṇḍaḥ ॥
त्रयो धर्मस्कन्धा यज्ञोऽध्ययनं दानमिति प्रथमस्तप \ trayo dharmaskandhā yajño'dhyayanaṃ dānamiti prathamastapa
एव द्वितीयो ब्रह्मचार्याचार्यकुलवासी \ eva dvitīyo brahmacāryācāryakulavāsī
तृतीयोऽत्यन्तमात्मानमाचार्यकुलेऽवसादयन्सर्व \ tṛtīyo'tyantamātmānamācāryakule'vasādayansarva
एते पुण्यलोका भवन्ति ब्रह्मसं स्थोऽमृतत्वमेति ॥ २।२३।१॥ \ ete puṇyalokā bhavanti brahmasaṃ stho'mṛtatvameti ॥ 2।23।1॥
प्रजापतिर्लोकानभ्यतपत्तेभ्योऽभितप्तेभ्यस्त्रयी विद्या \ prajāpatirlokānabhyatapattebhyo'bhitaptebhyastrayī vidyā
सम्प्रास्रवत्तामभ्यतपत्तस्या अभितप्ताया एतान्यक्षराणि \ samprāsravattāmabhyatapattasyā abhitaptāyā etānyakṣarāṇi
सम्प्रास्र्वन्त भूर्भुवः स्वरिति ॥ २।२३।२॥ \ samprāsrvanta bhūrbhuvaḥ svariti ॥ 2।23।2॥
तान्यभ्यतपत्तेभ्योऽभितप्तेभ्य ओंकारः \ tānyabhyatapattebhyo'bhitaptebhya oṃkāraḥ
सम्प्रास्रवत्तद्यथा शङ्कुना सर्वाणि पर्णानि \ samprāsravattadyathā śaṅkunā sarvāṇi parṇāni
संतृण्णान्येवमोंकारेण सर्वा वाक्संतृण्णोंकार एवेदं \ saṃtṛṇṇānyevamoṃkāreṇa sarvā vāksaṃtṛṇṇoṃkāra evedaṃ
सर्वमोंकार एवेदं सर्वम् ॥ २।२३।३॥ \ sarvamoṃkāra evedaṃ sarvam ॥ 2।23।3॥
॥ इति त्रयोविंशः खण्डः ॥ \ ॥ iti trayoviṃśaḥ khaṇḍaḥ ॥
ब्रह्मवादिनो वदन्ति यद्वसूनां प्रातः सवनं रुद्राणां \ brahmavādino vadanti yadvasūnāṃ prātaḥ savanaṃ rudrāṇāṃ
माध्यंदिनं सवनमादित्यानां च विश्वेषां च \ mādhyaṃdinaṃ savanamādityānāṃ ca viśveṣāṃ ca
देवानां तृतीयसवनम् ॥ २।२४।१॥ \ devānāṃ tṛtīyasavanam ॥ 2।24।1॥
क्व तर्हि यजमानस्य लोक इति स यस्तं न विद्यात्कथं \ kva tarhi yajamānasya loka iti sa yastaṃ na vidyātkathaṃ
कुर्यादथ विद्वान्कुर्यात् ॥ २।२४।२॥ \ kuryādatha vidvānkuryāt ॥ 2।24।2॥
पुरा प्रातरनुवाकस्योपाकरणाज्जघनेन \ purā prātaranuvākasyopākaraṇājjaghanena
गार्हपत्यस्योदाङ्मुख उपविश्य स वासवं \ gārhapatyasyodāṅmukha upaviśya sa vāsavaṃ
सामाभिगायति ॥ २।२४।३॥ \ sāmābhigāyati ॥ 2।24।3॥
लो३कद्वारमपावा३र्णू ३३ पश्येम त्वा वयं \ lo3kadvāramapāvā3rṇū 33 paśyema tvā vayaṃ
रा ३३३३३ हु ३ म् आ ३३ ज्या ३ यो ३ आ ३२१११ \ rā 33333 hu 3 m ā 33 jyā 3 yo 3 ā 32111
इति ॥ २।२४।४॥ \ iti ॥ 2।24।4॥
अथ जुहोति नमोऽग्नये पृथिवीक्षिते लोकक्षिते \ atha juhoti namo'gnaye pṛthivīkṣite lokakṣite
लोकं मे यजमानाय विन्दैष वै यजमानस्य लोक \ lokaṃ me yajamānāya vindaiṣa vai yajamānasya loka
एतास्मि ॥ २।२४।५॥ \ etāsmi ॥ 2।24।5॥
अत्र यजमानः परस्तादायुषः स्वाहापजहि \ atra yajamānaḥ parastādāyuṣaḥ svāhāpajahi
परिघमित्युक्त्वोत्तिष्ठति तस्मै वसवः प्रातःसवनं \ parighamityuktvottiṣṭhati tasmai vasavaḥ prātaḥsavanaṃ
सम्प्रयच्छन्ति ॥ २।२४।६॥ \ samprayacchanti ॥ 2।24।6॥
पुरा माध्यंदिनस्य \ purā mādhyaṃdinasya
सवनस्योपाकरणाज्जघनेनाग्नीध्रीयस्योदङ्मुख \ savanasyopākaraṇājjaghanenāgnīdhrīyasyodaṅmukha
उपविश्य स रौद्रं सामाभिगायति ॥ २।२४।७॥ \ upaviśya sa raudraṃ sāmābhigāyati ॥ 2।24।7॥
लो३कद्वारमपावा३र्णू३३ पश्येम त्वा वयं \ lo3kadvāramapāvā3rṇū33 paśyema tvā vayaṃ
वैरा३३३३३ हु३म् आ३३ज्या ३यो३आ३२१११इति ॥ २।२४।८॥ \ vairā33333 hu3m ā33jyā 3yo3ā32111iti ॥ 2।24।8॥
अथ जुहोति नमो वायवेऽन्तरिक्षक्षिते लोकक्षिते \ atha juhoti namo vāyave'ntarikṣakṣite lokakṣite
लोकं मे यजमानाय विन्दैष वै यजमानस्य लोक \ lokaṃ me yajamānāya vindaiṣa vai yajamānasya loka
एतास्मि ॥ २।२४।९॥ \ etāsmi ॥ 2।24।9॥
अत्र यजमानः परस्तादायुषः स्वाहापजहि \ atra yajamānaḥ parastādāyuṣaḥ svāhāpajahi
परिघमित्युक्त्वोत्तिष्ठति तस्मै रुद्रा \ parighamityuktvottiṣṭhati tasmai rudrā
माध्यंदिनं सवनं सम्प्रयच्छन्ति ॥ २।२४।१०॥ \ mādhyaṃdinaṃ savanaṃ samprayacchanti ॥ 2।24।10॥
पुरा तृतीयसवनस्योपाकरणाज्जघनेनाहवनीयस्योदङ्मुख \ purā tṛtīyasavanasyopākaraṇājjaghanenāhavanīyasyodaṅmukha
उपविश्य स आदित्यं स वैश्वदेवं सामाभिगायति ॥ २।२४।११॥ \ upaviśya sa ādityaṃ sa vaiśvadevaṃ sāmābhigāyati ॥ 2।24।11॥
लो३कद्वारमपावा३र्णू३३पश्येम त्वा वयं स्वारा \ lo3kadvāramapāvā3rṇū33paśyema tvā vayaṃ svārā
३३३३३ हु३म् आ३३ ज्या३ यो३आ ३२१११ इति ॥ २।२४।१२॥ \ 33333 hu3m ā33 jyā3 yo3ā 32111 iti ॥ 2।24।12॥
आदित्यमथ वैश्वदेवं लो३कद्वारमपावा३र्णू३३ पश्येम \ ādityamatha vaiśvadevaṃ lo3kadvāramapāvā3rṇū33 paśyema
त्वा वयं साम्रा३३३३३ हु३म् आ३३ ज्या३यो३आ ३२१११ \ tvā vayaṃ sāmrā33333 hu3m ā33 jyā3yo3ā 32111
इति ॥ २।२४।१३॥ \ iti ॥ 2।24।13॥
अथ जुहोति नम आदित्येभ्यश्च विश्वेभ्यश्च देवेभ्यो \ atha juhoti nama ādityebhyaśca viśvebhyaśca devebhyo
दिविक्षिद्भ्यो लोकक्षिद्भ्यो लोकं मे यजमानाय \ divikṣidbhyo lokakṣidbhyo lokaṃ me yajamānāya
विन्दत ॥ २।२४।१४॥ \ vindata ॥ 2।24।14॥
एष वै यजमानस्य लोक एतास्म्यत्र यजमानः \ eṣa vai yajamānasya loka etāsmyatra yajamānaḥ
परस्तादायुषः स्वाहापहत परिघमित्युक्त्वोत्तिष्ठति ॥ २।२४।१५॥ \ parastādāyuṣaḥ svāhāpahata parighamityuktvottiṣṭhati ॥ 2।24।15॥
तस्मा आदित्याश्च विश्वे च देवास्तृतीयसवनं \ tasmā ādityāśca viśve ca devāstṛtīyasavanaṃ
सम्प्रयच्छन्त्येष ह वै यज्ञस्य मात्रां वेद य एवं वेद \ samprayacchantyeṣa ha vai yajñasya mātrāṃ veda ya evaṃ veda
य एवं वेद ॥ २।२४।१६॥ \ ya evaṃ veda ॥ 2।24।16॥
॥ इति चतुर्विंशः खण्डः ॥ \ ॥ iti caturviṃśaḥ khaṇḍaḥ ॥
॥ इति द्वितीयोऽध्यायः ॥ \ ॥ iti dvitīyo'dhyāyaḥ ॥
॥ तृतीयोऽध्यायः ॥ \ ॥ tṛtīyo'dhyāyaḥ ॥
असौ वा आदित्यो देवमधु तस्य द्यौरेव \ asau vā ādityo devamadhu tasya dyaureva
तिरश्चीनवं शोऽन्तरिक्षमपूपो मरीचयः पुत्राः ॥ ३।१।१॥ \ tiraścīnavaṃ śo'ntarikṣamapūpo marīcayaḥ putrāḥ ॥ 3।1।1॥
तस्य ये प्राञ्चो रश्मयस्ता एवास्य प्राच्यो मधुनाड्यः । \ tasya ye prāñco raśmayastā evāsya prācyo madhunāḍyaḥ ।
ऋच एव मधुकृत ऋग्वेद एव पुष्पं ता अमृता \ ṛca eva madhukṛta ṛgveda eva puṣpaṃ tā amṛtā
आपस्ता वा एता ऋचः ॥ ३।१।२॥ \ āpastā vā etā ṛcaḥ ॥ 3।1।2॥
एतमृग्वेदमभ्यतपं स्तस्याभितप्तस्य यशस्तेज \ etamṛgvedamabhyatapaṃ stasyābhitaptasya yaśasteja
इन्द्रियं वीर्यमन्नाद्यं रसोऽजायत ॥ ३।१।३॥ \ indriyaṃ vīryamannādyaṃ raso'jāyata ॥ 3।1।3॥
तद्व्यक्षरत्तदादित्यमभितोऽश्रयत्तद्वा \ tadvyakṣarattadādityamabhito'śrayattadvā
एतद्यदेतदादित्यस्य रोहितं रूपम् ॥ ३।१।४॥ \ etadyadetadādityasya rohitaṃ rūpam ॥ 3।1।4॥
॥ इति प्रथमः खण्डः ॥ \ ॥ iti prathamaḥ khaṇḍaḥ ॥
अथ येऽस्य दक्षिणा रश्मयस्ता एवास्य दक्षिणा \ atha ye'sya dakṣiṇā raśmayastā evāsya dakṣiṇā
मधुनाड्यो यजूं ष्येव मधुकृतो यजुर्वेद एव पुष्पं \ madhunāḍyo yajūṃ ṣyeva madhukṛto yajurveda eva puṣpaṃ
ता अमृत आपः ॥ ३।२।१॥ \ tā amṛta āpaḥ ॥ 3।2।1॥
तानि वा एतानि यजूं ष्येतं \ tāni vā etāni yajūṃ ṣyetaṃ
यजुर्वेदमभ्यतपं स्तस्याभितप्तस्य यशस्तेज इन्द्रियं \ yajurvedamabhyatapaṃ stasyābhitaptasya yaśasteja indriyaṃ
वीर्यमन्नाद्यं रसोजायत ॥ ३।२।२॥ \ vīryamannādyaṃ rasojāyata ॥ 3।2।2॥
तद्व्यक्षरत्तदादित्यमभितोऽश्रयत्तद्वा \ tadvyakṣarattadādityamabhito'śrayattadvā
एतद्यदेतदादित्यस्य शुक्लं रूपम् ॥ ३।२।३॥ \ etadyadetadādityasya śuklaṃ rūpam ॥ 3।2।3॥
॥ इति द्वितीयः खण्डः ॥ \ ॥ iti dvitīyaḥ khaṇḍaḥ ॥
अथ येऽस्य प्रत्यञ्चो रश्मयस्ता एवास्य प्रतीच्यो \ atha ye'sya pratyañco raśmayastā evāsya pratīcyo
मधुनाड्यः सामान्येव मधुकृतः सामवेद एव पुष्पं \ madhunāḍyaḥ sāmānyeva madhukṛtaḥ sāmaveda eva puṣpaṃ
ता अमृता आपः ॥ ३।३।१॥ \ tā amṛtā āpaḥ ॥ 3।3।1॥
तानि वा एतानि सामान्येतं \ tāni vā etāni sāmānyetaṃ
सामवेदमभ्यतपं स्तस्याभितप्तस्य यशस्तेज इन्द्रियं \ sāmavedamabhyatapaṃ stasyābhitaptasya yaśasteja indriyaṃ
वीर्यमन्नाद्यं रसोऽजायत ॥ ३।३।२॥ \ vīryamannādyaṃ raso'jāyata ॥ 3।3।2॥
तद्व्यक्षरत्तदादित्यमभितोऽश्रयत्तद्वा \ tadvyakṣarattadādityamabhito'śrayattadvā
एतद्यदेतदादित्यस्य कृष्णं रूपम् ॥ ३।३।३॥ \ etadyadetadādityasya kṛṣṇaṃ rūpam ॥ 3।3।3॥
॥ इति तृतीयः खण्डः ॥ \ ॥ iti tṛtīyaḥ khaṇḍaḥ ॥
अथ येऽस्योदञ्चो रश्मयस्ता एवास्योदीच्यो \ atha ye'syodañco raśmayastā evāsyodīcyo
मधुनाड्योऽथर्वाङ्गिरस एव मधुकृत \ madhunāḍyo'tharvāṅgirasa eva madhukṛta
इतिहासपुराणं पुष्पं ता अमृता आपः ॥ ३।४।१॥ \ itihāsapurāṇaṃ puṣpaṃ tā amṛtā āpaḥ ॥ 3।4।1॥
ते वा एतेऽथर्वाङ्गिरस एतदितिहासपूराणमभ्यतपं \ te vā ete'tharvāṅgirasa etaditihāsapūrāṇamabhyatapaṃ
स्तस्याभितप्तस्य यशस्तेज इन्द्रियां \ stasyābhitaptasya yaśasteja indriyāṃ
वीर्यमन्नाद्यं रसोऽजायत ॥ ३।४।२॥ \ vīryamannādyaṃ raso'jāyata ॥ 3।4।2॥
तद्व्यक्षरत्तदादित्यमभितोऽश्रयत्तद्वा \ tadvyakṣarattadādityamabhito'śrayattadvā
एतद्यदेतदादित्यस्य परं कृष्णं रूपम् ॥ ३।४।३॥ \ etadyadetadādityasya paraṃ kṛṣṇaṃ rūpam ॥ 3।4।3॥
॥ इति चतुर्थः खण्डः ॥ \ ॥ iti caturthaḥ khaṇḍaḥ ॥
अथ येऽस्योर्ध्वा रश्मयस्ता एवास्योर्ध्वा \ atha ye'syordhvā raśmayastā evāsyordhvā
मधुनाड्यो गुह्या एवादेशा मधुकृतो ब्रह्मैव \ madhunāḍyo guhyā evādeśā madhukṛto brahmaiva
पुष्पं ता अमृता आपः ॥ ३।५।१॥ \ puṣpaṃ tā amṛtā āpaḥ ॥ 3।5।1॥
ते वा एते गुह्या आदेशा एतद्ब्रह्माभ्यतपं \ te vā ete guhyā ādeśā etadbrahmābhyatapaṃ
स्तस्याभितप्तस्य यशस्तेज इन्द्रियं \ stasyābhitaptasya yaśasteja indriyaṃ
वीर्यमन्नाद्यं रसोऽजायत ॥ ३।५।२॥ \ vīryamannādyaṃ raso'jāyata ॥ 3।5।2॥
तद्व्यक्षरत्तदादित्यमभितोऽश्रयत्तद्वा \ tadvyakṣarattadādityamabhito'śrayattadvā
एतद्यदेतदादित्यस्य मध्ये क्षोभत इव ॥ ३।५।३॥ \ etadyadetadādityasya madhye kṣobhata iva ॥ 3।5।3॥
ते वा एते रसानां रसा वेदा हि रसास्तेषामेते \ te vā ete rasānāṃ rasā vedā hi rasāsteṣāmete
रसास्तानि वा एतान्यमृतानाममृतानि वेदा \ rasāstāni vā etānyamṛtānāmamṛtāni vedā
ह्यमृतास्तेषामेतान्यमृतानि ॥ ३।५।४॥ \ hyamṛtāsteṣāmetānyamṛtāni ॥ 3।5।4॥
॥ इति पञ्चमः खण्डः ॥ \ ॥ iti pañcamaḥ khaṇḍaḥ ॥
तद्यत्प्रथमममृतं तद्वसव उपजीवन्त्यग्निना मुखेन न वै \ tadyatprathamamamṛtaṃ tadvasava upajīvantyagninā mukhena na vai
देवा अश्नन्ति न पिबन्त्येतदेवामृतं दृष्ट्वा \ devā aśnanti na pibantyetadevāmṛtaṃ dṛṣṭvā
तृप्यन्ति ॥ ३।६।१॥ \ tṛpyanti ॥ 3।6।1॥
त एतदेव रूपमभिसंविशन्त्येतस्माद्रूपादुद्यन्ति ॥ ३।६।२॥ \ ta etadeva rūpamabhisaṃviśantyetasmādrūpādudyanti ॥ 3।6।2॥
स य एतदेवममृतं वेद वसूनामेवैको भूत्वाग्निनैव \ sa ya etadevamamṛtaṃ veda vasūnāmevaiko bhūtvāgninaiva
मुखेनैतदेवामृतं दृष्ट्वा तृप्यति स य एतदेव \ mukhenaitadevāmṛtaṃ dṛṣṭvā tṛpyati sa ya etadeva
रूपमभिसंविशत्येतस्माद्रूपादुदेति ॥ ३।६।३॥ \ rūpamabhisaṃviśatyetasmādrūpādudeti ॥ 3।6।3॥
स यावदादित्यः पुरस्तादुदेता पश्चादस्तमेता \ sa yāvadādityaḥ purastādudetā paścādastametā
वसूनामेव तावदाधिपत्यं स्वाराज्यं पर्येता ॥ ३।६।४॥ \ vasūnāmeva tāvadādhipatyaṃ svārājyaṃ paryetā ॥ 3।6।4॥
॥ इति षष्ठः खण्डः ॥ \ ॥ iti ṣaṣṭhaḥ khaṇḍaḥ ॥
अथ यद्द्वितीयममृतं तद्रुद्रा उपजीवन्तीन्द्रेण \ atha yaddvitīyamamṛtaṃ tadrudrā upajīvantīndreṇa
मुखेन न वै देवा अश्नन्ति न पिबन्त्येतदेवामृतं \ mukhena na vai devā aśnanti na pibantyetadevāmṛtaṃ
दृष्ट्वा तृप्यन्ति ॥ ३।७।१॥ \ dṛṣṭvā tṛpyanti ॥ 3।7।1॥
त एतदेव रूपमभिसंविशन्त्येतस्माद्रूपादुद्यन्ति ॥ ३।७।२॥ \ ta etadeva rūpamabhisaṃviśantyetasmādrūpādudyanti ॥ 3।7।2॥
स य एतदेवममृतं वेद रुद्राणामेवैको भूत्वेन्द्रेणैव \ sa ya etadevamamṛtaṃ veda rudrāṇāmevaiko bhūtvendreṇaiva
मुखेनैतदेवामृतं दृष्ट्वा तृप्यति स एतदेव \ mukhenaitadevāmṛtaṃ dṛṣṭvā tṛpyati sa etadeva
रूपमभिसंविशत्येतस्माद्रूपादुदेति ॥ ३।७।३॥ \ rūpamabhisaṃviśatyetasmādrūpādudeti ॥ 3।7।3॥
स यावदादित्यः पुरस्तादुदेता पश्चादस्तमेता \ sa yāvadādityaḥ purastādudetā paścādastametā
द्विस्तावद्दक्षिणत उदेतोत्तरतोऽस्तमेता रुद्राणामेव \ dvistāvaddakṣiṇata udetottarato'stametā rudrāṇāmeva
तावदाधिपत्यं स्वाराज्यं पर्येता ॥ ३।७।४॥ \ tāvadādhipatyaṃ svārājyaṃ paryetā ॥ 3।7।4॥
॥ इति सप्तमः खण्डः ॥ \ ॥ iti saptamaḥ khaṇḍaḥ ॥
अथ यत्तृतीयममृतं तदादित्या उपजीवन्ति वरुणेन \ atha yattṛtīyamamṛtaṃ tadādityā upajīvanti varuṇena
मुखेन न वै देवा अश्नन्ति न पिबन्त्येतदेवामृतं \ mukhena na vai devā aśnanti na pibantyetadevāmṛtaṃ
दृष्ट्वा तृप्यन्ति ॥ ३।८।१॥ \ dṛṣṭvā tṛpyanti ॥ 3।8।1॥
त एतदेव रूपमभिसंविशन्त्येतस्माद्रूपादुद्यन्ति ॥ ३।८।२॥ \ ta etadeva rūpamabhisaṃviśantyetasmādrūpādudyanti ॥ 3।8।2॥
स य एतदेवममृतं वेदादित्यानामेवैको भूत्वा वरुणेनैव \ sa ya etadevamamṛtaṃ vedādityānāmevaiko bhūtvā varuṇenaiva
मुखेनैतदेवामृतं दृष्ट्वा तृप्यति स एतदेव \ mukhenaitadevāmṛtaṃ dṛṣṭvā tṛpyati sa etadeva
रूपमभिसंविशत्येतस्माद्रूपादुदेति ॥ ३।८।३॥ \ rūpamabhisaṃviśatyetasmādrūpādudeti ॥ 3।8।3॥
स यावदादित्यो दक्षिणत उदेतोत्तरतोऽस्तमेता \ sa yāvadādityo dakṣiṇata udetottarato'stametā
द्विस्तावत्पश्चादुदेता पुरस्तादस्तमेतादित्यानामेव \ dvistāvatpaścādudetā purastādastametādityānāmeva
तावदाधिपत्यं स्वाराज्यं पर्येता ॥ ३।८।४॥ \ tāvadādhipatyaṃ svārājyaṃ paryetā ॥ 3।8।4॥
॥ इति अष्टमः खण्डः ॥ \ ॥ iti aṣṭamaḥ khaṇḍaḥ ॥
अथ यच्चतुर्थममृतं तन्मरुत उपजीवन्ति सोमेन \ atha yaccaturthamamṛtaṃ tanmaruta upajīvanti somena
मुखेन न वै देवा अश्नन्ति न पिबन्त्येतदेवामृतं \ mukhena na vai devā aśnanti na pibantyetadevāmṛtaṃ
दृष्ट्वा तृप्यन्ति ॥ ३।९।१॥ \ dṛṣṭvā tṛpyanti ॥ 3।9।1॥
त एतदेव रूपमभिसंविशन्त्येतस्माद्रूपादुद्यन्ति ॥ ३।९।२॥ \ ta etadeva rūpamabhisaṃviśantyetasmādrūpādudyanti ॥ 3।9।2॥
स य एतदेवममृतं वेद मरुतामेवैको भूत्वा सोमेनैव \ sa ya etadevamamṛtaṃ veda marutāmevaiko bhūtvā somenaiva
मुखेनैतदेवामृतं दृष्ट्वा तृप्यति स एतदेव \ mukhenaitadevāmṛtaṃ dṛṣṭvā tṛpyati sa etadeva
रूपमभिसंविशत्येतस्माद्रूपादुदेति ॥ ३।९।३॥ \ rūpamabhisaṃviśatyetasmādrūpādudeti ॥ 3।9।3॥
स यावदादित्यः पश्चादुदेता पुरस्तादस्तमेता \ sa yāvadādityaḥ paścādudetā purastādastametā
द्विस्तावदुत्तरत उदेता दक्षिणतोऽस्तमेता मरुतामेव \ dvistāvaduttarata udetā dakṣiṇato'stametā marutāmeva
तावदाधिपत्य्ं स्वाराज्यं पर्येता ॥ ३।९।४॥ \ tāvadādhipatyṃ svārājyaṃ paryetā ॥ 3।9।4॥
॥ इति नवमः खण्डः ॥ \ ॥ iti navamaḥ khaṇḍaḥ ॥
अथ यत्पञ्चमममृतं तत्साध्या उपजीवन्ति ब्रह्मणा \ atha yatpañcamamamṛtaṃ tatsādhyā upajīvanti brahmaṇā
मुखेन न वै देवा अश्नन्ति न पिबन्त्येतदेवामृतं \ mukhena na vai devā aśnanti na pibantyetadevāmṛtaṃ
दृष्ट्वा तृप्यन्ति ॥ ३।१०।१॥ \ dṛṣṭvā tṛpyanti ॥ 3।10।1॥
त एतदेव रूपमभिसंविशन्त्येतस्माद्रूपादुद्यन्ति ॥ ३।१०।२॥ \ ta etadeva rūpamabhisaṃviśantyetasmādrūpādudyanti ॥ 3।10।2॥
स य एतदेवममृतं वेद साध्यानामेवैको भूत्वा \ sa ya etadevamamṛtaṃ veda sādhyānāmevaiko bhūtvā
ब्रह्मणैव मुखेनैतदेवामृतं दृष्ट्वा तृप्यति स एतदेव \ brahmaṇaiva mukhenaitadevāmṛtaṃ dṛṣṭvā tṛpyati sa etadeva
रूपमभिसंविशत्येतस्माद्रूपादुदेति ॥ ३।१०।३॥ \ rūpamabhisaṃviśatyetasmādrūpādudeti ॥ 3।10।3॥
स यावदादित्य उत्तरत उदेता दक्षिणतोऽस्तमेता \ sa yāvadāditya uttarata udetā dakṣiṇato'stametā
द्विस्तावदूर्ध्वं उदेतार्वागस्तमेता साध्यानामेव \ dvistāvadūrdhvaṃ udetārvāgastametā sādhyānāmeva
तावदाधिपत्यं स्वाराज्यं पर्येता ॥ ३।१०।४॥ \ tāvadādhipatyaṃ svārājyaṃ paryetā ॥ 3।10।4॥
॥ इति दशमः खण्डः ॥ \ ॥ iti daśamaḥ khaṇḍaḥ ॥
अथ तत ऊर्ध्व उदेत्य नैवोदेता नास्तमेतैकल एव \ atha tata ūrdhva udetya naivodetā nāstametaikala eva
मध्ये स्थाता तदेष श्लोकः ॥ ३।११।१॥ \ madhye sthātā tadeṣa ślokaḥ ॥ 3।11।1॥
न वै तत्र न निम्लोच नोदियाय कदाचन । \ na vai tatra na nimloca nodiyāya kadācana ।
देवास्तेनाहं सत्येन मा विराधिषि ब्रह्मणेति ॥ ३।११।२॥ \ devāstenāhaṃ satyena mā virādhiṣi brahmaṇeti ॥ 3।11।2॥
न ह वा अस्मा उदेति न निम्लोचति सकृद्दिवा हैवास्मै \ na ha vā asmā udeti na nimlocati sakṛddivā haivāsmai
भवति य एतामेवं ब्रह्मोपनिषदं वेद ॥ ३।११।३॥ \ bhavati ya etāmevaṃ brahmopaniṣadaṃ veda ॥ 3।11।3॥
तद्धैतद्ब्रह्मा प्रजापतय उवाच प्रजापतिर्मनवे \ taddhaitadbrahmā prajāpataya uvāca prajāpatirmanave
मनुः प्रजाभ्यस्तद्धैतदुद्दालकायारुणये ज्येष्ठाय पुत्राय \ manuḥ prajābhyastaddhaitaduddālakāyāruṇaye jyeṣṭhāya putrāya
पिता ब्रह्म प्रोवाच ॥ ३।११।४॥ \ pitā brahma provāca ॥ 3।11।4॥
इदं वाव तज्ज्येष्ठाय पुत्राय पिता ब्रह्म \ idaṃ vāva tajjyeṣṭhāya putrāya pitā brahma
प्रब्रूयात्प्रणाय्याय वान्तेवासिने ॥ ३।११।५॥ \ prabrūyātpraṇāyyāya vāntevāsine ॥ 3।11।5॥
नान्यस्मै कस्मैचन यद्यप्यस्मा इमामद्भिः परिगृहीतां \ nānyasmai kasmaicana yadyapyasmā imāmadbhiḥ parigṛhītāṃ
धनस्य पूर्णां दद्यादेतदेव ततो भूय इत्येतदेव \ dhanasya pūrṇāṃ dadyādetadeva tato bhūya ityetadeva
ततो भूय इति ॥ ३।११।६॥ \ tato bhūya iti ॥ 3।11।6॥
॥ इति एकादशः खण्डः ॥ \ ॥ iti ekādaśaḥ khaṇḍaḥ ॥
गायत्री वा ईदं सर्वं भूतं यदिदं किं च वाग्वै गायत्री \ gāyatrī vā īdaṃ sarvaṃ bhūtaṃ yadidaṃ kiṃ ca vāgvai gāyatrī
वाग्वा इदं सर्वं भूतं गायति च त्रायते च ॥ ३।१२।१॥ \ vāgvā idaṃ sarvaṃ bhūtaṃ gāyati ca trāyate ca ॥ 3।12।1॥
या वै सा गायत्रीयं वाव सा येयं पृथिव्यस्यां हीदं \ yā vai sā gāyatrīyaṃ vāva sā yeyaṃ pṛthivyasyāṃ hīdaṃ
सर्वं भूतं प्रतिष्ठितमेतामेव नातिशीयते ॥ ३।१२।२॥ \ sarvaṃ bhūtaṃ pratiṣṭhitametāmeva nātiśīyate ॥ 3।12।2॥
या वै सा पृथिवीयं वाव सा यदिदमस्मिन्पुरुषे \ yā vai sā pṛthivīyaṃ vāva sā yadidamasminpuruṣe
शरीरमस्मिन्हीमे प्राणाः प्रतिष्ठिता एतदेव \ śarīramasminhīme prāṇāḥ pratiṣṭhitā etadeva
नातिशीयन्ते ॥ ३।१२।३॥ \ nātiśīyante ॥ 3।12।3॥
यद्वै तत्पुरुषे शरीरमिदं वाव तद्यदिदमस्मिन्नन्तः \ yadvai tatpuruṣe śarīramidaṃ vāva tadyadidamasminnantaḥ
पुरुषे हृदयमस्मिन्हीमे प्राणाः प्रतिष्ठिता एतदेव \ puruṣe hṛdayamasminhīme prāṇāḥ pratiṣṭhitā etadeva
नातिशीयन्ते ॥ ३।१२।४॥ \ nātiśīyante ॥ 3।12।4॥
सैषा चतुष्पदा षड्विधा गायत्री तदेतदृचाभ्यनूक्तम् ॥ ३।१२।५॥ \ saiṣā catuṣpadā ṣaḍvidhā gāyatrī tadetadṛcābhyanūktam ॥ 3।12।5॥
तावानस्य महिमा ततो ज्यायां श्च पूरुषः । \ tāvānasya mahimā tato jyāyāṃ śca pūruṣaḥ ।
पादोऽस्य सर्वा भूतानि त्रिपादस्यामृतं दिवीति ॥ ३।१२।६॥ \ pādo'sya sarvā bhūtāni tripādasyāmṛtaṃ divīti ॥ 3।12।6॥
यद्वै तद्ब्रह्मेतीदं वाव तद्योयं बहिर्धा \ yadvai tadbrahmetīdaṃ vāva tadyoyaṃ bahirdhā
पुरुषादाकाशो यो वै स बहिर्धा पुरुषादाकाशः ॥ ३।१२।७॥ \ puruṣādākāśo yo vai sa bahirdhā puruṣādākāśaḥ ॥ 3।12।7॥
अयं वाव स योऽयमन्तः पुरुष अकाशो यो वै सोऽन्तः \ ayaṃ vāva sa yo'yamantaḥ puruṣa akāśo yo vai so'ntaḥ
पुरुष आकाशः ॥ ३।१२।८॥ \ puruṣa ākāśaḥ ॥ 3।12।8॥
अयं वाव स योऽयमन्तर्हृदय आकाशस्तदेतत्पूर्णमप्रवर्ति \ ayaṃ vāva sa yo'yamantarhṛdaya ākāśastadetatpūrṇamapravarti
पूर्णमप्रवर्तिनीं श्रियं लभते य एवं वेद ॥ ३।१२।९॥ \ pūrṇamapravartinīṃ śriyaṃ labhate ya evaṃ veda ॥ 3।12।9॥
॥ इति द्वादशः खण्डः ॥ \ ॥ iti dvādaśaḥ khaṇḍaḥ ॥
तस्य ह वा एतस्य हृदयस्य पञ्च देवसुषयः \ tasya ha vā etasya hṛdayasya pañca devasuṣayaḥ
स योऽस्य प्राङ्सुषिः स प्राणस्तच्चक्षुः \ sa yo'sya prāṅsuṣiḥ sa prāṇastaccakṣuḥ
स आदित्यस्तदेतत्तेजोऽन्नाद्यमित्युपासीत \ sa ādityastadetattejo'nnādyamityupāsīta
तेजस्व्यन्नादो भवति य एवं वेद ॥ ३।१३।१॥ \ tejasvyannādo bhavati ya evaṃ veda ॥ 3।13।1॥
अथ योऽस्य दक्षिणः सुषिः स व्यानस्तच्छ्रोत्रं \ atha yo'sya dakṣiṇaḥ suṣiḥ sa vyānastacchrotraṃ
स चन्द्रमास्तदेतच्छ्रीश्च यशश्चेत्युपासीत \ sa candramāstadetacchrīśca yaśaścetyupāsīta
श्रीमान्यशस्वी भवति य एवं वेद ॥ ३।१३।२॥ \ śrīmānyaśasvī bhavati ya evaṃ veda ॥ 3।13।2॥
अथ योऽस्य प्रत्यङ्सुषिः सोऽपानः \ atha yo'sya pratyaṅsuṣiḥ so'pānaḥ
सा वाक्सोऽग्निस्तदेतद्ब्रह्मवर्चसमन्नाद्यमित्युपासीत \ sā vākso'gnistadetadbrahmavarcasamannādyamityupāsīta
ब्रह्मवर्चस्यन्नादो भवति य एवं वेद ॥ ३।१३।३॥ \ brahmavarcasyannādo bhavati ya evaṃ veda ॥ 3।13।3॥
अथ योऽस्योदङ्सुषिः स समानस्तन्मनः \ atha yo'syodaṅsuṣiḥ sa samānastanmanaḥ
स पर्जन्यस्तदेतत्कीर्तिश्च व्युष्टिश्चेत्युपासीत \ sa parjanyastadetatkīrtiśca vyuṣṭiścetyupāsīta
कीर्तिमान्व्युष्टिमान्भवति य एवं वेद ॥ ३।१३।४॥ \ kīrtimānvyuṣṭimānbhavati ya evaṃ veda ॥ 3।13।4॥
अथ योऽस्योर्ध्वः सुषिः स उदानः स वायुः \ atha yo'syordhvaḥ suṣiḥ sa udānaḥ sa vāyuḥ
स आकाशस्तदेतदोजश्च महश्चेत्युपासीतौजस्वी \ sa ākāśastadetadojaśca mahaścetyupāsītaujasvī
महस्वान्भवति य एवं वेद ॥ ३।१३।५॥ \ mahasvānbhavati ya evaṃ veda ॥ 3।13।5॥
ते वा एते पञ्च ब्रह्मपुरुषाः स्वर्गस्य लोकस्य \ te vā ete pañca brahmapuruṣāḥ svargasya lokasya
द्वारपाः स य एतानेवं पञ्च ब्रह्मपुरुषान्स्वर्गस्य \ dvārapāḥ sa ya etānevaṃ pañca brahmapuruṣānsvargasya
लोकस्य द्वारपान्वेदास्य कुले वीरो जायते प्रतिपद्यते \ lokasya dvārapānvedāsya kule vīro jāyate pratipadyate
स्वर्गं लोकं य एतानेवं पञ्च ब्रह्मपुरुषान्स्वर्गस्य \ svargaṃ lokaṃ ya etānevaṃ pañca brahmapuruṣānsvargasya
लोकस्य द्वारपान्वेद ॥ ३।१३।६॥ \ lokasya dvārapānveda ॥ 3।13।6॥
अथ यदतः परो दिवो ज्योतिर्दीप्यते विश्वतः पृष्ठेषु \ atha yadataḥ paro divo jyotirdīpyate viśvataḥ pṛṣṭheṣu
सर्वतः पृष्ठेष्वनुत्तमेषूत्तमेषु लोकेष्विदं वाव \ sarvataḥ pṛṣṭheṣvanuttameṣūttameṣu lokeṣvidaṃ vāva
तद्यदिदमस्मिन्नन्तः पुरुषे ज्योतिः ॥ ३।१३।७॥ \ tadyadidamasminnantaḥ puruṣe jyotiḥ ॥ 3।13।7॥
तस्यैषा दृष्टिर्यत्रितदस्मिञ्छरीरे सं स्पर्शेनोष्णिमानं \ tasyaiṣā dṛṣṭiryatritadasmiñcharīre saṃ sparśenoṣṇimānaṃ
विजानाति तस्यैषा श्रुतिर्यत्रैतत्कर्णावपिगृह्य निनदमिव \ vijānāti tasyaiṣā śrutiryatraitatkarṇāvapigṛhya ninadamiva
नदथुरिवाग्नेरिव ज्वलत उपशृणोति तदेतद्दृष्टं च \ nadathurivāgneriva jvalata upaśṛṇoti tadetaddṛṣṭaṃ ca
श्रुतं चेत्युपासीत चक्षुष्यः श्रुतो भवति य एवं वेद \ śrutaṃ cetyupāsīta cakṣuṣyaḥ śruto bhavati ya evaṃ veda
य एवं वेद ॥ ३।१३।८॥ \ ya evaṃ veda ॥ 3।13।8॥
॥ इति त्रयोदशः खण्डः ॥ \ ॥ iti trayodaśaḥ khaṇḍaḥ ॥
सर्वं खल्विदं ब्रह्म तज्जलानिति शान्त उपासीत । \ sarvaṃ khalvidaṃ brahma tajjalāniti śānta upāsīta ।
अथ खलु क्रतुमयः पुरुषो यथाक्रतुरस्मिं ल्लोके \ atha khalu kratumayaḥ puruṣo yathākraturasmiṃ lloke
पुरुषो भवति तथेतः प्रेत्य भवति स क्रतुं कुर्वीत ॥ ३।१४।१॥ \ puruṣo bhavati tathetaḥ pretya bhavati sa kratuṃ kurvīta ॥ 3।14।1॥
मनोमयः प्राणशरीरो भारूपः सत्यसंकल्प \ manomayaḥ prāṇaśarīro bhārūpaḥ satyasaṃkalpa
आकाशात्मा सर्वकर्मा सर्वकामः सर्वगन्धः सर्वरसः \ ākāśātmā sarvakarmā sarvakāmaḥ sarvagandhaḥ sarvarasaḥ
सर्वमिदमभ्यत्तोऽवाक्यनादरः ॥ ३।१४।२॥ \ sarvamidamabhyatto'vākyanādaraḥ ॥ 3।14।2॥
एष म आत्मान्तर्हृदयेऽणीयान्व्रीहेर्वा यवाद्वा \ eṣa ma ātmāntarhṛdaye'ṇīyānvrīhervā yavādvā
सर्षपाद्वा श्यामाकाद्वा श्यामाकतण्डुलाद्वैष \ sarṣapādvā śyāmākādvā śyāmākataṇḍulādvaiṣa
म आत्मान्तर्हृदये ज्यायान्पृथिव्या \ ma ātmāntarhṛdaye jyāyānpṛthivyā
ज्यायानन्तरिक्षाज्ज्यायान्दिवो ज्यायानेभ्यो \ jyāyānantarikṣājjyāyāndivo jyāyānebhyo
लोकेभ्यः ॥ ३।१४।३॥ \ lokebhyaḥ ॥ 3।14।3॥
सर्वकर्मा सर्वकामः सर्वगन्धः सर्वरसः \ sarvakarmā sarvakāmaḥ sarvagandhaḥ sarvarasaḥ
सर्वमिदमभ्यात्तोऽवाक्यनादर एष म आत्मान्तर्हृदय \ sarvamidamabhyātto'vākyanādara eṣa ma ātmāntarhṛdaya
एतद्ब्रह्मैतमितः प्रेत्याभिसंभवितास्मीति यस्य स्यादद्धा \ etadbrahmaitamitaḥ pretyābhisaṃbhavitāsmīti yasya syādaddhā
न विचिकित्सास्तीति ह स्माह शाण्डिल्यः शाण्डिल्यः ॥ ३।१४।४॥ \ na vicikitsāstīti ha smāha śāṇḍilyaḥ śāṇḍilyaḥ ॥ 3।14।4॥
॥ इति चतुर्दशः खण्डः ॥ \ ॥ iti caturdaśaḥ khaṇḍaḥ ॥
अन्तरिक्षोदरः कोशो भूमिबुध्नो न जीर्यति दिशो \ antarikṣodaraḥ kośo bhūmibudhno na jīryati diśo
ह्यस्य स्रक्तयो द्यौरस्योत्तरं बिलं स एष कोशो \ hyasya sraktayo dyaurasyottaraṃ bilaṃ sa eṣa kośo
वसुधानस्तस्मिन्विश्वमिदं श्रितम् ॥ ३।१५।१॥ \ vasudhānastasminviśvamidaṃ śritam ॥ 3।15।1॥
तस्य प्राची दिग्जुहूर्नाम सहमाना नाम दक्षिणा \ tasya prācī digjuhūrnāma sahamānā nāma dakṣiṇā
राज्ञी नाम प्रतीची सुभूता नामोदीची तासां \ rājñī nāma pratīcī subhūtā nāmodīcī tāsāṃ
वायुर्वत्सः स य एतमेवं वायुं दिशां वत्सं वेद न \ vāyurvatsaḥ sa ya etamevaṃ vāyuṃ diśāṃ vatsaṃ veda na
पुत्ररोदं रोदिति सोऽहमेतमेवं वायुं दिशां वत्सं \ putrarodaṃ roditi so'hametamevaṃ vāyuṃ diśāṃ vatsaṃ
वेद मा पुत्ररोदं रुदम् ॥ ३।१५।२॥ \ veda mā putrarodaṃ rudam ॥ 3।15।2॥
अरिष्टं कोशं प्रपद्येऽमुनामुनामुना \ ariṣṭaṃ kośaṃ prapadye'munāmunāmunā
प्राणं प्रपद्येऽमुनामुनामुना भूः प्रपद्येऽमुनामुनामुना \ prāṇaṃ prapadye'munāmunāmunā bhūḥ prapadye'munāmunāmunā
भुवः प्रपद्येऽमुनामुनामुना स्वः प्रपद्येऽमुनामुनामुना ॥ ३।१५।३॥ \ bhuvaḥ prapadye'munāmunāmunā svaḥ prapadye'munāmunāmunā ॥ 3।15।3॥
स यदवोचं प्राणं प्रपद्य इति प्राणो वा इदं सर्वं \ sa yadavocaṃ prāṇaṃ prapadya iti prāṇo vā idaṃ sarvaṃ
भूतं यदिदं किंच तमेव तत्प्रापत्सि ॥ ३।१५।४॥ \ bhūtaṃ yadidaṃ kiṃca tameva tatprāpatsi ॥ 3।15।4॥
अथ यदवोचं भूः प्रपद्य इति पृथिवीं प्रपद्येऽन्तरिक्षं \ atha yadavocaṃ bhūḥ prapadya iti pṛthivīṃ prapadye'ntarikṣaṃ
प्रपद्ये दिवं प्रपद्य इत्येव तदवोचम् ॥ ३।१५।५॥ \ prapadye divaṃ prapadya ityeva tadavocam ॥ 3।15।5॥
अथ यदवोचं भुवः प्रपद्य इत्यग्निं प्रपद्ये वायुं \ atha yadavocaṃ bhuvaḥ prapadya ityagniṃ prapadye vāyuṃ
प्रपद्य आदित्यं प्रपद्य इत्येव तदवोचम् ॥ ३।१५।६॥ \ prapadya ādityaṃ prapadya ityeva tadavocam ॥ 3।15।6॥
अथ यदवोचं स्वः प्रपद्य इत्यृग्वेदं प्रपद्ये यजुर्वेदं प्रपद्ये \ atha yadavocaṃ svaḥ prapadya ityṛgvedaṃ prapadye yajurvedaṃ prapadye
सामवेदं प्रपद्य इत्येव तदवोचं तदवोचम् ॥ ३।१५।७॥ \ sāmavedaṃ prapadya ityeva tadavocaṃ tadavocam ॥ 3।15।7॥
॥ इति पञ्चदशः खण्डः ॥ \ ॥ iti pañcadaśaḥ khaṇḍaḥ ॥
पुरुषो वाव यज्ञस्तस्य यानि चतुर्विं शति वर्षाणि \ puruṣo vāva yajñastasya yāni caturviṃ śati varṣāṇi
तत्प्रातःसवनं चतुर्विं शत्यक्षरा गायत्री गायत्रं \ tatprātaḥsavanaṃ caturviṃ śatyakṣarā gāyatrī gāyatraṃ
प्रातःसवनं तदस्य वसवोऽन्वायत्ताः प्राणा वाव वसव \ prātaḥsavanaṃ tadasya vasavo'nvāyattāḥ prāṇā vāva vasava
एते हीदं सर्वं वासयन्ति ॥ ३।१६।१॥ \ ete hīdaṃ sarvaṃ vāsayanti ॥ 3।16।1॥
तं चेदेतस्मिन्वयसि किंचिदुपतपेत्स ब्रूयात्प्राणा \ taṃ cedetasminvayasi kiṃcidupatapetsa brūyātprāṇā
वसव इदं मे प्रातःसवनं माध्यंदिनं सवनमनुसंतनुतेति \ vasava idaṃ me prātaḥsavanaṃ mādhyaṃdinaṃ savanamanusaṃtanuteti
माहं प्राणानां वसूनां मध्ये यज्ञो विलोप्सीयेत्युद्धैव \ māhaṃ prāṇānāṃ vasūnāṃ madhye yajño vilopsīyetyuddhaiva
तत एत्यगदो ह भवति ॥ ३।१६।२॥ \ tata etyagado ha bhavati ॥ 3।16।2॥
अथ यानि चतुश्चत्वारिं शद्वर्षाणि तन्माध्यंदिनं \ atha yāni catuścatvāriṃ śadvarṣāṇi tanmādhyaṃdinaṃ
सवनं चतुश्चत्वारिं शदक्षरा त्रिष्टुप्त्रैष्टुभं \ savanaṃ catuścatvāriṃ śadakṣarā triṣṭuptraiṣṭubhaṃ
माध्यंदिनं सवनं तदस्य रुद्रा अन्वायत्ताः प्राणा \ mādhyaṃdinaṃ savanaṃ tadasya rudrā anvāyattāḥ prāṇā
वाव रुद्रा एते हीदं सर्वं रोदयन्ति ॥ ३।१६।३॥ \ vāva rudrā ete hīdaṃ sarvaṃ rodayanti ॥ 3।16।3॥
तं चेदेतस्मिन्वयसि किंचिदुपतपेत्स ब्रूयात्प्राणा रुद्रा \ taṃ cedetasminvayasi kiṃcidupatapetsa brūyātprāṇā rudrā
इदं मे माध्यंदिनं सवनं तृतीयसवनमनुसंतनुतेति \ idaṃ me mādhyaṃdinaṃ savanaṃ tṛtīyasavanamanusaṃtanuteti
माहं प्राणानां रुद्राणां मध्ये यज्ञो विलोप्सीयेत्युद्धैव \ māhaṃ prāṇānāṃ rudrāṇāṃ madhye yajño vilopsīyetyuddhaiva
तत एत्यगदो ह भवति ॥ ३।१६।४॥ \ tata etyagado ha bhavati ॥ 3।16।4॥
अथ यान्यष्टाचत्वारिं शद्वर्षाणि \ atha yānyaṣṭācatvāriṃ śadvarṣāṇi
तत्तृतीयसवनमष्टाचत्वारिं शदक्षरा \ tattṛtīyasavanamaṣṭācatvāriṃ śadakṣarā
जगती जागतं तृतीयसवनं तदस्यादित्या अन्वायत्ताः \ jagatī jāgataṃ tṛtīyasavanaṃ tadasyādityā anvāyattāḥ
प्राणा वावादित्या एते हीदं सर्वमाददते ॥ ३।१६।५॥ \ prāṇā vāvādityā ete hīdaṃ sarvamādadate ॥ 3।16।5॥
तं चेदेतस्मिन्वयसि किंचिदुपतपेत्स ब्रूयात्प्राणा \ taṃ cedetasminvayasi kiṃcidupatapetsa brūyātprāṇā
अदित्या इदं मे तृतीयसवनमायुरनुसंतनुतेति माहं \ adityā idaṃ me tṛtīyasavanamāyuranusaṃtanuteti māhaṃ
प्राणानामादित्यानां मध्ये यज्ञो विलोप्सीयेत्युद्धैव \ prāṇānāmādityānāṃ madhye yajño vilopsīyetyuddhaiva
तत एत्यगदो हैव भवति ॥ ३।१६।६॥ \ tata etyagado haiva bhavati ॥ 3।16।6॥
एतद्ध स्म वै तद्विद्वानाह महिदास ऐतरेयः \ etaddha sma vai tadvidvānāha mahidāsa aitareyaḥ
स किं म एतदुपतपसि योऽहमनेन न प्रेष्यामीति \ sa kiṃ ma etadupatapasi yo'hamanena na preṣyāmīti
स ह षोडशं वर्षशतमजीवत्प्र ह षोडशं \ sa ha ṣoḍaśaṃ varṣaśatamajīvatpra ha ṣoḍaśaṃ
वर्षशतं जीवति य एवं वेद ॥ ३।१६।७॥ \ varṣaśataṃ jīvati ya evaṃ veda ॥ 3।16।7॥
॥ इति षोडशः खण्डः ॥ \ ॥ iti ṣoḍaśaḥ khaṇḍaḥ ॥
स यदशिशिषति यत्पिपासति यन्न रमते ता अस्य \ sa yadaśiśiṣati yatpipāsati yanna ramate tā asya
दीक्षाः ॥ ३।१७।१॥ \ dīkṣāḥ ॥ 3।17।1॥
अथ यदश्नाति यत्पिबति यद्रमते तदुपसदैरेति ॥ ३।१७।२॥ \ atha yadaśnāti yatpibati yadramate tadupasadaireti ॥ 3।17।2॥
अथ यद्धसति यज्जक्षति यन्मैथुनं चरति स्तुतशस्त्रैरेव \ atha yaddhasati yajjakṣati yanmaithunaṃ carati stutaśastraireva
तदेति ॥ ३।१७।३॥ \ tadeti ॥ 3।17।3॥
अथ यत्तपो दानमार्जवमहिं सा सत्यवचनमिति \ atha yattapo dānamārjavamahiṃ sā satyavacanamiti
ता अस्य दक्षिणाः ॥ ३।१७।४॥ \ tā asya dakṣiṇāḥ ॥ 3।17।4॥
तस्मादाहुः सोष्यत्यसोष्टेति पुनरुत्पादनमेवास्य \ tasmādāhuḥ soṣyatyasoṣṭeti punarutpādanamevāsya
तन्मरणमेवावभृथः ॥ ३।१७।५॥ \ tanmaraṇamevāvabhṛthaḥ ॥ 3।17।5॥
तद्धैतद्घोर् आङ्गिरसः कृष्णाय \ taddhaitadghor āṅgirasaḥ kṛṣṇāya
देवकीपुत्रायोक्त्वोवाचापिपास एव स बभूव \ devakīputrāyoktvovācāpipāsa eva sa babhūva
सोऽन्तवेलायामेतत्त्रयं प्रतिपद्येताक्षितमस्यच्युतमसि \ so'ntavelāyāmetattrayaṃ pratipadyetākṣitamasyacyutamasi
प्राणसं शितमसीति तत्रैते द्वे ऋचौ भवतः ॥ ३।१७।६॥ \ prāṇasaṃ śitamasīti tatraite dve ṛcau bhavataḥ ॥ 3।17।6॥
आदित्प्रत्नस्य रेतसः । \ āditpratnasya retasaḥ ।
उद्वयं तमसस्परि ज्योतिः पश्यन्त उत्तरं स्वः \ udvayaṃ tamasaspari jyotiḥ paśyanta uttaraṃ svaḥ
पश्यन्त उत्तरं देवं देवत्रा सूर्यमगन्म \ paśyanta uttaraṃ devaṃ devatrā sūryamaganma
ज्योतिरुत्तममिति ज्योतिरुत्तममिति ॥ ३।१७।७॥ \ jyotiruttamamiti jyotiruttamamiti ॥ 3।17।7॥
॥ इति सप्तदशः खण्डः ॥ \ ॥ iti saptadaśaḥ khaṇḍaḥ ॥
मनो ब्रह्मेत्युपासीतेत्यध्यात्ममथाधिदैवतमाकाशो \ mano brahmetyupāsītetyadhyātmamathādhidaivatamākāśo
ब्रह्मेत्युभयमादिष्टं भवत्यध्यात्मं चाधिदैवतं च ॥ ३।१८।१॥ \ brahmetyubhayamādiṣṭaṃ bhavatyadhyātmaṃ cādhidaivataṃ ca ॥ 3।18।1॥
तदेतच्चतुष्पाद्ब्रह्म वाक्पादः प्राणः पादश्चक्षुः \ tadetaccatuṣpādbrahma vākpādaḥ prāṇaḥ pādaścakṣuḥ
पादः श्रोत्रं पाद इत्यध्यात्ममथाधिदैवतमग्निः \ pādaḥ śrotraṃ pāda ityadhyātmamathādhidaivatamagniḥ
पादो वायुः पादा अदित्यः पादो दिशः पाद \ pādo vāyuḥ pādā adityaḥ pādo diśaḥ pāda
इत्युभयमेवादिष्टं भवत्यध्यात्मं चैवाधिदैवतं च ॥ ३।१८।२॥ \ ityubhayamevādiṣṭaṃ bhavatyadhyātmaṃ caivādhidaivataṃ ca ॥ 3।18।2॥
वागेव ब्रह्मणश्चतुर्थः पादः सोऽग्निना ज्योतिषा \ vāgeva brahmaṇaścaturthaḥ pādaḥ so'gninā jyotiṣā
भाति च तपति च भाति च तपति च कीर्त्या यशसा \ bhāti ca tapati ca bhāti ca tapati ca kīrtyā yaśasā
ब्रह्मवर्चसेन य एवं वेद ॥ ३।१८।३॥ \ brahmavarcasena ya evaṃ veda ॥ 3।18।3॥
प्राण एव ब्रह्मणश्चतुर्थः पादः स वायुना ज्योतिषा \ prāṇa eva brahmaṇaścaturthaḥ pādaḥ sa vāyunā jyotiṣā
भाति च तपति च् भाति च तपति च कीर्त्या यशसा \ bhāti ca tapati c bhāti ca tapati ca kīrtyā yaśasā
ब्रह्मवर्चसेन य एवं वेद ॥ ३।१८।४॥ \ brahmavarcasena ya evaṃ veda ॥ 3।18।4॥
चक्षुरेव ब्रह्मणश्चतुर्थः पादः स आदित्येन ज्योतिषा \ cakṣureva brahmaṇaścaturthaḥ pādaḥ sa ādityena jyotiṣā
भाति च तपति च भाति च तपति च कीर्त्या यशसा \ bhāti ca tapati ca bhāti ca tapati ca kīrtyā yaśasā
ब्रह्मवर्चसेन य एवं वेद ॥ ३।१८।५॥ \ brahmavarcasena ya evaṃ veda ॥ 3।18।5॥
श्रोत्रमेव ब्रह्मणश्चतुर्थः पादः स दिग्भिर्ज्योतिषा \ śrotrameva brahmaṇaścaturthaḥ pādaḥ sa digbhirjyotiṣā
भाति च तपति च भाति च तपति च कीर्त्या यशसा \ bhāti ca tapati ca bhāti ca tapati ca kīrtyā yaśasā
ब्रह्मवर्चसेन य एवं वेद य एवं वेद ॥ ३।१८।६॥ \ brahmavarcasena ya evaṃ veda ya evaṃ veda ॥ 3।18।6॥
॥ इति अष्टादशः खण्डः ॥ \ ॥ iti aṣṭādaśaḥ khaṇḍaḥ ॥
आदित्यो ब्रह्मेत्यादेशस्तस्योपव्याख्यानमसदेवेदमग्र \ ādityo brahmetyādeśastasyopavyākhyānamasadevedamagra
आसीत् । तत्सदासीत्तत्समभवत्तदाण्डं निरवर्तत \ āsīt । tatsadāsīttatsamabhavattadāṇḍaṃ niravartata
तत्संवत्सरस्य मात्रामशयत तन्निरभिद्यत ते आण्डकपाले \ tatsaṃvatsarasya mātrāmaśayata tannirabhidyata te āṇḍakapāle
रजतं च सुवर्णं चाभवताम् ॥ ३।१९।१॥ \ rajataṃ ca suvarṇaṃ cābhavatām ॥ 3।19।1॥
तद्यद्रजतं सेयं पृथिवी यत्सुवर्णं सा द्यौर्यज्जरायु \ tadyadrajataṃ seyaṃ pṛthivī yatsuvarṇaṃ sā dyauryajjarāyu
ते पर्वता यदुल्बं समेघो नीहारो या धमनयस्ता \ te parvatā yadulbaṃ samegho nīhāro yā dhamanayastā
नद्यो यद्वास्तेयमुदकं स समुद्रः ॥ ३।१९।२॥ \ nadyo yadvāsteyamudakaṃ sa samudraḥ ॥ 3।19।2॥
अथ यत्तदजायत सोऽसावादित्यस्तं जायमानं घोषा \ atha yattadajāyata so'sāvādityastaṃ jāyamānaṃ ghoṣā
उलूलवोऽनूदतिष्ठन्त्सर्वाणि च भूतानि सर्वे च \ ulūlavo'nūdatiṣṭhantsarvāṇi ca bhūtāni sarve ca
कामास्तस्मात्तस्योदयं प्रति प्रत्यायनं प्रति घोषा \ kāmāstasmāttasyodayaṃ prati pratyāyanaṃ prati ghoṣā
उलूलवोऽनूत्तिष्ठन्ति सर्वाणि च भूतानि सर्वे च कामाः ॥ ३।१९।३॥ \ ulūlavo'nūttiṣṭhanti sarvāṇi ca bhūtāni sarve ca kāmāḥ ॥ 3।19।3॥
स य एतमेवं विद्वानादित्यं ब्रह्मेत्युपास्तेऽभ्याशो ह \ sa ya etamevaṃ vidvānādityaṃ brahmetyupāste'bhyāśo ha
यदेनं साधवो घोषा आ च गच्छेयुरुप च \ yadenaṃ sādhavo ghoṣā ā ca gaccheyurupa ca
निम्रेडेरन्निम्रेडेरन् ॥ ३।१९।४॥ \ nimreḍerannimreḍeran ॥ 3।19।4॥
॥ इति एकोनविंशः खण्डः ॥ \ ॥ iti ekonaviṃśaḥ khaṇḍaḥ ॥
॥ इति तृतीयोऽध्यायः ॥ \ ॥ iti tṛtīyo'dhyāyaḥ ॥
॥ चतुर्थोऽध्यायः ॥ \ ॥ caturtho'dhyāyaḥ ॥
जानश्रुतिर्ह पौत्रायणः श्रद्धादेयो बहुदायी बहुपाक्य आस \ jānaśrutirha pautrāyaṇaḥ śraddhādeyo bahudāyī bahupākya āsa
स ह सर्वत आवसथान्मापयांचक्रे सर्वत एव \ sa ha sarvata āvasathānmāpayāṃcakre sarvata eva
मेऽन्नमत्स्यन्तीति ॥ ४।१।१॥ \ me'nnamatsyantīti ॥ 4।1।1॥
अथ हं सा निशायामतिपेतुस्तद्धैवं हं सोहं समभ्युवाद \ atha haṃ sā niśāyāmatipetustaddhaivaṃ haṃ sohaṃ samabhyuvāda
हो होऽयि भल्लाक्ष भल्लाक्ष जानश्रुतेः पौत्रायणस्य \ ho ho'yi bhallākṣa bhallākṣa jānaśruteḥ pautrāyaṇasya
समं दिवा ज्योतिराततं तन्मा प्रसाङ्क्षी स्तत्त्वा \ samaṃ divā jyotirātataṃ tanmā prasāṅkṣī stattvā
मा प्रधाक्षीरिति ॥ ४।१।२॥ \ mā pradhākṣīriti ॥ 4।1।2॥
तमु ह परः प्रत्युवाच कम्वर एनमेतत्सन्तं सयुग्वानमिव \ tamu ha paraḥ pratyuvāca kamvara enametatsantaṃ sayugvānamiva
रैक्वमात्थेति यो नु कथं सयुग्वा रैक्व इति ॥ ४।१।३॥ \ raikvamāttheti yo nu kathaṃ sayugvā raikva iti ॥ 4।1।3॥
यथा कृतायविजितायाधरेयाः संयन्त्येवमेनं सर्वं \ yathā kṛtāyavijitāyādhareyāḥ saṃyantyevamenaṃ sarvaṃ
तदभिसमैति यत्किंच प्रजाः साधु कुर्वन्ति यस्तद्वेद \ tadabhisamaiti yatkiṃca prajāḥ sādhu kurvanti yastadveda
यत्स वेद स मयैतदुक्त इति ॥ ४।१।४॥ \ yatsa veda sa mayaitadukta iti ॥ 4।1।4॥
तदु ह जानश्रुतिः पौत्रायण उपशुश्राव \ tadu ha jānaśrutiḥ pautrāyaṇa upaśuśrāva
स ह संजिहान एव क्षत्तारमुवाचाङ्गारे ह सयुग्वानमिव \ sa ha saṃjihāna eva kṣattāramuvācāṅgāre ha sayugvānamiva
रैक्वमात्थेति यो नु कथं सयुग्वा रैक्व इति ॥ ४।१।५॥ \ raikvamāttheti yo nu kathaṃ sayugvā raikva iti ॥ 4।1।5॥
यथा कृतायविजितायाधरेयाः संयन्त्येवमेनं सर्वं \ yathā kṛtāyavijitāyādhareyāḥ saṃyantyevamenaṃ sarvaṃ
तदभिसमैति यत्किंच प्रजाः साधु कुर्वन्ति यस्तद्वेद \ tadabhisamaiti yatkiṃca prajāḥ sādhu kurvanti yastadveda
यत्स वेद स मयैतदुक्त इति ॥ ४।१।६॥ \ yatsa veda sa mayaitadukta iti ॥ 4।1।6॥
स ह क्षत्तान्विष्य नाविदमिति प्रत्येयाय तं होवाच \ sa ha kṣattānviṣya nāvidamiti pratyeyāya taṃ hovāca
यत्रारे ब्राह्मणस्यान्वेषणा तदेनमर्च्छेति ॥ ४।१।७॥ \ yatrāre brāhmaṇasyānveṣaṇā tadenamarccheti ॥ 4।1।7॥
सोऽधस्ताच्छकटस्य पामानं कषमाणमुपोपविवेश \ so'dhastācchakaṭasya pāmānaṃ kaṣamāṇamupopaviveśa
तं हाभ्युवाद त्वं नु भगवः सयुग्वा रैक्व \ taṃ hābhyuvāda tvaṃ nu bhagavaḥ sayugvā raikva
इत्यहं ह्यरा३ इति ह प्रतिजज्ञे स ह क्षत्ताविदमिति \ ityahaṃ hyarā3 iti ha pratijajñe sa ha kṣattāvidamiti
प्रत्येयाय ॥ ४।१।८ ॥ \ pratyeyāya ॥ 4।1।8 ॥
॥ इति प्रथमः खण्डः ॥ \ ॥ iti prathamaḥ khaṇḍaḥ ॥
तदु ह जानश्रुतिः पौत्रायणः षट्शतानि गवां \ tadu ha jānaśrutiḥ pautrāyaṇaḥ ṣaṭśatāni gavāṃ
निष्कमश्वतरीरथं तदादाय प्रतिचक्रमे तं हाभ्युवाद ॥ ४।२।१॥ \ niṣkamaśvatarīrathaṃ tadādāya praticakrame taṃ hābhyuvāda ॥ 4।2।1॥
रैक्वेमानि षट्शतानि गवामयं निष्कोऽयमश्वतरीरथोऽनु \ raikvemāni ṣaṭśatāni gavāmayaṃ niṣko'yamaśvatarīratho'nu
म एतां भगवो देवतां शाधि यां देवतामुपास्स इति ॥ ४।२।२॥ \ ma etāṃ bhagavo devatāṃ śādhi yāṃ devatāmupāssa iti ॥ 4।2।2॥
तमु ह परः प्रत्युवाचाह हारेत्वा शूद्र तवैव सह \ tamu ha paraḥ pratyuvācāha hāretvā śūdra tavaiva saha
गोभिरस्त्विति तदु ह पुनरेव जानश्रुतिः पौत्रायणः \ gobhirastviti tadu ha punareva jānaśrutiḥ pautrāyaṇaḥ
सहस्रं गवां निष्कमश्वतरीरथं दुहितरं तदादाय \ sahasraṃ gavāṃ niṣkamaśvatarīrathaṃ duhitaraṃ tadādāya
प्रतिचक्रमे ॥ ४।२।३॥ \ praticakrame ॥ 4।2।3॥
तं हाभ्युवाद रैक्वेदं सहस्रं गवामयं \ taṃ hābhyuvāda raikvedaṃ sahasraṃ gavāmayaṃ
निष्कोऽयमश्वतरीरथ इयं जायायं ग्रामो \ niṣko'yamaśvatarīratha iyaṃ jāyāyaṃ grāmo
यस्मिन्नास्सेऽन्वेव मा भगवः शाधीति ॥ ४।२।४ ॥ \ yasminnāsse'nveva mā bhagavaḥ śādhīti ॥ 4।2।4 ॥
तस्या ह मुखमुपोद्गृह्णन्नुवाचाजहारेमाः शूद्रानेनैव \ tasyā ha mukhamupodgṛhṇannuvācājahāremāḥ śūdrānenaiva
मुखेनालापयिष्यथा इति ते हैते रैक्वपर्णा नाम \ mukhenālāpayiṣyathā iti te haite raikvaparṇā nāma
महावृषेषु यत्रास्मा उवास स तस्मै होवाच ॥ ४।२।५ ॥ \ mahāvṛṣeṣu yatrāsmā uvāsa sa tasmai hovāca ॥ 4।2।5 ॥
॥ इति द्वितीयः खण्डः ॥ \ ॥ iti dvitīyaḥ khaṇḍaḥ ॥
वायुर्वाव संवर्गो यदा वा अग्निरुद्वायति वायुमेवाप्येति \ vāyurvāva saṃvargo yadā vā agnirudvāyati vāyumevāpyeti
यदा सूर्योऽस्तमेति वायुमेवाप्येति यदा चन्द्रोऽस्तमेति \ yadā sūryo'stameti vāyumevāpyeti yadā candro'stameti
वायुमेवाप्येति ॥ ४।३।१॥ \ vāyumevāpyeti ॥ 4।3।1॥
यदाप उच्छुष्यन्ति वायुमेवापियन्ति \ yadāpa ucchuṣyanti vāyumevāpiyanti
वायुर्ह्येवैतान्सर्वान्संवृङ्क्त इत्यधिदैवतम् ॥ ४।३।२॥ \ vāyurhyevaitānsarvānsaṃvṛṅkta ityadhidaivatam ॥ 4।3।2॥
अथाध्यात्मं प्राणो वाव संवर्गः स यदा स्वपिति प्राणमेव \ athādhyātmaṃ prāṇo vāva saṃvargaḥ sa yadā svapiti prāṇameva
वागप्येति प्राणं चक्षुः प्राणं श्रोत्रं प्राणं मनः प्राणो \ vāgapyeti prāṇaṃ cakṣuḥ prāṇaṃ śrotraṃ prāṇaṃ manaḥ prāṇo
ह्येवैतान्सर्वान्संवृङ्क्त इति ॥ ४।३।३॥ \ hyevaitānsarvānsaṃvṛṅkta iti ॥ 4।3।3॥
तौ वा एतौ द्वौ संवर्गौ वायुरेव देवेषु प्राणः प्राणेषु ॥ ४।३।४॥ \ tau vā etau dvau saṃvargau vāyureva deveṣu prāṇaḥ prāṇeṣu ॥ 4।3।4॥
अथ ह शौनकं च कापेयमभिप्रतारिणं च काक्षसेनिं \ atha ha śaunakaṃ ca kāpeyamabhipratāriṇaṃ ca kākṣaseniṃ
परिविष्यमाणौ ब्रह्मचारी बिभिक्षे तस्मा उ ह न ददतुः ॥ ४।३।५॥ \ pariviṣyamāṇau brahmacārī bibhikṣe tasmā u ha na dadatuḥ ॥ 4।3।5॥
स होवाच महात्मनश्चतुरो देव एकः कः स जगार \ sa hovāca mahātmanaścaturo deva ekaḥ kaḥ sa jagāra
भुवनस्य गोपास्तं कापेय नाभिपश्यन्ति मर्त्या \ bhuvanasya gopāstaṃ kāpeya nābhipaśyanti martyā
अभिप्रतारिन्बहुधा वसन्तं यस्मै वा एतदन्नं तस्मा \ abhipratārinbahudhā vasantaṃ yasmai vā etadannaṃ tasmā
एतन्न दत्तमिति ॥ ४।३।६॥ \ etanna dattamiti ॥ 4।3।6॥
तदु ह शौनकः कापेयः प्रतिमन्वानः प्रत्येयायात्मा देवानां \ tadu ha śaunakaḥ kāpeyaḥ pratimanvānaḥ pratyeyāyātmā devānāṃ
जनिता प्रजानां हिरण्यदं ष्ट्रो बभसोऽनसूरिर्महान्तमस्य \ janitā prajānāṃ hiraṇyadaṃ ṣṭro babhaso'nasūrirmahāntamasya
महिमानमाहुरनद्यमानो यदनन्नमत्तीति वै वयं \ mahimānamāhuranadyamāno yadanannamattīti vai vayaṃ
ब्रह्मचारिन्नेदमुपास्महे दत्तास्मै भिक्षामिति ॥ ४।३।७॥ \ brahmacārinnedamupāsmahe dattāsmai bhikṣāmiti ॥ 4।3।7॥
तस्म उ ह ददुस्ते वा एते पञ्चान्ये पञ्चान्ये दश \ tasma u ha daduste vā ete pañcānye pañcānye daśa
सन्तस्तत्कृतं तस्मात्सर्वासु दिक्ष्वन्नमेव दश कृतं सैषा \ santastatkṛtaṃ tasmātsarvāsu dikṣvannameva daśa kṛtaṃ saiṣā
विराडन्नादी तयेदं सर्वं दृष्टं सर्वमस्येदं दृष्टं \ virāḍannādī tayedaṃ sarvaṃ dṛṣṭaṃ sarvamasyedaṃ dṛṣṭaṃ
भवत्यन्नादो भवति य एवं वेद य एवं वेद ॥ ४।३।८॥ \ bhavatyannādo bhavati ya evaṃ veda ya evaṃ veda ॥ 4।3।8॥
॥ इति तृतीयः खण्डः ॥ \ ॥ iti tṛtīyaḥ khaṇḍaḥ ॥
सत्यकामो ह जाबालो जबालां मातरमामन्त्रयांचक्रे \ satyakāmo ha jābālo jabālāṃ mātaramāmantrayāṃcakre
ब्रह्मचर्यं भवति विवत्स्यामि किंगोत्रो न्वहमस्मीति ॥ ४।४।१॥ \ brahmacaryaṃ bhavati vivatsyāmi kiṃgotro nvahamasmīti ॥ 4।4।1॥
सा हैनमुवाच नाहमेतद्वेद तात यद्गोत्रस्त्वमसि \ sā hainamuvāca nāhametadveda tāta yadgotrastvamasi
बह्वहं चरन्ती परिचारिणी यौवने त्वामलभे \ bahvahaṃ carantī paricāriṇī yauvane tvāmalabhe
साहमेतन्न वेद यद्गोत्रस्त्वमसि जबाला तु नामाहमस्मि \ sāhametanna veda yadgotrastvamasi jabālā tu nāmāhamasmi
सत्यकामो नाम त्वमसि स सत्यकाम एव जाबालो \ satyakāmo nāma tvamasi sa satyakāma eva jābālo
ब्रवीथा इति ॥ ४।४।२॥ \ bravīthā iti ॥ 4।4।2॥
स ह हारिद्रुमतं गौतममेत्योवाच ब्रह्मचर्यं भगवति \ sa ha hāridrumataṃ gautamametyovāca brahmacaryaṃ bhagavati
वत्स्याम्युपेयां भगवन्तमिति ॥ ४।४।३॥ \ vatsyāmyupeyāṃ bhagavantamiti ॥ 4।4।3॥
तं होवाच किंगोत्रो नु सोम्यासीति स होवाच \ taṃ hovāca kiṃgotro nu somyāsīti sa hovāca
नाहमेतद्वेद भो यद्गोत्रोऽहमस्म्यपृच्छं मातरं \ nāhametadveda bho yadgotro'hamasmyapṛcchaṃ mātaraṃ
सा मा प्रत्यब्रवीद्बह्वहं चरन्ती परिचरिणी यौवने \ sā mā pratyabravīdbahvahaṃ carantī paricariṇī yauvane
त्वामलभे साहमेतन्न वेद यद्गोत्रस्त्वमसि जबाला तु \ tvāmalabhe sāhametanna veda yadgotrastvamasi jabālā tu
नामाहमस्मि सत्यकामो नाम त्वमसीति सोऽहं \ nāmāhamasmi satyakāmo nāma tvamasīti so'haṃ
सत्यकामो जाबालोऽस्मि भो इति ॥ ४।४।४॥ \ satyakāmo jābālo'smi bho iti ॥ 4।4।4॥
तं होवाच नैतदब्राह्मणो विवक्तुमर्हति समिधं \ taṃ hovāca naitadabrāhmaṇo vivaktumarhati samidhaṃ
सोम्याहरोप त्वा नेष्ये न सत्यादगा इति तमुपनीय \ somyāharopa tvā neṣye na satyādagā iti tamupanīya
कृशानामबलानां चतुःशता गा निराकृत्योवाचेमाः \ kṛśānāmabalānāṃ catuḥśatā gā nirākṛtyovācemāḥ
सोम्यानुसंव्रजेति ता अभिप्रस्थापयन्नुवाच \ somyānusaṃvrajeti tā abhiprasthāpayannuvāca
नासहस्रेणावर्तेयेति स ह वर्षगणं प्रोवास ता यदा \ nāsahasreṇāvarteyeti sa ha varṣagaṇaṃ provāsa tā yadā
सहस्रं सम्पेदुः ॥ ४।४।५॥ \ sahasraṃ sampeduḥ ॥ 4।4।5॥
॥ इति चतुर्थः खण्डः ॥ \ ॥ iti caturthaḥ khaṇḍaḥ ॥
अथ हैनमृषभोऽभ्युवाद सत्यकाम३ इति \ atha hainamṛṣabho'bhyuvāda satyakāma3 iti
भगव इति ह प्रतिशुश्राव प्राप्ताः सोम्य सहस्रं स्मः \ bhagava iti ha pratiśuśrāva prāptāḥ somya sahasraṃ smaḥ
प्रापय न आचार्यकुलम् ॥ ४।५।१॥ \ prāpaya na ācāryakulam ॥ 4।5।1॥
ब्रह्मणश्च ते पादं ब्रवाणीति ब्रवीतु मे भगवानिति \ brahmaṇaśca te pādaṃ bravāṇīti bravītu me bhagavāniti
तस्मै होवाच प्राची दिक्कला प्रतीची दिक्कला \ tasmai hovāca prācī dikkalā pratīcī dikkalā
दक्षिणा दिक्कलोदीची दिक्कलैष वै सोम्य चतुष्कलः \ dakṣiṇā dikkalodīcī dikkalaiṣa vai somya catuṣkalaḥ
पादो ब्रह्मणः प्रकाशवान्नाम ॥ ४।५।२॥ \ pādo brahmaṇaḥ prakāśavānnāma ॥ 4।5।2॥
स य एतमेवं विद्वां श्चतुष्कलं पादं ब्रह्मणः \ sa ya etamevaṃ vidvāṃ ścatuṣkalaṃ pādaṃ brahmaṇaḥ
प्रकाशवानित्युपास्ते प्रकाशवानस्मिं ल्लोके भवति \ prakāśavānityupāste prakāśavānasmiṃ lloke bhavati
प्रकाशवतो ह लोकाञ्जयति य एतमेवं विद्वां श्चतुष्कलं \ prakāśavato ha lokāñjayati ya etamevaṃ vidvāṃ ścatuṣkalaṃ
पादं ब्रह्मणः प्रकाशवानित्युपास्ते ॥ ४।५।३॥ \ pādaṃ brahmaṇaḥ prakāśavānityupāste ॥ 4।5।3॥
॥ इति पञ्चमः खण्डः ॥ \ ॥ iti pañcamaḥ khaṇḍaḥ ॥
अग्निष्टे पादं वक्तेति स ह श्वोभूते ग \ agniṣṭe pādaṃ vakteti sa ha śvobhūte ga
आभिप्रस्थापयांचकार ता यत्राभि सायं \ ābhiprasthāpayāṃcakāra tā yatrābhi sāyaṃ
बभूवुस्तत्राग्निमुपसमाधाय गा उपरुध्य समिधमाधाय \ babhūvustatrāgnimupasamādhāya gā uparudhya samidhamādhāya
पश्चादग्नेः प्राङुपोपविवेश ॥ ४।६।१॥ \ paścādagneḥ prāṅupopaviveśa ॥ 4।6।1॥
तमग्निरभ्युवाद सत्यकाम३ इति भगव इति \ tamagnirabhyuvāda satyakāma3 iti bhagava iti
ह प्रतिशुश्राव ॥ ४।६।२॥ \ ha pratiśuśrāva ॥ 4।6।2॥
ब्रह्मणः सोम्य ते पादं ब्रवाणीति ब्रवीतु मे भगवानिति \ brahmaṇaḥ somya te pādaṃ bravāṇīti bravītu me bhagavāniti
तस्मै होवाच पृथिवी कलान्तरिक्षं कला द्यौः कला \ tasmai hovāca pṛthivī kalāntarikṣaṃ kalā dyauḥ kalā
समुद्रः कलैष वै सोम्य चतुष्कलः पादो \ samudraḥ kalaiṣa vai somya catuṣkalaḥ pādo
ब्रह्मणोऽनन्तवान्नाम ॥ ४।६।३॥ \ brahmaṇo'nantavānnāma ॥ 4।6।3॥
स य एतमेवं विद्वां श्चतुष्कलं पादं \ sa ya etamevaṃ vidvāṃ ścatuṣkalaṃ pādaṃ
ब्रह्मणोऽनन्तवानित्युपास्तेऽनन्तवानस्मिं ल्लोके \ brahmaṇo'nantavānityupāste'nantavānasmiṃ lloke
भवत्यनन्तवतो ह लोकाञ्जयति य एतमेवं विद्वां श्चतुष्कलं \ bhavatyanantavato ha lokāñjayati ya etamevaṃ vidvāṃ ścatuṣkalaṃ
पादं ब्रह्मणोऽनन्तवानित्युपास्ते ॥ ४।६।४॥ \ pādaṃ brahmaṇo'nantavānityupāste ॥ 4।6।4॥
॥ इति षष्ठः खण्डः ॥ \ ॥ iti ṣaṣṭhaḥ khaṇḍaḥ ॥
हं सस्ते पादं वक्तेति स ह श्वोभूते गा \ haṃ saste pādaṃ vakteti sa ha śvobhūte gā
अभिप्रस्थापयांचकार ता यत्राभि सायं \ abhiprasthāpayāṃcakāra tā yatrābhi sāyaṃ
बभूवुस्तत्राग्निमुपसमाधाय गा उपरुध्य समिधमाधाय \ babhūvustatrāgnimupasamādhāya gā uparudhya samidhamādhāya
पश्चादग्नेः प्राङुपोपविवेश ॥ ४।७।१॥ \ paścādagneḥ prāṅupopaviveśa ॥ 4।7।1॥
तं हं स उपनिपत्याभ्युवाद सत्यकाम३ इति भगव \ taṃ haṃ sa upanipatyābhyuvāda satyakāma3 iti bhagava
इति ह प्रतिशुश्राव ॥ ४।७।२॥ \ iti ha pratiśuśrāva ॥ 4।7।2॥
ब्रह्मणः सोम्य ते पादं ब्रवाणीति ब्रवीतु मे भगवानिति \ brahmaṇaḥ somya te pādaṃ bravāṇīti bravītu me bhagavāniti
तस्मै होवाचाग्निः कला सूर्यः कला चन्द्रः कला \ tasmai hovācāgniḥ kalā sūryaḥ kalā candraḥ kalā
विद्युत्कलैष वै सोम्य चतुष्कलः पादो ब्रह्मणो \ vidyutkalaiṣa vai somya catuṣkalaḥ pādo brahmaṇo
ज्योतिष्मान्नाम ॥ ४।७।३॥ \ jyotiṣmānnāma ॥ 4।7।3॥
स य एतमेवं विद्वां श्चतुष्कलं पादं ब्रह्मणो \ sa ya etamevaṃ vidvāṃ ścatuṣkalaṃ pādaṃ brahmaṇo
ज्योतिष्मानित्युपास्ते ज्योतिष्मानस्मिं ल्लोके भवति \ jyotiṣmānityupāste jyotiṣmānasmiṃ lloke bhavati
ज्योतिष्मतो ह लोकाञ्जयति य एतमेवं विद्वां श्चतुष्कलं \ jyotiṣmato ha lokāñjayati ya etamevaṃ vidvāṃ ścatuṣkalaṃ
पादं ब्रह्मणो ज्योतिष्मानित्युपास्ते ॥ ४।७।४॥ \ pādaṃ brahmaṇo jyotiṣmānityupāste ॥ 4।7।4॥
॥ इति सप्तमः खण्डः ॥ \ ॥ iti saptamaḥ khaṇḍaḥ ॥
मद्गुष्टे पादं वक्तेति स ह श्वोभूते गा अभिप्रस्थापयांचकार \ madguṣṭe pādaṃ vakteti sa ha śvobhūte gā abhiprasthāpayāṃcakāra
ता यत्राभि सायं बभूवुस्तत्राग्निमुपसमाधाय गा \ tā yatrābhi sāyaṃ babhūvustatrāgnimupasamādhāya gā
उपरुध्य समिधमाधाय पश्चादग्नेः प्राङुपोपविवेश ॥ ४।८।१॥ \ uparudhya samidhamādhāya paścādagneḥ prāṅupopaviveśa ॥ 4।8।1॥
तं मद्गुरुपनिपत्याभ्युवाद सत्यकाम३ इति भगव इति \ taṃ madgurupanipatyābhyuvāda satyakāma3 iti bhagava iti
ह प्रतिशुश्राव ॥ ४।८।२॥ \ ha pratiśuśrāva ॥ 4।8।2॥
ब्रह्मणः सोम्य ते पादं ब्रवाणीति ब्रवीतु मे भगवानिति \ brahmaṇaḥ somya te pādaṃ bravāṇīti bravītu me bhagavāniti
तस्मै होवाच प्राणः कला चक्षुः कला श्रोत्रं कला मनः \ tasmai hovāca prāṇaḥ kalā cakṣuḥ kalā śrotraṃ kalā manaḥ
कलैष वै सोम्य चतुष्कलः पादो ब्रह्मण आयतनवान्नाम ॥ ४।८।३॥ \ kalaiṣa vai somya catuṣkalaḥ pādo brahmaṇa āyatanavānnāma ॥ 4।8।3॥
स यै एतमेवं विद्वां श्चतुष्कलं पादं ब्रह्मण \ sa yai etamevaṃ vidvāṃ ścatuṣkalaṃ pādaṃ brahmaṇa
आयतनवानित्युपास्त आयतनवानस्मिं ल्लोके \ āyatanavānityupāsta āyatanavānasmiṃ lloke
भवत्यायतनवतो ह लोकाञ्जयति य एतमेवं \ bhavatyāyatanavato ha lokāñjayati ya etamevaṃ
विद्वां श्चतुष्कलं पादं ब्रह्मण आयतनवानित्युपास्ते ॥ ४।८।४॥ \ vidvāṃ ścatuṣkalaṃ pādaṃ brahmaṇa āyatanavānityupāste ॥ 4।8।4॥
॥ इति अष्टमः खण्डः ॥ \ ॥ iti aṣṭamaḥ khaṇḍaḥ ॥
प्राप हाचर्यकुलं तमाचर्योऽभ्युवाद सत्यकाम३ इति \ prāpa hācaryakulaṃ tamācaryo'bhyuvāda satyakāma3 iti
भगव इति ह प्रतिशुश्राव ॥ ४।९।१॥ \ bhagava iti ha pratiśuśrāva ॥ 4।9।1॥
ब्रह्मविदिव वै सोम्य भासि को नु त्वानुशशासेत्यन्ये \ brahmavidiva vai somya bhāsi ko nu tvānuśaśāsetyanye
मनुष्येभ्य इति ह प्रतिजज्ञे भगवां स्त्वेव मे कामे ब्रूयात् ॥ ४।९।२॥ \ manuṣyebhya iti ha pratijajñe bhagavāṃ stveva me kāme brūyāt ॥ 4।9।2॥
श्रुतं ह्येव मे भगवद्दृशेभ्य आचार्याद्धैव विद्या विदिता \ śrutaṃ hyeva me bhagavaddṛśebhya ācāryāddhaiva vidyā viditā
साधिष्ठं प्रापतीति तस्मै हैतदेवोवाचात्र ह न किंचन \ sādhiṣṭhaṃ prāpatīti tasmai haitadevovācātra ha na kiṃcana
वीयायेति वीयायेति ॥ ४।९।३॥ \ vīyāyeti vīyāyeti ॥ 4।9।3॥
॥ इति नवमः खण्डः ॥ \ ॥ iti navamaḥ khaṇḍaḥ ॥
उपकोसलो ह वै कामलायनः सत्यकामे जाबाले \ upakosalo ha vai kāmalāyanaḥ satyakāme jābāle
ब्रह्मचार्यमुवास तस्य ह द्वादश वार्षाण्यग्नीन्परिचचार \ brahmacāryamuvāsa tasya ha dvādaśa vārṣāṇyagnīnparicacāra
स ह स्मान्यानन्तेवासिनः समावर्तयं स्तं ह स्मैव न \ sa ha smānyānantevāsinaḥ samāvartayaṃ staṃ ha smaiva na
समावर्तयति ॥ ४।१०।१॥ \ samāvartayati ॥ 4।10।1॥
तं जायोवाच तप्तो ब्रह्मचारी कुशलमग्नीन्परिचचारीन्मा \ taṃ jāyovāca tapto brahmacārī kuśalamagnīnparicacārīnmā
त्वाग्नयः परिप्रवोचन्प्रब्रूह्यस्मा इति तस्मै हाप्रोच्यैव \ tvāgnayaḥ paripravocanprabrūhyasmā iti tasmai hāprocyaiva
प्रवासांचक्रे ॥ ४।१०।२॥ \ pravāsāṃcakre ॥ 4।10।2॥
स ह व्याधिनानशितुं दध्रे तमाचार्यजायोवाच \ sa ha vyādhinānaśituṃ dadhre tamācāryajāyovāca
ब्रह्मचारिन्नशान किं नु नाश्नासीति स होवाच \ brahmacārinnaśāna kiṃ nu nāśnāsīti sa hovāca
बहव इमेऽस्मिन्पुरुषे कामा नानात्यया व्याधीभिः \ bahava ime'sminpuruṣe kāmā nānātyayā vyādhībhiḥ
प्रतिपूर्णोऽस्मि नाशिष्यामीति ॥ ४।१०।३॥ \ pratipūrṇo'smi nāśiṣyāmīti ॥ 4।10।3॥
अथ हाग्नयः समूदिरे तप्तो ब्रह्मचारी कुशलं नः \ atha hāgnayaḥ samūdire tapto brahmacārī kuśalaṃ naḥ
पर्यचारीद्धन्तास्मै प्रब्रवामेति तस्मै होचुः प्राणो ब्रह्म \ paryacārīddhantāsmai prabravāmeti tasmai hocuḥ prāṇo brahma
कं ब्रह्म खं ब्रह्मेति ॥ ४।१०।४॥ \ kaṃ brahma khaṃ brahmeti ॥ 4।10।4॥
स होवाच विजानाम्यहं यत्प्राणो ब्रह्म कं च तु खं च न \ sa hovāca vijānāmyahaṃ yatprāṇo brahma kaṃ ca tu khaṃ ca na
विजानामीति ते होचुर्यद्वाव कं तदेव खं यदेव खं तदेव \ vijānāmīti te hocuryadvāva kaṃ tadeva khaṃ yadeva khaṃ tadeva
कमिति प्राणं च हास्मै तदाकाशं चोचुः ॥ ४।१०।५॥ \ kamiti prāṇaṃ ca hāsmai tadākāśaṃ cocuḥ ॥ 4।10।5॥
॥ इति दशमः खण्डः ॥ \ ॥ iti daśamaḥ khaṇḍaḥ ॥
अथ हैनं गार्हपत्योऽनुशशास पृथिव्यग्निरन्नमादित्य \ atha hainaṃ gārhapatyo'nuśaśāsa pṛthivyagnirannamāditya
इति य एष आदित्ये पुरुषो दृश्यते सोऽहमस्मि स \ iti ya eṣa āditye puruṣo dṛśyate so'hamasmi sa
एवाहमस्मीति ॥ ४।११।१॥ \ evāhamasmīti ॥ 4।11।1॥
स य एतमेवं विद्वानुपास्तेऽपहते पापकृत्यां लोकी भवति \ sa ya etamevaṃ vidvānupāste'pahate pāpakṛtyāṃ lokī bhavati
सर्वमायुरेति ज्योग्जीवति नास्यावरपुरुषाः क्षीयन्त उप \ sarvamāyureti jyogjīvati nāsyāvarapuruṣāḥ kṣīyanta upa
वयं तं भुञ्जामोऽस्मिं श्च लोकेऽमुष्मिं श्च य एतमेवं \ vayaṃ taṃ bhuñjāmo'smiṃ śca loke'muṣmiṃ śca ya etamevaṃ
विद्वानुपास्ते ॥ ४।११।२॥ \ vidvānupāste ॥ 4।11।2॥
॥ इति एकादशः खण्डः ॥ \ ॥ iti ekādaśaḥ khaṇḍaḥ ॥
अथ हैनमन्वाहार्यपचनोऽनुशशासापो दिशो नक्षत्राणि \ atha hainamanvāhāryapacano'nuśaśāsāpo diśo nakṣatrāṇi
चन्द्रमा इति य एष चन्द्रमसि पुरुषो दृश्यते सोऽहमस्मि \ candramā iti ya eṣa candramasi puruṣo dṛśyate so'hamasmi
स एवाहमस्मीति ॥ ४।१२।१॥ \ sa evāhamasmīti ॥ 4।12।1॥
स य एतमेवं विद्वानुपास्तेऽपहते पापकृत्यां लोकी भवति \ sa ya etamevaṃ vidvānupāste'pahate pāpakṛtyāṃ lokī bhavati
सर्वमायुरेति ज्योग्जीवति नास्यावरपुरुषाः क्षीयन्त उप \ sarvamāyureti jyogjīvati nāsyāvarapuruṣāḥ kṣīyanta upa
वयं तं भुञ्जामोऽस्मिं श्च लोकेऽमुष्मिं श्च य एतमेवं \ vayaṃ taṃ bhuñjāmo'smiṃ śca loke'muṣmiṃ śca ya etamevaṃ
विद्वानुपास्ते ॥ ४।१२।२॥ \ vidvānupāste ॥ 4।12।2॥
॥ इति द्वादशः खण्डः ॥ \ ॥ iti dvādaśaḥ khaṇḍaḥ ॥
अथ हैनमाहवनीयोऽनुशशास प्राण आकाशो द्यौर्विद्युदिति \ atha hainamāhavanīyo'nuśaśāsa prāṇa ākāśo dyaurvidyuditi
य एष विद्युति पुरुषो दृश्यते सोऽहमस्मि स \ ya eṣa vidyuti puruṣo dṛśyate so'hamasmi sa
एवाहमस्मीति ॥ ४।१३।१॥ \ evāhamasmīti ॥ 4।13।1॥
स य एतमेवं विद्वानुपास्तेऽपहते पापकृत्यां लोकी भवति \ sa ya etamevaṃ vidvānupāste'pahate pāpakṛtyāṃ lokī bhavati
सर्वमयुरेति ज्योग्जीवति नास्यावरपुरुषाः क्षीयन्त उप \ sarvamayureti jyogjīvati nāsyāvarapuruṣāḥ kṣīyanta upa
वयं तं भुञ्जामोऽस्मिं श्च लोकेऽमुष्मिं श्च य एतमेवं \ vayaṃ taṃ bhuñjāmo'smiṃ śca loke'muṣmiṃ śca ya etamevaṃ
विद्वानुपास्ते ॥ ४।१३।२॥ \ vidvānupāste ॥ 4।13।2॥
॥ इति त्रयोदशः खण्डः ॥ \ ॥ iti trayodaśaḥ khaṇḍaḥ ॥
ते होचुरुपकोसलैषा सोम्य तेऽस्मद्विद्यात्मविद्या \ te hocurupakosalaiṣā somya te'smadvidyātmavidyā
चाचार्यस्तु ते गतिं वक्तेत्याजगाम \ cācāryastu te gatiṃ vaktetyājagāma
हास्याचार्यस्तमाचार्योऽभ्युवादोपकोसल३ इति ॥ ४।१४।१॥ \ hāsyācāryastamācāryo'bhyuvādopakosala3 iti ॥ 4।14।1॥
भगव इति ह प्रतिशुश्राव ब्रह्मविद इव सोम्य ते मुखं भाति \ bhagava iti ha pratiśuśrāva brahmavida iva somya te mukhaṃ bhāti
को नु त्वानुशशासेति को नु मानुशिष्याद्भो इतीहापेव \ ko nu tvānuśaśāseti ko nu mānuśiṣyādbho itīhāpeva
निह्नुत इमे नूनमीदृशा अन्यादृशा इतीहाग्नीनभ्यूदे \ nihnuta ime nūnamīdṛśā anyādṛśā itīhāgnīnabhyūde
किं नु सोम्य किल तेऽवोचन्निति ॥ ४।१४।२॥ \ kiṃ nu somya kila te'vocanniti ॥ 4।14।2॥
इदमिति ह प्रतिजज्ञे लोकान्वाव किल सोम्य तेऽवोचन्नहं \ idamiti ha pratijajñe lokānvāva kila somya te'vocannahaṃ
तु ते तद्वक्ष्यामि यथा पुष्करपलाश आपो न श्लिष्यन्त \ tu te tadvakṣyāmi yathā puṣkarapalāśa āpo na śliṣyanta
एवमेवंविदि पापं कर्म न श्लिष्यत इति ब्रवीतु मे \ evamevaṃvidi pāpaṃ karma na śliṣyata iti bravītu me
भगवानिति तस्मै होवाच ॥ ४।१४।३॥ \ bhagavāniti tasmai hovāca ॥ 4।14।3॥
॥ इति चतुर्दशः खण्डः ॥ \ ॥ iti caturdaśaḥ khaṇḍaḥ ॥
य एषोऽक्षिणि पुरुषो दृश्यत एष आत्मेति \ ya eṣo'kṣiṇi puruṣo dṛśyata eṣa ātmeti
होवाचैतदमृतमभयमेतद्ब्रह्मेति \ hovācaitadamṛtamabhayametadbrahmeti
तद्यद्यप्यस्मिन्सर्पिर्वोदकं वा सिञ्चति वर्त्मनी एव \ tadyadyapyasminsarpirvodakaṃ vā siñcati vartmanī eva
गच्छति ॥ ४।१५।१॥ \ gacchati ॥ 4।15।1॥
एतं संयद्वाम इत्याचक्षत एतं हि सर्वाणि \ etaṃ saṃyadvāma ityācakṣata etaṃ hi sarvāṇi
वामान्यभिसंयन्ति सर्वाण्येनं वामान्यभिसंयन्ति \ vāmānyabhisaṃyanti sarvāṇyenaṃ vāmānyabhisaṃyanti
य एवं वेद ॥ ४।१५।२॥ \ ya evaṃ veda ॥ 4।15।2॥
एष उ एव वामनीरेष हि सर्वाणि वामानि नयति \ eṣa u eva vāmanīreṣa hi sarvāṇi vāmāni nayati
सर्वाणि वामानि नयति य एवं वेद ॥ ४।१५।३॥ \ sarvāṇi vāmāni nayati ya evaṃ veda ॥ 4।15।3॥
एष उ एव भामनीरेष हि सर्वेषु लोकेषु भाति \ eṣa u eva bhāmanīreṣa hi sarveṣu lokeṣu bhāti
सर्वेषु लोकेषु भाति य एवं वेद ॥ ४।१५।४॥ \ sarveṣu lokeṣu bhāti ya evaṃ veda ॥ 4।15।4॥
अथ यदु चैवास्मिञ्छव्यं कुर्वन्ति यदि च \ atha yadu caivāsmiñchavyaṃ kurvanti yadi ca
नार्चिषमेवाभिसंभवन्त्यर्चिषोऽहरह्न \ nārciṣamevābhisaṃbhavantyarciṣo'harahna
आपूर्यमाणपक्षमापूर्यमाणपक्षाद्यान्षडुदङ्ङेति \ āpūryamāṇapakṣamāpūryamāṇapakṣādyānṣaḍudaṅṅeti
मासां स्तान्मासेभ्यः संवत्सरं \ māsāṃ stānmāsebhyaḥ saṃvatsaraṃ
संवत्सरादादित्यमादित्याच्चन्द्रमसं चन्द्रमसो विद्युतं \ saṃvatsarādādityamādityāccandramasaṃ candramaso vidyutaṃ
तत् पुरुषोऽमानवः स एनान्ब्रह्म गमयत्येष देवपथो \ tat puruṣo'mānavaḥ sa enānbrahma gamayatyeṣa devapatho
ब्रह्मपथ एतेन प्रतिपद्यमाना इमं मानवमावर्तं नावर्तन्ते \ brahmapatha etena pratipadyamānā imaṃ mānavamāvartaṃ nāvartante
नावर्तन्ते ॥ ४।१५।५॥ \ nāvartante ॥ 4।15।5॥
॥ इति पञ्चदशः खण्डः ॥ \ ॥ iti pañcadaśaḥ khaṇḍaḥ ॥
एष ह वै यज्ञो योऽयं पवते एष ह यन्निदं सर्वं पुनाति \ eṣa ha vai yajño yo'yaṃ pavate eṣa ha yannidaṃ sarvaṃ punāti
यदेष यन्निदं सर्वं पुनाति तस्मादेष एव यज्ञस्तस्य \ yadeṣa yannidaṃ sarvaṃ punāti tasmādeṣa eva yajñastasya
मनश्च वाक्च वर्तनी ॥ ४।१६।१॥ \ manaśca vākca vartanī ॥ 4।16।1॥
तयोरन्यतरां मनसा सं स्करोति ब्रह्मा वाचा \ tayoranyatarāṃ manasā saṃ skaroti brahmā vācā
होताध्वर्युरुद्गातान्यतरां स यत्रौपाकृते प्रातरनुवाके \ hotādhvaryurudgātānyatarāṃ sa yatraupākṛte prātaranuvāke
पुरा परिधानीयाया ब्रह्मा व्यवदति ॥ ४।१६।२॥ \ purā paridhānīyāyā brahmā vyavadati ॥ 4।16।2॥
अन्यतरामेव वर्तनीं सं स्करोति हीयतेऽन्यतरा \ anyatarāmeva vartanīṃ saṃ skaroti hīyate'nyatarā
स यथैकपाद्व्रजन्रथो वैकेन चक्रेण वर्तमानो \ sa yathaikapādvrajanratho vaikena cakreṇa vartamāno
रिष्यत्येवमस्य यज्ञोरिष्यति यज्ञं रिष्यन्तं \ riṣyatyevamasya yajñoriṣyati yajñaṃ riṣyantaṃ
यजमानोऽनुरिष्यति स इष्ट्वा पापीयान्भवति ॥ ४।१६।३॥ \ yajamāno'nuriṣyati sa iṣṭvā pāpīyānbhavati ॥ 4।16।3॥
अथ यत्रोपाकृते प्रातरनुवाके न पुरा परिधानीयाया ब्रह्मा \ atha yatropākṛte prātaranuvāke na purā paridhānīyāyā brahmā
व्यवदत्युभे एव वर्तनी सं स्कुर्वन्ति न हीयतेऽन्यतरा ॥ ४।१६।४॥ \ vyavadatyubhe eva vartanī saṃ skurvanti na hīyate'nyatarā ॥ 4।16।4॥
स यथोभयपाद्व्रजन्रथो वोभाभ्यां चक्राभ्यां वर्तमानः \ sa yathobhayapādvrajanratho vobhābhyāṃ cakrābhyāṃ vartamānaḥ
प्रतितिष्ठत्येवमस्य यज्ञः प्रतितिष्ठति यज्ञं प्रतितिष्ठन्तं \ pratitiṣṭhatyevamasya yajñaḥ pratitiṣṭhati yajñaṃ pratitiṣṭhantaṃ
यजमानोऽनुप्रतितिष्ठति स इष्ट्वा श्रेयान्भवति ॥ ४।१६।५॥ \ yajamāno'nupratitiṣṭhati sa iṣṭvā śreyānbhavati ॥ 4।16।5॥
॥ इति षोडशः खण्डः ॥ \ ॥ iti ṣoḍaśaḥ khaṇḍaḥ ॥
प्रजापतिर्लोकानभ्यतपत्तेषां तप्यमानानां \ prajāpatirlokānabhyatapatteṣāṃ tapyamānānāṃ
रसान्प्रावृहदग्निं पृथिव्या वायुमन्तरिक्षातादित्यं दिवः ॥ ४।१७।१॥ \ rasānprāvṛhadagniṃ pṛthivyā vāyumantarikṣātādityaṃ divaḥ ॥ 4।17।1॥
स एतास्तिस्रो देवता अभ्यतपत्तासां तप्यमानानां \ sa etāstisro devatā abhyatapattāsāṃ tapyamānānāṃ
रसान्प्रावृहदग्नेरृचो वायोर्यजूं षि सामान्यादित्यात् ॥ ४।१७।२॥ \ rasānprāvṛhadagnerṛco vāyoryajūṃ ṣi sāmānyādityāt ॥ 4।17।2॥
स एतां त्रयीं विद्यामभ्यतपत्तस्यास्तप्यमानाया \ sa etāṃ trayīṃ vidyāmabhyatapattasyāstapyamānāyā
रसान्प्रावृहद्भूरित्यृग्भ्यो भुवरिति यजुर्भ्यः स्वरिति \ rasānprāvṛhadbhūrityṛgbhyo bhuvariti yajurbhyaḥ svariti
सामभ्यः ॥ ४।१७।३॥ \ sāmabhyaḥ ॥ 4।17।3॥
तद्यदृक्तो रिष्येद्भूः स्वाहेति गार्हपत्ये जुहुयादृचामेव \ tadyadṛkto riṣyedbhūḥ svāheti gārhapatye juhuyādṛcāmeva
तद्रसेनर्चां वीर्येणर्चां यज्ञस्य विरिष्टं संदधाति ॥ ४।१७।४॥ \ tadrasenarcāṃ vīryeṇarcāṃ yajñasya viriṣṭaṃ saṃdadhāti ॥ 4।17।4॥
स यदि यजुष्टो रिष्येद्भुवः स्वाहेति दक्षिणाग्नौ \ sa yadi yajuṣṭo riṣyedbhuvaḥ svāheti dakṣiṇāgnau
जुहुयाद्यजुषामेव तद्रसेन यजुषां वीर्येण यजुषां यज्ञस्य \ juhuyādyajuṣāmeva tadrasena yajuṣāṃ vīryeṇa yajuṣāṃ yajñasya
विरिष्टं संदधाति ॥ ४।१७।५॥ \ viriṣṭaṃ saṃdadhāti ॥ 4।17।5॥
अथ यदि सामतो रिष्येत्स्वः स्वाहेत्याहवनीये \ atha yadi sāmato riṣyetsvaḥ svāhetyāhavanīye
जुहुयात्साम्नामेव तद्रसेन साम्नां वीर्येण साम्नां यज्ञस्य \ juhuyātsāmnāmeva tadrasena sāmnāṃ vīryeṇa sāmnāṃ yajñasya
विरिष्टं संदधाति ॥ ४।१७।६॥ \ viriṣṭaṃ saṃdadhāti ॥ 4।17।6॥
तद्यथा लवणेन सुवर्णं संदध्यात्सुवर्णेन रजतं \ tadyathā lavaṇena suvarṇaṃ saṃdadhyātsuvarṇena rajataṃ
रजतेन त्रपु त्रपुणा सीसं सीसेन लोहं लोहेन दारु \ rajatena trapu trapuṇā sīsaṃ sīsena lohaṃ lohena dāru
दारु चर्मणा ॥ ४।१७।७॥ \ dāru carmaṇā ॥ 4।17।7॥
एवमेषां लोकानामासां देवतानामस्यास्त्रय्या विद्याया \ evameṣāṃ lokānāmāsāṃ devatānāmasyāstrayyā vidyāyā
वीर्येण यज्ञस्य विरिष्टं संदधाति भेषजकृतो ह वा \ vīryeṇa yajñasya viriṣṭaṃ saṃdadhāti bheṣajakṛto ha vā
एष यज्ञो यत्रैवंविद्ब्रह्मा भवति ॥ ४।१७।८॥ \ eṣa yajño yatraivaṃvidbrahmā bhavati ॥ 4।17।8॥
एष ह वा उदक्प्रवणो यज्ञो यत्रैवंविद्ब्रह्मा भवत्येवंविदं \ eṣa ha vā udakpravaṇo yajño yatraivaṃvidbrahmā bhavatyevaṃvidaṃ
ह वा एषा ब्रह्माणमनुगाथा यतो यत आवर्तते \ ha vā eṣā brahmāṇamanugāthā yato yata āvartate
तत्तद्गच्छति ॥ ४।१७।९॥ \ tattadgacchati ॥ 4।17।9॥
मानवो ब्रह्मैवैक ऋत्विक्कुरूनश्वाभिरक्षत्येवंविद्ध \ mānavo brahmaivaika ṛtvikkurūnaśvābhirakṣatyevaṃviddha
वै ब्रह्मा यज्ञं यजमानं सर्वां श्चर्त्विजोऽभिरक्षति \ vai brahmā yajñaṃ yajamānaṃ sarvāṃ ścartvijo'bhirakṣati
तस्मादेवंविदमेव ब्रह्माणं कुर्वीत नानेवंविदं नानेवंविदम् ॥ ४।१७।१०॥ \ tasmādevaṃvidameva brahmāṇaṃ kurvīta nānevaṃvidaṃ nānevaṃvidam ॥ 4।17।10॥
॥ इति चतुर्थोऽध्यायः ॥ \ ॥ iti caturtho'dhyāyaḥ ॥
॥ पञ्चमोऽध्यायः ॥ \ ॥ pañcamo'dhyāyaḥ ॥
यो ह वै ज्येष्ठं च श्रेष्ठं च वेद ज्येष्ठश्च ह वै श्रेष्ठश्च \ yo ha vai jyeṣṭhaṃ ca śreṣṭhaṃ ca veda jyeṣṭhaśca ha vai śreṣṭhaśca
भवति प्राणो वाव ज्येष्ठश्च श्रेष्ठश्च ॥ ५।१।१॥ \ bhavati prāṇo vāva jyeṣṭhaśca śreṣṭhaśca ॥ 5।1।1॥
यो ह वै वसिष्ठं वेद वसिष्ठो ह स्वानां भवति \ yo ha vai vasiṣṭhaṃ veda vasiṣṭho ha svānāṃ bhavati
वाग्वाव वसिष्ठः ॥ ५।१।२॥ \ vāgvāva vasiṣṭhaḥ ॥ 5।1।2॥
यो ह वै प्रतिष्ठां वेद प्रति ह तिष्ठत्यस्मिं श्च \ yo ha vai pratiṣṭhāṃ veda prati ha tiṣṭhatyasmiṃ śca
लोकेऽमुष्मिं श्च चक्षुर्वाव प्रतिष्ठा ॥ ५।१।३॥ \ loke'muṣmiṃ śca cakṣurvāva pratiṣṭhā ॥ 5।1।3॥
यो ह वै सम्पदं वेद सं हास्मै कामाः पद्यन्ते \ yo ha vai sampadaṃ veda saṃ hāsmai kāmāḥ padyante
दैवाश्च मानुषाश्च श्रोत्रं वाव सम्पत् ॥ ५।१।४॥ \ daivāśca mānuṣāśca śrotraṃ vāva sampat ॥ 5।1।4॥
यो ह वा आयतनं वेदायतनं ह स्वानां भवति \ yo ha vā āyatanaṃ vedāyatanaṃ ha svānāṃ bhavati
मनो ह वा आयतनम् ॥ ५।१।५॥ \ mano ha vā āyatanam ॥ 5।1।5॥
अथ ह प्राणा अहं श्रेयसि व्यूदिरेऽहं श्रेयानस्म्यहं \ atha ha prāṇā ahaṃ śreyasi vyūdire'haṃ śreyānasmyahaṃ
श्रेयानस्मीति ॥ ५।१।६॥ \ śreyānasmīti ॥ 5।1।6॥
ते ह प्राणाः प्रजापतिं पितरमेत्योचुर्भगवन्को नः \ te ha prāṇāḥ prajāpatiṃ pitarametyocurbhagavanko naḥ
श्रेष्ठ इति तान्होवाच यस्मिन्व उत्क्रान्ते शरीरं \ śreṣṭha iti tānhovāca yasminva utkrānte śarīraṃ
पापिष्ठतरमिव दृश्येत स वः श्रेष्ठ इति ॥ ५।१।७॥ \ pāpiṣṭhataramiva dṛśyeta sa vaḥ śreṣṭha iti ॥ 5।1।7॥
सा ह वागुच्चक्राम सा संवत्सरं प्रोष्य पर्येत्योवाच \ sā ha vāguccakrāma sā saṃvatsaraṃ proṣya paryetyovāca
कथमशकतर्ते मज्जीवितुमिति यथा कला अवदन्तः \ kathamaśakatarte majjīvitumiti yathā kalā avadantaḥ
प्राणन्तः प्राणेन पश्यन्तश्चक्षुषा शृण्वन्तः श्रोत्रेण \ prāṇantaḥ prāṇena paśyantaścakṣuṣā śṛṇvantaḥ śrotreṇa
ध्यायन्तो मनसैवमिति प्रविवेश ह वाक् ॥ ५।१।८॥ \ dhyāyanto manasaivamiti praviveśa ha vāk ॥ 5।1।8॥
चक्षुर्होच्चक्राम तत्संवत्सरं प्रोष्य पर्येत्योवाच \ cakṣurhoccakrāma tatsaṃvatsaraṃ proṣya paryetyovāca
कथमशकतर्ते मज्जीवितुमिति यथान्धा अपश्यन्तः \ kathamaśakatarte majjīvitumiti yathāndhā apaśyantaḥ
प्राणन्तः प्राणेन वदन्तो वाचा शृण्वन्तः श्रोत्रेण \ prāṇantaḥ prāṇena vadanto vācā śṛṇvantaḥ śrotreṇa
ध्यायन्तो मनसैवमिति प्रविवेश ह चक्षुः ॥ ५।१।९॥ \ dhyāyanto manasaivamiti praviveśa ha cakṣuḥ ॥ 5।1।9॥
श्रोत्रं होच्चक्राम तत्संवत्सरं प्रोष्य पर्येत्योवाच \ śrotraṃ hoccakrāma tatsaṃvatsaraṃ proṣya paryetyovāca
कथमशकतर्ते मज्जीवितुमिति यथा बधिरा अशृण्वन्तः \ kathamaśakatarte majjīvitumiti yathā badhirā aśṛṇvantaḥ
प्राणन्तः प्राणेन वदन्तो वाचा पश्यन्तश्चक्षुषा \ prāṇantaḥ prāṇena vadanto vācā paśyantaścakṣuṣā
ध्यायन्तो मनसैवमिति प्रविवेश ह श्रोत्रम् ॥ ५।१।१०॥ \ dhyāyanto manasaivamiti praviveśa ha śrotram ॥ 5।1।10॥
मनो होच्चक्राम तत्संवत्सरं प्रोष्य पर्येत्योवाच \ mano hoccakrāma tatsaṃvatsaraṃ proṣya paryetyovāca
कथमशकतर्ते मज्जीवितुमिति यथा बाला अमनसः \ kathamaśakatarte majjīvitumiti yathā bālā amanasaḥ
प्राणन्तः प्राणेन वदन्तो वाचा पश्यन्तश्चक्षुषा \ prāṇantaḥ prāṇena vadanto vācā paśyantaścakṣuṣā
शृण्वन्तः श्रोत्रेणैवमिति प्रविवेश ह मनः ॥ ५।१।११॥ \ śṛṇvantaḥ śrotreṇaivamiti praviveśa ha manaḥ ॥ 5।1।11॥
अथ ह प्राण उच्चिक्रमिषन्स यथा सुहयः \ atha ha prāṇa uccikramiṣansa yathā suhayaḥ
पड्वीशशङ्कून्संखिदेदेवमितरान्प्राणान्समखिदत्तं \ paḍvīśaśaṅkūnsaṃkhidedevamitarānprāṇānsamakhidattaṃ
हाभिसमेत्योचुर्भगवन्नेधि त्वं नः श्रेष्ठोऽसि \ hābhisametyocurbhagavannedhi tvaṃ naḥ śreṣṭho'si
मोत्क्रमीरिति ॥ ५।१।१२॥ \ motkramīriti ॥ 5।1।12॥
अथ हैनं वागुवाच यदहं वसिष्ठोऽस्मि त्वं \ atha hainaṃ vāguvāca yadahaṃ vasiṣṭho'smi tvaṃ
तद्वसिष्ठोऽसीत्यथ हैनं चक्षुरुवाच यदहं \ tadvasiṣṭho'sītyatha hainaṃ cakṣuruvāca yadahaṃ
प्रतिष्ठास्मि त्वं तत्प्रतिष्ठासीति ॥ ५।१।१३॥ \ pratiṣṭhāsmi tvaṃ tatpratiṣṭhāsīti ॥ 5।1।13॥
अथ हैनं श्रोत्रमुवाच यदहं सम्पदस्मि त्वं \ atha hainaṃ śrotramuvāca yadahaṃ sampadasmi tvaṃ
तत्सम्पदसीत्यथ हैनं मन उवाच यदहमायतनमस्मि \ tatsampadasītyatha hainaṃ mana uvāca yadahamāyatanamasmi
त्वं तदायतनमसीति ॥ ५।१।१४॥ \ tvaṃ tadāyatanamasīti ॥ 5।1।14॥
न वै वाचो न चक्षूं षि न श्रोत्राणि न \ na vai vāco na cakṣūṃ ṣi na śrotrāṇi na
मनां सीत्याचक्षते प्राणा इत्येवाचक्षते प्राणो \ manāṃ sītyācakṣate prāṇā ityevācakṣate prāṇo
ह्येवैतानि सर्वाणि भवति ॥ ५।१।१५॥ \ hyevaitāni sarvāṇi bhavati ॥ 5।1।15॥
॥ इति प्रथमः खण्डः ॥ \ ॥ iti prathamaḥ khaṇḍaḥ ॥
स होवाच किं मेऽन्नं भविष्यतीति यत्किंचिदिदमा \ sa hovāca kiṃ me'nnaṃ bhaviṣyatīti yatkiṃcididamā
श्वभ्य आ शकुनिभ्य इति होचुस्तद्वा एतदनस्यान्नमनो \ śvabhya ā śakunibhya iti hocustadvā etadanasyānnamano
ह वै नाम प्रत्यक्षं न ह वा एवंविदि किंचनानन्नं \ ha vai nāma pratyakṣaṃ na ha vā evaṃvidi kiṃcanānannaṃ
भवतीति ॥ ५।२।१॥ \ bhavatīti ॥ 5।2।1॥
स होवाच किं मे वासो भविष्यतीत्याप इति \ sa hovāca kiṃ me vāso bhaviṣyatītyāpa iti
होचुस्तस्माद्वा एतदशिष्यन्तः \ hocustasmādvā etadaśiṣyantaḥ
पुरस्ताच्चोपरिष्टाच्चाद्भिः परिदधति \ purastāccopariṣṭāccādbhiḥ paridadhati
लम्भुको ह वासो भवत्यनग्नो ह भवति ॥ ५।२।२॥ \ lambhuko ha vāso bhavatyanagno ha bhavati ॥ 5।2।2॥
तद्धैतत्सत्यकामो जाबालो गोश्रुतये वैयाघ्रपद्यायोक्त्वोवाच \ taddhaitatsatyakāmo jābālo gośrutaye vaiyāghrapadyāyoktvovāca
यद्यप्येनच्छुष्काय स्थाणवे ब्रूयाज्जायेरन्नेवास्मिञ्छाखाः \ yadyapyenacchuṣkāya sthāṇave brūyājjāyerannevāsmiñchākhāḥ
प्ररोहेयुः पलाशानीति ॥ ५।२।३॥ \ praroheyuḥ palāśānīti ॥ 5।2।3॥
अथ यदि महज्जिगमिषेदमावास्यायां दीक्षित्वा पौर्णमास्यां \ atha yadi mahajjigamiṣedamāvāsyāyāṃ dīkṣitvā paurṇamāsyāṃ
रात्रौ सर्वौषधस्य मन्थं दधिमधुनोरुपमथ्य ज्येष्ठाय \ rātrau sarvauṣadhasya manthaṃ dadhimadhunorupamathya jyeṣṭhāya
श्रेष्ठाय स्वाहेत्यग्नावाज्यस्य हुत्वा मन्थे \ śreṣṭhāya svāhetyagnāvājyasya hutvā manthe
सम्पातमवनयेत् ॥ ५।२।४॥ \ sampātamavanayet ॥ 5।2।4॥
वसिष्ठाय स्वाहेत्यग्नावाज्यस्य हुत्वा मन्थे \ vasiṣṭhāya svāhetyagnāvājyasya hutvā manthe
सम्पातमवनयेत्प्रतिष्ठायै स्वाहेत्यग्नावाज्यस्य हुत्वा \ sampātamavanayetpratiṣṭhāyai svāhetyagnāvājyasya hutvā
मन्थे सम्पातमवनयेत्सम्पदे स्वाहेत्यग्नावाज्यस्य हुत्वा \ manthe sampātamavanayetsampade svāhetyagnāvājyasya hutvā
मन्थे सम्पातमवनयेदायतनाय स्वाहेत्यग्नावाज्यस्य हुत्वा \ manthe sampātamavanayedāyatanāya svāhetyagnāvājyasya hutvā
मन्थे सम्पातमवनयेत् ॥ ५।२।५॥ \ manthe sampātamavanayet ॥ 5।2।5॥
अथ प्रतिसृप्याञ्जलौ मन्थमाधाय जपत्यमो नामास्यमा \ atha pratisṛpyāñjalau manthamādhāya japatyamo nāmāsyamā
हि ते सर्वमिदं स हि ज्येष्ठः श्रेष्ठो राजाधिपतिः \ hi te sarvamidaṃ sa hi jyeṣṭhaḥ śreṣṭho rājādhipatiḥ
स मा ज्यैष्ठ्यं श्रैष्ठ्यं राज्यमाधिपत्यं \ sa mā jyaiṣṭhyaṃ śraiṣṭhyaṃ rājyamādhipatyaṃ
गमयत्वहमेवेदं सर्वमसानीति ॥ ५।२।६॥ \ gamayatvahamevedaṃ sarvamasānīti ॥ 5।2।6॥
अथ खल्वेतयर्चा पच्छ आचामति तत्सवितुर्वृणीमह \ atha khalvetayarcā paccha ācāmati tatsaviturvṛṇīmaha
इत्याचामति वयं देवस्य भोजनमित्याचामति श्रेष्ठं \ ityācāmati vayaṃ devasya bhojanamityācāmati śreṣṭhaṃ
सर्वधातममित्याचामति तुरं भगस्य धीमहीति सर्वं पिबति \ sarvadhātamamityācāmati turaṃ bhagasya dhīmahīti sarvaṃ pibati
निर्णिज्य कं सं चमसं वा पश्चादग्नेः संविशति चर्मणि वा \ nirṇijya kaṃ saṃ camasaṃ vā paścādagneḥ saṃviśati carmaṇi vā
स्थण्डिले वा वाचंयमोऽप्रसाहः स यदि स्त्रियं \ sthaṇḍile vā vācaṃyamo'prasāhaḥ sa yadi striyaṃ
पश्येत्समृद्धं कर्मेति विद्यात् ॥ ५।२।७॥ \ paśyetsamṛddhaṃ karmeti vidyāt ॥ 5।2।7॥
तदेष श्लोको यदा कर्मसु काम्येषु स्त्रियं स्वप्नेषु \ tadeṣa śloko yadā karmasu kāmyeṣu striyaṃ svapneṣu
पश्यन्ति समृद्धिं तत्र जानीयात्तस्मिन्स्वप्ननिदर्शने \ paśyanti samṛddhiṃ tatra jānīyāttasminsvapnanidarśane
तस्मिन्स्वप्ननिदर्शने ॥ ५।२।८॥ \ tasminsvapnanidarśane ॥ 5।2।8॥
॥ इति द्वितीयः खण्डः ॥ \ ॥ iti dvitīyaḥ khaṇḍaḥ ॥
श्वेतकेतुर्हारुणेयः पञ्चालानां समितिमेयाय \ śvetaketurhāruṇeyaḥ pañcālānāṃ samitimeyāya
तं ह प्रवाहणो जैवलिरुवाच कुमारानु \ taṃ ha pravāhaṇo jaivaliruvāca kumārānu
त्वाशिषत्पितेत्यनु हि भगव इति ॥ ५।३।१॥ \ tvāśiṣatpitetyanu hi bhagava iti ॥ 5।3।1॥
वेत्थ यदितोऽधि प्रजाः प्रयन्तीति न भगव इति वेत्थ \ vettha yadito'dhi prajāḥ prayantīti na bhagava iti vettha
यथा पुनरावर्तन्त३ इति न भगव इति वेत्थ \ yathā punarāvartanta3 iti na bhagava iti vettha
पथोर्देवयानस्य पितृयाणस्य च व्यावर्तना३ इति \ pathordevayānasya pitṛyāṇasya ca vyāvartanā3 iti
न भगव इति ॥ ५।३।२॥ \ na bhagava iti ॥ 5।3।2॥
वेत्थ यथासौ लोको न सम्पूर्यत३ इति न भगव इति \ vettha yathāsau loko na sampūryata3 iti na bhagava iti
वेत्थ यथा पञ्चम्यामाहुतावापः पुरुषवचसो \ vettha yathā pañcamyāmāhutāvāpaḥ puruṣavacaso
भवन्तीति नैव भगव इति ॥ ५।३।३ ॥ \ bhavantīti naiva bhagava iti ॥ 5।3।3 ॥
अथानु किमनुशिष्ठोऽवोचथा यो हीमानि न \ athānu kimanuśiṣṭho'vocathā yo hīmāni na
विद्यात्कथं सोऽनुशिष्टो ब्रुवीतेति स हायस्तः \ vidyātkathaṃ so'nuśiṣṭo bruvīteti sa hāyastaḥ
पितुरर्धमेयाय तं होवाचाननुशिष्य वाव किल मा \ piturardhameyāya taṃ hovācānanuśiṣya vāva kila mā
भगवानब्रवीदनु त्वाशिषमिति ॥ ५।३।४ ॥ \ bhagavānabravīdanu tvāśiṣamiti ॥ 5।3।4 ॥
पञ्च मा राजन्यबन्धुः प्रश्नानप्राक्षीत्तेषां \ pañca mā rājanyabandhuḥ praśnānaprākṣītteṣāṃ
नैकंचनाशकं विवक्तुमिति स होवाच यथा मा त्वं \ naikaṃcanāśakaṃ vivaktumiti sa hovāca yathā mā tvaṃ
तदैतानवदो यथाहमेषां नैकंचन वेद \ tadaitānavado yathāhameṣāṃ naikaṃcana veda
यद्यहमिमानवेदिष्यं कथं ते नावक्ष्यमिति ॥ ५।३।५॥ \ yadyahamimānavediṣyaṃ kathaṃ te nāvakṣyamiti ॥ 5।3।5॥
स ह गौतमो राज्ञोऽर्धमेयाय तस्मै ह प्राप्तायार्हां चकार \ sa ha gautamo rājño'rdhameyāya tasmai ha prāptāyārhāṃ cakāra
स ह प्रातः सभाग उदेयाय तं होवाच मानुषस्य \ sa ha prātaḥ sabhāga udeyāya taṃ hovāca mānuṣasya
भगवन्गौतम वित्तस्य वरं वृणीथा इति स होवाच तवैव \ bhagavangautama vittasya varaṃ vṛṇīthā iti sa hovāca tavaiva
राजन्मानुषं वित्तं यामेव कुमारस्यान्ते \ rājanmānuṣaṃ vittaṃ yāmeva kumārasyānte
वाचमभाषथास्तामेव मे ब्रूहीति स ह कृच्छ्री बभूव ॥ ५।३।६॥ \ vācamabhāṣathāstāmeva me brūhīti sa ha kṛcchrī babhūva ॥ 5।3।6॥
तं ह चिरं वसेत्याज्ञापयांचकार तं होवाच \ taṃ ha ciraṃ vasetyājñāpayāṃcakāra taṃ hovāca
यथा मा त्वं गौतमावदो यथेयं न प्राक्त्वत्तः पुरा विद्या \ yathā mā tvaṃ gautamāvado yatheyaṃ na prāktvattaḥ purā vidyā
ब्राह्मणान्गच्छति तस्मादु सर्वेषु लोकेषु क्षत्रस्यैव \ brāhmaṇāngacchati tasmādu sarveṣu lokeṣu kṣatrasyaiva
प्रशासनमभूदिति तस्मै होवाच ॥ ५।३।७ \ praśāsanamabhūditi tasmai hovāca ॥ 5।3।7
॥ इति तृतीयः खण्डः ॥ \ ॥ iti tṛtīyaḥ khaṇḍaḥ ॥
असौ वाव लोको गौतमाग्निस्तस्यादित्य एव \ asau vāva loko gautamāgnistasyāditya eva
समिद्रश्मयो धूमोऽहरर्चिश्चन्द्रमा अङ्गारा नक्षत्राणि \ samidraśmayo dhūmo'hararciścandramā aṅgārā nakṣatrāṇi
विस्फुलिङ्गाः ॥ ५।४।१॥ \ visphuliṅgāḥ ॥ 5।4।1॥
तस्मिन्नेतस्मिन्नग्नौ देवाः श्रद्धां जुह्वति \ tasminnetasminnagnau devāḥ śraddhāṃ juhvati
तस्या अहुतेः सोमो राजा संभवति ॥ ५।४।२ ॥ \ tasyā ahuteḥ somo rājā saṃbhavati ॥ 5।4।2 ॥
॥ इति चतुर्थः खण्डः ॥ \ ॥ iti caturthaḥ khaṇḍaḥ ॥
पर्जन्यो वाव गौतमाग्निस्तस्य वायुरेव समिदभ्रं धूमो \ parjanyo vāva gautamāgnistasya vāyureva samidabhraṃ dhūmo
विद्युदर्चिरशनिरङ्गाराह्रादनयो विस्फुलिङ्गाः ॥ ५।५।१॥ \ vidyudarciraśaniraṅgārāhrādanayo visphuliṅgāḥ ॥ 5।5।1॥
तस्मिन्नेतस्मिन्नग्नौ देवाः सोमं राजानं जुह्वति \ tasminnetasminnagnau devāḥ somaṃ rājānaṃ juhvati
तस्या आहुतेर्वर्षं संभवति ॥ ५।५।२॥ \ tasyā āhutervarṣaṃ saṃbhavati ॥ 5।5।2॥
॥ इति पञ्चमः खण्डः ॥ \ ॥ iti pañcamaḥ khaṇḍaḥ ॥
पृथिवी वाव गौतमाग्निस्तस्याः संवत्सर एव \ pṛthivī vāva gautamāgnistasyāḥ saṃvatsara eva
समिदाकाशो धूमो रात्रिरर्चिर्दिशोऽङ्गारा \ samidākāśo dhūmo rātrirarcirdiśo'ṅgārā
अवान्तरदिशो विस्फुलिङ्गाः ॥ ५।६।१॥ \ avāntaradiśo visphuliṅgāḥ ॥ 5।6।1॥
तस्मिन्नेतस्मिन्नग्नौ देवा वर्षं जुह्वति \ tasminnetasminnagnau devā varṣaṃ juhvati
तस्या आहुतेरन्नं संभवति ॥ ५।६।२॥ \ tasyā āhuterannaṃ saṃbhavati ॥ 5।6।2॥
॥ इति षष्ठः खण्डः ॥ \ ॥ iti ṣaṣṭhaḥ khaṇḍaḥ ॥
पुरुषो वाव गौतमाग्निस्तस्य वागेव समित्प्राणो धूमो \ puruṣo vāva gautamāgnistasya vāgeva samitprāṇo dhūmo
जिह्वार्चिश्चक्षुरङ्गाराः श्रोत्रं विस्फुलिङ्गाः ॥ ५।७।१॥ \ jihvārciścakṣuraṅgārāḥ śrotraṃ visphuliṅgāḥ ॥ 5।7।1॥
तस्मिन्नेतस्मिन्नग्नौ देवा अन्नं जुह्वति तस्या \ tasminnetasminnagnau devā annaṃ juhvati tasyā
आहुते रेतः सम्भवति ॥ ५।७।२॥ \ āhute retaḥ sambhavati ॥ 5।7।2॥
॥ इति सपतमः खण्डः ॥ \ ॥ iti sapatamaḥ khaṇḍaḥ ॥
योषा वाव गौतमाग्निस्तस्या उपस्थ एव समिद्यदुपमन्त्रयते \ yoṣā vāva gautamāgnistasyā upastha eva samidyadupamantrayate
स धूमो योनिरर्चिर्यदन्तः करोति तेऽङ्गारा अभिनन्दा \ sa dhūmo yonirarciryadantaḥ karoti te'ṅgārā abhinandā
विस्फुलिङ्गाः ॥ ५।८।१॥ \ visphuliṅgāḥ ॥ 5।8।1॥
तस्मिन्नेतस्मिन्नग्नौ देवा रेतो जुह्वति \ tasminnetasminnagnau devā reto juhvati
तस्या आहुतेर्गर्भः संभवति ॥ ५।८।२ ॥ \ tasyā āhutergarbhaḥ saṃbhavati ॥ 5।8।2 ॥
॥ इति अष्टमः खण्डः ॥ \ ॥ iti aṣṭamaḥ khaṇḍaḥ ॥
इति तु पञ्चम्यामाहुतावापः पुरुषवचसो भवन्तीति \ iti tu pañcamyāmāhutāvāpaḥ puruṣavacaso bhavantīti
स उल्बावृतो गर्भो दश वा नव वा मासानन्तः शयित्वा \ sa ulbāvṛto garbho daśa vā nava vā māsānantaḥ śayitvā
यावद्वाथ जायते ॥ ५।९।१॥ \ yāvadvātha jāyate ॥ 5।9।1॥
स जातो यावदायुषं जीवति तं प्रेतं दिष्टमितोऽग्नय \ sa jāto yāvadāyuṣaṃ jīvati taṃ pretaṃ diṣṭamito'gnaya
एव हरन्ति यत एवेतो यतः संभूतो भवति ॥ ५।९।२॥ \ eva haranti yata eveto yataḥ saṃbhūto bhavati ॥ 5।9।2॥
॥ इति नवमः खण्डः ॥ \ ॥ iti navamaḥ khaṇḍaḥ ॥
तद्य इत्थं विदुः। ये चेमेऽरण्ये श्रद्धा तप इत्युपासते \ tadya itthaṃ viduḥ। ye ceme'raṇye śraddhā tapa ityupāsate
तेऽर्चिषमभिसंभवन्त्यर्चिषोऽहरह्न \ te'rciṣamabhisaṃbhavantyarciṣo'harahna
आपूर्यमाणपक्षमापूर्यमाणपक्षाद्यान्षडुदङ्ङेति \ āpūryamāṇapakṣamāpūryamāṇapakṣādyānṣaḍudaṅṅeti
मासां स्तान् ॥ ५।१०।१॥ \ māsāṃ stān ॥ 5।10।1॥
मासेभ्यः संवत्सरं संवत्सरादादित्यमादित्याच्चन्द्रमसं \ māsebhyaḥ saṃvatsaraṃ saṃvatsarādādityamādityāccandramasaṃ
चन्द्रमसो विद्युतं तत्पुरुषोऽमानवः स एनान्ब्रह्म \ candramaso vidyutaṃ tatpuruṣo'mānavaḥ sa enānbrahma
गमयत्येष देवयानः पन्था इति ॥ ५।१०।२॥ \ gamayatyeṣa devayānaḥ panthā iti ॥ 5।10।2॥
अथ य इमे ग्राम इष्टापूर्ते दत्तमित्युपासते ते \ atha ya ime grāma iṣṭāpūrte dattamityupāsate te
धूममभिसंभवन्ति धूमाद्रात्रिं \ dhūmamabhisaṃbhavanti dhūmādrātriṃ
रात्रेरपरपक्षमपरपक्षाद्यान्षड्दक्षिणैति \ rātreraparapakṣamaparapakṣādyānṣaḍdakṣiṇaiti
मासां स्तान्नैते संवत्सरमभिप्राप्नुवन्ति ॥ ५।१०।३॥ \ māsāṃ stānnaite saṃvatsaramabhiprāpnuvanti ॥ 5।10।3॥
मासेभ्यः पितृलोकं पितृलोकादाकाशमाकाशाच्चन्द्रमसमेष \ māsebhyaḥ pitṛlokaṃ pitṛlokādākāśamākāśāccandramasameṣa
सोमो राजा तद्देवानामन्नं तं देवा भक्षयन्ति ॥ ५।१०।४॥ \ somo rājā taddevānāmannaṃ taṃ devā bhakṣayanti ॥ 5।10।4॥
तस्मिन्यवात्सम्पातमुषित्वाथैतमेवाध्वानं पुनर्निवर्तन्ते \ tasminyavātsampātamuṣitvāthaitamevādhvānaṃ punarnivartante
यथेतमाकाशमाकाशाद्वायुं वायुर्भूत्वा धूमो भवति \ yathetamākāśamākāśādvāyuṃ vāyurbhūtvā dhūmo bhavati
धूमो भूत्वाभ्रं भवति ॥ ५।१०।५॥ \ dhūmo bhūtvābhraṃ bhavati ॥ 5।10।5॥
अभ्रं भूत्वा मेघो भवति मेघो भूत्वा प्रवर्षति \ abhraṃ bhūtvā megho bhavati megho bhūtvā pravarṣati
त इह व्रीहियवा ओषधिवनस्पतयस्तिलमाषा इति \ ta iha vrīhiyavā oṣadhivanaspatayastilamāṣā iti
जायन्तेऽतो वै खलु दुर्निष्प्रपतरं यो यो ह्यन्नमत्ति \ jāyante'to vai khalu durniṣprapataraṃ yo yo hyannamatti
यो रेतः सिञ्चति तद्भूय एव भवति ॥ ५।१०।६॥ \ yo retaḥ siñcati tadbhūya eva bhavati ॥ 5।10।6॥
तद्य इह रमणीयचरणा अभ्याशो ह यत्ते रमणीयां \ tadya iha ramaṇīyacaraṇā abhyāśo ha yatte ramaṇīyāṃ
योनिमापद्येरन्ब्राह्मणयोनिं वा क्षत्रिययोनिं वा वैश्ययोनिं \ yonimāpadyeranbrāhmaṇayoniṃ vā kṣatriyayoniṃ vā vaiśyayoniṃ
वाथ य इह कपूयचरणा अभ्याशो ह यत्ते कपूयां \ vātha ya iha kapūyacaraṇā abhyāśo ha yatte kapūyāṃ
योनिमापद्येरञ्श्वयोनिं वा सूकरयोनिं वा \ yonimāpadyerañśvayoniṃ vā sūkarayoniṃ vā
चण्डालयोनिं वा ॥ ५।१०।७॥ \ caṇḍālayoniṃ vā ॥ 5।10।7॥
अथैतयोः पथोर्न कतरेणचन तानीमानि \ athaitayoḥ pathorna katareṇacana tānīmāni
क्षुद्राण्यसकृदावर्तीनि भूतानि भवन्ति जायस्व \ kṣudrāṇyasakṛdāvartīni bhūtāni bhavanti jāyasva
म्रियस्वेत्येतत्तृतीयं स्थानं तेनासौ लोको न सम्पूर्यते \ mriyasvetyetattṛtīyaṃ sthānaṃ tenāsau loko na sampūryate
तस्माज्जुगुप्सेत तदेष श्लोकः ॥ ५।१०।८॥ \ tasmājjugupseta tadeṣa ślokaḥ ॥ 5।10।8॥
स्तेनो हिरण्यस्य सुरां पिबं श्च गुरोस्तल्पमावसन्ब्रह्महा \ steno hiraṇyasya surāṃ pibaṃ śca gurostalpamāvasanbrahmahā
चैते पतन्ति चत्वारः पञ्चमश्चाचरं स्तैरिति ॥ ५।१०।९॥ \ caite patanti catvāraḥ pañcamaścācaraṃ stairiti ॥ 5।10।9॥
अथ ह य एतानेवं पञ्चाग्नीन्वेद न सह \ atha ha ya etānevaṃ pañcāgnīnveda na saha
तैरप्याचरन्पाप्मना लिप्यते शुद्धः पूतः पुण्यलोको भवति \ tairapyācaranpāpmanā lipyate śuddhaḥ pūtaḥ puṇyaloko bhavati
य एवं वेद य एवं वेद ॥ ५।१०।१०॥ \ ya evaṃ veda ya evaṃ veda ॥ 5।10।10॥
॥ इति दशमः खण्डः ॥ \ ॥ iti daśamaḥ khaṇḍaḥ ॥
प्राचीनशाल औपमन्यवः सत्ययज्ञः \ prācīnaśāla aupamanyavaḥ satyayajñaḥ
पौलुषिरिन्द्रद्युम्नो भाल्लवेयो जनः शार्कराक्ष्यो \ pauluṣirindradyumno bhāllaveyo janaḥ śārkarākṣyo
बुडिल आश्वतराश्विस्ते हैते महाशाला महाश्रोत्रियाः \ buḍila āśvatarāśviste haite mahāśālā mahāśrotriyāḥ
समेत्य मीमां सां चक्रुः को न आत्मा किं ब्रह्मेति ॥ ५।११।१॥ \ sametya mīmāṃ sāṃ cakruḥ ko na ātmā kiṃ brahmeti ॥ 5।11।1॥
ते ह सम्पादयांचक्रुरुद्दालको वै भगवन्तोऽयमारुणिः \ te ha sampādayāṃcakruruddālako vai bhagavanto'yamāruṇiḥ
सम्प्रतीममात्मानं वैश्वानरमध्येति तं \ sampratīmamātmānaṃ vaiśvānaramadhyeti taṃ
हन्ताभ्यागच्छामेति तं हाभ्याजग्मुः ॥ ५।११।२॥ \ hantābhyāgacchāmeti taṃ hābhyājagmuḥ ॥ 5।11।2॥
स ह सम्पादयांचकार प्रक्ष्यन्ति मामिमे \ sa ha sampādayāṃcakāra prakṣyanti māmime
महाशाला महाश्रोत्रियास्तेभ्यो न सर्वमिव प्रतिपत्स्ये \ mahāśālā mahāśrotriyāstebhyo na sarvamiva pratipatsye
हन्ताहमन्यमभ्यनुशासानीति ॥ ५।११।३॥ \ hantāhamanyamabhyanuśāsānīti ॥ 5।11।3॥
तान्होवाचाश्वपतिर्वै भगवन्तोऽयं कैकेयः \ tānhovācāśvapatirvai bhagavanto'yaṃ kaikeyaḥ
सम्प्रतीममात्मानं वैश्वानरमध्येति \ sampratīmamātmānaṃ vaiśvānaramadhyeti
तं हन्ताभ्यागच्छामेति तं हाभ्याजग्मुः ॥ ५।११।४॥ \ taṃ hantābhyāgacchāmeti taṃ hābhyājagmuḥ ॥ 5।11।4॥
तेभ्यो ह प्राप्तेभ्यः पृथगर्हाणि कारयांचकार \ tebhyo ha prāptebhyaḥ pṛthagarhāṇi kārayāṃcakāra
स ह प्रातः संजिहान उवाच न मे स्तेनो जनपदे न \ sa ha prātaḥ saṃjihāna uvāca na me steno janapade na
कर्दर्यो न मद्यपो नानाहिताग्निर्नाविद्वान्न स्वैरी स्वैरिणी \ kardaryo na madyapo nānāhitāgnirnāvidvānna svairī svairiṇī
कुतो यक्ष्यमाणो वै भगवन्तोऽहमस्मि यावदेकैकस्मा \ kuto yakṣyamāṇo vai bhagavanto'hamasmi yāvadekaikasmā
ऋत्विजे धनं दास्यामि तावद्भगवद्भ्यो दास्यामि \ ṛtvije dhanaṃ dāsyāmi tāvadbhagavadbhyo dāsyāmi
वसन्तु भगवन्त इति ॥ ५।११।५॥ \ vasantu bhagavanta iti ॥ 5।11।5॥
ते होचुर्येन हैवार्थेन पुरुषश्चरेत्तं हैव \ te hocuryena haivārthena puruṣaścarettaṃ haiva
वदेदात्मानमेवेमं वैश्वानरं सम्प्रत्यध्येषि तमेव नो \ vadedātmānamevemaṃ vaiśvānaraṃ sampratyadhyeṣi tameva no
ब्रूहीति ॥ ५।११।६॥ \ brūhīti ॥ 5।11।6॥
तान्होवाच प्रातर्वः प्रतिवक्तास्मीति ते ह समित्पाणयः \ tānhovāca prātarvaḥ prativaktāsmīti te ha samitpāṇayaḥ
पूर्वाह्णे प्रतिचक्रमिरे तान्हानुपनीयैवैतदुवाच ॥ ५।११।७॥ \ pūrvāhṇe praticakramire tānhānupanīyaivaitaduvāca ॥ 5।11।7॥
॥ इति एकादशः खण्डः ॥ \ ॥ iti ekādaśaḥ khaṇḍaḥ ॥
औपमन्यव कं त्वमात्मानमुपास्स इति दिवमेव भगवो \ aupamanyava kaṃ tvamātmānamupāssa iti divameva bhagavo
राजन्निति होवाचैष वै सुतेजा आत्मा वैश्वानरो यं \ rājanniti hovācaiṣa vai sutejā ātmā vaiśvānaro yaṃ
त्वमात्मानमुपास्से तस्मात्तव सुतं प्रसुतमासुतं कुले \ tvamātmānamupāsse tasmāttava sutaṃ prasutamāsutaṃ kule
दृश्यते ॥ ५।१२।१॥ \ dṛśyate ॥ 5।12।1॥
अत्स्यन्नं पश्यसि प्रियमत्त्यन्नं पश्यति प्रियं भवत्यस्य \ atsyannaṃ paśyasi priyamattyannaṃ paśyati priyaṃ bhavatyasya
ब्रह्मवर्चसं कुले य एतमेवमात्मानं वैश्वानरमुपास्ते \ brahmavarcasaṃ kule ya etamevamātmānaṃ vaiśvānaramupāste
मूधा त्वेष आत्मन इति होवाच मूर्धा ते \ mūdhā tveṣa ātmana iti hovāca mūrdhā te
व्यपतिष्यद्यन्मां नागमिष्य इति ॥ ५।१२।२॥ \ vyapatiṣyadyanmāṃ nāgamiṣya iti ॥ 5।12।2॥
॥ इति द्वादशः खण्डः ॥ \ ॥ iti dvādaśaḥ khaṇḍaḥ ॥
अथ होवाच सत्ययज्ञं पौलुषिं प्राचीनयोग्य कं \ atha hovāca satyayajñaṃ pauluṣiṃ prācīnayogya kaṃ
त्वमात्मानमुपास्स इत्यादित्यमेव भगवो राजन्निति \ tvamātmānamupāssa ityādityameva bhagavo rājanniti
होवाचैष वै विश्वरूप आत्मा वैश्वानरो यं \ hovācaiṣa vai viśvarūpa ātmā vaiśvānaro yaṃ
त्वमात्मानमुपास्से तस्मात्तव बहु विश्वरूपं कुले \ tvamātmānamupāsse tasmāttava bahu viśvarūpaṃ kule
दृश्यते ॥ ५।१३।१॥ \ dṛśyate ॥ 5।13।1॥
प्रवृत्तोऽश्वतरीरथो दासीनिष्कोऽत्स्यन्नं पश्यसि \ pravṛtto'śvatarīratho dāsīniṣko'tsyannaṃ paśyasi
प्रियमत्त्यन्नं पश्यति प्रियं भवत्यस्य ब्रह्मवर्चसं कुले \ priyamattyannaṃ paśyati priyaṃ bhavatyasya brahmavarcasaṃ kule
य एतमेवमात्मानं वैश्वानरमुपास्ते चक्षुषेतदात्मन इति \ ya etamevamātmānaṃ vaiśvānaramupāste cakṣuṣetadātmana iti
होवाचान्धोऽभविष्यो यन्मां नागमिष्य इति ॥ ५।१३।२॥ \ hovācāndho'bhaviṣyo yanmāṃ nāgamiṣya iti ॥ 5।13।2॥
॥ इति त्रयोदशः खण्डः ॥ \ ॥ iti trayodaśaḥ khaṇḍaḥ ॥
अथ होवाचेन्द्रद्युम्नं भाल्लवेयं वैयाघ्रपद्य कं \ atha hovācendradyumnaṃ bhāllaveyaṃ vaiyāghrapadya kaṃ
त्वमात्मानमुपास्स इति वायुमेव भगवो राजन्निति \ tvamātmānamupāssa iti vāyumeva bhagavo rājanniti
होवाचैष वै पृथग्वर्त्मात्मा वैश्वानरो यं \ hovācaiṣa vai pṛthagvartmātmā vaiśvānaro yaṃ
त्वमात्मानमुपास्से तस्मात्त्वां पृथग्बलय आयन्ति \ tvamātmānamupāsse tasmāttvāṃ pṛthagbalaya āyanti
पृथग्रथश्रेणयोऽनुयन्ति ॥ ५।१४।१॥ \ pṛthagrathaśreṇayo'nuyanti ॥ 5।14।1॥
अत्स्यन्नं पश्यसि प्रियमत्त्यन्नं पश्यति प्रियं भवत्यस्य \ atsyannaṃ paśyasi priyamattyannaṃ paśyati priyaṃ bhavatyasya
ब्रह्मवर्चसं कुले य एतमेवमात्मानं वैश्वानरमुपास्ते \ brahmavarcasaṃ kule ya etamevamātmānaṃ vaiśvānaramupāste
प्राणस्त्वेष आत्मन इति होवाच प्राणस्त \ prāṇastveṣa ātmana iti hovāca prāṇasta
उदक्रमिष्यद्यन्मां नागमिष्य इति ॥ ५।१४।२॥ \ udakramiṣyadyanmāṃ nāgamiṣya iti ॥ 5।14।2॥
॥ इति चतुर्दशः खण्डः ॥ \ ॥ iti caturdaśaḥ khaṇḍaḥ ॥
अथ होवाच जनं शार्कराक्ष्य कं त्वमात्मानमुपास्स \ atha hovāca janaṃ śārkarākṣya kaṃ tvamātmānamupāssa
इत्याकाशमेव भगवो राजन्निति होवाचैष वै बहुल \ ityākāśameva bhagavo rājanniti hovācaiṣa vai bahula
आत्मा वैश्वानरो यं त्वमात्मानमुपस्से तस्मात्त्वं \ ātmā vaiśvānaro yaṃ tvamātmānamupasse tasmāttvaṃ
बहुलोऽसि प्रजया च धनेन च ॥ ५।१५।१॥ \ bahulo'si prajayā ca dhanena ca ॥ 5।15।1॥
अत्स्यन्नं पश्यसि प्रियमत्त्यन्नं पश्यति प्रियं भवत्यस्य \ atsyannaṃ paśyasi priyamattyannaṃ paśyati priyaṃ bhavatyasya
ब्रह्मवर्चसं कुले य एतमेवमात्मानं वैश्वानरमुपास्ते \ brahmavarcasaṃ kule ya etamevamātmānaṃ vaiśvānaramupāste
संदेहस्त्वेष आत्मन इति होवाच संदेहस्ते व्यशीर्यद्यन्मां \ saṃdehastveṣa ātmana iti hovāca saṃdehaste vyaśīryadyanmāṃ
नागमिष्य इति ॥ ५।१५।२॥ \ nāgamiṣya iti ॥ 5।15।2॥
॥ इति पञ्चदशः खण्डः ॥ \ ॥ iti pañcadaśaḥ khaṇḍaḥ ॥
अथ होवाच बुडिलमाश्वतराश्विं वैयाघ्रपद्य कं \ atha hovāca buḍilamāśvatarāśviṃ vaiyāghrapadya kaṃ
त्वमात्मानमुपास्स इत्यप एव भगवो राजन्निति होवाचैष \ tvamātmānamupāssa ityapa eva bhagavo rājanniti hovācaiṣa
वै रयिरात्मा वैश्वानरो यं त्वमात्मानमुपास्से \ vai rayirātmā vaiśvānaro yaṃ tvamātmānamupāsse
तस्मात्त्वं रयिमान्पुष्टिमानसि ॥ ५।१६।१॥ \ tasmāttvaṃ rayimānpuṣṭimānasi ॥ 5।16।1॥
अत्स्यन्नं पश्यसि प्रियमत्त्यन्नं पश्यति प्रियं भवत्यस्य \ atsyannaṃ paśyasi priyamattyannaṃ paśyati priyaṃ bhavatyasya
ब्रह्मवर्चसं कुले य एतमेवमात्मानं वैश्वानरमुपास्ते \ brahmavarcasaṃ kule ya etamevamātmānaṃ vaiśvānaramupāste
बस्तिस्त्वेष आत्मन इति होवाच बस्तिस्ते व्यभेत्स्यद्यन्मां \ bastistveṣa ātmana iti hovāca bastiste vyabhetsyadyanmāṃ
नागमिष्य इति ॥ ५।१६।२॥ \ nāgamiṣya iti ॥ 5।16।2॥
॥ इति षोडशः खण्डः ॥ \ ॥ iti ṣoḍaśaḥ khaṇḍaḥ ॥
अथ होवाचोद्दालकमारुणिं गौतम कं त्वमात्मानमुपस्स \ atha hovācoddālakamāruṇiṃ gautama kaṃ tvamātmānamupassa
इति पृथिवीमेव भगवो राजन्निति होवाचैष वै \ iti pṛthivīmeva bhagavo rājanniti hovācaiṣa vai
प्रतिष्ठात्मा वैश्वानरो यं त्वमात्मानमुपास्से \ pratiṣṭhātmā vaiśvānaro yaṃ tvamātmānamupāsse
तस्मात्त्वं प्रतिष्ठितोऽसि प्रजया च पशुभिश्च ५।१७।१॥ \ tasmāttvaṃ pratiṣṭhito'si prajayā ca paśubhiśca 5।17।1॥
अत्स्यन्नं पश्यसि प्रियमत्त्यन्नं पश्यति प्रियं भवत्यस्य \ atsyannaṃ paśyasi priyamattyannaṃ paśyati priyaṃ bhavatyasya
ब्रह्मवर्चसं कुले य एतमेवमात्मानं वैश्वानरमुपास्ते \ brahmavarcasaṃ kule ya etamevamātmānaṃ vaiśvānaramupāste
पादौ त्वेतावात्मन इति होवाच पादौ ते व्यम्लास्येतां \ pādau tvetāvātmana iti hovāca pādau te vyamlāsyetāṃ
यन्मां नागमिष्य इति ५।१७।२॥ \ yanmāṃ nāgamiṣya iti 5।17।2॥
॥ इति सप्तदशः खण्डः ॥ \ ॥ iti saptadaśaḥ khaṇḍaḥ ॥
तान्होवाचैते वै खलु यूयं पृथगिवेममात्मानं \ tānhovācaite vai khalu yūyaṃ pṛthagivemamātmānaṃ
वैश्वानरं विद्वां सोऽन्नमत्थ यस्त्वेतमेवं \ vaiśvānaraṃ vidvāṃ so'nnamattha yastvetamevaṃ
प्रादेशमात्रमभिविमानमात्मानं वैश्वानरमुपास्ते स सर्वेषु \ prādeśamātramabhivimānamātmānaṃ vaiśvānaramupāste sa sarveṣu
लोकेषु सर्वेषु भूतेषु सर्वेष्वात्मस्वन्नमत्ति ॥ ५।१८।१॥ \ lokeṣu sarveṣu bhūteṣu sarveṣvātmasvannamatti ॥ 5।18।1॥
तस्य ह वा एतस्यात्मनो वैश्वानरस्य मूर्धैव \ tasya ha vā etasyātmano vaiśvānarasya mūrdhaiva
सुतेजाश्चक्षुर्विश्वरूपः प्राणः पृथग्वर्त्मात्मा संदेहो \ sutejāścakṣurviśvarūpaḥ prāṇaḥ pṛthagvartmātmā saṃdeho
बहुलो बस्तिरेव रयिः पृथिव्येव पादावुर एव वेदिर्लोमानि \ bahulo bastireva rayiḥ pṛthivyeva pādāvura eva vedirlomāni
बर्हिर्हृदयं गार्हपत्यो मनोऽन्वाहार्यपचन आस्यमाहवनीयः ॥ ५।१८।२॥ \ barhirhṛdayaṃ gārhapatyo mano'nvāhāryapacana āsyamāhavanīyaḥ ॥ 5।18।2॥
॥ इति अष्टादशः खण्डः ॥ \ ॥ iti aṣṭādaśaḥ khaṇḍaḥ ॥
तद्यद्भक्तं प्रथममागच्छेत्तद्धोमीयं स यां \ tadyadbhaktaṃ prathamamāgacchettaddhomīyaṃ sa yāṃ
प्रथमामाहुतिं जुहुयात्तां जुहुयात्प्राणाय स्वाहेति \ prathamāmāhutiṃ juhuyāttāṃ juhuyātprāṇāya svāheti
प्राणस्तृप्यति ॥ ५।१९।१॥ \ prāṇastṛpyati ॥ 5।19।1॥
प्राणे तृप्यति चक्षुस्तृप्यति चक्षुषि \ prāṇe tṛpyati cakṣustṛpyati cakṣuṣi
तृप्यत्यादित्यस्तृप्यत्यादित्ये तृप्यति द्यौस्तृप्यति \ tṛpyatyādityastṛpyatyāditye tṛpyati dyaustṛpyati
दिवि तृप्यन्त्यां यत्किंच द्यौश्चादित्यश्चाधितिष्ठतस्तत्तृप्यति \ divi tṛpyantyāṃ yatkiṃca dyauścādityaścādhitiṣṭhatastattṛpyati
तस्यानुतृप्तिं तृप्यति प्रजया पशुभिरन्नाद्येन तेजसा \ tasyānutṛptiṃ tṛpyati prajayā paśubhirannādyena tejasā
ब्रह्मवर्चसेनेति ॥ ५।१९।२॥ \ brahmavarcaseneti ॥ 5।19।2॥
॥ इति एकोनविंशः खण्डः ॥ \ ॥ iti ekonaviṃśaḥ khaṇḍaḥ ॥
अथ यां द्वितीयां जुहुयात्तां जुहुयाद्व्यानाय स्वाहेति \ atha yāṃ dvitīyāṃ juhuyāttāṃ juhuyādvyānāya svāheti
व्यानस्तृप्यति ॥ ५।२०।१॥ \ vyānastṛpyati ॥ 5।20।1॥
व्याने तृप्यति श्रोत्रं तृप्यति श्रोत्रे तृप्यति \ vyāne tṛpyati śrotraṃ tṛpyati śrotre tṛpyati
चन्द्रमास्तृप्यति चन्द्रमसि तृप्यति दिशस्तृप्यन्ति \ candramāstṛpyati candramasi tṛpyati diśastṛpyanti
दिक्षु तृप्यन्तीषु यत्किंच दिशश्च चन्द्रमाश्चाधितिष्ठन्ति \ dikṣu tṛpyantīṣu yatkiṃca diśaśca candramāścādhitiṣṭhanti
तत्तृप्यति तस्यानु तृप्तिं तृप्यति प्रजया पशुभिरन्नाद्येन \ tattṛpyati tasyānu tṛptiṃ tṛpyati prajayā paśubhirannādyena
तेजसा ब्रह्मवर्चसेनेति ॥ ५।२०।२॥ \ tejasā brahmavarcaseneti ॥ 5।20।2॥
॥ इति विंशः खण्डः ॥ \ ॥ iti viṃśaḥ khaṇḍaḥ ॥
अथ यां तृतीयां जुहुयात्तां जुहुयादपानाय \ atha yāṃ tṛtīyāṃ juhuyāttāṃ juhuyādapānāya
स्वाहेत्यपानस्तृप्यति ॥ ५।२१।१॥ \ svāhetyapānastṛpyati ॥ 5।21।1॥
अपाने तृप्यति वाक्तृप्यति वाचि तृप्यन्त्यामग्निस्तृप्यत्यग्नौ \ apāne tṛpyati vāktṛpyati vāci tṛpyantyāmagnistṛpyatyagnau
तृप्यति पृथिवी तृप्यति पृथिव्यां तृप्यन्त्यां यत्किंच \ tṛpyati pṛthivī tṛpyati pṛthivyāṃ tṛpyantyāṃ yatkiṃca
पृथिवी चाग्निश्चाधितिष्ठतस्तत्तृप्यति \ pṛthivī cāgniścādhitiṣṭhatastattṛpyati
तस्यानु तृप्तिं तृप्यति प्रजया पशुभिरन्नाद्येन तेजसा \ tasyānu tṛptiṃ tṛpyati prajayā paśubhirannādyena tejasā
ब्रह्मवर्चसेनेति ॥ ५।२१।२॥ \ brahmavarcaseneti ॥ 5।21।2॥
॥ इति एकविंशः खण्डः ॥ \ ॥ iti ekaviṃśaḥ khaṇḍaḥ ॥
अथ यां चतुर्थीं जुहुयात्तां जुहुयात्समानाय स्वाहेति \ atha yāṃ caturthīṃ juhuyāttāṃ juhuyātsamānāya svāheti
समानस्तृप्यति ॥ ५।२२।१॥ \ samānastṛpyati ॥ 5।22।1॥
समाने तृप्यति मनस्तृप्यति मनसि तृप्यति पर्जन्यस्तृप्यति \ samāne tṛpyati manastṛpyati manasi tṛpyati parjanyastṛpyati
पर्जन्ये तृप्यति विद्युत्तृप्यति विद्युति तृप्यन्त्यां यत्किंच \ parjanye tṛpyati vidyuttṛpyati vidyuti tṛpyantyāṃ yatkiṃca
विद्युच्च पर्जन्यश्चाधितिष्ठतस्तत्तृप्यति तस्यानु तृप्तिं \ vidyucca parjanyaścādhitiṣṭhatastattṛpyati tasyānu tṛptiṃ
तृप्यति प्रजया पशुभिरन्नाद्येन तेजसा ब्रह्मवर्चसेनेति ॥ ५।२२।२ ॥ \ tṛpyati prajayā paśubhirannādyena tejasā brahmavarcaseneti ॥ 5।22।2 ॥
॥ इति द्वाविंशः खण्डः ॥ \ ॥ iti dvāviṃśaḥ khaṇḍaḥ ॥
अथ यां पञ्चमीं जुहुयात्तां जुहुयादुदानाय \ atha yāṃ pañcamīṃ juhuyāttāṃ juhuyādudānāya
स्वाहेत्युदानस्तृप्यति ॥ ५।२३।१॥ \ svāhetyudānastṛpyati ॥ 5।23।1॥
उदाने तृप्यति त्वक्तृप्यति त्वचि तृप्यन्त्यां वायुस्तृप्यति \ udāne tṛpyati tvaktṛpyati tvaci tṛpyantyāṃ vāyustṛpyati
वायौ तृप्यत्याकाशस्तृप्यत्याकाशे तृप्यति यत्किंच \ vāyau tṛpyatyākāśastṛpyatyākāśe tṛpyati yatkiṃca
वायुश्चाकाशश्चाधितिष्ठतस्तत्तृप्यति तस्यानु तृप्तिं \ vāyuścākāśaścādhitiṣṭhatastattṛpyati tasyānu tṛptiṃ
तृप्यति प्रजया पशुभिरन्नाद्येन तेजसा ब्रह्मवर्चसेन ॥ ५।२३।२॥ \ tṛpyati prajayā paśubhirannādyena tejasā brahmavarcasena ॥ 5।23।2॥
॥ इति त्रयोविंशः खण्डः ॥ \ ॥ iti trayoviṃśaḥ khaṇḍaḥ ॥
स य इदमविद्वाग्निहोत्रं जुहोति यथाङ्गारानपोह्य \ sa ya idamavidvāgnihotraṃ juhoti yathāṅgārānapohya
भस्मनि जुहुयात्तादृक्तत्स्यात् ॥ ५।२४।१॥ \ bhasmani juhuyāttādṛktatsyāt ॥ 5।24।1॥
अथ य एतदेवं विद्वानग्निहोत्रं जुहोति तस्य सर्वेषु लोकेषु \ atha ya etadevaṃ vidvānagnihotraṃ juhoti tasya sarveṣu lokeṣu
सर्वेषु भूतेषु सर्वेष्वात्मसु हुतं भवति ॥ ५।२४।२॥ \ sarveṣu bhūteṣu sarveṣvātmasu hutaṃ bhavati ॥ 5।24।2॥
तद्यथेषीकातूलमग्नौ प्रोतं प्रदूयेतैवं हास्य सर्वे \ tadyatheṣīkātūlamagnau protaṃ pradūyetaivaṃ hāsya sarve
पाप्मानः प्रदूयन्ते य एतदेवं विद्वानग्निहोत्रं जुहोति ॥ ५।२४।३॥ \ pāpmānaḥ pradūyante ya etadevaṃ vidvānagnihotraṃ juhoti ॥ 5।24।3॥
तस्मादु हैवंविद्यद्यपि चण्डालायोच्छिष्टं \ tasmādu haivaṃvidyadyapi caṇḍālāyocchiṣṭaṃ
प्रयच्छेदात्मनि हैवास्य तद्वैश्वानरे हुतं स्यादिति \ prayacchedātmani haivāsya tadvaiśvānare hutaṃ syāditi
तदेष श्लोकः ॥ ५।२४।४॥ \ tadeṣa ślokaḥ ॥ 5।24।4॥
यथेह क्षुधिता बाला मातरं पर्युपासत एवं सर्वाणि \ yatheha kṣudhitā bālā mātaraṃ paryupāsata evaṃ sarvāṇi
भूतान्यग्निहोत्रमुपासत इत्यग्निहोत्रमुपासत इति ॥ ५।२४।५॥ \ bhūtānyagnihotramupāsata ityagnihotramupāsata iti ॥ 5।24।5॥
॥ इति चतुर्विंशः खण्डः ॥ \ ॥ iti caturviṃśaḥ khaṇḍaḥ ॥
॥ इति पञ्चमोऽध्यायः ॥ \ ॥ iti pañcamo'dhyāyaḥ ॥
॥ षष्ठोऽध्यायः ॥ \ ॥ ṣaṣṭho'dhyāyaḥ ॥
श्वेतकेतुर्हारुणेय आस तं ह पितोवाच श्वेतकेतो \ śvetaketurhāruṇeya āsa taṃ ha pitovāca śvetaketo
वस ब्रह्मचर्यं न वै सोम्यास्मत्कुलीनोऽननूच्य \ vasa brahmacaryaṃ na vai somyāsmatkulīno'nanūcya
ब्रह्मबन्धुरिव भवतीति ॥ ६।१।१॥ \ brahmabandhuriva bhavatīti ॥ 6।1।1॥
स ह द्वादशवर्ष उपेत्य चतुर्विं शतिवर्षः \ sa ha dvādaśavarṣa upetya caturviṃ śativarṣaḥ
सर्वान्वेदानधीत्य महामना अनूचानमानी स्तब्ध \ sarvānvedānadhītya mahāmanā anūcānamānī stabdha
एयाय तं ह पितोवाच ॥ ६।१।२॥ \ eyāya taṃ ha pitovāca ॥ 6।1।2॥
श्वेतकेतो यन्नु सोम्येदं महामना अनूचानमानी \ śvetaketo yannu somyedaṃ mahāmanā anūcānamānī
स्तब्धोऽस्युत तमादेशमप्राक्ष्यः येनाश्रुतं श्रुतं \ stabdho'syuta tamādeśamaprākṣyaḥ yenāśrutaṃ śrutaṃ
भवत्यमतं मतमविज्ञातं विज्ञातमिति कथं नु भगवः \ bhavatyamataṃ matamavijñātaṃ vijñātamiti kathaṃ nu bhagavaḥ
स आदेशो भवतीति ॥ ६।१।३॥ \ sa ādeśo bhavatīti ॥ 6।1।3॥
यथा सोम्यैकेन मृत्पिण्डेन सर्वं मृन्मयं विज्ञातं \ yathā somyaikena mṛtpiṇḍena sarvaṃ mṛnmayaṃ vijñātaṃ
स्याद्वाचारम्भणं विकारो नामधेयं मृत्तिकेत्येव सत्यम् ॥ ६।१।४॥ \ syādvācārambhaṇaṃ vikāro nāmadheyaṃ mṛttiketyeva satyam ॥ 6।1।4॥
यथा सोम्यैकेन लोहमणिना सर्वं लोहमयं विज्ञातं \ yathā somyaikena lohamaṇinā sarvaṃ lohamayaṃ vijñātaṃ
स्याद्वाचारम्भणं विकारो नामधेयं लोहमित्येव सत्यम् ॥ ६।१।५॥ \ syādvācārambhaṇaṃ vikāro nāmadheyaṃ lohamityeva satyam ॥ 6।1।5॥
यथा सोम्यिकेन नखनिकृन्तनेन सर्वं कार्ष्णायसं विज्ञातं \ yathā somyikena nakhanikṛntanena sarvaṃ kārṣṇāyasaṃ vijñātaṃ
स्याद्वाचारम्भणं विकारो नामधेयं कृष्णायसमित्येव \ syādvācārambhaṇaṃ vikāro nāmadheyaṃ kṛṣṇāyasamityeva
सत्यमेवं सोम्य स आदेशो भवतीति ॥ ६।१।६॥ \ satyamevaṃ somya sa ādeśo bhavatīti ॥ 6।1।6॥
न वै नूनं भगवन्तस्त एतदवेदिषुर्यद्ध्येतदवेदिष्यन्कथं \ na vai nūnaṃ bhagavantasta etadavediṣuryaddhyetadavediṣyankathaṃ
मे नावक्ष्यन्निति भगवां स्त्वेव मे तद्ब्रवीत्विति तथा \ me nāvakṣyanniti bhagavāṃ stveva me tadbravītviti tathā
सोम्येति होवाच ॥ ६।१।७॥ \ somyeti hovāca ॥ 6।1।7॥
॥ इति प्रथमः खण्डः ॥ \ ॥ iti prathamaḥ khaṇḍaḥ ॥
सदेव सोम्येदमग्र आसीदेकमेवाद्वितीयम् । \ sadeva somyedamagra āsīdekamevādvitīyam ।
तद्धैक आहुरसदेवेदमग्र आसीदेकमेवाद्वितीयं \ taddhaika āhurasadevedamagra āsīdekamevādvitīyaṃ
तस्मादसतः सज्जायत ॥ ६।२।१॥ \ tasmādasataḥ sajjāyata ॥ 6।2।1॥
कुतस्तु खलु सोम्यैवं स्यादिति होवाच कथमसतः \ kutastu khalu somyaivaṃ syāditi hovāca kathamasataḥ
सज्जायेतेति। सत्त्वेव सोम्येदमग्र \ sajjāyeteti। sattveva somyedamagra
आसीदेकमेवाद्वितीयम् ॥ ६।२।२॥ \ āsīdekamevādvitīyam ॥ 6।2।2॥
तदैक्षत बहु स्यां प्रजायेयेति तत्तेजोऽसृजत तत्तेज \ tadaikṣata bahu syāṃ prajāyeyeti tattejo'sṛjata tatteja
ऐक्षत बहु स्यां प्रजायेयेति तदपोऽसृजत । \ aikṣata bahu syāṃ prajāyeyeti tadapo'sṛjata ।
तस्माद्यत्र क्वच शोचति स्वेदते वा पुरुषस्तेजस एव \ tasmādyatra kvaca śocati svedate vā puruṣastejasa eva
तदध्यापो जायन्ते ॥ ६।२।३॥ \ tadadhyāpo jāyante ॥ 6।2।3॥
ता आप ऐक्षन्त बह्व्यः स्याम प्रजायेमहीति ता \ tā āpa aikṣanta bahvyaḥ syāma prajāyemahīti tā
अन्नमसृजन्त तस्माद्यत्र क्व च वर्षति तदेव भूयिष्ठमन्नं \ annamasṛjanta tasmādyatra kva ca varṣati tadeva bhūyiṣṭhamannaṃ
भवत्यद्भ्य एव तदध्यन्नाद्यं जायते ॥ ६।२।४॥ \ bhavatyadbhya eva tadadhyannādyaṃ jāyate ॥ 6।2।4॥
॥ इति द्वितीयः खण्डः ॥ \ ॥ iti dvitīyaḥ khaṇḍaḥ ॥
तेषां खल्वेषां भूतानां त्रीण्येव बीजानि \ teṣāṃ khalveṣāṃ bhūtānāṃ trīṇyeva bījāni
भवन्त्याण्डजं जीवजमुद्भिज्जमिति ॥ ६।३।१॥ \ bhavantyāṇḍajaṃ jīvajamudbhijjamiti ॥ 6।3।1॥
सेयं देवतैक्षत हन्ताहमिमास्तिस्रो देवता अनेन \ seyaṃ devataikṣata hantāhamimāstisro devatā anena
जीवेनात्मनानुप्रविश्य नामरूपे व्याकरवाणीति ॥ ६।३।२॥ \ jīvenātmanānupraviśya nāmarūpe vyākaravāṇīti ॥ 6।3।2॥
तासां त्रिवृतं त्रिवृतमेकैकां करवाणीति सेयं \ tāsāṃ trivṛtaṃ trivṛtamekaikāṃ karavāṇīti seyaṃ
देवतेमास्तिस्रो देवता अनेनैव जीवेनात्मनानुप्रविश्य \ devatemāstisro devatā anenaiva jīvenātmanānupraviśya
नामरूपे व्याकरोत् ॥ ६।३।३॥ \ nāmarūpe vyākarot ॥ 6।3।3॥
तासां त्रिवृतं त्रिवृतमेकैकामकरोद्यथा तु खलु \ tāsāṃ trivṛtaṃ trivṛtamekaikāmakarodyathā tu khalu
सोम्येमास्तिस्रो देवतास्त्रिवृत्त्रिवृदेकैका भवति \ somyemāstisro devatāstrivṛttrivṛdekaikā bhavati
तन्मे विजानीहीति ॥ ६।३।४ ॥ \ tanme vijānīhīti ॥ 6।3।4 ॥
॥ इति तृतीयः खण्डः ॥ \ ॥ iti tṛtīyaḥ khaṇḍaḥ ॥
यदग्ने रोहितं रूपं तेजसस्तद्रूपं यच्छुक्लं तदपां \ yadagne rohitaṃ rūpaṃ tejasastadrūpaṃ yacchuklaṃ tadapāṃ
यत्कृष्णं तदन्नस्यापागादग्नेरग्नित्वं वाचारम्भणं \ yatkṛṣṇaṃ tadannasyāpāgādagneragnitvaṃ vācārambhaṇaṃ
विकारो नामधेयं त्रीणि रूपाणीत्येव सत्यम् ॥ ६।४।१॥ \ vikāro nāmadheyaṃ trīṇi rūpāṇītyeva satyam ॥ 6।4।1॥
यदादित्यस्य रोहितं रूपं तेजसस्तद्रूपं यच्छुक्लं तदपां \ yadādityasya rohitaṃ rūpaṃ tejasastadrūpaṃ yacchuklaṃ tadapāṃ
यत्कृष्णं तदन्नस्यापागादादित्यादादित्यत्वं वाचारम्भणं \ yatkṛṣṇaṃ tadannasyāpāgādādityādādityatvaṃ vācārambhaṇaṃ
विकारो नामधेयं त्रीणि रूपाणीत्येव सत्यम् ॥ ६।४।२॥ \ vikāro nāmadheyaṃ trīṇi rūpāṇītyeva satyam ॥ 6।4।2॥
यच्छन्द्रमसो रोहितं रूपं तेजसस्तद्रूपं यच्छुक्लं तदपां \ yacchandramaso rohitaṃ rūpaṃ tejasastadrūpaṃ yacchuklaṃ tadapāṃ
यत्कृष्णं तदन्नस्यापागाच्चन्द्राच्चन्द्रत्वं वाचारम्भणं \ yatkṛṣṇaṃ tadannasyāpāgāccandrāccandratvaṃ vācārambhaṇaṃ
विकारो नामधेयं त्रीणि रूपाणीत्येव सत्यम् ॥ ६।४।३॥ \ vikāro nāmadheyaṃ trīṇi rūpāṇītyeva satyam ॥ 6।4।3॥
यद्विद्युतो रोहितं रूपं तेजसस्तद्रूपं यच्छुक्लं तदपां \ yadvidyuto rohitaṃ rūpaṃ tejasastadrūpaṃ yacchuklaṃ tadapāṃ
यत्कृष्णं तदन्नस्यापागाद्विद्युतो विद्युत्त्वं वाचारम्भणं \ yatkṛṣṇaṃ tadannasyāpāgādvidyuto vidyuttvaṃ vācārambhaṇaṃ
विकारो नामधेयं त्रीणि रूपाणीत्येव सत्यम् ॥ ६।४।४॥ \ vikāro nāmadheyaṃ trīṇi rūpāṇītyeva satyam ॥ 6।4।4॥
एतद्ध स्म वै तद्विद्वां स आहुः पूर्वे महाशाला \ etaddha sma vai tadvidvāṃ sa āhuḥ pūrve mahāśālā
महाश्रोत्रिया न नोऽद्य \ mahāśrotriyā na no'dya
कश्चनाश्रुतममतमविज्ञातमुदाहरिष्यतीति ह्येभ्यो \ kaścanāśrutamamatamavijñātamudāhariṣyatīti hyebhyo
विदांचक्रुः ॥ ६।४।५॥ \ vidāṃcakruḥ ॥ 6।4।5॥
यदु रोहितमिवाभूदिति तेजसस्तद्रूपमिति तद्विदांचक्रुर्यदु \ yadu rohitamivābhūditi tejasastadrūpamiti tadvidāṃcakruryadu
शुक्लमिवाभूदित्यपां रूपमिति तद्विदांचक्रुर्यदु \ śuklamivābhūdityapāṃ rūpamiti tadvidāṃcakruryadu
कृष्णमिवाभूदित्यन्नस्य रूपमिति तद्विदांचक्रुः ॥ ६।४।६॥ \ kṛṣṇamivābhūdityannasya rūpamiti tadvidāṃcakruḥ ॥ 6।4।6॥
यद्वविज्ञातमिवाभूदित्येतासामेव देवतानां समास इति \ yadvavijñātamivābhūdityetāsāmeva devatānāṃ samāsa iti
तद्विदांचक्रुर्यथा तु खलु सोम्येमास्तिस्रो देवताः \ tadvidāṃcakruryathā tu khalu somyemāstisro devatāḥ
पुरुषं प्राप्य त्रिवृत्त्रिवृदेकैका भवति तन्मे विजानीहीति ॥ ६।४।७॥ \ puruṣaṃ prāpya trivṛttrivṛdekaikā bhavati tanme vijānīhīti ॥ 6।4।7॥
॥ इति चतुर्थः खण्डः ॥ \ ॥ iti caturthaḥ khaṇḍaḥ ॥
अन्नमशितं त्रेधा विधीयते तस्य यः स्थविष्ठो \ annamaśitaṃ tredhā vidhīyate tasya yaḥ sthaviṣṭho
धातुस्तत्पुरीषं भवति यो मध्यमस्तन्मां सं \ dhātustatpurīṣaṃ bhavati yo madhyamastanmāṃ saṃ
योऽणिष्ठस्तन्मनः ॥ ६।५।१॥ \ yo'ṇiṣṭhastanmanaḥ ॥ 6।5।1॥
आपः पीतास्त्रेधा विधीयन्ते तासां यः स्थविष्ठो \ āpaḥ pītāstredhā vidhīyante tāsāṃ yaḥ sthaviṣṭho
धातुस्तन्मूत्रं भवति यो मध्यमस्तल्लोहितं योऽणिष्ठः \ dhātustanmūtraṃ bhavati yo madhyamastallohitaṃ yo'ṇiṣṭhaḥ
स प्राणः ॥ ६।५।२॥ \ sa prāṇaḥ ॥ 6।5।2॥
तेजोऽशितं त्रेधा विधीयते तस्य यः स्थविष्ठो \ tejo'śitaṃ tredhā vidhīyate tasya yaḥ sthaviṣṭho
धातुस्तदस्थि भवति यो मध्यमः स मज्जा \ dhātustadasthi bhavati yo madhyamaḥ sa majjā
योऽणिष्ठः सा वाक् ॥ ६।५।३॥ \ yo'ṇiṣṭhaḥ sā vāk ॥ 6।5।3॥
अन्नमयं हि सोम्य मनः आपोमयः प्राणस्तेजोमयी \ annamayaṃ hi somya manaḥ āpomayaḥ prāṇastejomayī
वागिति भूय एव मा भगवान्विज्ञापयत्विति तथा \ vāgiti bhūya eva mā bhagavānvijñāpayatviti tathā
सोम्येति होवाच ॥ ६।५।४॥ \ somyeti hovāca ॥ 6।5।4॥
॥ इति पञ्चमः खण्डः ॥ \ ॥ iti pañcamaḥ khaṇḍaḥ ॥
दध्नः सोम्य मथ्यमानस्य योऽणिमा स उर्ध्वः समुदीषति \ dadhnaḥ somya mathyamānasya yo'ṇimā sa urdhvaḥ samudīṣati
तत्सर्पिर्भवति ॥ ६।६।१॥ \ tatsarpirbhavati ॥ 6।6।1॥
एवमेव खलु सोम्यान्नस्याश्यमानस्य योऽणिमा स उर्ध्वः \ evameva khalu somyānnasyāśyamānasya yo'ṇimā sa urdhvaḥ
समुदीषति तन्मनो भवति ॥ ६।६।२॥ \ samudīṣati tanmano bhavati ॥ 6।6।2॥
अपां सोम्य पीयमानानां योऽणिमा स उर्ध्वः समुदीषति \ apāṃ somya pīyamānānāṃ yo'ṇimā sa urdhvaḥ samudīṣati
सा प्राणो भवति ॥ ६।६।३ ॥ \ sā prāṇo bhavati ॥ 6।6।3 ॥
तेजसः सोम्याश्यमानस्य योऽणिमा स उर्ध्वः समुदीषति \ tejasaḥ somyāśyamānasya yo'ṇimā sa urdhvaḥ samudīṣati
सा वाग्भवति ॥ ६।६।४॥ \ sā vāgbhavati ॥ 6।6।4॥
अन्नमयं हि सोम्य मन आपोमयः प्राणस्तेजोमयी वागिति \ annamayaṃ hi somya mana āpomayaḥ prāṇastejomayī vāgiti
भूय एव मा भगवान्विज्ञापयत्विति तथा सोम्येति होवाच ॥ ६।६।६॥ \ bhūya eva mā bhagavānvijñāpayatviti tathā somyeti hovāca ॥ 6।6।6॥
॥ इति षष्ठः खण्डः ॥ \ ॥ iti ṣaṣṭhaḥ khaṇḍaḥ ॥
षोडशकलः सोम्य पुरुषः पञ्चदशाहानि माशीः \ ṣoḍaśakalaḥ somya puruṣaḥ pañcadaśāhāni māśīḥ
काममपः पिबापोमयः प्राणो नपिबतो विच्छेत्स्यत \ kāmamapaḥ pibāpomayaḥ prāṇo napibato vicchetsyata
इति ॥ ६।७।१॥ \ iti ॥ 6।7।1॥
स ह पञ्चदशाहानि नशाथ हैनमुपससाद किं ब्रवीमि \ sa ha pañcadaśāhāni naśātha hainamupasasāda kiṃ bravīmi
भो इत्यृचः सोम्य यजूं षि सामानीति स होवाच न वै \ bho ityṛcaḥ somya yajūṃ ṣi sāmānīti sa hovāca na vai
मा प्रतिभान्ति भो इति ॥ ६।७।२॥ \ mā pratibhānti bho iti ॥ 6।7।2॥
तं होवाच यथा सोम्य महतोऽभ्या हितस्यैकोऽङ्गारः \ taṃ hovāca yathā somya mahato'bhyā hitasyaiko'ṅgāraḥ
खद्योतमात्रः परिशिष्टः स्यात्तेन ततोऽपि न बहु \ khadyotamātraḥ pariśiṣṭaḥ syāttena tato'pi na bahu
दहेदेवं सोम्य ते षोडशानां कलानामेका कलातिशिष्टा \ dahedevaṃ somya te ṣoḍaśānāṃ kalānāmekā kalātiśiṣṭā
स्यात्तयैतर्हि वेदान्नानुभवस्यशानाथ मे विज्ञास्यसीति ॥ ६।७।३॥ \ syāttayaitarhi vedānnānubhavasyaśānātha me vijñāsyasīti ॥ 6।7।3॥
स हशाथ हैनमुपससाद तं ह यत्किंच पप्रच्छ \ sa haśātha hainamupasasāda taṃ ha yatkiṃca papraccha
सर्वं ह प्रतिपेदे ॥ ६।७।४॥ \ sarvaṃ ha pratipede ॥ 6।7।4॥
तं होवाच यथा सोम्य महतोऽभ्याहितस्यैकमङ्गारं \ taṃ hovāca yathā somya mahato'bhyāhitasyaikamaṅgāraṃ
खद्योतमात्रं परिशिष्टं तं तृणैरुपसमाधाय \ khadyotamātraṃ pariśiṣṭaṃ taṃ tṛṇairupasamādhāya
प्राज्वलयेत्तेन ततोऽपि बहु दहेत् ॥ ६।७।५॥ \ prājvalayettena tato'pi bahu dahet ॥ 6।7।5॥
एवं सोम्य ते षोडशानां कलानामेका \ evaṃ somya te ṣoḍaśānāṃ kalānāmekā
कलातिशिष्टाभूत्सान्नेनोपसमाहिता प्राज्वाली \ kalātiśiṣṭābhūtsānnenopasamāhitā prājvālī
तयैतर्हि वेदाननुभवस्यन्नमयं हि सोम्य मन आपोमयः \ tayaitarhi vedānanubhavasyannamayaṃ hi somya mana āpomayaḥ
प्राणस्तेजोमयी वागिति तद्धास्य विजज्ञाविति विजज्ञाविति ॥ ६।७।६॥ \ prāṇastejomayī vāgiti taddhāsya vijajñāviti vijajñāviti ॥ 6।7।6॥
॥ इति सप्तमः खण्डः ॥ \ ॥ iti saptamaḥ khaṇḍaḥ ॥
उद्दालको हारुणिः श्वेतकेतुं पुत्रमुवाच स्वप्नान्तं मे सोम्य \ uddālako hāruṇiḥ śvetaketuṃ putramuvāca svapnāntaṃ me somya
विजानीहीति यत्रैतत्पुरुषः स्वपिति नाम सता सोम्य तदा \ vijānīhīti yatraitatpuruṣaḥ svapiti nāma satā somya tadā
सम्पन्नो भवति स्वमपीतो भवति तस्मादेनं \ sampanno bhavati svamapīto bhavati tasmādenaṃ
स्वपितीत्याचक्षते स्वं ह्यपीतो भवति ॥ ६।८।१॥ \ svapitītyācakṣate svaṃ hyapīto bhavati ॥ 6।8।1॥
स यथा शकुनिः सूत्रेण प्रबद्धो दिशं दिशं \ sa yathā śakuniḥ sūtreṇa prabaddho diśaṃ diśaṃ
पतित्वान्यत्रायतनमलब्ध्वा बन्धनमेवोपश्रयत \ patitvānyatrāyatanamalabdhvā bandhanamevopaśrayata
एवमेव खलु सोम्य तन्मनो दिशं दिशं \ evameva khalu somya tanmano diśaṃ diśaṃ
पतित्वान्यत्रायतनमलब्ध्वा प्राणमेवोपश्रयते \ patitvānyatrāyatanamalabdhvā prāṇamevopaśrayate
प्राणबन्धनं हि सोम्य मन इति ॥ ६।८।२ ॥ \ prāṇabandhanaṃ hi somya mana iti ॥ 6।8।2 ॥
अशनापिपासे मे सोम्य विजानीहीति \ aśanāpipāse me somya vijānīhīti
यत्रैतत्पुरुषोऽशिशिषति नामाप एव तदशितं नयन्ते \ yatraitatpuruṣo'śiśiṣati nāmāpa eva tadaśitaṃ nayante
तद्यथा गोनायोऽश्वनायः पुरुषनाय इत्येवं तदप \ tadyathā gonāyo'śvanāyaḥ puruṣanāya ityevaṃ tadapa
आचक्षतेऽशनायेति तत्रितच्छुङ्गमुत्पतितं सोम्य \ ācakṣate'śanāyeti tatritacchuṅgamutpatitaṃ somya
विजानीहि नेदममूलं भविष्यतीति ॥ ६।८।३॥ \ vijānīhi nedamamūlaṃ bhaviṣyatīti ॥ 6।8।3॥
तस्य क्व मूलं स्यादन्यत्रान्नादेवमेव खलु सोम्यान्नेन \ tasya kva mūlaṃ syādanyatrānnādevameva khalu somyānnena
शुङ्गेनापो मूलमन्विच्छाद्भिः सोम्य शुङ्गेन तेजो \ śuṅgenāpo mūlamanvicchādbhiḥ somya śuṅgena tejo
मूलमन्विच्छ तेजसा सोम्य शुङ्गेन सन्मूलमन्विच्छ \ mūlamanviccha tejasā somya śuṅgena sanmūlamanviccha
सन्मूलाः सोम्येमाः सर्वाः प्रजाः सदायतनाः \ sanmūlāḥ somyemāḥ sarvāḥ prajāḥ sadāyatanāḥ
सत्प्रतिष्ठाः ॥ ६।८।४॥ \ satpratiṣṭhāḥ ॥ 6।8।4॥
अथ यत्रैतत्पुरुषः पिपासति नाम तेज एव तत्पीतं नयते \ atha yatraitatpuruṣaḥ pipāsati nāma teja eva tatpītaṃ nayate
तद्यथा गोनायोऽश्वनायः पुरुषनाय इत्येवं तत्तेज \ tadyathā gonāyo'śvanāyaḥ puruṣanāya ityevaṃ tatteja
आचष्ट उदन्येति तत्रैतदेव शुङ्गमुत्पतितं सोम्य \ ācaṣṭa udanyeti tatraitadeva śuṅgamutpatitaṃ somya
विजानीहि नेदममूलं भविष्यतीति ॥ ६।८।५॥ \ vijānīhi nedamamūlaṃ bhaviṣyatīti ॥ 6।8।5॥
तस्य क्व मूलं स्यादन्यत्राद्भ्य्ऽद्भिः सोम्य शुङ्गेन तेजो \ tasya kva mūlaṃ syādanyatrādbhy'dbhiḥ somya śuṅgena tejo
मूलमन्विच्छ तेजसा सोम्य शुङ्गेन सन्मूलमन्विच्छ \ mūlamanviccha tejasā somya śuṅgena sanmūlamanviccha
सन्मूलाः सोम्येमाः सर्वाः प्रजाः सदायतनाः सत्प्रतिष्ठा \ sanmūlāḥ somyemāḥ sarvāḥ prajāḥ sadāyatanāḥ satpratiṣṭhā
यथा तु खलु सोम्येमास्तिस्रो देवताः पुरुषं प्राप्य \ yathā tu khalu somyemāstisro devatāḥ puruṣaṃ prāpya
त्रिवृत्त्रिवृदेकैका भवति तदुक्तं पुरस्तादेव भवत्यस्य \ trivṛttrivṛdekaikā bhavati taduktaṃ purastādeva bhavatyasya
सोम्य पुरुषस्य प्रयतो वाङ्मनसि सम्पद्यते मनः प्राणे \ somya puruṣasya prayato vāṅmanasi sampadyate manaḥ prāṇe
प्राणस्तेजसि तेजः परस्यां देवतायाम् ॥ ६।८।६॥ \ prāṇastejasi tejaḥ parasyāṃ devatāyām ॥ 6।8।6॥
स य एषोऽणिमैतदात्म्यमिदं सर्वं तत्सत्यं स \ sa ya eṣo'ṇimaitadātmyamidaṃ sarvaṃ tatsatyaṃ sa
आत्मा तत्त्वमसि श्वेतकेतो इति भूय एव मा \ ātmā tattvamasi śvetaketo iti bhūya eva mā
भगवान्विज्ञापयत्विति तथा सोम्येति होवाच ॥ ६।८।७॥ \ bhagavānvijñāpayatviti tathā somyeti hovāca ॥ 6।8।7॥
॥ इति अष्टमः खण्डः ॥ \ ॥ iti aṣṭamaḥ khaṇḍaḥ ॥
यथा सोम्य मधु मधुकृतो निस्तिष्ठन्ति नानात्ययानां \ yathā somya madhu madhukṛto nistiṣṭhanti nānātyayānāṃ
वृक्षाणां रसान्समवहारमेकतां रसं गमयन्ति ॥ ६।९।१॥ \ vṛkṣāṇāṃ rasānsamavahāramekatāṃ rasaṃ gamayanti ॥ 6।9।1॥
ते यथा तत्र न विवेकं लभन्तेऽमुष्याहं वृक्षस्य \ te yathā tatra na vivekaṃ labhante'muṣyāhaṃ vṛkṣasya
रसोऽस्म्यमुष्याहं वृक्षस्य रसोऽस्मीत्येवमेव खलु \ raso'smyamuṣyāhaṃ vṛkṣasya raso'smītyevameva khalu
सोम्येमाः सर्वाः प्रजाः सति सम्पद्य न विदुः सति \ somyemāḥ sarvāḥ prajāḥ sati sampadya na viduḥ sati
सम्पद्यामह इति ॥ ६।९।२ ॥ \ sampadyāmaha iti ॥ 6।9।2 ॥
त इह व्यघ्रो वा सिं हो वा वृको वा वराहो वा कीटो वा \ ta iha vyaghro vā siṃ ho vā vṛko vā varāho vā kīṭo vā
पतङ्गो वा दं शो वा मशको वा यद्यद्भवन्ति तदाभवन्ति ॥ ६।९।३ ॥ \ pataṅgo vā daṃ śo vā maśako vā yadyadbhavanti tadābhavanti ॥ 6।9।3 ॥
स य एषोऽणिमैतदात्म्यमिदं सर्वं तत्सत्यं स आत्मा \ sa ya eṣo'ṇimaitadātmyamidaṃ sarvaṃ tatsatyaṃ sa ātmā
तत्त्वमसि श्वेतकेतो इति भूय एव मा भगवान्विज्ञापयत्विति \ tattvamasi śvetaketo iti bhūya eva mā bhagavānvijñāpayatviti
तथा सोम्येति होवाच ॥ ६।९।४॥ \ tathā somyeti hovāca ॥ 6।9।4॥
॥ इति नवमः खण्डः ॥ \ ॥ iti navamaḥ khaṇḍaḥ ॥
इमाः सोम्य नद्यः पुरस्तात्प्राच्यः स्यन्दन्ते \ imāḥ somya nadyaḥ purastātprācyaḥ syandante
पश्चात्प्रतीच्यस्ताः समुद्रात्समुद्रमेवापियन्ति स समुद्र \ paścātpratīcyastāḥ samudrātsamudramevāpiyanti sa samudra
एव भवति ता यथा तत्र न विदुरियमहमस्मीयमहमस्मीति ॥ ६।१०।१॥ \ eva bhavati tā yathā tatra na viduriyamahamasmīyamahamasmīti ॥ 6।10।1॥
एवमेव खलु सोम्येमाः सर्वाः प्रजाः सत आगम्य न विदुः \ evameva khalu somyemāḥ sarvāḥ prajāḥ sata āgamya na viduḥ
सत आगच्छामह इति त इह व्याघ्रो वा सिं हो वा \ sata āgacchāmaha iti ta iha vyāghro vā siṃ ho vā
वृको वा वराहो वा कीटो वा पतङ्गो वा दं शो वा मशको वा \ vṛko vā varāho vā kīṭo vā pataṅgo vā daṃ śo vā maśako vā
यद्यद्भवन्ति तदाभवन्ति ॥ ६।१०।२॥ \ yadyadbhavanti tadābhavanti ॥ 6।10।2॥
स य एषोऽणिमैतदात्म्यमिदं सर्वं तत्सत्यं स आत्मा \ sa ya eṣo'ṇimaitadātmyamidaṃ sarvaṃ tatsatyaṃ sa ātmā
तत्त्वमसि श्वेतकेतो इति भूय एव मा भगवान्विज्ञापयत्विति \ tattvamasi śvetaketo iti bhūya eva mā bhagavānvijñāpayatviti
तथा सोम्येति होवाच ॥ ६।१०।३॥ \ tathā somyeti hovāca ॥ 6।10।3॥
॥ इति दशमः खण्डः ॥ \ ॥ iti daśamaḥ khaṇḍaḥ ॥
अस्य सोम्य महतो वृक्षस्य यो मूलेऽभ्याहन्याज्जीवन्स्रवेद्यो \ asya somya mahato vṛkṣasya yo mūle'bhyāhanyājjīvansravedyo
मध्येऽभ्याहन्याज्जीवन्स्रवेद्योऽग्रेऽभ्याहन्याज्जीवन्स्रवेत्स \ madhye'bhyāhanyājjīvansravedyo'gre'bhyāhanyājjīvansravetsa
एष जीवेनात्मनानुप्रभूतः पेपीयमानो मोदमानस्तिष्ठति ॥ ६।११।१॥ \ eṣa jīvenātmanānuprabhūtaḥ pepīyamāno modamānastiṣṭhati ॥ 6।11।1॥
अस्य यदेकां शाखां जीवो जहात्यथ सा शुष्यति \ asya yadekāṃ śākhāṃ jīvo jahātyatha sā śuṣyati
द्वितीयां जहात्यथ सा शुष्यति तृतीयां जहात्यथ सा \ dvitīyāṃ jahātyatha sā śuṣyati tṛtīyāṃ jahātyatha sā
शुष्यति सर्वं जहाति सर्वः शुष्यति ॥ ६।११।२॥ \ śuṣyati sarvaṃ jahāti sarvaḥ śuṣyati ॥ 6।11।2॥
एवमेव खलु सोम्य विद्धीति होवाच जीवापेतं वाव किलेदं \ evameva khalu somya viddhīti hovāca jīvāpetaṃ vāva kiledaṃ
म्रियते न जीवो म्रियते इति स य एषोऽणिमैतदात्म्यमिदं \ mriyate na jīvo mriyate iti sa ya eṣo'ṇimaitadātmyamidaṃ
सर्वं तत्सत्यं स आत्मा तत्त्वमसि श्वेतकेतो इति भूय एव \ sarvaṃ tatsatyaṃ sa ātmā tattvamasi śvetaketo iti bhūya eva
मा भगवान्विज्ञापयत्विति तथा सोम्येति होवाच ॥ ६।११।३॥ \ mā bhagavānvijñāpayatviti tathā somyeti hovāca ॥ 6।11।3॥
॥ इति एकादशः खण्डः ॥ \ ॥ iti ekādaśaḥ khaṇḍaḥ ॥
न्यग्रोधफलमत आहरेतीदं भगव इति भिन्द्धीति भिन्नं \ nyagrodhaphalamata āharetīdaṃ bhagava iti bhinddhīti bhinnaṃ
भगव इति किमत्र पश्यसीत्यण्व्य इवेमा धाना भगव \ bhagava iti kimatra paśyasītyaṇvya ivemā dhānā bhagava
इत्यासामङ्गैकां भिन्द्धीति भिन्ना भगव इति किमत्र \ ityāsāmaṅgaikāṃ bhinddhīti bhinnā bhagava iti kimatra
पश्यसीति न किंचन भगव इति ॥ ६।१२।१॥ \ paśyasīti na kiṃcana bhagava iti ॥ 6।12।1॥
तं होवाच यं वै सोम्यैतमणिमानं न निभालयस \ taṃ hovāca yaṃ vai somyaitamaṇimānaṃ na nibhālayasa
एतस्य वै सोम्यैषोऽणिम्न एवं महान्यग्रोधस्तिष्ठति \ etasya vai somyaiṣo'ṇimna evaṃ mahānyagrodhastiṣṭhati
श्रद्धत्स्व सोम्येति ॥ ६।१२।२॥ \ śraddhatsva somyeti ॥ 6।12।2॥
स य एषोऽणिमैतदात्म्यमिदद्ं सर्वं तत्सत्यं स आत्मा \ sa ya eṣo'ṇimaitadātmyamidadṃ sarvaṃ tatsatyaṃ sa ātmā
तत्त्वमसि श्वेतकेतो इति भूय एव मा भगवान्विज्ञापयत्विति \ tattvamasi śvetaketo iti bhūya eva mā bhagavānvijñāpayatviti
तथा सोम्येति होवाच ॥ ६।१२।३॥ \ tathā somyeti hovāca ॥ 6।12।3॥
॥ इति द्वादशः खण्डः ॥ \ ॥ iti dvādaśaḥ khaṇḍaḥ ॥
लवणमेतदुदकेऽवधायाथ मा प्रातरुपसीदथा इति \ lavaṇametadudake'vadhāyātha mā prātarupasīdathā iti
स ह तथा चकार तं होवाच यद्दोषा लवणमुदकेऽवाधा \ sa ha tathā cakāra taṃ hovāca yaddoṣā lavaṇamudake'vādhā
अङ्ग तदाहरेति तद्धावमृश्य न विवेद ॥ ६।१३।१॥ \ aṅga tadāhareti taddhāvamṛśya na viveda ॥ 6।13।1॥
यथा विलीनमेवाङ्गास्यान्तादाचामेति कथमिति लवणमिति \ yathā vilīnamevāṅgāsyāntādācāmeti kathamiti lavaṇamiti
मध्यादाचामेति कथमिति लवणमित्यन्तादाचामेति \ madhyādācāmeti kathamiti lavaṇamityantādācāmeti
कथमिति लवणमित्यभिप्रास्यैतदथ मोपसीदथा इति \ kathamiti lavaṇamityabhiprāsyaitadatha mopasīdathā iti
तद्ध तथा चकार तच्छश्वत्संवर्तते तं होवाचात्र \ taddha tathā cakāra tacchaśvatsaṃvartate taṃ hovācātra
वाव किल तत्सोम्य न निभालयसेऽत्रैव किलेति ॥ ६।१३।२॥ \ vāva kila tatsomya na nibhālayase'traiva kileti ॥ 6।13।2॥
स य एषोऽणिमैतदात्म्यमिदं सर्वं तत्सत्यं स आत्मा \ sa ya eṣo'ṇimaitadātmyamidaṃ sarvaṃ tatsatyaṃ sa ātmā
तत्त्वमसि श्वेतकेतो इति भूय एव मा भगवान्विज्ञापयत्विति \ tattvamasi śvetaketo iti bhūya eva mā bhagavānvijñāpayatviti
तथा सोम्येति होवाच ॥ ६।१३।३॥ \ tathā somyeti hovāca ॥ 6।13।3॥
॥ इति त्रयोदशः खण्डः ॥ \ ॥ iti trayodaśaḥ khaṇḍaḥ ॥
यथा सोम्य पुरुषं गन्धारेभ्योऽभिनद्धाक्षमानीय तं \ yathā somya puruṣaṃ gandhārebhyo'bhinaddhākṣamānīya taṃ
ततोऽतिजने विसृजेत्स यथा तत्र प्राङ्वोदङ्वाधराङ्वा \ tato'tijane visṛjetsa yathā tatra prāṅvodaṅvādharāṅvā
प्रत्यङ्वा प्रध्मायीताभिनद्धाक्ष आनीतोऽभिनद्धाक्षो \ pratyaṅvā pradhmāyītābhinaddhākṣa ānīto'bhinaddhākṣo
विसृष्टः ॥ ६।१४।१॥ \ visṛṣṭaḥ ॥ 6।14।1॥
तस्य यथाभिनहनं प्रमुच्य प्रब्रूयादेतां दिशं गन्धारा \ tasya yathābhinahanaṃ pramucya prabrūyādetāṃ diśaṃ gandhārā
एतां दिशं व्रजेति स ग्रामाद्ग्रामं पृच्छन्पण्डितो मेधावी \ etāṃ diśaṃ vrajeti sa grāmādgrāmaṃ pṛcchanpaṇḍito medhāvī
गन्धारानेवोपसम्पद्येतैवमेवेहाचार्यवान्पुरुषो वेद \ gandhārānevopasampadyetaivamevehācāryavānpuruṣo veda
तस्य तावदेव चिरं यावन्न विमोक्ष्येऽथ सम्पत्स्य इति ॥ ६।१४।२॥ \ tasya tāvadeva ciraṃ yāvanna vimokṣye'tha sampatsya iti ॥ 6।14।2॥
स य एषोऽणिमैतदात्म्यमिदं सर्वं तत्सत्यं स आत्मा \ sa ya eṣo'ṇimaitadātmyamidaṃ sarvaṃ tatsatyaṃ sa ātmā
तत्त्वमसि श्वेतकेतो इति भूय एव मा भगवान्विज्ञापयत्विति \ tattvamasi śvetaketo iti bhūya eva mā bhagavānvijñāpayatviti
तथा सोम्येति होवाच ॥ ६।१४।३॥ \ tathā somyeti hovāca ॥ 6।14।3॥
॥ इति चतुर्दशः खण्डः ॥ \ ॥ iti caturdaśaḥ khaṇḍaḥ ॥
पुरुषं सोम्योतोपतापिनं ज्ञातयः पर्युपासते जानासि \ puruṣaṃ somyotopatāpinaṃ jñātayaḥ paryupāsate jānāsi
मां जानासि मामिति तस्य यावन्न वाङ्मनसि सम्पद्यते \ māṃ jānāsi māmiti tasya yāvanna vāṅmanasi sampadyate
मनः प्राणे प्राणस्तेजसि तेजः परस्यां देवतायां \ manaḥ prāṇe prāṇastejasi tejaḥ parasyāṃ devatāyāṃ
तावज्जानाति ॥ ६।१५।१॥ \ tāvajjānāti ॥ 6।15।1॥
अथ यदास्य वाङ्मनसि सम्पद्यते मनः प्राणे प्राणस्तेजसि \ atha yadāsya vāṅmanasi sampadyate manaḥ prāṇe prāṇastejasi
तेजः परस्यां देवतायामथ न जानाति ॥ ६।१५।२॥ \ tejaḥ parasyāṃ devatāyāmatha na jānāti ॥ 6।15।2॥
स य एषोऽणिमैतदात्म्यमिदं सर्वं तत् सत्यं स आत्मा \ sa ya eṣo'ṇimaitadātmyamidaṃ sarvaṃ tat satyaṃ sa ātmā
तत्त्वमसि श्वेतकेतो इति भूय एव मा भगवान्विज्ञापयत्विति \ tattvamasi śvetaketo iti bhūya eva mā bhagavānvijñāpayatviti
तथा सोम्येति होवाच ॥ ६।१५।३॥ \ tathā somyeti hovāca ॥ 6।15।3॥
॥ इति पञ्चदशः खण्डः ॥ \ ॥ iti pañcadaśaḥ khaṇḍaḥ ॥
पुरुषं सोम्योत \ puruṣaṃ somyota
हस्तगृहीतमानयन्त्यपहार्षीत्स्तेयमकार्षीत्परशुमस्मै \ hastagṛhītamānayantyapahārṣītsteyamakārṣītparaśumasmai
तपतेति स यदि तस्य कर्ता भवति तत एवानृतमात्मानं \ tapateti sa yadi tasya kartā bhavati tata evānṛtamātmānaṃ
कुरुते सोऽनृताभिसंधोऽनृतेनात्मानमन्तर्धाय \ kurute so'nṛtābhisaṃdho'nṛtenātmānamantardhāya
परशुं तप्तं प्रतिगृह्णाति स दह्यतेऽथ हन्यते ॥ ६।१६।१॥ \ paraśuṃ taptaṃ pratigṛhṇāti sa dahyate'tha hanyate ॥ 6।16।1॥
अथ यदि तस्याकर्ता भवति ततेव सत्यमात्मानं कुरुते \ atha yadi tasyākartā bhavati tateva satyamātmānaṃ kurute
स सत्याभिसन्धः सत्येनात्मानमन्तर्धाय परशुं तप्तं \ sa satyābhisandhaḥ satyenātmānamantardhāya paraśuṃ taptaṃ
प्रतिगृह्णाति सन दह्यतेऽथ मुच्यते ॥ ६।१६।२॥ \ pratigṛhṇāti sana dahyate'tha mucyate ॥ 6।16।2॥
स यथा तत्र नादाह्येतैतदात्म्यमिदं सर्वं तत्सत्यं स \ sa yathā tatra nādāhyetaitadātmyamidaṃ sarvaṃ tatsatyaṃ sa
आत्मा तत्त्वमसि श्वेतकेतो इति तद्धास्य विजज्ञाविति \ ātmā tattvamasi śvetaketo iti taddhāsya vijajñāviti
विजज्ञाविति ॥ ६।१६।३॥ \ vijajñāviti ॥ 6।16।3॥
॥ इति षोडशः खण्डः ॥ \ ॥ iti ṣoḍaśaḥ khaṇḍaḥ ॥
॥ इति षष्ठोऽध्यायः ॥ \ ॥ iti ṣaṣṭho'dhyāyaḥ ॥
॥ सप्तमोऽध्यायः ॥ \ ॥ saptamo'dhyāyaḥ ॥
अधीहि भगव इति होपससाद सनत्कुमारं नारदस्तं \ adhīhi bhagava iti hopasasāda sanatkumāraṃ nāradastaṃ
होवाच यद्वेत्थ तेन मोपसीद ततस्त ऊर्ध्वं वक्ष्यामीति \ hovāca yadvettha tena mopasīda tatasta ūrdhvaṃ vakṣyāmīti
स होवाच ॥ ७।१।१॥ \ sa hovāca ॥ 7।1।1॥
ऋग्वेदं भगवोऽध्येमि यजुर्वेदं सामवेदमाथर्वणं \ ṛgvedaṃ bhagavo'dhyemi yajurvedaṃ sāmavedamātharvaṇaṃ
चतुर्थमितिहासपुराणं पञ्चमं वेदानां वेदं पित्र्यं राशिं \ caturthamitihāsapurāṇaṃ pañcamaṃ vedānāṃ vedaṃ pitryaṃ rāśiṃ
दैवं निधिं वाकोवाक्यमेकायनं देवविद्यां ब्रह्मविद्यां \ daivaṃ nidhiṃ vākovākyamekāyanaṃ devavidyāṃ brahmavidyāṃ
भूतविद्यां क्षत्रविद्यां नक्षत्रविद्यां \ bhūtavidyāṃ kṣatravidyāṃ nakṣatravidyāṃ
सर्पदेवजनविद्यामेतद्भगवोऽध्येमि ॥ ७।१।२॥ \ sarpadevajanavidyāmetadbhagavo'dhyemi ॥ 7।1।2॥
सोऽहं भगवो मन्त्रविदेवास्मि नात्मविच्छ्रुतं ह्येव मे \ so'haṃ bhagavo mantravidevāsmi nātmavicchrutaṃ hyeva me
भगवद्दृशेभ्यस्तरति शोकमात्मविदिति सोऽहं भगवः \ bhagavaddṛśebhyastarati śokamātmaviditi so'haṃ bhagavaḥ
शोचामि तं मा भगवाञ्छोकस्य पारं तारयत्विति \ śocāmi taṃ mā bhagavāñchokasya pāraṃ tārayatviti
तं होवाच यद्वै किंचैतदध्यगीष्ठा नामैवैतत् ॥ ७।१।३॥ \ taṃ hovāca yadvai kiṃcaitadadhyagīṣṭhā nāmaivaitat ॥ 7।1।3॥
नाम वा ऋग्वेदो यजुर्वेदः सामवेद आथर्वणश्चतुर्थ \ nāma vā ṛgvedo yajurvedaḥ sāmaveda ātharvaṇaścaturtha
इतिहासपुराणः पञ्चमो वेदानां वेदः पित्र्यो राशिर्दैवो \ itihāsapurāṇaḥ pañcamo vedānāṃ vedaḥ pitryo rāśirdaivo
निधिर्वाकोवाक्यमेकायनं देवविद्या ब्रह्मविद्या भूतविद्या \ nidhirvākovākyamekāyanaṃ devavidyā brahmavidyā bhūtavidyā
क्षत्रविद्या नक्षत्रविद्या सर्पदेवजनविद्या \ kṣatravidyā nakṣatravidyā sarpadevajanavidyā
नामैवैतन्नामोपास्स्वेति ॥ ७।१।४ ॥ \ nāmaivaitannāmopāssveti ॥ 7।1।4 ॥
स यो नाम ब्रह्मेत्युपास्ते यावन्नाम्नो गतं तत्रास्य \ sa yo nāma brahmetyupāste yāvannāmno gataṃ tatrāsya
यथाकामचारो भवति यो नाम ब्रह्मेत्युपास्तेऽस्ति \ yathākāmacāro bhavati yo nāma brahmetyupāste'sti
भगवो नाम्नो भूय इति नाम्नो वाव भूयोऽस्तीति तन्मे \ bhagavo nāmno bhūya iti nāmno vāva bhūyo'stīti tanme
भगवान्ब्रवीत्विति ॥ ७।१।५॥ \ bhagavānbravītviti ॥ 7।1।5॥
॥ इति प्रथमः खण्डः ॥ \ ॥ iti prathamaḥ khaṇḍaḥ ॥
वाग्वाव नाम्नो भूयसी वाग्वा ऋग्वेदं विज्ञापयति यजुर्वेदं \ vāgvāva nāmno bhūyasī vāgvā ṛgvedaṃ vijñāpayati yajurvedaṃ
सामवेदमाथर्वणं चतुर्थमितिहासपुराणं पञ्चमं वेदानां वेदं \ sāmavedamātharvaṇaṃ caturthamitihāsapurāṇaṃ pañcamaṃ vedānāṃ vedaṃ
पित्र्यं राशिं दैवं निधिं वाकोवाक्यमेकायनं देवविद्यां \ pitryaṃ rāśiṃ daivaṃ nidhiṃ vākovākyamekāyanaṃ devavidyāṃ
ब्रह्मविद्यां भूतविद्यां क्षत्रविद्यां सर्पदेवजनविद्यां \ brahmavidyāṃ bhūtavidyāṃ kṣatravidyāṃ sarpadevajanavidyāṃ
दिवं च पृथिवीं च वायुं चाकाशं चापश्च तेजश्च \ divaṃ ca pṛthivīṃ ca vāyuṃ cākāśaṃ cāpaśca tejaśca
देवां श्च मनुष्यां श्च पशूं श्च वयां सि च \ devāṃ śca manuṣyāṃ śca paśūṃ śca vayāṃ si ca
तृणवनस्पतीञ्श्वापदान्याकीटपतङ्गपिपीलकं \ tṛṇavanaspatīñśvāpadānyākīṭapataṅgapipīlakaṃ
धर्मं चाधर्मं च सत्यं चानृतं च साधु चासाधु च \ dharmaṃ cādharmaṃ ca satyaṃ cānṛtaṃ ca sādhu cāsādhu ca
हृदयज्ञं चाहृदयज्ञं च यद्वै वाङ्नाभविष्यन्न धर्मो \ hṛdayajñaṃ cāhṛdayajñaṃ ca yadvai vāṅnābhaviṣyanna dharmo
नाधर्मो व्यज्ञापयिष्यन्न सत्यं नानृतं न साधु नासाधु \ nādharmo vyajñāpayiṣyanna satyaṃ nānṛtaṃ na sādhu nāsādhu
न हृदयज्ञो नाहृदयज्ञो वागेवैतत्सर्वं विज्ञापयति \ na hṛdayajño nāhṛdayajño vāgevaitatsarvaṃ vijñāpayati
वाचमुपास्स्वेति ॥ ७।२।१॥ \ vācamupāssveti ॥ 7।2।1॥
स यो वाचं ब्रह्मेत्युपास्ते यावद्वाचो गतं तत्रास्य \ sa yo vācaṃ brahmetyupāste yāvadvāco gataṃ tatrāsya
यथाकामचारो भवति यो वाचं ब्रह्मेत्युपास्तेऽस्ति \ yathākāmacāro bhavati yo vācaṃ brahmetyupāste'sti
भगवो वाचो भूय इति वाचो वाव भूयोऽस्तीति तन्मे \ bhagavo vāco bhūya iti vāco vāva bhūyo'stīti tanme
भगवान्ब्रवीत्विति ॥ ७।२।२॥ \ bhagavānbravītviti ॥ 7।2।2॥
॥ इति द्वितीयः खण्डः ॥ \ ॥ iti dvitīyaḥ khaṇḍaḥ ॥
मनो वाव वाचो भूयो यथा वै द्वे वामलके द्वे वा कोले \ mano vāva vāco bhūyo yathā vai dve vāmalake dve vā kole
द्वौ वाक्षौ मुष्टिरनुभवत्येवं वाचं च नाम च \ dvau vākṣau muṣṭiranubhavatyevaṃ vācaṃ ca nāma ca
मनोऽनुभवति स यदा मनसा मनस्यति \ mano'nubhavati sa yadā manasā manasyati
मन्त्रानधीयीयेत्यथाधीते कर्माणि कुर्वीयेत्यथ कुरुते \ mantrānadhīyīyetyathādhīte karmāṇi kurvīyetyatha kurute
पुत्रां श्च पशूं श्चेच्छेयेत्यथेच्छत इमं च \ putrāṃ śca paśūṃ śceccheyetyathecchata imaṃ ca
लोकममुं चेच्छेयेत्यथेच्छते मनो ह्यात्मा मनो हि लोको \ lokamamuṃ ceccheyetyathecchate mano hyātmā mano hi loko
मनो हि ब्रह्म मन उपास्स्वेति ॥ ७।३।१ ॥ \ mano hi brahma mana upāssveti ॥ 7।3।1 ॥
स यो मनो ब्रह्मेत्युपास्ते यावन्मनसो गतं तत्रास्य \ sa yo mano brahmetyupāste yāvanmanaso gataṃ tatrāsya
यथाकामचारो भवति यो मनो ब्रह्मेत्युपास्तेऽस्ति \ yathākāmacāro bhavati yo mano brahmetyupāste'sti
भगवो मनसो भूय इति मनसो वाव भूयोऽस्तीति \ bhagavo manaso bhūya iti manaso vāva bhūyo'stīti
तन्मे भगवान्ब्रवीत्विति ॥ ७।३।२॥ \ tanme bhagavānbravītviti ॥ 7।3।2॥
॥ इति तृतीयः खण्डः ॥ \ ॥ iti tṛtīyaḥ khaṇḍaḥ ॥
संकल्पो वाव मनसो भूयान्यदा वै संकल्पयतेऽथ \ saṃkalpo vāva manaso bhūyānyadā vai saṃkalpayate'tha
मनस्यत्यथ वाचमीरयति तामु नाम्नीरयति नाम्नि \ manasyatyatha vācamīrayati tāmu nāmnīrayati nāmni
मन्त्रा एकं भवन्ति मन्त्रेषु कर्माणि ॥ ७।४।१॥ \ mantrā ekaṃ bhavanti mantreṣu karmāṇi ॥ 7।4।1॥
तानि ह वा एतानि संकल्पैकायनानि संकल्पात्मकानि \ tāni ha vā etāni saṃkalpaikāyanāni saṃkalpātmakāni
संकल्पे प्रतिष्ठितानि समकॢपतां द्यावापृथिवी \ saṃkalpe pratiṣṭhitāni samakḷpatāṃ dyāvāpṛthivī
समकल्पेतां वायुश्चाकाशं च समकल्पन्तापश्च \ samakalpetāṃ vāyuścākāśaṃ ca samakalpantāpaśca
तेजश्च तेषां सं कॢप्त्यै वर्षं संकल्पते \ tejaśca teṣāṃ saṃ kḷptyai varṣaṃ saṃkalpate
वर्षस्य संकॢप्त्या अन्नं संकल्पतेऽन्नस्य सं कॢप्त्यै \ varṣasya saṃkḷptyā annaṃ saṃkalpate'nnasya saṃ kḷptyai
प्राणाः संकल्पन्ते प्राणानां सं कॢप्त्यै मन्त्राः संकल्पन्ते \ prāṇāḥ saṃkalpante prāṇānāṃ saṃ kḷptyai mantrāḥ saṃkalpante
मन्त्राणां सं कॢप्त्यै कर्माणि संकल्पन्ते कर्मणां \ mantrāṇāṃ saṃ kḷptyai karmāṇi saṃkalpante karmaṇāṃ
संकॢप्त्यै लोकः संकल्पते लोकस्य सं कॢप्त्यै सर्वं \ saṃkḷptyai lokaḥ saṃkalpate lokasya saṃ kḷptyai sarvaṃ
संकल्पते स एष संकल्पः संकल्पमुपास्स्वेति ॥ ७।४।२ ॥ \ saṃkalpate sa eṣa saṃkalpaḥ saṃkalpamupāssveti ॥ 7।4।2 ॥
स यः संकल्पं ब्रह्मेत्युपास्ते संकॢप्तान्वै स लोकान्ध्रुवान्ध्रुवः \ sa yaḥ saṃkalpaṃ brahmetyupāste saṃkḷptānvai sa lokāndhruvāndhruvaḥ
प्रतिष्ठितान् प्रतिष्ठितोऽव्यथमानानव्यथमानोऽभिसिध्यति \ pratiṣṭhitān pratiṣṭhito'vyathamānānavyathamāno'bhisidhyati
यावत्संकल्पस्य गतं तत्रास्य यथाकामचारो भवति यः \ yāvatsaṃkalpasya gataṃ tatrāsya yathākāmacāro bhavati yaḥ
संकल्पं ब्रह्मेत्युपास्तेऽस्ति भगवः संकल्पाद्भूय इति \ saṃkalpaṃ brahmetyupāste'sti bhagavaḥ saṃkalpādbhūya iti
संकल्पाद्वाव भूयोऽस्तीति तन्मे भगवान्ब्रवीत्विति ॥ ७।४।३॥ \ saṃkalpādvāva bhūyo'stīti tanme bhagavānbravītviti ॥ 7।4।3॥
॥ इति चतुर्थः खण्डः ॥ \ ॥ iti caturthaḥ khaṇḍaḥ ॥
चित्तं वाव सं कल्पाद्भूयो यदा वै चेतयतेऽथ \ cittaṃ vāva saṃ kalpādbhūyo yadā vai cetayate'tha
संकल्पयतेऽथ मनस्यत्यथ वाचमीरयति तामु नाम्नीरयति \ saṃkalpayate'tha manasyatyatha vācamīrayati tāmu nāmnīrayati
नाम्नि मन्त्रा एकं भवन्ति मन्त्रेषु कर्माणि ॥ ७।५।१॥ \ nāmni mantrā ekaṃ bhavanti mantreṣu karmāṇi ॥ 7।5।1॥
तानि ह वा एतानि चित्तैकायनानि चित्तात्मानि चित्ते \ tāni ha vā etāni cittaikāyanāni cittātmāni citte
प्रतिष्ठितानि तस्माद्यद्यपि बहुविदचित्तो भवति \ pratiṣṭhitāni tasmādyadyapi bahuvidacitto bhavati
नायमस्तीत्येवैनमाहुर्यदयं वेद यद्वा अयं \ nāyamastītyevainamāhuryadayaṃ veda yadvā ayaṃ
विद्वान्नेत्थमचित्तः स्यादित्यथ यद्यल्पविच्चित्तवान्भवति \ vidvānnetthamacittaḥ syādityatha yadyalpaviccittavānbhavati
तस्मा एवोत शुश्रूषन्ते चित्तं ह्येवैषामेकायनं \ tasmā evota śuśrūṣante cittaṃ hyevaiṣāmekāyanaṃ
चित्तमात्मा चित्तं प्रतिष्ठा चित्तमुपास्स्वेति ॥ ७।५।२ ॥ \ cittamātmā cittaṃ pratiṣṭhā cittamupāssveti ॥ 7।5।2 ॥
स यश्चित्तं ब्रह्मेत्युपास्ते चित्तान्वै स लोकान्ध्रुवान्ध्रुवः \ sa yaścittaṃ brahmetyupāste cittānvai sa lokāndhruvāndhruvaḥ
प्रतिष्ठितान्प्रतिष्ठितोऽव्यथमानानव्यथमानोऽभिसिध्यति \ pratiṣṭhitānpratiṣṭhito'vyathamānānavyathamāno'bhisidhyati
यावच्चित्तस्य गतं तत्रास्य यथाकामचारो भवति यश्चित्तं \ yāvaccittasya gataṃ tatrāsya yathākāmacāro bhavati yaścittaṃ
ब्रह्मेत्युपास्तेऽस्ति भगवश्चित्ताद्भूय इति चित्ताद्वाव \ brahmetyupāste'sti bhagavaścittādbhūya iti cittādvāva
भूयोऽस्तीति तन्मे भगवान्ब्रवीत्विति ॥ ७।५।३॥ \ bhūyo'stīti tanme bhagavānbravītviti ॥ 7।5।3॥
॥ इति पञ्चमः खण्डः ॥ \ ॥ iti pañcamaḥ khaṇḍaḥ ॥
ध्यानं वाव चित्ताद्भूयो ध्यायतीव पृथिवी \ dhyānaṃ vāva cittādbhūyo dhyāyatīva pṛthivī
ध्यायतीवान्तरिक्षं ध्यायतीव द्यौर्ध्यायन्तीवापो \ dhyāyatīvāntarikṣaṃ dhyāyatīva dyaurdhyāyantīvāpo
ध्यायन्तीव पर्वता देवमनुष्यास्तस्माद्य इह मनुष्याणां \ dhyāyantīva parvatā devamanuṣyāstasmādya iha manuṣyāṇāṃ
महत्तां प्राप्नुवन्ति ध्यानापादां शा इवैव ते भवन्त्यथ \ mahattāṃ prāpnuvanti dhyānāpādāṃ śā ivaiva te bhavantyatha
येऽल्पाः कलहिनः पिशुना उपवादिनस्तेऽथ ये प्रभवो \ ye'lpāḥ kalahinaḥ piśunā upavādinaste'tha ye prabhavo
ध्यानापादां शा इवैव ते भवन्ति ध्यानमुपास्स्वेति ॥ ७।६।१॥ \ dhyānāpādāṃ śā ivaiva te bhavanti dhyānamupāssveti ॥ 7।6।1॥
स यो ध्यानं ब्रह्मेत्युपास्ते यावद्ध्यानस्य गतं तत्रास्य \ sa yo dhyānaṃ brahmetyupāste yāvaddhyānasya gataṃ tatrāsya
यथाकामचारो भवति यो ध्यानं ब्रह्मेत्युपास्तेऽस्ति \ yathākāmacāro bhavati yo dhyānaṃ brahmetyupāste'sti
भगवो ध्यानाद्भूय इति ध्यानाद्वाव भूयोऽस्तीति \ bhagavo dhyānādbhūya iti dhyānādvāva bhūyo'stīti
तन्मे भगवान्ब्रवीत्विति ॥ ७।६।२॥ \ tanme bhagavānbravītviti ॥ 7।6।2॥
॥ इति षष्ठः खण्डः ॥ \ ॥ iti ṣaṣṭhaḥ khaṇḍaḥ ॥
विज्ञानं वाव ध्यानाद्भूयः विज्ञानेन वा ऋग्वेदं विजानाति \ vijñānaṃ vāva dhyānādbhūyaḥ vijñānena vā ṛgvedaṃ vijānāti
यजुर्वेदं सामवेदमाथर्वणं चतुर्थमितिहासपुराणं \ yajurvedaṃ sāmavedamātharvaṇaṃ caturthamitihāsapurāṇaṃ
पञ्चमं वेदानां वेदं पित्र्यं राशिं दैवं निधिं \ pañcamaṃ vedānāṃ vedaṃ pitryaṃ rāśiṃ daivaṃ nidhiṃ
वाकोवाक्यमेकायनं देवविद्यां ब्रह्मविद्यां भूतविद्यां \ vākovākyamekāyanaṃ devavidyāṃ brahmavidyāṃ bhūtavidyāṃ
क्षत्रविद्यां नक्षत्रविद्यां सर्पदेवजनविद्यां दिवं च \ kṣatravidyāṃ nakṣatravidyāṃ sarpadevajanavidyāṃ divaṃ ca
पृथिवीं च वायुं चाकाशं चापश्च तेजश्च देवां श्च \ pṛthivīṃ ca vāyuṃ cākāśaṃ cāpaśca tejaśca devāṃ śca
मनुष्यां श्च पशूं श्च वयां सि च \ manuṣyāṃ śca paśūṃ śca vayāṃ si ca
तृणवनस्पतीञ्छ्वापदान्याकीटपतङ्गपिपीलकं \ tṛṇavanaspatīñchvāpadānyākīṭapataṅgapipīlakaṃ
धर्मं चाधर्मं च सत्यं चानृतं च साधु चासाधु च \ dharmaṃ cādharmaṃ ca satyaṃ cānṛtaṃ ca sādhu cāsādhu ca
हृदयज्ञं चाहृदयज्ञं चान्नं च रसं चेमं च लोकममुं \ hṛdayajñaṃ cāhṛdayajñaṃ cānnaṃ ca rasaṃ cemaṃ ca lokamamuṃ
च विज्ञानेनैव विजानाति विज्ञानमुपास्स्वेति ॥ ७।७।१ ॥ \ ca vijñānenaiva vijānāti vijñānamupāssveti ॥ 7।7।1 ॥
स यो विज्ञानं ब्रह्मेत्युपास्ते विज्ञानवतो वै स \ sa yo vijñānaṃ brahmetyupāste vijñānavato vai sa
लोकाञ्ज्ञानवतोऽभिसिध्यति यावद्विज्ञानस्य गतं तत्रास्य \ lokāñjñānavato'bhisidhyati yāvadvijñānasya gataṃ tatrāsya
यथाकामचारो भवति यो विज्ञानं ब्रह्मेत्युपास्तेऽस्ति भगवो \ yathākāmacāro bhavati yo vijñānaṃ brahmetyupāste'sti bhagavo
विज्ञानाद्भूय इति विज्ञानाद्वाव भूयोऽस्तीति तन्मे \ vijñānādbhūya iti vijñānādvāva bhūyo'stīti tanme
भगवान्ब्रवीत्विति ॥ ७।७।२॥ \ bhagavānbravītviti ॥ 7।7।2॥
॥ इति सप्तमः खण्डः ॥ \ ॥ iti saptamaḥ khaṇḍaḥ ॥
बलं वाव विज्ञानाद्भूयोऽपि ह शतं विज्ञानवतामेको \ balaṃ vāva vijñānādbhūyo'pi ha śataṃ vijñānavatāmeko
बलवानाकम्पयते स यदा बली भवत्यथोत्थाता \ balavānākampayate sa yadā balī bhavatyathotthātā
भवत्युत्तिष्ठन्परिचरिता भवति परिचरन्नुपसत्ता \ bhavatyuttiṣṭhanparicaritā bhavati paricarannupasattā
भवत्युपसीदन्द्रष्टा भवति श्रोता भवति मन्ता भवति \ bhavatyupasīdandraṣṭā bhavati śrotā bhavati mantā bhavati
बोद्धा भवति कर्ता भवति विज्ञाता भवति बलेन वै पृथिवी \ boddhā bhavati kartā bhavati vijñātā bhavati balena vai pṛthivī
तिष्ठति बलेनान्तरिक्षं बलेन द्यौर्बलेन पर्वता बलेन \ tiṣṭhati balenāntarikṣaṃ balena dyaurbalena parvatā balena
देवमनुष्या बलेन पशवश्च वयां सि च तृणवनस्पतयः \ devamanuṣyā balena paśavaśca vayāṃ si ca tṛṇavanaspatayaḥ
श्वापदान्याकीटपतङ्गपिपीलकं बलेन लोकस्तिष्ठति \ śvāpadānyākīṭapataṅgapipīlakaṃ balena lokastiṣṭhati
बलमुपास्स्वेति ॥ ७।८।१॥ \ balamupāssveti ॥ 7।8।1॥
स यो बलं ब्रह्मेत्युपास्ते यावद्बलस्य गतं तत्रास्य \ sa yo balaṃ brahmetyupāste yāvadbalasya gataṃ tatrāsya
यथाकामचारो भवति यो बलं ब्रह्मेत्युपास्तेऽस्ति भगवो \ yathākāmacāro bhavati yo balaṃ brahmetyupāste'sti bhagavo
बलाद्भूय इति बलाद्वाव भूयोऽस्तीति तन्मे \ balādbhūya iti balādvāva bhūyo'stīti tanme
भगवान्ब्रवीत्विति ॥ ७।८।२॥ \ bhagavānbravītviti ॥ 7।8।2॥
॥ इति अष्टमः खण्डः ॥ \ ॥ iti aṣṭamaḥ khaṇḍaḥ ॥
अन्नं वाव बलाद्भूयस्तस्माद्यद्यपि दश \ annaṃ vāva balādbhūyastasmādyadyapi daśa
रात्रीर्नाश्नीयाद्यद्यु ह \ rātrīrnāśnīyādyadyu ha
जीवेदथवाद्रष्टाश्रोतामन्ताबोद्धाकर्ताविज्ञाता \ jīvedathavādraṣṭāśrotāmantāboddhākartāvijñātā
भवत्यथान्नस्यायै द्रष्टा भवति श्रोता भवति मन्ता \ bhavatyathānnasyāyai draṣṭā bhavati śrotā bhavati mantā
भवति बोद्धा भवति कर्ता भवति विज्ञाता \ bhavati boddhā bhavati kartā bhavati vijñātā
भवत्यन्नमुपास्स्वेति ॥ ७।९।१॥ \ bhavatyannamupāssveti ॥ 7।9।1॥
स योऽन्नं ब्रह्मेत्युपास्तेऽन्नवतो वै स \ sa yo'nnaṃ brahmetyupāste'nnavato vai sa
लोकान्पानवतोऽभिसिध्यति यावदन्नस्य गतं तत्रास्य \ lokānpānavato'bhisidhyati yāvadannasya gataṃ tatrāsya
यथाकामचारो भवति योऽन्नं ब्रह्मेत्युपास्तेऽस्ति \ yathākāmacāro bhavati yo'nnaṃ brahmetyupāste'sti
भगवोऽन्नाद्भूय इत्यन्नाद्वाव भूयोऽस्तीति तन्मे \ bhagavo'nnādbhūya ityannādvāva bhūyo'stīti tanme
भगवान्ब्रवीत्विति ॥ ७।९।२॥ \ bhagavānbravītviti ॥ 7।9।2॥
॥ इति नवमः खण्डः ॥ \ ॥ iti navamaḥ khaṇḍaḥ ॥
आपो वावान्नाद्भूयस्तस्माद्यदा सुवृष्टिर्न भवति \ āpo vāvānnādbhūyastasmādyadā suvṛṣṭirna bhavati
व्याधीयन्ते प्राणा अन्नं कनीयो भविष्यतीत्यथ यदा \ vyādhīyante prāṇā annaṃ kanīyo bhaviṣyatītyatha yadā
सुवृष्टिर्भवत्यानन्दिनः प्राणा भवन्त्यन्नं बहु \ suvṛṣṭirbhavatyānandinaḥ prāṇā bhavantyannaṃ bahu
भविष्यतीत्याप एवेमा मूर्ता येयं पृथिवी यदन्तरिक्षं \ bhaviṣyatītyāpa evemā mūrtā yeyaṃ pṛthivī yadantarikṣaṃ
यद्द्यौर्यत्पर्वता यद्देवमनुष्यायत्पशवश्च वयां सि च \ yaddyauryatparvatā yaddevamanuṣyāyatpaśavaśca vayāṃ si ca
तृणवनस्पतयः श्वापदान्याकीटपतङ्गपिपीलकमाप \ tṛṇavanaspatayaḥ śvāpadānyākīṭapataṅgapipīlakamāpa
एवेमा मूर्ता अप उपास्स्वेति ॥ ७।१०।१॥ \ evemā mūrtā apa upāssveti ॥ 7।10।1॥
स योऽपो ब्रह्मेत्युपास्त आप्नोति सर्वान्कामां स्तृप्तिमान्भवति \ sa yo'po brahmetyupāsta āpnoti sarvānkāmāṃ stṛptimānbhavati
यावदपां गतं तत्रास्य यथाकामचारो भवति योऽपो \ yāvadapāṃ gataṃ tatrāsya yathākāmacāro bhavati yo'po
ब्रह्मेत्युपास्तेऽस्ति भगवोऽद्भ्यो भूय इत्यद्भ्यो वाव \ brahmetyupāste'sti bhagavo'dbhyo bhūya ityadbhyo vāva
भूयोऽस्तीति तन्मे भगवान्ब्रवीत्विति ॥ ७।१०।२॥ \ bhūyo'stīti tanme bhagavānbravītviti ॥ 7।10।2॥
॥ इति दशमः खण्डः ॥ \ ॥ iti daśamaḥ khaṇḍaḥ ॥
तेजो वावाद्भ्यो भूयस्तद्वा एतद्वायुमागृह्याकाशमभितपति \ tejo vāvādbhyo bhūyastadvā etadvāyumāgṛhyākāśamabhitapati
तदाहुर्निशोचति नितपति वर्षिष्यति वा इति तेज एव \ tadāhurniśocati nitapati varṣiṣyati vā iti teja eva
तत्पूर्वं दर्शयित्वाथापः सृजते तदेतदूर्ध्वाभिश्च \ tatpūrvaṃ darśayitvāthāpaḥ sṛjate tadetadūrdhvābhiśca
तिरश्चीभिश्च विद्युद्भिराह्रादाश्चरन्ति तस्मादाहुर्विद्योतते \ tiraścībhiśca vidyudbhirāhrādāścaranti tasmādāhurvidyotate
स्तनयति वर्षिष्यति वा इति तेज एव तत्पूर्वं दर्शयित्वाथापः \ stanayati varṣiṣyati vā iti teja eva tatpūrvaṃ darśayitvāthāpaḥ
सृजते तेज उपास्स्वेति ॥ ७।११।१॥ \ sṛjate teja upāssveti ॥ 7।11।1॥
स यस्तेजो ब्रह्मेत्युपास्ते तेजस्वी वै स तेजस्वतो \ sa yastejo brahmetyupāste tejasvī vai sa tejasvato
लोकान्भास्वतोऽपहततमस्कानभिसिध्यति यावत्तेजसो गतं \ lokānbhāsvato'pahatatamaskānabhisidhyati yāvattejaso gataṃ
तत्रास्य यथाकामचारो भवति यस्तेजो ब्रह्मेत्युपास्तेऽस्ति \ tatrāsya yathākāmacāro bhavati yastejo brahmetyupāste'sti
भगवस्तेजसो भूय इति तेजसो वाव भूयोऽस्तीति तन्मे \ bhagavastejaso bhūya iti tejaso vāva bhūyo'stīti tanme
भगवान्ब्रवीत्विति ॥ ७।११।२॥ \ bhagavānbravītviti ॥ 7।11।2॥
॥ इति एकादशः खण्डः ॥ \ ॥ iti ekādaśaḥ khaṇḍaḥ ॥
आकाशो वाव तेजसो भूयानाकाशे वै सूर्याचन्द्रमसावुभौ \ ākāśo vāva tejaso bhūyānākāśe vai sūryācandramasāvubhau
विद्युन्नक्षत्राण्यग्निराकाशेनाह्वयत्याकाशेन \ vidyunnakṣatrāṇyagnirākāśenāhvayatyākāśena
शृणोत्याकाशेन प्रतिशृणोत्याकाशे रमत आकाशे न रमत \ śṛṇotyākāśena pratiśṛṇotyākāśe ramata ākāśe na ramata
आकाशे जायत आकाशमभिजायत आकाशमुपास्स्वेति ॥ ७।१२।१॥ \ ākāśe jāyata ākāśamabhijāyata ākāśamupāssveti ॥ 7।12।1॥
स य आकाशं ब्रह्मेत्युपास्त आकाशवतो वै स \ sa ya ākāśaṃ brahmetyupāsta ākāśavato vai sa
लोकान्प्रकाशवतोऽसंबाधानुरुगायवतोऽभिसिध्यति \ lokānprakāśavato'saṃbādhānurugāyavato'bhisidhyati
यावदाकाशस्य गतं तत्रास्य यथाकामचारो भवति \ yāvadākāśasya gataṃ tatrāsya yathākāmacāro bhavati
य आकाशं ब्रह्मेत्युपास्तेऽस्ति भगव आकाशाद्भूय इति \ ya ākāśaṃ brahmetyupāste'sti bhagava ākāśādbhūya iti
आकाशाद्वाव भूयोऽस्तीति तन्मे भगवान्ब्रवीत्विति ॥ ७।१२।२॥ \ ākāśādvāva bhūyo'stīti tanme bhagavānbravītviti ॥ 7।12।2॥
॥ इति द्वादशः खण्डः ॥ \ ॥ iti dvādaśaḥ khaṇḍaḥ ॥
स्मरो वावाकाशाद्भूयस्तस्माद्यद्यपि बहव आसीरन्न \ smaro vāvākāśādbhūyastasmādyadyapi bahava āsīranna
स्मरन्तो नैव ते कंचन शृणुयुर्न मन्वीरन्न विजानीरन्यदा \ smaranto naiva te kaṃcana śṛṇuyurna manvīranna vijānīranyadā
वाव ते स्मरेयुरथ शृणुयुरथ मन्वीरन्नथ विजानीरन्स्मरेण \ vāva te smareyuratha śṛṇuyuratha manvīrannatha vijānīransmareṇa
वै पुत्रान्विजानाति स्मरेण पशून्स्मरमुपास्स्वेति ॥ ७।१३।१॥ \ vai putrānvijānāti smareṇa paśūnsmaramupāssveti ॥ 7।13।1॥
स यः स्मरं ब्रह्मेत्युपास्ते यावत्स्मरस्य गतं तत्रास्य \ sa yaḥ smaraṃ brahmetyupāste yāvatsmarasya gataṃ tatrāsya
यथाकामचारो भवति यः स्मरं ब्रह्मेत्युपास्तेऽस्ति भगवः \ yathākāmacāro bhavati yaḥ smaraṃ brahmetyupāste'sti bhagavaḥ
स्मराद्भूय इति स्मराद्वाव भूयोऽस्तीति तन्मे \ smarādbhūya iti smarādvāva bhūyo'stīti tanme
भगवान्ब्रवीत्विति ॥ ७।१३।२॥ \ bhagavānbravītviti ॥ 7।13।2॥
॥ इति त्रयोदशः खण्डः ॥ \ ॥ iti trayodaśaḥ khaṇḍaḥ ॥
आशा वाव स्मराद्भूयस्याशेद्धो वै स्मरो मन्त्रानधीते \ āśā vāva smarādbhūyasyāśeddho vai smaro mantrānadhīte
कर्माणि कुरुते पुत्रां श्च पशूं श्चेच्छत इमं च \ karmāṇi kurute putrāṃ śca paśūṃ ścecchata imaṃ ca
लोकममुं चेच्छत आशामुपास्स्वेति ॥ ७।१४।१॥ \ lokamamuṃ cecchata āśāmupāssveti ॥ 7।14।1॥
स य आशां ब्रह्मेत्युपास्त आशयास्य सर्वे कामाः \ sa ya āśāṃ brahmetyupāsta āśayāsya sarve kāmāḥ
समृध्यन्त्यमोघा हास्याशिषो भवन्ति यावदाशाया \ samṛdhyantyamoghā hāsyāśiṣo bhavanti yāvadāśāyā
गतं तत्रास्य यथाकामचारो भवति य आशां \ gataṃ tatrāsya yathākāmacāro bhavati ya āśāṃ
ब्रह्मेत्युपास्तेऽस्ति भगव आशाया भूय इत्याशाया वाव \ brahmetyupāste'sti bhagava āśāyā bhūya ityāśāyā vāva
भूयोऽस्तीति तन्मे भगवान्ब्रवीत्विति ॥ ७।१४।२॥ \ bhūyo'stīti tanme bhagavānbravītviti ॥ 7।14।2॥
॥ इति चतुर्दशः खण्डः ॥ \ ॥ iti caturdaśaḥ khaṇḍaḥ ॥
प्राणो वा आशाया भूयान्यथा वा अरा नाभौ समर्पिता \ prāṇo vā āśāyā bhūyānyathā vā arā nābhau samarpitā
एवमस्मिन्प्राणे सर्वं समर्पितं प्राणः प्राणेन याति \ evamasminprāṇe sarvaṃ samarpitaṃ prāṇaḥ prāṇena yāti
प्राणः प्राणं ददाति प्राणाय ददाति प्राणो ह पिता प्राणो \ prāṇaḥ prāṇaṃ dadāti prāṇāya dadāti prāṇo ha pitā prāṇo
माता प्राणो भ्राता प्राणः स्वसा प्राण आचार्यः \ mātā prāṇo bhrātā prāṇaḥ svasā prāṇa ācāryaḥ
प्राणो ब्राह्मणः ॥ ७।१५।१॥ \ prāṇo brāhmaṇaḥ ॥ 7।15।1॥
स यदि पितरं वा मातरं वा भ्रातरं वा स्वसारं वाचार्यं \ sa yadi pitaraṃ vā mātaraṃ vā bhrātaraṃ vā svasāraṃ vācāryaṃ
वा ब्राह्मणं वा किंचिद्भृशमिव प्रत्याह \ vā brāhmaṇaṃ vā kiṃcidbhṛśamiva pratyāha
धिक्त्वास्त्वित्येवैनमाहुः पितृहा वै त्वमसि मातृहा वै \ dhiktvāstvityevainamāhuḥ pitṛhā vai tvamasi mātṛhā vai
त्वमसि भ्रातृहा वै त्वमसि स्वसृहा वै त्वमस्याचार्यहा \ tvamasi bhrātṛhā vai tvamasi svasṛhā vai tvamasyācāryahā
वै त्वमसि ब्राह्मणहा वै त्वमसीति ॥ ७।१५।२॥ \ vai tvamasi brāhmaṇahā vai tvamasīti ॥ 7।15।2॥
अथ यद्यप्येनानुत्क्रान्तप्राणाञ्छूलेन समासं \ atha yadyapyenānutkrāntaprāṇāñchūlena samāsaṃ
व्यतिषंदहेन्नैवैनं ब्रूयुः पितृहासीति न मातृहासीति \ vyatiṣaṃdahennaivainaṃ brūyuḥ pitṛhāsīti na mātṛhāsīti
न भ्रातृहासीति न स्वसृहासीति नाचार्यहासीति \ na bhrātṛhāsīti na svasṛhāsīti nācāryahāsīti
न ब्राह्मणहासीति ॥ ७।१५।३॥ \ na brāhmaṇahāsīti ॥ 7।15।3॥
प्राणो ह्येवैतानि सर्वाणि भवति स वा एष एवं पश्यन्नेवं \ prāṇo hyevaitāni sarvāṇi bhavati sa vā eṣa evaṃ paśyannevaṃ
मन्वान एवं विजानन्नतिवादी भवति तं \ manvāna evaṃ vijānannativādī bhavati taṃ
चेद्ब्रूयुरतिवाद्यसीत्यतिवाद्यस्मीति ब्रूयान्नापह्नुवीत ॥ ७।१५।४॥ \ cedbrūyurativādyasītyativādyasmīti brūyānnāpahnuvīta ॥ 7।15।4॥
॥ इति पञ्चदशः खण्डः ॥ \ ॥ iti pañcadaśaḥ khaṇḍaḥ ॥
एष तु वा अतिवदति यः सत्येनातिवदति सोऽहं भगवः \ eṣa tu vā ativadati yaḥ satyenātivadati so'haṃ bhagavaḥ
सत्येनातिवदानीति सत्यं त्वेव विजिज्ञासितव्यमिति सत्यं \ satyenātivadānīti satyaṃ tveva vijijñāsitavyamiti satyaṃ
भगवो विजिज्ञास इति ॥ ७।१६।१॥ \ bhagavo vijijñāsa iti ॥ 7।16।1॥
॥ इति षोडशः खण्डः ॥ \ ॥ iti ṣoḍaśaḥ khaṇḍaḥ ॥
यदा वै विजानात्यथ सत्यं वदति नाविजानन्सत्यं वदति \ yadā vai vijānātyatha satyaṃ vadati nāvijānansatyaṃ vadati
विजानन्नेव सत्यं वदति विज्ञानं त्वेव विजिज्ञासितव्यमिति \ vijānanneva satyaṃ vadati vijñānaṃ tveva vijijñāsitavyamiti
विज्ञानं भगवो विजिज्ञास इति ॥ ७।१७।१॥ \ vijñānaṃ bhagavo vijijñāsa iti ॥ 7।17।1॥
॥ इति सप्तदशः खण्डः ॥ \ ॥ iti saptadaśaḥ khaṇḍaḥ ॥
यदा वै मनुतेऽथ विजानाति नामत्वा विजानाति मत्वैव \ yadā vai manute'tha vijānāti nāmatvā vijānāti matvaiva
विजानाति मतिस्त्वेव विजिज्ञासितव्येति मतिं भगवो \ vijānāti matistveva vijijñāsitavyeti matiṃ bhagavo
विजिज्ञास इति ॥ ७।१८।१॥ \ vijijñāsa iti ॥ 7।18।1॥
॥ इति अष्टादशः खण्डः ॥ \ ॥ iti aṣṭādaśaḥ khaṇḍaḥ ॥
यदा वै श्रद्दधात्यथ मनुते नाश्रद्दधन्मनुते \ yadā vai śraddadhātyatha manute nāśraddadhanmanute
श्रद्दधदेव मनुते श्रद्धा त्वेव विजिज्ञासितव्येति \ śraddadhadeva manute śraddhā tveva vijijñāsitavyeti
श्रद्धां भगवो विजिज्ञास इति ॥ ७।१९।१॥ \ śraddhāṃ bhagavo vijijñāsa iti ॥ 7।19।1॥
॥ इति एकोनविंशतितमः खण्डः ॥ \ ॥ iti ekonaviṃśatitamaḥ khaṇḍaḥ ॥
यदा वै निस्तिष्ठत्यथ श्रद्दधाति \ yadā vai nistiṣṭhatyatha śraddadhāti
नानिस्तिष्ठञ्छ्रद्दधाति निस्तिष्ठन्नेव श्रद्दधाति \ nānistiṣṭhañchraddadhāti nistiṣṭhanneva śraddadhāti
निष्ठा त्वेव विजिज्ञासितव्येति निष्ठां भगवो \ niṣṭhā tveva vijijñāsitavyeti niṣṭhāṃ bhagavo
विजिज्ञास इति ॥ ७।२०।१॥ \ vijijñāsa iti ॥ 7।20।1॥
॥ इति विंशतितमः खण्डः ॥ \ ॥ iti viṃśatitamaḥ khaṇḍaḥ ॥
यदा वै करोत्यथ निस्तिष्ठति नाकृत्वा निस्तिष्ठति \ yadā vai karotyatha nistiṣṭhati nākṛtvā nistiṣṭhati
कृत्वैव निस्तिष्ठति कृतिस्त्वेव विजिज्ञासितव्येति \ kṛtvaiva nistiṣṭhati kṛtistveva vijijñāsitavyeti
कृतिं भगवो विजिज्ञास इति ॥ ७।२१।१॥ \ kṛtiṃ bhagavo vijijñāsa iti ॥ 7।21।1॥
॥ इति एकविंशः खण्डः ॥ \ ॥ iti ekaviṃśaḥ khaṇḍaḥ ॥
यदा वै सुखं लभतेऽथ करोति नासुखं लब्ध्वा करोति \ yadā vai sukhaṃ labhate'tha karoti nāsukhaṃ labdhvā karoti
सुखमेव लब्ध्वा करोति सुखं त्वेव विजिज्ञासितव्यमिति \ sukhameva labdhvā karoti sukhaṃ tveva vijijñāsitavyamiti
सुखं भगवो विजिज्ञास इति ॥ ७।२२।१॥ \ sukhaṃ bhagavo vijijñāsa iti ॥ 7।22।1॥
॥ इति द्वाविंशः खण्डः ॥ \ ॥ iti dvāviṃśaḥ khaṇḍaḥ ॥
यो वै भूमा तत्सुखं नाल्पे सुखमस्ति भूमैव सुखं \ yo vai bhūmā tatsukhaṃ nālpe sukhamasti bhūmaiva sukhaṃ
भूमा त्वेव विजिज्ञासितव्य इति भूमानं भगवो \ bhūmā tveva vijijñāsitavya iti bhūmānaṃ bhagavo
विजिज्ञास इति ॥ ७।२३।१॥ \ vijijñāsa iti ॥ 7।23।1॥
॥ इति त्रयोविंशः खण्डः ॥ \ ॥ iti trayoviṃśaḥ khaṇḍaḥ ॥
यत्र नान्यत्पश्यति नान्यच्छृणोति नान्यद्विजानाति स \ yatra nānyatpaśyati nānyacchṛṇoti nānyadvijānāti sa
भूमाथ यत्रान्यत्पश्यत्यन्यच्छृणोत्यन्यद्विजानाति \ bhūmātha yatrānyatpaśyatyanyacchṛṇotyanyadvijānāti
तदल्पं यो वै भूमा तदमृतमथ यदल्पं तन्मर्त्य्ं स \ tadalpaṃ yo vai bhūmā tadamṛtamatha yadalpaṃ tanmartyṃ sa
भगवः कस्मिन्प्रतिष्ठित इति स्वे महिम्नि यदि वा \ bhagavaḥ kasminpratiṣṭhita iti sve mahimni yadi vā
न महिम्नीति ॥ ७।२४।१॥ \ na mahimnīti ॥ 7।24।1॥
गोअश्वमिह महिमेत्याचक्षते हस्तिहिरण्यं दासभार्यं \ goaśvamiha mahimetyācakṣate hastihiraṇyaṃ dāsabhāryaṃ
क्षेत्राण्यायतनानीति नाहमेवं ब्रवीमि ब्रवीमीति \ kṣetrāṇyāyatanānīti nāhamevaṃ bravīmi bravīmīti
होवाचान्योह्यन्यस्मिन्प्रतिष्ठित इति ॥ ७।२४।२॥ \ hovācānyohyanyasminpratiṣṭhita iti ॥ 7।24।2॥
॥ इति चतुर्विंशः खण्डः ॥ \ ॥ iti caturviṃśaḥ khaṇḍaḥ ॥
स एवाधस्तात्स उपरिष्टात्स पश्चात्स पुरस्तात्स \ sa evādhastātsa upariṣṭātsa paścātsa purastātsa
दक्षिणतः स उत्तरतः स एवेदं सर्वमित्यथातोऽहंकारादेश \ dakṣiṇataḥ sa uttarataḥ sa evedaṃ sarvamityathāto'haṃkārādeśa
एवाहमेवाधस्तादहमुपरिष्टादहं पश्चादहं पुरस्तादहं \ evāhamevādhastādahamupariṣṭādahaṃ paścādahaṃ purastādahaṃ
दक्षिणतोऽहमुत्तरतोऽहमेवेदं सर्वमिति ॥ ७।२५।१॥ \ dakṣiṇato'hamuttarato'hamevedaṃ sarvamiti ॥ 7।25।1॥
अथात आत्मादेश एवात्मैवाधस्तादात्मोपरिष्टादात्मा \ athāta ātmādeśa evātmaivādhastādātmopariṣṭādātmā
पश्चादात्मा पुरस्तादात्मा दक्षिणत आत्मोत्तरत \ paścādātmā purastādātmā dakṣiṇata ātmottarata
आत्मैवेदं सर्वमिति स वा एष एवं पश्यन्नेवं मन्वान एवं \ ātmaivedaṃ sarvamiti sa vā eṣa evaṃ paśyannevaṃ manvāna evaṃ
विजानन्नात्मरतिरात्मक्रीड आत्ममिथुन आत्मानन्दः स \ vijānannātmaratirātmakrīḍa ātmamithuna ātmānandaḥ sa
स्वराड्भवति तस्य सर्वेषु लोकेषु कामचारो भवति \ svarāḍbhavati tasya sarveṣu lokeṣu kāmacāro bhavati
अथ येऽन्यथातो विदुरन्यराजानस्ते क्षय्यलोका भवन्ति \ atha ye'nyathāto viduranyarājānaste kṣayyalokā bhavanti
तेषां सर्वेषु लोकेष्वकामचारो भवति ॥ ७।२५।२॥ \ teṣāṃ sarveṣu lokeṣvakāmacāro bhavati ॥ 7।25।2॥
॥ इति पञ्चविंशः खण्डः ॥ \ ॥ iti pañcaviṃśaḥ khaṇḍaḥ ॥
तस्य ह वा एतस्यैवं पश्यत एवं मन्वानस्यैवं विजानत \ tasya ha vā etasyaivaṃ paśyata evaṃ manvānasyaivaṃ vijānata
आत्मतः प्राण आत्मत आशात्मतः स्मर आत्मत आकाश \ ātmataḥ prāṇa ātmata āśātmataḥ smara ātmata ākāśa
आत्मतस्तेज आत्मत आप आत्मत \ ātmatasteja ātmata āpa ātmata
आविर्भावतिरोभावावात्मतोऽन्नमात्मतो बलमात्मतो \ āvirbhāvatirobhāvāvātmato'nnamātmato balamātmato
विज्ञानमात्मतो ध्यानमात्मतश्चित्तमात्मतः \ vijñānamātmato dhyānamātmataścittamātmataḥ
संकल्प आत्मतो मन आत्मतो वागात्मतो नामात्मतो मन्त्रा \ saṃkalpa ātmato mana ātmato vāgātmato nāmātmato mantrā
आत्मतः कर्माण्यात्मत एवेदं सर्वमिति ॥ ७।२६।१॥ \ ātmataḥ karmāṇyātmata evedaṃ sarvamiti ॥ 7।26।1॥
तदेष श्लोको न पश्यो मृत्युं पश्यति न रोगं नोत दुःखतां \ tadeṣa śloko na paśyo mṛtyuṃ paśyati na rogaṃ nota duḥkhatāṃ
सर्वं ह पश्यः पश्यति सर्वमाप्नोति सर्वश इति \ sarvaṃ ha paśyaḥ paśyati sarvamāpnoti sarvaśa iti
स एकधा भवति त्रिधा भवति पञ्चधा \ sa ekadhā bhavati tridhā bhavati pañcadhā
सप्तधा नवधा चैव पुनश्चैकादशः स्मृतः \ saptadhā navadhā caiva punaścaikādaśaḥ smṛtaḥ
शतं च दश चैकश्च सहस्राणि च \ śataṃ ca daśa caikaśca sahasrāṇi ca
विं शतिराहारशुद्धौ सत्त्वशुद्धौ ध्रुवा स्मृतिः \ viṃ śatirāhāraśuddhau sattvaśuddhau dhruvā smṛtiḥ
स्मृतिलम्भे सर्वग्रन्थीनां विप्रमोक्षस्तस्मै \ smṛtilambhe sarvagranthīnāṃ vipramokṣastasmai
मृदितकषायाय तमसस्पारं दर्शयति \ mṛditakaṣāyāya tamasaspāraṃ darśayati
भगवान्सनत्कुमारस्तं स्कन्द इत्याचक्षते \ bhagavānsanatkumārastaṃ skanda ityācakṣate
तं स्कन्द इत्याचक्षते ॥ ७।२६।२॥ \ taṃ skanda ityācakṣate ॥ 7।26।2॥
॥ इति षड्विंशः खण्डः ॥ \ ॥ iti ṣaḍviṃśaḥ khaṇḍaḥ ॥
॥ इति सप्तमोऽध्यायः ॥ \ ॥ iti saptamo'dhyāyaḥ ॥
॥ अष्टमोऽध्यायः ॥ \ ॥ aṣṭamo'dhyāyaḥ ॥
अथ यदिदमस्मिन्ब्रह्मपुरे दहरं पुण्डरीकं वेश्म \ atha yadidamasminbrahmapure daharaṃ puṇḍarīkaṃ veśma
दहरोऽस्मिन्नन्तराकाशस्तस्मिन्यदन्तस्तदन्वेष्टव्यं \ daharo'sminnantarākāśastasminyadantastadanveṣṭavyaṃ
तद्वाव विजिज्ञासितव्यमिति ॥ ८।१।१॥ \ tadvāva vijijñāsitavyamiti ॥ 8।1।1॥
तं चेद्ब्रूयुर्यदिदमस्मिन्ब्रह्मपुरे दहरं पुण्डरीकं वेश्म \ taṃ cedbrūyuryadidamasminbrahmapure daharaṃ puṇḍarīkaṃ veśma
दहरोऽस्मिन्नन्तराकाशः किं तदत्र विद्यते यदन्वेष्टव्यं \ daharo'sminnantarākāśaḥ kiṃ tadatra vidyate yadanveṣṭavyaṃ
यद्वाव विजिज्ञासितव्यमिति स ब्रूयात् ॥ ८।१।२॥ \ yadvāva vijijñāsitavyamiti sa brūyāt ॥ 8।1।2॥
यावान्वा अयमाकाशस्तावानेषोऽन्तर्हृदय अकाश \ yāvānvā ayamākāśastāvāneṣo'ntarhṛdaya akāśa
उभे अस्मिन्द्यावापृथिवी अन्तरेव समाहिते \ ubhe asmindyāvāpṛthivī antareva samāhite
उभावग्निश्च वायुश्च सूर्याचन्द्रमसावुभौ \ ubhāvagniśca vāyuśca sūryācandramasāvubhau
विद्युन्नक्षत्राणि यच्चास्येहास्ति यच्च नास्ति सर्वं \ vidyunnakṣatrāṇi yaccāsyehāsti yacca nāsti sarvaṃ
तदस्मिन्समाहितमिति ॥ ८।१।३॥ \ tadasminsamāhitamiti ॥ 8।1।3॥
तं चेद्ब्रूयुरस्मिं श्चेदिदं ब्रह्मपुरे सर्वं समाहितं \ taṃ cedbrūyurasmiṃ ścedidaṃ brahmapure sarvaṃ samāhitaṃ
सर्वाणि च भूतानि सर्वे च कामा यदैतज्जरा वाप्नोति \ sarvāṇi ca bhūtāni sarve ca kāmā yadaitajjarā vāpnoti
प्रध्वं सते वा किं ततोऽतिशिष्यत इति ॥ ८।१।४॥ \ pradhvaṃ sate vā kiṃ tato'tiśiṣyata iti ॥ 8।1।4॥
स ब्रूयात्नास्य जरयैतज्जीर्यति न वधेनास्य हन्यत \ sa brūyātnāsya jarayaitajjīryati na vadhenāsya hanyata
एतत्सत्यं ब्रह्मपुरमस्मिकामाः समाहिताः एष \ etatsatyaṃ brahmapuramasmikāmāḥ samāhitāḥ eṣa
आत्मापहतपाप्मा विजरो विमृत्युर्विशोको \ ātmāpahatapāpmā vijaro vimṛtyurviśoko
विजिघत्सोऽपिपासः सत्यकामः सत्यसंकल्पो यथा ह्येवेह \ vijighatso'pipāsaḥ satyakāmaḥ satyasaṃkalpo yathā hyeveha
प्रजा अन्वाविशन्ति यथानुशासनम् यं यमन्तमभिकामा \ prajā anvāviśanti yathānuśāsanam yaṃ yamantamabhikāmā
भवन्ति यं जनपदं यं क्षेत्रभागं तं तमेवोपजीवन्ति ॥ ८।१।५॥ \ bhavanti yaṃ janapadaṃ yaṃ kṣetrabhāgaṃ taṃ tamevopajīvanti ॥ 8।1।5॥
तद्यथेह कर्मजितो लोकः क्षीयत एवमेवामुत्र पुण्यजितो \ tadyatheha karmajito lokaḥ kṣīyata evamevāmutra puṇyajito
लोकः क्षीयते तद्य इहात्मानमनुविद्य व्रजन्त्येतां श्च \ lokaḥ kṣīyate tadya ihātmānamanuvidya vrajantyetāṃ śca
सत्यान्कामां स्तेषां सर्वेषु लोकेष्वकामचारो \ satyānkāmāṃ steṣāṃ sarveṣu lokeṣvakāmacāro
भवत्यथ य इहात्मानमनिवुद्य व्रजन्त्येतं श्च \ bhavatyatha ya ihātmānamanivudya vrajantyetaṃ śca
सत्यान्कामां स्तेषां सर्वेषु लोकेषु कामचारो भवति ॥ ८।१।६॥ \ satyānkāmāṃ steṣāṃ sarveṣu lokeṣu kāmacāro bhavati ॥ 8।1।6॥
॥ इति प्रथमः खण्डः ॥ \ ॥ iti prathamaḥ khaṇḍaḥ ॥
स यदि पितृलोककामो भवति संकल्पादेवास्य पितरः \ sa yadi pitṛlokakāmo bhavati saṃkalpādevāsya pitaraḥ
समुत्तिष्ठन्ति तेन पितृलोकेन सम्पन्नो महीयते ॥ ८।२।१॥ \ samuttiṣṭhanti tena pitṛlokena sampanno mahīyate ॥ 8।2।1॥
अथ यदि मातृलोककामो भवति संकल्पादेवास्य मातरः \ atha yadi mātṛlokakāmo bhavati saṃkalpādevāsya mātaraḥ
समुत्तिष्ठन्ति तेन मातृलोकेन सम्पन्नो महीयते ॥ ८।२।२॥ \ samuttiṣṭhanti tena mātṛlokena sampanno mahīyate ॥ 8।2।2॥
अथ यदि भ्रातृलोककामो भवति संकल्पादेवास्य भ्रातरः \ atha yadi bhrātṛlokakāmo bhavati saṃkalpādevāsya bhrātaraḥ
समुत्तिष्ठन्ति तेन भ्रातृलोकेन सम्पन्नो महीयते ॥ ८।२।३॥॥ \ samuttiṣṭhanti tena bhrātṛlokena sampanno mahīyate ॥ 8।2।3॥॥
अथ यदि स्वसृलोककामो भवति संकल्पादेवास्य स्वसारः \ atha yadi svasṛlokakāmo bhavati saṃkalpādevāsya svasāraḥ
समुत्तिष्ठन्ति तेन स्वसृलोकेन सम्पन्नो महीयते ॥ ८।२।४॥ \ samuttiṣṭhanti tena svasṛlokena sampanno mahīyate ॥ 8।2।4॥
अथ यदि सखिलोककामो भवति संकल्पादेवास्य सखायः \ atha yadi sakhilokakāmo bhavati saṃkalpādevāsya sakhāyaḥ
समुत्तिष्ठन्ति तेन सखिलोकेन सम्पन्नो महीयते ॥ ८।२।५॥ \ samuttiṣṭhanti tena sakhilokena sampanno mahīyate ॥ 8।2।5॥
अथ यदि गन्धमाल्यलोककामो भवति संकल्पादेवास्य \ atha yadi gandhamālyalokakāmo bhavati saṃkalpādevāsya
गन्धमाल्ये समुत्तिष्ठतस्तेन गन्धमाल्यलोकेन सम्पन्नो \ gandhamālye samuttiṣṭhatastena gandhamālyalokena sampanno
महीयते ॥ ८।२।६॥ \ mahīyate ॥ 8।2।6॥
अथ यद्यन्नपानलोककामो भवति संकल्पादेवास्यान्नपाने \ atha yadyannapānalokakāmo bhavati saṃkalpādevāsyānnapāne
समुत्तिष्ठतस्तेनान्नपानलोकेन सम्पन्नो महीयते ॥ ८।२।७॥ \ samuttiṣṭhatastenānnapānalokena sampanno mahīyate ॥ 8।2।7॥
अथ यदि गीतवादित्रलोककामो भवति संकल्पादेवास्य \ atha yadi gītavāditralokakāmo bhavati saṃkalpādevāsya
गीतवादित्रे समुत्तिष्ठतस्तेन गीतवादित्रलोकेन सम्पन्नो \ gītavāditre samuttiṣṭhatastena gītavāditralokena sampanno
महीयते ॥ ८।२।८॥ \ mahīyate ॥ 8।2।8॥
अथ यदि स्त्रीलोककामो भवति संकल्पादेवास्य स्त्रियः \ atha yadi strīlokakāmo bhavati saṃkalpādevāsya striyaḥ
समुत्तिष्ठन्ति तेन स्त्रीलोकेन सम्पन्नो महीयते ॥ ८।२।९॥ \ samuttiṣṭhanti tena strīlokena sampanno mahīyate ॥ 8।2।9॥
यं यमन्तमभिकामो भवति यं कामं कामयते सोऽस्य \ yaṃ yamantamabhikāmo bhavati yaṃ kāmaṃ kāmayate so'sya
संकल्पादेव समुत्तिष्ठति तेन सम्पन्नो महीयते ॥ ८।२।१०॥ \ saṃkalpādeva samuttiṣṭhati tena sampanno mahīyate ॥ 8।2।10॥
॥ इति द्वितीयः खण्डः ॥ \ ॥ iti dvitīyaḥ khaṇḍaḥ ॥
त इमे सत्याः कामा अनृतापिधानास्तेषां सत्यानां \ ta ime satyāḥ kāmā anṛtāpidhānāsteṣāṃ satyānāṃ
सतामनृतमपिधानं यो यो ह्यस्येतः प्रैति न तमिह \ satāmanṛtamapidhānaṃ yo yo hyasyetaḥ praiti na tamiha
दर्शनाय लभते ॥ ८।३।१॥ \ darśanāya labhate ॥ 8।3।1॥
अथ ये चास्येह जीवा ये च प्रेता यच्चान्यदिच्छन्न \ atha ye cāsyeha jīvā ye ca pretā yaccānyadicchanna
लभते सर्वं तदत्र गत्वा विन्दतेऽत्र ह्यस्यैते सत्याः \ labhate sarvaṃ tadatra gatvā vindate'tra hyasyaite satyāḥ
कामा अनृतापिधानास्तद्यथापि हिरण्यनिधिं निहितमक्षेत्रज्ञा \ kāmā anṛtāpidhānāstadyathāpi hiraṇyanidhiṃ nihitamakṣetrajñā
उपर्युपरि सञ्चरन्तो न विन्देयुरेवमेवेमाः सर्वाः प्रजा \ uparyupari sañcaranto na vindeyurevamevemāḥ sarvāḥ prajā
अहरहर्गच्छन्त्य एतं ब्रह्मलोकं न विन्दन्त्यनृतेन हि \ aharahargacchantya etaṃ brahmalokaṃ na vindantyanṛtena hi
प्रत्यूढाः ॥ ८।३।२॥ \ pratyūḍhāḥ ॥ 8।3।2॥
स वा एष आत्मा हृदि तस्यैतदेव निरुक्तं हृद्ययमिति \ sa vā eṣa ātmā hṛdi tasyaitadeva niruktaṃ hṛdyayamiti
तस्माद्धृदयमहरहर्वा एवंवित्स्वर्गं लोकमेति ॥ ८।३।३॥ \ tasmāddhṛdayamaharaharvā evaṃvitsvargaṃ lokameti ॥ 8।3।3॥
अथ य एष सम्प्रसादोऽस्माच्छरीरात्समुत्थाय परं \ atha ya eṣa samprasādo'smāccharīrātsamutthāya paraṃ
ज्योतिरुपसम्पद्य स्वेन रूपेणाभिनिष्पद्यत एष आत्मेति \ jyotirupasampadya svena rūpeṇābhiniṣpadyata eṣa ātmeti
होवाचैतदमृतमभयमेतद्ब्रह्मेति तस्य ह वा एतस्य \ hovācaitadamṛtamabhayametadbrahmeti tasya ha vā etasya
ब्रह्मणो नाम सत्यमिति ॥ ८।३।४॥ \ brahmaṇo nāma satyamiti ॥ 8।3।4॥
तानि ह वा एतानि त्रीण्यक्षराणि सतीयमिति \ tāni ha vā etāni trīṇyakṣarāṇi satīyamiti
तद्यत्सत्तदमृतमथ यत्ति तन्मर्त्यमथ यद्यं तेनोभे \ tadyatsattadamṛtamatha yatti tanmartyamatha yadyaṃ tenobhe
यच्छति यदनेनोभे यच्छति तस्माद्यमहरहर्वा \ yacchati yadanenobhe yacchati tasmādyamaharaharvā
एवंवित्स्वर्गं लोकमेति ॥ ८।३।५॥ \ evaṃvitsvargaṃ lokameti ॥ 8।3।5॥
॥ इति तृतीयः खण्डः ॥ \ ॥ iti tṛtīyaḥ khaṇḍaḥ ॥
अथ य आत्मा स सेतुर्धृतिरेषां लोकानामसंभेदाय \ atha ya ātmā sa seturdhṛtireṣāṃ lokānāmasaṃbhedāya
नैतं सेतुमहोरात्रे तरतो न जरा न मृत्युर्न शोको न \ naitaṃ setumahorātre tarato na jarā na mṛtyurna śoko na
सुकृतं न दुष्कृतं सर्वे पाप्मानोऽतो \ sukṛtaṃ na duṣkṛtaṃ sarve pāpmāno'to
निवर्तन्तेऽपहतपाप्मा ह्येष ब्रह्मलोकः ॥ ८।४।१॥ \ nivartante'pahatapāpmā hyeṣa brahmalokaḥ ॥ 8।4।1॥
तस्माद्वा एतं सेतुं तीर्त्वान्धः सन्ननन्धो भवति \ tasmādvā etaṃ setuṃ tīrtvāndhaḥ sannanandho bhavati
विद्धः सन्नविद्धो भवत्युपतापी सन्ननुपतापी भवति \ viddhaḥ sannaviddho bhavatyupatāpī sannanupatāpī bhavati
तस्माद्वा एतं सेतुं तीर्त्वापि नक्तमहरेवाभिनिष्पद्यते \ tasmādvā etaṃ setuṃ tīrtvāpi naktamaharevābhiniṣpadyate
सकृद्विभातो ह्येवैष ब्रह्मलोकः ॥ ८।४।२॥ \ sakṛdvibhāto hyevaiṣa brahmalokaḥ ॥ 8।4।2॥
तद्य एवैतं ब्रह्मलोकं ब्रह्मचर्येणानुविन्दन्ति \ tadya evaitaṃ brahmalokaṃ brahmacaryeṇānuvindanti
तेषामेवैष ब्रह्मलोकस्तेषां सर्वेषु लोकेषु कामचारो \ teṣāmevaiṣa brahmalokasteṣāṃ sarveṣu lokeṣu kāmacāro
भवति ॥ ८।४।३॥ \ bhavati ॥ 8।4।3॥
॥ इति चतुर्थः खण्डः ॥ \ ॥ iti caturthaḥ khaṇḍaḥ ॥
अथ यद्यज्ञ इत्याचक्षते ब्रह्मचर्यमेव तद्ब्रह्मचर्येण \ atha yadyajña ityācakṣate brahmacaryameva tadbrahmacaryeṇa
ह्येव यो ज्ञाता तं विन्दतेऽथ यदिष्टमित्याचक्षते \ hyeva yo jñātā taṃ vindate'tha yadiṣṭamityācakṣate
ब्रह्मचर्यमेव तद्ब्रह्मचर्येण ह्येवेष्ट्वात्मानमनुविन्दते ॥ ८।५।१॥ \ brahmacaryameva tadbrahmacaryeṇa hyeveṣṭvātmānamanuvindate ॥ 8।5।1॥
अथ यत्सत्त्रायणमित्याचक्षते ब्रह्मचर्यमेव तद्ब्रह्मचर्येण \ atha yatsattrāyaṇamityācakṣate brahmacaryameva tadbrahmacaryeṇa
ह्येव सत आत्मनस्त्राणं विन्दतेऽथ यन्मौनमित्याचक्षते \ hyeva sata ātmanastrāṇaṃ vindate'tha yanmaunamityācakṣate
ब्रह्मचर्यमेव तब्ब्रह्मचर्येण ह्येवात्मानमनुविद्य मनुते ऽ॥ ८।५।२॥ \ brahmacaryameva tabbrahmacaryeṇa hyevātmānamanuvidya manute '॥ 8।5।2॥
अथ यदनाशकायनमित्याचक्षते ब्रह्मचर्यमेव तदेष \ atha yadanāśakāyanamityācakṣate brahmacaryameva tadeṣa
ह्यात्मा न नश्यति यं ब्रह्मचर्येणानुविन्दतेऽथ \ hyātmā na naśyati yaṃ brahmacaryeṇānuvindate'tha
यदरण्यायनमित्याचक्षते ब्रह्मचर्यमेव तदरश्च ह वै \ yadaraṇyāyanamityācakṣate brahmacaryameva tadaraśca ha vai
ण्यश्चार्णवौ ब्रह्मलोके तृतीयस्यामितो दिवि तदैरं \ ṇyaścārṇavau brahmaloke tṛtīyasyāmito divi tadairaṃ
मदीयं सरस्तदश्वत्थः सोमसवनस्तदपराजिता \ madīyaṃ sarastadaśvatthaḥ somasavanastadaparājitā
पूर्ब्रह्मणः प्रभुविमितं हिरण्मयम् ॥ ८।५।३॥ \ pūrbrahmaṇaḥ prabhuvimitaṃ hiraṇmayam ॥ 8।5।3॥
तद्य एवैतवरं च ण्यं चार्णवौ ब्रह्मलोके \ tadya evaitavaraṃ ca ṇyaṃ cārṇavau brahmaloke
ब्रह्मचर्येणानुविन्दन्ति तेषामेवैष ब्रह्मलोकस्तेषां \ brahmacaryeṇānuvindanti teṣāmevaiṣa brahmalokasteṣāṃ
सर्वेषु लोकेषु कामचारो भवति ॥ ८।५।४॥ \ sarveṣu lokeṣu kāmacāro bhavati ॥ 8।5।4॥
॥ इति पञ्चमः खण्डः ॥ \ ॥ iti pañcamaḥ khaṇḍaḥ ॥
अथ या एता हृदयस्य नाड्यस्ताः पिङ्गलस्याणिम्नस्तिष्ठन्ति \ atha yā etā hṛdayasya nāḍyastāḥ piṅgalasyāṇimnastiṣṭhanti
शुक्लस्य नीलस्य पीतस्य लोहितस्येत्यसौ वा आदित्यः \ śuklasya nīlasya pītasya lohitasyetyasau vā ādityaḥ
पिङ्गल एष शुक्ल एष नील एष पीत एष लोहितः ॥ ८।६।१॥ \ piṅgala eṣa śukla eṣa nīla eṣa pīta eṣa lohitaḥ ॥ 8।6।1॥
तद्यथा महापथ आतत उभौ ग्रामौ गच्छतीमं चामुं \ tadyathā mahāpatha ātata ubhau grāmau gacchatīmaṃ cāmuṃ
चैवमेवैता आदित्यस्य रश्मय उभौ लोकौ गच्छन्तीमं चामुं \ caivamevaitā ādityasya raśmaya ubhau lokau gacchantīmaṃ cāmuṃ
चामुष्मादादित्यात्प्रतायन्ते ता आसु नाडीषु सृप्ता \ cāmuṣmādādityātpratāyante tā āsu nāḍīṣu sṛptā
आभ्यो नाडीभ्यः प्रतायन्ते तेऽमुष्मिन्नादित्ये सृप्ताः ॥ ८।६।२॥ \ ābhyo nāḍībhyaḥ pratāyante te'muṣminnāditye sṛptāḥ ॥ 8।6।2॥
तद्यत्रैतत्सुप्तः समस्त्ः सम्प्रसन्नः स्वप्नं न विजानात्यासु \ tadyatraitatsuptaḥ samastḥ samprasannaḥ svapnaṃ na vijānātyāsu
तदा नाडीषु सृप्तो भवति तं न कश्चन पाप्मा स्पृशति \ tadā nāḍīṣu sṛpto bhavati taṃ na kaścana pāpmā spṛśati
तेजसा हि तदा सम्पन्नो भवति ॥ ८।६।३॥ \ tejasā hi tadā sampanno bhavati ॥ 8।6।3॥
अथ यत्रैतदबलिमानं नीतो भवति तमभित आसीना \ atha yatraitadabalimānaṃ nīto bhavati tamabhita āsīnā
आहुर्जानासि मां जानासि मामिति स \ āhurjānāsi māṃ jānāsi māmiti sa
यावदस्माच्छरीरादनुत्क्रान्तो भवति तावज्जानाति ॥ ८।६।४॥ \ yāvadasmāccharīrādanutkrānto bhavati tāvajjānāti ॥ 8।6।4॥
अथ यत्रैतदस्माच्छरीरादुत्क्रामत्यथैतैरेव \ atha yatraitadasmāccharīrādutkrāmatyathaitaireva
रश्मिभिरूर्ध्वमाक्रमते स ओमिति वा होद्वा मीयते \ raśmibhirūrdhvamākramate sa omiti vā hodvā mīyate
स यावत्क्षिप्येन्मनस्तावदादित्यं गच्छत्येतद्वै खलु \ sa yāvatkṣipyenmanastāvadādityaṃ gacchatyetadvai khalu
लोकद्वारं विदुषां प्रपदनं निरोधोऽविदुषाम् ॥ ८।६।५॥ \ lokadvāraṃ viduṣāṃ prapadanaṃ nirodho'viduṣām ॥ 8।6।5॥
तदेष श्लोकः । शतं चैका च हृदयस्य नाड्यस्तासां \ tadeṣa ślokaḥ । śataṃ caikā ca hṛdayasya nāḍyastāsāṃ
मूर्धानमभिनिःसृतैका । तयोर्ध्वमायन्नमृतत्वमेति \ mūrdhānamabhiniḥsṛtaikā । tayordhvamāyannamṛtatvameti
विष्वङ्ङन्या उत्क्रमणे भवन्त्युत्क्रमणे भवन्ति ॥ ८।६।६॥ \ viṣvaṅṅanyā utkramaṇe bhavantyutkramaṇe bhavanti ॥ 8।6।6॥
॥ इति षष्ठः खण्डः ॥ \ ॥ iti ṣaṣṭhaḥ khaṇḍaḥ ॥
य आत्मापहतपाप्मा विजरो विमृत्युर्विशोको \ ya ātmāpahatapāpmā vijaro vimṛtyurviśoko
विजिघत्सोऽपिपासः सत्यकामः सत्यसंकल्पः सोऽन्वेष्टव्यः \ vijighatso'pipāsaḥ satyakāmaḥ satyasaṃkalpaḥ so'nveṣṭavyaḥ
स विजिज्ञासितव्यः स सर्वां श्च लोकानाप्नोति \ sa vijijñāsitavyaḥ sa sarvāṃ śca lokānāpnoti
सर्वां श्च कामान्यस्तमात्मानमनुविद्य विजानातीति ह \ sarvāṃ śca kāmānyastamātmānamanuvidya vijānātīti ha
प्रजापतिरुवाच ॥ ८।७।१॥ \ prajāpatiruvāca ॥ 8।7।1॥
तद्धोभये देवासुरा अनुबुबुधिरे ते होचुर्हन्त \ taddhobhaye devāsurā anububudhire te hocurhanta
तमात्मानमन्वेच्छामो यमात्मानमन्विष्य सर्वां श्च \ tamātmānamanvecchāmo yamātmānamanviṣya sarvāṃ śca
लोकानाप्नोति सर्वां श्च कामानितीन्द्रो हैव \ lokānāpnoti sarvāṃ śca kāmānitīndro haiva
देवानामभिप्रवव्राज विरोचनोऽसुराणां तौ \ devānāmabhipravavrāja virocano'surāṇāṃ tau
हासंविदानावेव समित्पाणी प्रजापतिसकाशमाजग्मतुः ॥ ८।७।२॥ \ hāsaṃvidānāveva samitpāṇī prajāpatisakāśamājagmatuḥ ॥ 8।7।2॥
तौ ह द्वात्रिं शतं वर्षाणि ब्रह्मचर्यमूषतुस्तौ ह \ tau ha dvātriṃ śataṃ varṣāṇi brahmacaryamūṣatustau ha
प्रजापतिरुवाच किमिच्छन्तावास्तमिति तौ होचतुर्य \ prajāpatiruvāca kimicchantāvāstamiti tau hocaturya
आत्मापहतपाप्मा विजरो विमृत्युर्विशोको \ ātmāpahatapāpmā vijaro vimṛtyurviśoko
विजिघत्सोऽपिपासः सत्यकामः सत्यसंकल्पः सोऽन्वेष्टव्यः \ vijighatso'pipāsaḥ satyakāmaḥ satyasaṃkalpaḥ so'nveṣṭavyaḥ
स विजिज्ञासितव्यः स सर्वां श्च लोकानाप्नोति सर्वां श्च \ sa vijijñāsitavyaḥ sa sarvāṃ śca lokānāpnoti sarvāṃ śca
कामान्यस्तमात्मानमनुविद्य विजानातीति भगवतो वचो \ kāmānyastamātmānamanuvidya vijānātīti bhagavato vaco
वेदयन्ते तमिच्छन्ताववास्तमिति ॥ ८।७।३॥ \ vedayante tamicchantāvavāstamiti ॥ 8।7।3॥
तौ ह प्रजापतिरुवाच य एषोऽक्षिणि पुरुषो दृश्यत \ tau ha prajāpatiruvāca ya eṣo'kṣiṇi puruṣo dṛśyata
एष आत्मेति होवाचैतदमृतमभयमेतद्ब्रह्मेत्यथ योऽयं \ eṣa ātmeti hovācaitadamṛtamabhayametadbrahmetyatha yo'yaṃ
भगवोऽप्सु परिख्यायते यश्चायमादर्शे कतम एष \ bhagavo'psu parikhyāyate yaścāyamādarśe katama eṣa
इत्येष उ एवैषु सर्वेष्वन्तेषु परिख्यायत इति होवाच ॥ ८।७।४॥ \ ityeṣa u evaiṣu sarveṣvanteṣu parikhyāyata iti hovāca ॥ 8।7।4॥
॥ इति सप्तमः खण्डः ॥ \ ॥ iti saptamaḥ khaṇḍaḥ ॥
उदशराव आत्मानमवेक्ष्य यदात्मनो न विजानीथस्तन्मे \ udaśarāva ātmānamavekṣya yadātmano na vijānīthastanme
प्रब्रूतमिति तौ होदशरावेऽवेक्षांचक्राते तौ ह \ prabrūtamiti tau hodaśarāve'vekṣāṃcakrāte tau ha
प्रजापतिरुवाच किं पश्यथ इति तौ होचतुः \ prajāpatiruvāca kiṃ paśyatha iti tau hocatuḥ
सर्वमेवेदमावां भगव आत्मानं पश्याव आ लोमभ्यः आ \ sarvamevedamāvāṃ bhagava ātmānaṃ paśyāva ā lomabhyaḥ ā
नखेभ्यः प्रतिरूपमिति ॥ ८।८।१॥ \ nakhebhyaḥ pratirūpamiti ॥ 8।8।1॥
तौ ह प्रजापतिरुवाच साध्वलंकृतौ सुवसनौ परिष्कृतौ \ tau ha prajāpatiruvāca sādhvalaṃkṛtau suvasanau pariṣkṛtau
भूत्वोदशरावेऽवेक्षेथामिति तौ ह साध्वलंकृतौ \ bhūtvodaśarāve'vekṣethāmiti tau ha sādhvalaṃkṛtau
सुवसनौ परिष्कृतौ भूत्वोदशरावेऽवेक्षांचक्राते \ suvasanau pariṣkṛtau bhūtvodaśarāve'vekṣāṃcakrāte
तौ ह प्रजापतिरुवाच किं पश्यथ इति ॥ ८।८।२॥ \ tau ha prajāpatiruvāca kiṃ paśyatha iti ॥ 8।8।2॥
तौ होचतुर्यथैवेदमावां भगवः साध्वलंकृतौ सुवसनौ \ tau hocaturyathaivedamāvāṃ bhagavaḥ sādhvalaṃkṛtau suvasanau
परिष्कृतौ स्व एवमेवेमौ भगवः साध्वलंकृतौ सुवसनौ \ pariṣkṛtau sva evamevemau bhagavaḥ sādhvalaṃkṛtau suvasanau
परिष्कृतावित्येष आत्मेति होवाचैतदमृतमभयमेतद्ब्रह्मेति \ pariṣkṛtāvityeṣa ātmeti hovācaitadamṛtamabhayametadbrahmeti
तौ ह शान्तहृदयौ प्रवव्रजतुः ॥ ८।८।३॥ \ tau ha śāntahṛdayau pravavrajatuḥ ॥ 8।8।3॥
तौ हान्वीक्ष्य प्रजापतिरुवाचानुपलभ्यात्मानमननुविद्य \ tau hānvīkṣya prajāpatiruvācānupalabhyātmānamananuvidya
व्रजतो यतर एतदुपनिषदो भविष्यन्ति देवा वासुरा वा ते \ vrajato yatara etadupaniṣado bhaviṣyanti devā vāsurā vā te
पराभविष्यन्तीति स ह शान्तहृदय एव \ parābhaviṣyantīti sa ha śāntahṛdaya eva
विरोचनोऽसुराञ्जगाम तेभ्यो हैतामुपनिषदं \ virocano'surāñjagāma tebhyo haitāmupaniṣadaṃ
प्रोवाचात्मैवेह महय्य आत्मा परिचर्य आत्मानमेवेह \ provācātmaiveha mahayya ātmā paricarya ātmānameveha
महयन्नात्मानं परिचरन्नुभौ लोकाववाप्नोतीमं चामुं चेति ॥ ८।८।४॥ \ mahayannātmānaṃ paricarannubhau lokāvavāpnotīmaṃ cāmuṃ ceti ॥ 8।8।4॥
तस्मादप्यद्येहाददानमश्रद्दधानमयजमानमाहुरासुरो \ tasmādapyadyehādadānamaśraddadhānamayajamānamāhurāsuro
बतेत्यसुराणां ह्येषोपनिषत्प्रेतस्य शरीरं भिक्षया \ batetyasurāṇāṃ hyeṣopaniṣatpretasya śarīraṃ bhikṣayā
वसनेनालंकारेणेति सं स्कुर्वन्त्येतेन ह्यमुं लोकं \ vasanenālaṃkāreṇeti saṃ skurvantyetena hyamuṃ lokaṃ
जेष्यन्तो मन्यन्ते ॥ ८।८।५॥ \ jeṣyanto manyante ॥ 8।8।5॥
॥ इति अष्टमः खण्डः ॥ \ ॥ iti aṣṭamaḥ khaṇḍaḥ ॥
अथ हेन्द्रोऽप्राप्यैव देवानेतद्भयं ददर्श यथैव \ atha hendro'prāpyaiva devānetadbhayaṃ dadarśa yathaiva
खल्वयमस्मिञ्छरीरे साध्वलंकृते साध्वलंकृतो भवति \ khalvayamasmiñcharīre sādhvalaṃkṛte sādhvalaṃkṛto bhavati
सुवसने सुवसनः परिष्कृते परिष्कृत \ suvasane suvasanaḥ pariṣkṛte pariṣkṛta
एवमेवायमस्मिन्नन्धेऽन्धो भवति स्रामे स्रामः परिवृक्णे \ evamevāyamasminnandhe'ndho bhavati srāme srāmaḥ parivṛkṇe
परिवृक्णोऽस्यैव शरीरस्य नाशमन्वेष नश्यति \ parivṛkṇo'syaiva śarīrasya nāśamanveṣa naśyati
नाहमत्र भोग्यं पश्यामीति ॥ ८।९।१॥ \ nāhamatra bhogyaṃ paśyāmīti ॥ 8।9।1॥
स समित्पाणिः पुनरेयाय तं ह प्रजापतिरुवाच \ sa samitpāṇiḥ punareyāya taṃ ha prajāpatiruvāca
मघवन्यच्छान्तहृदयः प्राव्राजीः सार्धं विरोचनेन \ maghavanyacchāntahṛdayaḥ prāvrājīḥ sārdhaṃ virocanena
किमिच्छन्पुनरागम इति स होवाच यथैव खल्वयं \ kimicchanpunarāgama iti sa hovāca yathaiva khalvayaṃ
भगवोऽस्मिञ्छरीरे साध्वलंकृते साध्वलंकृतो भवति \ bhagavo'smiñcharīre sādhvalaṃkṛte sādhvalaṃkṛto bhavati
सुवसने सुवसनः परिष्कृते परिष्कृत \ suvasane suvasanaḥ pariṣkṛte pariṣkṛta
एवमेवायमस्मिन्नन्धेऽन्धो भवति स्रामे स्रामः \ evamevāyamasminnandhe'ndho bhavati srāme srāmaḥ
परिवृक्णे परिवृक्णोऽस्यैव शरीरस्य नाशमन्वेष \ parivṛkṇe parivṛkṇo'syaiva śarīrasya nāśamanveṣa
नश्यति नाहमत्र भोग्यं पश्यामीति ॥ ८।९।२॥ \ naśyati nāhamatra bhogyaṃ paśyāmīti ॥ 8।9।2॥
एवमेवैष मघवन्निति होवाचैतं त्वेव ते \ evamevaiṣa maghavanniti hovācaitaṃ tveva te
भूयोऽनुव्याख्यास्यामि वसापराणि द्वात्रिं शतं वर्षाणीति \ bhūyo'nuvyākhyāsyāmi vasāparāṇi dvātriṃ śataṃ varṣāṇīti
स हापराणि द्वात्रिं शतं वर्षाण्युवास तस्मै होवाच ॥ ८।९।३॥ \ sa hāparāṇi dvātriṃ śataṃ varṣāṇyuvāsa tasmai hovāca ॥ 8।9।3॥
॥ इति नवमः खण्डः ॥ \ ॥ iti navamaḥ khaṇḍaḥ ॥
य एष स्वप्ने महीयमानश्चरत्येष आत्मेति \ ya eṣa svapne mahīyamānaścaratyeṣa ātmeti
होवाचैतदमृतमभयमेतद्ब्रह्मेति स ह शान्तहृदयः \ hovācaitadamṛtamabhayametadbrahmeti sa ha śāntahṛdayaḥ
प्रवव्राज स हाप्राप्यैव देवानेतद्भयं ददर्श \ pravavrāja sa hāprāpyaiva devānetadbhayaṃ dadarśa
तद्यद्यपीदं शरीरमन्धं भवत्यनन्धः स भवति यदि \ tadyadyapīdaṃ śarīramandhaṃ bhavatyanandhaḥ sa bhavati yadi
स्राममस्रामो नैवैषोऽस्य दोषेण दुष्यति ॥ ८।१०।१॥ \ srāmamasrāmo naivaiṣo'sya doṣeṇa duṣyati ॥ 8।10।1॥
न वधेनास्य हन्यते नास्य स्राम्येण स्रामो घ्नन्ति त्वेवैनं \ na vadhenāsya hanyate nāsya srāmyeṇa srāmo ghnanti tvevainaṃ
विच्छादयन्तीवाप्रियवेत्तेव भवत्यपि रोदितीव नाहमत्र \ vicchādayantīvāpriyavetteva bhavatyapi roditīva nāhamatra
भोग्यं पश्यामीति ॥ ८।१०।२॥ \ bhogyaṃ paśyāmīti ॥ 8।10।2॥
स समित्पाणिः पुनरेयाय तं ह प्रजापतिरुवाच \ sa samitpāṇiḥ punareyāya taṃ ha prajāpatiruvāca
मघवन्यच्छान्तहृदयः प्राव्राजीः किमिच्छन्पुनरागम \ maghavanyacchāntahṛdayaḥ prāvrājīḥ kimicchanpunarāgama
इति स होवाच तद्यद्यपीदं भगवः शरीरमन्धं भवत्यनन्धः \ iti sa hovāca tadyadyapīdaṃ bhagavaḥ śarīramandhaṃ bhavatyanandhaḥ
स भवति यदि स्राममस्रामो नैवैषोऽस्य दोषेण दुष्यति ॥ ८।१०।३॥ \ sa bhavati yadi srāmamasrāmo naivaiṣo'sya doṣeṇa duṣyati ॥ 8।10।3॥
न वधेनास्य हन्यते नास्य स्राम्येण स्रामो घ्नन्ति त्वेवैनं \ na vadhenāsya hanyate nāsya srāmyeṇa srāmo ghnanti tvevainaṃ
विच्छादयन्तीवाप्रियवेत्तेव भवत्यपि रोदितीव नाहमत्र \ vicchādayantīvāpriyavetteva bhavatyapi roditīva nāhamatra
भोग्यं पश्यामीत्येवमेवैष मघवन्निति होवाचैतं त्वेव ते \ bhogyaṃ paśyāmītyevamevaiṣa maghavanniti hovācaitaṃ tveva te
भूयोऽनुव्याख्यास्यामि वसापराणि द्वात्रिं शतं वर्षाणीति \ bhūyo'nuvyākhyāsyāmi vasāparāṇi dvātriṃ śataṃ varṣāṇīti
स हापराणि द्वात्रिं शतं वर्षाण्युवास तस्मै होवाच ॥ ८।१०।४॥ \ sa hāparāṇi dvātriṃ śataṃ varṣāṇyuvāsa tasmai hovāca ॥ 8।10।4॥
॥ इति दशमः खण्डः ॥ \ ॥ iti daśamaḥ khaṇḍaḥ ॥
तद्यत्रैतत्सुप्तः समस्तः सम्प्रसन्नः स्वप्नं न विजानात्येष \ tadyatraitatsuptaḥ samastaḥ samprasannaḥ svapnaṃ na vijānātyeṣa
आत्मेति होवाचैतदमृतमभयमेतद्ब्रह्मेति स ह शान्तहृदयः \ ātmeti hovācaitadamṛtamabhayametadbrahmeti sa ha śāntahṛdayaḥ
प्रवव्राज स हाप्राप्यैव देवानेतद्भयं ददर्श नाह \ pravavrāja sa hāprāpyaiva devānetadbhayaṃ dadarśa nāha
खल्वयमेवं सम्प्रत्यात्मानं जानात्ययमहमस्मीति \ khalvayamevaṃ sampratyātmānaṃ jānātyayamahamasmīti
नो एवेमानि भूतानि विनाशमेवापीतो भवति नाहमत्र \ no evemāni bhūtāni vināśamevāpīto bhavati nāhamatra
भोग्यं पश्यामीति ॥ ८।११।१॥ \ bhogyaṃ paśyāmīti ॥ 8।11।1॥
स समित्पाणिः पुनरेयाय तं ह प्रजापतिरुवाच \ sa samitpāṇiḥ punareyāya taṃ ha prajāpatiruvāca
मघवन्यच्छान्तहृदयः प्राव्राजीः किमिच्छन्पुनरागम इति \ maghavanyacchāntahṛdayaḥ prāvrājīḥ kimicchanpunarāgama iti
स होवाच नाह खल्वयं भगव एवं सम्प्रत्यात्मानं \ sa hovāca nāha khalvayaṃ bhagava evaṃ sampratyātmānaṃ
जानात्ययमहमस्मीति नो एवेमानि भूतानि \ jānātyayamahamasmīti no evemāni bhūtāni
विनाशमेवापीतो भवति नाहमत्र भोग्यं पश्यामीति ॥ ८।११।२॥ \ vināśamevāpīto bhavati nāhamatra bhogyaṃ paśyāmīti ॥ 8।11।2॥
एवमेवैष मघवन्निति होवाचैतं त्वेव ते \ evamevaiṣa maghavanniti hovācaitaṃ tveva te
भूयोऽनुव्याख्यास्यामि नो एवान्यत्रैतस्माद्वसापराणि \ bhūyo'nuvyākhyāsyāmi no evānyatraitasmādvasāparāṇi
पञ्च वर्षाणीति स हापराणि पञ्च वर्षाण्युवास \ pañca varṣāṇīti sa hāparāṇi pañca varṣāṇyuvāsa
तान्येकशतं सम्पेदुरेतत्तद्यदाहुरेकशतं ह वै वर्षाणि \ tānyekaśataṃ sampeduretattadyadāhurekaśataṃ ha vai varṣāṇi
मघवान्प्रजापतौ ब्रह्मचर्यमुवास तस्मै होवाच ॥ ८।११।३॥ \ maghavānprajāpatau brahmacaryamuvāsa tasmai hovāca ॥ 8।11।3॥
॥ इति एकादशः खण्डः ॥ \ ॥ iti ekādaśaḥ khaṇḍaḥ ॥
मघवन्मर्त्यं वा इदं शरीरमात्तं मृत्युना \ maghavanmartyaṃ vā idaṃ śarīramāttaṃ mṛtyunā
तदस्यामृतस्याशरीरस्यात्मनोऽधिष्ठानमात्तो वै \ tadasyāmṛtasyāśarīrasyātmano'dhiṣṭhānamātto vai
सशरीरः प्रियाप्रियाभ्यां न वै सशरीरस्य सतः \ saśarīraḥ priyāpriyābhyāṃ na vai saśarīrasya sataḥ
प्रियाप्रिययोरपहतिरस्त्यशरीरं वाव सन्तं न \ priyāpriyayorapahatirastyaśarīraṃ vāva santaṃ na
प्रियाप्रिये स्पृशतः ॥ ८।१२।१॥ \ priyāpriye spṛśataḥ ॥ 8।12।1॥
अशरीरो वायुरभ्रं विद्युत्स्तनयित्नुरशरीराण्येतानि \ aśarīro vāyurabhraṃ vidyutstanayitnuraśarīrāṇyetāni
तद्यथैतान्यमुष्मादाकाशात्समुत्थाय परं ज्योतिरुपसम्पद्य \ tadyathaitānyamuṣmādākāśātsamutthāya paraṃ jyotirupasampadya
स्वेन रूपेणाभिनिष्पद्यन्ते ॥ ८।१२।२॥। \ svena rūpeṇābhiniṣpadyante ॥ 8।12।2॥।
एवमेवैष सम्प्रसादोऽस्माच्छरीरात्समुत्थाय परं \ evamevaiṣa samprasādo'smāccharīrātsamutthāya paraṃ
ज्योतिरुपसम्पद्य स्वेन रूपेणाभिनिष्पद्यते स उत्तमपुरुषः \ jyotirupasampadya svena rūpeṇābhiniṣpadyate sa uttamapuruṣaḥ
स तत्र पर्येति जक्षत्क्रीडन्रममाणः स्त्रीभिर्वा यानैर्वा \ sa tatra paryeti jakṣatkrīḍanramamāṇaḥ strībhirvā yānairvā
ज्ञातिभिर्वा नोपजनं स्मरन्निदं शरीरं स यथा \ jñātibhirvā nopajanaṃ smarannidaṃ śarīraṃ sa yathā
प्रयोग्य आचरणे युक्त एवमेवायमस्मिञ्छरीरे \ prayogya ācaraṇe yukta evamevāyamasmiñcharīre
प्राणो युक्तः ॥ ८।१२।३॥ \ prāṇo yuktaḥ ॥ 8।12।3॥
अथ यत्रैतदाकाशमनुविषण्णं चक्षुः स चाक्षुषः \ atha yatraitadākāśamanuviṣaṇṇaṃ cakṣuḥ sa cākṣuṣaḥ
पुरुषो दर्शनाय चक्षुरथ यो वेदेदं जिघ्राणीति स आत्मा \ puruṣo darśanāya cakṣuratha yo vededaṃ jighrāṇīti sa ātmā
गन्धाय घ्राणमथ यो वेदेदमभिव्याहराणीति स \ gandhāya ghrāṇamatha yo vededamabhivyāharāṇīti sa
आत्माभिव्याहाराय वागथ यो वेदेदं शृणवानीति \ ātmābhivyāhārāya vāgatha yo vededaṃ śṛṇavānīti
स आत्मा श्रवणाय श्रोत्रम् ॥ ८।१२।४॥ \ sa ātmā śravaṇāya śrotram ॥ 8।12।4॥
अथ यो वेदेदं मन्वानीति सात्मा मनोऽस्य दैवं चक्षुः \ atha yo vededaṃ manvānīti sātmā mano'sya daivaṃ cakṣuḥ
स वा एष एतेन दैवेन चक्षुषा मनसैतान्कामान्पश्यन्रमते \ sa vā eṣa etena daivena cakṣuṣā manasaitānkāmānpaśyanramate
य एते ब्रह्मलोके ॥ ८।१२।५॥ \ ya ete brahmaloke ॥ 8।12।5॥
तं वा एतं देवा आत्मानमुपासते तस्मात्तेषां सर्वे च \ taṃ vā etaṃ devā ātmānamupāsate tasmātteṣāṃ sarve ca
लोका आत्ताः सर्वे च कामाः स सर्वां श्च लोकानाप्नोति \ lokā āttāḥ sarve ca kāmāḥ sa sarvāṃ śca lokānāpnoti
सर्वां श्च कामान्यस्तमात्मानमनुविद्य विजानातीति ह \ sarvāṃ śca kāmānyastamātmānamanuvidya vijānātīti ha
प्र्जापतिरुवाच प्रजापतिरुवाच ॥ ८।१२।६॥ \ prjāpatiruvāca prajāpatiruvāca ॥ 8।12।6॥
॥ इति द्वादशः खण्डः ॥ \ ॥ iti dvādaśaḥ khaṇḍaḥ ॥
श्यामाच्छबलं प्रपद्ये शबलाच्छ्यामं प्रपद्येऽश्व \ śyāmācchabalaṃ prapadye śabalācchyāmaṃ prapadye'śva
इव रोमाणि विधूय पापं चन्द्र इव राहोर्मुखात्प्रमुच्य \ iva romāṇi vidhūya pāpaṃ candra iva rāhormukhātpramucya
धूत्वा शरीरमकृतं कृतात्मा \ dhūtvā śarīramakṛtaṃ kṛtātmā
ब्रह्मलोकमभिसंभवामीत्यभिसंभवामीति ॥ ८।१३।१॥ \ brahmalokamabhisaṃbhavāmītyabhisaṃbhavāmīti ॥ 8।13।1॥
॥ इति त्रयोदशः खण्डः ॥ \ ॥ iti trayodaśaḥ khaṇḍaḥ ॥
आकाशो वै नाम नामरूपयोर्निर्वहिता ते यदन्तरा \ ākāśo vai nāma nāmarūpayornirvahitā te yadantarā
तद्ब्रह्म तदमृतं स आत्मा प्रजापतेः सभां वेश्म प्रपद्ये \ tadbrahma tadamṛtaṃ sa ātmā prajāpateḥ sabhāṃ veśma prapadye
यशोऽहं भवामि ब्राह्मणानां यशो राज्ञां यशोविशां \ yaśo'haṃ bhavāmi brāhmaṇānāṃ yaśo rājñāṃ yaśoviśāṃ
यशोऽहमनुप्रापत्सि स हाहं यशसां यशः \ yaśo'hamanuprāpatsi sa hāhaṃ yaśasāṃ yaśaḥ
श्येतमदत्कमदत्कं श्येतं लिन्दु माभिगां लिन्दु \ śyetamadatkamadatkaṃ śyetaṃ lindu mābhigāṃ lindu
माभिगाम् ॥ ८।१४।१॥ \ mābhigām ॥ 8।14।1॥
॥ इति चतुर्दशः खण्डः ॥ \ ॥ iti caturdaśaḥ khaṇḍaḥ ॥
तधैतद्ब्रह्मा प्रजापतयै उवाच प्रजापतिर्मनवे मनुः \ tadhaitadbrahmā prajāpatayai uvāca prajāpatirmanave manuḥ
प्रजाभ्यः आचार्यकुलाद्वेदमधीत्य यथाविधानं गुरोः \ prajābhyaḥ ācāryakulādvedamadhītya yathāvidhānaṃ guroḥ
कर्मातिशेषेणाभिसमावृत्य कुटुम्बे शुचौ देशे \ karmātiśeṣeṇābhisamāvṛtya kuṭumbe śucau deśe
स्वाध्यायमधीयानो धर्मिकान्विदधदात्मनि सर्वैन्द्रियाणि \ svādhyāyamadhīyāno dharmikānvidadhadātmani sarvaindriyāṇi
सम्प्रतिष्ठाप्याहिं सन्सर्व भूतान्यन्यत्र तीर्थेभ्यः \ sampratiṣṭhāpyāhiṃ sansarva bhūtānyanyatra tīrthebhyaḥ
स खल्वेवं वर्तयन्यावदायुषं ब्रह्मलोकमभिसम्पद्यते \ sa khalvevaṃ vartayanyāvadāyuṣaṃ brahmalokamabhisampadyate
न च पुनरावर्तते न च पुनरावर्तते ॥ ८।१५।१॥ \ na ca punarāvartate na ca punarāvartate ॥ 8।15।1॥
॥ इति पञ्चदशः खण्डः ॥ \ ॥ iti pañcadaśaḥ khaṇḍaḥ ॥
॥ इति अष्टमोऽध्यायः ॥ \ ॥ iti aṣṭamo'dhyāyaḥ ॥
ॐ आप्यायन्तु ममाङ्गानि वाक्प्राणश्चक्षुः \ oṃ āpyāyantu mamāṅgāni vākprāṇaścakṣuḥ
श्रोत्रमथो बलमिन्द्रियाणि च सर्वाणि । \ śrotramatho balamindriyāṇi ca sarvāṇi ।
सर्वं ब्रह्मौपनिषदं माहं ब्रह्म निराकुर्यां मा मा ब्रह्म \ sarvaṃ brahmaupaniṣadaṃ māhaṃ brahma nirākuryāṃ mā mā brahma
निराकरोदनिकारणमस्त्वनिकारणं मेऽस्तु । \ nirākarodanikāraṇamastvanikāraṇaṃ me'stu ।
निराकरोदनिराकरणमस्त्वनिराकरणंं मेऽस्तु । \ nirākarodanirākaraṇamastvanirākaraṇaṃṃ me'stu ।
तदात्मनि निरते य उपनिषत्सु धर्मास्ते \ tadātmani nirate ya upaniṣatsu dharmāste
मयि सन्तु ते मयि सन्तु ॥ \ mayi santu te mayi santu ॥
॥ ॐ शान्तिः शान्तिः शान्तिः ॥ \ ॥ oṃ śāntiḥ śāntiḥ śāntiḥ ॥
॥ इति छान्दोग्योऽपनिषद् ॥ \ ॥ iti chāndogyo'paniṣad ॥
ॐ आप्यायन्तु ममाङ्गानि वाक्प्राणश्चक्षुः \ oṃ āpyāyantu mamāṅgāni vākprāṇaścakṣuḥ
श्रोत्रमथो बलमिन्द्रियाणि च सर्वाणि । \ śrotramatho balamindriyāṇi ca sarvāṇi ।
सर्वं ब्रह्मौपनिषदं माहं ब्रह्म निराकुर्यां मा मा ब्रह्म \ sarvaṃ brahmaupaniṣadaṃ māhaṃ brahma nirākuryāṃ mā mā brahma
निराकरोदनिराकरणमस्त्वनिराकरणंं मेऽस्तु । \ nirākarodanirākaraṇamastvanirākaraṇaṃṃ me'stu ।
तदात्मनि निरते य उपनिषत्सु धर्मास्ते \ tadātmani nirate ya upaniṣatsu dharmāste
मयि सन्तु ते मयि सन्तु ॥ \ mayi santu te mayi santu ॥
॥ ॐ शान्तिः शान्तिः शान्तिः ॥ \ ॥ oṃ śāntiḥ śāntiḥ śāntiḥ ॥
॥ प्रथमोऽध्यायः ॥ \ ॥ prathamo'dhyāyaḥ ॥
ओमित्येतदक्षरमुद्गीथमुपासीत । \ omityetadakṣaramudgīthamupāsīta ।
ओमिति ह्युद्गायति तस्योपव्याख्यानम् ॥ १।१।१॥ \ omiti hyudgāyati tasyopavyākhyānam ॥ 1।1।1॥
एषां भूतानां पृथिवी रसः पृथिव्या अपो रसः । \ eṣāṃ bhūtānāṃ pṛthivī rasaḥ pṛthivyā apo rasaḥ ।
अपामोषधयो रस ओषधीनां पुरुषो रसः \ apāmoṣadhayo rasa oṣadhīnāṃ puruṣo rasaḥ
पुरुषस्य वाग्रसो वाच ऋग्रस ऋचः साम रसः \ puruṣasya vāgraso vāca ṛgrasa ṛcaḥ sāma rasaḥ
साम्न उद्गीथो रसः ॥ १।१।२॥ \ sāmna udgītho rasaḥ ॥ 1।1।2॥
स एष रसानां रसतमः परमः परार्ध्योऽष्टमो \ sa eṣa rasānāṃ rasatamaḥ paramaḥ parārdhyo'ṣṭamo
यदुद्गीथः ॥ १।१।३॥ \ yadudgīthaḥ ॥ 1।1।3॥
कतमा कतमर्क्कतमत्कतमत्साम कतमः कतम उद्गीथ \ katamā katamarkkatamatkatamatsāma katamaḥ katama udgītha
इति विमृष्टं भवति ॥ १।१।४॥ \ iti vimṛṣṭaṃ bhavati ॥ 1।1।4॥
वागेवर्क्प्राणः सामोमित्येतदक्षरमुद्गीथः । \ vāgevarkprāṇaḥ sāmomityetadakṣaramudgīthaḥ ।
तद्वा एतन्मिथुनं यद्वाक्च प्राणश्चर्क्च साम च ॥ १।१।५॥ \ tadvā etanmithunaṃ yadvākca prāṇaścarkca sāma ca ॥ 1।1।5॥
तदेतन्मिथुनमोमित्येतस्मिन्नक्षरे सं सृज्यते \ tadetanmithunamomityetasminnakṣare saṃ sṛjyate
यदा वै मिथुनौ समागच्छत आपयतो वै \ yadā vai mithunau samāgacchata āpayato vai
तावन्योन्यस्य कामम् ॥ १।१।६॥ \ tāvanyonyasya kāmam ॥ 1।1।6॥
आपयिता ह वै कामानां भवति य एतदेवं \ āpayitā ha vai kāmānāṃ bhavati ya etadevaṃ
विद्वानक्षरमुद्गीथमुपास्ते ॥ १।१।७॥ \ vidvānakṣaramudgīthamupāste ॥ 1।1।7॥
तद्वा एतदनुज्ञाक्षरं यद्धि किंचानुजानात्योमित्येव \ tadvā etadanujñākṣaraṃ yaddhi kiṃcānujānātyomityeva
तदाहैषो एव समृद्धिर्यदनुज्ञा समर्धयिता ह वै \ tadāhaiṣo eva samṛddhiryadanujñā samardhayitā ha vai
कामानां भवति य एतदेवं विद्वानक्षरमुद्गीथमुपास्ते ॥ १।१।८॥ \ kāmānāṃ bhavati ya etadevaṃ vidvānakṣaramudgīthamupāste ॥ 1।1।8॥
तेनेयं त्रयीविद्या वर्तते ओमित्याश्रावयत्योमिति \ teneyaṃ trayīvidyā vartate omityāśrāvayatyomiti
शं सत्योमित्युद्गायत्येतस्यैवाक्षरस्यापचित्यै महिम्ना \ śaṃ satyomityudgāyatyetasyaivākṣarasyāpacityai mahimnā
रसेन ॥ १।१।९॥ \ rasena ॥ 1।1।9॥
तेनोभौ कुरुतो यश्चैतदेवं वेद यश्च न वेद । \ tenobhau kuruto yaścaitadevaṃ veda yaśca na veda ।
नाना तु विद्या चाविद्या च यदेव विद्यया करोति \ nānā tu vidyā cāvidyā ca yadeva vidyayā karoti
श्रद्धयोपनिषदा तदेव वीर्यवत्तरं भवतीति \ śraddhayopaniṣadā tadeva vīryavattaraṃ bhavatīti
खल्वेतस्यैवाक्षरस्योपव्याख्यानं भवति ॥ १।१।१०॥ \ khalvetasyaivākṣarasyopavyākhyānaṃ bhavati ॥ 1।1।10॥
॥ इति प्रथमः खण्डः ॥ \ ॥ iti prathamaḥ khaṇḍaḥ ॥
देवासुरा ह वै यत्र संयेतिरे उभये प्राजापत्यास्तद्ध \ devāsurā ha vai yatra saṃyetire ubhaye prājāpatyāstaddha
देवा उद्गीथमाजह्रुरनेनैनानभिभविष्याम इति ॥ १।२।१॥ \ devā udgīthamājahruranenainānabhibhaviṣyāma iti ॥ 1।2।1॥
ते ह नासिक्यं प्राणमुद्गीथमुपासांचक्रिरे \ te ha nāsikyaṃ prāṇamudgīthamupāsāṃcakrire
तं हासुराः पाप्मना विविधुस्तस्मात्तेनोभयं जिघ्रति \ taṃ hāsurāḥ pāpmanā vividhustasmāttenobhayaṃ jighrati
सुरभि च दुर्गन्धि च पाप्मना ह्येष विद्धः ॥ १।२।२॥ \ surabhi ca durgandhi ca pāpmanā hyeṣa viddhaḥ ॥ 1।2।2॥
अथ ह वाचमुद्गीथमुपासांचक्रिरे तां हासुराः पाप्मना \ atha ha vācamudgīthamupāsāṃcakrire tāṃ hāsurāḥ pāpmanā
विविधुस्तस्मात्तयोभयं वदति सत्यं चानृतं च \ vividhustasmāttayobhayaṃ vadati satyaṃ cānṛtaṃ ca
पाप्मना ह्येषा विद्धा ॥ १।२।३॥ \ pāpmanā hyeṣā viddhā ॥ 1।2।3॥
अथ ह चक्षुरुद्गीथमुपासांचक्रिरे तद्धासुराः \ atha ha cakṣurudgīthamupāsāṃcakrire taddhāsurāḥ
पाप्मना विविधुस्तस्मात्तेनोभयं पश्यति दर्शनीयं \ pāpmanā vividhustasmāttenobhayaṃ paśyati darśanīyaṃ
चादर्शनीयं च पाप्मना ह्येतद्विद्धम् ॥ १।२।४॥ \ cādarśanīyaṃ ca pāpmanā hyetadviddham ॥ 1।2।4॥
अथ ह श्रोत्रमुद्गीथमुपासांचक्रिरे तद्धासुराः \ atha ha śrotramudgīthamupāsāṃcakrire taddhāsurāḥ
पाप्मना विविधुस्तस्मात्तेनोभयं शृणोति श्रवणीयं \ pāpmanā vividhustasmāttenobhayaṃ śṛṇoti śravaṇīyaṃ
चाश्रवणीयं च पाप्मना ह्येतद्विद्धम् ॥ १।२।५॥ \ cāśravaṇīyaṃ ca pāpmanā hyetadviddham ॥ 1।2।5॥
अथ ह मन उद्गीथमुपासांचक्रिरे तद्धासुराः \ atha ha mana udgīthamupāsāṃcakrire taddhāsurāḥ
पाप्मना विविधुस्तस्मात्तेनोभयं संकल्पते संकल्पनीयंच \ pāpmanā vividhustasmāttenobhayaṃ saṃkalpate saṃkalpanīyaṃca
चासंकल्पनीयं च पाप्मना ह्येतद्विद्धम् ॥ १।२।६॥ \ cāsaṃkalpanīyaṃ ca pāpmanā hyetadviddham ॥ 1।2।6॥
अथ ह य एवायं मुख्यः प्राणस्तमुद्गीथमुपासांचक्रिरे \ atha ha ya evāyaṃ mukhyaḥ prāṇastamudgīthamupāsāṃcakrire
तं हासुरा ऋत्वा विदध्वंसुर्यथाश्मानमाखणमृत्वा \ taṃ hāsurā ṛtvā vidadhvaṃsuryathāśmānamākhaṇamṛtvā
विध्वं सेतैवम् ॥ १।२।७॥ \ vidhvaṃ setaivam ॥ 1।2।7॥
यथाश्मानमाखणमृत्वा विध्वं सत एवं हैव \ yathāśmānamākhaṇamṛtvā vidhvaṃ sata evaṃ haiva
स विध्वं सते य एवंविदि पापं कामयते \ sa vidhvaṃ sate ya evaṃvidi pāpaṃ kāmayate
यश्चैनमभिदासति स एषोऽश्माखणः ॥ १।२।८॥ \ yaścainamabhidāsati sa eṣo'śmākhaṇaḥ ॥ 1।2।8॥
नैवैतेन सुरभि न दुर्गन्धि विजानात्यपहतपाप्मा ह्येष \ naivaitena surabhi na durgandhi vijānātyapahatapāpmā hyeṣa
तेन यदश्नाति यत्पिबति तेनेतरान्प्राणानवति एतमु \ tena yadaśnāti yatpibati tenetarānprāṇānavati etamu
एवान्ततोऽवित्त्वोत्क्रमति व्याददात्येवान्तत इति ॥ १।२।९॥ \ evāntato'vittvotkramati vyādadātyevāntata iti ॥ 1।2।9॥
तं हाङ्गिरा उद्गीथमुपासांचक्र एतमु एवाङ्गिरसं \ taṃ hāṅgirā udgīthamupāsāṃcakra etamu evāṅgirasaṃ
मन्यन्तेऽङ्गानां यद्रसः ॥ १।२।१०॥ \ manyante'ṅgānāṃ yadrasaḥ ॥ 1।2।10॥
तेन तं ह बृहस्पतिरुद्गीथमुपासांचक्र एतमु एव बृहस्पतिं \ tena taṃ ha bṛhaspatirudgīthamupāsāṃcakra etamu eva bṛhaspatiṃ
मन्यन्ते वाग्घि बृहती तस्या एष पतिः ॥ १।२।११ ॥ \ manyante vāgghi bṛhatī tasyā eṣa patiḥ ॥ 1।2।11 ॥
तेन तं हायास्य उद्गीथमुपासांचक्र एतमु एवायास्यं \ tena taṃ hāyāsya udgīthamupāsāṃcakra etamu evāyāsyaṃ
मन्यन्त आस्याद्यदयते ॥ १।२।१२॥ \ manyanta āsyādyadayate ॥ 1।2।12॥
तेन तं ह बको दाल्भ्यो विदांचकार । \ tena taṃ ha bako dālbhyo vidāṃcakāra ।
स ह नैमिशीयानामुद्गाता बभूव स ह स्मैभ्यः \ sa ha naimiśīyānāmudgātā babhūva sa ha smaibhyaḥ
कामानागायति ॥ १।२।१३॥ \ kāmānāgāyati ॥ 1।2।13॥
आगाता ह वै कामानां भवति य एतदेवं \ āgātā ha vai kāmānāṃ bhavati ya etadevaṃ
विद्वानक्षरमुद्गीथमुपास्त इत्यध्यात्मम् ॥ १।२।१४॥ \ vidvānakṣaramudgīthamupāsta ityadhyātmam ॥ 1।2।14॥
॥ इति द्वितीयः खण्डः ॥ \ ॥ iti dvitīyaḥ khaṇḍaḥ ॥
अथाधिदैवतं य एवासौ तपति \ athādhidaivataṃ ya evāsau tapati
तमुद्गीथमुपासीतोद्यन्वा एष प्रजाभ्य उद्गायति । \ tamudgīthamupāsītodyanvā eṣa prajābhya udgāyati ।
उद्यं स्तमो भयमपहन्त्यपहन्ता ह वै भयस्य \ udyaṃ stamo bhayamapahantyapahantā ha vai bhayasya
तमसो भवति य एवं वेद ॥ १।३।१॥ \ tamaso bhavati ya evaṃ veda ॥ 1।3।1॥
समान उ एवायं चासौ चोष्णोऽयमुष्णोऽसौ \ samāna u evāyaṃ cāsau coṣṇo'yamuṣṇo'sau
स्वर इतीममाचक्षते स्वर इति प्रत्यास्वर इत्यमुं \ svara itīmamācakṣate svara iti pratyāsvara ityamuṃ
तस्माद्वा एतमिमममुं चोद्गीथमुपासीत ॥ १।३।२॥ \ tasmādvā etamimamamuṃ codgīthamupāsīta ॥ 1।3।2॥
अथ खलु व्यानमेवोद्गीथमुपासीत यद्वै प्राणिति \ atha khalu vyānamevodgīthamupāsīta yadvai prāṇiti
स प्राणो यदपानिति सोऽपानः । \ sa prāṇo yadapāniti so'pānaḥ ।
अथ यः प्राणापानयोः संधिः स व्यानो यो व्यानः \ atha yaḥ prāṇāpānayoḥ saṃdhiḥ sa vyāno yo vyānaḥ
सा वाक् । \ sā vāk ।
तस्मादप्राणन्ननपानन्वाचमभिव्याहरति ॥ १।३।३॥ \ tasmādaprāṇannanapānanvācamabhivyāharati ॥ 1।3।3॥
या वाक्सर्क्तस्मादप्राणन्ननपानन्नृचमभिव्याहरति \ yā vāksarktasmādaprāṇannanapānannṛcamabhivyāharati
यर्क्तत्साम तस्मादप्राणन्ननपानन्साम गायति \ yarktatsāma tasmādaprāṇannanapānansāma gāyati
यत्साम स उद्गीथस्तस्मादप्राणन्ननपानन्नुद्गायति ॥ १।३।४॥ \ yatsāma sa udgīthastasmādaprāṇannanapānannudgāyati ॥ 1।3।4॥
अतो यान्यन्यानि वीर्यवन्ति कर्माणि यथाग्नेर्मन्थनमाजेः \ ato yānyanyāni vīryavanti karmāṇi yathāgnermanthanamājeḥ
सरणं दृढस्य धनुष आयमनमप्राणन्ननपानं स्तानि \ saraṇaṃ dṛḍhasya dhanuṣa āyamanamaprāṇannanapānaṃ stāni
करोत्येतस्य हेतोर्व्यानमेवोद्गीथमुपासीत ॥ १।३।५॥ \ karotyetasya hetorvyānamevodgīthamupāsīta ॥ 1।3।5॥
अथ खलूद्गीथाक्षराण्युपासीतोद्गीथ इति \ atha khalūdgīthākṣarāṇyupāsītodgītha iti
प्राण एवोत्प्राणेन ह्युत्तिष्ठति वाग्गीर्वाचो ह \ prāṇa evotprāṇena hyuttiṣṭhati vāggīrvāco ha
गिर इत्याचक्षतेऽन्नं थमन्ने हीदं सर्वं स्थितम् ॥ १।३।६॥ \ gira ityācakṣate'nnaṃ thamanne hīdaṃ sarvaṃ sthitam ॥ 1।3।6॥
द्यौरेवोदन्तरिक्षं गीः पृथिवी थमादित्य \ dyaurevodantarikṣaṃ gīḥ pṛthivī thamāditya
एवोद्वायुर्गीरग्निस्थं सामवेद एवोद्यजुर्वेदो \ evodvāyurgīragnisthaṃ sāmaveda evodyajurvedo
गीरृग्वेदस्थं दुग्धेऽस्मै वाग्दोहं यो वाचो \ gīrṛgvedasthaṃ dugdhe'smai vāgdohaṃ yo vāco
दोहोऽन्नवानन्नादो भवति य एतान्येवं \ doho'nnavānannādo bhavati ya etānyevaṃ
विद्वानुद्गीथाक्षराण्युपास्त उद्गीथ इति ॥ १।३।७॥ \ vidvānudgīthākṣarāṇyupāsta udgītha iti ॥ 1।3।7॥
अथ खल्वाशीःसमृद्धिरुपसरणानीत्युपासीत \ atha khalvāśīḥsamṛddhirupasaraṇānītyupāsīta
येन साम्ना स्तोष्यन्स्यात्तत्सामोपधावेत् ॥ १।३।८॥ \ yena sāmnā stoṣyansyāttatsāmopadhāvet ॥ 1।3।8॥
यस्यामृचि तामृचं यदार्षेयं तमृषिं यां \ yasyāmṛci tāmṛcaṃ yadārṣeyaṃ tamṛṣiṃ yāṃ
देवतामभिष्टोष्यन्स्यात्तां देवतामुपधावेत् ॥ १।३।९॥ \ devatāmabhiṣṭoṣyansyāttāṃ devatāmupadhāvet ॥ 1।3।9॥
येन च्छन्दसा स्तोष्यन्स्यात्तच्छन्द उपधावेद्येन \ yena cchandasā stoṣyansyāttacchanda upadhāvedyena
स्तोमेन स्तोष्यमाणः स्यात्तं स्तोममुपधावेत् ॥ १।३।१०॥ \ stomena stoṣyamāṇaḥ syāttaṃ stomamupadhāvet ॥ 1।3।10॥
यां दिशमभिष्टोष्यन्स्यात्तां दिशमुपधावेत् ॥ १।३।११॥ \ yāṃ diśamabhiṣṭoṣyansyāttāṃ diśamupadhāvet ॥ 1।3।11॥
आत्मानमन्तत उपसृत्य स्तुवीत कामं \ ātmānamantata upasṛtya stuvīta kāmaṃ
ध्यायन्नप्रमत्तोऽभ्याशो ह यदस्मै स कामः समृध्येत \ dhyāyannapramatto'bhyāśo ha yadasmai sa kāmaḥ samṛdhyeta
यत्कामः स्तुवीतेति यत्कामः स्तुवीतेति ॥ १।३।१२॥ \ yatkāmaḥ stuvīteti yatkāmaḥ stuvīteti ॥ 1।3।12॥
॥ इति तृतीयः खण्डः ॥ \ ॥ iti tṛtīyaḥ khaṇḍaḥ ॥
ओमित्येतदक्षरमुद्गीथमुपासीतोमिति ह्युद्गायति \ omityetadakṣaramudgīthamupāsītomiti hyudgāyati
तस्योपव्याख्यानम् ॥ १।४।१॥ \ tasyopavyākhyānam ॥ 1।4।1॥
देवा वै मृत्योर्बिभ्यतस्त्रयीं विद्यां प्राविशं स्ते \ devā vai mṛtyorbibhyatastrayīṃ vidyāṃ prāviśaṃ ste
छन्दोभिरच्छादयन्यदेभिरच्छादयं स्तच्छन्दसां \ chandobhiracchādayanyadebhiracchādayaṃ stacchandasāṃ
छन्दस्त्वम् ॥ १।४।२॥ \ chandastvam ॥ 1।4।2॥
तानु तत्र मृत्युर्यथा मत्स्यमुदके परिपश्येदेवं \ tānu tatra mṛtyuryathā matsyamudake paripaśyedevaṃ
पर्यपश्यदृचि साम्नि यजुषि । \ paryapaśyadṛci sāmni yajuṣi ।
ते नु विदित्वोर्ध्वा ऋचः साम्नो यजुषः स्वरमेव \ te nu viditvordhvā ṛcaḥ sāmno yajuṣaḥ svarameva
प्राविशन् ॥ १।४।३॥ \ prāviśan ॥ 1।4।3॥
यदा वा ऋचमाप्नोत्योमित्येवातिस्वरत्येवं सामैवं \ yadā vā ṛcamāpnotyomityevātisvaratyevaṃ sāmaivaṃ
यजुरेष उ स्वरो यदेतदक्षरमेतदमृतमभयं तत्प्रविश्य \ yajureṣa u svaro yadetadakṣarametadamṛtamabhayaṃ tatpraviśya
देवा अमृता अभया अभवन् ॥ १।४।४॥ \ devā amṛtā abhayā abhavan ॥ 1।4।4॥
स य एतदेवं विद्वानक्षरं प्रणौत्येतदेवाक्षरं \ sa ya etadevaṃ vidvānakṣaraṃ praṇautyetadevākṣaraṃ
स्वरममृतमभयं प्रविशति तत्प्रविश्य यदमृता \ svaramamṛtamabhayaṃ praviśati tatpraviśya yadamṛtā
देवास्तदमृतो भवति ॥ १।४।५॥ \ devāstadamṛto bhavati ॥ 1।4।5॥
॥ इति चतुर्थः खण्डः ॥ \ ॥ iti caturthaḥ khaṇḍaḥ ॥
अथ खलु य उद्गीथः स प्रणवो यः प्रणवः स उद्गीथ \ atha khalu ya udgīthaḥ sa praṇavo yaḥ praṇavaḥ sa udgītha
इत्यसौ वा आदित्य उद्गीथ एष प्रणव ओमिति \ ityasau vā āditya udgītha eṣa praṇava omiti
ह्येष स्वरन्नेति ॥ १।५।१॥ \ hyeṣa svaranneti ॥ 1।5।1॥
एतमु एवाहमभ्यगासिषं तस्मान्मम त्वमेकोऽसीति \ etamu evāhamabhyagāsiṣaṃ tasmānmama tvameko'sīti
ह कौषीतकिः पुत्रमुवाच रश्मीं स्त्वं पर्यावर्तयाद्बहवो \ ha kauṣītakiḥ putramuvāca raśmīṃ stvaṃ paryāvartayādbahavo
वै ते भविष्यन्तीत्यधिदैवतम् ॥ १।५।२॥ \ vai te bhaviṣyantītyadhidaivatam ॥ 1।5।2॥
अथाध्यात्मं य एवायं मुख्यः \ athādhyātmaṃ ya evāyaṃ mukhyaḥ
प्राणस्तमुद्गीथमुपासीतोमिति ह्येष स्वरन्नेति ॥ १।५।३॥ \ prāṇastamudgīthamupāsītomiti hyeṣa svaranneti ॥ 1।5।3॥
एतमु एवाहमभ्यगासिषं तस्मान्मम त्वमेकोऽसीति ह \ etamu evāhamabhyagāsiṣaṃ tasmānmama tvameko'sīti ha
कौषीतकिः पुत्रमुवाच प्राणां स्त्वं \ kauṣītakiḥ putramuvāca prāṇāṃ stvaṃ
भूमानमभिगायताद्बहवो वै मे भविष्यन्तीति ॥ १।५।४॥ \ bhūmānamabhigāyatādbahavo vai me bhaviṣyantīti ॥ 1।5।4॥
अथ खलु य उद्गीथः स प्रणवो यः प्रणवः \ atha khalu ya udgīthaḥ sa praṇavo yaḥ praṇavaḥ
स उद्गीथ इति होतृषदनाद्धैवापि \ sa udgītha iti hotṛṣadanāddhaivāpi
दुरुद्गीथमनुसमाहरतीत्यनुसमाहरतीति ॥। १।५।५॥ \ durudgīthamanusamāharatītyanusamāharatīti ॥। 1।5।5॥
॥ इति पञ्चमः खण्डः ॥ \ ॥ iti pañcamaḥ khaṇḍaḥ ॥
इयमेवर्गग्निः साम तदेतदेतस्यामृच्यध्यू।ढं साम \ iyamevargagniḥ sāma tadetadetasyāmṛcyadhyū।ḍhaṃ sāma
तस्मादृच्यध्यूढं साम गीयत इयमेव \ tasmādṛcyadhyūḍhaṃ sāma gīyata iyameva
साग्निरमस्तत्साम ॥ १।६।१॥ \ sāgniramastatsāma ॥ 1।6।1॥
अन्तरिक्षमेवर्ग्वायुः साम तदेतदेतस्यामृच्यध्यूढं साम \ antarikṣamevargvāyuḥ sāma tadetadetasyāmṛcyadhyūḍhaṃ sāma
तस्मादृच्यध्यूढं साम गीयतेऽन्तरिक्षमेव सा \ tasmādṛcyadhyūḍhaṃ sāma gīyate'ntarikṣameva sā
वायुरमस्तत्साम ॥ १।६।२॥ \ vāyuramastatsāma ॥ 1।6।2॥
द्यौरेवर्गादित्यः साम तदेतदेतस्यामृच्यध्यूढं साम \ dyaurevargādityaḥ sāma tadetadetasyāmṛcyadhyūḍhaṃ sāma
तस्मादृच्यध्यूढं साम गीयते द्यौरेव \ tasmādṛcyadhyūḍhaṃ sāma gīyate dyaureva
सादित्योऽमस्तत्साम ॥ १।६।३॥ \ sādityo'mastatsāma ॥ 1।6।3॥
नक्षत्रान्येवर्क्चन्द्रमाः साम तदेतदेतस्यामृच्यध्यूढं साम \ nakṣatrānyevarkcandramāḥ sāma tadetadetasyāmṛcyadhyūḍhaṃ sāma
तस्मादृच्यध्यूढं साम गीयते नक्षत्राण्येव सा चन्द्रमा \ tasmādṛcyadhyūḍhaṃ sāma gīyate nakṣatrāṇyeva sā candramā
अमस्तत्साम ॥ १।६।४॥ \ amastatsāma ॥ 1।6।4॥
अथ यदेतदादित्यस्य शुक्लं भाः सैवर्गथ यन्नीलं परः \ atha yadetadādityasya śuklaṃ bhāḥ saivargatha yannīlaṃ paraḥ
कृष्णं तत्साम तदेतदेतस्यामृच्यध्यूढं साम \ kṛṣṇaṃ tatsāma tadetadetasyāmṛcyadhyūḍhaṃ sāma
तस्मादृच्यध्यूढं साम गीयते ॥ १।६।५॥ \ tasmādṛcyadhyūḍhaṃ sāma gīyate ॥ 1।6।5॥
अथ यदेवैतदादित्यस्य शुक्लं भाः सैव \ atha yadevaitadādityasya śuklaṃ bhāḥ saiva
साथ यन्नीलं परः कृष्णं तदमस्तत्सामाथ \ sātha yannīlaṃ paraḥ kṛṣṇaṃ tadamastatsāmātha
य एषोऽन्तरादित्ये हिरण्मयः पुरुषो दृश्यते \ ya eṣo'ntarāditye hiraṇmayaḥ puruṣo dṛśyate
हिरण्यश्मश्रुर्हिरण्यकेश आप्रणस्वात्सर्व एव \ hiraṇyaśmaśrurhiraṇyakeśa āpraṇasvātsarva eva
सुवर्णः ॥ १।६।६॥ \ suvarṇaḥ ॥ 1।6।6॥
तस्य यथा कप्यासं पुण्डरीकमेवमक्षिणी \ tasya yathā kapyāsaṃ puṇḍarīkamevamakṣiṇī
तस्योदिति नाम स एष सर्वेभ्यः पाप्मभ्य उदित \ tasyoditi nāma sa eṣa sarvebhyaḥ pāpmabhya udita
उदेति ह वै सर्वेभ्यः पाप्मभ्यो य एवं वेद ॥ १।६।७॥ \ udeti ha vai sarvebhyaḥ pāpmabhyo ya evaṃ veda ॥ 1।6।7॥
तस्यर्क्च साम च गेष्णौ \ tasyarkca sāma ca geṣṇau
तस्मादुद्गीथस्तस्मात्त्वेवोद्गातैतस्य हि गाता \ tasmādudgīthastasmāttvevodgātaitasya hi gātā
स एष ये चामुष्मात्पराञ्चो लोकास्तेषां चेष्टे \ sa eṣa ye cāmuṣmātparāñco lokāsteṣāṃ ceṣṭe
देवकामानां चेत्यधिदैवतम् ॥ १।६।८॥ \ devakāmānāṃ cetyadhidaivatam ॥ 1।6।8॥
॥ इति षष्ठः खण्डः ॥ \ ॥ iti ṣaṣṭhaḥ khaṇḍaḥ ॥
अथाध्यात्मं वागेवर्क्प्राणः साम तदेतदेतस्यामृच्यध्यूढं \ athādhyātmaṃ vāgevarkprāṇaḥ sāma tadetadetasyāmṛcyadhyūḍhaṃ
साम तस्मादृच्यध्यूढं साम गीयते। \ sāma tasmādṛcyadhyūḍhaṃ sāma gīyate।
वागेव सा प्राणोऽमस्तत्साम ॥ १।७।१॥ \ vāgeva sā prāṇo'mastatsāma ॥ 1।7।1॥
चक्षुरेवर्गात्मा साम तदेतदेतस्यामृच्यध्यूढं साम \ cakṣurevargātmā sāma tadetadetasyāmṛcyadhyūḍhaṃ sāma
तस्मादृच्यध्यूढं साम गीयते । \ tasmādṛcyadhyūḍhaṃ sāma gīyate ।
चक्षुरेव सात्मामस्तत्साम ॥ १।७।२॥ \ cakṣureva sātmāmastatsāma ॥ 1।7।2॥
श्रोत्रमेवर्ङ्मनः साम तदेतदेतस्यामृच्यध्यूढं साम \ śrotramevarṅmanaḥ sāma tadetadetasyāmṛcyadhyūḍhaṃ sāma
तस्मादृच्यध्यूढं साम गीयते । \ tasmādṛcyadhyūḍhaṃ sāma gīyate ।
श्रोत्रमेव सा मनोऽमस्तत्साम ॥ १।७।३॥ \ śrotrameva sā mano'mastatsāma ॥ 1।7।3॥
अथ यदेतदक्ष्णः शुक्लं भाः सैवर्गथ यन्नीलं परः \ atha yadetadakṣṇaḥ śuklaṃ bhāḥ saivargatha yannīlaṃ paraḥ
कृष्णं तत्साम तदेतदेतस्यामृच्यध्यूढं साम \ kṛṣṇaṃ tatsāma tadetadetasyāmṛcyadhyūḍhaṃ sāma
तस्मादृच्यध्यूढं साम गीयते । \ tasmādṛcyadhyūḍhaṃ sāma gīyate ।
अथ यदेवैतदक्ष्णः शुक्लं भाः सैव साथ यन्नीलं परः \ atha yadevaitadakṣṇaḥ śuklaṃ bhāḥ saiva sātha yannīlaṃ paraḥ
कृष्णं तदमस्तत्साम ॥ १।७।४॥ \ kṛṣṇaṃ tadamastatsāma ॥ 1।7।4॥
अथ य एषोऽन्तरक्षिणि पुरुषो दृश्यते सैवर्क्तत्साम \ atha ya eṣo'ntarakṣiṇi puruṣo dṛśyate saivarktatsāma
तदुक्थं तद्यजुस्तद्ब्रह्म तस्यैतस्य तदेव रूपं यदमुष्य रूपं \ tadukthaṃ tadyajustadbrahma tasyaitasya tadeva rūpaṃ yadamuṣya rūpaṃ
यावमुष्य गेष्णौ तौ गेष्णौ यन्नाम तन्नाम ॥ १।७।५॥ \ yāvamuṣya geṣṇau tau geṣṇau yannāma tannāma ॥ 1।7।5॥
स एष ये चैतस्मादर्वाञ्चो लोकास्तेषां चेष्टे मनुष्यकामानां \ sa eṣa ye caitasmādarvāñco lokāsteṣāṃ ceṣṭe manuṣyakāmānāṃ
चेति तद्य इमे वीणायां गायन्त्येतं ते गायन्ति \ ceti tadya ime vīṇāyāṃ gāyantyetaṃ te gāyanti
तस्मात्ते धनसनयः ॥ १।७।६॥ \ tasmātte dhanasanayaḥ ॥ 1।7।6॥
अथ य एतदेवं विद्वान्साम गायत्युभौ स गायति \ atha ya etadevaṃ vidvānsāma gāyatyubhau sa gāyati
सोऽमुनैव स एष चामुष्मात्पराञ्चो \ so'munaiva sa eṣa cāmuṣmātparāñco
लोकास्तां श्चाप्नोति देवकामां श्च ॥ १।७।७॥ \ lokāstāṃ ścāpnoti devakāmāṃ śca ॥ 1।7।7॥
अथानेनैव ये चैतस्मादर्वाञ्चो लोकास्तां श्चाप्नोति \ athānenaiva ye caitasmādarvāñco lokāstāṃ ścāpnoti
मनुष्यकामां श्च तस्मादु हैवंविदुद्गाता ब्रूयात् ॥ १।७।८॥ \ manuṣyakāmāṃ śca tasmādu haivaṃvidudgātā brūyāt ॥ 1।7।8॥
कं ते काममागायानीत्येष ह्येव कामागानस्येष्टे य \ kaṃ te kāmamāgāyānītyeṣa hyeva kāmāgānasyeṣṭe ya
एवं विद्वान्साम गायति साम गायति ॥ १।७।९॥ \ evaṃ vidvānsāma gāyati sāma gāyati ॥ 1।7।9॥
॥ इति सप्तमः खण्डः ॥ \ ॥ iti saptamaḥ khaṇḍaḥ ॥
त्रयो होद्गीथे कुशला बभूवुः शिलकः शालावत्यश्चैकितायनो \ trayo hodgīthe kuśalā babhūvuḥ śilakaḥ śālāvatyaścaikitāyano
दाल्भ्यः प्रवाहणो जैवलिरिति ते होचुरुद्गीथे \ dālbhyaḥ pravāhaṇo jaivaliriti te hocurudgīthe
वै कुशलाः स्मो हन्तोद्गीथे कथां वदाम इति ॥ १।८।१॥ \ vai kuśalāḥ smo hantodgīthe kathāṃ vadāma iti ॥ 1।8।1॥
तथेति ह समुपविविशुः स ह प्रावहणो जैवलिरुवाच \ tatheti ha samupaviviśuḥ sa ha prāvahaṇo jaivaliruvāca
भगवन्तावग्रे वदतां ब्राह्मणयोर्वदतोर्वाचं श्रोष्यामीति ॥ १।८।२॥ \ bhagavantāvagre vadatāṃ brāhmaṇayorvadatorvācaṃ śroṣyāmīti ॥ 1।8।2॥
स ह शिलकः शालावत्यश्चैकितायनं दाल्भ्यमुवाच \ sa ha śilakaḥ śālāvatyaścaikitāyanaṃ dālbhyamuvāca
हन्त त्वा पृच्छानीति पृच्छेति होवाच ॥ १।८।३॥ \ hanta tvā pṛcchānīti pṛccheti hovāca ॥ 1।8।3॥
का साम्नो गतिरिति स्वर इति होवाच स्वरस्य का \ kā sāmno gatiriti svara iti hovāca svarasya kā
गतिरिति प्राण इति होवाच प्राणस्य का \ gatiriti prāṇa iti hovāca prāṇasya kā
गतिरित्यन्नमिति होवाचान्नस्य का गतिरित्याप \ gatirityannamiti hovācānnasya kā gatirityāpa
इति होवाच ॥ १।८।४॥ \ iti hovāca ॥ 1।8।4॥
अपां का गतिरित्यसौ लोक इति होवाचामुष्य लोकस्य \ apāṃ kā gatirityasau loka iti hovācāmuṣya lokasya
का गतिरिति न स्वर्गं लोकमिति नयेदिति होवाच स्वर्गं \ kā gatiriti na svargaṃ lokamiti nayediti hovāca svargaṃ
वयं लोकं सामाभिसंस्थापयामः स्वर्गसं स्तावं हि \ vayaṃ lokaṃ sāmābhisaṃsthāpayāmaḥ svargasaṃ stāvaṃ hi
सामेति ॥ १।८।५॥ \ sāmeti ॥ 1।8।5॥
तं ह शिलकः शालावत्यश्चैकितायनं \ taṃ ha śilakaḥ śālāvatyaścaikitāyanaṃ
दाल्भ्यमुवाचाप्रतिष्ठितं वै किल ते दाल्भ्य साम \ dālbhyamuvācāpratiṣṭhitaṃ vai kila te dālbhya sāma
यस्त्वेतर्हि ब्रूयान्मूर्धा ते विपतिष्यतीति मूर्धा ते \ yastvetarhi brūyānmūrdhā te vipatiṣyatīti mūrdhā te
विपतेदिति ॥ १।८।६॥ \ vipatediti ॥ 1।8।6॥
हन्ताहमेतद्भगवतो वेदानीति विद्धीति होवाचामुष्य \ hantāhametadbhagavato vedānīti viddhīti hovācāmuṣya
लोकस्य का गतिरित्ययं लोक इति होवाचास्य लोकस्य \ lokasya kā gatirityayaṃ loka iti hovācāsya lokasya
का गतिरिति न प्रतिष्ठां लोकमिति नयेदिति होवाच \ kā gatiriti na pratiṣṭhāṃ lokamiti nayediti hovāca
प्रतिष्ठां वयं लोकं सामाभिसं स्थापयामः \ pratiṣṭhāṃ vayaṃ lokaṃ sāmābhisaṃ sthāpayāmaḥ
प्रतिष्ठासं स्तावं हि सामेति ॥ १।८।७॥ \ pratiṣṭhāsaṃ stāvaṃ hi sāmeti ॥ 1।8।7॥
तं ह प्रवाहणो जैवलिरुवाचान्तवद्वै किल ते \ taṃ ha pravāhaṇo jaivaliruvācāntavadvai kila te
शालावत्य साम यस्त्वेतर्हि ब्रूयान्मूर्धा ते विपतिष्यतीति \ śālāvatya sāma yastvetarhi brūyānmūrdhā te vipatiṣyatīti
मूर्धा ते विपतेदिति हन्ताहमेतद्भगवतो वेदानीति \ mūrdhā te vipatediti hantāhametadbhagavato vedānīti
विद्धीति होवाच ॥ १।८।८॥ \ viddhīti hovāca ॥ 1।8।8॥
॥ इति अष्टमः खण्डः ॥ \ ॥ iti aṣṭamaḥ khaṇḍaḥ ॥
अस्य लोकस्य का गतिरित्याकाश इति होवाच \ asya lokasya kā gatirityākāśa iti hovāca
सर्वाणि ह वा इमानि भूतान्याकाशादेव समुत्पद्यन्त \ sarvāṇi ha vā imāni bhūtānyākāśādeva samutpadyanta
आकाशं प्रत्यस्तं यन्त्याकाशो ह्येवैभ्यो ज्यायानकाशः \ ākāśaṃ pratyastaṃ yantyākāśo hyevaibhyo jyāyānakāśaḥ
परायणम् ॥ १।९।१॥ \ parāyaṇam ॥ 1।9।1॥
स एष परोवरीयानुद्गीथः स एषोऽनन्तः परोवरीयो \ sa eṣa parovarīyānudgīthaḥ sa eṣo'nantaḥ parovarīyo
हास्य भवति परोवरीयसो ह लोकाञ्जयति \ hāsya bhavati parovarīyaso ha lokāñjayati
य एतदेवं विद्वान्परोवरीयां समुद्गीथमुपास्ते ॥ १।९।२॥ \ ya etadevaṃ vidvānparovarīyāṃ samudgīthamupāste ॥ 1।9।2॥
तं हैतमतिधन्वा शौनक उदरशाण्डिल्यायोक्त्वोवाच \ taṃ haitamatidhanvā śaunaka udaraśāṇḍilyāyoktvovāca
यावत्त एनं प्रजायामुद्गीथं वेदिष्यन्ते परोवरीयो \ yāvatta enaṃ prajāyāmudgīthaṃ vediṣyante parovarīyo
हैभ्यस्तावदस्मिं ल्लोके जीवनं भविष्यति ॥ १।९।३॥ \ haibhyastāvadasmiṃ lloke jīvanaṃ bhaviṣyati ॥ 1।9।3॥
तथामुष्मिं ल्लोके लोक इति स य एतमेवं विद्वानुपास्ते \ tathāmuṣmiṃ lloke loka iti sa ya etamevaṃ vidvānupāste
परोवरीय एव हास्यास्मिं ल्लोके जीवनं भवति \ parovarīya eva hāsyāsmiṃ lloke jīvanaṃ bhavati
तथामुष्मिं ल्लोके लोक इति लोके लोक इति ॥ १।९।४॥ \ tathāmuṣmiṃ lloke loka iti loke loka iti ॥ 1।9।4॥
॥ इति नवमः खण्डः ॥ \ ॥ iti navamaḥ khaṇḍaḥ ॥
मटचीहतेषु कुरुष्वाटिक्या सह जाययोषस्तिर्ह \ maṭacīhateṣu kuruṣvāṭikyā saha jāyayoṣastirha
चाक्रायण इभ्यग्रामे प्रद्राणक उवास ॥ १।१०।१॥ \ cākrāyaṇa ibhyagrāme pradrāṇaka uvāsa ॥ 1।10।1॥
स हेभ्यं कुल्माषान्खादन्तं बिभिक्षे तं होवाच । \ sa hebhyaṃ kulmāṣānkhādantaṃ bibhikṣe taṃ hovāca ।
नेतोऽन्ये विद्यन्ते यच्च ये म इम उपनिहिता इति ॥ १।१०।२॥ \ neto'nye vidyante yacca ye ma ima upanihitā iti ॥ 1।10।2॥
एतेषां मे देहीति होवाच तानस्मै प्रददौ \ eteṣāṃ me dehīti hovāca tānasmai pradadau
हन्तानुपानमित्युच्छिष्टं वै मे पीतं स्यादिति होवाच ॥ १।१०।३॥ \ hantānupānamityucchiṣṭaṃ vai me pītaṃ syāditi hovāca ॥ 1।10।3॥
न स्विदेतेऽप्युच्छिष्टा इति न वा \ na svidete'pyucchiṣṭā iti na vā
अजीविष्यमिमानखादन्निति होवाच कामो म \ ajīviṣyamimānakhādanniti hovāca kāmo ma
उदपानमिति ॥ १।१०।४॥ \ udapānamiti ॥ 1।10।4॥
स ह खादित्वातिशेषाञ्जायाया आजहार साग्र एव \ sa ha khāditvātiśeṣāñjāyāyā ājahāra sāgra eva
सुभिक्षा बभूव तान्प्रतिगृह्य निदधौ ॥ १।१०।५॥ \ subhikṣā babhūva tānpratigṛhya nidadhau ॥ 1।10।5॥
स ह प्रातः संजिहान उवाच यद्बतान्नस्य लभेमहि \ sa ha prātaḥ saṃjihāna uvāca yadbatānnasya labhemahi
लभेमहि धनमात्रां राजासौ यक्ष्यते स मा \ labhemahi dhanamātrāṃ rājāsau yakṣyate sa mā
सर्वैरार्त्विज्यैर्वृणीतेति ॥ १।१०।६॥ \ sarvairārtvijyairvṛṇīteti ॥ 1।10।6॥
तं जायोवाच हन्त पत इम एव कुल्माषा इति \ taṃ jāyovāca hanta pata ima eva kulmāṣā iti
तान्खादित्वामुं यज्ञं विततमेयाय ॥ १।१०।७॥ \ tānkhāditvāmuṃ yajñaṃ vitatameyāya ॥ 1।10।7॥
तत्रोद्गातॄनास्तावे स्तोष्यमाणानुपोपविवेश \ tatrodgātṝnāstāve stoṣyamāṇānupopaviveśa
स ह प्रस्तोतारमुवाच ॥ १।१०।८॥ \ sa ha prastotāramuvāca ॥ 1।10।8॥
प्रस्तोतर्या देवता प्रस्तावमन्वायत्ता तां चेदविद्वान्प्रस्तोष्यसि \ prastotaryā devatā prastāvamanvāyattā tāṃ cedavidvānprastoṣyasi
मूर्धा ते विपतिष्यतीति ॥ १।१०।९॥ \ mūrdhā te vipatiṣyatīti ॥ 1।10।9॥
एवमेवोद्गातारमुवाचोद्गातर्या देवतोद्गीथमन्वायत्ता \ evamevodgātāramuvācodgātaryā devatodgīthamanvāyattā
तां चेदविद्वानुद्गास्यसि मूर्धा ते विपतिष्यतीति ॥ १।१०।१०॥ \ tāṃ cedavidvānudgāsyasi mūrdhā te vipatiṣyatīti ॥ 1।10।10॥
एवमेव प्रतिहर्तारमुवाच प्रतिहर्तर्या देवता \ evameva pratihartāramuvāca pratihartaryā devatā
प्रतिहारमन्वायत्ता तां चेदविद्वान्प्रतिहरिष्यसि मूर्धा ते \ pratihāramanvāyattā tāṃ cedavidvānpratihariṣyasi mūrdhā te
विपतिष्यतीति ते ह समारतास्तूष्णीमासांचक्रिरे ॥ १।१०।११॥ \ vipatiṣyatīti te ha samāratāstūṣṇīmāsāṃcakrire ॥ 1।10।11॥
॥ इति दशमः खण्डः ॥ \ ॥ iti daśamaḥ khaṇḍaḥ ॥
अथ हैनं यजमान उवाच भगवन्तं वा अहं \ atha hainaṃ yajamāna uvāca bhagavantaṃ vā ahaṃ
विविदिषाणीत्युषस्तिरस्मि चाक्रायण इति होवाच ॥ १।११।१॥ \ vividiṣāṇītyuṣastirasmi cākrāyaṇa iti hovāca ॥ 1।11।1॥
स होवाच भगवन्तं वा अहमेभिः सर्वैरार्त्विज्यैः \ sa hovāca bhagavantaṃ vā ahamebhiḥ sarvairārtvijyaiḥ
पर्यैषिषं भगवतो वा अहमवित्त्यान्यानवृषि ॥ १।११।२॥ \ paryaiṣiṣaṃ bhagavato vā ahamavittyānyānavṛṣi ॥ 1।11।2॥
भगवां स्त्वेव मे सर्वैरार्त्विज्यैरिति तथेत्यथ \ bhagavāṃ stveva me sarvairārtvijyairiti tathetyatha
तर्ह्येत एव समतिसृष्टाः स्तुवतां यावत्त्वेभ्यो धनं \ tarhyeta eva samatisṛṣṭāḥ stuvatāṃ yāvattvebhyo dhanaṃ
दद्यास्तावन्मम दद्या इति तथेति ह यजमान उवाच ॥ १।११।३॥ \ dadyāstāvanmama dadyā iti tatheti ha yajamāna uvāca ॥ 1।11।3॥
अथ हैनं प्रस्तोतोपससाद प्रस्तोतर्या देवता \ atha hainaṃ prastotopasasāda prastotaryā devatā
प्रस्तावमन्वायत्ता तां चेदविद्वान्प्रस्तोष्यसि मूर्धा ते \ prastāvamanvāyattā tāṃ cedavidvānprastoṣyasi mūrdhā te
विपतिष्यतीति मा भगवानवोचत्कतमा सा देवतेति ॥ १।११।४॥ \ vipatiṣyatīti mā bhagavānavocatkatamā sā devateti ॥ 1।11।4॥
प्राण इति होवाच सर्वाणि ह वा इमानि भूतानि \ prāṇa iti hovāca sarvāṇi ha vā imāni bhūtāni
प्राणमेवाभिसंविशन्ति प्राणमभ्युज्जिहते सैषा देवता \ prāṇamevābhisaṃviśanti prāṇamabhyujjihate saiṣā devatā
प्रस्तावमन्वायत्ता तां चेदविद्वान्प्रास्तोष्यो \ prastāvamanvāyattā tāṃ cedavidvānprāstoṣyo
मूर्धा ते व्यपतिष्यत्तथोक्तस्य मयेति ॥ १।११।५॥ \ mūrdhā te vyapatiṣyattathoktasya mayeti ॥ 1।11।5॥
अथ हैनमुद्गातोपससादोद्गातर्या देवतोद्गीथमन्वायत्ता \ atha hainamudgātopasasādodgātaryā devatodgīthamanvāyattā
तां चेदविद्वानुद्गास्यसि मूर्धा ते विपतिष्यतीति \ tāṃ cedavidvānudgāsyasi mūrdhā te vipatiṣyatīti
मा भगवानवोचत्कतमा सा देवतेति ॥ १।११।६॥ \ mā bhagavānavocatkatamā sā devateti ॥ 1।11।6॥
आदित्य इति होवाच सर्वाणि ह वा इमानि \ āditya iti hovāca sarvāṇi ha vā imāni
भूतान्यादित्यमुच्चैः सन्तं गायन्ति सैषा \ bhūtānyādityamuccaiḥ santaṃ gāyanti saiṣā
देवतोद्गीथमन्वायत्ता तां चेदविद्वानुदगास्यो \ devatodgīthamanvāyattā tāṃ cedavidvānudagāsyo
मूर्धा ते व्यपतिष्यत्तथोक्तस्य मयेति ॥ १।११।७॥ \ mūrdhā te vyapatiṣyattathoktasya mayeti ॥ 1।11।7॥
अथ हैनं प्रतिहर्तोपससाद प्रतिहर्तर्या देवता \ atha hainaṃ pratihartopasasāda pratihartaryā devatā
प्रतिहारमन्वायत्ता तां चेदविद्वान्प्रतिहरिष्यसि \ pratihāramanvāyattā tāṃ cedavidvānpratihariṣyasi
मूर्धा ते विपतिष्यतीति मा भगवानवोचत्कतमा \ mūrdhā te vipatiṣyatīti mā bhagavānavocatkatamā
सा देवतेति ॥ १।११।८॥ \ sā devateti ॥ 1।11।8॥
अन्नमिति होवाच सर्वाणि ह वा इमानि भूतन्यन्नमेव \ annamiti hovāca sarvāṇi ha vā imāni bhūtanyannameva
प्रतिहरमाणानि जीवन्ति सैषा देवता प्रतिहारमन्वायत्ता \ pratiharamāṇāni jīvanti saiṣā devatā pratihāramanvāyattā
तां चेदविद्वान्प्रत्यहरिष्यो मूर्धा ते व्यपतिष्यत्तथोक्तस्य \ tāṃ cedavidvānpratyahariṣyo mūrdhā te vyapatiṣyattathoktasya
मयेति तथोक्तस्य मयेति ॥ १।११।९॥ \ mayeti tathoktasya mayeti ॥ 1।11।9॥
॥ इति एकादशः खण्डः ॥ \ ॥ iti ekādaśaḥ khaṇḍaḥ ॥
अथातः शौव उद्गीथस्तद्ध बको दाल्भ्यो ग्लावो वा \ athātaḥ śauva udgīthastaddha bako dālbhyo glāvo vā
मैत्रेयः स्वाध्यायमुद्वव्राज ॥ १।१२।१॥ \ maitreyaḥ svādhyāyamudvavrāja ॥ 1।12।1॥
तस्मै श्वा श्वेतः प्रादुर्बभूव तमन्ये श्वान \ tasmai śvā śvetaḥ prādurbabhūva tamanye śvāna
उपसमेत्योचुरन्नं नो भगवानागायत्वशनायामवा \ upasametyocurannaṃ no bhagavānāgāyatvaśanāyāmavā
इति ॥ १।१२।२॥ \ iti ॥ 1।12।2॥
तान्होवाचेहैव मा प्रातरुपसमीयातेति तद्ध बको दाल्भ्यो \ tānhovācehaiva mā prātarupasamīyāteti taddha bako dālbhyo
ग्लावो वा मैत्रेयः प्रतिपालयांचकार ॥ १।१२।३॥ \ glāvo vā maitreyaḥ pratipālayāṃcakāra ॥ 1।12।3॥
ते ह यथैवेदं बहिष्पवमानेन स्तोष्यमाणाः सं रब्धाः \ te ha yathaivedaṃ bahiṣpavamānena stoṣyamāṇāḥ saṃ rabdhāḥ
सर्पन्तीत्येवमाससृपुस्ते ह समुपविश्य \ sarpantītyevamāsasṛpuste ha samupaviśya
हिं चक्रुः ॥ १।१२।४॥ \ hiṃ cakruḥ ॥ 1।12।4॥
ओ३मदा३मों३पिबा३मों३ देवो वरुणः \ o3madā3moṃ3pibā3moṃ3 devo varuṇaḥ
प्रजपतिः सविता२न्नमिहा२हरदन्नपते३ऽन्नमिहा \ prajapatiḥ savitā2nnamihā2haradannapate3'nnamihā
२हरा२हरो३मिति ॥ १।१२।५॥ \ 2harā2haro3miti ॥ 1।12।5॥
॥ इति द्वादशः खण्डः ॥ \ ॥ iti dvādaśaḥ khaṇḍaḥ ॥
अयं वाव लोको हाउकारः वायुर्हाइकारश्चन्द्रमा \ ayaṃ vāva loko hāukāraḥ vāyurhāikāraścandramā
अथकारः । आत्मेहकारोऽग्निरीकारः ॥ १।१३।१॥ \ athakāraḥ । ātmehakāro'gnirīkāraḥ ॥ 1।13।1॥
आदित्य ऊकारो निहव एकारो विश्वे देवा \ āditya ūkāro nihava ekāro viśve devā
औहोयिकारः प्रजपतिर्हिंकारः प्राणः स्वरोऽन्नं या \ auhoyikāraḥ prajapatirhiṃkāraḥ prāṇaḥ svaro'nnaṃ yā
वाग्विराट् ॥ १।१३।२॥ \ vāgvirāṭ ॥ 1।13।2॥
अनिरुक्तस्त्रयोदशः स्तोभः संचरो हुंकारः ॥ १।१३।३॥ \ aniruktastrayodaśaḥ stobhaḥ saṃcaro huṃkāraḥ ॥ 1।13।3॥
दुग्धेऽस्मै वाग्दोहं यो वाचो दोहोऽन्नवानन्नादो भवति \ dugdhe'smai vāgdohaṃ yo vāco doho'nnavānannādo bhavati
य एतामेवं साम्नामुपनिषदं वेदोपनिषदं वेदेति ॥ १।१३।४॥ \ ya etāmevaṃ sāmnāmupaniṣadaṃ vedopaniṣadaṃ vedeti ॥ 1।13।4॥
॥ इति त्रयोदशः खण्डः ॥ \ ॥ iti trayodaśaḥ khaṇḍaḥ ॥
॥ इति प्रथमोऽध्यायः ॥ \ ॥ iti prathamo'dhyāyaḥ ॥
॥ द्वितीयोऽध्यायः ॥ \ ॥ dvitīyo'dhyāyaḥ ॥
समस्तस्य खलु साम्न उपासनं साधु यत्खलु साधु \ samastasya khalu sāmna upāsanaṃ sādhu yatkhalu sādhu
तत्सामेत्याचक्षते यदसाधु तदसामेति ॥ २।१।१॥ \ tatsāmetyācakṣate yadasādhu tadasāmeti ॥ 2।1।1॥
तदुताप्याहुः साम्नैनमुपागादिति साधुनैनमुपागादित्येव \ tadutāpyāhuḥ sāmnainamupāgāditi sādhunainamupāgādityeva
तदाहुरसाम्नैनमुपागादित्यसाधुनैनमुपगादित्येव \ tadāhurasāmnainamupāgādityasādhunainamupagādityeva
तदाहुः ॥ २।१।२॥ \ tadāhuḥ ॥ 2।1।2॥
अथोताप्याहुः साम नो बतेति यत्साधु भवति साधु बतेत्येव \ athotāpyāhuḥ sāma no bateti yatsādhu bhavati sādhu batetyeva
तदाहुरसाम नो बतेति यदसाधु भवत्यसाधु बतेत्येव \ tadāhurasāma no bateti yadasādhu bhavatyasādhu batetyeva
तदाहुः ॥ २।१।३॥ \ tadāhuḥ ॥ 2।1।3॥
स य एतदेवं विद्वानसाधु सामेत्युपास्तेऽभ्याशो ह यदेनं \ sa ya etadevaṃ vidvānasādhu sāmetyupāste'bhyāśo ha yadenaṃ
साधवो धर्मा आ च गच्छेयुरुप च नमेयुः ॥ २।१।४॥ \ sādhavo dharmā ā ca gaccheyurupa ca nameyuḥ ॥ 2।1।4॥
॥ इति प्रथमः खण्डः ॥ \ ॥ iti prathamaḥ khaṇḍaḥ ॥
लोकेषु पञ्चविधं सामोपासीत पृथिवी हिंकारः । \ lokeṣu pañcavidhaṃ sāmopāsīta pṛthivī hiṃkāraḥ ।
अग्निः प्रस्तावोऽन्तरिक्षमुद्गीथ आदित्यः प्रतिहारो \ agniḥ prastāvo'ntarikṣamudgītha ādityaḥ pratihāro
द्यौर्निधनमित्यूर्ध्वेषु ॥ २।२।१॥ \ dyaurnidhanamityūrdhveṣu ॥ 2।2।1॥
अथावृत्तेषु द्यौर्हिंकार आदित्यः \ athāvṛtteṣu dyaurhiṃkāra ādityaḥ
प्रस्तावोऽन्तरिक्षमुद्गीथोऽग्निः प्रतिहारः पृथिवी \ prastāvo'ntarikṣamudgītho'gniḥ pratihāraḥ pṛthivī
निधनम् ॥ २।२।२॥ \ nidhanam ॥ 2।2।2॥
कल्पन्ते हास्मै लोका ऊर्ध्वाश्चावृत्ताश्च य एतदेवं \ kalpante hāsmai lokā ūrdhvāścāvṛttāśca ya etadevaṃ
विद्वां ल्लोकेषु पञ्चविधं सामोपास्ते ॥ २।२।३॥ \ vidvāṃ llokeṣu pañcavidhaṃ sāmopāste ॥ 2।2।3॥
॥ इति द्वितीयः खण्डः ॥ \ ॥ iti dvitīyaḥ khaṇḍaḥ ॥
वृष्टौ पञ्चविधं सामोपासीत पुरोवातो हिंकारो \ vṛṣṭau pañcavidhaṃ sāmopāsīta purovāto hiṃkāro
मेघो जायते स प्रस्तावो वर्षति स उद्गीथो विद्योतते \ megho jāyate sa prastāvo varṣati sa udgītho vidyotate
स्तनयति स प्रतिहार उद्गृह्णाति तन्निधनम् ॥ २।३।१॥ \ stanayati sa pratihāra udgṛhṇāti tannidhanam ॥ 2।3।1॥
वर्षति हास्मै वर्षयति ह य एतदेवं विद्वान्वृष्टौ \ varṣati hāsmai varṣayati ha ya etadevaṃ vidvānvṛṣṭau
पञ्चविधं सामोपास्ते ॥ २।३।२॥ \ pañcavidhaṃ sāmopāste ॥ 2।3।2॥
॥ इति तृतीयः खण्डः ॥ \ ॥ iti tṛtīyaḥ khaṇḍaḥ ॥
सर्वास्वप्सु पञ्चविधं सामोपासीत मेघो यत्सम्प्लवते \ sarvāsvapsu pañcavidhaṃ sāmopāsīta megho yatsamplavate
स हिंकारो यद्वर्षति स प्रस्तावो याः प्राच्यः स्यन्दन्ते \ sa hiṃkāro yadvarṣati sa prastāvo yāḥ prācyaḥ syandante
स उद्गीथो याः प्रतीच्यः स प्रतिहारः \ sa udgītho yāḥ pratīcyaḥ sa pratihāraḥ
समुद्रो निधनम् ॥ २।४।१॥ \ samudro nidhanam ॥ 2।4।1॥
न हाप्सु प्रैत्यप्सुमान्भवति य एतदेवं विद्वान्सर्वास्वप्सु \ na hāpsu praityapsumānbhavati ya etadevaṃ vidvānsarvāsvapsu
पञ्चविधं सामोपास्ते ॥ २।४।२॥ \ pañcavidhaṃ sāmopāste ॥ 2।4।2॥
॥ इति चतुर्थः खण्डः ॥ \ ॥ iti caturthaḥ khaṇḍaḥ ॥
ऋतुषु पञ्चविधं सामोपासीत वसन्तो हिंकारः \ ṛtuṣu pañcavidhaṃ sāmopāsīta vasanto hiṃkāraḥ
ग्रीष्मः प्रस्तावो वर्षा उद्गीथः शरत्प्रतिहारो \ grīṣmaḥ prastāvo varṣā udgīthaḥ śaratpratihāro
हेमन्तो निधनम् ॥ २।५।१॥ \ hemanto nidhanam ॥ 2।5।1॥
कल्पन्ते हास्मा ऋतव ऋतुमान्भवति य एतदेवं \ kalpante hāsmā ṛtava ṛtumānbhavati ya etadevaṃ
विद्वानृतुषु पञ्चविधं सामोपास्ते ॥ २।५।२॥ \ vidvānṛtuṣu pañcavidhaṃ sāmopāste ॥ 2।5।2॥
॥ इति पञ्चमः खण्डः ॥ \ ॥ iti pañcamaḥ khaṇḍaḥ ॥
पशुषु पञ्चविधं सामोपासीताजा हिंकारोऽवयः \ paśuṣu pañcavidhaṃ sāmopāsītājā hiṃkāro'vayaḥ
प्रस्तावो गाव उद्गीथोऽश्वाः प्रतिहारः \ prastāvo gāva udgītho'śvāḥ pratihāraḥ
पुरुषो निधनम् ॥ २।६।१॥ \ puruṣo nidhanam ॥ 2।6।1॥
भवन्ति हास्य पशवः पशुमान्भवति य एतदेवं \ bhavanti hāsya paśavaḥ paśumānbhavati ya etadevaṃ
विद्वान्पशुषु पञ्चविधं सामोपास्ते ॥ २।६।२॥ \ vidvānpaśuṣu pañcavidhaṃ sāmopāste ॥ 2।6।2॥
॥ इति षष्ठः खण्डः ॥ \ ॥ iti ṣaṣṭhaḥ khaṇḍaḥ ॥
प्राणेषु पञ्चविधं परोवरीयः सामोपासीत प्राणो \ prāṇeṣu pañcavidhaṃ parovarīyaḥ sāmopāsīta prāṇo
हिंकारो वाक्प्रस्तावश्चक्षुरुद्गीथः श्रोत्रं प्रतिहारो \ hiṃkāro vākprastāvaścakṣurudgīthaḥ śrotraṃ pratihāro
मनो निधनं परोवरीयां सि वा एतानि ॥ २।७।१॥ \ mano nidhanaṃ parovarīyāṃ si vā etāni ॥ 2।7।1॥
परोवरीयो हास्य भवति परोवरीयसो ह लोकाञ्जयति \ parovarīyo hāsya bhavati parovarīyaso ha lokāñjayati
य एतदेवं विद्वान्प्राणेषु पञ्चविधं परोवरीयः \ ya etadevaṃ vidvānprāṇeṣu pañcavidhaṃ parovarīyaḥ
सामोपास्त इति तु पञ्चविधस्य ॥ २।७।२॥ \ sāmopāsta iti tu pañcavidhasya ॥ 2।7।2॥
॥ इति सप्तमः खण्डः ॥ \ ॥ iti saptamaḥ khaṇḍaḥ ॥
अथ सप्तविधस्य वाचि सप्तविध्ं सामोपासीत \ atha saptavidhasya vāci saptavidhṃ sāmopāsīta
यत्किंच वाचो हुमिति स हिंकारो यत्प्रेति स प्रस्तावो \ yatkiṃca vāco humiti sa hiṃkāro yatpreti sa prastāvo
यदेति स आदिः ॥ २।८।१॥ \ yadeti sa ādiḥ ॥ 2।8।1॥
यदुदिति स उद्गीथो यत्प्रतीति स प्रतिहारो \ yaduditi sa udgītho yatpratīti sa pratihāro
यदुपेति स उपद्रवो यन्नीति तन्निधनम् ॥ २।८।२॥ \ yadupeti sa upadravo yannīti tannidhanam ॥ 2।8।2॥
दुग्धेऽस्मै वाग्दोहं यो वाचो दोहोऽन्नवानन्नादो भवति \ dugdhe'smai vāgdohaṃ yo vāco doho'nnavānannādo bhavati
य एतदेवं विद्वान्वाचि सप्तविधं सामोपास्ते ॥ २।८।३॥ \ ya etadevaṃ vidvānvāci saptavidhaṃ sāmopāste ॥ 2।8।3॥
॥ इति अष्टमः खण्डः ॥ \ ॥ iti aṣṭamaḥ khaṇḍaḥ ॥
अथ खल्वमुमादित्यं सप्तविधं सामोपासीत सर्वदा \ atha khalvamumādityaṃ saptavidhaṃ sāmopāsīta sarvadā
समस्तेन साम मां प्रति मां प्रतीति सर्वेण \ samastena sāma māṃ prati māṃ pratīti sarveṇa
समस्तेन साम ॥ २।९।१॥ \ samastena sāma ॥ 2।9।1॥
तस्मिन्निमानि सर्वाणि भूतान्यन्वायत्तानीति \ tasminnimāni sarvāṇi bhūtānyanvāyattānīti
विद्यात्तस्य यत्पुरोदयात्स हिंकारस्तदस्य \ vidyāttasya yatpurodayātsa hiṃkārastadasya
पशवोऽन्वायत्तास्तस्मात्ते हिं कुर्वन्ति \ paśavo'nvāyattāstasmātte hiṃ kurvanti
हिंकारभाजिनो ह्येतस्य साम्नः ॥ २।९।२॥ \ hiṃkārabhājino hyetasya sāmnaḥ ॥ 2।9।2॥
अथ यत्प्रथमोदिते स प्रस्तावस्तदस्य मनुष्या \ atha yatprathamodite sa prastāvastadasya manuṣyā
अन्वायत्तास्तस्मात्ते प्रस्तुतिकामाः प्रशं साकामाः \ anvāyattāstasmātte prastutikāmāḥ praśaṃ sākāmāḥ
प्रस्तावभाजिनो ह्येतस्य साम्नः ॥ २।९।३॥ \ prastāvabhājino hyetasya sāmnaḥ ॥ 2।9।3॥
अथ यत्संगववेलायां स आदिस्तदस्य वयां स्यन्वायत्तानि \ atha yatsaṃgavavelāyāṃ sa ādistadasya vayāṃ syanvāyattāni
तस्मात्तान्यन्तरिक्षेऽनारम्बणान्यादायात्मानं \ tasmāttānyantarikṣe'nārambaṇānyādāyātmānaṃ
परिपतन्त्यादिभाजीनि ह्येतस्य साम्नः ॥ २।९।४॥ \ paripatantyādibhājīni hyetasya sāmnaḥ ॥ 2।9।4॥
अथ यत्सम्प्रतिमध्यंदिने स उद्गीथस्तदस्य \ atha yatsampratimadhyaṃdine sa udgīthastadasya
देवा अन्वायत्तास्तस्मात्ते सत्तमाः \ devā anvāyattāstasmātte sattamāḥ
प्राजापत्यानामुद्गीथभाजिनो ह्येतस्य साम्नः ॥ २।९।५॥ \ prājāpatyānāmudgīthabhājino hyetasya sāmnaḥ ॥ 2।9।5॥
अथ यदूर्ध्वं मध्यंदिनात्प्रागपराह्णात्स \ atha yadūrdhvaṃ madhyaṃdinātprāgaparāhṇātsa
प्रतिहारस्तदस्य गर्भा अन्वायत्तास्तस्मात्ते \ pratihārastadasya garbhā anvāyattāstasmātte
प्रतिहृतानावपद्यन्ते प्रतिहारभाजिनो \ pratihṛtānāvapadyante pratihārabhājino
ह्येतस्य साम्नः ॥ २।९।६॥ \ hyetasya sāmnaḥ ॥ 2।9।6॥
अथ यदूर्ध्वमपराह्णात्प्रागस्तमयात्स \ atha yadūrdhvamaparāhṇātprāgastamayātsa
उपद्रवस्तदस्यारण्या अन्वायत्तास्तस्मात्ते पुरुषं \ upadravastadasyāraṇyā anvāyattāstasmātte puruṣaṃ
दृष्ट्वा कक्षं श्वभ्रमित्युपद्रवन्त्युपद्रवभाजिनो \ dṛṣṭvā kakṣaṃ śvabhramityupadravantyupadravabhājino
ह्येतस्य साम्नः ॥ २।९।७॥ \ hyetasya sāmnaḥ ॥ 2।9।7॥
अथ यत्प्रथमास्तमिते तन्निधनं तदस्य \ atha yatprathamāstamite tannidhanaṃ tadasya
पितरोऽन्वायत्तास्तस्मात्तान्निदधति निधनभाजिनो \ pitaro'nvāyattāstasmāttānnidadhati nidhanabhājino
ह्येतस्य साम्न एवं खल्वमुमादित्यं सप्तविधं \ hyetasya sāmna evaṃ khalvamumādityaṃ saptavidhaṃ
सामोपास्ते ॥ २।९।८॥ \ sāmopāste ॥ 2।9।8॥
॥ इति नवमः खण्डः ॥ \ ॥ iti navamaḥ khaṇḍaḥ ॥
अथ खल्वात्मसंमितमतिमृत्यु सप्तविधं \ atha khalvātmasaṃmitamatimṛtyu saptavidhaṃ
सामोपासीत हिंकार इति त्र्यक्षरं प्रस्ताव \ sāmopāsīta hiṃkāra iti tryakṣaraṃ prastāva
इति त्र्यक्षरं तत्समम् ॥ २।१०।१॥ \ iti tryakṣaraṃ tatsamam ॥ 2।10।1॥
आदिरिति द्व्यक्षरं प्रतिहार इति चतुरक्षरं \ ādiriti dvyakṣaraṃ pratihāra iti caturakṣaraṃ
तत इहैकं तत्समम् ॥ २।१०।२॥ \ tata ihaikaṃ tatsamam ॥ 2।10।2॥
उद्गीथ इति त्र्यक्षरमुपद्रव इति चतुरक्षरं \ udgītha iti tryakṣaramupadrava iti caturakṣaraṃ
त्रिभिस्त्रिभिः समं भवत्यक्षरमतिशिष्यते \ tribhistribhiḥ samaṃ bhavatyakṣaramatiśiṣyate
त्र्यक्षरं तत्समम् ॥ २।१०।३॥ \ tryakṣaraṃ tatsamam ॥ 2।10।3॥
निधनमिति त्र्यक्षरं तत्सममेव भवति \ nidhanamiti tryakṣaraṃ tatsamameva bhavati
तानि ह वा एतानि द्वाविं शतिरक्षराणि ॥ २।१०।४॥ \ tāni ha vā etāni dvāviṃ śatirakṣarāṇi ॥ 2।10।4॥
एकविं शत्यादित्यमाप्नोत्येकविं शो वा \ ekaviṃ śatyādityamāpnotyekaviṃ śo vā
इतोऽसावादित्यो द्वाविं शेन परमादित्याज्जयति \ ito'sāvādityo dvāviṃ śena paramādityājjayati
तन्नाकं तद्विशोकम् ॥ २।१०।५॥ \ tannākaṃ tadviśokam ॥ 2।10।5॥
आप्नोती हादित्यस्य जयं परो हास्यादित्यजयाज्जयो \ āpnotī hādityasya jayaṃ paro hāsyādityajayājjayo
भवति य एतदेवं विद्वानात्मसंमितमतिमृत्यु \ bhavati ya etadevaṃ vidvānātmasaṃmitamatimṛtyu
सप्तविधं सामोपास्ते सामोपास्ते ॥ २।१०।६॥ \ saptavidhaṃ sāmopāste sāmopāste ॥ 2।10।6॥
॥ इति दशमः खण्डः ॥ \ ॥ iti daśamaḥ khaṇḍaḥ ॥
मनो हिंकारो वाक्प्रस्तावश्चक्षुरुद्गीथः श्रोत्रं प्रतिहारः \ mano hiṃkāro vākprastāvaścakṣurudgīthaḥ śrotraṃ pratihāraḥ
प्राणो निधनमेतद्गायत्रं प्राणेषु प्रोतम् ॥ २।११।१॥ \ prāṇo nidhanametadgāyatraṃ prāṇeṣu protam ॥ 2।11।1॥
स एवमेतद्गायत्रं प्राणेषु प्रोतं वेद प्राणी भवति \ sa evametadgāyatraṃ prāṇeṣu protaṃ veda prāṇī bhavati
सर्वमायुरेति ज्योग्जीवति महान्प्रजया पशुभिर्भवति \ sarvamāyureti jyogjīvati mahānprajayā paśubhirbhavati
महान्कीर्त्या महामनाः स्यात्तद्व्रतम् ॥ २।११।२॥ \ mahānkīrtyā mahāmanāḥ syāttadvratam ॥ 2।11।2॥
॥ इति एकदशः खण्डः ॥ \ ॥ iti ekadaśaḥ khaṇḍaḥ ॥
अभिमन्थति स हिंकारो धूमो जायते स प्रस्तावो \ abhimanthati sa hiṃkāro dhūmo jāyate sa prastāvo
ज्वलति स उद्गीथोऽङ्गारा भवन्ति स प्रतिहार \ jvalati sa udgītho'ṅgārā bhavanti sa pratihāra
उपशाम्यति तन्निधनं सं शाम्यति \ upaśāmyati tannidhanaṃ saṃ śāmyati
तन्निधनमेतद्रथंतरमग्नौ प्रोतम् ॥ २।१२।१॥ \ tannidhanametadrathaṃtaramagnau protam ॥ 2।12।1॥
स य एवमेतद्रथंतरमग्नौ प्रोतं वेद ब्रह्मवर्चस्यन्नादो \ sa ya evametadrathaṃtaramagnau protaṃ veda brahmavarcasyannādo
भवति सर्वमायुरेति ज्योग्जीवति महान्प्रजया \ bhavati sarvamāyureti jyogjīvati mahānprajayā
पशुभिर्भवति महान्कीर्त्या न प्रत्यङ्ङग्निमाचामेन्न \ paśubhirbhavati mahānkīrtyā na pratyaṅṅagnimācāmenna
निष्ठीवेत्तद्व्रतम् ॥ २।१२।२॥ \ niṣṭhīvettadvratam ॥ 2।12।2॥
॥ इति द्वादशः खण्डः ॥ \ ॥ iti dvādaśaḥ khaṇḍaḥ ॥
उपमन्त्रयते स हिंकारो ज्ञपयते स प्रस्तावः \ upamantrayate sa hiṃkāro jñapayate sa prastāvaḥ
स्त्रिया सह शेते स उद्गीथः प्रति स्त्रीं सह शेते \ striyā saha śete sa udgīthaḥ prati strīṃ saha śete
स प्रतिहारः कालं गच्छति तन्निधनं पारं गच्छति \ sa pratihāraḥ kālaṃ gacchati tannidhanaṃ pāraṃ gacchati
तन्निधनमेतद्वामदेव्यं मिथुने प्रोतम् ॥ २।१३।१॥ \ tannidhanametadvāmadevyaṃ mithune protam ॥ 2।13।1॥
स य एवमेतद्वामदेव्यं मिथुने प्रोतं वेद \ sa ya evametadvāmadevyaṃ mithune protaṃ veda
मिथुनी भवति मिथुनान्मिथुनात्प्रजायते \ mithunī bhavati mithunānmithunātprajāyate
सर्वमायुरेति ज्योग्जीवति महान्प्रजया पशुभिर्भवति \ sarvamāyureti jyogjīvati mahānprajayā paśubhirbhavati
महान्कीर्त्या न कांचन परिहरेत्तद्व्रतम् ॥ २।१३।२॥ \ mahānkīrtyā na kāṃcana pariharettadvratam ॥ 2।13।2॥
॥ इति त्रयोदशः खण्डः ॥ \ ॥ iti trayodaśaḥ khaṇḍaḥ ॥
उद्यन्हिंकार उदितः प्रस्तावो मध्यंदिन उद्गीथोऽपराह्णः \ udyanhiṃkāra uditaḥ prastāvo madhyaṃdina udgītho'parāhṇaḥ
प्रतिहारोऽस्तं यन्निधनमेतद्बृहदादित्ये प्रोतम् ॥ २।१४।१॥ \ pratihāro'staṃ yannidhanametadbṛhadāditye protam ॥ 2।14।1॥
स य एवमेतद्बृहदादित्ये प्रोतं वेद तेजस्व्यन्नादो \ sa ya evametadbṛhadāditye protaṃ veda tejasvyannādo
भवति सर्वमायुरेति ज्योग्जीवति महान्प्रजया \ bhavati sarvamāyureti jyogjīvati mahānprajayā
पशुभिर्भवति महान्कीर्त्या तपन्तं न निन्देत्तद्व्रतम् ॥ २।१४।२॥ \ paśubhirbhavati mahānkīrtyā tapantaṃ na nindettadvratam ॥ 2।14।2॥
॥ इति चतुर्दशः खण्डः ॥ \ ॥ iti caturdaśaḥ khaṇḍaḥ ॥
अभ्राणि सम्प्लवन्ते स हिंकारो मेघो जायते \ abhrāṇi samplavante sa hiṃkāro megho jāyate
स प्रस्तावो वर्षति स उद्गीथो विद्योतते स्तनयति \ sa prastāvo varṣati sa udgītho vidyotate stanayati
स प्रतिहार उद्गृह्णाति तन्निधनमेतद्वैरूपं पर्जन्ये प्रोतम् ॥ २।१५।१॥ \ sa pratihāra udgṛhṇāti tannidhanametadvairūpaṃ parjanye protam ॥ 2।15।1॥
स य एवमेतद्वैरूपं पर्जन्ये प्रोतं वेद \ sa ya evametadvairūpaṃ parjanye protaṃ veda
विरूपां श्च सुरूपं श्च पशूनवरुन्धे \ virūpāṃ śca surūpaṃ śca paśūnavarundhe
सर्वमायुरेति ज्योग्जीवति महान्प्रजया पशुभिर्भवति \ sarvamāyureti jyogjīvati mahānprajayā paśubhirbhavati
महान्कीर्त्या वर्षन्तं न निन्देत्तद्व्रतम् ॥ २।१५।२॥ \ mahānkīrtyā varṣantaṃ na nindettadvratam ॥ 2।15।2॥
॥ इति पञ्चदशः खण्डः ॥ \ ॥ iti pañcadaśaḥ khaṇḍaḥ ॥
वसन्तो हिंकारो ग्रीष्मः प्रस्तावो वर्षा उद्गीथः \ vasanto hiṃkāro grīṣmaḥ prastāvo varṣā udgīthaḥ
शरत्प्रतिहारो हेमन्तो निधनमेतद्वैराजमृतुषु प्रोतम् ॥ २।१६।१॥ \ śaratpratihāro hemanto nidhanametadvairājamṛtuṣu protam ॥ 2।16।1॥
स य एवमेतद्वैराजमृतुषु प्रोतं वेद विराजति \ sa ya evametadvairājamṛtuṣu protaṃ veda virājati
प्रजया पशुभिर्ब्रह्मवर्चसेन सर्वमायुरेति \ prajayā paśubhirbrahmavarcasena sarvamāyureti
ज्योग्जीवति महान्प्रजया पशुभिर्भवति \ jyogjīvati mahānprajayā paśubhirbhavati
महान्कीर्त्यर्तून्न निन्देत्तद्व्रतम् ॥ २।१६।२॥ \ mahānkīrtyartūnna nindettadvratam ॥ 2।16।2॥
॥ इति षोडशः खण्डः ॥ \ ॥ iti ṣoḍaśaḥ khaṇḍaḥ ॥
पृथिवी हिंकारोऽन्तरिक्षं प्रस्तावो द्यौरुद्गीथो \ pṛthivī hiṃkāro'ntarikṣaṃ prastāvo dyaurudgītho
दिशः प्रतिहारः समुद्रो निधनमेताः शक्वर्यो \ diśaḥ pratihāraḥ samudro nidhanametāḥ śakvaryo
लोकेषु प्रोताः ॥ २।१७।१॥ \ lokeṣu protāḥ ॥ 2।17।1॥
स य एवमेताः शक्वर्यो लोकेषु प्रोता वेद लोकी भवति \ sa ya evametāḥ śakvaryo lokeṣu protā veda lokī bhavati
सर्वमायुरेति ज्योग्जीवति महान्प्रजया पशुभिर्भवति \ sarvamāyureti jyogjīvati mahānprajayā paśubhirbhavati
महान्कीर्त्या लोकान्न निन्देत्तद्व्रतम् ॥ २।१७।२॥ \ mahānkīrtyā lokānna nindettadvratam ॥ 2।17।2॥
॥ इति सप्तदशः खण्डः ॥ \ ॥ iti saptadaśaḥ khaṇḍaḥ ॥
अजा हिंकारोऽवयः प्रस्तावो गाव उद्गीथोऽश्वाः प्रतिहारः \ ajā hiṃkāro'vayaḥ prastāvo gāva udgītho'śvāḥ pratihāraḥ
पुरुषो निधनमेता रेवत्यः पशुषु प्रोताः ॥ २।१८।१॥ \ puruṣo nidhanametā revatyaḥ paśuṣu protāḥ ॥ 2।18।1॥
स य एवमेता रेवत्यः पशुषु प्रोता वेद \ sa ya evametā revatyaḥ paśuṣu protā veda
पशुमान्भवति सर्वमायुरेति ज्योग्जीवति \ paśumānbhavati sarvamāyureti jyogjīvati
महान्प्रजया पशुभिर्भवति महान्कीर्त्या \ mahānprajayā paśubhirbhavati mahānkīrtyā
पशून्न निन्देत्तद्व्रतम् ॥ २।१८।२॥ \ paśūnna nindettadvratam ॥ 2।18।2॥
॥ इति अष्टादशः खण्डः ॥ \ ॥ iti aṣṭādaśaḥ khaṇḍaḥ ॥
लोम हिंकारस्त्वक्प्रस्तावो मां समुद्गीथोस्थि \ loma hiṃkārastvakprastāvo māṃ samudgīthosthi
प्रतिहारो मज्जा निधनमेतद्यज्ञायज्ञीयमङ्गेषु \ pratihāro majjā nidhanametadyajñāyajñīyamaṅgeṣu
प्रोतम् ॥ २।१९।१॥ \ protam ॥ 2।19।1॥
स य एवमेतद्यज्ञायज्ञीयमङ्गेषु प्रोतं वेदाङ्गी भवति \ sa ya evametadyajñāyajñīyamaṅgeṣu protaṃ vedāṅgī bhavati
नाङ्गेन विहूर्छति सर्वमायुरेति ज्योग्जीवति \ nāṅgena vihūrchati sarvamāyureti jyogjīvati
महान्प्रजया पशुभिर्भवति महान्कीर्त्या संवत्सरं \ mahānprajayā paśubhirbhavati mahānkīrtyā saṃvatsaraṃ
मज्ज्ञो नाश्नीयात्तद्व्रतं मज्ज्ञो \ majjño nāśnīyāttadvrataṃ majjño
नाश्नीयादिति वा ॥ २।१९।२॥ \ nāśnīyāditi vā ॥ 2।19।2॥
॥ इति एकोनविंशः खण्डः ॥ \ ॥ iti ekonaviṃśaḥ khaṇḍaḥ ॥
अग्निर्हिंकारो वायुः प्रस्ताव आदित्य उद्गीथो \ agnirhiṃkāro vāyuḥ prastāva āditya udgītho
नक्षत्राणि प्रतिहारश्चन्द्रमा निधनमेतद्राजनं \ nakṣatrāṇi pratihāraścandramā nidhanametadrājanaṃ
देवतासु प्रोतम् ॥ २।२०।१॥ \ devatāsu protam ॥ 2।20।1॥
स य एवमेतद्राजनं देवतासु प्रोतं वेदैतासामेव \ sa ya evametadrājanaṃ devatāsu protaṃ vedaitāsāmeva
देवतानां सलोकतां सर्ष्टितां सायुज्यं गच्छति \ devatānāṃ salokatāṃ sarṣṭitāṃ sāyujyaṃ gacchati
सर्वमायुरेति ज्योग्जीवति महान्प्रजया पशुभिर्भवति \ sarvamāyureti jyogjīvati mahānprajayā paśubhirbhavati
महान्कीर्त्या ब्राह्मणान्न निन्देत्तद्व्रतम् ॥ २।२०।२॥ \ mahānkīrtyā brāhmaṇānna nindettadvratam ॥ 2।20।2॥
॥ इति विंशः खण्डः ॥ \ ॥ iti viṃśaḥ khaṇḍaḥ ॥
त्रयी विद्या हिंकारस्त्रय इमे लोकाः स \ trayī vidyā hiṃkārastraya ime lokāḥ sa
प्रस्तावोऽग्निर्वायुरादित्यः स उद्गीथो नक्षत्राणि \ prastāvo'gnirvāyurādityaḥ sa udgītho nakṣatrāṇi
वयां सि मरीचयः स प्रतिहारः सर्पा गन्धर्वाः \ vayāṃ si marīcayaḥ sa pratihāraḥ sarpā gandharvāḥ
पितरस्तन्निधनमेतत्साम सर्वस्मिन्प्रोतम् ॥ २।२१।१॥ \ pitarastannidhanametatsāma sarvasminprotam ॥ 2।21।1॥
स य एवमेतत्साम सर्वस्मिन्प्रोतं वेद सर्वं ह \ sa ya evametatsāma sarvasminprotaṃ veda sarvaṃ ha
भवति ॥ २।२१।२॥ \ bhavati ॥ 2।21।2॥
तदेष श्लोको यानि पञ्चधा त्रीणी त्रीणि \ tadeṣa śloko yāni pañcadhā trīṇī trīṇi
तेभ्यो न ज्यायः परमन्यदस्ति ॥ २।२१।३॥ \ tebhyo na jyāyaḥ paramanyadasti ॥ 2।21।3॥
यस्तद्वेद स वेद सर्वं सर्वा दिशो बलिमस्मै हरन्ति \ yastadveda sa veda sarvaṃ sarvā diśo balimasmai haranti
सर्वमस्मीत्युपासित तद्व्रतं तद्व्रतम् ॥ २।२१।४॥ \ sarvamasmītyupāsita tadvrataṃ tadvratam ॥ 2।21।4॥
॥ इति एकविंशः खण्डः ॥ \ ॥ iti ekaviṃśaḥ khaṇḍaḥ ॥
विनर्दि साम्नो वृणे पशव्यमित्यग्नेरुद्गीथोऽनिरुक्तः \ vinardi sāmno vṛṇe paśavyamityagnerudgītho'niruktaḥ
प्रजापतेर्निरुक्तः सोमस्य मृदु श्लक्ष्णं वायोः \ prajāpaterniruktaḥ somasya mṛdu ślakṣṇaṃ vāyoḥ
श्लक्ष्णं बलवदिन्द्रस्य क्रौञ्चं बृहस्पतेरपध्वान्तं \ ślakṣṇaṃ balavadindrasya krauñcaṃ bṛhaspaterapadhvāntaṃ
वरुणस्य तान्सर्वानेवोपसेवेत वारुणं त्वेव वर्जयेत् ॥ २।२२।१॥ \ varuṇasya tānsarvānevopaseveta vāruṇaṃ tveva varjayet ॥ 2।22।1॥
अमृतत्वं देवेभ्य आगायानीत्यागायेत्स्वधां \ amṛtatvaṃ devebhya āgāyānītyāgāyetsvadhāṃ
पितृभ्य आशां मनुष्येभ्यस्तृणोदकं पशुभ्यः \ pitṛbhya āśāṃ manuṣyebhyastṛṇodakaṃ paśubhyaḥ
स्वर्गं लोकं यजमानायान्नमात्मन आगायानीत्येतानि \ svargaṃ lokaṃ yajamānāyānnamātmana āgāyānītyetāni
मनसा ध्यायन्नप्रमत्तः स्तुवीत ॥ २।२२।२॥ \ manasā dhyāyannapramattaḥ stuvīta ॥ 2।22।2॥
सर्वे स्वरा इन्द्रस्यात्मानः सर्व ऊष्माणः \ sarve svarā indrasyātmānaḥ sarva ūṣmāṇaḥ
प्रजापतेरात्मानः सर्वे स्पर्शा मृत्योरात्मानस्तं \ prajāpaterātmānaḥ sarve sparśā mṛtyorātmānastaṃ
यदि स्वरेषूपालभेतेन्द्रं शरणं प्रपन्नोऽभूवं \ yadi svareṣūpālabhetendraṃ śaraṇaṃ prapanno'bhūvaṃ
स त्वा प्रति वक्ष्यतीत्येनं ब्रूयात् ॥ २।२२।३॥ \ sa tvā prati vakṣyatītyenaṃ brūyāt ॥ 2।22।3॥
अथ यद्येनमूष्मसूपालभेत प्रजापतिं शरणं \ atha yadyenamūṣmasūpālabheta prajāpatiṃ śaraṇaṃ
प्रपन्नोऽभूवं स त्वा प्रति पेक्ष्यतीत्येनं \ prapanno'bhūvaṃ sa tvā prati pekṣyatītyenaṃ
ब्रूयादथ यद्येनं स्पर्शेषूपालभेत मृत्युं शरणं \ brūyādatha yadyenaṃ sparśeṣūpālabheta mṛtyuṃ śaraṇaṃ
प्रपन्नोऽभूवं स त्वा प्रति धक्ष्यतीत्येनं ब्रूयात् ॥ २।२२।४॥ \ prapanno'bhūvaṃ sa tvā prati dhakṣyatītyenaṃ brūyāt ॥ 2।22।4॥
सर्वे स्वरा घोषवन्तो बलवन्तो वक्तव्या इन्द्रे बलं \ sarve svarā ghoṣavanto balavanto vaktavyā indre balaṃ
ददानीति सर्व ऊष्माणोऽग्रस्ता अनिरस्ता विवृता \ dadānīti sarva ūṣmāṇo'grastā anirastā vivṛtā
वक्तव्याः प्रजापतेरात्मानं परिददानीति सर्वे स्पर्शा \ vaktavyāḥ prajāpaterātmānaṃ paridadānīti sarve sparśā
लेशेनानभिनिहिता वक्तव्या मृत्योरात्मानं \ leśenānabhinihitā vaktavyā mṛtyorātmānaṃ
परिहराणीति ॥ २।२२।५॥ \ pariharāṇīti ॥ 2।22।5॥
॥ इति द्वाविंशः खण्डः ॥ \ ॥ iti dvāviṃśaḥ khaṇḍaḥ ॥
त्रयो धर्मस्कन्धा यज्ञोऽध्ययनं दानमिति प्रथमस्तप \ trayo dharmaskandhā yajño'dhyayanaṃ dānamiti prathamastapa
एव द्वितीयो ब्रह्मचार्याचार्यकुलवासी \ eva dvitīyo brahmacāryācāryakulavāsī
तृतीयोऽत्यन्तमात्मानमाचार्यकुलेऽवसादयन्सर्व \ tṛtīyo'tyantamātmānamācāryakule'vasādayansarva
एते पुण्यलोका भवन्ति ब्रह्मसं स्थोऽमृतत्वमेति ॥ २।२३।१॥ \ ete puṇyalokā bhavanti brahmasaṃ stho'mṛtatvameti ॥ 2।23।1॥
प्रजापतिर्लोकानभ्यतपत्तेभ्योऽभितप्तेभ्यस्त्रयी विद्या \ prajāpatirlokānabhyatapattebhyo'bhitaptebhyastrayī vidyā
सम्प्रास्रवत्तामभ्यतपत्तस्या अभितप्ताया एतान्यक्षराणि \ samprāsravattāmabhyatapattasyā abhitaptāyā etānyakṣarāṇi
सम्प्रास्र्वन्त भूर्भुवः स्वरिति ॥ २।२३।२॥ \ samprāsrvanta bhūrbhuvaḥ svariti ॥ 2।23।2॥
तान्यभ्यतपत्तेभ्योऽभितप्तेभ्य ओंकारः \ tānyabhyatapattebhyo'bhitaptebhya oṃkāraḥ
सम्प्रास्रवत्तद्यथा शङ्कुना सर्वाणि पर्णानि \ samprāsravattadyathā śaṅkunā sarvāṇi parṇāni
संतृण्णान्येवमोंकारेण सर्वा वाक्संतृण्णोंकार एवेदं \ saṃtṛṇṇānyevamoṃkāreṇa sarvā vāksaṃtṛṇṇoṃkāra evedaṃ
सर्वमोंकार एवेदं सर्वम् ॥ २।२३।३॥ \ sarvamoṃkāra evedaṃ sarvam ॥ 2।23।3॥
॥ इति त्रयोविंशः खण्डः ॥ \ ॥ iti trayoviṃśaḥ khaṇḍaḥ ॥
ब्रह्मवादिनो वदन्ति यद्वसूनां प्रातः सवनं रुद्राणां \ brahmavādino vadanti yadvasūnāṃ prātaḥ savanaṃ rudrāṇāṃ
माध्यंदिनं सवनमादित्यानां च विश्वेषां च \ mādhyaṃdinaṃ savanamādityānāṃ ca viśveṣāṃ ca
देवानां तृतीयसवनम् ॥ २।२४।१॥ \ devānāṃ tṛtīyasavanam ॥ 2।24।1॥
क्व तर्हि यजमानस्य लोक इति स यस्तं न विद्यात्कथं \ kva tarhi yajamānasya loka iti sa yastaṃ na vidyātkathaṃ
कुर्यादथ विद्वान्कुर्यात् ॥ २।२४।२॥ \ kuryādatha vidvānkuryāt ॥ 2।24।2॥
पुरा प्रातरनुवाकस्योपाकरणाज्जघनेन \ purā prātaranuvākasyopākaraṇājjaghanena
गार्हपत्यस्योदाङ्मुख उपविश्य स वासवं \ gārhapatyasyodāṅmukha upaviśya sa vāsavaṃ
सामाभिगायति ॥ २।२४।३॥ \ sāmābhigāyati ॥ 2।24।3॥
लो३कद्वारमपावा३र्णू ३३ पश्येम त्वा वयं \ lo3kadvāramapāvā3rṇū 33 paśyema tvā vayaṃ
रा ३३३३३ हु ३ म् आ ३३ ज्या ३ यो ३ आ ३२१११ \ rā 33333 hu 3 m ā 33 jyā 3 yo 3 ā 32111
इति ॥ २।२४।४॥ \ iti ॥ 2।24।4॥
अथ जुहोति नमोऽग्नये पृथिवीक्षिते लोकक्षिते \ atha juhoti namo'gnaye pṛthivīkṣite lokakṣite
लोकं मे यजमानाय विन्दैष वै यजमानस्य लोक \ lokaṃ me yajamānāya vindaiṣa vai yajamānasya loka
एतास्मि ॥ २।२४।५॥ \ etāsmi ॥ 2।24।5॥
अत्र यजमानः परस्तादायुषः स्वाहापजहि \ atra yajamānaḥ parastādāyuṣaḥ svāhāpajahi
परिघमित्युक्त्वोत्तिष्ठति तस्मै वसवः प्रातःसवनं \ parighamityuktvottiṣṭhati tasmai vasavaḥ prātaḥsavanaṃ
सम्प्रयच्छन्ति ॥ २।२४।६॥ \ samprayacchanti ॥ 2।24।6॥
पुरा माध्यंदिनस्य \ purā mādhyaṃdinasya
सवनस्योपाकरणाज्जघनेनाग्नीध्रीयस्योदङ्मुख \ savanasyopākaraṇājjaghanenāgnīdhrīyasyodaṅmukha
उपविश्य स रौद्रं सामाभिगायति ॥ २।२४।७॥ \ upaviśya sa raudraṃ sāmābhigāyati ॥ 2।24।7॥
लो३कद्वारमपावा३र्णू३३ पश्येम त्वा वयं \ lo3kadvāramapāvā3rṇū33 paśyema tvā vayaṃ
वैरा३३३३३ हु३म् आ३३ज्या ३यो३आ३२१११इति ॥ २।२४।८॥ \ vairā33333 hu3m ā33jyā 3yo3ā32111iti ॥ 2।24।8॥
अथ जुहोति नमो वायवेऽन्तरिक्षक्षिते लोकक्षिते \ atha juhoti namo vāyave'ntarikṣakṣite lokakṣite
लोकं मे यजमानाय विन्दैष वै यजमानस्य लोक \ lokaṃ me yajamānāya vindaiṣa vai yajamānasya loka
एतास्मि ॥ २।२४।९॥ \ etāsmi ॥ 2।24।9॥
अत्र यजमानः परस्तादायुषः स्वाहापजहि \ atra yajamānaḥ parastādāyuṣaḥ svāhāpajahi
परिघमित्युक्त्वोत्तिष्ठति तस्मै रुद्रा \ parighamityuktvottiṣṭhati tasmai rudrā
माध्यंदिनं सवनं सम्प्रयच्छन्ति ॥ २।२४।१०॥ \ mādhyaṃdinaṃ savanaṃ samprayacchanti ॥ 2।24।10॥
पुरा तृतीयसवनस्योपाकरणाज्जघनेनाहवनीयस्योदङ्मुख \ purā tṛtīyasavanasyopākaraṇājjaghanenāhavanīyasyodaṅmukha
उपविश्य स आदित्यं स वैश्वदेवं सामाभिगायति ॥ २।२४।११॥ \ upaviśya sa ādityaṃ sa vaiśvadevaṃ sāmābhigāyati ॥ 2।24।11॥
लो३कद्वारमपावा३र्णू३३पश्येम त्वा वयं स्वारा \ lo3kadvāramapāvā3rṇū33paśyema tvā vayaṃ svārā
३३३३३ हु३म् आ३३ ज्या३ यो३आ ३२१११ इति ॥ २।२४।१२॥ \ 33333 hu3m ā33 jyā3 yo3ā 32111 iti ॥ 2।24।12॥
आदित्यमथ वैश्वदेवं लो३कद्वारमपावा३र्णू३३ पश्येम \ ādityamatha vaiśvadevaṃ lo3kadvāramapāvā3rṇū33 paśyema
त्वा वयं साम्रा३३३३३ हु३म् आ३३ ज्या३यो३आ ३२१११ \ tvā vayaṃ sāmrā33333 hu3m ā33 jyā3yo3ā 32111
इति ॥ २।२४।१३॥ \ iti ॥ 2।24।13॥
अथ जुहोति नम आदित्येभ्यश्च विश्वेभ्यश्च देवेभ्यो \ atha juhoti nama ādityebhyaśca viśvebhyaśca devebhyo
दिविक्षिद्भ्यो लोकक्षिद्भ्यो लोकं मे यजमानाय \ divikṣidbhyo lokakṣidbhyo lokaṃ me yajamānāya
विन्दत ॥ २।२४।१४॥ \ vindata ॥ 2।24।14॥
एष वै यजमानस्य लोक एतास्म्यत्र यजमानः \ eṣa vai yajamānasya loka etāsmyatra yajamānaḥ
परस्तादायुषः स्वाहापहत परिघमित्युक्त्वोत्तिष्ठति ॥ २।२४।१५॥ \ parastādāyuṣaḥ svāhāpahata parighamityuktvottiṣṭhati ॥ 2।24।15॥
तस्मा आदित्याश्च विश्वे च देवास्तृतीयसवनं \ tasmā ādityāśca viśve ca devāstṛtīyasavanaṃ
सम्प्रयच्छन्त्येष ह वै यज्ञस्य मात्रां वेद य एवं वेद \ samprayacchantyeṣa ha vai yajñasya mātrāṃ veda ya evaṃ veda
य एवं वेद ॥ २।२४।१६॥ \ ya evaṃ veda ॥ 2।24।16॥
॥ इति चतुर्विंशः खण्डः ॥ \ ॥ iti caturviṃśaḥ khaṇḍaḥ ॥
॥ इति द्वितीयोऽध्यायः ॥ \ ॥ iti dvitīyo'dhyāyaḥ ॥
॥ तृतीयोऽध्यायः ॥ \ ॥ tṛtīyo'dhyāyaḥ ॥
असौ वा आदित्यो देवमधु तस्य द्यौरेव \ asau vā ādityo devamadhu tasya dyaureva
तिरश्चीनवं शोऽन्तरिक्षमपूपो मरीचयः पुत्राः ॥ ३।१।१॥ \ tiraścīnavaṃ śo'ntarikṣamapūpo marīcayaḥ putrāḥ ॥ 3।1।1॥
तस्य ये प्राञ्चो रश्मयस्ता एवास्य प्राच्यो मधुनाड्यः । \ tasya ye prāñco raśmayastā evāsya prācyo madhunāḍyaḥ ।
ऋच एव मधुकृत ऋग्वेद एव पुष्पं ता अमृता \ ṛca eva madhukṛta ṛgveda eva puṣpaṃ tā amṛtā
आपस्ता वा एता ऋचः ॥ ३।१।२॥ \ āpastā vā etā ṛcaḥ ॥ 3।1।2॥
एतमृग्वेदमभ्यतपं स्तस्याभितप्तस्य यशस्तेज \ etamṛgvedamabhyatapaṃ stasyābhitaptasya yaśasteja
इन्द्रियं वीर्यमन्नाद्यं रसोऽजायत ॥ ३।१।३॥ \ indriyaṃ vīryamannādyaṃ raso'jāyata ॥ 3।1।3॥
तद्व्यक्षरत्तदादित्यमभितोऽश्रयत्तद्वा \ tadvyakṣarattadādityamabhito'śrayattadvā
एतद्यदेतदादित्यस्य रोहितं रूपम् ॥ ३।१।४॥ \ etadyadetadādityasya rohitaṃ rūpam ॥ 3।1।4॥
॥ इति प्रथमः खण्डः ॥ \ ॥ iti prathamaḥ khaṇḍaḥ ॥
अथ येऽस्य दक्षिणा रश्मयस्ता एवास्य दक्षिणा \ atha ye'sya dakṣiṇā raśmayastā evāsya dakṣiṇā
मधुनाड्यो यजूं ष्येव मधुकृतो यजुर्वेद एव पुष्पं \ madhunāḍyo yajūṃ ṣyeva madhukṛto yajurveda eva puṣpaṃ
ता अमृत आपः ॥ ३।२।१॥ \ tā amṛta āpaḥ ॥ 3।2।1॥
तानि वा एतानि यजूं ष्येतं \ tāni vā etāni yajūṃ ṣyetaṃ
यजुर्वेदमभ्यतपं स्तस्याभितप्तस्य यशस्तेज इन्द्रियं \ yajurvedamabhyatapaṃ stasyābhitaptasya yaśasteja indriyaṃ
वीर्यमन्नाद्यं रसोजायत ॥ ३।२।२॥ \ vīryamannādyaṃ rasojāyata ॥ 3।2।2॥
तद्व्यक्षरत्तदादित्यमभितोऽश्रयत्तद्वा \ tadvyakṣarattadādityamabhito'śrayattadvā
एतद्यदेतदादित्यस्य शुक्लं रूपम् ॥ ३।२।३॥ \ etadyadetadādityasya śuklaṃ rūpam ॥ 3।2।3॥
॥ इति द्वितीयः खण्डः ॥ \ ॥ iti dvitīyaḥ khaṇḍaḥ ॥
अथ येऽस्य प्रत्यञ्चो रश्मयस्ता एवास्य प्रतीच्यो \ atha ye'sya pratyañco raśmayastā evāsya pratīcyo
मधुनाड्यः सामान्येव मधुकृतः सामवेद एव पुष्पं \ madhunāḍyaḥ sāmānyeva madhukṛtaḥ sāmaveda eva puṣpaṃ
ता अमृता आपः ॥ ३।३।१॥ \ tā amṛtā āpaḥ ॥ 3।3।1॥
तानि वा एतानि सामान्येतं \ tāni vā etāni sāmānyetaṃ
सामवेदमभ्यतपं स्तस्याभितप्तस्य यशस्तेज इन्द्रियं \ sāmavedamabhyatapaṃ stasyābhitaptasya yaśasteja indriyaṃ
वीर्यमन्नाद्यं रसोऽजायत ॥ ३।३।२॥ \ vīryamannādyaṃ raso'jāyata ॥ 3।3।2॥
तद्व्यक्षरत्तदादित्यमभितोऽश्रयत्तद्वा \ tadvyakṣarattadādityamabhito'śrayattadvā
एतद्यदेतदादित्यस्य कृष्णं रूपम् ॥ ३।३।३॥ \ etadyadetadādityasya kṛṣṇaṃ rūpam ॥ 3।3।3॥
॥ इति तृतीयः खण्डः ॥ \ ॥ iti tṛtīyaḥ khaṇḍaḥ ॥
अथ येऽस्योदञ्चो रश्मयस्ता एवास्योदीच्यो \ atha ye'syodañco raśmayastā evāsyodīcyo
मधुनाड्योऽथर्वाङ्गिरस एव मधुकृत \ madhunāḍyo'tharvāṅgirasa eva madhukṛta
इतिहासपुराणं पुष्पं ता अमृता आपः ॥ ३।४।१॥ \ itihāsapurāṇaṃ puṣpaṃ tā amṛtā āpaḥ ॥ 3।4।1॥
ते वा एतेऽथर्वाङ्गिरस एतदितिहासपूराणमभ्यतपं \ te vā ete'tharvāṅgirasa etaditihāsapūrāṇamabhyatapaṃ
स्तस्याभितप्तस्य यशस्तेज इन्द्रियां \ stasyābhitaptasya yaśasteja indriyāṃ
वीर्यमन्नाद्यं रसोऽजायत ॥ ३।४।२॥ \ vīryamannādyaṃ raso'jāyata ॥ 3।4।2॥
तद्व्यक्षरत्तदादित्यमभितोऽश्रयत्तद्वा \ tadvyakṣarattadādityamabhito'śrayattadvā
एतद्यदेतदादित्यस्य परं कृष्णं रूपम् ॥ ३।४।३॥ \ etadyadetadādityasya paraṃ kṛṣṇaṃ rūpam ॥ 3।4।3॥
॥ इति चतुर्थः खण्डः ॥ \ ॥ iti caturthaḥ khaṇḍaḥ ॥
अथ येऽस्योर्ध्वा रश्मयस्ता एवास्योर्ध्वा \ atha ye'syordhvā raśmayastā evāsyordhvā
मधुनाड्यो गुह्या एवादेशा मधुकृतो ब्रह्मैव \ madhunāḍyo guhyā evādeśā madhukṛto brahmaiva
पुष्पं ता अमृता आपः ॥ ३।५।१॥ \ puṣpaṃ tā amṛtā āpaḥ ॥ 3।5।1॥
ते वा एते गुह्या आदेशा एतद्ब्रह्माभ्यतपं \ te vā ete guhyā ādeśā etadbrahmābhyatapaṃ
स्तस्याभितप्तस्य यशस्तेज इन्द्रियं \ stasyābhitaptasya yaśasteja indriyaṃ
वीर्यमन्नाद्यं रसोऽजायत ॥ ३।५।२॥ \ vīryamannādyaṃ raso'jāyata ॥ 3।5।2॥
तद्व्यक्षरत्तदादित्यमभितोऽश्रयत्तद्वा \ tadvyakṣarattadādityamabhito'śrayattadvā
एतद्यदेतदादित्यस्य मध्ये क्षोभत इव ॥ ३।५।३॥ \ etadyadetadādityasya madhye kṣobhata iva ॥ 3।5।3॥
ते वा एते रसानां रसा वेदा हि रसास्तेषामेते \ te vā ete rasānāṃ rasā vedā hi rasāsteṣāmete
रसास्तानि वा एतान्यमृतानाममृतानि वेदा \ rasāstāni vā etānyamṛtānāmamṛtāni vedā
ह्यमृतास्तेषामेतान्यमृतानि ॥ ३।५।४॥ \ hyamṛtāsteṣāmetānyamṛtāni ॥ 3।5।4॥
॥ इति पञ्चमः खण्डः ॥ \ ॥ iti pañcamaḥ khaṇḍaḥ ॥
तद्यत्प्रथमममृतं तद्वसव उपजीवन्त्यग्निना मुखेन न वै \ tadyatprathamamamṛtaṃ tadvasava upajīvantyagninā mukhena na vai
देवा अश्नन्ति न पिबन्त्येतदेवामृतं दृष्ट्वा \ devā aśnanti na pibantyetadevāmṛtaṃ dṛṣṭvā
तृप्यन्ति ॥ ३।६।१॥ \ tṛpyanti ॥ 3।6।1॥
त एतदेव रूपमभिसंविशन्त्येतस्माद्रूपादुद्यन्ति ॥ ३।६।२॥ \ ta etadeva rūpamabhisaṃviśantyetasmādrūpādudyanti ॥ 3।6।2॥
स य एतदेवममृतं वेद वसूनामेवैको भूत्वाग्निनैव \ sa ya etadevamamṛtaṃ veda vasūnāmevaiko bhūtvāgninaiva
मुखेनैतदेवामृतं दृष्ट्वा तृप्यति स य एतदेव \ mukhenaitadevāmṛtaṃ dṛṣṭvā tṛpyati sa ya etadeva
रूपमभिसंविशत्येतस्माद्रूपादुदेति ॥ ३।६।३॥ \ rūpamabhisaṃviśatyetasmādrūpādudeti ॥ 3।6।3॥
स यावदादित्यः पुरस्तादुदेता पश्चादस्तमेता \ sa yāvadādityaḥ purastādudetā paścādastametā
वसूनामेव तावदाधिपत्यं स्वाराज्यं पर्येता ॥ ३।६।४॥ \ vasūnāmeva tāvadādhipatyaṃ svārājyaṃ paryetā ॥ 3।6।4॥
॥ इति षष्ठः खण्डः ॥ \ ॥ iti ṣaṣṭhaḥ khaṇḍaḥ ॥
अथ यद्द्वितीयममृतं तद्रुद्रा उपजीवन्तीन्द्रेण \ atha yaddvitīyamamṛtaṃ tadrudrā upajīvantīndreṇa
मुखेन न वै देवा अश्नन्ति न पिबन्त्येतदेवामृतं \ mukhena na vai devā aśnanti na pibantyetadevāmṛtaṃ
दृष्ट्वा तृप्यन्ति ॥ ३।७।१॥ \ dṛṣṭvā tṛpyanti ॥ 3।7।1॥
त एतदेव रूपमभिसंविशन्त्येतस्माद्रूपादुद्यन्ति ॥ ३।७।२॥ \ ta etadeva rūpamabhisaṃviśantyetasmādrūpādudyanti ॥ 3।7।2॥
स य एतदेवममृतं वेद रुद्राणामेवैको भूत्वेन्द्रेणैव \ sa ya etadevamamṛtaṃ veda rudrāṇāmevaiko bhūtvendreṇaiva
मुखेनैतदेवामृतं दृष्ट्वा तृप्यति स एतदेव \ mukhenaitadevāmṛtaṃ dṛṣṭvā tṛpyati sa etadeva
रूपमभिसंविशत्येतस्माद्रूपादुदेति ॥ ३।७।३॥ \ rūpamabhisaṃviśatyetasmādrūpādudeti ॥ 3।7।3॥
स यावदादित्यः पुरस्तादुदेता पश्चादस्तमेता \ sa yāvadādityaḥ purastādudetā paścādastametā
द्विस्तावद्दक्षिणत उदेतोत्तरतोऽस्तमेता रुद्राणामेव \ dvistāvaddakṣiṇata udetottarato'stametā rudrāṇāmeva
तावदाधिपत्यं स्वाराज्यं पर्येता ॥ ३।७।४॥ \ tāvadādhipatyaṃ svārājyaṃ paryetā ॥ 3।7।4॥
॥ इति सप्तमः खण्डः ॥ \ ॥ iti saptamaḥ khaṇḍaḥ ॥
अथ यत्तृतीयममृतं तदादित्या उपजीवन्ति वरुणेन \ atha yattṛtīyamamṛtaṃ tadādityā upajīvanti varuṇena
मुखेन न वै देवा अश्नन्ति न पिबन्त्येतदेवामृतं \ mukhena na vai devā aśnanti na pibantyetadevāmṛtaṃ
दृष्ट्वा तृप्यन्ति ॥ ३।८।१॥ \ dṛṣṭvā tṛpyanti ॥ 3।8।1॥
त एतदेव रूपमभिसंविशन्त्येतस्माद्रूपादुद्यन्ति ॥ ३।८।२॥ \ ta etadeva rūpamabhisaṃviśantyetasmādrūpādudyanti ॥ 3।8।2॥
स य एतदेवममृतं वेदादित्यानामेवैको भूत्वा वरुणेनैव \ sa ya etadevamamṛtaṃ vedādityānāmevaiko bhūtvā varuṇenaiva
मुखेनैतदेवामृतं दृष्ट्वा तृप्यति स एतदेव \ mukhenaitadevāmṛtaṃ dṛṣṭvā tṛpyati sa etadeva
रूपमभिसंविशत्येतस्माद्रूपादुदेति ॥ ३।८।३॥ \ rūpamabhisaṃviśatyetasmādrūpādudeti ॥ 3।8।3॥
स यावदादित्यो दक्षिणत उदेतोत्तरतोऽस्तमेता \ sa yāvadādityo dakṣiṇata udetottarato'stametā
द्विस्तावत्पश्चादुदेता पुरस्तादस्तमेतादित्यानामेव \ dvistāvatpaścādudetā purastādastametādityānāmeva
तावदाधिपत्यं स्वाराज्यं पर्येता ॥ ३।८।४॥ \ tāvadādhipatyaṃ svārājyaṃ paryetā ॥ 3।8।4॥
॥ इति अष्टमः खण्डः ॥ \ ॥ iti aṣṭamaḥ khaṇḍaḥ ॥
अथ यच्चतुर्थममृतं तन्मरुत उपजीवन्ति सोमेन \ atha yaccaturthamamṛtaṃ tanmaruta upajīvanti somena
मुखेन न वै देवा अश्नन्ति न पिबन्त्येतदेवामृतं \ mukhena na vai devā aśnanti na pibantyetadevāmṛtaṃ
दृष्ट्वा तृप्यन्ति ॥ ३।९।१॥ \ dṛṣṭvā tṛpyanti ॥ 3।9।1॥
त एतदेव रूपमभिसंविशन्त्येतस्माद्रूपादुद्यन्ति ॥ ३।९।२॥ \ ta etadeva rūpamabhisaṃviśantyetasmādrūpādudyanti ॥ 3।9।2॥
स य एतदेवममृतं वेद मरुतामेवैको भूत्वा सोमेनैव \ sa ya etadevamamṛtaṃ veda marutāmevaiko bhūtvā somenaiva
मुखेनैतदेवामृतं दृष्ट्वा तृप्यति स एतदेव \ mukhenaitadevāmṛtaṃ dṛṣṭvā tṛpyati sa etadeva
रूपमभिसंविशत्येतस्माद्रूपादुदेति ॥ ३।९।३॥ \ rūpamabhisaṃviśatyetasmādrūpādudeti ॥ 3।9।3॥
स यावदादित्यः पश्चादुदेता पुरस्तादस्तमेता \ sa yāvadādityaḥ paścādudetā purastādastametā
द्विस्तावदुत्तरत उदेता दक्षिणतोऽस्तमेता मरुतामेव \ dvistāvaduttarata udetā dakṣiṇato'stametā marutāmeva
तावदाधिपत्य्ं स्वाराज्यं पर्येता ॥ ३।९।४॥ \ tāvadādhipatyṃ svārājyaṃ paryetā ॥ 3।9।4॥
॥ इति नवमः खण्डः ॥ \ ॥ iti navamaḥ khaṇḍaḥ ॥
अथ यत्पञ्चमममृतं तत्साध्या उपजीवन्ति ब्रह्मणा \ atha yatpañcamamamṛtaṃ tatsādhyā upajīvanti brahmaṇā
मुखेन न वै देवा अश्नन्ति न पिबन्त्येतदेवामृतं \ mukhena na vai devā aśnanti na pibantyetadevāmṛtaṃ
दृष्ट्वा तृप्यन्ति ॥ ३।१०।१॥ \ dṛṣṭvā tṛpyanti ॥ 3।10।1॥
त एतदेव रूपमभिसंविशन्त्येतस्माद्रूपादुद्यन्ति ॥ ३।१०।२॥ \ ta etadeva rūpamabhisaṃviśantyetasmādrūpādudyanti ॥ 3।10।2॥
स य एतदेवममृतं वेद साध्यानामेवैको भूत्वा \ sa ya etadevamamṛtaṃ veda sādhyānāmevaiko bhūtvā
ब्रह्मणैव मुखेनैतदेवामृतं दृष्ट्वा तृप्यति स एतदेव \ brahmaṇaiva mukhenaitadevāmṛtaṃ dṛṣṭvā tṛpyati sa etadeva
रूपमभिसंविशत्येतस्माद्रूपादुदेति ॥ ३।१०।३॥ \ rūpamabhisaṃviśatyetasmādrūpādudeti ॥ 3।10।3॥
स यावदादित्य उत्तरत उदेता दक्षिणतोऽस्तमेता \ sa yāvadāditya uttarata udetā dakṣiṇato'stametā
द्विस्तावदूर्ध्वं उदेतार्वागस्तमेता साध्यानामेव \ dvistāvadūrdhvaṃ udetārvāgastametā sādhyānāmeva
तावदाधिपत्यं स्वाराज्यं पर्येता ॥ ३।१०।४॥ \ tāvadādhipatyaṃ svārājyaṃ paryetā ॥ 3।10।4॥
॥ इति दशमः खण्डः ॥ \ ॥ iti daśamaḥ khaṇḍaḥ ॥
अथ तत ऊर्ध्व उदेत्य नैवोदेता नास्तमेतैकल एव \ atha tata ūrdhva udetya naivodetā nāstametaikala eva
मध्ये स्थाता तदेष श्लोकः ॥ ३।११।१॥ \ madhye sthātā tadeṣa ślokaḥ ॥ 3।11।1॥
न वै तत्र न निम्लोच नोदियाय कदाचन । \ na vai tatra na nimloca nodiyāya kadācana ।
देवास्तेनाहं सत्येन मा विराधिषि ब्रह्मणेति ॥ ३।११।२॥ \ devāstenāhaṃ satyena mā virādhiṣi brahmaṇeti ॥ 3।11।2॥
न ह वा अस्मा उदेति न निम्लोचति सकृद्दिवा हैवास्मै \ na ha vā asmā udeti na nimlocati sakṛddivā haivāsmai
भवति य एतामेवं ब्रह्मोपनिषदं वेद ॥ ३।११।३॥ \ bhavati ya etāmevaṃ brahmopaniṣadaṃ veda ॥ 3।11।3॥
तद्धैतद्ब्रह्मा प्रजापतय उवाच प्रजापतिर्मनवे \ taddhaitadbrahmā prajāpataya uvāca prajāpatirmanave
मनुः प्रजाभ्यस्तद्धैतदुद्दालकायारुणये ज्येष्ठाय पुत्राय \ manuḥ prajābhyastaddhaitaduddālakāyāruṇaye jyeṣṭhāya putrāya
पिता ब्रह्म प्रोवाच ॥ ३।११।४॥ \ pitā brahma provāca ॥ 3।11।4॥
इदं वाव तज्ज्येष्ठाय पुत्राय पिता ब्रह्म \ idaṃ vāva tajjyeṣṭhāya putrāya pitā brahma
प्रब्रूयात्प्रणाय्याय वान्तेवासिने ॥ ३।११।५॥ \ prabrūyātpraṇāyyāya vāntevāsine ॥ 3।11।5॥
नान्यस्मै कस्मैचन यद्यप्यस्मा इमामद्भिः परिगृहीतां \ nānyasmai kasmaicana yadyapyasmā imāmadbhiḥ parigṛhītāṃ
धनस्य पूर्णां दद्यादेतदेव ततो भूय इत्येतदेव \ dhanasya pūrṇāṃ dadyādetadeva tato bhūya ityetadeva
ततो भूय इति ॥ ३।११।६॥ \ tato bhūya iti ॥ 3।11।6॥
॥ इति एकादशः खण्डः ॥ \ ॥ iti ekādaśaḥ khaṇḍaḥ ॥
गायत्री वा ईदं सर्वं भूतं यदिदं किं च वाग्वै गायत्री \ gāyatrī vā īdaṃ sarvaṃ bhūtaṃ yadidaṃ kiṃ ca vāgvai gāyatrī
वाग्वा इदं सर्वं भूतं गायति च त्रायते च ॥ ३।१२।१॥ \ vāgvā idaṃ sarvaṃ bhūtaṃ gāyati ca trāyate ca ॥ 3।12।1॥
या वै सा गायत्रीयं वाव सा येयं पृथिव्यस्यां हीदं \ yā vai sā gāyatrīyaṃ vāva sā yeyaṃ pṛthivyasyāṃ hīdaṃ
सर्वं भूतं प्रतिष्ठितमेतामेव नातिशीयते ॥ ३।१२।२॥ \ sarvaṃ bhūtaṃ pratiṣṭhitametāmeva nātiśīyate ॥ 3।12।2॥
या वै सा पृथिवीयं वाव सा यदिदमस्मिन्पुरुषे \ yā vai sā pṛthivīyaṃ vāva sā yadidamasminpuruṣe
शरीरमस्मिन्हीमे प्राणाः प्रतिष्ठिता एतदेव \ śarīramasminhīme prāṇāḥ pratiṣṭhitā etadeva
नातिशीयन्ते ॥ ३।१२।३॥ \ nātiśīyante ॥ 3।12।3॥
यद्वै तत्पुरुषे शरीरमिदं वाव तद्यदिदमस्मिन्नन्तः \ yadvai tatpuruṣe śarīramidaṃ vāva tadyadidamasminnantaḥ
पुरुषे हृदयमस्मिन्हीमे प्राणाः प्रतिष्ठिता एतदेव \ puruṣe hṛdayamasminhīme prāṇāḥ pratiṣṭhitā etadeva
नातिशीयन्ते ॥ ३।१२।४॥ \ nātiśīyante ॥ 3।12।4॥
सैषा चतुष्पदा षड्विधा गायत्री तदेतदृचाभ्यनूक्तम् ॥ ३।१२।५॥ \ saiṣā catuṣpadā ṣaḍvidhā gāyatrī tadetadṛcābhyanūktam ॥ 3।12।5॥
तावानस्य महिमा ततो ज्यायां श्च पूरुषः । \ tāvānasya mahimā tato jyāyāṃ śca pūruṣaḥ ।
पादोऽस्य सर्वा भूतानि त्रिपादस्यामृतं दिवीति ॥ ३।१२।६॥ \ pādo'sya sarvā bhūtāni tripādasyāmṛtaṃ divīti ॥ 3।12।6॥
यद्वै तद्ब्रह्मेतीदं वाव तद्योयं बहिर्धा \ yadvai tadbrahmetīdaṃ vāva tadyoyaṃ bahirdhā
पुरुषादाकाशो यो वै स बहिर्धा पुरुषादाकाशः ॥ ३।१२।७॥ \ puruṣādākāśo yo vai sa bahirdhā puruṣādākāśaḥ ॥ 3।12।7॥
अयं वाव स योऽयमन्तः पुरुष अकाशो यो वै सोऽन्तः \ ayaṃ vāva sa yo'yamantaḥ puruṣa akāśo yo vai so'ntaḥ
पुरुष आकाशः ॥ ३।१२।८॥ \ puruṣa ākāśaḥ ॥ 3।12।8॥
अयं वाव स योऽयमन्तर्हृदय आकाशस्तदेतत्पूर्णमप्रवर्ति \ ayaṃ vāva sa yo'yamantarhṛdaya ākāśastadetatpūrṇamapravarti
पूर्णमप्रवर्तिनीं श्रियं लभते य एवं वेद ॥ ३।१२।९॥ \ pūrṇamapravartinīṃ śriyaṃ labhate ya evaṃ veda ॥ 3।12।9॥
॥ इति द्वादशः खण्डः ॥ \ ॥ iti dvādaśaḥ khaṇḍaḥ ॥
तस्य ह वा एतस्य हृदयस्य पञ्च देवसुषयः \ tasya ha vā etasya hṛdayasya pañca devasuṣayaḥ
स योऽस्य प्राङ्सुषिः स प्राणस्तच्चक्षुः \ sa yo'sya prāṅsuṣiḥ sa prāṇastaccakṣuḥ
स आदित्यस्तदेतत्तेजोऽन्नाद्यमित्युपासीत \ sa ādityastadetattejo'nnādyamityupāsīta
तेजस्व्यन्नादो भवति य एवं वेद ॥ ३।१३।१॥ \ tejasvyannādo bhavati ya evaṃ veda ॥ 3।13।1॥
अथ योऽस्य दक्षिणः सुषिः स व्यानस्तच्छ्रोत्रं \ atha yo'sya dakṣiṇaḥ suṣiḥ sa vyānastacchrotraṃ
स चन्द्रमास्तदेतच्छ्रीश्च यशश्चेत्युपासीत \ sa candramāstadetacchrīśca yaśaścetyupāsīta
श्रीमान्यशस्वी भवति य एवं वेद ॥ ३।१३।२॥ \ śrīmānyaśasvī bhavati ya evaṃ veda ॥ 3।13।2॥
अथ योऽस्य प्रत्यङ्सुषिः सोऽपानः \ atha yo'sya pratyaṅsuṣiḥ so'pānaḥ
सा वाक्सोऽग्निस्तदेतद्ब्रह्मवर्चसमन्नाद्यमित्युपासीत \ sā vākso'gnistadetadbrahmavarcasamannādyamityupāsīta
ब्रह्मवर्चस्यन्नादो भवति य एवं वेद ॥ ३।१३।३॥ \ brahmavarcasyannādo bhavati ya evaṃ veda ॥ 3।13।3॥
अथ योऽस्योदङ्सुषिः स समानस्तन्मनः \ atha yo'syodaṅsuṣiḥ sa samānastanmanaḥ
स पर्जन्यस्तदेतत्कीर्तिश्च व्युष्टिश्चेत्युपासीत \ sa parjanyastadetatkīrtiśca vyuṣṭiścetyupāsīta
कीर्तिमान्व्युष्टिमान्भवति य एवं वेद ॥ ३।१३।४॥ \ kīrtimānvyuṣṭimānbhavati ya evaṃ veda ॥ 3।13।4॥
अथ योऽस्योर्ध्वः सुषिः स उदानः स वायुः \ atha yo'syordhvaḥ suṣiḥ sa udānaḥ sa vāyuḥ
स आकाशस्तदेतदोजश्च महश्चेत्युपासीतौजस्वी \ sa ākāśastadetadojaśca mahaścetyupāsītaujasvī
महस्वान्भवति य एवं वेद ॥ ३।१३।५॥ \ mahasvānbhavati ya evaṃ veda ॥ 3।13।5॥
ते वा एते पञ्च ब्रह्मपुरुषाः स्वर्गस्य लोकस्य \ te vā ete pañca brahmapuruṣāḥ svargasya lokasya
द्वारपाः स य एतानेवं पञ्च ब्रह्मपुरुषान्स्वर्गस्य \ dvārapāḥ sa ya etānevaṃ pañca brahmapuruṣānsvargasya
लोकस्य द्वारपान्वेदास्य कुले वीरो जायते प्रतिपद्यते \ lokasya dvārapānvedāsya kule vīro jāyate pratipadyate
स्वर्गं लोकं य एतानेवं पञ्च ब्रह्मपुरुषान्स्वर्गस्य \ svargaṃ lokaṃ ya etānevaṃ pañca brahmapuruṣānsvargasya
लोकस्य द्वारपान्वेद ॥ ३।१३।६॥ \ lokasya dvārapānveda ॥ 3।13।6॥
अथ यदतः परो दिवो ज्योतिर्दीप्यते विश्वतः पृष्ठेषु \ atha yadataḥ paro divo jyotirdīpyate viśvataḥ pṛṣṭheṣu
सर्वतः पृष्ठेष्वनुत्तमेषूत्तमेषु लोकेष्विदं वाव \ sarvataḥ pṛṣṭheṣvanuttameṣūttameṣu lokeṣvidaṃ vāva
तद्यदिदमस्मिन्नन्तः पुरुषे ज्योतिः ॥ ३।१३।७॥ \ tadyadidamasminnantaḥ puruṣe jyotiḥ ॥ 3।13।7॥
तस्यैषा दृष्टिर्यत्रितदस्मिञ्छरीरे सं स्पर्शेनोष्णिमानं \ tasyaiṣā dṛṣṭiryatritadasmiñcharīre saṃ sparśenoṣṇimānaṃ
विजानाति तस्यैषा श्रुतिर्यत्रैतत्कर्णावपिगृह्य निनदमिव \ vijānāti tasyaiṣā śrutiryatraitatkarṇāvapigṛhya ninadamiva
नदथुरिवाग्नेरिव ज्वलत उपशृणोति तदेतद्दृष्टं च \ nadathurivāgneriva jvalata upaśṛṇoti tadetaddṛṣṭaṃ ca
श्रुतं चेत्युपासीत चक्षुष्यः श्रुतो भवति य एवं वेद \ śrutaṃ cetyupāsīta cakṣuṣyaḥ śruto bhavati ya evaṃ veda
य एवं वेद ॥ ३।१३।८॥ \ ya evaṃ veda ॥ 3।13।8॥
॥ इति त्रयोदशः खण्डः ॥ \ ॥ iti trayodaśaḥ khaṇḍaḥ ॥
सर्वं खल्विदं ब्रह्म तज्जलानिति शान्त उपासीत । \ sarvaṃ khalvidaṃ brahma tajjalāniti śānta upāsīta ।
अथ खलु क्रतुमयः पुरुषो यथाक्रतुरस्मिं ल्लोके \ atha khalu kratumayaḥ puruṣo yathākraturasmiṃ lloke
पुरुषो भवति तथेतः प्रेत्य भवति स क्रतुं कुर्वीत ॥ ३।१४।१॥ \ puruṣo bhavati tathetaḥ pretya bhavati sa kratuṃ kurvīta ॥ 3।14।1॥
मनोमयः प्राणशरीरो भारूपः सत्यसंकल्प \ manomayaḥ prāṇaśarīro bhārūpaḥ satyasaṃkalpa
आकाशात्मा सर्वकर्मा सर्वकामः सर्वगन्धः सर्वरसः \ ākāśātmā sarvakarmā sarvakāmaḥ sarvagandhaḥ sarvarasaḥ
सर्वमिदमभ्यत्तोऽवाक्यनादरः ॥ ३।१४।२॥ \ sarvamidamabhyatto'vākyanādaraḥ ॥ 3।14।2॥
एष म आत्मान्तर्हृदयेऽणीयान्व्रीहेर्वा यवाद्वा \ eṣa ma ātmāntarhṛdaye'ṇīyānvrīhervā yavādvā
सर्षपाद्वा श्यामाकाद्वा श्यामाकतण्डुलाद्वैष \ sarṣapādvā śyāmākādvā śyāmākataṇḍulādvaiṣa
म आत्मान्तर्हृदये ज्यायान्पृथिव्या \ ma ātmāntarhṛdaye jyāyānpṛthivyā
ज्यायानन्तरिक्षाज्ज्यायान्दिवो ज्यायानेभ्यो \ jyāyānantarikṣājjyāyāndivo jyāyānebhyo
लोकेभ्यः ॥ ३।१४।३॥ \ lokebhyaḥ ॥ 3।14।3॥
सर्वकर्मा सर्वकामः सर्वगन्धः सर्वरसः \ sarvakarmā sarvakāmaḥ sarvagandhaḥ sarvarasaḥ
सर्वमिदमभ्यात्तोऽवाक्यनादर एष म आत्मान्तर्हृदय \ sarvamidamabhyātto'vākyanādara eṣa ma ātmāntarhṛdaya
एतद्ब्रह्मैतमितः प्रेत्याभिसंभवितास्मीति यस्य स्यादद्धा \ etadbrahmaitamitaḥ pretyābhisaṃbhavitāsmīti yasya syādaddhā
न विचिकित्सास्तीति ह स्माह शाण्डिल्यः शाण्डिल्यः ॥ ३।१४।४॥ \ na vicikitsāstīti ha smāha śāṇḍilyaḥ śāṇḍilyaḥ ॥ 3।14।4॥
॥ इति चतुर्दशः खण्डः ॥ \ ॥ iti caturdaśaḥ khaṇḍaḥ ॥
अन्तरिक्षोदरः कोशो भूमिबुध्नो न जीर्यति दिशो \ antarikṣodaraḥ kośo bhūmibudhno na jīryati diśo
ह्यस्य स्रक्तयो द्यौरस्योत्तरं बिलं स एष कोशो \ hyasya sraktayo dyaurasyottaraṃ bilaṃ sa eṣa kośo
वसुधानस्तस्मिन्विश्वमिदं श्रितम् ॥ ३।१५।१॥ \ vasudhānastasminviśvamidaṃ śritam ॥ 3।15।1॥
तस्य प्राची दिग्जुहूर्नाम सहमाना नाम दक्षिणा \ tasya prācī digjuhūrnāma sahamānā nāma dakṣiṇā
राज्ञी नाम प्रतीची सुभूता नामोदीची तासां \ rājñī nāma pratīcī subhūtā nāmodīcī tāsāṃ
वायुर्वत्सः स य एतमेवं वायुं दिशां वत्सं वेद न \ vāyurvatsaḥ sa ya etamevaṃ vāyuṃ diśāṃ vatsaṃ veda na
पुत्ररोदं रोदिति सोऽहमेतमेवं वायुं दिशां वत्सं \ putrarodaṃ roditi so'hametamevaṃ vāyuṃ diśāṃ vatsaṃ
वेद मा पुत्ररोदं रुदम् ॥ ३।१५।२॥ \ veda mā putrarodaṃ rudam ॥ 3।15।2॥
अरिष्टं कोशं प्रपद्येऽमुनामुनामुना \ ariṣṭaṃ kośaṃ prapadye'munāmunāmunā
प्राणं प्रपद्येऽमुनामुनामुना भूः प्रपद्येऽमुनामुनामुना \ prāṇaṃ prapadye'munāmunāmunā bhūḥ prapadye'munāmunāmunā
भुवः प्रपद्येऽमुनामुनामुना स्वः प्रपद्येऽमुनामुनामुना ॥ ३।१५।३॥ \ bhuvaḥ prapadye'munāmunāmunā svaḥ prapadye'munāmunāmunā ॥ 3।15।3॥
स यदवोचं प्राणं प्रपद्य इति प्राणो वा इदं सर्वं \ sa yadavocaṃ prāṇaṃ prapadya iti prāṇo vā idaṃ sarvaṃ
भूतं यदिदं किंच तमेव तत्प्रापत्सि ॥ ३।१५।४॥ \ bhūtaṃ yadidaṃ kiṃca tameva tatprāpatsi ॥ 3।15।4॥
अथ यदवोचं भूः प्रपद्य इति पृथिवीं प्रपद्येऽन्तरिक्षं \ atha yadavocaṃ bhūḥ prapadya iti pṛthivīṃ prapadye'ntarikṣaṃ
प्रपद्ये दिवं प्रपद्य इत्येव तदवोचम् ॥ ३।१५।५॥ \ prapadye divaṃ prapadya ityeva tadavocam ॥ 3।15।5॥
अथ यदवोचं भुवः प्रपद्य इत्यग्निं प्रपद्ये वायुं \ atha yadavocaṃ bhuvaḥ prapadya ityagniṃ prapadye vāyuṃ
प्रपद्य आदित्यं प्रपद्य इत्येव तदवोचम् ॥ ३।१५।६॥ \ prapadya ādityaṃ prapadya ityeva tadavocam ॥ 3।15।6॥
अथ यदवोचं स्वः प्रपद्य इत्यृग्वेदं प्रपद्ये यजुर्वेदं प्रपद्ये \ atha yadavocaṃ svaḥ prapadya ityṛgvedaṃ prapadye yajurvedaṃ prapadye
सामवेदं प्रपद्य इत्येव तदवोचं तदवोचम् ॥ ३।१५।७॥ \ sāmavedaṃ prapadya ityeva tadavocaṃ tadavocam ॥ 3।15।7॥
॥ इति पञ्चदशः खण्डः ॥ \ ॥ iti pañcadaśaḥ khaṇḍaḥ ॥
पुरुषो वाव यज्ञस्तस्य यानि चतुर्विं शति वर्षाणि \ puruṣo vāva yajñastasya yāni caturviṃ śati varṣāṇi
तत्प्रातःसवनं चतुर्विं शत्यक्षरा गायत्री गायत्रं \ tatprātaḥsavanaṃ caturviṃ śatyakṣarā gāyatrī gāyatraṃ
प्रातःसवनं तदस्य वसवोऽन्वायत्ताः प्राणा वाव वसव \ prātaḥsavanaṃ tadasya vasavo'nvāyattāḥ prāṇā vāva vasava
एते हीदं सर्वं वासयन्ति ॥ ३।१६।१॥ \ ete hīdaṃ sarvaṃ vāsayanti ॥ 3।16।1॥
तं चेदेतस्मिन्वयसि किंचिदुपतपेत्स ब्रूयात्प्राणा \ taṃ cedetasminvayasi kiṃcidupatapetsa brūyātprāṇā
वसव इदं मे प्रातःसवनं माध्यंदिनं सवनमनुसंतनुतेति \ vasava idaṃ me prātaḥsavanaṃ mādhyaṃdinaṃ savanamanusaṃtanuteti
माहं प्राणानां वसूनां मध्ये यज्ञो विलोप्सीयेत्युद्धैव \ māhaṃ prāṇānāṃ vasūnāṃ madhye yajño vilopsīyetyuddhaiva
तत एत्यगदो ह भवति ॥ ३।१६।२॥ \ tata etyagado ha bhavati ॥ 3।16।2॥
अथ यानि चतुश्चत्वारिं शद्वर्षाणि तन्माध्यंदिनं \ atha yāni catuścatvāriṃ śadvarṣāṇi tanmādhyaṃdinaṃ
सवनं चतुश्चत्वारिं शदक्षरा त्रिष्टुप्त्रैष्टुभं \ savanaṃ catuścatvāriṃ śadakṣarā triṣṭuptraiṣṭubhaṃ
माध्यंदिनं सवनं तदस्य रुद्रा अन्वायत्ताः प्राणा \ mādhyaṃdinaṃ savanaṃ tadasya rudrā anvāyattāḥ prāṇā
वाव रुद्रा एते हीदं सर्वं रोदयन्ति ॥ ३।१६।३॥ \ vāva rudrā ete hīdaṃ sarvaṃ rodayanti ॥ 3।16।3॥
तं चेदेतस्मिन्वयसि किंचिदुपतपेत्स ब्रूयात्प्राणा रुद्रा \ taṃ cedetasminvayasi kiṃcidupatapetsa brūyātprāṇā rudrā
इदं मे माध्यंदिनं सवनं तृतीयसवनमनुसंतनुतेति \ idaṃ me mādhyaṃdinaṃ savanaṃ tṛtīyasavanamanusaṃtanuteti
माहं प्राणानां रुद्राणां मध्ये यज्ञो विलोप्सीयेत्युद्धैव \ māhaṃ prāṇānāṃ rudrāṇāṃ madhye yajño vilopsīyetyuddhaiva
तत एत्यगदो ह भवति ॥ ३।१६।४॥ \ tata etyagado ha bhavati ॥ 3।16।4॥
अथ यान्यष्टाचत्वारिं शद्वर्षाणि \ atha yānyaṣṭācatvāriṃ śadvarṣāṇi
तत्तृतीयसवनमष्टाचत्वारिं शदक्षरा \ tattṛtīyasavanamaṣṭācatvāriṃ śadakṣarā
जगती जागतं तृतीयसवनं तदस्यादित्या अन्वायत्ताः \ jagatī jāgataṃ tṛtīyasavanaṃ tadasyādityā anvāyattāḥ
प्राणा वावादित्या एते हीदं सर्वमाददते ॥ ३।१६।५॥ \ prāṇā vāvādityā ete hīdaṃ sarvamādadate ॥ 3।16।5॥
तं चेदेतस्मिन्वयसि किंचिदुपतपेत्स ब्रूयात्प्राणा \ taṃ cedetasminvayasi kiṃcidupatapetsa brūyātprāṇā
अदित्या इदं मे तृतीयसवनमायुरनुसंतनुतेति माहं \ adityā idaṃ me tṛtīyasavanamāyuranusaṃtanuteti māhaṃ
प्राणानामादित्यानां मध्ये यज्ञो विलोप्सीयेत्युद्धैव \ prāṇānāmādityānāṃ madhye yajño vilopsīyetyuddhaiva
तत एत्यगदो हैव भवति ॥ ३।१६।६॥ \ tata etyagado haiva bhavati ॥ 3।16।6॥
एतद्ध स्म वै तद्विद्वानाह महिदास ऐतरेयः \ etaddha sma vai tadvidvānāha mahidāsa aitareyaḥ
स किं म एतदुपतपसि योऽहमनेन न प्रेष्यामीति \ sa kiṃ ma etadupatapasi yo'hamanena na preṣyāmīti
स ह षोडशं वर्षशतमजीवत्प्र ह षोडशं \ sa ha ṣoḍaśaṃ varṣaśatamajīvatpra ha ṣoḍaśaṃ
वर्षशतं जीवति य एवं वेद ॥ ३।१६।७॥ \ varṣaśataṃ jīvati ya evaṃ veda ॥ 3।16।7॥
॥ इति षोडशः खण्डः ॥ \ ॥ iti ṣoḍaśaḥ khaṇḍaḥ ॥
स यदशिशिषति यत्पिपासति यन्न रमते ता अस्य \ sa yadaśiśiṣati yatpipāsati yanna ramate tā asya
दीक्षाः ॥ ३।१७।१॥ \ dīkṣāḥ ॥ 3।17।1॥
अथ यदश्नाति यत्पिबति यद्रमते तदुपसदैरेति ॥ ३।१७।२॥ \ atha yadaśnāti yatpibati yadramate tadupasadaireti ॥ 3।17।2॥
अथ यद्धसति यज्जक्षति यन्मैथुनं चरति स्तुतशस्त्रैरेव \ atha yaddhasati yajjakṣati yanmaithunaṃ carati stutaśastraireva
तदेति ॥ ३।१७।३॥ \ tadeti ॥ 3।17।3॥
अथ यत्तपो दानमार्जवमहिं सा सत्यवचनमिति \ atha yattapo dānamārjavamahiṃ sā satyavacanamiti
ता अस्य दक्षिणाः ॥ ३।१७।४॥ \ tā asya dakṣiṇāḥ ॥ 3।17।4॥
तस्मादाहुः सोष्यत्यसोष्टेति पुनरुत्पादनमेवास्य \ tasmādāhuḥ soṣyatyasoṣṭeti punarutpādanamevāsya
तन्मरणमेवावभृथः ॥ ३।१७।५॥ \ tanmaraṇamevāvabhṛthaḥ ॥ 3।17।5॥
तद्धैतद्घोर् आङ्गिरसः कृष्णाय \ taddhaitadghor āṅgirasaḥ kṛṣṇāya
देवकीपुत्रायोक्त्वोवाचापिपास एव स बभूव \ devakīputrāyoktvovācāpipāsa eva sa babhūva
सोऽन्तवेलायामेतत्त्रयं प्रतिपद्येताक्षितमस्यच्युतमसि \ so'ntavelāyāmetattrayaṃ pratipadyetākṣitamasyacyutamasi
प्राणसं शितमसीति तत्रैते द्वे ऋचौ भवतः ॥ ३।१७।६॥ \ prāṇasaṃ śitamasīti tatraite dve ṛcau bhavataḥ ॥ 3।17।6॥
आदित्प्रत्नस्य रेतसः । \ āditpratnasya retasaḥ ।
उद्वयं तमसस्परि ज्योतिः पश्यन्त उत्तरं स्वः \ udvayaṃ tamasaspari jyotiḥ paśyanta uttaraṃ svaḥ
पश्यन्त उत्तरं देवं देवत्रा सूर्यमगन्म \ paśyanta uttaraṃ devaṃ devatrā sūryamaganma
ज्योतिरुत्तममिति ज्योतिरुत्तममिति ॥ ३।१७।७॥ \ jyotiruttamamiti jyotiruttamamiti ॥ 3।17।7॥
॥ इति सप्तदशः खण्डः ॥ \ ॥ iti saptadaśaḥ khaṇḍaḥ ॥
मनो ब्रह्मेत्युपासीतेत्यध्यात्ममथाधिदैवतमाकाशो \ mano brahmetyupāsītetyadhyātmamathādhidaivatamākāśo
ब्रह्मेत्युभयमादिष्टं भवत्यध्यात्मं चाधिदैवतं च ॥ ३।१८।१॥ \ brahmetyubhayamādiṣṭaṃ bhavatyadhyātmaṃ cādhidaivataṃ ca ॥ 3।18।1॥
तदेतच्चतुष्पाद्ब्रह्म वाक्पादः प्राणः पादश्चक्षुः \ tadetaccatuṣpādbrahma vākpādaḥ prāṇaḥ pādaścakṣuḥ
पादः श्रोत्रं पाद इत्यध्यात्ममथाधिदैवतमग्निः \ pādaḥ śrotraṃ pāda ityadhyātmamathādhidaivatamagniḥ
पादो वायुः पादा अदित्यः पादो दिशः पाद \ pādo vāyuḥ pādā adityaḥ pādo diśaḥ pāda
इत्युभयमेवादिष्टं भवत्यध्यात्मं चैवाधिदैवतं च ॥ ३।१८।२॥ \ ityubhayamevādiṣṭaṃ bhavatyadhyātmaṃ caivādhidaivataṃ ca ॥ 3।18।2॥
वागेव ब्रह्मणश्चतुर्थः पादः सोऽग्निना ज्योतिषा \ vāgeva brahmaṇaścaturthaḥ pādaḥ so'gninā jyotiṣā
भाति च तपति च भाति च तपति च कीर्त्या यशसा \ bhāti ca tapati ca bhāti ca tapati ca kīrtyā yaśasā
ब्रह्मवर्चसेन य एवं वेद ॥ ३।१८।३॥ \ brahmavarcasena ya evaṃ veda ॥ 3।18।3॥
प्राण एव ब्रह्मणश्चतुर्थः पादः स वायुना ज्योतिषा \ prāṇa eva brahmaṇaścaturthaḥ pādaḥ sa vāyunā jyotiṣā
भाति च तपति च् भाति च तपति च कीर्त्या यशसा \ bhāti ca tapati c bhāti ca tapati ca kīrtyā yaśasā
ब्रह्मवर्चसेन य एवं वेद ॥ ३।१८।४॥ \ brahmavarcasena ya evaṃ veda ॥ 3।18।4॥
चक्षुरेव ब्रह्मणश्चतुर्थः पादः स आदित्येन ज्योतिषा \ cakṣureva brahmaṇaścaturthaḥ pādaḥ sa ādityena jyotiṣā
भाति च तपति च भाति च तपति च कीर्त्या यशसा \ bhāti ca tapati ca bhāti ca tapati ca kīrtyā yaśasā
ब्रह्मवर्चसेन य एवं वेद ॥ ३।१८।५॥ \ brahmavarcasena ya evaṃ veda ॥ 3।18।5॥
श्रोत्रमेव ब्रह्मणश्चतुर्थः पादः स दिग्भिर्ज्योतिषा \ śrotrameva brahmaṇaścaturthaḥ pādaḥ sa digbhirjyotiṣā
भाति च तपति च भाति च तपति च कीर्त्या यशसा \ bhāti ca tapati ca bhāti ca tapati ca kīrtyā yaśasā
ब्रह्मवर्चसेन य एवं वेद य एवं वेद ॥ ३।१८।६॥ \ brahmavarcasena ya evaṃ veda ya evaṃ veda ॥ 3।18।6॥
॥ इति अष्टादशः खण्डः ॥ \ ॥ iti aṣṭādaśaḥ khaṇḍaḥ ॥
आदित्यो ब्रह्मेत्यादेशस्तस्योपव्याख्यानमसदेवेदमग्र \ ādityo brahmetyādeśastasyopavyākhyānamasadevedamagra
आसीत् । तत्सदासीत्तत्समभवत्तदाण्डं निरवर्तत \ āsīt । tatsadāsīttatsamabhavattadāṇḍaṃ niravartata
तत्संवत्सरस्य मात्रामशयत तन्निरभिद्यत ते आण्डकपाले \ tatsaṃvatsarasya mātrāmaśayata tannirabhidyata te āṇḍakapāle
रजतं च सुवर्णं चाभवताम् ॥ ३।१९।१॥ \ rajataṃ ca suvarṇaṃ cābhavatām ॥ 3।19।1॥
तद्यद्रजतं सेयं पृथिवी यत्सुवर्णं सा द्यौर्यज्जरायु \ tadyadrajataṃ seyaṃ pṛthivī yatsuvarṇaṃ sā dyauryajjarāyu
ते पर्वता यदुल्बं समेघो नीहारो या धमनयस्ता \ te parvatā yadulbaṃ samegho nīhāro yā dhamanayastā
नद्यो यद्वास्तेयमुदकं स समुद्रः ॥ ३।१९।२॥ \ nadyo yadvāsteyamudakaṃ sa samudraḥ ॥ 3।19।2॥
अथ यत्तदजायत सोऽसावादित्यस्तं जायमानं घोषा \ atha yattadajāyata so'sāvādityastaṃ jāyamānaṃ ghoṣā
उलूलवोऽनूदतिष्ठन्त्सर्वाणि च भूतानि सर्वे च \ ulūlavo'nūdatiṣṭhantsarvāṇi ca bhūtāni sarve ca
कामास्तस्मात्तस्योदयं प्रति प्रत्यायनं प्रति घोषा \ kāmāstasmāttasyodayaṃ prati pratyāyanaṃ prati ghoṣā
उलूलवोऽनूत्तिष्ठन्ति सर्वाणि च भूतानि सर्वे च कामाः ॥ ३।१९।३॥ \ ulūlavo'nūttiṣṭhanti sarvāṇi ca bhūtāni sarve ca kāmāḥ ॥ 3।19।3॥
स य एतमेवं विद्वानादित्यं ब्रह्मेत्युपास्तेऽभ्याशो ह \ sa ya etamevaṃ vidvānādityaṃ brahmetyupāste'bhyāśo ha
यदेनं साधवो घोषा आ च गच्छेयुरुप च \ yadenaṃ sādhavo ghoṣā ā ca gaccheyurupa ca
निम्रेडेरन्निम्रेडेरन् ॥ ३।१९।४॥ \ nimreḍerannimreḍeran ॥ 3।19।4॥
॥ इति एकोनविंशः खण्डः ॥ \ ॥ iti ekonaviṃśaḥ khaṇḍaḥ ॥
॥ इति तृतीयोऽध्यायः ॥ \ ॥ iti tṛtīyo'dhyāyaḥ ॥
॥ चतुर्थोऽध्यायः ॥ \ ॥ caturtho'dhyāyaḥ ॥
जानश्रुतिर्ह पौत्रायणः श्रद्धादेयो बहुदायी बहुपाक्य आस \ jānaśrutirha pautrāyaṇaḥ śraddhādeyo bahudāyī bahupākya āsa
स ह सर्वत आवसथान्मापयांचक्रे सर्वत एव \ sa ha sarvata āvasathānmāpayāṃcakre sarvata eva
मेऽन्नमत्स्यन्तीति ॥ ४।१।१॥ \ me'nnamatsyantīti ॥ 4।1।1॥
अथ हं सा निशायामतिपेतुस्तद्धैवं हं सोहं समभ्युवाद \ atha haṃ sā niśāyāmatipetustaddhaivaṃ haṃ sohaṃ samabhyuvāda
हो होऽयि भल्लाक्ष भल्लाक्ष जानश्रुतेः पौत्रायणस्य \ ho ho'yi bhallākṣa bhallākṣa jānaśruteḥ pautrāyaṇasya
समं दिवा ज्योतिराततं तन्मा प्रसाङ्क्षी स्तत्त्वा \ samaṃ divā jyotirātataṃ tanmā prasāṅkṣī stattvā
मा प्रधाक्षीरिति ॥ ४।१।२॥ \ mā pradhākṣīriti ॥ 4।1।2॥
तमु ह परः प्रत्युवाच कम्वर एनमेतत्सन्तं सयुग्वानमिव \ tamu ha paraḥ pratyuvāca kamvara enametatsantaṃ sayugvānamiva
रैक्वमात्थेति यो नु कथं सयुग्वा रैक्व इति ॥ ४।१।३॥ \ raikvamāttheti yo nu kathaṃ sayugvā raikva iti ॥ 4।1।3॥
यथा कृतायविजितायाधरेयाः संयन्त्येवमेनं सर्वं \ yathā kṛtāyavijitāyādhareyāḥ saṃyantyevamenaṃ sarvaṃ
तदभिसमैति यत्किंच प्रजाः साधु कुर्वन्ति यस्तद्वेद \ tadabhisamaiti yatkiṃca prajāḥ sādhu kurvanti yastadveda
यत्स वेद स मयैतदुक्त इति ॥ ४।१।४॥ \ yatsa veda sa mayaitadukta iti ॥ 4।1।4॥
तदु ह जानश्रुतिः पौत्रायण उपशुश्राव \ tadu ha jānaśrutiḥ pautrāyaṇa upaśuśrāva
स ह संजिहान एव क्षत्तारमुवाचाङ्गारे ह सयुग्वानमिव \ sa ha saṃjihāna eva kṣattāramuvācāṅgāre ha sayugvānamiva
रैक्वमात्थेति यो नु कथं सयुग्वा रैक्व इति ॥ ४।१।५॥ \ raikvamāttheti yo nu kathaṃ sayugvā raikva iti ॥ 4।1।5॥
यथा कृतायविजितायाधरेयाः संयन्त्येवमेनं सर्वं \ yathā kṛtāyavijitāyādhareyāḥ saṃyantyevamenaṃ sarvaṃ
तदभिसमैति यत्किंच प्रजाः साधु कुर्वन्ति यस्तद्वेद \ tadabhisamaiti yatkiṃca prajāḥ sādhu kurvanti yastadveda
यत्स वेद स मयैतदुक्त इति ॥ ४।१।६॥ \ yatsa veda sa mayaitadukta iti ॥ 4।1।6॥
स ह क्षत्तान्विष्य नाविदमिति प्रत्येयाय तं होवाच \ sa ha kṣattānviṣya nāvidamiti pratyeyāya taṃ hovāca
यत्रारे ब्राह्मणस्यान्वेषणा तदेनमर्च्छेति ॥ ४।१।७॥ \ yatrāre brāhmaṇasyānveṣaṇā tadenamarccheti ॥ 4।1।7॥
सोऽधस्ताच्छकटस्य पामानं कषमाणमुपोपविवेश \ so'dhastācchakaṭasya pāmānaṃ kaṣamāṇamupopaviveśa
तं हाभ्युवाद त्वं नु भगवः सयुग्वा रैक्व \ taṃ hābhyuvāda tvaṃ nu bhagavaḥ sayugvā raikva
इत्यहं ह्यरा३ इति ह प्रतिजज्ञे स ह क्षत्ताविदमिति \ ityahaṃ hyarā3 iti ha pratijajñe sa ha kṣattāvidamiti
प्रत्येयाय ॥ ४।१।८ ॥ \ pratyeyāya ॥ 4।1।8 ॥
॥ इति प्रथमः खण्डः ॥ \ ॥ iti prathamaḥ khaṇḍaḥ ॥
तदु ह जानश्रुतिः पौत्रायणः षट्शतानि गवां \ tadu ha jānaśrutiḥ pautrāyaṇaḥ ṣaṭśatāni gavāṃ
निष्कमश्वतरीरथं तदादाय प्रतिचक्रमे तं हाभ्युवाद ॥ ४।२।१॥ \ niṣkamaśvatarīrathaṃ tadādāya praticakrame taṃ hābhyuvāda ॥ 4।2।1॥
रैक्वेमानि षट्शतानि गवामयं निष्कोऽयमश्वतरीरथोऽनु \ raikvemāni ṣaṭśatāni gavāmayaṃ niṣko'yamaśvatarīratho'nu
म एतां भगवो देवतां शाधि यां देवतामुपास्स इति ॥ ४।२।२॥ \ ma etāṃ bhagavo devatāṃ śādhi yāṃ devatāmupāssa iti ॥ 4।2।2॥
तमु ह परः प्रत्युवाचाह हारेत्वा शूद्र तवैव सह \ tamu ha paraḥ pratyuvācāha hāretvā śūdra tavaiva saha
गोभिरस्त्विति तदु ह पुनरेव जानश्रुतिः पौत्रायणः \ gobhirastviti tadu ha punareva jānaśrutiḥ pautrāyaṇaḥ
सहस्रं गवां निष्कमश्वतरीरथं दुहितरं तदादाय \ sahasraṃ gavāṃ niṣkamaśvatarīrathaṃ duhitaraṃ tadādāya
प्रतिचक्रमे ॥ ४।२।३॥ \ praticakrame ॥ 4।2।3॥
तं हाभ्युवाद रैक्वेदं सहस्रं गवामयं \ taṃ hābhyuvāda raikvedaṃ sahasraṃ gavāmayaṃ
निष्कोऽयमश्वतरीरथ इयं जायायं ग्रामो \ niṣko'yamaśvatarīratha iyaṃ jāyāyaṃ grāmo
यस्मिन्नास्सेऽन्वेव मा भगवः शाधीति ॥ ४।२।४ ॥ \ yasminnāsse'nveva mā bhagavaḥ śādhīti ॥ 4।2।4 ॥
तस्या ह मुखमुपोद्गृह्णन्नुवाचाजहारेमाः शूद्रानेनैव \ tasyā ha mukhamupodgṛhṇannuvācājahāremāḥ śūdrānenaiva
मुखेनालापयिष्यथा इति ते हैते रैक्वपर्णा नाम \ mukhenālāpayiṣyathā iti te haite raikvaparṇā nāma
महावृषेषु यत्रास्मा उवास स तस्मै होवाच ॥ ४।२।५ ॥ \ mahāvṛṣeṣu yatrāsmā uvāsa sa tasmai hovāca ॥ 4।2।5 ॥
॥ इति द्वितीयः खण्डः ॥ \ ॥ iti dvitīyaḥ khaṇḍaḥ ॥
वायुर्वाव संवर्गो यदा वा अग्निरुद्वायति वायुमेवाप्येति \ vāyurvāva saṃvargo yadā vā agnirudvāyati vāyumevāpyeti
यदा सूर्योऽस्तमेति वायुमेवाप्येति यदा चन्द्रोऽस्तमेति \ yadā sūryo'stameti vāyumevāpyeti yadā candro'stameti
वायुमेवाप्येति ॥ ४।३।१॥ \ vāyumevāpyeti ॥ 4।3।1॥
यदाप उच्छुष्यन्ति वायुमेवापियन्ति \ yadāpa ucchuṣyanti vāyumevāpiyanti
वायुर्ह्येवैतान्सर्वान्संवृङ्क्त इत्यधिदैवतम् ॥ ४।३।२॥ \ vāyurhyevaitānsarvānsaṃvṛṅkta ityadhidaivatam ॥ 4।3।2॥
अथाध्यात्मं प्राणो वाव संवर्गः स यदा स्वपिति प्राणमेव \ athādhyātmaṃ prāṇo vāva saṃvargaḥ sa yadā svapiti prāṇameva
वागप्येति प्राणं चक्षुः प्राणं श्रोत्रं प्राणं मनः प्राणो \ vāgapyeti prāṇaṃ cakṣuḥ prāṇaṃ śrotraṃ prāṇaṃ manaḥ prāṇo
ह्येवैतान्सर्वान्संवृङ्क्त इति ॥ ४।३।३॥ \ hyevaitānsarvānsaṃvṛṅkta iti ॥ 4।3।3॥
तौ वा एतौ द्वौ संवर्गौ वायुरेव देवेषु प्राणः प्राणेषु ॥ ४।३।४॥ \ tau vā etau dvau saṃvargau vāyureva deveṣu prāṇaḥ prāṇeṣu ॥ 4।3।4॥
अथ ह शौनकं च कापेयमभिप्रतारिणं च काक्षसेनिं \ atha ha śaunakaṃ ca kāpeyamabhipratāriṇaṃ ca kākṣaseniṃ
परिविष्यमाणौ ब्रह्मचारी बिभिक्षे तस्मा उ ह न ददतुः ॥ ४।३।५॥ \ pariviṣyamāṇau brahmacārī bibhikṣe tasmā u ha na dadatuḥ ॥ 4।3।5॥
स होवाच महात्मनश्चतुरो देव एकः कः स जगार \ sa hovāca mahātmanaścaturo deva ekaḥ kaḥ sa jagāra
भुवनस्य गोपास्तं कापेय नाभिपश्यन्ति मर्त्या \ bhuvanasya gopāstaṃ kāpeya nābhipaśyanti martyā
अभिप्रतारिन्बहुधा वसन्तं यस्मै वा एतदन्नं तस्मा \ abhipratārinbahudhā vasantaṃ yasmai vā etadannaṃ tasmā
एतन्न दत्तमिति ॥ ४।३।६॥ \ etanna dattamiti ॥ 4।3।6॥
तदु ह शौनकः कापेयः प्रतिमन्वानः प्रत्येयायात्मा देवानां \ tadu ha śaunakaḥ kāpeyaḥ pratimanvānaḥ pratyeyāyātmā devānāṃ
जनिता प्रजानां हिरण्यदं ष्ट्रो बभसोऽनसूरिर्महान्तमस्य \ janitā prajānāṃ hiraṇyadaṃ ṣṭro babhaso'nasūrirmahāntamasya
महिमानमाहुरनद्यमानो यदनन्नमत्तीति वै वयं \ mahimānamāhuranadyamāno yadanannamattīti vai vayaṃ
ब्रह्मचारिन्नेदमुपास्महे दत्तास्मै भिक्षामिति ॥ ४।३।७॥ \ brahmacārinnedamupāsmahe dattāsmai bhikṣāmiti ॥ 4।3।7॥
तस्म उ ह ददुस्ते वा एते पञ्चान्ये पञ्चान्ये दश \ tasma u ha daduste vā ete pañcānye pañcānye daśa
सन्तस्तत्कृतं तस्मात्सर्वासु दिक्ष्वन्नमेव दश कृतं सैषा \ santastatkṛtaṃ tasmātsarvāsu dikṣvannameva daśa kṛtaṃ saiṣā
विराडन्नादी तयेदं सर्वं दृष्टं सर्वमस्येदं दृष्टं \ virāḍannādī tayedaṃ sarvaṃ dṛṣṭaṃ sarvamasyedaṃ dṛṣṭaṃ
भवत्यन्नादो भवति य एवं वेद य एवं वेद ॥ ४।३।८॥ \ bhavatyannādo bhavati ya evaṃ veda ya evaṃ veda ॥ 4।3।8॥
॥ इति तृतीयः खण्डः ॥ \ ॥ iti tṛtīyaḥ khaṇḍaḥ ॥
सत्यकामो ह जाबालो जबालां मातरमामन्त्रयांचक्रे \ satyakāmo ha jābālo jabālāṃ mātaramāmantrayāṃcakre
ब्रह्मचर्यं भवति विवत्स्यामि किंगोत्रो न्वहमस्मीति ॥ ४।४।१॥ \ brahmacaryaṃ bhavati vivatsyāmi kiṃgotro nvahamasmīti ॥ 4।4।1॥
सा हैनमुवाच नाहमेतद्वेद तात यद्गोत्रस्त्वमसि \ sā hainamuvāca nāhametadveda tāta yadgotrastvamasi
बह्वहं चरन्ती परिचारिणी यौवने त्वामलभे \ bahvahaṃ carantī paricāriṇī yauvane tvāmalabhe
साहमेतन्न वेद यद्गोत्रस्त्वमसि जबाला तु नामाहमस्मि \ sāhametanna veda yadgotrastvamasi jabālā tu nāmāhamasmi
सत्यकामो नाम त्वमसि स सत्यकाम एव जाबालो \ satyakāmo nāma tvamasi sa satyakāma eva jābālo
ब्रवीथा इति ॥ ४।४।२॥ \ bravīthā iti ॥ 4।4।2॥
स ह हारिद्रुमतं गौतममेत्योवाच ब्रह्मचर्यं भगवति \ sa ha hāridrumataṃ gautamametyovāca brahmacaryaṃ bhagavati
वत्स्याम्युपेयां भगवन्तमिति ॥ ४।४।३॥ \ vatsyāmyupeyāṃ bhagavantamiti ॥ 4।4।3॥
तं होवाच किंगोत्रो नु सोम्यासीति स होवाच \ taṃ hovāca kiṃgotro nu somyāsīti sa hovāca
नाहमेतद्वेद भो यद्गोत्रोऽहमस्म्यपृच्छं मातरं \ nāhametadveda bho yadgotro'hamasmyapṛcchaṃ mātaraṃ
सा मा प्रत्यब्रवीद्बह्वहं चरन्ती परिचरिणी यौवने \ sā mā pratyabravīdbahvahaṃ carantī paricariṇī yauvane
त्वामलभे साहमेतन्न वेद यद्गोत्रस्त्वमसि जबाला तु \ tvāmalabhe sāhametanna veda yadgotrastvamasi jabālā tu
नामाहमस्मि सत्यकामो नाम त्वमसीति सोऽहं \ nāmāhamasmi satyakāmo nāma tvamasīti so'haṃ
सत्यकामो जाबालोऽस्मि भो इति ॥ ४।४।४॥ \ satyakāmo jābālo'smi bho iti ॥ 4।4।4॥
तं होवाच नैतदब्राह्मणो विवक्तुमर्हति समिधं \ taṃ hovāca naitadabrāhmaṇo vivaktumarhati samidhaṃ
सोम्याहरोप त्वा नेष्ये न सत्यादगा इति तमुपनीय \ somyāharopa tvā neṣye na satyādagā iti tamupanīya
कृशानामबलानां चतुःशता गा निराकृत्योवाचेमाः \ kṛśānāmabalānāṃ catuḥśatā gā nirākṛtyovācemāḥ
सोम्यानुसंव्रजेति ता अभिप्रस्थापयन्नुवाच \ somyānusaṃvrajeti tā abhiprasthāpayannuvāca
नासहस्रेणावर्तेयेति स ह वर्षगणं प्रोवास ता यदा \ nāsahasreṇāvarteyeti sa ha varṣagaṇaṃ provāsa tā yadā
सहस्रं सम्पेदुः ॥ ४।४।५॥ \ sahasraṃ sampeduḥ ॥ 4।4।5॥
॥ इति चतुर्थः खण्डः ॥ \ ॥ iti caturthaḥ khaṇḍaḥ ॥
अथ हैनमृषभोऽभ्युवाद सत्यकाम३ इति \ atha hainamṛṣabho'bhyuvāda satyakāma3 iti
भगव इति ह प्रतिशुश्राव प्राप्ताः सोम्य सहस्रं स्मः \ bhagava iti ha pratiśuśrāva prāptāḥ somya sahasraṃ smaḥ
प्रापय न आचार्यकुलम् ॥ ४।५।१॥ \ prāpaya na ācāryakulam ॥ 4।5।1॥
ब्रह्मणश्च ते पादं ब्रवाणीति ब्रवीतु मे भगवानिति \ brahmaṇaśca te pādaṃ bravāṇīti bravītu me bhagavāniti
तस्मै होवाच प्राची दिक्कला प्रतीची दिक्कला \ tasmai hovāca prācī dikkalā pratīcī dikkalā
दक्षिणा दिक्कलोदीची दिक्कलैष वै सोम्य चतुष्कलः \ dakṣiṇā dikkalodīcī dikkalaiṣa vai somya catuṣkalaḥ
पादो ब्रह्मणः प्रकाशवान्नाम ॥ ४।५।२॥ \ pādo brahmaṇaḥ prakāśavānnāma ॥ 4।5।2॥
स य एतमेवं विद्वां श्चतुष्कलं पादं ब्रह्मणः \ sa ya etamevaṃ vidvāṃ ścatuṣkalaṃ pādaṃ brahmaṇaḥ
प्रकाशवानित्युपास्ते प्रकाशवानस्मिं ल्लोके भवति \ prakāśavānityupāste prakāśavānasmiṃ lloke bhavati
प्रकाशवतो ह लोकाञ्जयति य एतमेवं विद्वां श्चतुष्कलं \ prakāśavato ha lokāñjayati ya etamevaṃ vidvāṃ ścatuṣkalaṃ
पादं ब्रह्मणः प्रकाशवानित्युपास्ते ॥ ४।५।३॥ \ pādaṃ brahmaṇaḥ prakāśavānityupāste ॥ 4।5।3॥
॥ इति पञ्चमः खण्डः ॥ \ ॥ iti pañcamaḥ khaṇḍaḥ ॥
अग्निष्टे पादं वक्तेति स ह श्वोभूते ग \ agniṣṭe pādaṃ vakteti sa ha śvobhūte ga
आभिप्रस्थापयांचकार ता यत्राभि सायं \ ābhiprasthāpayāṃcakāra tā yatrābhi sāyaṃ
बभूवुस्तत्राग्निमुपसमाधाय गा उपरुध्य समिधमाधाय \ babhūvustatrāgnimupasamādhāya gā uparudhya samidhamādhāya
पश्चादग्नेः प्राङुपोपविवेश ॥ ४।६।१॥ \ paścādagneḥ prāṅupopaviveśa ॥ 4।6।1॥
तमग्निरभ्युवाद सत्यकाम३ इति भगव इति \ tamagnirabhyuvāda satyakāma3 iti bhagava iti
ह प्रतिशुश्राव ॥ ४।६।२॥ \ ha pratiśuśrāva ॥ 4।6।2॥
ब्रह्मणः सोम्य ते पादं ब्रवाणीति ब्रवीतु मे भगवानिति \ brahmaṇaḥ somya te pādaṃ bravāṇīti bravītu me bhagavāniti
तस्मै होवाच पृथिवी कलान्तरिक्षं कला द्यौः कला \ tasmai hovāca pṛthivī kalāntarikṣaṃ kalā dyauḥ kalā
समुद्रः कलैष वै सोम्य चतुष्कलः पादो \ samudraḥ kalaiṣa vai somya catuṣkalaḥ pādo
ब्रह्मणोऽनन्तवान्नाम ॥ ४।६।३॥ \ brahmaṇo'nantavānnāma ॥ 4।6।3॥
स य एतमेवं विद्वां श्चतुष्कलं पादं \ sa ya etamevaṃ vidvāṃ ścatuṣkalaṃ pādaṃ
ब्रह्मणोऽनन्तवानित्युपास्तेऽनन्तवानस्मिं ल्लोके \ brahmaṇo'nantavānityupāste'nantavānasmiṃ lloke
भवत्यनन्तवतो ह लोकाञ्जयति य एतमेवं विद्वां श्चतुष्कलं \ bhavatyanantavato ha lokāñjayati ya etamevaṃ vidvāṃ ścatuṣkalaṃ
पादं ब्रह्मणोऽनन्तवानित्युपास्ते ॥ ४।६।४॥ \ pādaṃ brahmaṇo'nantavānityupāste ॥ 4।6।4॥
॥ इति षष्ठः खण्डः ॥ \ ॥ iti ṣaṣṭhaḥ khaṇḍaḥ ॥
हं सस्ते पादं वक्तेति स ह श्वोभूते गा \ haṃ saste pādaṃ vakteti sa ha śvobhūte gā
अभिप्रस्थापयांचकार ता यत्राभि सायं \ abhiprasthāpayāṃcakāra tā yatrābhi sāyaṃ
बभूवुस्तत्राग्निमुपसमाधाय गा उपरुध्य समिधमाधाय \ babhūvustatrāgnimupasamādhāya gā uparudhya samidhamādhāya
पश्चादग्नेः प्राङुपोपविवेश ॥ ४।७।१॥ \ paścādagneḥ prāṅupopaviveśa ॥ 4।7।1॥
तं हं स उपनिपत्याभ्युवाद सत्यकाम३ इति भगव \ taṃ haṃ sa upanipatyābhyuvāda satyakāma3 iti bhagava
इति ह प्रतिशुश्राव ॥ ४।७।२॥ \ iti ha pratiśuśrāva ॥ 4।7।2॥
ब्रह्मणः सोम्य ते पादं ब्रवाणीति ब्रवीतु मे भगवानिति \ brahmaṇaḥ somya te pādaṃ bravāṇīti bravītu me bhagavāniti
तस्मै होवाचाग्निः कला सूर्यः कला चन्द्रः कला \ tasmai hovācāgniḥ kalā sūryaḥ kalā candraḥ kalā
विद्युत्कलैष वै सोम्य चतुष्कलः पादो ब्रह्मणो \ vidyutkalaiṣa vai somya catuṣkalaḥ pādo brahmaṇo
ज्योतिष्मान्नाम ॥ ४।७।३॥ \ jyotiṣmānnāma ॥ 4।7।3॥
स य एतमेवं विद्वां श्चतुष्कलं पादं ब्रह्मणो \ sa ya etamevaṃ vidvāṃ ścatuṣkalaṃ pādaṃ brahmaṇo
ज्योतिष्मानित्युपास्ते ज्योतिष्मानस्मिं ल्लोके भवति \ jyotiṣmānityupāste jyotiṣmānasmiṃ lloke bhavati
ज्योतिष्मतो ह लोकाञ्जयति य एतमेवं विद्वां श्चतुष्कलं \ jyotiṣmato ha lokāñjayati ya etamevaṃ vidvāṃ ścatuṣkalaṃ
पादं ब्रह्मणो ज्योतिष्मानित्युपास्ते ॥ ४।७।४॥ \ pādaṃ brahmaṇo jyotiṣmānityupāste ॥ 4।7।4॥
॥ इति सप्तमः खण्डः ॥ \ ॥ iti saptamaḥ khaṇḍaḥ ॥
मद्गुष्टे पादं वक्तेति स ह श्वोभूते गा अभिप्रस्थापयांचकार \ madguṣṭe pādaṃ vakteti sa ha śvobhūte gā abhiprasthāpayāṃcakāra
ता यत्राभि सायं बभूवुस्तत्राग्निमुपसमाधाय गा \ tā yatrābhi sāyaṃ babhūvustatrāgnimupasamādhāya gā
उपरुध्य समिधमाधाय पश्चादग्नेः प्राङुपोपविवेश ॥ ४।८।१॥ \ uparudhya samidhamādhāya paścādagneḥ prāṅupopaviveśa ॥ 4।8।1॥
तं मद्गुरुपनिपत्याभ्युवाद सत्यकाम३ इति भगव इति \ taṃ madgurupanipatyābhyuvāda satyakāma3 iti bhagava iti
ह प्रतिशुश्राव ॥ ४।८।२॥ \ ha pratiśuśrāva ॥ 4।8।2॥
ब्रह्मणः सोम्य ते पादं ब्रवाणीति ब्रवीतु मे भगवानिति \ brahmaṇaḥ somya te pādaṃ bravāṇīti bravītu me bhagavāniti
तस्मै होवाच प्राणः कला चक्षुः कला श्रोत्रं कला मनः \ tasmai hovāca prāṇaḥ kalā cakṣuḥ kalā śrotraṃ kalā manaḥ
कलैष वै सोम्य चतुष्कलः पादो ब्रह्मण आयतनवान्नाम ॥ ४।८।३॥ \ kalaiṣa vai somya catuṣkalaḥ pādo brahmaṇa āyatanavānnāma ॥ 4।8।3॥
स यै एतमेवं विद्वां श्चतुष्कलं पादं ब्रह्मण \ sa yai etamevaṃ vidvāṃ ścatuṣkalaṃ pādaṃ brahmaṇa
आयतनवानित्युपास्त आयतनवानस्मिं ल्लोके \ āyatanavānityupāsta āyatanavānasmiṃ lloke
भवत्यायतनवतो ह लोकाञ्जयति य एतमेवं \ bhavatyāyatanavato ha lokāñjayati ya etamevaṃ
विद्वां श्चतुष्कलं पादं ब्रह्मण आयतनवानित्युपास्ते ॥ ४।८।४॥ \ vidvāṃ ścatuṣkalaṃ pādaṃ brahmaṇa āyatanavānityupāste ॥ 4।8।4॥
॥ इति अष्टमः खण्डः ॥ \ ॥ iti aṣṭamaḥ khaṇḍaḥ ॥
प्राप हाचर्यकुलं तमाचर्योऽभ्युवाद सत्यकाम३ इति \ prāpa hācaryakulaṃ tamācaryo'bhyuvāda satyakāma3 iti
भगव इति ह प्रतिशुश्राव ॥ ४।९।१॥ \ bhagava iti ha pratiśuśrāva ॥ 4।9।1॥
ब्रह्मविदिव वै सोम्य भासि को नु त्वानुशशासेत्यन्ये \ brahmavidiva vai somya bhāsi ko nu tvānuśaśāsetyanye
मनुष्येभ्य इति ह प्रतिजज्ञे भगवां स्त्वेव मे कामे ब्रूयात् ॥ ४।९।२॥ \ manuṣyebhya iti ha pratijajñe bhagavāṃ stveva me kāme brūyāt ॥ 4।9।2॥
श्रुतं ह्येव मे भगवद्दृशेभ्य आचार्याद्धैव विद्या विदिता \ śrutaṃ hyeva me bhagavaddṛśebhya ācāryāddhaiva vidyā viditā
साधिष्ठं प्रापतीति तस्मै हैतदेवोवाचात्र ह न किंचन \ sādhiṣṭhaṃ prāpatīti tasmai haitadevovācātra ha na kiṃcana
वीयायेति वीयायेति ॥ ४।९।३॥ \ vīyāyeti vīyāyeti ॥ 4।9।3॥
॥ इति नवमः खण्डः ॥ \ ॥ iti navamaḥ khaṇḍaḥ ॥
उपकोसलो ह वै कामलायनः सत्यकामे जाबाले \ upakosalo ha vai kāmalāyanaḥ satyakāme jābāle
ब्रह्मचार्यमुवास तस्य ह द्वादश वार्षाण्यग्नीन्परिचचार \ brahmacāryamuvāsa tasya ha dvādaśa vārṣāṇyagnīnparicacāra
स ह स्मान्यानन्तेवासिनः समावर्तयं स्तं ह स्मैव न \ sa ha smānyānantevāsinaḥ samāvartayaṃ staṃ ha smaiva na
समावर्तयति ॥ ४।१०।१॥ \ samāvartayati ॥ 4।10।1॥
तं जायोवाच तप्तो ब्रह्मचारी कुशलमग्नीन्परिचचारीन्मा \ taṃ jāyovāca tapto brahmacārī kuśalamagnīnparicacārīnmā
त्वाग्नयः परिप्रवोचन्प्रब्रूह्यस्मा इति तस्मै हाप्रोच्यैव \ tvāgnayaḥ paripravocanprabrūhyasmā iti tasmai hāprocyaiva
प्रवासांचक्रे ॥ ४।१०।२॥ \ pravāsāṃcakre ॥ 4।10।2॥
स ह व्याधिनानशितुं दध्रे तमाचार्यजायोवाच \ sa ha vyādhinānaśituṃ dadhre tamācāryajāyovāca
ब्रह्मचारिन्नशान किं नु नाश्नासीति स होवाच \ brahmacārinnaśāna kiṃ nu nāśnāsīti sa hovāca
बहव इमेऽस्मिन्पुरुषे कामा नानात्यया व्याधीभिः \ bahava ime'sminpuruṣe kāmā nānātyayā vyādhībhiḥ
प्रतिपूर्णोऽस्मि नाशिष्यामीति ॥ ४।१०।३॥ \ pratipūrṇo'smi nāśiṣyāmīti ॥ 4।10।3॥
अथ हाग्नयः समूदिरे तप्तो ब्रह्मचारी कुशलं नः \ atha hāgnayaḥ samūdire tapto brahmacārī kuśalaṃ naḥ
पर्यचारीद्धन्तास्मै प्रब्रवामेति तस्मै होचुः प्राणो ब्रह्म \ paryacārīddhantāsmai prabravāmeti tasmai hocuḥ prāṇo brahma
कं ब्रह्म खं ब्रह्मेति ॥ ४।१०।४॥ \ kaṃ brahma khaṃ brahmeti ॥ 4।10।4॥
स होवाच विजानाम्यहं यत्प्राणो ब्रह्म कं च तु खं च न \ sa hovāca vijānāmyahaṃ yatprāṇo brahma kaṃ ca tu khaṃ ca na
विजानामीति ते होचुर्यद्वाव कं तदेव खं यदेव खं तदेव \ vijānāmīti te hocuryadvāva kaṃ tadeva khaṃ yadeva khaṃ tadeva
कमिति प्राणं च हास्मै तदाकाशं चोचुः ॥ ४।१०।५॥ \ kamiti prāṇaṃ ca hāsmai tadākāśaṃ cocuḥ ॥ 4।10।5॥
॥ इति दशमः खण्डः ॥ \ ॥ iti daśamaḥ khaṇḍaḥ ॥
अथ हैनं गार्हपत्योऽनुशशास पृथिव्यग्निरन्नमादित्य \ atha hainaṃ gārhapatyo'nuśaśāsa pṛthivyagnirannamāditya
इति य एष आदित्ये पुरुषो दृश्यते सोऽहमस्मि स \ iti ya eṣa āditye puruṣo dṛśyate so'hamasmi sa
एवाहमस्मीति ॥ ४।११।१॥ \ evāhamasmīti ॥ 4।11।1॥
स य एतमेवं विद्वानुपास्तेऽपहते पापकृत्यां लोकी भवति \ sa ya etamevaṃ vidvānupāste'pahate pāpakṛtyāṃ lokī bhavati
सर्वमायुरेति ज्योग्जीवति नास्यावरपुरुषाः क्षीयन्त उप \ sarvamāyureti jyogjīvati nāsyāvarapuruṣāḥ kṣīyanta upa
वयं तं भुञ्जामोऽस्मिं श्च लोकेऽमुष्मिं श्च य एतमेवं \ vayaṃ taṃ bhuñjāmo'smiṃ śca loke'muṣmiṃ śca ya etamevaṃ
विद्वानुपास्ते ॥ ४।११।२॥ \ vidvānupāste ॥ 4।11।2॥
॥ इति एकादशः खण्डः ॥ \ ॥ iti ekādaśaḥ khaṇḍaḥ ॥
अथ हैनमन्वाहार्यपचनोऽनुशशासापो दिशो नक्षत्राणि \ atha hainamanvāhāryapacano'nuśaśāsāpo diśo nakṣatrāṇi
चन्द्रमा इति य एष चन्द्रमसि पुरुषो दृश्यते सोऽहमस्मि \ candramā iti ya eṣa candramasi puruṣo dṛśyate so'hamasmi
स एवाहमस्मीति ॥ ४।१२।१॥ \ sa evāhamasmīti ॥ 4।12।1॥
स य एतमेवं विद्वानुपास्तेऽपहते पापकृत्यां लोकी भवति \ sa ya etamevaṃ vidvānupāste'pahate pāpakṛtyāṃ lokī bhavati
सर्वमायुरेति ज्योग्जीवति नास्यावरपुरुषाः क्षीयन्त उप \ sarvamāyureti jyogjīvati nāsyāvarapuruṣāḥ kṣīyanta upa
वयं तं भुञ्जामोऽस्मिं श्च लोकेऽमुष्मिं श्च य एतमेवं \ vayaṃ taṃ bhuñjāmo'smiṃ śca loke'muṣmiṃ śca ya etamevaṃ
विद्वानुपास्ते ॥ ४।१२।२॥ \ vidvānupāste ॥ 4।12।2॥
॥ इति द्वादशः खण्डः ॥ \ ॥ iti dvādaśaḥ khaṇḍaḥ ॥
अथ हैनमाहवनीयोऽनुशशास प्राण आकाशो द्यौर्विद्युदिति \ atha hainamāhavanīyo'nuśaśāsa prāṇa ākāśo dyaurvidyuditi
य एष विद्युति पुरुषो दृश्यते सोऽहमस्मि स \ ya eṣa vidyuti puruṣo dṛśyate so'hamasmi sa
एवाहमस्मीति ॥ ४।१३।१॥ \ evāhamasmīti ॥ 4।13।1॥
स य एतमेवं विद्वानुपास्तेऽपहते पापकृत्यां लोकी भवति \ sa ya etamevaṃ vidvānupāste'pahate pāpakṛtyāṃ lokī bhavati
सर्वमयुरेति ज्योग्जीवति नास्यावरपुरुषाः क्षीयन्त उप \ sarvamayureti jyogjīvati nāsyāvarapuruṣāḥ kṣīyanta upa
वयं तं भुञ्जामोऽस्मिं श्च लोकेऽमुष्मिं श्च य एतमेवं \ vayaṃ taṃ bhuñjāmo'smiṃ śca loke'muṣmiṃ śca ya etamevaṃ
विद्वानुपास्ते ॥ ४।१३।२॥ \ vidvānupāste ॥ 4।13।2॥
॥ इति त्रयोदशः खण्डः ॥ \ ॥ iti trayodaśaḥ khaṇḍaḥ ॥
ते होचुरुपकोसलैषा सोम्य तेऽस्मद्विद्यात्मविद्या \ te hocurupakosalaiṣā somya te'smadvidyātmavidyā
चाचार्यस्तु ते गतिं वक्तेत्याजगाम \ cācāryastu te gatiṃ vaktetyājagāma
हास्याचार्यस्तमाचार्योऽभ्युवादोपकोसल३ इति ॥ ४।१४।१॥ \ hāsyācāryastamācāryo'bhyuvādopakosala3 iti ॥ 4।14।1॥
भगव इति ह प्रतिशुश्राव ब्रह्मविद इव सोम्य ते मुखं भाति \ bhagava iti ha pratiśuśrāva brahmavida iva somya te mukhaṃ bhāti
को नु त्वानुशशासेति को नु मानुशिष्याद्भो इतीहापेव \ ko nu tvānuśaśāseti ko nu mānuśiṣyādbho itīhāpeva
निह्नुत इमे नूनमीदृशा अन्यादृशा इतीहाग्नीनभ्यूदे \ nihnuta ime nūnamīdṛśā anyādṛśā itīhāgnīnabhyūde
किं नु सोम्य किल तेऽवोचन्निति ॥ ४।१४।२॥ \ kiṃ nu somya kila te'vocanniti ॥ 4।14।2॥
इदमिति ह प्रतिजज्ञे लोकान्वाव किल सोम्य तेऽवोचन्नहं \ idamiti ha pratijajñe lokānvāva kila somya te'vocannahaṃ
तु ते तद्वक्ष्यामि यथा पुष्करपलाश आपो न श्लिष्यन्त \ tu te tadvakṣyāmi yathā puṣkarapalāśa āpo na śliṣyanta
एवमेवंविदि पापं कर्म न श्लिष्यत इति ब्रवीतु मे \ evamevaṃvidi pāpaṃ karma na śliṣyata iti bravītu me
भगवानिति तस्मै होवाच ॥ ४।१४।३॥ \ bhagavāniti tasmai hovāca ॥ 4।14।3॥
॥ इति चतुर्दशः खण्डः ॥ \ ॥ iti caturdaśaḥ khaṇḍaḥ ॥
य एषोऽक्षिणि पुरुषो दृश्यत एष आत्मेति \ ya eṣo'kṣiṇi puruṣo dṛśyata eṣa ātmeti
होवाचैतदमृतमभयमेतद्ब्रह्मेति \ hovācaitadamṛtamabhayametadbrahmeti
तद्यद्यप्यस्मिन्सर्पिर्वोदकं वा सिञ्चति वर्त्मनी एव \ tadyadyapyasminsarpirvodakaṃ vā siñcati vartmanī eva
गच्छति ॥ ४।१५।१॥ \ gacchati ॥ 4।15।1॥
एतं संयद्वाम इत्याचक्षत एतं हि सर्वाणि \ etaṃ saṃyadvāma ityācakṣata etaṃ hi sarvāṇi
वामान्यभिसंयन्ति सर्वाण्येनं वामान्यभिसंयन्ति \ vāmānyabhisaṃyanti sarvāṇyenaṃ vāmānyabhisaṃyanti
य एवं वेद ॥ ४।१५।२॥ \ ya evaṃ veda ॥ 4।15।2॥
एष उ एव वामनीरेष हि सर्वाणि वामानि नयति \ eṣa u eva vāmanīreṣa hi sarvāṇi vāmāni nayati
सर्वाणि वामानि नयति य एवं वेद ॥ ४।१५।३॥ \ sarvāṇi vāmāni nayati ya evaṃ veda ॥ 4।15।3॥
एष उ एव भामनीरेष हि सर्वेषु लोकेषु भाति \ eṣa u eva bhāmanīreṣa hi sarveṣu lokeṣu bhāti
सर्वेषु लोकेषु भाति य एवं वेद ॥ ४।१५।४॥ \ sarveṣu lokeṣu bhāti ya evaṃ veda ॥ 4।15।4॥
अथ यदु चैवास्मिञ्छव्यं कुर्वन्ति यदि च \ atha yadu caivāsmiñchavyaṃ kurvanti yadi ca
नार्चिषमेवाभिसंभवन्त्यर्चिषोऽहरह्न \ nārciṣamevābhisaṃbhavantyarciṣo'harahna
आपूर्यमाणपक्षमापूर्यमाणपक्षाद्यान्षडुदङ्ङेति \ āpūryamāṇapakṣamāpūryamāṇapakṣādyānṣaḍudaṅṅeti
मासां स्तान्मासेभ्यः संवत्सरं \ māsāṃ stānmāsebhyaḥ saṃvatsaraṃ
संवत्सरादादित्यमादित्याच्चन्द्रमसं चन्द्रमसो विद्युतं \ saṃvatsarādādityamādityāccandramasaṃ candramaso vidyutaṃ
तत् पुरुषोऽमानवः स एनान्ब्रह्म गमयत्येष देवपथो \ tat puruṣo'mānavaḥ sa enānbrahma gamayatyeṣa devapatho
ब्रह्मपथ एतेन प्रतिपद्यमाना इमं मानवमावर्तं नावर्तन्ते \ brahmapatha etena pratipadyamānā imaṃ mānavamāvartaṃ nāvartante
नावर्तन्ते ॥ ४।१५।५॥ \ nāvartante ॥ 4।15।5॥
॥ इति पञ्चदशः खण्डः ॥ \ ॥ iti pañcadaśaḥ khaṇḍaḥ ॥
एष ह वै यज्ञो योऽयं पवते एष ह यन्निदं सर्वं पुनाति \ eṣa ha vai yajño yo'yaṃ pavate eṣa ha yannidaṃ sarvaṃ punāti
यदेष यन्निदं सर्वं पुनाति तस्मादेष एव यज्ञस्तस्य \ yadeṣa yannidaṃ sarvaṃ punāti tasmādeṣa eva yajñastasya
मनश्च वाक्च वर्तनी ॥ ४।१६।१॥ \ manaśca vākca vartanī ॥ 4।16।1॥
तयोरन्यतरां मनसा सं स्करोति ब्रह्मा वाचा \ tayoranyatarāṃ manasā saṃ skaroti brahmā vācā
होताध्वर्युरुद्गातान्यतरां स यत्रौपाकृते प्रातरनुवाके \ hotādhvaryurudgātānyatarāṃ sa yatraupākṛte prātaranuvāke
पुरा परिधानीयाया ब्रह्मा व्यवदति ॥ ४।१६।२॥ \ purā paridhānīyāyā brahmā vyavadati ॥ 4।16।2॥
अन्यतरामेव वर्तनीं सं स्करोति हीयतेऽन्यतरा \ anyatarāmeva vartanīṃ saṃ skaroti hīyate'nyatarā
स यथैकपाद्व्रजन्रथो वैकेन चक्रेण वर्तमानो \ sa yathaikapādvrajanratho vaikena cakreṇa vartamāno
रिष्यत्येवमस्य यज्ञोरिष्यति यज्ञं रिष्यन्तं \ riṣyatyevamasya yajñoriṣyati yajñaṃ riṣyantaṃ
यजमानोऽनुरिष्यति स इष्ट्वा पापीयान्भवति ॥ ४।१६।३॥ \ yajamāno'nuriṣyati sa iṣṭvā pāpīyānbhavati ॥ 4।16।3॥
अथ यत्रोपाकृते प्रातरनुवाके न पुरा परिधानीयाया ब्रह्मा \ atha yatropākṛte prātaranuvāke na purā paridhānīyāyā brahmā
व्यवदत्युभे एव वर्तनी सं स्कुर्वन्ति न हीयतेऽन्यतरा ॥ ४।१६।४॥ \ vyavadatyubhe eva vartanī saṃ skurvanti na hīyate'nyatarā ॥ 4।16।4॥
स यथोभयपाद्व्रजन्रथो वोभाभ्यां चक्राभ्यां वर्तमानः \ sa yathobhayapādvrajanratho vobhābhyāṃ cakrābhyāṃ vartamānaḥ
प्रतितिष्ठत्येवमस्य यज्ञः प्रतितिष्ठति यज्ञं प्रतितिष्ठन्तं \ pratitiṣṭhatyevamasya yajñaḥ pratitiṣṭhati yajñaṃ pratitiṣṭhantaṃ
यजमानोऽनुप्रतितिष्ठति स इष्ट्वा श्रेयान्भवति ॥ ४।१६।५॥ \ yajamāno'nupratitiṣṭhati sa iṣṭvā śreyānbhavati ॥ 4।16।5॥
॥ इति षोडशः खण्डः ॥ \ ॥ iti ṣoḍaśaḥ khaṇḍaḥ ॥
प्रजापतिर्लोकानभ्यतपत्तेषां तप्यमानानां \ prajāpatirlokānabhyatapatteṣāṃ tapyamānānāṃ
रसान्प्रावृहदग्निं पृथिव्या वायुमन्तरिक्षातादित्यं दिवः ॥ ४।१७।१॥ \ rasānprāvṛhadagniṃ pṛthivyā vāyumantarikṣātādityaṃ divaḥ ॥ 4।17।1॥
स एतास्तिस्रो देवता अभ्यतपत्तासां तप्यमानानां \ sa etāstisro devatā abhyatapattāsāṃ tapyamānānāṃ
रसान्प्रावृहदग्नेरृचो वायोर्यजूं षि सामान्यादित्यात् ॥ ४।१७।२॥ \ rasānprāvṛhadagnerṛco vāyoryajūṃ ṣi sāmānyādityāt ॥ 4।17।2॥
स एतां त्रयीं विद्यामभ्यतपत्तस्यास्तप्यमानाया \ sa etāṃ trayīṃ vidyāmabhyatapattasyāstapyamānāyā
रसान्प्रावृहद्भूरित्यृग्भ्यो भुवरिति यजुर्भ्यः स्वरिति \ rasānprāvṛhadbhūrityṛgbhyo bhuvariti yajurbhyaḥ svariti
सामभ्यः ॥ ४।१७।३॥ \ sāmabhyaḥ ॥ 4।17।3॥
तद्यदृक्तो रिष्येद्भूः स्वाहेति गार्हपत्ये जुहुयादृचामेव \ tadyadṛkto riṣyedbhūḥ svāheti gārhapatye juhuyādṛcāmeva
तद्रसेनर्चां वीर्येणर्चां यज्ञस्य विरिष्टं संदधाति ॥ ४।१७।४॥ \ tadrasenarcāṃ vīryeṇarcāṃ yajñasya viriṣṭaṃ saṃdadhāti ॥ 4।17।4॥
स यदि यजुष्टो रिष्येद्भुवः स्वाहेति दक्षिणाग्नौ \ sa yadi yajuṣṭo riṣyedbhuvaḥ svāheti dakṣiṇāgnau
जुहुयाद्यजुषामेव तद्रसेन यजुषां वीर्येण यजुषां यज्ञस्य \ juhuyādyajuṣāmeva tadrasena yajuṣāṃ vīryeṇa yajuṣāṃ yajñasya
विरिष्टं संदधाति ॥ ४।१७।५॥ \ viriṣṭaṃ saṃdadhāti ॥ 4।17।5॥
अथ यदि सामतो रिष्येत्स्वः स्वाहेत्याहवनीये \ atha yadi sāmato riṣyetsvaḥ svāhetyāhavanīye
जुहुयात्साम्नामेव तद्रसेन साम्नां वीर्येण साम्नां यज्ञस्य \ juhuyātsāmnāmeva tadrasena sāmnāṃ vīryeṇa sāmnāṃ yajñasya
विरिष्टं संदधाति ॥ ४।१७।६॥ \ viriṣṭaṃ saṃdadhāti ॥ 4।17।6॥
तद्यथा लवणेन सुवर्णं संदध्यात्सुवर्णेन रजतं \ tadyathā lavaṇena suvarṇaṃ saṃdadhyātsuvarṇena rajataṃ
रजतेन त्रपु त्रपुणा सीसं सीसेन लोहं लोहेन दारु \ rajatena trapu trapuṇā sīsaṃ sīsena lohaṃ lohena dāru
दारु चर्मणा ॥ ४।१७।७॥ \ dāru carmaṇā ॥ 4।17।7॥
एवमेषां लोकानामासां देवतानामस्यास्त्रय्या विद्याया \ evameṣāṃ lokānāmāsāṃ devatānāmasyāstrayyā vidyāyā
वीर्येण यज्ञस्य विरिष्टं संदधाति भेषजकृतो ह वा \ vīryeṇa yajñasya viriṣṭaṃ saṃdadhāti bheṣajakṛto ha vā
एष यज्ञो यत्रैवंविद्ब्रह्मा भवति ॥ ४।१७।८॥ \ eṣa yajño yatraivaṃvidbrahmā bhavati ॥ 4।17।8॥
एष ह वा उदक्प्रवणो यज्ञो यत्रैवंविद्ब्रह्मा भवत्येवंविदं \ eṣa ha vā udakpravaṇo yajño yatraivaṃvidbrahmā bhavatyevaṃvidaṃ
ह वा एषा ब्रह्माणमनुगाथा यतो यत आवर्तते \ ha vā eṣā brahmāṇamanugāthā yato yata āvartate
तत्तद्गच्छति ॥ ४।१७।९॥ \ tattadgacchati ॥ 4।17।9॥
मानवो ब्रह्मैवैक ऋत्विक्कुरूनश्वाभिरक्षत्येवंविद्ध \ mānavo brahmaivaika ṛtvikkurūnaśvābhirakṣatyevaṃviddha
वै ब्रह्मा यज्ञं यजमानं सर्वां श्चर्त्विजोऽभिरक्षति \ vai brahmā yajñaṃ yajamānaṃ sarvāṃ ścartvijo'bhirakṣati
तस्मादेवंविदमेव ब्रह्माणं कुर्वीत नानेवंविदं नानेवंविदम् ॥ ४।१७।१०॥ \ tasmādevaṃvidameva brahmāṇaṃ kurvīta nānevaṃvidaṃ nānevaṃvidam ॥ 4।17।10॥
॥ इति चतुर्थोऽध्यायः ॥ \ ॥ iti caturtho'dhyāyaḥ ॥
॥ पञ्चमोऽध्यायः ॥ \ ॥ pañcamo'dhyāyaḥ ॥
यो ह वै ज्येष्ठं च श्रेष्ठं च वेद ज्येष्ठश्च ह वै श्रेष्ठश्च \ yo ha vai jyeṣṭhaṃ ca śreṣṭhaṃ ca veda jyeṣṭhaśca ha vai śreṣṭhaśca
भवति प्राणो वाव ज्येष्ठश्च श्रेष्ठश्च ॥ ५।१।१॥ \ bhavati prāṇo vāva jyeṣṭhaśca śreṣṭhaśca ॥ 5।1।1॥
यो ह वै वसिष्ठं वेद वसिष्ठो ह स्वानां भवति \ yo ha vai vasiṣṭhaṃ veda vasiṣṭho ha svānāṃ bhavati
वाग्वाव वसिष्ठः ॥ ५।१।२॥ \ vāgvāva vasiṣṭhaḥ ॥ 5।1।2॥
यो ह वै प्रतिष्ठां वेद प्रति ह तिष्ठत्यस्मिं श्च \ yo ha vai pratiṣṭhāṃ veda prati ha tiṣṭhatyasmiṃ śca
लोकेऽमुष्मिं श्च चक्षुर्वाव प्रतिष्ठा ॥ ५।१।३॥ \ loke'muṣmiṃ śca cakṣurvāva pratiṣṭhā ॥ 5।1।3॥
यो ह वै सम्पदं वेद सं हास्मै कामाः पद्यन्ते \ yo ha vai sampadaṃ veda saṃ hāsmai kāmāḥ padyante
दैवाश्च मानुषाश्च श्रोत्रं वाव सम्पत् ॥ ५।१।४॥ \ daivāśca mānuṣāśca śrotraṃ vāva sampat ॥ 5।1।4॥
यो ह वा आयतनं वेदायतनं ह स्वानां भवति \ yo ha vā āyatanaṃ vedāyatanaṃ ha svānāṃ bhavati
मनो ह वा आयतनम् ॥ ५।१।५॥ \ mano ha vā āyatanam ॥ 5।1।5॥
अथ ह प्राणा अहं श्रेयसि व्यूदिरेऽहं श्रेयानस्म्यहं \ atha ha prāṇā ahaṃ śreyasi vyūdire'haṃ śreyānasmyahaṃ
श्रेयानस्मीति ॥ ५।१।६॥ \ śreyānasmīti ॥ 5।1।6॥
ते ह प्राणाः प्रजापतिं पितरमेत्योचुर्भगवन्को नः \ te ha prāṇāḥ prajāpatiṃ pitarametyocurbhagavanko naḥ
श्रेष्ठ इति तान्होवाच यस्मिन्व उत्क्रान्ते शरीरं \ śreṣṭha iti tānhovāca yasminva utkrānte śarīraṃ
पापिष्ठतरमिव दृश्येत स वः श्रेष्ठ इति ॥ ५।१।७॥ \ pāpiṣṭhataramiva dṛśyeta sa vaḥ śreṣṭha iti ॥ 5।1।7॥
सा ह वागुच्चक्राम सा संवत्सरं प्रोष्य पर्येत्योवाच \ sā ha vāguccakrāma sā saṃvatsaraṃ proṣya paryetyovāca
कथमशकतर्ते मज्जीवितुमिति यथा कला अवदन्तः \ kathamaśakatarte majjīvitumiti yathā kalā avadantaḥ
प्राणन्तः प्राणेन पश्यन्तश्चक्षुषा शृण्वन्तः श्रोत्रेण \ prāṇantaḥ prāṇena paśyantaścakṣuṣā śṛṇvantaḥ śrotreṇa
ध्यायन्तो मनसैवमिति प्रविवेश ह वाक् ॥ ५।१।८॥ \ dhyāyanto manasaivamiti praviveśa ha vāk ॥ 5।1।8॥
चक्षुर्होच्चक्राम तत्संवत्सरं प्रोष्य पर्येत्योवाच \ cakṣurhoccakrāma tatsaṃvatsaraṃ proṣya paryetyovāca
कथमशकतर्ते मज्जीवितुमिति यथान्धा अपश्यन्तः \ kathamaśakatarte majjīvitumiti yathāndhā apaśyantaḥ
प्राणन्तः प्राणेन वदन्तो वाचा शृण्वन्तः श्रोत्रेण \ prāṇantaḥ prāṇena vadanto vācā śṛṇvantaḥ śrotreṇa
ध्यायन्तो मनसैवमिति प्रविवेश ह चक्षुः ॥ ५।१।९॥ \ dhyāyanto manasaivamiti praviveśa ha cakṣuḥ ॥ 5।1।9॥
श्रोत्रं होच्चक्राम तत्संवत्सरं प्रोष्य पर्येत्योवाच \ śrotraṃ hoccakrāma tatsaṃvatsaraṃ proṣya paryetyovāca
कथमशकतर्ते मज्जीवितुमिति यथा बधिरा अशृण्वन्तः \ kathamaśakatarte majjīvitumiti yathā badhirā aśṛṇvantaḥ
प्राणन्तः प्राणेन वदन्तो वाचा पश्यन्तश्चक्षुषा \ prāṇantaḥ prāṇena vadanto vācā paśyantaścakṣuṣā
ध्यायन्तो मनसैवमिति प्रविवेश ह श्रोत्रम् ॥ ५।१।१०॥ \ dhyāyanto manasaivamiti praviveśa ha śrotram ॥ 5।1।10॥
मनो होच्चक्राम तत्संवत्सरं प्रोष्य पर्येत्योवाच \ mano hoccakrāma tatsaṃvatsaraṃ proṣya paryetyovāca
कथमशकतर्ते मज्जीवितुमिति यथा बाला अमनसः \ kathamaśakatarte majjīvitumiti yathā bālā amanasaḥ
प्राणन्तः प्राणेन वदन्तो वाचा पश्यन्तश्चक्षुषा \ prāṇantaḥ prāṇena vadanto vācā paśyantaścakṣuṣā
शृण्वन्तः श्रोत्रेणैवमिति प्रविवेश ह मनः ॥ ५।१।११॥ \ śṛṇvantaḥ śrotreṇaivamiti praviveśa ha manaḥ ॥ 5।1।11॥
अथ ह प्राण उच्चिक्रमिषन्स यथा सुहयः \ atha ha prāṇa uccikramiṣansa yathā suhayaḥ
पड्वीशशङ्कून्संखिदेदेवमितरान्प्राणान्समखिदत्तं \ paḍvīśaśaṅkūnsaṃkhidedevamitarānprāṇānsamakhidattaṃ
हाभिसमेत्योचुर्भगवन्नेधि त्वं नः श्रेष्ठोऽसि \ hābhisametyocurbhagavannedhi tvaṃ naḥ śreṣṭho'si
मोत्क्रमीरिति ॥ ५।१।१२॥ \ motkramīriti ॥ 5।1।12॥
अथ हैनं वागुवाच यदहं वसिष्ठोऽस्मि त्वं \ atha hainaṃ vāguvāca yadahaṃ vasiṣṭho'smi tvaṃ
तद्वसिष्ठोऽसीत्यथ हैनं चक्षुरुवाच यदहं \ tadvasiṣṭho'sītyatha hainaṃ cakṣuruvāca yadahaṃ
प्रतिष्ठास्मि त्वं तत्प्रतिष्ठासीति ॥ ५।१।१३॥ \ pratiṣṭhāsmi tvaṃ tatpratiṣṭhāsīti ॥ 5।1।13॥
अथ हैनं श्रोत्रमुवाच यदहं सम्पदस्मि त्वं \ atha hainaṃ śrotramuvāca yadahaṃ sampadasmi tvaṃ
तत्सम्पदसीत्यथ हैनं मन उवाच यदहमायतनमस्मि \ tatsampadasītyatha hainaṃ mana uvāca yadahamāyatanamasmi
त्वं तदायतनमसीति ॥ ५।१।१४॥ \ tvaṃ tadāyatanamasīti ॥ 5।1।14॥
न वै वाचो न चक्षूं षि न श्रोत्राणि न \ na vai vāco na cakṣūṃ ṣi na śrotrāṇi na
मनां सीत्याचक्षते प्राणा इत्येवाचक्षते प्राणो \ manāṃ sītyācakṣate prāṇā ityevācakṣate prāṇo
ह्येवैतानि सर्वाणि भवति ॥ ५।१।१५॥ \ hyevaitāni sarvāṇi bhavati ॥ 5।1।15॥
॥ इति प्रथमः खण्डः ॥ \ ॥ iti prathamaḥ khaṇḍaḥ ॥
स होवाच किं मेऽन्नं भविष्यतीति यत्किंचिदिदमा \ sa hovāca kiṃ me'nnaṃ bhaviṣyatīti yatkiṃcididamā
श्वभ्य आ शकुनिभ्य इति होचुस्तद्वा एतदनस्यान्नमनो \ śvabhya ā śakunibhya iti hocustadvā etadanasyānnamano
ह वै नाम प्रत्यक्षं न ह वा एवंविदि किंचनानन्नं \ ha vai nāma pratyakṣaṃ na ha vā evaṃvidi kiṃcanānannaṃ
भवतीति ॥ ५।२।१॥ \ bhavatīti ॥ 5।2।1॥
स होवाच किं मे वासो भविष्यतीत्याप इति \ sa hovāca kiṃ me vāso bhaviṣyatītyāpa iti
होचुस्तस्माद्वा एतदशिष्यन्तः \ hocustasmādvā etadaśiṣyantaḥ
पुरस्ताच्चोपरिष्टाच्चाद्भिः परिदधति \ purastāccopariṣṭāccādbhiḥ paridadhati
लम्भुको ह वासो भवत्यनग्नो ह भवति ॥ ५।२।२॥ \ lambhuko ha vāso bhavatyanagno ha bhavati ॥ 5।2।2॥
तद्धैतत्सत्यकामो जाबालो गोश्रुतये वैयाघ्रपद्यायोक्त्वोवाच \ taddhaitatsatyakāmo jābālo gośrutaye vaiyāghrapadyāyoktvovāca
यद्यप्येनच्छुष्काय स्थाणवे ब्रूयाज्जायेरन्नेवास्मिञ्छाखाः \ yadyapyenacchuṣkāya sthāṇave brūyājjāyerannevāsmiñchākhāḥ
प्ररोहेयुः पलाशानीति ॥ ५।२।३॥ \ praroheyuḥ palāśānīti ॥ 5।2।3॥
अथ यदि महज्जिगमिषेदमावास्यायां दीक्षित्वा पौर्णमास्यां \ atha yadi mahajjigamiṣedamāvāsyāyāṃ dīkṣitvā paurṇamāsyāṃ
रात्रौ सर्वौषधस्य मन्थं दधिमधुनोरुपमथ्य ज्येष्ठाय \ rātrau sarvauṣadhasya manthaṃ dadhimadhunorupamathya jyeṣṭhāya
श्रेष्ठाय स्वाहेत्यग्नावाज्यस्य हुत्वा मन्थे \ śreṣṭhāya svāhetyagnāvājyasya hutvā manthe
सम्पातमवनयेत् ॥ ५।२।४॥ \ sampātamavanayet ॥ 5।2।4॥
वसिष्ठाय स्वाहेत्यग्नावाज्यस्य हुत्वा मन्थे \ vasiṣṭhāya svāhetyagnāvājyasya hutvā manthe
सम्पातमवनयेत्प्रतिष्ठायै स्वाहेत्यग्नावाज्यस्य हुत्वा \ sampātamavanayetpratiṣṭhāyai svāhetyagnāvājyasya hutvā
मन्थे सम्पातमवनयेत्सम्पदे स्वाहेत्यग्नावाज्यस्य हुत्वा \ manthe sampātamavanayetsampade svāhetyagnāvājyasya hutvā
मन्थे सम्पातमवनयेदायतनाय स्वाहेत्यग्नावाज्यस्य हुत्वा \ manthe sampātamavanayedāyatanāya svāhetyagnāvājyasya hutvā
मन्थे सम्पातमवनयेत् ॥ ५।२।५॥ \ manthe sampātamavanayet ॥ 5।2।5॥
अथ प्रतिसृप्याञ्जलौ मन्थमाधाय जपत्यमो नामास्यमा \ atha pratisṛpyāñjalau manthamādhāya japatyamo nāmāsyamā
हि ते सर्वमिदं स हि ज्येष्ठः श्रेष्ठो राजाधिपतिः \ hi te sarvamidaṃ sa hi jyeṣṭhaḥ śreṣṭho rājādhipatiḥ
स मा ज्यैष्ठ्यं श्रैष्ठ्यं राज्यमाधिपत्यं \ sa mā jyaiṣṭhyaṃ śraiṣṭhyaṃ rājyamādhipatyaṃ
गमयत्वहमेवेदं सर्वमसानीति ॥ ५।२।६॥ \ gamayatvahamevedaṃ sarvamasānīti ॥ 5।2।6॥
अथ खल्वेतयर्चा पच्छ आचामति तत्सवितुर्वृणीमह \ atha khalvetayarcā paccha ācāmati tatsaviturvṛṇīmaha
इत्याचामति वयं देवस्य भोजनमित्याचामति श्रेष्ठं \ ityācāmati vayaṃ devasya bhojanamityācāmati śreṣṭhaṃ
सर्वधातममित्याचामति तुरं भगस्य धीमहीति सर्वं पिबति \ sarvadhātamamityācāmati turaṃ bhagasya dhīmahīti sarvaṃ pibati
निर्णिज्य कं सं चमसं वा पश्चादग्नेः संविशति चर्मणि वा \ nirṇijya kaṃ saṃ camasaṃ vā paścādagneḥ saṃviśati carmaṇi vā
स्थण्डिले वा वाचंयमोऽप्रसाहः स यदि स्त्रियं \ sthaṇḍile vā vācaṃyamo'prasāhaḥ sa yadi striyaṃ
पश्येत्समृद्धं कर्मेति विद्यात् ॥ ५।२।७॥ \ paśyetsamṛddhaṃ karmeti vidyāt ॥ 5।2।7॥
तदेष श्लोको यदा कर्मसु काम्येषु स्त्रियं स्वप्नेषु \ tadeṣa śloko yadā karmasu kāmyeṣu striyaṃ svapneṣu
पश्यन्ति समृद्धिं तत्र जानीयात्तस्मिन्स्वप्ननिदर्शने \ paśyanti samṛddhiṃ tatra jānīyāttasminsvapnanidarśane
तस्मिन्स्वप्ननिदर्शने ॥ ५।२।८॥ \ tasminsvapnanidarśane ॥ 5।2।8॥
॥ इति द्वितीयः खण्डः ॥ \ ॥ iti dvitīyaḥ khaṇḍaḥ ॥
श्वेतकेतुर्हारुणेयः पञ्चालानां समितिमेयाय \ śvetaketurhāruṇeyaḥ pañcālānāṃ samitimeyāya
तं ह प्रवाहणो जैवलिरुवाच कुमारानु \ taṃ ha pravāhaṇo jaivaliruvāca kumārānu
त्वाशिषत्पितेत्यनु हि भगव इति ॥ ५।३।१॥ \ tvāśiṣatpitetyanu hi bhagava iti ॥ 5।3।1॥
वेत्थ यदितोऽधि प्रजाः प्रयन्तीति न भगव इति वेत्थ \ vettha yadito'dhi prajāḥ prayantīti na bhagava iti vettha
यथा पुनरावर्तन्त३ इति न भगव इति वेत्थ \ yathā punarāvartanta3 iti na bhagava iti vettha
पथोर्देवयानस्य पितृयाणस्य च व्यावर्तना३ इति \ pathordevayānasya pitṛyāṇasya ca vyāvartanā3 iti
न भगव इति ॥ ५।३।२॥ \ na bhagava iti ॥ 5।3।2॥
वेत्थ यथासौ लोको न सम्पूर्यत३ इति न भगव इति \ vettha yathāsau loko na sampūryata3 iti na bhagava iti
वेत्थ यथा पञ्चम्यामाहुतावापः पुरुषवचसो \ vettha yathā pañcamyāmāhutāvāpaḥ puruṣavacaso
भवन्तीति नैव भगव इति ॥ ५।३।३ ॥ \ bhavantīti naiva bhagava iti ॥ 5।3।3 ॥
अथानु किमनुशिष्ठोऽवोचथा यो हीमानि न \ athānu kimanuśiṣṭho'vocathā yo hīmāni na
विद्यात्कथं सोऽनुशिष्टो ब्रुवीतेति स हायस्तः \ vidyātkathaṃ so'nuśiṣṭo bruvīteti sa hāyastaḥ
पितुरर्धमेयाय तं होवाचाननुशिष्य वाव किल मा \ piturardhameyāya taṃ hovācānanuśiṣya vāva kila mā
भगवानब्रवीदनु त्वाशिषमिति ॥ ५।३।४ ॥ \ bhagavānabravīdanu tvāśiṣamiti ॥ 5।3।4 ॥
पञ्च मा राजन्यबन्धुः प्रश्नानप्राक्षीत्तेषां \ pañca mā rājanyabandhuḥ praśnānaprākṣītteṣāṃ
नैकंचनाशकं विवक्तुमिति स होवाच यथा मा त्वं \ naikaṃcanāśakaṃ vivaktumiti sa hovāca yathā mā tvaṃ
तदैतानवदो यथाहमेषां नैकंचन वेद \ tadaitānavado yathāhameṣāṃ naikaṃcana veda
यद्यहमिमानवेदिष्यं कथं ते नावक्ष्यमिति ॥ ५।३।५॥ \ yadyahamimānavediṣyaṃ kathaṃ te nāvakṣyamiti ॥ 5।3।5॥
स ह गौतमो राज्ञोऽर्धमेयाय तस्मै ह प्राप्तायार्हां चकार \ sa ha gautamo rājño'rdhameyāya tasmai ha prāptāyārhāṃ cakāra
स ह प्रातः सभाग उदेयाय तं होवाच मानुषस्य \ sa ha prātaḥ sabhāga udeyāya taṃ hovāca mānuṣasya
भगवन्गौतम वित्तस्य वरं वृणीथा इति स होवाच तवैव \ bhagavangautama vittasya varaṃ vṛṇīthā iti sa hovāca tavaiva
राजन्मानुषं वित्तं यामेव कुमारस्यान्ते \ rājanmānuṣaṃ vittaṃ yāmeva kumārasyānte
वाचमभाषथास्तामेव मे ब्रूहीति स ह कृच्छ्री बभूव ॥ ५।३।६॥ \ vācamabhāṣathāstāmeva me brūhīti sa ha kṛcchrī babhūva ॥ 5।3।6॥
तं ह चिरं वसेत्याज्ञापयांचकार तं होवाच \ taṃ ha ciraṃ vasetyājñāpayāṃcakāra taṃ hovāca
यथा मा त्वं गौतमावदो यथेयं न प्राक्त्वत्तः पुरा विद्या \ yathā mā tvaṃ gautamāvado yatheyaṃ na prāktvattaḥ purā vidyā
ब्राह्मणान्गच्छति तस्मादु सर्वेषु लोकेषु क्षत्रस्यैव \ brāhmaṇāngacchati tasmādu sarveṣu lokeṣu kṣatrasyaiva
प्रशासनमभूदिति तस्मै होवाच ॥ ५।३।७ \ praśāsanamabhūditi tasmai hovāca ॥ 5।3।7
॥ इति तृतीयः खण्डः ॥ \ ॥ iti tṛtīyaḥ khaṇḍaḥ ॥
असौ वाव लोको गौतमाग्निस्तस्यादित्य एव \ asau vāva loko gautamāgnistasyāditya eva
समिद्रश्मयो धूमोऽहरर्चिश्चन्द्रमा अङ्गारा नक्षत्राणि \ samidraśmayo dhūmo'hararciścandramā aṅgārā nakṣatrāṇi
विस्फुलिङ्गाः ॥ ५।४।१॥ \ visphuliṅgāḥ ॥ 5।4।1॥
तस्मिन्नेतस्मिन्नग्नौ देवाः श्रद्धां जुह्वति \ tasminnetasminnagnau devāḥ śraddhāṃ juhvati
तस्या अहुतेः सोमो राजा संभवति ॥ ५।४।२ ॥ \ tasyā ahuteḥ somo rājā saṃbhavati ॥ 5।4।2 ॥
॥ इति चतुर्थः खण्डः ॥ \ ॥ iti caturthaḥ khaṇḍaḥ ॥
पर्जन्यो वाव गौतमाग्निस्तस्य वायुरेव समिदभ्रं धूमो \ parjanyo vāva gautamāgnistasya vāyureva samidabhraṃ dhūmo
विद्युदर्चिरशनिरङ्गाराह्रादनयो विस्फुलिङ्गाः ॥ ५।५।१॥ \ vidyudarciraśaniraṅgārāhrādanayo visphuliṅgāḥ ॥ 5।5।1॥
तस्मिन्नेतस्मिन्नग्नौ देवाः सोमं राजानं जुह्वति \ tasminnetasminnagnau devāḥ somaṃ rājānaṃ juhvati
तस्या आहुतेर्वर्षं संभवति ॥ ५।५।२॥ \ tasyā āhutervarṣaṃ saṃbhavati ॥ 5।5।2॥
॥ इति पञ्चमः खण्डः ॥ \ ॥ iti pañcamaḥ khaṇḍaḥ ॥
पृथिवी वाव गौतमाग्निस्तस्याः संवत्सर एव \ pṛthivī vāva gautamāgnistasyāḥ saṃvatsara eva
समिदाकाशो धूमो रात्रिरर्चिर्दिशोऽङ्गारा \ samidākāśo dhūmo rātrirarcirdiśo'ṅgārā
अवान्तरदिशो विस्फुलिङ्गाः ॥ ५।६।१॥ \ avāntaradiśo visphuliṅgāḥ ॥ 5।6।1॥
तस्मिन्नेतस्मिन्नग्नौ देवा वर्षं जुह्वति \ tasminnetasminnagnau devā varṣaṃ juhvati
तस्या आहुतेरन्नं संभवति ॥ ५।६।२॥ \ tasyā āhuterannaṃ saṃbhavati ॥ 5।6।2॥
॥ इति षष्ठः खण्डः ॥ \ ॥ iti ṣaṣṭhaḥ khaṇḍaḥ ॥
पुरुषो वाव गौतमाग्निस्तस्य वागेव समित्प्राणो धूमो \ puruṣo vāva gautamāgnistasya vāgeva samitprāṇo dhūmo
जिह्वार्चिश्चक्षुरङ्गाराः श्रोत्रं विस्फुलिङ्गाः ॥ ५।७।१॥ \ jihvārciścakṣuraṅgārāḥ śrotraṃ visphuliṅgāḥ ॥ 5।7।1॥
तस्मिन्नेतस्मिन्नग्नौ देवा अन्नं जुह्वति तस्या \ tasminnetasminnagnau devā annaṃ juhvati tasyā
आहुते रेतः सम्भवति ॥ ५।७।२॥ \ āhute retaḥ sambhavati ॥ 5।7।2॥
॥ इति सपतमः खण्डः ॥ \ ॥ iti sapatamaḥ khaṇḍaḥ ॥
योषा वाव गौतमाग्निस्तस्या उपस्थ एव समिद्यदुपमन्त्रयते \ yoṣā vāva gautamāgnistasyā upastha eva samidyadupamantrayate
स धूमो योनिरर्चिर्यदन्तः करोति तेऽङ्गारा अभिनन्दा \ sa dhūmo yonirarciryadantaḥ karoti te'ṅgārā abhinandā
विस्फुलिङ्गाः ॥ ५।८।१॥ \ visphuliṅgāḥ ॥ 5।8।1॥
तस्मिन्नेतस्मिन्नग्नौ देवा रेतो जुह्वति \ tasminnetasminnagnau devā reto juhvati
तस्या आहुतेर्गर्भः संभवति ॥ ५।८।२ ॥ \ tasyā āhutergarbhaḥ saṃbhavati ॥ 5।8।2 ॥
॥ इति अष्टमः खण्डः ॥ \ ॥ iti aṣṭamaḥ khaṇḍaḥ ॥
इति तु पञ्चम्यामाहुतावापः पुरुषवचसो भवन्तीति \ iti tu pañcamyāmāhutāvāpaḥ puruṣavacaso bhavantīti
स उल्बावृतो गर्भो दश वा नव वा मासानन्तः शयित्वा \ sa ulbāvṛto garbho daśa vā nava vā māsānantaḥ śayitvā
यावद्वाथ जायते ॥ ५।९।१॥ \ yāvadvātha jāyate ॥ 5।9।1॥
स जातो यावदायुषं जीवति तं प्रेतं दिष्टमितोऽग्नय \ sa jāto yāvadāyuṣaṃ jīvati taṃ pretaṃ diṣṭamito'gnaya
एव हरन्ति यत एवेतो यतः संभूतो भवति ॥ ५।९।२॥ \ eva haranti yata eveto yataḥ saṃbhūto bhavati ॥ 5।9।2॥
॥ इति नवमः खण्डः ॥ \ ॥ iti navamaḥ khaṇḍaḥ ॥
तद्य इत्थं विदुः। ये चेमेऽरण्ये श्रद्धा तप इत्युपासते \ tadya itthaṃ viduḥ। ye ceme'raṇye śraddhā tapa ityupāsate
तेऽर्चिषमभिसंभवन्त्यर्चिषोऽहरह्न \ te'rciṣamabhisaṃbhavantyarciṣo'harahna
आपूर्यमाणपक्षमापूर्यमाणपक्षाद्यान्षडुदङ्ङेति \ āpūryamāṇapakṣamāpūryamāṇapakṣādyānṣaḍudaṅṅeti
मासां स्तान् ॥ ५।१०।१॥ \ māsāṃ stān ॥ 5।10।1॥
मासेभ्यः संवत्सरं संवत्सरादादित्यमादित्याच्चन्द्रमसं \ māsebhyaḥ saṃvatsaraṃ saṃvatsarādādityamādityāccandramasaṃ
चन्द्रमसो विद्युतं तत्पुरुषोऽमानवः स एनान्ब्रह्म \ candramaso vidyutaṃ tatpuruṣo'mānavaḥ sa enānbrahma
गमयत्येष देवयानः पन्था इति ॥ ५।१०।२॥ \ gamayatyeṣa devayānaḥ panthā iti ॥ 5।10।2॥
अथ य इमे ग्राम इष्टापूर्ते दत्तमित्युपासते ते \ atha ya ime grāma iṣṭāpūrte dattamityupāsate te
धूममभिसंभवन्ति धूमाद्रात्रिं \ dhūmamabhisaṃbhavanti dhūmādrātriṃ
रात्रेरपरपक्षमपरपक्षाद्यान्षड्दक्षिणैति \ rātreraparapakṣamaparapakṣādyānṣaḍdakṣiṇaiti
मासां स्तान्नैते संवत्सरमभिप्राप्नुवन्ति ॥ ५।१०।३॥ \ māsāṃ stānnaite saṃvatsaramabhiprāpnuvanti ॥ 5।10।3॥
मासेभ्यः पितृलोकं पितृलोकादाकाशमाकाशाच्चन्द्रमसमेष \ māsebhyaḥ pitṛlokaṃ pitṛlokādākāśamākāśāccandramasameṣa
सोमो राजा तद्देवानामन्नं तं देवा भक्षयन्ति ॥ ५।१०।४॥ \ somo rājā taddevānāmannaṃ taṃ devā bhakṣayanti ॥ 5।10।4॥
तस्मिन्यवात्सम्पातमुषित्वाथैतमेवाध्वानं पुनर्निवर्तन्ते \ tasminyavātsampātamuṣitvāthaitamevādhvānaṃ punarnivartante
यथेतमाकाशमाकाशाद्वायुं वायुर्भूत्वा धूमो भवति \ yathetamākāśamākāśādvāyuṃ vāyurbhūtvā dhūmo bhavati
धूमो भूत्वाभ्रं भवति ॥ ५।१०।५॥ \ dhūmo bhūtvābhraṃ bhavati ॥ 5।10।5॥
अभ्रं भूत्वा मेघो भवति मेघो भूत्वा प्रवर्षति \ abhraṃ bhūtvā megho bhavati megho bhūtvā pravarṣati
त इह व्रीहियवा ओषधिवनस्पतयस्तिलमाषा इति \ ta iha vrīhiyavā oṣadhivanaspatayastilamāṣā iti
जायन्तेऽतो वै खलु दुर्निष्प्रपतरं यो यो ह्यन्नमत्ति \ jāyante'to vai khalu durniṣprapataraṃ yo yo hyannamatti
यो रेतः सिञ्चति तद्भूय एव भवति ॥ ५।१०।६॥ \ yo retaḥ siñcati tadbhūya eva bhavati ॥ 5।10।6॥
तद्य इह रमणीयचरणा अभ्याशो ह यत्ते रमणीयां \ tadya iha ramaṇīyacaraṇā abhyāśo ha yatte ramaṇīyāṃ
योनिमापद्येरन्ब्राह्मणयोनिं वा क्षत्रिययोनिं वा वैश्ययोनिं \ yonimāpadyeranbrāhmaṇayoniṃ vā kṣatriyayoniṃ vā vaiśyayoniṃ
वाथ य इह कपूयचरणा अभ्याशो ह यत्ते कपूयां \ vātha ya iha kapūyacaraṇā abhyāśo ha yatte kapūyāṃ
योनिमापद्येरञ्श्वयोनिं वा सूकरयोनिं वा \ yonimāpadyerañśvayoniṃ vā sūkarayoniṃ vā
चण्डालयोनिं वा ॥ ५।१०।७॥ \ caṇḍālayoniṃ vā ॥ 5।10।7॥
अथैतयोः पथोर्न कतरेणचन तानीमानि \ athaitayoḥ pathorna katareṇacana tānīmāni
क्षुद्राण्यसकृदावर्तीनि भूतानि भवन्ति जायस्व \ kṣudrāṇyasakṛdāvartīni bhūtāni bhavanti jāyasva
म्रियस्वेत्येतत्तृतीयं स्थानं तेनासौ लोको न सम्पूर्यते \ mriyasvetyetattṛtīyaṃ sthānaṃ tenāsau loko na sampūryate
तस्माज्जुगुप्सेत तदेष श्लोकः ॥ ५।१०।८॥ \ tasmājjugupseta tadeṣa ślokaḥ ॥ 5।10।8॥
स्तेनो हिरण्यस्य सुरां पिबं श्च गुरोस्तल्पमावसन्ब्रह्महा \ steno hiraṇyasya surāṃ pibaṃ śca gurostalpamāvasanbrahmahā
चैते पतन्ति चत्वारः पञ्चमश्चाचरं स्तैरिति ॥ ५।१०।९॥ \ caite patanti catvāraḥ pañcamaścācaraṃ stairiti ॥ 5।10।9॥
अथ ह य एतानेवं पञ्चाग्नीन्वेद न सह \ atha ha ya etānevaṃ pañcāgnīnveda na saha
तैरप्याचरन्पाप्मना लिप्यते शुद्धः पूतः पुण्यलोको भवति \ tairapyācaranpāpmanā lipyate śuddhaḥ pūtaḥ puṇyaloko bhavati
य एवं वेद य एवं वेद ॥ ५।१०।१०॥ \ ya evaṃ veda ya evaṃ veda ॥ 5।10।10॥
॥ इति दशमः खण्डः ॥ \ ॥ iti daśamaḥ khaṇḍaḥ ॥
प्राचीनशाल औपमन्यवः सत्ययज्ञः \ prācīnaśāla aupamanyavaḥ satyayajñaḥ
पौलुषिरिन्द्रद्युम्नो भाल्लवेयो जनः शार्कराक्ष्यो \ pauluṣirindradyumno bhāllaveyo janaḥ śārkarākṣyo
बुडिल आश्वतराश्विस्ते हैते महाशाला महाश्रोत्रियाः \ buḍila āśvatarāśviste haite mahāśālā mahāśrotriyāḥ
समेत्य मीमां सां चक्रुः को न आत्मा किं ब्रह्मेति ॥ ५।११।१॥ \ sametya mīmāṃ sāṃ cakruḥ ko na ātmā kiṃ brahmeti ॥ 5।11।1॥
ते ह सम्पादयांचक्रुरुद्दालको वै भगवन्तोऽयमारुणिः \ te ha sampādayāṃcakruruddālako vai bhagavanto'yamāruṇiḥ
सम्प्रतीममात्मानं वैश्वानरमध्येति तं \ sampratīmamātmānaṃ vaiśvānaramadhyeti taṃ
हन्ताभ्यागच्छामेति तं हाभ्याजग्मुः ॥ ५।११।२॥ \ hantābhyāgacchāmeti taṃ hābhyājagmuḥ ॥ 5।11।2॥
स ह सम्पादयांचकार प्रक्ष्यन्ति मामिमे \ sa ha sampādayāṃcakāra prakṣyanti māmime
महाशाला महाश्रोत्रियास्तेभ्यो न सर्वमिव प्रतिपत्स्ये \ mahāśālā mahāśrotriyāstebhyo na sarvamiva pratipatsye
हन्ताहमन्यमभ्यनुशासानीति ॥ ५।११।३॥ \ hantāhamanyamabhyanuśāsānīti ॥ 5।11।3॥
तान्होवाचाश्वपतिर्वै भगवन्तोऽयं कैकेयः \ tānhovācāśvapatirvai bhagavanto'yaṃ kaikeyaḥ
सम्प्रतीममात्मानं वैश्वानरमध्येति \ sampratīmamātmānaṃ vaiśvānaramadhyeti
तं हन्ताभ्यागच्छामेति तं हाभ्याजग्मुः ॥ ५।११।४॥ \ taṃ hantābhyāgacchāmeti taṃ hābhyājagmuḥ ॥ 5।11।4॥
तेभ्यो ह प्राप्तेभ्यः पृथगर्हाणि कारयांचकार \ tebhyo ha prāptebhyaḥ pṛthagarhāṇi kārayāṃcakāra
स ह प्रातः संजिहान उवाच न मे स्तेनो जनपदे न \ sa ha prātaḥ saṃjihāna uvāca na me steno janapade na
कर्दर्यो न मद्यपो नानाहिताग्निर्नाविद्वान्न स्वैरी स्वैरिणी \ kardaryo na madyapo nānāhitāgnirnāvidvānna svairī svairiṇī
कुतो यक्ष्यमाणो वै भगवन्तोऽहमस्मि यावदेकैकस्मा \ kuto yakṣyamāṇo vai bhagavanto'hamasmi yāvadekaikasmā
ऋत्विजे धनं दास्यामि तावद्भगवद्भ्यो दास्यामि \ ṛtvije dhanaṃ dāsyāmi tāvadbhagavadbhyo dāsyāmi
वसन्तु भगवन्त इति ॥ ५।११।५॥ \ vasantu bhagavanta iti ॥ 5।11।5॥
ते होचुर्येन हैवार्थेन पुरुषश्चरेत्तं हैव \ te hocuryena haivārthena puruṣaścarettaṃ haiva
वदेदात्मानमेवेमं वैश्वानरं सम्प्रत्यध्येषि तमेव नो \ vadedātmānamevemaṃ vaiśvānaraṃ sampratyadhyeṣi tameva no
ब्रूहीति ॥ ५।११।६॥ \ brūhīti ॥ 5।11।6॥
तान्होवाच प्रातर्वः प्रतिवक्तास्मीति ते ह समित्पाणयः \ tānhovāca prātarvaḥ prativaktāsmīti te ha samitpāṇayaḥ
पूर्वाह्णे प्रतिचक्रमिरे तान्हानुपनीयैवैतदुवाच ॥ ५।११।७॥ \ pūrvāhṇe praticakramire tānhānupanīyaivaitaduvāca ॥ 5।11।7॥
॥ इति एकादशः खण्डः ॥ \ ॥ iti ekādaśaḥ khaṇḍaḥ ॥
औपमन्यव कं त्वमात्मानमुपास्स इति दिवमेव भगवो \ aupamanyava kaṃ tvamātmānamupāssa iti divameva bhagavo
राजन्निति होवाचैष वै सुतेजा आत्मा वैश्वानरो यं \ rājanniti hovācaiṣa vai sutejā ātmā vaiśvānaro yaṃ
त्वमात्मानमुपास्से तस्मात्तव सुतं प्रसुतमासुतं कुले \ tvamātmānamupāsse tasmāttava sutaṃ prasutamāsutaṃ kule
दृश्यते ॥ ५।१२।१॥ \ dṛśyate ॥ 5।12।1॥
अत्स्यन्नं पश्यसि प्रियमत्त्यन्नं पश्यति प्रियं भवत्यस्य \ atsyannaṃ paśyasi priyamattyannaṃ paśyati priyaṃ bhavatyasya
ब्रह्मवर्चसं कुले य एतमेवमात्मानं वैश्वानरमुपास्ते \ brahmavarcasaṃ kule ya etamevamātmānaṃ vaiśvānaramupāste
मूधा त्वेष आत्मन इति होवाच मूर्धा ते \ mūdhā tveṣa ātmana iti hovāca mūrdhā te
व्यपतिष्यद्यन्मां नागमिष्य इति ॥ ५।१२।२॥ \ vyapatiṣyadyanmāṃ nāgamiṣya iti ॥ 5।12।2॥
॥ इति द्वादशः खण्डः ॥ \ ॥ iti dvādaśaḥ khaṇḍaḥ ॥
अथ होवाच सत्ययज्ञं पौलुषिं प्राचीनयोग्य कं \ atha hovāca satyayajñaṃ pauluṣiṃ prācīnayogya kaṃ
त्वमात्मानमुपास्स इत्यादित्यमेव भगवो राजन्निति \ tvamātmānamupāssa ityādityameva bhagavo rājanniti
होवाचैष वै विश्वरूप आत्मा वैश्वानरो यं \ hovācaiṣa vai viśvarūpa ātmā vaiśvānaro yaṃ
त्वमात्मानमुपास्से तस्मात्तव बहु विश्वरूपं कुले \ tvamātmānamupāsse tasmāttava bahu viśvarūpaṃ kule
दृश्यते ॥ ५।१३।१॥ \ dṛśyate ॥ 5।13।1॥
प्रवृत्तोऽश्वतरीरथो दासीनिष्कोऽत्स्यन्नं पश्यसि \ pravṛtto'śvatarīratho dāsīniṣko'tsyannaṃ paśyasi
प्रियमत्त्यन्नं पश्यति प्रियं भवत्यस्य ब्रह्मवर्चसं कुले \ priyamattyannaṃ paśyati priyaṃ bhavatyasya brahmavarcasaṃ kule
य एतमेवमात्मानं वैश्वानरमुपास्ते चक्षुषेतदात्मन इति \ ya etamevamātmānaṃ vaiśvānaramupāste cakṣuṣetadātmana iti
होवाचान्धोऽभविष्यो यन्मां नागमिष्य इति ॥ ५।१३।२॥ \ hovācāndho'bhaviṣyo yanmāṃ nāgamiṣya iti ॥ 5।13।2॥
॥ इति त्रयोदशः खण्डः ॥ \ ॥ iti trayodaśaḥ khaṇḍaḥ ॥
अथ होवाचेन्द्रद्युम्नं भाल्लवेयं वैयाघ्रपद्य कं \ atha hovācendradyumnaṃ bhāllaveyaṃ vaiyāghrapadya kaṃ
त्वमात्मानमुपास्स इति वायुमेव भगवो राजन्निति \ tvamātmānamupāssa iti vāyumeva bhagavo rājanniti
होवाचैष वै पृथग्वर्त्मात्मा वैश्वानरो यं \ hovācaiṣa vai pṛthagvartmātmā vaiśvānaro yaṃ
त्वमात्मानमुपास्से तस्मात्त्वां पृथग्बलय आयन्ति \ tvamātmānamupāsse tasmāttvāṃ pṛthagbalaya āyanti
पृथग्रथश्रेणयोऽनुयन्ति ॥ ५।१४।१॥ \ pṛthagrathaśreṇayo'nuyanti ॥ 5।14।1॥
अत्स्यन्नं पश्यसि प्रियमत्त्यन्नं पश्यति प्रियं भवत्यस्य \ atsyannaṃ paśyasi priyamattyannaṃ paśyati priyaṃ bhavatyasya
ब्रह्मवर्चसं कुले य एतमेवमात्मानं वैश्वानरमुपास्ते \ brahmavarcasaṃ kule ya etamevamātmānaṃ vaiśvānaramupāste
प्राणस्त्वेष आत्मन इति होवाच प्राणस्त \ prāṇastveṣa ātmana iti hovāca prāṇasta
उदक्रमिष्यद्यन्मां नागमिष्य इति ॥ ५।१४।२॥ \ udakramiṣyadyanmāṃ nāgamiṣya iti ॥ 5।14।2॥
॥ इति चतुर्दशः खण्डः ॥ \ ॥ iti caturdaśaḥ khaṇḍaḥ ॥
अथ होवाच जनं शार्कराक्ष्य कं त्वमात्मानमुपास्स \ atha hovāca janaṃ śārkarākṣya kaṃ tvamātmānamupāssa
इत्याकाशमेव भगवो राजन्निति होवाचैष वै बहुल \ ityākāśameva bhagavo rājanniti hovācaiṣa vai bahula
आत्मा वैश्वानरो यं त्वमात्मानमुपस्से तस्मात्त्वं \ ātmā vaiśvānaro yaṃ tvamātmānamupasse tasmāttvaṃ
बहुलोऽसि प्रजया च धनेन च ॥ ५।१५।१॥ \ bahulo'si prajayā ca dhanena ca ॥ 5।15।1॥
अत्स्यन्नं पश्यसि प्रियमत्त्यन्नं पश्यति प्रियं भवत्यस्य \ atsyannaṃ paśyasi priyamattyannaṃ paśyati priyaṃ bhavatyasya
ब्रह्मवर्चसं कुले य एतमेवमात्मानं वैश्वानरमुपास्ते \ brahmavarcasaṃ kule ya etamevamātmānaṃ vaiśvānaramupāste
संदेहस्त्वेष आत्मन इति होवाच संदेहस्ते व्यशीर्यद्यन्मां \ saṃdehastveṣa ātmana iti hovāca saṃdehaste vyaśīryadyanmāṃ
नागमिष्य इति ॥ ५।१५।२॥ \ nāgamiṣya iti ॥ 5।15।2॥
॥ इति पञ्चदशः खण्डः ॥ \ ॥ iti pañcadaśaḥ khaṇḍaḥ ॥
अथ होवाच बुडिलमाश्वतराश्विं वैयाघ्रपद्य कं \ atha hovāca buḍilamāśvatarāśviṃ vaiyāghrapadya kaṃ
त्वमात्मानमुपास्स इत्यप एव भगवो राजन्निति होवाचैष \ tvamātmānamupāssa ityapa eva bhagavo rājanniti hovācaiṣa
वै रयिरात्मा वैश्वानरो यं त्वमात्मानमुपास्से \ vai rayirātmā vaiśvānaro yaṃ tvamātmānamupāsse
तस्मात्त्वं रयिमान्पुष्टिमानसि ॥ ५।१६।१॥ \ tasmāttvaṃ rayimānpuṣṭimānasi ॥ 5।16।1॥
अत्स्यन्नं पश्यसि प्रियमत्त्यन्नं पश्यति प्रियं भवत्यस्य \ atsyannaṃ paśyasi priyamattyannaṃ paśyati priyaṃ bhavatyasya
ब्रह्मवर्चसं कुले य एतमेवमात्मानं वैश्वानरमुपास्ते \ brahmavarcasaṃ kule ya etamevamātmānaṃ vaiśvānaramupāste
बस्तिस्त्वेष आत्मन इति होवाच बस्तिस्ते व्यभेत्स्यद्यन्मां \ bastistveṣa ātmana iti hovāca bastiste vyabhetsyadyanmāṃ
नागमिष्य इति ॥ ५।१६।२॥ \ nāgamiṣya iti ॥ 5।16।2॥
॥ इति षोडशः खण्डः ॥ \ ॥ iti ṣoḍaśaḥ khaṇḍaḥ ॥
अथ होवाचोद्दालकमारुणिं गौतम कं त्वमात्मानमुपस्स \ atha hovācoddālakamāruṇiṃ gautama kaṃ tvamātmānamupassa
इति पृथिवीमेव भगवो राजन्निति होवाचैष वै \ iti pṛthivīmeva bhagavo rājanniti hovācaiṣa vai
प्रतिष्ठात्मा वैश्वानरो यं त्वमात्मानमुपास्से \ pratiṣṭhātmā vaiśvānaro yaṃ tvamātmānamupāsse
तस्मात्त्वं प्रतिष्ठितोऽसि प्रजया च पशुभिश्च ५।१७।१॥ \ tasmāttvaṃ pratiṣṭhito'si prajayā ca paśubhiśca 5।17।1॥
अत्स्यन्नं पश्यसि प्रियमत्त्यन्नं पश्यति प्रियं भवत्यस्य \ atsyannaṃ paśyasi priyamattyannaṃ paśyati priyaṃ bhavatyasya
ब्रह्मवर्चसं कुले य एतमेवमात्मानं वैश्वानरमुपास्ते \ brahmavarcasaṃ kule ya etamevamātmānaṃ vaiśvānaramupāste
पादौ त्वेतावात्मन इति होवाच पादौ ते व्यम्लास्येतां \ pādau tvetāvātmana iti hovāca pādau te vyamlāsyetāṃ
यन्मां नागमिष्य इति ५।१७।२॥ \ yanmāṃ nāgamiṣya iti 5।17।2॥
॥ इति सप्तदशः खण्डः ॥ \ ॥ iti saptadaśaḥ khaṇḍaḥ ॥
तान्होवाचैते वै खलु यूयं पृथगिवेममात्मानं \ tānhovācaite vai khalu yūyaṃ pṛthagivemamātmānaṃ
वैश्वानरं विद्वां सोऽन्नमत्थ यस्त्वेतमेवं \ vaiśvānaraṃ vidvāṃ so'nnamattha yastvetamevaṃ
प्रादेशमात्रमभिविमानमात्मानं वैश्वानरमुपास्ते स सर्वेषु \ prādeśamātramabhivimānamātmānaṃ vaiśvānaramupāste sa sarveṣu
लोकेषु सर्वेषु भूतेषु सर्वेष्वात्मस्वन्नमत्ति ॥ ५।१८।१॥ \ lokeṣu sarveṣu bhūteṣu sarveṣvātmasvannamatti ॥ 5।18।1॥
तस्य ह वा एतस्यात्मनो वैश्वानरस्य मूर्धैव \ tasya ha vā etasyātmano vaiśvānarasya mūrdhaiva
सुतेजाश्चक्षुर्विश्वरूपः प्राणः पृथग्वर्त्मात्मा संदेहो \ sutejāścakṣurviśvarūpaḥ prāṇaḥ pṛthagvartmātmā saṃdeho
बहुलो बस्तिरेव रयिः पृथिव्येव पादावुर एव वेदिर्लोमानि \ bahulo bastireva rayiḥ pṛthivyeva pādāvura eva vedirlomāni
बर्हिर्हृदयं गार्हपत्यो मनोऽन्वाहार्यपचन आस्यमाहवनीयः ॥ ५।१८।२॥ \ barhirhṛdayaṃ gārhapatyo mano'nvāhāryapacana āsyamāhavanīyaḥ ॥ 5।18।2॥
॥ इति अष्टादशः खण्डः ॥ \ ॥ iti aṣṭādaśaḥ khaṇḍaḥ ॥
तद्यद्भक्तं प्रथममागच्छेत्तद्धोमीयं स यां \ tadyadbhaktaṃ prathamamāgacchettaddhomīyaṃ sa yāṃ
प्रथमामाहुतिं जुहुयात्तां जुहुयात्प्राणाय स्वाहेति \ prathamāmāhutiṃ juhuyāttāṃ juhuyātprāṇāya svāheti
प्राणस्तृप्यति ॥ ५।१९।१॥ \ prāṇastṛpyati ॥ 5।19।1॥
प्राणे तृप्यति चक्षुस्तृप्यति चक्षुषि \ prāṇe tṛpyati cakṣustṛpyati cakṣuṣi
तृप्यत्यादित्यस्तृप्यत्यादित्ये तृप्यति द्यौस्तृप्यति \ tṛpyatyādityastṛpyatyāditye tṛpyati dyaustṛpyati
दिवि तृप्यन्त्यां यत्किंच द्यौश्चादित्यश्चाधितिष्ठतस्तत्तृप्यति \ divi tṛpyantyāṃ yatkiṃca dyauścādityaścādhitiṣṭhatastattṛpyati
तस्यानुतृप्तिं तृप्यति प्रजया पशुभिरन्नाद्येन तेजसा \ tasyānutṛptiṃ tṛpyati prajayā paśubhirannādyena tejasā
ब्रह्मवर्चसेनेति ॥ ५।१९।२॥ \ brahmavarcaseneti ॥ 5।19।2॥
॥ इति एकोनविंशः खण्डः ॥ \ ॥ iti ekonaviṃśaḥ khaṇḍaḥ ॥
अथ यां द्वितीयां जुहुयात्तां जुहुयाद्व्यानाय स्वाहेति \ atha yāṃ dvitīyāṃ juhuyāttāṃ juhuyādvyānāya svāheti
व्यानस्तृप्यति ॥ ५।२०।१॥ \ vyānastṛpyati ॥ 5।20।1॥
व्याने तृप्यति श्रोत्रं तृप्यति श्रोत्रे तृप्यति \ vyāne tṛpyati śrotraṃ tṛpyati śrotre tṛpyati
चन्द्रमास्तृप्यति चन्द्रमसि तृप्यति दिशस्तृप्यन्ति \ candramāstṛpyati candramasi tṛpyati diśastṛpyanti
दिक्षु तृप्यन्तीषु यत्किंच दिशश्च चन्द्रमाश्चाधितिष्ठन्ति \ dikṣu tṛpyantīṣu yatkiṃca diśaśca candramāścādhitiṣṭhanti
तत्तृप्यति तस्यानु तृप्तिं तृप्यति प्रजया पशुभिरन्नाद्येन \ tattṛpyati tasyānu tṛptiṃ tṛpyati prajayā paśubhirannādyena
तेजसा ब्रह्मवर्चसेनेति ॥ ५।२०।२॥ \ tejasā brahmavarcaseneti ॥ 5।20।2॥
॥ इति विंशः खण्डः ॥ \ ॥ iti viṃśaḥ khaṇḍaḥ ॥
अथ यां तृतीयां जुहुयात्तां जुहुयादपानाय \ atha yāṃ tṛtīyāṃ juhuyāttāṃ juhuyādapānāya
स्वाहेत्यपानस्तृप्यति ॥ ५।२१।१॥ \ svāhetyapānastṛpyati ॥ 5।21।1॥
अपाने तृप्यति वाक्तृप्यति वाचि तृप्यन्त्यामग्निस्तृप्यत्यग्नौ \ apāne tṛpyati vāktṛpyati vāci tṛpyantyāmagnistṛpyatyagnau
तृप्यति पृथिवी तृप्यति पृथिव्यां तृप्यन्त्यां यत्किंच \ tṛpyati pṛthivī tṛpyati pṛthivyāṃ tṛpyantyāṃ yatkiṃca
पृथिवी चाग्निश्चाधितिष्ठतस्तत्तृप्यति \ pṛthivī cāgniścādhitiṣṭhatastattṛpyati
तस्यानु तृप्तिं तृप्यति प्रजया पशुभिरन्नाद्येन तेजसा \ tasyānu tṛptiṃ tṛpyati prajayā paśubhirannādyena tejasā
ब्रह्मवर्चसेनेति ॥ ५।२१।२॥ \ brahmavarcaseneti ॥ 5।21।2॥
॥ इति एकविंशः खण्डः ॥ \ ॥ iti ekaviṃśaḥ khaṇḍaḥ ॥
अथ यां चतुर्थीं जुहुयात्तां जुहुयात्समानाय स्वाहेति \ atha yāṃ caturthīṃ juhuyāttāṃ juhuyātsamānāya svāheti
समानस्तृप्यति ॥ ५।२२।१॥ \ samānastṛpyati ॥ 5।22।1॥
समाने तृप्यति मनस्तृप्यति मनसि तृप्यति पर्जन्यस्तृप्यति \ samāne tṛpyati manastṛpyati manasi tṛpyati parjanyastṛpyati
पर्जन्ये तृप्यति विद्युत्तृप्यति विद्युति तृप्यन्त्यां यत्किंच \ parjanye tṛpyati vidyuttṛpyati vidyuti tṛpyantyāṃ yatkiṃca
विद्युच्च पर्जन्यश्चाधितिष्ठतस्तत्तृप्यति तस्यानु तृप्तिं \ vidyucca parjanyaścādhitiṣṭhatastattṛpyati tasyānu tṛptiṃ
तृप्यति प्रजया पशुभिरन्नाद्येन तेजसा ब्रह्मवर्चसेनेति ॥ ५।२२।२ ॥ \ tṛpyati prajayā paśubhirannādyena tejasā brahmavarcaseneti ॥ 5।22।2 ॥
॥ इति द्वाविंशः खण्डः ॥ \ ॥ iti dvāviṃśaḥ khaṇḍaḥ ॥
अथ यां पञ्चमीं जुहुयात्तां जुहुयादुदानाय \ atha yāṃ pañcamīṃ juhuyāttāṃ juhuyādudānāya
स्वाहेत्युदानस्तृप्यति ॥ ५।२३।१॥ \ svāhetyudānastṛpyati ॥ 5।23।1॥
उदाने तृप्यति त्वक्तृप्यति त्वचि तृप्यन्त्यां वायुस्तृप्यति \ udāne tṛpyati tvaktṛpyati tvaci tṛpyantyāṃ vāyustṛpyati
वायौ तृप्यत्याकाशस्तृप्यत्याकाशे तृप्यति यत्किंच \ vāyau tṛpyatyākāśastṛpyatyākāśe tṛpyati yatkiṃca
वायुश्चाकाशश्चाधितिष्ठतस्तत्तृप्यति तस्यानु तृप्तिं \ vāyuścākāśaścādhitiṣṭhatastattṛpyati tasyānu tṛptiṃ
तृप्यति प्रजया पशुभिरन्नाद्येन तेजसा ब्रह्मवर्चसेन ॥ ५।२३।२॥ \ tṛpyati prajayā paśubhirannādyena tejasā brahmavarcasena ॥ 5।23।2॥
॥ इति त्रयोविंशः खण्डः ॥ \ ॥ iti trayoviṃśaḥ khaṇḍaḥ ॥
स य इदमविद्वाग्निहोत्रं जुहोति यथाङ्गारानपोह्य \ sa ya idamavidvāgnihotraṃ juhoti yathāṅgārānapohya
भस्मनि जुहुयात्तादृक्तत्स्यात् ॥ ५।२४।१॥ \ bhasmani juhuyāttādṛktatsyāt ॥ 5।24।1॥
अथ य एतदेवं विद्वानग्निहोत्रं जुहोति तस्य सर्वेषु लोकेषु \ atha ya etadevaṃ vidvānagnihotraṃ juhoti tasya sarveṣu lokeṣu
सर्वेषु भूतेषु सर्वेष्वात्मसु हुतं भवति ॥ ५।२४।२॥ \ sarveṣu bhūteṣu sarveṣvātmasu hutaṃ bhavati ॥ 5।24।2॥
तद्यथेषीकातूलमग्नौ प्रोतं प्रदूयेतैवं हास्य सर्वे \ tadyatheṣīkātūlamagnau protaṃ pradūyetaivaṃ hāsya sarve
पाप्मानः प्रदूयन्ते य एतदेवं विद्वानग्निहोत्रं जुहोति ॥ ५।२४।३॥ \ pāpmānaḥ pradūyante ya etadevaṃ vidvānagnihotraṃ juhoti ॥ 5।24।3॥
तस्मादु हैवंविद्यद्यपि चण्डालायोच्छिष्टं \ tasmādu haivaṃvidyadyapi caṇḍālāyocchiṣṭaṃ
प्रयच्छेदात्मनि हैवास्य तद्वैश्वानरे हुतं स्यादिति \ prayacchedātmani haivāsya tadvaiśvānare hutaṃ syāditi
तदेष श्लोकः ॥ ५।२४।४॥ \ tadeṣa ślokaḥ ॥ 5।24।4॥
यथेह क्षुधिता बाला मातरं पर्युपासत एवं सर्वाणि \ yatheha kṣudhitā bālā mātaraṃ paryupāsata evaṃ sarvāṇi
भूतान्यग्निहोत्रमुपासत इत्यग्निहोत्रमुपासत इति ॥ ५।२४।५॥ \ bhūtānyagnihotramupāsata ityagnihotramupāsata iti ॥ 5।24।5॥
॥ इति चतुर्विंशः खण्डः ॥ \ ॥ iti caturviṃśaḥ khaṇḍaḥ ॥
॥ इति पञ्चमोऽध्यायः ॥ \ ॥ iti pañcamo'dhyāyaḥ ॥
॥ षष्ठोऽध्यायः ॥ \ ॥ ṣaṣṭho'dhyāyaḥ ॥
श्वेतकेतुर्हारुणेय आस तं ह पितोवाच श्वेतकेतो \ śvetaketurhāruṇeya āsa taṃ ha pitovāca śvetaketo
वस ब्रह्मचर्यं न वै सोम्यास्मत्कुलीनोऽननूच्य \ vasa brahmacaryaṃ na vai somyāsmatkulīno'nanūcya
ब्रह्मबन्धुरिव भवतीति ॥ ६।१।१॥ \ brahmabandhuriva bhavatīti ॥ 6।1।1॥
स ह द्वादशवर्ष उपेत्य चतुर्विं शतिवर्षः \ sa ha dvādaśavarṣa upetya caturviṃ śativarṣaḥ
सर्वान्वेदानधीत्य महामना अनूचानमानी स्तब्ध \ sarvānvedānadhītya mahāmanā anūcānamānī stabdha
एयाय तं ह पितोवाच ॥ ६।१।२॥ \ eyāya taṃ ha pitovāca ॥ 6।1।2॥
श्वेतकेतो यन्नु सोम्येदं महामना अनूचानमानी \ śvetaketo yannu somyedaṃ mahāmanā anūcānamānī
स्तब्धोऽस्युत तमादेशमप्राक्ष्यः येनाश्रुतं श्रुतं \ stabdho'syuta tamādeśamaprākṣyaḥ yenāśrutaṃ śrutaṃ
भवत्यमतं मतमविज्ञातं विज्ञातमिति कथं नु भगवः \ bhavatyamataṃ matamavijñātaṃ vijñātamiti kathaṃ nu bhagavaḥ
स आदेशो भवतीति ॥ ६।१।३॥ \ sa ādeśo bhavatīti ॥ 6।1।3॥
यथा सोम्यैकेन मृत्पिण्डेन सर्वं मृन्मयं विज्ञातं \ yathā somyaikena mṛtpiṇḍena sarvaṃ mṛnmayaṃ vijñātaṃ
स्याद्वाचारम्भणं विकारो नामधेयं मृत्तिकेत्येव सत्यम् ॥ ६।१।४॥ \ syādvācārambhaṇaṃ vikāro nāmadheyaṃ mṛttiketyeva satyam ॥ 6।1।4॥
यथा सोम्यैकेन लोहमणिना सर्वं लोहमयं विज्ञातं \ yathā somyaikena lohamaṇinā sarvaṃ lohamayaṃ vijñātaṃ
स्याद्वाचारम्भणं विकारो नामधेयं लोहमित्येव सत्यम् ॥ ६।१।५॥ \ syādvācārambhaṇaṃ vikāro nāmadheyaṃ lohamityeva satyam ॥ 6।1।5॥
यथा सोम्यिकेन नखनिकृन्तनेन सर्वं कार्ष्णायसं विज्ञातं \ yathā somyikena nakhanikṛntanena sarvaṃ kārṣṇāyasaṃ vijñātaṃ
स्याद्वाचारम्भणं विकारो नामधेयं कृष्णायसमित्येव \ syādvācārambhaṇaṃ vikāro nāmadheyaṃ kṛṣṇāyasamityeva
सत्यमेवं सोम्य स आदेशो भवतीति ॥ ६।१।६॥ \ satyamevaṃ somya sa ādeśo bhavatīti ॥ 6।1।6॥
न वै नूनं भगवन्तस्त एतदवेदिषुर्यद्ध्येतदवेदिष्यन्कथं \ na vai nūnaṃ bhagavantasta etadavediṣuryaddhyetadavediṣyankathaṃ
मे नावक्ष्यन्निति भगवां स्त्वेव मे तद्ब्रवीत्विति तथा \ me nāvakṣyanniti bhagavāṃ stveva me tadbravītviti tathā
सोम्येति होवाच ॥ ६।१।७॥ \ somyeti hovāca ॥ 6।1।7॥
॥ इति प्रथमः खण्डः ॥ \ ॥ iti prathamaḥ khaṇḍaḥ ॥
सदेव सोम्येदमग्र आसीदेकमेवाद्वितीयम् । \ sadeva somyedamagra āsīdekamevādvitīyam ।
तद्धैक आहुरसदेवेदमग्र आसीदेकमेवाद्वितीयं \ taddhaika āhurasadevedamagra āsīdekamevādvitīyaṃ
तस्मादसतः सज्जायत ॥ ६।२।१॥ \ tasmādasataḥ sajjāyata ॥ 6।2।1॥
कुतस्तु खलु सोम्यैवं स्यादिति होवाच कथमसतः \ kutastu khalu somyaivaṃ syāditi hovāca kathamasataḥ
सज्जायेतेति। सत्त्वेव सोम्येदमग्र \ sajjāyeteti। sattveva somyedamagra
आसीदेकमेवाद्वितीयम् ॥ ६।२।२॥ \ āsīdekamevādvitīyam ॥ 6।2।2॥
तदैक्षत बहु स्यां प्रजायेयेति तत्तेजोऽसृजत तत्तेज \ tadaikṣata bahu syāṃ prajāyeyeti tattejo'sṛjata tatteja
ऐक्षत बहु स्यां प्रजायेयेति तदपोऽसृजत । \ aikṣata bahu syāṃ prajāyeyeti tadapo'sṛjata ।
तस्माद्यत्र क्वच शोचति स्वेदते वा पुरुषस्तेजस एव \ tasmādyatra kvaca śocati svedate vā puruṣastejasa eva
तदध्यापो जायन्ते ॥ ६।२।३॥ \ tadadhyāpo jāyante ॥ 6।2।3॥
ता आप ऐक्षन्त बह्व्यः स्याम प्रजायेमहीति ता \ tā āpa aikṣanta bahvyaḥ syāma prajāyemahīti tā
अन्नमसृजन्त तस्माद्यत्र क्व च वर्षति तदेव भूयिष्ठमन्नं \ annamasṛjanta tasmādyatra kva ca varṣati tadeva bhūyiṣṭhamannaṃ
भवत्यद्भ्य एव तदध्यन्नाद्यं जायते ॥ ६।२।४॥ \ bhavatyadbhya eva tadadhyannādyaṃ jāyate ॥ 6।2।4॥
॥ इति द्वितीयः खण्डः ॥ \ ॥ iti dvitīyaḥ khaṇḍaḥ ॥
तेषां खल्वेषां भूतानां त्रीण्येव बीजानि \ teṣāṃ khalveṣāṃ bhūtānāṃ trīṇyeva bījāni
भवन्त्याण्डजं जीवजमुद्भिज्जमिति ॥ ६।३।१॥ \ bhavantyāṇḍajaṃ jīvajamudbhijjamiti ॥ 6।3।1॥
सेयं देवतैक्षत हन्ताहमिमास्तिस्रो देवता अनेन \ seyaṃ devataikṣata hantāhamimāstisro devatā anena
जीवेनात्मनानुप्रविश्य नामरूपे व्याकरवाणीति ॥ ६।३।२॥ \ jīvenātmanānupraviśya nāmarūpe vyākaravāṇīti ॥ 6।3।2॥
तासां त्रिवृतं त्रिवृतमेकैकां करवाणीति सेयं \ tāsāṃ trivṛtaṃ trivṛtamekaikāṃ karavāṇīti seyaṃ
देवतेमास्तिस्रो देवता अनेनैव जीवेनात्मनानुप्रविश्य \ devatemāstisro devatā anenaiva jīvenātmanānupraviśya
नामरूपे व्याकरोत् ॥ ६।३।३॥ \ nāmarūpe vyākarot ॥ 6।3।3॥
तासां त्रिवृतं त्रिवृतमेकैकामकरोद्यथा तु खलु \ tāsāṃ trivṛtaṃ trivṛtamekaikāmakarodyathā tu khalu
सोम्येमास्तिस्रो देवतास्त्रिवृत्त्रिवृदेकैका भवति \ somyemāstisro devatāstrivṛttrivṛdekaikā bhavati
तन्मे विजानीहीति ॥ ६।३।४ ॥ \ tanme vijānīhīti ॥ 6।3।4 ॥
॥ इति तृतीयः खण्डः ॥ \ ॥ iti tṛtīyaḥ khaṇḍaḥ ॥
यदग्ने रोहितं रूपं तेजसस्तद्रूपं यच्छुक्लं तदपां \ yadagne rohitaṃ rūpaṃ tejasastadrūpaṃ yacchuklaṃ tadapāṃ
यत्कृष्णं तदन्नस्यापागादग्नेरग्नित्वं वाचारम्भणं \ yatkṛṣṇaṃ tadannasyāpāgādagneragnitvaṃ vācārambhaṇaṃ
विकारो नामधेयं त्रीणि रूपाणीत्येव सत्यम् ॥ ६।४।१॥ \ vikāro nāmadheyaṃ trīṇi rūpāṇītyeva satyam ॥ 6।4।1॥
यदादित्यस्य रोहितं रूपं तेजसस्तद्रूपं यच्छुक्लं तदपां \ yadādityasya rohitaṃ rūpaṃ tejasastadrūpaṃ yacchuklaṃ tadapāṃ
यत्कृष्णं तदन्नस्यापागादादित्यादादित्यत्वं वाचारम्भणं \ yatkṛṣṇaṃ tadannasyāpāgādādityādādityatvaṃ vācārambhaṇaṃ
विकारो नामधेयं त्रीणि रूपाणीत्येव सत्यम् ॥ ६।४।२॥ \ vikāro nāmadheyaṃ trīṇi rūpāṇītyeva satyam ॥ 6।4।2॥
यच्छन्द्रमसो रोहितं रूपं तेजसस्तद्रूपं यच्छुक्लं तदपां \ yacchandramaso rohitaṃ rūpaṃ tejasastadrūpaṃ yacchuklaṃ tadapāṃ
यत्कृष्णं तदन्नस्यापागाच्चन्द्राच्चन्द्रत्वं वाचारम्भणं \ yatkṛṣṇaṃ tadannasyāpāgāccandrāccandratvaṃ vācārambhaṇaṃ
विकारो नामधेयं त्रीणि रूपाणीत्येव सत्यम् ॥ ६।४।३॥ \ vikāro nāmadheyaṃ trīṇi rūpāṇītyeva satyam ॥ 6।4।3॥
यद्विद्युतो रोहितं रूपं तेजसस्तद्रूपं यच्छुक्लं तदपां \ yadvidyuto rohitaṃ rūpaṃ tejasastadrūpaṃ yacchuklaṃ tadapāṃ
यत्कृष्णं तदन्नस्यापागाद्विद्युतो विद्युत्त्वं वाचारम्भणं \ yatkṛṣṇaṃ tadannasyāpāgādvidyuto vidyuttvaṃ vācārambhaṇaṃ
विकारो नामधेयं त्रीणि रूपाणीत्येव सत्यम् ॥ ६।४।४॥ \ vikāro nāmadheyaṃ trīṇi rūpāṇītyeva satyam ॥ 6।4।4॥
एतद्ध स्म वै तद्विद्वां स आहुः पूर्वे महाशाला \ etaddha sma vai tadvidvāṃ sa āhuḥ pūrve mahāśālā
महाश्रोत्रिया न नोऽद्य \ mahāśrotriyā na no'dya
कश्चनाश्रुतममतमविज्ञातमुदाहरिष्यतीति ह्येभ्यो \ kaścanāśrutamamatamavijñātamudāhariṣyatīti hyebhyo
विदांचक्रुः ॥ ६।४।५॥ \ vidāṃcakruḥ ॥ 6।4।5॥
यदु रोहितमिवाभूदिति तेजसस्तद्रूपमिति तद्विदांचक्रुर्यदु \ yadu rohitamivābhūditi tejasastadrūpamiti tadvidāṃcakruryadu
शुक्लमिवाभूदित्यपां रूपमिति तद्विदांचक्रुर्यदु \ śuklamivābhūdityapāṃ rūpamiti tadvidāṃcakruryadu
कृष्णमिवाभूदित्यन्नस्य रूपमिति तद्विदांचक्रुः ॥ ६।४।६॥ \ kṛṣṇamivābhūdityannasya rūpamiti tadvidāṃcakruḥ ॥ 6।4।6॥
यद्वविज्ञातमिवाभूदित्येतासामेव देवतानां समास इति \ yadvavijñātamivābhūdityetāsāmeva devatānāṃ samāsa iti
तद्विदांचक्रुर्यथा तु खलु सोम्येमास्तिस्रो देवताः \ tadvidāṃcakruryathā tu khalu somyemāstisro devatāḥ
पुरुषं प्राप्य त्रिवृत्त्रिवृदेकैका भवति तन्मे विजानीहीति ॥ ६।४।७॥ \ puruṣaṃ prāpya trivṛttrivṛdekaikā bhavati tanme vijānīhīti ॥ 6।4।7॥
॥ इति चतुर्थः खण्डः ॥ \ ॥ iti caturthaḥ khaṇḍaḥ ॥
अन्नमशितं त्रेधा विधीयते तस्य यः स्थविष्ठो \ annamaśitaṃ tredhā vidhīyate tasya yaḥ sthaviṣṭho
धातुस्तत्पुरीषं भवति यो मध्यमस्तन्मां सं \ dhātustatpurīṣaṃ bhavati yo madhyamastanmāṃ saṃ
योऽणिष्ठस्तन्मनः ॥ ६।५।१॥ \ yo'ṇiṣṭhastanmanaḥ ॥ 6।5।1॥
आपः पीतास्त्रेधा विधीयन्ते तासां यः स्थविष्ठो \ āpaḥ pītāstredhā vidhīyante tāsāṃ yaḥ sthaviṣṭho
धातुस्तन्मूत्रं भवति यो मध्यमस्तल्लोहितं योऽणिष्ठः \ dhātustanmūtraṃ bhavati yo madhyamastallohitaṃ yo'ṇiṣṭhaḥ
स प्राणः ॥ ६।५।२॥ \ sa prāṇaḥ ॥ 6।5।2॥
तेजोऽशितं त्रेधा विधीयते तस्य यः स्थविष्ठो \ tejo'śitaṃ tredhā vidhīyate tasya yaḥ sthaviṣṭho
धातुस्तदस्थि भवति यो मध्यमः स मज्जा \ dhātustadasthi bhavati yo madhyamaḥ sa majjā
योऽणिष्ठः सा वाक् ॥ ६।५।३॥ \ yo'ṇiṣṭhaḥ sā vāk ॥ 6।5।3॥
अन्नमयं हि सोम्य मनः आपोमयः प्राणस्तेजोमयी \ annamayaṃ hi somya manaḥ āpomayaḥ prāṇastejomayī
वागिति भूय एव मा भगवान्विज्ञापयत्विति तथा \ vāgiti bhūya eva mā bhagavānvijñāpayatviti tathā
सोम्येति होवाच ॥ ६।५।४॥ \ somyeti hovāca ॥ 6।5।4॥
॥ इति पञ्चमः खण्डः ॥ \ ॥ iti pañcamaḥ khaṇḍaḥ ॥
दध्नः सोम्य मथ्यमानस्य योऽणिमा स उर्ध्वः समुदीषति \ dadhnaḥ somya mathyamānasya yo'ṇimā sa urdhvaḥ samudīṣati
तत्सर्पिर्भवति ॥ ६।६।१॥ \ tatsarpirbhavati ॥ 6।6।1॥
एवमेव खलु सोम्यान्नस्याश्यमानस्य योऽणिमा स उर्ध्वः \ evameva khalu somyānnasyāśyamānasya yo'ṇimā sa urdhvaḥ
समुदीषति तन्मनो भवति ॥ ६।६।२॥ \ samudīṣati tanmano bhavati ॥ 6।6।2॥
अपां सोम्य पीयमानानां योऽणिमा स उर्ध्वः समुदीषति \ apāṃ somya pīyamānānāṃ yo'ṇimā sa urdhvaḥ samudīṣati
सा प्राणो भवति ॥ ६।६।३ ॥ \ sā prāṇo bhavati ॥ 6।6।3 ॥
तेजसः सोम्याश्यमानस्य योऽणिमा स उर्ध्वः समुदीषति \ tejasaḥ somyāśyamānasya yo'ṇimā sa urdhvaḥ samudīṣati
सा वाग्भवति ॥ ६।६।४॥ \ sā vāgbhavati ॥ 6।6।4॥
अन्नमयं हि सोम्य मन आपोमयः प्राणस्तेजोमयी वागिति \ annamayaṃ hi somya mana āpomayaḥ prāṇastejomayī vāgiti
भूय एव मा भगवान्विज्ञापयत्विति तथा सोम्येति होवाच ॥ ६।६।६॥ \ bhūya eva mā bhagavānvijñāpayatviti tathā somyeti hovāca ॥ 6।6।6॥
॥ इति षष्ठः खण्डः ॥ \ ॥ iti ṣaṣṭhaḥ khaṇḍaḥ ॥
षोडशकलः सोम्य पुरुषः पञ्चदशाहानि माशीः \ ṣoḍaśakalaḥ somya puruṣaḥ pañcadaśāhāni māśīḥ
काममपः पिबापोमयः प्राणो नपिबतो विच्छेत्स्यत \ kāmamapaḥ pibāpomayaḥ prāṇo napibato vicchetsyata
इति ॥ ६।७।१॥ \ iti ॥ 6।7।1॥
स ह पञ्चदशाहानि नशाथ हैनमुपससाद किं ब्रवीमि \ sa ha pañcadaśāhāni naśātha hainamupasasāda kiṃ bravīmi
भो इत्यृचः सोम्य यजूं षि सामानीति स होवाच न वै \ bho ityṛcaḥ somya yajūṃ ṣi sāmānīti sa hovāca na vai
मा प्रतिभान्ति भो इति ॥ ६।७।२॥ \ mā pratibhānti bho iti ॥ 6।7।2॥
तं होवाच यथा सोम्य महतोऽभ्या हितस्यैकोऽङ्गारः \ taṃ hovāca yathā somya mahato'bhyā hitasyaiko'ṅgāraḥ
खद्योतमात्रः परिशिष्टः स्यात्तेन ततोऽपि न बहु \ khadyotamātraḥ pariśiṣṭaḥ syāttena tato'pi na bahu
दहेदेवं सोम्य ते षोडशानां कलानामेका कलातिशिष्टा \ dahedevaṃ somya te ṣoḍaśānāṃ kalānāmekā kalātiśiṣṭā
स्यात्तयैतर्हि वेदान्नानुभवस्यशानाथ मे विज्ञास्यसीति ॥ ६।७।३॥ \ syāttayaitarhi vedānnānubhavasyaśānātha me vijñāsyasīti ॥ 6।7।3॥
स हशाथ हैनमुपससाद तं ह यत्किंच पप्रच्छ \ sa haśātha hainamupasasāda taṃ ha yatkiṃca papraccha
सर्वं ह प्रतिपेदे ॥ ६।७।४॥ \ sarvaṃ ha pratipede ॥ 6।7।4॥
तं होवाच यथा सोम्य महतोऽभ्याहितस्यैकमङ्गारं \ taṃ hovāca yathā somya mahato'bhyāhitasyaikamaṅgāraṃ
खद्योतमात्रं परिशिष्टं तं तृणैरुपसमाधाय \ khadyotamātraṃ pariśiṣṭaṃ taṃ tṛṇairupasamādhāya
प्राज्वलयेत्तेन ततोऽपि बहु दहेत् ॥ ६।७।५॥ \ prājvalayettena tato'pi bahu dahet ॥ 6।7।5॥
एवं सोम्य ते षोडशानां कलानामेका \ evaṃ somya te ṣoḍaśānāṃ kalānāmekā
कलातिशिष्टाभूत्सान्नेनोपसमाहिता प्राज्वाली \ kalātiśiṣṭābhūtsānnenopasamāhitā prājvālī
तयैतर्हि वेदाननुभवस्यन्नमयं हि सोम्य मन आपोमयः \ tayaitarhi vedānanubhavasyannamayaṃ hi somya mana āpomayaḥ
प्राणस्तेजोमयी वागिति तद्धास्य विजज्ञाविति विजज्ञाविति ॥ ६।७।६॥ \ prāṇastejomayī vāgiti taddhāsya vijajñāviti vijajñāviti ॥ 6।7।6॥
॥ इति सप्तमः खण्डः ॥ \ ॥ iti saptamaḥ khaṇḍaḥ ॥
उद्दालको हारुणिः श्वेतकेतुं पुत्रमुवाच स्वप्नान्तं मे सोम्य \ uddālako hāruṇiḥ śvetaketuṃ putramuvāca svapnāntaṃ me somya
विजानीहीति यत्रैतत्पुरुषः स्वपिति नाम सता सोम्य तदा \ vijānīhīti yatraitatpuruṣaḥ svapiti nāma satā somya tadā
सम्पन्नो भवति स्वमपीतो भवति तस्मादेनं \ sampanno bhavati svamapīto bhavati tasmādenaṃ
स्वपितीत्याचक्षते स्वं ह्यपीतो भवति ॥ ६।८।१॥ \ svapitītyācakṣate svaṃ hyapīto bhavati ॥ 6।8।1॥
स यथा शकुनिः सूत्रेण प्रबद्धो दिशं दिशं \ sa yathā śakuniḥ sūtreṇa prabaddho diśaṃ diśaṃ
पतित्वान्यत्रायतनमलब्ध्वा बन्धनमेवोपश्रयत \ patitvānyatrāyatanamalabdhvā bandhanamevopaśrayata
एवमेव खलु सोम्य तन्मनो दिशं दिशं \ evameva khalu somya tanmano diśaṃ diśaṃ
पतित्वान्यत्रायतनमलब्ध्वा प्राणमेवोपश्रयते \ patitvānyatrāyatanamalabdhvā prāṇamevopaśrayate
प्राणबन्धनं हि सोम्य मन इति ॥ ६।८।२ ॥ \ prāṇabandhanaṃ hi somya mana iti ॥ 6।8।2 ॥
अशनापिपासे मे सोम्य विजानीहीति \ aśanāpipāse me somya vijānīhīti
यत्रैतत्पुरुषोऽशिशिषति नामाप एव तदशितं नयन्ते \ yatraitatpuruṣo'śiśiṣati nāmāpa eva tadaśitaṃ nayante
तद्यथा गोनायोऽश्वनायः पुरुषनाय इत्येवं तदप \ tadyathā gonāyo'śvanāyaḥ puruṣanāya ityevaṃ tadapa
आचक्षतेऽशनायेति तत्रितच्छुङ्गमुत्पतितं सोम्य \ ācakṣate'śanāyeti tatritacchuṅgamutpatitaṃ somya
विजानीहि नेदममूलं भविष्यतीति ॥ ६।८।३॥ \ vijānīhi nedamamūlaṃ bhaviṣyatīti ॥ 6।8।3॥
तस्य क्व मूलं स्यादन्यत्रान्नादेवमेव खलु सोम्यान्नेन \ tasya kva mūlaṃ syādanyatrānnādevameva khalu somyānnena
शुङ्गेनापो मूलमन्विच्छाद्भिः सोम्य शुङ्गेन तेजो \ śuṅgenāpo mūlamanvicchādbhiḥ somya śuṅgena tejo
मूलमन्विच्छ तेजसा सोम्य शुङ्गेन सन्मूलमन्विच्छ \ mūlamanviccha tejasā somya śuṅgena sanmūlamanviccha
सन्मूलाः सोम्येमाः सर्वाः प्रजाः सदायतनाः \ sanmūlāḥ somyemāḥ sarvāḥ prajāḥ sadāyatanāḥ
सत्प्रतिष्ठाः ॥ ६।८।४॥ \ satpratiṣṭhāḥ ॥ 6।8।4॥
अथ यत्रैतत्पुरुषः पिपासति नाम तेज एव तत्पीतं नयते \ atha yatraitatpuruṣaḥ pipāsati nāma teja eva tatpītaṃ nayate
तद्यथा गोनायोऽश्वनायः पुरुषनाय इत्येवं तत्तेज \ tadyathā gonāyo'śvanāyaḥ puruṣanāya ityevaṃ tatteja
आचष्ट उदन्येति तत्रैतदेव शुङ्गमुत्पतितं सोम्य \ ācaṣṭa udanyeti tatraitadeva śuṅgamutpatitaṃ somya
विजानीहि नेदममूलं भविष्यतीति ॥ ६।८।५॥ \ vijānīhi nedamamūlaṃ bhaviṣyatīti ॥ 6।8।5॥
तस्य क्व मूलं स्यादन्यत्राद्भ्य्ऽद्भिः सोम्य शुङ्गेन तेजो \ tasya kva mūlaṃ syādanyatrādbhy'dbhiḥ somya śuṅgena tejo
मूलमन्विच्छ तेजसा सोम्य शुङ्गेन सन्मूलमन्विच्छ \ mūlamanviccha tejasā somya śuṅgena sanmūlamanviccha
सन्मूलाः सोम्येमाः सर्वाः प्रजाः सदायतनाः सत्प्रतिष्ठा \ sanmūlāḥ somyemāḥ sarvāḥ prajāḥ sadāyatanāḥ satpratiṣṭhā
यथा तु खलु सोम्येमास्तिस्रो देवताः पुरुषं प्राप्य \ yathā tu khalu somyemāstisro devatāḥ puruṣaṃ prāpya
त्रिवृत्त्रिवृदेकैका भवति तदुक्तं पुरस्तादेव भवत्यस्य \ trivṛttrivṛdekaikā bhavati taduktaṃ purastādeva bhavatyasya
सोम्य पुरुषस्य प्रयतो वाङ्मनसि सम्पद्यते मनः प्राणे \ somya puruṣasya prayato vāṅmanasi sampadyate manaḥ prāṇe
प्राणस्तेजसि तेजः परस्यां देवतायाम् ॥ ६।८।६॥ \ prāṇastejasi tejaḥ parasyāṃ devatāyām ॥ 6।8।6॥
स य एषोऽणिमैतदात्म्यमिदं सर्वं तत्सत्यं स \ sa ya eṣo'ṇimaitadātmyamidaṃ sarvaṃ tatsatyaṃ sa
आत्मा तत्त्वमसि श्वेतकेतो इति भूय एव मा \ ātmā tattvamasi śvetaketo iti bhūya eva mā
भगवान्विज्ञापयत्विति तथा सोम्येति होवाच ॥ ६।८।७॥ \ bhagavānvijñāpayatviti tathā somyeti hovāca ॥ 6।8।7॥
॥ इति अष्टमः खण्डः ॥ \ ॥ iti aṣṭamaḥ khaṇḍaḥ ॥
यथा सोम्य मधु मधुकृतो निस्तिष्ठन्ति नानात्ययानां \ yathā somya madhu madhukṛto nistiṣṭhanti nānātyayānāṃ
वृक्षाणां रसान्समवहारमेकतां रसं गमयन्ति ॥ ६।९।१॥ \ vṛkṣāṇāṃ rasānsamavahāramekatāṃ rasaṃ gamayanti ॥ 6।9।1॥
ते यथा तत्र न विवेकं लभन्तेऽमुष्याहं वृक्षस्य \ te yathā tatra na vivekaṃ labhante'muṣyāhaṃ vṛkṣasya
रसोऽस्म्यमुष्याहं वृक्षस्य रसोऽस्मीत्येवमेव खलु \ raso'smyamuṣyāhaṃ vṛkṣasya raso'smītyevameva khalu
सोम्येमाः सर्वाः प्रजाः सति सम्पद्य न विदुः सति \ somyemāḥ sarvāḥ prajāḥ sati sampadya na viduḥ sati
सम्पद्यामह इति ॥ ६।९।२ ॥ \ sampadyāmaha iti ॥ 6।9।2 ॥
त इह व्यघ्रो वा सिं हो वा वृको वा वराहो वा कीटो वा \ ta iha vyaghro vā siṃ ho vā vṛko vā varāho vā kīṭo vā
पतङ्गो वा दं शो वा मशको वा यद्यद्भवन्ति तदाभवन्ति ॥ ६।९।३ ॥ \ pataṅgo vā daṃ śo vā maśako vā yadyadbhavanti tadābhavanti ॥ 6।9।3 ॥
स य एषोऽणिमैतदात्म्यमिदं सर्वं तत्सत्यं स आत्मा \ sa ya eṣo'ṇimaitadātmyamidaṃ sarvaṃ tatsatyaṃ sa ātmā
तत्त्वमसि श्वेतकेतो इति भूय एव मा भगवान्विज्ञापयत्विति \ tattvamasi śvetaketo iti bhūya eva mā bhagavānvijñāpayatviti
तथा सोम्येति होवाच ॥ ६।९।४॥ \ tathā somyeti hovāca ॥ 6।9।4॥
॥ इति नवमः खण्डः ॥ \ ॥ iti navamaḥ khaṇḍaḥ ॥
इमाः सोम्य नद्यः पुरस्तात्प्राच्यः स्यन्दन्ते \ imāḥ somya nadyaḥ purastātprācyaḥ syandante
पश्चात्प्रतीच्यस्ताः समुद्रात्समुद्रमेवापियन्ति स समुद्र \ paścātpratīcyastāḥ samudrātsamudramevāpiyanti sa samudra
एव भवति ता यथा तत्र न विदुरियमहमस्मीयमहमस्मीति ॥ ६।१०।१॥ \ eva bhavati tā yathā tatra na viduriyamahamasmīyamahamasmīti ॥ 6।10।1॥
एवमेव खलु सोम्येमाः सर्वाः प्रजाः सत आगम्य न विदुः \ evameva khalu somyemāḥ sarvāḥ prajāḥ sata āgamya na viduḥ
सत आगच्छामह इति त इह व्याघ्रो वा सिं हो वा \ sata āgacchāmaha iti ta iha vyāghro vā siṃ ho vā
वृको वा वराहो वा कीटो वा पतङ्गो वा दं शो वा मशको वा \ vṛko vā varāho vā kīṭo vā pataṅgo vā daṃ śo vā maśako vā
यद्यद्भवन्ति तदाभवन्ति ॥ ६।१०।२॥ \ yadyadbhavanti tadābhavanti ॥ 6।10।2॥
स य एषोऽणिमैतदात्म्यमिदं सर्वं तत्सत्यं स आत्मा \ sa ya eṣo'ṇimaitadātmyamidaṃ sarvaṃ tatsatyaṃ sa ātmā
तत्त्वमसि श्वेतकेतो इति भूय एव मा भगवान्विज्ञापयत्विति \ tattvamasi śvetaketo iti bhūya eva mā bhagavānvijñāpayatviti
तथा सोम्येति होवाच ॥ ६।१०।३॥ \ tathā somyeti hovāca ॥ 6।10।3॥
॥ इति दशमः खण्डः ॥ \ ॥ iti daśamaḥ khaṇḍaḥ ॥
अस्य सोम्य महतो वृक्षस्य यो मूलेऽभ्याहन्याज्जीवन्स्रवेद्यो \ asya somya mahato vṛkṣasya yo mūle'bhyāhanyājjīvansravedyo
मध्येऽभ्याहन्याज्जीवन्स्रवेद्योऽग्रेऽभ्याहन्याज्जीवन्स्रवेत्स \ madhye'bhyāhanyājjīvansravedyo'gre'bhyāhanyājjīvansravetsa
एष जीवेनात्मनानुप्रभूतः पेपीयमानो मोदमानस्तिष्ठति ॥ ६।११।१॥ \ eṣa jīvenātmanānuprabhūtaḥ pepīyamāno modamānastiṣṭhati ॥ 6।11।1॥
अस्य यदेकां शाखां जीवो जहात्यथ सा शुष्यति \ asya yadekāṃ śākhāṃ jīvo jahātyatha sā śuṣyati
द्वितीयां जहात्यथ सा शुष्यति तृतीयां जहात्यथ सा \ dvitīyāṃ jahātyatha sā śuṣyati tṛtīyāṃ jahātyatha sā
शुष्यति सर्वं जहाति सर्वः शुष्यति ॥ ६।११।२॥ \ śuṣyati sarvaṃ jahāti sarvaḥ śuṣyati ॥ 6।11।2॥
एवमेव खलु सोम्य विद्धीति होवाच जीवापेतं वाव किलेदं \ evameva khalu somya viddhīti hovāca jīvāpetaṃ vāva kiledaṃ
म्रियते न जीवो म्रियते इति स य एषोऽणिमैतदात्म्यमिदं \ mriyate na jīvo mriyate iti sa ya eṣo'ṇimaitadātmyamidaṃ
सर्वं तत्सत्यं स आत्मा तत्त्वमसि श्वेतकेतो इति भूय एव \ sarvaṃ tatsatyaṃ sa ātmā tattvamasi śvetaketo iti bhūya eva
मा भगवान्विज्ञापयत्विति तथा सोम्येति होवाच ॥ ६।११।३॥ \ mā bhagavānvijñāpayatviti tathā somyeti hovāca ॥ 6।11।3॥
॥ इति एकादशः खण्डः ॥ \ ॥ iti ekādaśaḥ khaṇḍaḥ ॥
न्यग्रोधफलमत आहरेतीदं भगव इति भिन्द्धीति भिन्नं \ nyagrodhaphalamata āharetīdaṃ bhagava iti bhinddhīti bhinnaṃ
भगव इति किमत्र पश्यसीत्यण्व्य इवेमा धाना भगव \ bhagava iti kimatra paśyasītyaṇvya ivemā dhānā bhagava
इत्यासामङ्गैकां भिन्द्धीति भिन्ना भगव इति किमत्र \ ityāsāmaṅgaikāṃ bhinddhīti bhinnā bhagava iti kimatra
पश्यसीति न किंचन भगव इति ॥ ६।१२।१॥ \ paśyasīti na kiṃcana bhagava iti ॥ 6।12।1॥
तं होवाच यं वै सोम्यैतमणिमानं न निभालयस \ taṃ hovāca yaṃ vai somyaitamaṇimānaṃ na nibhālayasa
एतस्य वै सोम्यैषोऽणिम्न एवं महान्यग्रोधस्तिष्ठति \ etasya vai somyaiṣo'ṇimna evaṃ mahānyagrodhastiṣṭhati
श्रद्धत्स्व सोम्येति ॥ ६।१२।२॥ \ śraddhatsva somyeti ॥ 6।12।2॥
स य एषोऽणिमैतदात्म्यमिदद्ं सर्वं तत्सत्यं स आत्मा \ sa ya eṣo'ṇimaitadātmyamidadṃ sarvaṃ tatsatyaṃ sa ātmā
तत्त्वमसि श्वेतकेतो इति भूय एव मा भगवान्विज्ञापयत्विति \ tattvamasi śvetaketo iti bhūya eva mā bhagavānvijñāpayatviti
तथा सोम्येति होवाच ॥ ६।१२।३॥ \ tathā somyeti hovāca ॥ 6।12।3॥
॥ इति द्वादशः खण्डः ॥ \ ॥ iti dvādaśaḥ khaṇḍaḥ ॥
लवणमेतदुदकेऽवधायाथ मा प्रातरुपसीदथा इति \ lavaṇametadudake'vadhāyātha mā prātarupasīdathā iti
स ह तथा चकार तं होवाच यद्दोषा लवणमुदकेऽवाधा \ sa ha tathā cakāra taṃ hovāca yaddoṣā lavaṇamudake'vādhā
अङ्ग तदाहरेति तद्धावमृश्य न विवेद ॥ ६।१३।१॥ \ aṅga tadāhareti taddhāvamṛśya na viveda ॥ 6।13।1॥
यथा विलीनमेवाङ्गास्यान्तादाचामेति कथमिति लवणमिति \ yathā vilīnamevāṅgāsyāntādācāmeti kathamiti lavaṇamiti
मध्यादाचामेति कथमिति लवणमित्यन्तादाचामेति \ madhyādācāmeti kathamiti lavaṇamityantādācāmeti
कथमिति लवणमित्यभिप्रास्यैतदथ मोपसीदथा इति \ kathamiti lavaṇamityabhiprāsyaitadatha mopasīdathā iti
तद्ध तथा चकार तच्छश्वत्संवर्तते तं होवाचात्र \ taddha tathā cakāra tacchaśvatsaṃvartate taṃ hovācātra
वाव किल तत्सोम्य न निभालयसेऽत्रैव किलेति ॥ ६।१३।२॥ \ vāva kila tatsomya na nibhālayase'traiva kileti ॥ 6।13।2॥
स य एषोऽणिमैतदात्म्यमिदं सर्वं तत्सत्यं स आत्मा \ sa ya eṣo'ṇimaitadātmyamidaṃ sarvaṃ tatsatyaṃ sa ātmā
तत्त्वमसि श्वेतकेतो इति भूय एव मा भगवान्विज्ञापयत्विति \ tattvamasi śvetaketo iti bhūya eva mā bhagavānvijñāpayatviti
तथा सोम्येति होवाच ॥ ६।१३।३॥ \ tathā somyeti hovāca ॥ 6।13।3॥
॥ इति त्रयोदशः खण्डः ॥ \ ॥ iti trayodaśaḥ khaṇḍaḥ ॥
यथा सोम्य पुरुषं गन्धारेभ्योऽभिनद्धाक्षमानीय तं \ yathā somya puruṣaṃ gandhārebhyo'bhinaddhākṣamānīya taṃ
ततोऽतिजने विसृजेत्स यथा तत्र प्राङ्वोदङ्वाधराङ्वा \ tato'tijane visṛjetsa yathā tatra prāṅvodaṅvādharāṅvā
प्रत्यङ्वा प्रध्मायीताभिनद्धाक्ष आनीतोऽभिनद्धाक्षो \ pratyaṅvā pradhmāyītābhinaddhākṣa ānīto'bhinaddhākṣo
विसृष्टः ॥ ६।१४।१॥ \ visṛṣṭaḥ ॥ 6।14।1॥
तस्य यथाभिनहनं प्रमुच्य प्रब्रूयादेतां दिशं गन्धारा \ tasya yathābhinahanaṃ pramucya prabrūyādetāṃ diśaṃ gandhārā
एतां दिशं व्रजेति स ग्रामाद्ग्रामं पृच्छन्पण्डितो मेधावी \ etāṃ diśaṃ vrajeti sa grāmādgrāmaṃ pṛcchanpaṇḍito medhāvī
गन्धारानेवोपसम्पद्येतैवमेवेहाचार्यवान्पुरुषो वेद \ gandhārānevopasampadyetaivamevehācāryavānpuruṣo veda
तस्य तावदेव चिरं यावन्न विमोक्ष्येऽथ सम्पत्स्य इति ॥ ६।१४।२॥ \ tasya tāvadeva ciraṃ yāvanna vimokṣye'tha sampatsya iti ॥ 6।14।2॥
स य एषोऽणिमैतदात्म्यमिदं सर्वं तत्सत्यं स आत्मा \ sa ya eṣo'ṇimaitadātmyamidaṃ sarvaṃ tatsatyaṃ sa ātmā
तत्त्वमसि श्वेतकेतो इति भूय एव मा भगवान्विज्ञापयत्विति \ tattvamasi śvetaketo iti bhūya eva mā bhagavānvijñāpayatviti
तथा सोम्येति होवाच ॥ ६।१४।३॥ \ tathā somyeti hovāca ॥ 6।14।3॥
॥ इति चतुर्दशः खण्डः ॥ \ ॥ iti caturdaśaḥ khaṇḍaḥ ॥
पुरुषं सोम्योतोपतापिनं ज्ञातयः पर्युपासते जानासि \ puruṣaṃ somyotopatāpinaṃ jñātayaḥ paryupāsate jānāsi
मां जानासि मामिति तस्य यावन्न वाङ्मनसि सम्पद्यते \ māṃ jānāsi māmiti tasya yāvanna vāṅmanasi sampadyate
मनः प्राणे प्राणस्तेजसि तेजः परस्यां देवतायां \ manaḥ prāṇe prāṇastejasi tejaḥ parasyāṃ devatāyāṃ
तावज्जानाति ॥ ६।१५।१॥ \ tāvajjānāti ॥ 6।15।1॥
अथ यदास्य वाङ्मनसि सम्पद्यते मनः प्राणे प्राणस्तेजसि \ atha yadāsya vāṅmanasi sampadyate manaḥ prāṇe prāṇastejasi
तेजः परस्यां देवतायामथ न जानाति ॥ ६।१५।२॥ \ tejaḥ parasyāṃ devatāyāmatha na jānāti ॥ 6।15।2॥
स य एषोऽणिमैतदात्म्यमिदं सर्वं तत् सत्यं स आत्मा \ sa ya eṣo'ṇimaitadātmyamidaṃ sarvaṃ tat satyaṃ sa ātmā
तत्त्वमसि श्वेतकेतो इति भूय एव मा भगवान्विज्ञापयत्विति \ tattvamasi śvetaketo iti bhūya eva mā bhagavānvijñāpayatviti
तथा सोम्येति होवाच ॥ ६।१५।३॥ \ tathā somyeti hovāca ॥ 6।15।3॥
॥ इति पञ्चदशः खण्डः ॥ \ ॥ iti pañcadaśaḥ khaṇḍaḥ ॥
पुरुषं सोम्योत \ puruṣaṃ somyota
हस्तगृहीतमानयन्त्यपहार्षीत्स्तेयमकार्षीत्परशुमस्मै \ hastagṛhītamānayantyapahārṣītsteyamakārṣītparaśumasmai
तपतेति स यदि तस्य कर्ता भवति तत एवानृतमात्मानं \ tapateti sa yadi tasya kartā bhavati tata evānṛtamātmānaṃ
कुरुते सोऽनृताभिसंधोऽनृतेनात्मानमन्तर्धाय \ kurute so'nṛtābhisaṃdho'nṛtenātmānamantardhāya
परशुं तप्तं प्रतिगृह्णाति स दह्यतेऽथ हन्यते ॥ ६।१६।१॥ \ paraśuṃ taptaṃ pratigṛhṇāti sa dahyate'tha hanyate ॥ 6।16।1॥
अथ यदि तस्याकर्ता भवति ततेव सत्यमात्मानं कुरुते \ atha yadi tasyākartā bhavati tateva satyamātmānaṃ kurute
स सत्याभिसन्धः सत्येनात्मानमन्तर्धाय परशुं तप्तं \ sa satyābhisandhaḥ satyenātmānamantardhāya paraśuṃ taptaṃ
प्रतिगृह्णाति सन दह्यतेऽथ मुच्यते ॥ ६।१६।२॥ \ pratigṛhṇāti sana dahyate'tha mucyate ॥ 6।16।2॥
स यथा तत्र नादाह्येतैतदात्म्यमिदं सर्वं तत्सत्यं स \ sa yathā tatra nādāhyetaitadātmyamidaṃ sarvaṃ tatsatyaṃ sa
आत्मा तत्त्वमसि श्वेतकेतो इति तद्धास्य विजज्ञाविति \ ātmā tattvamasi śvetaketo iti taddhāsya vijajñāviti
विजज्ञाविति ॥ ६।१६।३॥ \ vijajñāviti ॥ 6।16।3॥
॥ इति षोडशः खण्डः ॥ \ ॥ iti ṣoḍaśaḥ khaṇḍaḥ ॥
॥ इति षष्ठोऽध्यायः ॥ \ ॥ iti ṣaṣṭho'dhyāyaḥ ॥
॥ सप्तमोऽध्यायः ॥ \ ॥ saptamo'dhyāyaḥ ॥
अधीहि भगव इति होपससाद सनत्कुमारं नारदस्तं \ adhīhi bhagava iti hopasasāda sanatkumāraṃ nāradastaṃ
होवाच यद्वेत्थ तेन मोपसीद ततस्त ऊर्ध्वं वक्ष्यामीति \ hovāca yadvettha tena mopasīda tatasta ūrdhvaṃ vakṣyāmīti
स होवाच ॥ ७।१।१॥ \ sa hovāca ॥ 7।1।1॥
ऋग्वेदं भगवोऽध्येमि यजुर्वेदं सामवेदमाथर्वणं \ ṛgvedaṃ bhagavo'dhyemi yajurvedaṃ sāmavedamātharvaṇaṃ
चतुर्थमितिहासपुराणं पञ्चमं वेदानां वेदं पित्र्यं राशिं \ caturthamitihāsapurāṇaṃ pañcamaṃ vedānāṃ vedaṃ pitryaṃ rāśiṃ
दैवं निधिं वाकोवाक्यमेकायनं देवविद्यां ब्रह्मविद्यां \ daivaṃ nidhiṃ vākovākyamekāyanaṃ devavidyāṃ brahmavidyāṃ
भूतविद्यां क्षत्रविद्यां नक्षत्रविद्यां \ bhūtavidyāṃ kṣatravidyāṃ nakṣatravidyāṃ
सर्पदेवजनविद्यामेतद्भगवोऽध्येमि ॥ ७।१।२॥ \ sarpadevajanavidyāmetadbhagavo'dhyemi ॥ 7।1।2॥
सोऽहं भगवो मन्त्रविदेवास्मि नात्मविच्छ्रुतं ह्येव मे \ so'haṃ bhagavo mantravidevāsmi nātmavicchrutaṃ hyeva me
भगवद्दृशेभ्यस्तरति शोकमात्मविदिति सोऽहं भगवः \ bhagavaddṛśebhyastarati śokamātmaviditi so'haṃ bhagavaḥ
शोचामि तं मा भगवाञ्छोकस्य पारं तारयत्विति \ śocāmi taṃ mā bhagavāñchokasya pāraṃ tārayatviti
तं होवाच यद्वै किंचैतदध्यगीष्ठा नामैवैतत् ॥ ७।१।३॥ \ taṃ hovāca yadvai kiṃcaitadadhyagīṣṭhā nāmaivaitat ॥ 7।1।3॥
नाम वा ऋग्वेदो यजुर्वेदः सामवेद आथर्वणश्चतुर्थ \ nāma vā ṛgvedo yajurvedaḥ sāmaveda ātharvaṇaścaturtha
इतिहासपुराणः पञ्चमो वेदानां वेदः पित्र्यो राशिर्दैवो \ itihāsapurāṇaḥ pañcamo vedānāṃ vedaḥ pitryo rāśirdaivo
निधिर्वाकोवाक्यमेकायनं देवविद्या ब्रह्मविद्या भूतविद्या \ nidhirvākovākyamekāyanaṃ devavidyā brahmavidyā bhūtavidyā
क्षत्रविद्या नक्षत्रविद्या सर्पदेवजनविद्या \ kṣatravidyā nakṣatravidyā sarpadevajanavidyā
नामैवैतन्नामोपास्स्वेति ॥ ७।१।४ ॥ \ nāmaivaitannāmopāssveti ॥ 7।1।4 ॥
स यो नाम ब्रह्मेत्युपास्ते यावन्नाम्नो गतं तत्रास्य \ sa yo nāma brahmetyupāste yāvannāmno gataṃ tatrāsya
यथाकामचारो भवति यो नाम ब्रह्मेत्युपास्तेऽस्ति \ yathākāmacāro bhavati yo nāma brahmetyupāste'sti
भगवो नाम्नो भूय इति नाम्नो वाव भूयोऽस्तीति तन्मे \ bhagavo nāmno bhūya iti nāmno vāva bhūyo'stīti tanme
भगवान्ब्रवीत्विति ॥ ७।१।५॥ \ bhagavānbravītviti ॥ 7।1।5॥
॥ इति प्रथमः खण्डः ॥ \ ॥ iti prathamaḥ khaṇḍaḥ ॥
वाग्वाव नाम्नो भूयसी वाग्वा ऋग्वेदं विज्ञापयति यजुर्वेदं \ vāgvāva nāmno bhūyasī vāgvā ṛgvedaṃ vijñāpayati yajurvedaṃ
सामवेदमाथर्वणं चतुर्थमितिहासपुराणं पञ्चमं वेदानां वेदं \ sāmavedamātharvaṇaṃ caturthamitihāsapurāṇaṃ pañcamaṃ vedānāṃ vedaṃ
पित्र्यं राशिं दैवं निधिं वाकोवाक्यमेकायनं देवविद्यां \ pitryaṃ rāśiṃ daivaṃ nidhiṃ vākovākyamekāyanaṃ devavidyāṃ
ब्रह्मविद्यां भूतविद्यां क्षत्रविद्यां सर्पदेवजनविद्यां \ brahmavidyāṃ bhūtavidyāṃ kṣatravidyāṃ sarpadevajanavidyāṃ
दिवं च पृथिवीं च वायुं चाकाशं चापश्च तेजश्च \ divaṃ ca pṛthivīṃ ca vāyuṃ cākāśaṃ cāpaśca tejaśca
देवां श्च मनुष्यां श्च पशूं श्च वयां सि च \ devāṃ śca manuṣyāṃ śca paśūṃ śca vayāṃ si ca
तृणवनस्पतीञ्श्वापदान्याकीटपतङ्गपिपीलकं \ tṛṇavanaspatīñśvāpadānyākīṭapataṅgapipīlakaṃ
धर्मं चाधर्मं च सत्यं चानृतं च साधु चासाधु च \ dharmaṃ cādharmaṃ ca satyaṃ cānṛtaṃ ca sādhu cāsādhu ca
हृदयज्ञं चाहृदयज्ञं च यद्वै वाङ्नाभविष्यन्न धर्मो \ hṛdayajñaṃ cāhṛdayajñaṃ ca yadvai vāṅnābhaviṣyanna dharmo
नाधर्मो व्यज्ञापयिष्यन्न सत्यं नानृतं न साधु नासाधु \ nādharmo vyajñāpayiṣyanna satyaṃ nānṛtaṃ na sādhu nāsādhu
न हृदयज्ञो नाहृदयज्ञो वागेवैतत्सर्वं विज्ञापयति \ na hṛdayajño nāhṛdayajño vāgevaitatsarvaṃ vijñāpayati
वाचमुपास्स्वेति ॥ ७।२।१॥ \ vācamupāssveti ॥ 7।2।1॥
स यो वाचं ब्रह्मेत्युपास्ते यावद्वाचो गतं तत्रास्य \ sa yo vācaṃ brahmetyupāste yāvadvāco gataṃ tatrāsya
यथाकामचारो भवति यो वाचं ब्रह्मेत्युपास्तेऽस्ति \ yathākāmacāro bhavati yo vācaṃ brahmetyupāste'sti
भगवो वाचो भूय इति वाचो वाव भूयोऽस्तीति तन्मे \ bhagavo vāco bhūya iti vāco vāva bhūyo'stīti tanme
भगवान्ब्रवीत्विति ॥ ७।२।२॥ \ bhagavānbravītviti ॥ 7।2।2॥
॥ इति द्वितीयः खण्डः ॥ \ ॥ iti dvitīyaḥ khaṇḍaḥ ॥
मनो वाव वाचो भूयो यथा वै द्वे वामलके द्वे वा कोले \ mano vāva vāco bhūyo yathā vai dve vāmalake dve vā kole
द्वौ वाक्षौ मुष्टिरनुभवत्येवं वाचं च नाम च \ dvau vākṣau muṣṭiranubhavatyevaṃ vācaṃ ca nāma ca
मनोऽनुभवति स यदा मनसा मनस्यति \ mano'nubhavati sa yadā manasā manasyati
मन्त्रानधीयीयेत्यथाधीते कर्माणि कुर्वीयेत्यथ कुरुते \ mantrānadhīyīyetyathādhīte karmāṇi kurvīyetyatha kurute
पुत्रां श्च पशूं श्चेच्छेयेत्यथेच्छत इमं च \ putrāṃ śca paśūṃ śceccheyetyathecchata imaṃ ca
लोकममुं चेच्छेयेत्यथेच्छते मनो ह्यात्मा मनो हि लोको \ lokamamuṃ ceccheyetyathecchate mano hyātmā mano hi loko
मनो हि ब्रह्म मन उपास्स्वेति ॥ ७।३।१ ॥ \ mano hi brahma mana upāssveti ॥ 7।3।1 ॥
स यो मनो ब्रह्मेत्युपास्ते यावन्मनसो गतं तत्रास्य \ sa yo mano brahmetyupāste yāvanmanaso gataṃ tatrāsya
यथाकामचारो भवति यो मनो ब्रह्मेत्युपास्तेऽस्ति \ yathākāmacāro bhavati yo mano brahmetyupāste'sti
भगवो मनसो भूय इति मनसो वाव भूयोऽस्तीति \ bhagavo manaso bhūya iti manaso vāva bhūyo'stīti
तन्मे भगवान्ब्रवीत्विति ॥ ७।३।२॥ \ tanme bhagavānbravītviti ॥ 7।3।2॥
॥ इति तृतीयः खण्डः ॥ \ ॥ iti tṛtīyaḥ khaṇḍaḥ ॥
संकल्पो वाव मनसो भूयान्यदा वै संकल्पयतेऽथ \ saṃkalpo vāva manaso bhūyānyadā vai saṃkalpayate'tha
मनस्यत्यथ वाचमीरयति तामु नाम्नीरयति नाम्नि \ manasyatyatha vācamīrayati tāmu nāmnīrayati nāmni
मन्त्रा एकं भवन्ति मन्त्रेषु कर्माणि ॥ ७।४।१॥ \ mantrā ekaṃ bhavanti mantreṣu karmāṇi ॥ 7।4।1॥
तानि ह वा एतानि संकल्पैकायनानि संकल्पात्मकानि \ tāni ha vā etāni saṃkalpaikāyanāni saṃkalpātmakāni
संकल्पे प्रतिष्ठितानि समकॢपतां द्यावापृथिवी \ saṃkalpe pratiṣṭhitāni samakḷpatāṃ dyāvāpṛthivī
समकल्पेतां वायुश्चाकाशं च समकल्पन्तापश्च \ samakalpetāṃ vāyuścākāśaṃ ca samakalpantāpaśca
तेजश्च तेषां सं कॢप्त्यै वर्षं संकल्पते \ tejaśca teṣāṃ saṃ kḷptyai varṣaṃ saṃkalpate
वर्षस्य संकॢप्त्या अन्नं संकल्पतेऽन्नस्य सं कॢप्त्यै \ varṣasya saṃkḷptyā annaṃ saṃkalpate'nnasya saṃ kḷptyai
प्राणाः संकल्पन्ते प्राणानां सं कॢप्त्यै मन्त्राः संकल्पन्ते \ prāṇāḥ saṃkalpante prāṇānāṃ saṃ kḷptyai mantrāḥ saṃkalpante
मन्त्राणां सं कॢप्त्यै कर्माणि संकल्पन्ते कर्मणां \ mantrāṇāṃ saṃ kḷptyai karmāṇi saṃkalpante karmaṇāṃ
संकॢप्त्यै लोकः संकल्पते लोकस्य सं कॢप्त्यै सर्वं \ saṃkḷptyai lokaḥ saṃkalpate lokasya saṃ kḷptyai sarvaṃ
संकल्पते स एष संकल्पः संकल्पमुपास्स्वेति ॥ ७।४।२ ॥ \ saṃkalpate sa eṣa saṃkalpaḥ saṃkalpamupāssveti ॥ 7।4।2 ॥
स यः संकल्पं ब्रह्मेत्युपास्ते संकॢप्तान्वै स लोकान्ध्रुवान्ध्रुवः \ sa yaḥ saṃkalpaṃ brahmetyupāste saṃkḷptānvai sa lokāndhruvāndhruvaḥ
प्रतिष्ठितान् प्रतिष्ठितोऽव्यथमानानव्यथमानोऽभिसिध्यति \ pratiṣṭhitān pratiṣṭhito'vyathamānānavyathamāno'bhisidhyati
यावत्संकल्पस्य गतं तत्रास्य यथाकामचारो भवति यः \ yāvatsaṃkalpasya gataṃ tatrāsya yathākāmacāro bhavati yaḥ
संकल्पं ब्रह्मेत्युपास्तेऽस्ति भगवः संकल्पाद्भूय इति \ saṃkalpaṃ brahmetyupāste'sti bhagavaḥ saṃkalpādbhūya iti
संकल्पाद्वाव भूयोऽस्तीति तन्मे भगवान्ब्रवीत्विति ॥ ७।४।३॥ \ saṃkalpādvāva bhūyo'stīti tanme bhagavānbravītviti ॥ 7।4।3॥
॥ इति चतुर्थः खण्डः ॥ \ ॥ iti caturthaḥ khaṇḍaḥ ॥
चित्तं वाव सं कल्पाद्भूयो यदा वै चेतयतेऽथ \ cittaṃ vāva saṃ kalpādbhūyo yadā vai cetayate'tha
संकल्पयतेऽथ मनस्यत्यथ वाचमीरयति तामु नाम्नीरयति \ saṃkalpayate'tha manasyatyatha vācamīrayati tāmu nāmnīrayati
नाम्नि मन्त्रा एकं भवन्ति मन्त्रेषु कर्माणि ॥ ७।५।१॥ \ nāmni mantrā ekaṃ bhavanti mantreṣu karmāṇi ॥ 7।5।1॥
तानि ह वा एतानि चित्तैकायनानि चित्तात्मानि चित्ते \ tāni ha vā etāni cittaikāyanāni cittātmāni citte
प्रतिष्ठितानि तस्माद्यद्यपि बहुविदचित्तो भवति \ pratiṣṭhitāni tasmādyadyapi bahuvidacitto bhavati
नायमस्तीत्येवैनमाहुर्यदयं वेद यद्वा अयं \ nāyamastītyevainamāhuryadayaṃ veda yadvā ayaṃ
विद्वान्नेत्थमचित्तः स्यादित्यथ यद्यल्पविच्चित्तवान्भवति \ vidvānnetthamacittaḥ syādityatha yadyalpaviccittavānbhavati
तस्मा एवोत शुश्रूषन्ते चित्तं ह्येवैषामेकायनं \ tasmā evota śuśrūṣante cittaṃ hyevaiṣāmekāyanaṃ
चित्तमात्मा चित्तं प्रतिष्ठा चित्तमुपास्स्वेति ॥ ७।५।२ ॥ \ cittamātmā cittaṃ pratiṣṭhā cittamupāssveti ॥ 7।5।2 ॥
स यश्चित्तं ब्रह्मेत्युपास्ते चित्तान्वै स लोकान्ध्रुवान्ध्रुवः \ sa yaścittaṃ brahmetyupāste cittānvai sa lokāndhruvāndhruvaḥ
प्रतिष्ठितान्प्रतिष्ठितोऽव्यथमानानव्यथमानोऽभिसिध्यति \ pratiṣṭhitānpratiṣṭhito'vyathamānānavyathamāno'bhisidhyati
यावच्चित्तस्य गतं तत्रास्य यथाकामचारो भवति यश्चित्तं \ yāvaccittasya gataṃ tatrāsya yathākāmacāro bhavati yaścittaṃ
ब्रह्मेत्युपास्तेऽस्ति भगवश्चित्ताद्भूय इति चित्ताद्वाव \ brahmetyupāste'sti bhagavaścittādbhūya iti cittādvāva
भूयोऽस्तीति तन्मे भगवान्ब्रवीत्विति ॥ ७।५।३॥ \ bhūyo'stīti tanme bhagavānbravītviti ॥ 7।5।3॥
॥ इति पञ्चमः खण्डः ॥ \ ॥ iti pañcamaḥ khaṇḍaḥ ॥
ध्यानं वाव चित्ताद्भूयो ध्यायतीव पृथिवी \ dhyānaṃ vāva cittādbhūyo dhyāyatīva pṛthivī
ध्यायतीवान्तरिक्षं ध्यायतीव द्यौर्ध्यायन्तीवापो \ dhyāyatīvāntarikṣaṃ dhyāyatīva dyaurdhyāyantīvāpo
ध्यायन्तीव पर्वता देवमनुष्यास्तस्माद्य इह मनुष्याणां \ dhyāyantīva parvatā devamanuṣyāstasmādya iha manuṣyāṇāṃ
महत्तां प्राप्नुवन्ति ध्यानापादां शा इवैव ते भवन्त्यथ \ mahattāṃ prāpnuvanti dhyānāpādāṃ śā ivaiva te bhavantyatha
येऽल्पाः कलहिनः पिशुना उपवादिनस्तेऽथ ये प्रभवो \ ye'lpāḥ kalahinaḥ piśunā upavādinaste'tha ye prabhavo
ध्यानापादां शा इवैव ते भवन्ति ध्यानमुपास्स्वेति ॥ ७।६।१॥ \ dhyānāpādāṃ śā ivaiva te bhavanti dhyānamupāssveti ॥ 7।6।1॥
स यो ध्यानं ब्रह्मेत्युपास्ते यावद्ध्यानस्य गतं तत्रास्य \ sa yo dhyānaṃ brahmetyupāste yāvaddhyānasya gataṃ tatrāsya
यथाकामचारो भवति यो ध्यानं ब्रह्मेत्युपास्तेऽस्ति \ yathākāmacāro bhavati yo dhyānaṃ brahmetyupāste'sti
भगवो ध्यानाद्भूय इति ध्यानाद्वाव भूयोऽस्तीति \ bhagavo dhyānādbhūya iti dhyānādvāva bhūyo'stīti
तन्मे भगवान्ब्रवीत्विति ॥ ७।६।२॥ \ tanme bhagavānbravītviti ॥ 7।6।2॥
॥ इति षष्ठः खण्डः ॥ \ ॥ iti ṣaṣṭhaḥ khaṇḍaḥ ॥
विज्ञानं वाव ध्यानाद्भूयः विज्ञानेन वा ऋग्वेदं विजानाति \ vijñānaṃ vāva dhyānādbhūyaḥ vijñānena vā ṛgvedaṃ vijānāti
यजुर्वेदं सामवेदमाथर्वणं चतुर्थमितिहासपुराणं \ yajurvedaṃ sāmavedamātharvaṇaṃ caturthamitihāsapurāṇaṃ
पञ्चमं वेदानां वेदं पित्र्यं राशिं दैवं निधिं \ pañcamaṃ vedānāṃ vedaṃ pitryaṃ rāśiṃ daivaṃ nidhiṃ
वाकोवाक्यमेकायनं देवविद्यां ब्रह्मविद्यां भूतविद्यां \ vākovākyamekāyanaṃ devavidyāṃ brahmavidyāṃ bhūtavidyāṃ
क्षत्रविद्यां नक्षत्रविद्यां सर्पदेवजनविद्यां दिवं च \ kṣatravidyāṃ nakṣatravidyāṃ sarpadevajanavidyāṃ divaṃ ca
पृथिवीं च वायुं चाकाशं चापश्च तेजश्च देवां श्च \ pṛthivīṃ ca vāyuṃ cākāśaṃ cāpaśca tejaśca devāṃ śca
मनुष्यां श्च पशूं श्च वयां सि च \ manuṣyāṃ śca paśūṃ śca vayāṃ si ca
तृणवनस्पतीञ्छ्वापदान्याकीटपतङ्गपिपीलकं \ tṛṇavanaspatīñchvāpadānyākīṭapataṅgapipīlakaṃ
धर्मं चाधर्मं च सत्यं चानृतं च साधु चासाधु च \ dharmaṃ cādharmaṃ ca satyaṃ cānṛtaṃ ca sādhu cāsādhu ca
हृदयज्ञं चाहृदयज्ञं चान्नं च रसं चेमं च लोकममुं \ hṛdayajñaṃ cāhṛdayajñaṃ cānnaṃ ca rasaṃ cemaṃ ca lokamamuṃ
च विज्ञानेनैव विजानाति विज्ञानमुपास्स्वेति ॥ ७।७।१ ॥ \ ca vijñānenaiva vijānāti vijñānamupāssveti ॥ 7।7।1 ॥
स यो विज्ञानं ब्रह्मेत्युपास्ते विज्ञानवतो वै स \ sa yo vijñānaṃ brahmetyupāste vijñānavato vai sa
लोकाञ्ज्ञानवतोऽभिसिध्यति यावद्विज्ञानस्य गतं तत्रास्य \ lokāñjñānavato'bhisidhyati yāvadvijñānasya gataṃ tatrāsya
यथाकामचारो भवति यो विज्ञानं ब्रह्मेत्युपास्तेऽस्ति भगवो \ yathākāmacāro bhavati yo vijñānaṃ brahmetyupāste'sti bhagavo
विज्ञानाद्भूय इति विज्ञानाद्वाव भूयोऽस्तीति तन्मे \ vijñānādbhūya iti vijñānādvāva bhūyo'stīti tanme
भगवान्ब्रवीत्विति ॥ ७।७।२॥ \ bhagavānbravītviti ॥ 7।7।2॥
॥ इति सप्तमः खण्डः ॥ \ ॥ iti saptamaḥ khaṇḍaḥ ॥
बलं वाव विज्ञानाद्भूयोऽपि ह शतं विज्ञानवतामेको \ balaṃ vāva vijñānādbhūyo'pi ha śataṃ vijñānavatāmeko
बलवानाकम्पयते स यदा बली भवत्यथोत्थाता \ balavānākampayate sa yadā balī bhavatyathotthātā
भवत्युत्तिष्ठन्परिचरिता भवति परिचरन्नुपसत्ता \ bhavatyuttiṣṭhanparicaritā bhavati paricarannupasattā
भवत्युपसीदन्द्रष्टा भवति श्रोता भवति मन्ता भवति \ bhavatyupasīdandraṣṭā bhavati śrotā bhavati mantā bhavati
बोद्धा भवति कर्ता भवति विज्ञाता भवति बलेन वै पृथिवी \ boddhā bhavati kartā bhavati vijñātā bhavati balena vai pṛthivī
तिष्ठति बलेनान्तरिक्षं बलेन द्यौर्बलेन पर्वता बलेन \ tiṣṭhati balenāntarikṣaṃ balena dyaurbalena parvatā balena
देवमनुष्या बलेन पशवश्च वयां सि च तृणवनस्पतयः \ devamanuṣyā balena paśavaśca vayāṃ si ca tṛṇavanaspatayaḥ
श्वापदान्याकीटपतङ्गपिपीलकं बलेन लोकस्तिष्ठति \ śvāpadānyākīṭapataṅgapipīlakaṃ balena lokastiṣṭhati
बलमुपास्स्वेति ॥ ७।८।१॥ \ balamupāssveti ॥ 7।8।1॥
स यो बलं ब्रह्मेत्युपास्ते यावद्बलस्य गतं तत्रास्य \ sa yo balaṃ brahmetyupāste yāvadbalasya gataṃ tatrāsya
यथाकामचारो भवति यो बलं ब्रह्मेत्युपास्तेऽस्ति भगवो \ yathākāmacāro bhavati yo balaṃ brahmetyupāste'sti bhagavo
बलाद्भूय इति बलाद्वाव भूयोऽस्तीति तन्मे \ balādbhūya iti balādvāva bhūyo'stīti tanme
भगवान्ब्रवीत्विति ॥ ७।८।२॥ \ bhagavānbravītviti ॥ 7।8।2॥
॥ इति अष्टमः खण्डः ॥ \ ॥ iti aṣṭamaḥ khaṇḍaḥ ॥
अन्नं वाव बलाद्भूयस्तस्माद्यद्यपि दश \ annaṃ vāva balādbhūyastasmādyadyapi daśa
रात्रीर्नाश्नीयाद्यद्यु ह \ rātrīrnāśnīyādyadyu ha
जीवेदथवाद्रष्टाश्रोतामन्ताबोद्धाकर्ताविज्ञाता \ jīvedathavādraṣṭāśrotāmantāboddhākartāvijñātā
भवत्यथान्नस्यायै द्रष्टा भवति श्रोता भवति मन्ता \ bhavatyathānnasyāyai draṣṭā bhavati śrotā bhavati mantā
भवति बोद्धा भवति कर्ता भवति विज्ञाता \ bhavati boddhā bhavati kartā bhavati vijñātā
भवत्यन्नमुपास्स्वेति ॥ ७।९।१॥ \ bhavatyannamupāssveti ॥ 7।9।1॥
स योऽन्नं ब्रह्मेत्युपास्तेऽन्नवतो वै स \ sa yo'nnaṃ brahmetyupāste'nnavato vai sa
लोकान्पानवतोऽभिसिध्यति यावदन्नस्य गतं तत्रास्य \ lokānpānavato'bhisidhyati yāvadannasya gataṃ tatrāsya
यथाकामचारो भवति योऽन्नं ब्रह्मेत्युपास्तेऽस्ति \ yathākāmacāro bhavati yo'nnaṃ brahmetyupāste'sti
भगवोऽन्नाद्भूय इत्यन्नाद्वाव भूयोऽस्तीति तन्मे \ bhagavo'nnādbhūya ityannādvāva bhūyo'stīti tanme
भगवान्ब्रवीत्विति ॥ ७।९।२॥ \ bhagavānbravītviti ॥ 7।9।2॥
॥ इति नवमः खण्डः ॥ \ ॥ iti navamaḥ khaṇḍaḥ ॥
आपो वावान्नाद्भूयस्तस्माद्यदा सुवृष्टिर्न भवति \ āpo vāvānnādbhūyastasmādyadā suvṛṣṭirna bhavati
व्याधीयन्ते प्राणा अन्नं कनीयो भविष्यतीत्यथ यदा \ vyādhīyante prāṇā annaṃ kanīyo bhaviṣyatītyatha yadā
सुवृष्टिर्भवत्यानन्दिनः प्राणा भवन्त्यन्नं बहु \ suvṛṣṭirbhavatyānandinaḥ prāṇā bhavantyannaṃ bahu
भविष्यतीत्याप एवेमा मूर्ता येयं पृथिवी यदन्तरिक्षं \ bhaviṣyatītyāpa evemā mūrtā yeyaṃ pṛthivī yadantarikṣaṃ
यद्द्यौर्यत्पर्वता यद्देवमनुष्यायत्पशवश्च वयां सि च \ yaddyauryatparvatā yaddevamanuṣyāyatpaśavaśca vayāṃ si ca
तृणवनस्पतयः श्वापदान्याकीटपतङ्गपिपीलकमाप \ tṛṇavanaspatayaḥ śvāpadānyākīṭapataṅgapipīlakamāpa
एवेमा मूर्ता अप उपास्स्वेति ॥ ७।१०।१॥ \ evemā mūrtā apa upāssveti ॥ 7।10।1॥
स योऽपो ब्रह्मेत्युपास्त आप्नोति सर्वान्कामां स्तृप्तिमान्भवति \ sa yo'po brahmetyupāsta āpnoti sarvānkāmāṃ stṛptimānbhavati
यावदपां गतं तत्रास्य यथाकामचारो भवति योऽपो \ yāvadapāṃ gataṃ tatrāsya yathākāmacāro bhavati yo'po
ब्रह्मेत्युपास्तेऽस्ति भगवोऽद्भ्यो भूय इत्यद्भ्यो वाव \ brahmetyupāste'sti bhagavo'dbhyo bhūya ityadbhyo vāva
भूयोऽस्तीति तन्मे भगवान्ब्रवीत्विति ॥ ७।१०।२॥ \ bhūyo'stīti tanme bhagavānbravītviti ॥ 7।10।2॥
॥ इति दशमः खण्डः ॥ \ ॥ iti daśamaḥ khaṇḍaḥ ॥
तेजो वावाद्भ्यो भूयस्तद्वा एतद्वायुमागृह्याकाशमभितपति \ tejo vāvādbhyo bhūyastadvā etadvāyumāgṛhyākāśamabhitapati
तदाहुर्निशोचति नितपति वर्षिष्यति वा इति तेज एव \ tadāhurniśocati nitapati varṣiṣyati vā iti teja eva
तत्पूर्वं दर्शयित्वाथापः सृजते तदेतदूर्ध्वाभिश्च \ tatpūrvaṃ darśayitvāthāpaḥ sṛjate tadetadūrdhvābhiśca
तिरश्चीभिश्च विद्युद्भिराह्रादाश्चरन्ति तस्मादाहुर्विद्योतते \ tiraścībhiśca vidyudbhirāhrādāścaranti tasmādāhurvidyotate
स्तनयति वर्षिष्यति वा इति तेज एव तत्पूर्वं दर्शयित्वाथापः \ stanayati varṣiṣyati vā iti teja eva tatpūrvaṃ darśayitvāthāpaḥ
सृजते तेज उपास्स्वेति ॥ ७।११।१॥ \ sṛjate teja upāssveti ॥ 7।11।1॥
स यस्तेजो ब्रह्मेत्युपास्ते तेजस्वी वै स तेजस्वतो \ sa yastejo brahmetyupāste tejasvī vai sa tejasvato
लोकान्भास्वतोऽपहततमस्कानभिसिध्यति यावत्तेजसो गतं \ lokānbhāsvato'pahatatamaskānabhisidhyati yāvattejaso gataṃ
तत्रास्य यथाकामचारो भवति यस्तेजो ब्रह्मेत्युपास्तेऽस्ति \ tatrāsya yathākāmacāro bhavati yastejo brahmetyupāste'sti
भगवस्तेजसो भूय इति तेजसो वाव भूयोऽस्तीति तन्मे \ bhagavastejaso bhūya iti tejaso vāva bhūyo'stīti tanme
भगवान्ब्रवीत्विति ॥ ७।११।२॥ \ bhagavānbravītviti ॥ 7।11।2॥
॥ इति एकादशः खण्डः ॥ \ ॥ iti ekādaśaḥ khaṇḍaḥ ॥
आकाशो वाव तेजसो भूयानाकाशे वै सूर्याचन्द्रमसावुभौ \ ākāśo vāva tejaso bhūyānākāśe vai sūryācandramasāvubhau
विद्युन्नक्षत्राण्यग्निराकाशेनाह्वयत्याकाशेन \ vidyunnakṣatrāṇyagnirākāśenāhvayatyākāśena
शृणोत्याकाशेन प्रतिशृणोत्याकाशे रमत आकाशे न रमत \ śṛṇotyākāśena pratiśṛṇotyākāśe ramata ākāśe na ramata
आकाशे जायत आकाशमभिजायत आकाशमुपास्स्वेति ॥ ७।१२।१॥ \ ākāśe jāyata ākāśamabhijāyata ākāśamupāssveti ॥ 7।12।1॥
स य आकाशं ब्रह्मेत्युपास्त आकाशवतो वै स \ sa ya ākāśaṃ brahmetyupāsta ākāśavato vai sa
लोकान्प्रकाशवतोऽसंबाधानुरुगायवतोऽभिसिध्यति \ lokānprakāśavato'saṃbādhānurugāyavato'bhisidhyati
यावदाकाशस्य गतं तत्रास्य यथाकामचारो भवति \ yāvadākāśasya gataṃ tatrāsya yathākāmacāro bhavati
य आकाशं ब्रह्मेत्युपास्तेऽस्ति भगव आकाशाद्भूय इति \ ya ākāśaṃ brahmetyupāste'sti bhagava ākāśādbhūya iti
आकाशाद्वाव भूयोऽस्तीति तन्मे भगवान्ब्रवीत्विति ॥ ७।१२।२॥ \ ākāśādvāva bhūyo'stīti tanme bhagavānbravītviti ॥ 7।12।2॥
॥ इति द्वादशः खण्डः ॥ \ ॥ iti dvādaśaḥ khaṇḍaḥ ॥
स्मरो वावाकाशाद्भूयस्तस्माद्यद्यपि बहव आसीरन्न \ smaro vāvākāśādbhūyastasmādyadyapi bahava āsīranna
स्मरन्तो नैव ते कंचन शृणुयुर्न मन्वीरन्न विजानीरन्यदा \ smaranto naiva te kaṃcana śṛṇuyurna manvīranna vijānīranyadā
वाव ते स्मरेयुरथ शृणुयुरथ मन्वीरन्नथ विजानीरन्स्मरेण \ vāva te smareyuratha śṛṇuyuratha manvīrannatha vijānīransmareṇa
वै पुत्रान्विजानाति स्मरेण पशून्स्मरमुपास्स्वेति ॥ ७।१३।१॥ \ vai putrānvijānāti smareṇa paśūnsmaramupāssveti ॥ 7।13।1॥
स यः स्मरं ब्रह्मेत्युपास्ते यावत्स्मरस्य गतं तत्रास्य \ sa yaḥ smaraṃ brahmetyupāste yāvatsmarasya gataṃ tatrāsya
यथाकामचारो भवति यः स्मरं ब्रह्मेत्युपास्तेऽस्ति भगवः \ yathākāmacāro bhavati yaḥ smaraṃ brahmetyupāste'sti bhagavaḥ
स्मराद्भूय इति स्मराद्वाव भूयोऽस्तीति तन्मे \ smarādbhūya iti smarādvāva bhūyo'stīti tanme
भगवान्ब्रवीत्विति ॥ ७।१३।२॥ \ bhagavānbravītviti ॥ 7।13।2॥
॥ इति त्रयोदशः खण्डः ॥ \ ॥ iti trayodaśaḥ khaṇḍaḥ ॥
आशा वाव स्मराद्भूयस्याशेद्धो वै स्मरो मन्त्रानधीते \ āśā vāva smarādbhūyasyāśeddho vai smaro mantrānadhīte
कर्माणि कुरुते पुत्रां श्च पशूं श्चेच्छत इमं च \ karmāṇi kurute putrāṃ śca paśūṃ ścecchata imaṃ ca
लोकममुं चेच्छत आशामुपास्स्वेति ॥ ७।१४।१॥ \ lokamamuṃ cecchata āśāmupāssveti ॥ 7।14।1॥
स य आशां ब्रह्मेत्युपास्त आशयास्य सर्वे कामाः \ sa ya āśāṃ brahmetyupāsta āśayāsya sarve kāmāḥ
समृध्यन्त्यमोघा हास्याशिषो भवन्ति यावदाशाया \ samṛdhyantyamoghā hāsyāśiṣo bhavanti yāvadāśāyā
गतं तत्रास्य यथाकामचारो भवति य आशां \ gataṃ tatrāsya yathākāmacāro bhavati ya āśāṃ
ब्रह्मेत्युपास्तेऽस्ति भगव आशाया भूय इत्याशाया वाव \ brahmetyupāste'sti bhagava āśāyā bhūya ityāśāyā vāva
भूयोऽस्तीति तन्मे भगवान्ब्रवीत्विति ॥ ७।१४।२॥ \ bhūyo'stīti tanme bhagavānbravītviti ॥ 7।14।2॥
॥ इति चतुर्दशः खण्डः ॥ \ ॥ iti caturdaśaḥ khaṇḍaḥ ॥
प्राणो वा आशाया भूयान्यथा वा अरा नाभौ समर्पिता \ prāṇo vā āśāyā bhūyānyathā vā arā nābhau samarpitā
एवमस्मिन्प्राणे सर्वं समर्पितं प्राणः प्राणेन याति \ evamasminprāṇe sarvaṃ samarpitaṃ prāṇaḥ prāṇena yāti
प्राणः प्राणं ददाति प्राणाय ददाति प्राणो ह पिता प्राणो \ prāṇaḥ prāṇaṃ dadāti prāṇāya dadāti prāṇo ha pitā prāṇo
माता प्राणो भ्राता प्राणः स्वसा प्राण आचार्यः \ mātā prāṇo bhrātā prāṇaḥ svasā prāṇa ācāryaḥ
प्राणो ब्राह्मणः ॥ ७।१५।१॥ \ prāṇo brāhmaṇaḥ ॥ 7।15।1॥
स यदि पितरं वा मातरं वा भ्रातरं वा स्वसारं वाचार्यं \ sa yadi pitaraṃ vā mātaraṃ vā bhrātaraṃ vā svasāraṃ vācāryaṃ
वा ब्राह्मणं वा किंचिद्भृशमिव प्रत्याह \ vā brāhmaṇaṃ vā kiṃcidbhṛśamiva pratyāha
धिक्त्वास्त्वित्येवैनमाहुः पितृहा वै त्वमसि मातृहा वै \ dhiktvāstvityevainamāhuḥ pitṛhā vai tvamasi mātṛhā vai
त्वमसि भ्रातृहा वै त्वमसि स्वसृहा वै त्वमस्याचार्यहा \ tvamasi bhrātṛhā vai tvamasi svasṛhā vai tvamasyācāryahā
वै त्वमसि ब्राह्मणहा वै त्वमसीति ॥ ७।१५।२॥ \ vai tvamasi brāhmaṇahā vai tvamasīti ॥ 7।15।2॥
अथ यद्यप्येनानुत्क्रान्तप्राणाञ्छूलेन समासं \ atha yadyapyenānutkrāntaprāṇāñchūlena samāsaṃ
व्यतिषंदहेन्नैवैनं ब्रूयुः पितृहासीति न मातृहासीति \ vyatiṣaṃdahennaivainaṃ brūyuḥ pitṛhāsīti na mātṛhāsīti
न भ्रातृहासीति न स्वसृहासीति नाचार्यहासीति \ na bhrātṛhāsīti na svasṛhāsīti nācāryahāsīti
न ब्राह्मणहासीति ॥ ७।१५।३॥ \ na brāhmaṇahāsīti ॥ 7।15।3॥
प्राणो ह्येवैतानि सर्वाणि भवति स वा एष एवं पश्यन्नेवं \ prāṇo hyevaitāni sarvāṇi bhavati sa vā eṣa evaṃ paśyannevaṃ
मन्वान एवं विजानन्नतिवादी भवति तं \ manvāna evaṃ vijānannativādī bhavati taṃ
चेद्ब्रूयुरतिवाद्यसीत्यतिवाद्यस्मीति ब्रूयान्नापह्नुवीत ॥ ७।१५।४॥ \ cedbrūyurativādyasītyativādyasmīti brūyānnāpahnuvīta ॥ 7।15।4॥
॥ इति पञ्चदशः खण्डः ॥ \ ॥ iti pañcadaśaḥ khaṇḍaḥ ॥
एष तु वा अतिवदति यः सत्येनातिवदति सोऽहं भगवः \ eṣa tu vā ativadati yaḥ satyenātivadati so'haṃ bhagavaḥ
सत्येनातिवदानीति सत्यं त्वेव विजिज्ञासितव्यमिति सत्यं \ satyenātivadānīti satyaṃ tveva vijijñāsitavyamiti satyaṃ
भगवो विजिज्ञास इति ॥ ७।१६।१॥ \ bhagavo vijijñāsa iti ॥ 7।16।1॥
॥ इति षोडशः खण्डः ॥ \ ॥ iti ṣoḍaśaḥ khaṇḍaḥ ॥
यदा वै विजानात्यथ सत्यं वदति नाविजानन्सत्यं वदति \ yadā vai vijānātyatha satyaṃ vadati nāvijānansatyaṃ vadati
विजानन्नेव सत्यं वदति विज्ञानं त्वेव विजिज्ञासितव्यमिति \ vijānanneva satyaṃ vadati vijñānaṃ tveva vijijñāsitavyamiti
विज्ञानं भगवो विजिज्ञास इति ॥ ७।१७।१॥ \ vijñānaṃ bhagavo vijijñāsa iti ॥ 7।17।1॥
॥ इति सप्तदशः खण्डः ॥ \ ॥ iti saptadaśaḥ khaṇḍaḥ ॥
यदा वै मनुतेऽथ विजानाति नामत्वा विजानाति मत्वैव \ yadā vai manute'tha vijānāti nāmatvā vijānāti matvaiva
विजानाति मतिस्त्वेव विजिज्ञासितव्येति मतिं भगवो \ vijānāti matistveva vijijñāsitavyeti matiṃ bhagavo
विजिज्ञास इति ॥ ७।१८।१॥ \ vijijñāsa iti ॥ 7।18।1॥
॥ इति अष्टादशः खण्डः ॥ \ ॥ iti aṣṭādaśaḥ khaṇḍaḥ ॥
यदा वै श्रद्दधात्यथ मनुते नाश्रद्दधन्मनुते \ yadā vai śraddadhātyatha manute nāśraddadhanmanute
श्रद्दधदेव मनुते श्रद्धा त्वेव विजिज्ञासितव्येति \ śraddadhadeva manute śraddhā tveva vijijñāsitavyeti
श्रद्धां भगवो विजिज्ञास इति ॥ ७।१९।१॥ \ śraddhāṃ bhagavo vijijñāsa iti ॥ 7।19।1॥
॥ इति एकोनविंशतितमः खण्डः ॥ \ ॥ iti ekonaviṃśatitamaḥ khaṇḍaḥ ॥
यदा वै निस्तिष्ठत्यथ श्रद्दधाति \ yadā vai nistiṣṭhatyatha śraddadhāti
नानिस्तिष्ठञ्छ्रद्दधाति निस्तिष्ठन्नेव श्रद्दधाति \ nānistiṣṭhañchraddadhāti nistiṣṭhanneva śraddadhāti
निष्ठा त्वेव विजिज्ञासितव्येति निष्ठां भगवो \ niṣṭhā tveva vijijñāsitavyeti niṣṭhāṃ bhagavo
विजिज्ञास इति ॥ ७।२०।१॥ \ vijijñāsa iti ॥ 7।20।1॥
॥ इति विंशतितमः खण्डः ॥ \ ॥ iti viṃśatitamaḥ khaṇḍaḥ ॥
यदा वै करोत्यथ निस्तिष्ठति नाकृत्वा निस्तिष्ठति \ yadā vai karotyatha nistiṣṭhati nākṛtvā nistiṣṭhati
कृत्वैव निस्तिष्ठति कृतिस्त्वेव विजिज्ञासितव्येति \ kṛtvaiva nistiṣṭhati kṛtistveva vijijñāsitavyeti
कृतिं भगवो विजिज्ञास इति ॥ ७।२१।१॥ \ kṛtiṃ bhagavo vijijñāsa iti ॥ 7।21।1॥
॥ इति एकविंशः खण्डः ॥ \ ॥ iti ekaviṃśaḥ khaṇḍaḥ ॥
यदा वै सुखं लभतेऽथ करोति नासुखं लब्ध्वा करोति \ yadā vai sukhaṃ labhate'tha karoti nāsukhaṃ labdhvā karoti
सुखमेव लब्ध्वा करोति सुखं त्वेव विजिज्ञासितव्यमिति \ sukhameva labdhvā karoti sukhaṃ tveva vijijñāsitavyamiti
सुखं भगवो विजिज्ञास इति ॥ ७।२२।१॥ \ sukhaṃ bhagavo vijijñāsa iti ॥ 7।22।1॥
॥ इति द्वाविंशः खण्डः ॥ \ ॥ iti dvāviṃśaḥ khaṇḍaḥ ॥
यो वै भूमा तत्सुखं नाल्पे सुखमस्ति भूमैव सुखं \ yo vai bhūmā tatsukhaṃ nālpe sukhamasti bhūmaiva sukhaṃ
भूमा त्वेव विजिज्ञासितव्य इति भूमानं भगवो \ bhūmā tveva vijijñāsitavya iti bhūmānaṃ bhagavo
विजिज्ञास इति ॥ ७।२३।१॥ \ vijijñāsa iti ॥ 7।23।1॥
॥ इति त्रयोविंशः खण्डः ॥ \ ॥ iti trayoviṃśaḥ khaṇḍaḥ ॥
यत्र नान्यत्पश्यति नान्यच्छृणोति नान्यद्विजानाति स \ yatra nānyatpaśyati nānyacchṛṇoti nānyadvijānāti sa
भूमाथ यत्रान्यत्पश्यत्यन्यच्छृणोत्यन्यद्विजानाति \ bhūmātha yatrānyatpaśyatyanyacchṛṇotyanyadvijānāti
तदल्पं यो वै भूमा तदमृतमथ यदल्पं तन्मर्त्य्ं स \ tadalpaṃ yo vai bhūmā tadamṛtamatha yadalpaṃ tanmartyṃ sa
भगवः कस्मिन्प्रतिष्ठित इति स्वे महिम्नि यदि वा \ bhagavaḥ kasminpratiṣṭhita iti sve mahimni yadi vā
न महिम्नीति ॥ ७।२४।१॥ \ na mahimnīti ॥ 7।24।1॥
गोअश्वमिह महिमेत्याचक्षते हस्तिहिरण्यं दासभार्यं \ goaśvamiha mahimetyācakṣate hastihiraṇyaṃ dāsabhāryaṃ
क्षेत्राण्यायतनानीति नाहमेवं ब्रवीमि ब्रवीमीति \ kṣetrāṇyāyatanānīti nāhamevaṃ bravīmi bravīmīti
होवाचान्योह्यन्यस्मिन्प्रतिष्ठित इति ॥ ७।२४।२॥ \ hovācānyohyanyasminpratiṣṭhita iti ॥ 7।24।2॥
॥ इति चतुर्विंशः खण्डः ॥ \ ॥ iti caturviṃśaḥ khaṇḍaḥ ॥
स एवाधस्तात्स उपरिष्टात्स पश्चात्स पुरस्तात्स \ sa evādhastātsa upariṣṭātsa paścātsa purastātsa
दक्षिणतः स उत्तरतः स एवेदं सर्वमित्यथातोऽहंकारादेश \ dakṣiṇataḥ sa uttarataḥ sa evedaṃ sarvamityathāto'haṃkārādeśa
एवाहमेवाधस्तादहमुपरिष्टादहं पश्चादहं पुरस्तादहं \ evāhamevādhastādahamupariṣṭādahaṃ paścādahaṃ purastādahaṃ
दक्षिणतोऽहमुत्तरतोऽहमेवेदं सर्वमिति ॥ ७।२५।१॥ \ dakṣiṇato'hamuttarato'hamevedaṃ sarvamiti ॥ 7।25।1॥
अथात आत्मादेश एवात्मैवाधस्तादात्मोपरिष्टादात्मा \ athāta ātmādeśa evātmaivādhastādātmopariṣṭādātmā
पश्चादात्मा पुरस्तादात्मा दक्षिणत आत्मोत्तरत \ paścādātmā purastādātmā dakṣiṇata ātmottarata
आत्मैवेदं सर्वमिति स वा एष एवं पश्यन्नेवं मन्वान एवं \ ātmaivedaṃ sarvamiti sa vā eṣa evaṃ paśyannevaṃ manvāna evaṃ
विजानन्नात्मरतिरात्मक्रीड आत्ममिथुन आत्मानन्दः स \ vijānannātmaratirātmakrīḍa ātmamithuna ātmānandaḥ sa
स्वराड्भवति तस्य सर्वेषु लोकेषु कामचारो भवति \ svarāḍbhavati tasya sarveṣu lokeṣu kāmacāro bhavati
अथ येऽन्यथातो विदुरन्यराजानस्ते क्षय्यलोका भवन्ति \ atha ye'nyathāto viduranyarājānaste kṣayyalokā bhavanti
तेषां सर्वेषु लोकेष्वकामचारो भवति ॥ ७।२५।२॥ \ teṣāṃ sarveṣu lokeṣvakāmacāro bhavati ॥ 7।25।2॥
॥ इति पञ्चविंशः खण्डः ॥ \ ॥ iti pañcaviṃśaḥ khaṇḍaḥ ॥
तस्य ह वा एतस्यैवं पश्यत एवं मन्वानस्यैवं विजानत \ tasya ha vā etasyaivaṃ paśyata evaṃ manvānasyaivaṃ vijānata
आत्मतः प्राण आत्मत आशात्मतः स्मर आत्मत आकाश \ ātmataḥ prāṇa ātmata āśātmataḥ smara ātmata ākāśa
आत्मतस्तेज आत्मत आप आत्मत \ ātmatasteja ātmata āpa ātmata
आविर्भावतिरोभावावात्मतोऽन्नमात्मतो बलमात्मतो \ āvirbhāvatirobhāvāvātmato'nnamātmato balamātmato
विज्ञानमात्मतो ध्यानमात्मतश्चित्तमात्मतः \ vijñānamātmato dhyānamātmataścittamātmataḥ
संकल्प आत्मतो मन आत्मतो वागात्मतो नामात्मतो मन्त्रा \ saṃkalpa ātmato mana ātmato vāgātmato nāmātmato mantrā
आत्मतः कर्माण्यात्मत एवेदं सर्वमिति ॥ ७।२६।१॥ \ ātmataḥ karmāṇyātmata evedaṃ sarvamiti ॥ 7।26।1॥
तदेष श्लोको न पश्यो मृत्युं पश्यति न रोगं नोत दुःखतां \ tadeṣa śloko na paśyo mṛtyuṃ paśyati na rogaṃ nota duḥkhatāṃ
सर्वं ह पश्यः पश्यति सर्वमाप्नोति सर्वश इति \ sarvaṃ ha paśyaḥ paśyati sarvamāpnoti sarvaśa iti
स एकधा भवति त्रिधा भवति पञ्चधा \ sa ekadhā bhavati tridhā bhavati pañcadhā
सप्तधा नवधा चैव पुनश्चैकादशः स्मृतः \ saptadhā navadhā caiva punaścaikādaśaḥ smṛtaḥ
शतं च दश चैकश्च सहस्राणि च \ śataṃ ca daśa caikaśca sahasrāṇi ca
विं शतिराहारशुद्धौ सत्त्वशुद्धौ ध्रुवा स्मृतिः \ viṃ śatirāhāraśuddhau sattvaśuddhau dhruvā smṛtiḥ
स्मृतिलम्भे सर्वग्रन्थीनां विप्रमोक्षस्तस्मै \ smṛtilambhe sarvagranthīnāṃ vipramokṣastasmai
मृदितकषायाय तमसस्पारं दर्शयति \ mṛditakaṣāyāya tamasaspāraṃ darśayati
भगवान्सनत्कुमारस्तं स्कन्द इत्याचक्षते \ bhagavānsanatkumārastaṃ skanda ityācakṣate
तं स्कन्द इत्याचक्षते ॥ ७।२६।२॥ \ taṃ skanda ityācakṣate ॥ 7।26।2॥
॥ इति षड्विंशः खण्डः ॥ \ ॥ iti ṣaḍviṃśaḥ khaṇḍaḥ ॥
॥ इति सप्तमोऽध्यायः ॥ \ ॥ iti saptamo'dhyāyaḥ ॥
॥ अष्टमोऽध्यायः ॥ \ ॥ aṣṭamo'dhyāyaḥ ॥
अथ यदिदमस्मिन्ब्रह्मपुरे दहरं पुण्डरीकं वेश्म \ atha yadidamasminbrahmapure daharaṃ puṇḍarīkaṃ veśma
दहरोऽस्मिन्नन्तराकाशस्तस्मिन्यदन्तस्तदन्वेष्टव्यं \ daharo'sminnantarākāśastasminyadantastadanveṣṭavyaṃ
तद्वाव विजिज्ञासितव्यमिति ॥ ८।१।१॥ \ tadvāva vijijñāsitavyamiti ॥ 8।1।1॥
तं चेद्ब्रूयुर्यदिदमस्मिन्ब्रह्मपुरे दहरं पुण्डरीकं वेश्म \ taṃ cedbrūyuryadidamasminbrahmapure daharaṃ puṇḍarīkaṃ veśma
दहरोऽस्मिन्नन्तराकाशः किं तदत्र विद्यते यदन्वेष्टव्यं \ daharo'sminnantarākāśaḥ kiṃ tadatra vidyate yadanveṣṭavyaṃ
यद्वाव विजिज्ञासितव्यमिति स ब्रूयात् ॥ ८।१।२॥ \ yadvāva vijijñāsitavyamiti sa brūyāt ॥ 8।1।2॥
यावान्वा अयमाकाशस्तावानेषोऽन्तर्हृदय अकाश \ yāvānvā ayamākāśastāvāneṣo'ntarhṛdaya akāśa
उभे अस्मिन्द्यावापृथिवी अन्तरेव समाहिते \ ubhe asmindyāvāpṛthivī antareva samāhite
उभावग्निश्च वायुश्च सूर्याचन्द्रमसावुभौ \ ubhāvagniśca vāyuśca sūryācandramasāvubhau
विद्युन्नक्षत्राणि यच्चास्येहास्ति यच्च नास्ति सर्वं \ vidyunnakṣatrāṇi yaccāsyehāsti yacca nāsti sarvaṃ
तदस्मिन्समाहितमिति ॥ ८।१।३॥ \ tadasminsamāhitamiti ॥ 8।1।3॥
तं चेद्ब्रूयुरस्मिं श्चेदिदं ब्रह्मपुरे सर्वं समाहितं \ taṃ cedbrūyurasmiṃ ścedidaṃ brahmapure sarvaṃ samāhitaṃ
सर्वाणि च भूतानि सर्वे च कामा यदैतज्जरा वाप्नोति \ sarvāṇi ca bhūtāni sarve ca kāmā yadaitajjarā vāpnoti
प्रध्वं सते वा किं ततोऽतिशिष्यत इति ॥ ८।१।४॥ \ pradhvaṃ sate vā kiṃ tato'tiśiṣyata iti ॥ 8।1।4॥
स ब्रूयात्नास्य जरयैतज्जीर्यति न वधेनास्य हन्यत \ sa brūyātnāsya jarayaitajjīryati na vadhenāsya hanyata
एतत्सत्यं ब्रह्मपुरमस्मिकामाः समाहिताः एष \ etatsatyaṃ brahmapuramasmikāmāḥ samāhitāḥ eṣa
आत्मापहतपाप्मा विजरो विमृत्युर्विशोको \ ātmāpahatapāpmā vijaro vimṛtyurviśoko
विजिघत्सोऽपिपासः सत्यकामः सत्यसंकल्पो यथा ह्येवेह \ vijighatso'pipāsaḥ satyakāmaḥ satyasaṃkalpo yathā hyeveha
प्रजा अन्वाविशन्ति यथानुशासनम् यं यमन्तमभिकामा \ prajā anvāviśanti yathānuśāsanam yaṃ yamantamabhikāmā
भवन्ति यं जनपदं यं क्षेत्रभागं तं तमेवोपजीवन्ति ॥ ८।१।५॥ \ bhavanti yaṃ janapadaṃ yaṃ kṣetrabhāgaṃ taṃ tamevopajīvanti ॥ 8।1।5॥
तद्यथेह कर्मजितो लोकः क्षीयत एवमेवामुत्र पुण्यजितो \ tadyatheha karmajito lokaḥ kṣīyata evamevāmutra puṇyajito
लोकः क्षीयते तद्य इहात्मानमनुविद्य व्रजन्त्येतां श्च \ lokaḥ kṣīyate tadya ihātmānamanuvidya vrajantyetāṃ śca
सत्यान्कामां स्तेषां सर्वेषु लोकेष्वकामचारो \ satyānkāmāṃ steṣāṃ sarveṣu lokeṣvakāmacāro
भवत्यथ य इहात्मानमनिवुद्य व्रजन्त्येतं श्च \ bhavatyatha ya ihātmānamanivudya vrajantyetaṃ śca
सत्यान्कामां स्तेषां सर्वेषु लोकेषु कामचारो भवति ॥ ८।१।६॥ \ satyānkāmāṃ steṣāṃ sarveṣu lokeṣu kāmacāro bhavati ॥ 8।1।6॥
॥ इति प्रथमः खण्डः ॥ \ ॥ iti prathamaḥ khaṇḍaḥ ॥
स यदि पितृलोककामो भवति संकल्पादेवास्य पितरः \ sa yadi pitṛlokakāmo bhavati saṃkalpādevāsya pitaraḥ
समुत्तिष्ठन्ति तेन पितृलोकेन सम्पन्नो महीयते ॥ ८।२।१॥ \ samuttiṣṭhanti tena pitṛlokena sampanno mahīyate ॥ 8।2।1॥
अथ यदि मातृलोककामो भवति संकल्पादेवास्य मातरः \ atha yadi mātṛlokakāmo bhavati saṃkalpādevāsya mātaraḥ
समुत्तिष्ठन्ति तेन मातृलोकेन सम्पन्नो महीयते ॥ ८।२।२॥ \ samuttiṣṭhanti tena mātṛlokena sampanno mahīyate ॥ 8।2।2॥
अथ यदि भ्रातृलोककामो भवति संकल्पादेवास्य भ्रातरः \ atha yadi bhrātṛlokakāmo bhavati saṃkalpādevāsya bhrātaraḥ
समुत्तिष्ठन्ति तेन भ्रातृलोकेन सम्पन्नो महीयते ॥ ८।२।३॥॥ \ samuttiṣṭhanti tena bhrātṛlokena sampanno mahīyate ॥ 8।2।3॥॥
अथ यदि स्वसृलोककामो भवति संकल्पादेवास्य स्वसारः \ atha yadi svasṛlokakāmo bhavati saṃkalpādevāsya svasāraḥ
समुत्तिष्ठन्ति तेन स्वसृलोकेन सम्पन्नो महीयते ॥ ८।२।४॥ \ samuttiṣṭhanti tena svasṛlokena sampanno mahīyate ॥ 8।2।4॥
अथ यदि सखिलोककामो भवति संकल्पादेवास्य सखायः \ atha yadi sakhilokakāmo bhavati saṃkalpādevāsya sakhāyaḥ
समुत्तिष्ठन्ति तेन सखिलोकेन सम्पन्नो महीयते ॥ ८।२।५॥ \ samuttiṣṭhanti tena sakhilokena sampanno mahīyate ॥ 8।2।5॥
अथ यदि गन्धमाल्यलोककामो भवति संकल्पादेवास्य \ atha yadi gandhamālyalokakāmo bhavati saṃkalpādevāsya
गन्धमाल्ये समुत्तिष्ठतस्तेन गन्धमाल्यलोकेन सम्पन्नो \ gandhamālye samuttiṣṭhatastena gandhamālyalokena sampanno
महीयते ॥ ८।२।६॥ \ mahīyate ॥ 8।2।6॥
अथ यद्यन्नपानलोककामो भवति संकल्पादेवास्यान्नपाने \ atha yadyannapānalokakāmo bhavati saṃkalpādevāsyānnapāne
समुत्तिष्ठतस्तेनान्नपानलोकेन सम्पन्नो महीयते ॥ ८।२।७॥ \ samuttiṣṭhatastenānnapānalokena sampanno mahīyate ॥ 8।2।7॥
अथ यदि गीतवादित्रलोककामो भवति संकल्पादेवास्य \ atha yadi gītavāditralokakāmo bhavati saṃkalpādevāsya
गीतवादित्रे समुत्तिष्ठतस्तेन गीतवादित्रलोकेन सम्पन्नो \ gītavāditre samuttiṣṭhatastena gītavāditralokena sampanno
महीयते ॥ ८।२।८॥ \ mahīyate ॥ 8।2।8॥
अथ यदि स्त्रीलोककामो भवति संकल्पादेवास्य स्त्रियः \ atha yadi strīlokakāmo bhavati saṃkalpādevāsya striyaḥ
समुत्तिष्ठन्ति तेन स्त्रीलोकेन सम्पन्नो महीयते ॥ ८।२।९॥ \ samuttiṣṭhanti tena strīlokena sampanno mahīyate ॥ 8।2।9॥
यं यमन्तमभिकामो भवति यं कामं कामयते सोऽस्य \ yaṃ yamantamabhikāmo bhavati yaṃ kāmaṃ kāmayate so'sya
संकल्पादेव समुत्तिष्ठति तेन सम्पन्नो महीयते ॥ ८।२।१०॥ \ saṃkalpādeva samuttiṣṭhati tena sampanno mahīyate ॥ 8।2।10॥
॥ इति द्वितीयः खण्डः ॥ \ ॥ iti dvitīyaḥ khaṇḍaḥ ॥
त इमे सत्याः कामा अनृतापिधानास्तेषां सत्यानां \ ta ime satyāḥ kāmā anṛtāpidhānāsteṣāṃ satyānāṃ
सतामनृतमपिधानं यो यो ह्यस्येतः प्रैति न तमिह \ satāmanṛtamapidhānaṃ yo yo hyasyetaḥ praiti na tamiha
दर्शनाय लभते ॥ ८।३।१॥ \ darśanāya labhate ॥ 8।3।1॥
अथ ये चास्येह जीवा ये च प्रेता यच्चान्यदिच्छन्न \ atha ye cāsyeha jīvā ye ca pretā yaccānyadicchanna
लभते सर्वं तदत्र गत्वा विन्दतेऽत्र ह्यस्यैते सत्याः \ labhate sarvaṃ tadatra gatvā vindate'tra hyasyaite satyāḥ
कामा अनृतापिधानास्तद्यथापि हिरण्यनिधिं निहितमक्षेत्रज्ञा \ kāmā anṛtāpidhānāstadyathāpi hiraṇyanidhiṃ nihitamakṣetrajñā
उपर्युपरि सञ्चरन्तो न विन्देयुरेवमेवेमाः सर्वाः प्रजा \ uparyupari sañcaranto na vindeyurevamevemāḥ sarvāḥ prajā
अहरहर्गच्छन्त्य एतं ब्रह्मलोकं न विन्दन्त्यनृतेन हि \ aharahargacchantya etaṃ brahmalokaṃ na vindantyanṛtena hi
प्रत्यूढाः ॥ ८।३।२॥ \ pratyūḍhāḥ ॥ 8।3।2॥
स वा एष आत्मा हृदि तस्यैतदेव निरुक्तं हृद्ययमिति \ sa vā eṣa ātmā hṛdi tasyaitadeva niruktaṃ hṛdyayamiti
तस्माद्धृदयमहरहर्वा एवंवित्स्वर्गं लोकमेति ॥ ८।३।३॥ \ tasmāddhṛdayamaharaharvā evaṃvitsvargaṃ lokameti ॥ 8।3।3॥
अथ य एष सम्प्रसादोऽस्माच्छरीरात्समुत्थाय परं \ atha ya eṣa samprasādo'smāccharīrātsamutthāya paraṃ
ज्योतिरुपसम्पद्य स्वेन रूपेणाभिनिष्पद्यत एष आत्मेति \ jyotirupasampadya svena rūpeṇābhiniṣpadyata eṣa ātmeti
होवाचैतदमृतमभयमेतद्ब्रह्मेति तस्य ह वा एतस्य \ hovācaitadamṛtamabhayametadbrahmeti tasya ha vā etasya
ब्रह्मणो नाम सत्यमिति ॥ ८।३।४॥ \ brahmaṇo nāma satyamiti ॥ 8।3।4॥
तानि ह वा एतानि त्रीण्यक्षराणि सतीयमिति \ tāni ha vā etāni trīṇyakṣarāṇi satīyamiti
तद्यत्सत्तदमृतमथ यत्ति तन्मर्त्यमथ यद्यं तेनोभे \ tadyatsattadamṛtamatha yatti tanmartyamatha yadyaṃ tenobhe
यच्छति यदनेनोभे यच्छति तस्माद्यमहरहर्वा \ yacchati yadanenobhe yacchati tasmādyamaharaharvā
एवंवित्स्वर्गं लोकमेति ॥ ८।३।५॥ \ evaṃvitsvargaṃ lokameti ॥ 8।3।5॥
॥ इति तृतीयः खण्डः ॥ \ ॥ iti tṛtīyaḥ khaṇḍaḥ ॥
अथ य आत्मा स सेतुर्धृतिरेषां लोकानामसंभेदाय \ atha ya ātmā sa seturdhṛtireṣāṃ lokānāmasaṃbhedāya
नैतं सेतुमहोरात्रे तरतो न जरा न मृत्युर्न शोको न \ naitaṃ setumahorātre tarato na jarā na mṛtyurna śoko na
सुकृतं न दुष्कृतं सर्वे पाप्मानोऽतो \ sukṛtaṃ na duṣkṛtaṃ sarve pāpmāno'to
निवर्तन्तेऽपहतपाप्मा ह्येष ब्रह्मलोकः ॥ ८।४।१॥ \ nivartante'pahatapāpmā hyeṣa brahmalokaḥ ॥ 8।4।1॥
तस्माद्वा एतं सेतुं तीर्त्वान्धः सन्ननन्धो भवति \ tasmādvā etaṃ setuṃ tīrtvāndhaḥ sannanandho bhavati
विद्धः सन्नविद्धो भवत्युपतापी सन्ननुपतापी भवति \ viddhaḥ sannaviddho bhavatyupatāpī sannanupatāpī bhavati
तस्माद्वा एतं सेतुं तीर्त्वापि नक्तमहरेवाभिनिष्पद्यते \ tasmādvā etaṃ setuṃ tīrtvāpi naktamaharevābhiniṣpadyate
सकृद्विभातो ह्येवैष ब्रह्मलोकः ॥ ८।४।२॥ \ sakṛdvibhāto hyevaiṣa brahmalokaḥ ॥ 8।4।2॥
तद्य एवैतं ब्रह्मलोकं ब्रह्मचर्येणानुविन्दन्ति \ tadya evaitaṃ brahmalokaṃ brahmacaryeṇānuvindanti
तेषामेवैष ब्रह्मलोकस्तेषां सर्वेषु लोकेषु कामचारो \ teṣāmevaiṣa brahmalokasteṣāṃ sarveṣu lokeṣu kāmacāro
भवति ॥ ८।४।३॥ \ bhavati ॥ 8।4।3॥
॥ इति चतुर्थः खण्डः ॥ \ ॥ iti caturthaḥ khaṇḍaḥ ॥
अथ यद्यज्ञ इत्याचक्षते ब्रह्मचर्यमेव तद्ब्रह्मचर्येण \ atha yadyajña ityācakṣate brahmacaryameva tadbrahmacaryeṇa
ह्येव यो ज्ञाता तं विन्दतेऽथ यदिष्टमित्याचक्षते \ hyeva yo jñātā taṃ vindate'tha yadiṣṭamityācakṣate
ब्रह्मचर्यमेव तद्ब्रह्मचर्येण ह्येवेष्ट्वात्मानमनुविन्दते ॥ ८।५।१॥ \ brahmacaryameva tadbrahmacaryeṇa hyeveṣṭvātmānamanuvindate ॥ 8।5।1॥
अथ यत्सत्त्रायणमित्याचक्षते ब्रह्मचर्यमेव तद्ब्रह्मचर्येण \ atha yatsattrāyaṇamityācakṣate brahmacaryameva tadbrahmacaryeṇa
ह्येव सत आत्मनस्त्राणं विन्दतेऽथ यन्मौनमित्याचक्षते \ hyeva sata ātmanastrāṇaṃ vindate'tha yanmaunamityācakṣate
ब्रह्मचर्यमेव तब्ब्रह्मचर्येण ह्येवात्मानमनुविद्य मनुते ऽ॥ ८।५।२॥ \ brahmacaryameva tabbrahmacaryeṇa hyevātmānamanuvidya manute '॥ 8।5।2॥
अथ यदनाशकायनमित्याचक्षते ब्रह्मचर्यमेव तदेष \ atha yadanāśakāyanamityācakṣate brahmacaryameva tadeṣa
ह्यात्मा न नश्यति यं ब्रह्मचर्येणानुविन्दतेऽथ \ hyātmā na naśyati yaṃ brahmacaryeṇānuvindate'tha
यदरण्यायनमित्याचक्षते ब्रह्मचर्यमेव तदरश्च ह वै \ yadaraṇyāyanamityācakṣate brahmacaryameva tadaraśca ha vai
ण्यश्चार्णवौ ब्रह्मलोके तृतीयस्यामितो दिवि तदैरं \ ṇyaścārṇavau brahmaloke tṛtīyasyāmito divi tadairaṃ
मदीयं सरस्तदश्वत्थः सोमसवनस्तदपराजिता \ madīyaṃ sarastadaśvatthaḥ somasavanastadaparājitā
पूर्ब्रह्मणः प्रभुविमितं हिरण्मयम् ॥ ८।५।३॥ \ pūrbrahmaṇaḥ prabhuvimitaṃ hiraṇmayam ॥ 8।5।3॥
तद्य एवैतवरं च ण्यं चार्णवौ ब्रह्मलोके \ tadya evaitavaraṃ ca ṇyaṃ cārṇavau brahmaloke
ब्रह्मचर्येणानुविन्दन्ति तेषामेवैष ब्रह्मलोकस्तेषां \ brahmacaryeṇānuvindanti teṣāmevaiṣa brahmalokasteṣāṃ
सर्वेषु लोकेषु कामचारो भवति ॥ ८।५।४॥ \ sarveṣu lokeṣu kāmacāro bhavati ॥ 8।5।4॥
॥ इति पञ्चमः खण्डः ॥ \ ॥ iti pañcamaḥ khaṇḍaḥ ॥
अथ या एता हृदयस्य नाड्यस्ताः पिङ्गलस्याणिम्नस्तिष्ठन्ति \ atha yā etā hṛdayasya nāḍyastāḥ piṅgalasyāṇimnastiṣṭhanti
शुक्लस्य नीलस्य पीतस्य लोहितस्येत्यसौ वा आदित्यः \ śuklasya nīlasya pītasya lohitasyetyasau vā ādityaḥ
पिङ्गल एष शुक्ल एष नील एष पीत एष लोहितः ॥ ८।६।१॥ \ piṅgala eṣa śukla eṣa nīla eṣa pīta eṣa lohitaḥ ॥ 8।6।1॥
तद्यथा महापथ आतत उभौ ग्रामौ गच्छतीमं चामुं \ tadyathā mahāpatha ātata ubhau grāmau gacchatīmaṃ cāmuṃ
चैवमेवैता आदित्यस्य रश्मय उभौ लोकौ गच्छन्तीमं चामुं \ caivamevaitā ādityasya raśmaya ubhau lokau gacchantīmaṃ cāmuṃ
चामुष्मादादित्यात्प्रतायन्ते ता आसु नाडीषु सृप्ता \ cāmuṣmādādityātpratāyante tā āsu nāḍīṣu sṛptā
आभ्यो नाडीभ्यः प्रतायन्ते तेऽमुष्मिन्नादित्ये सृप्ताः ॥ ८।६।२॥ \ ābhyo nāḍībhyaḥ pratāyante te'muṣminnāditye sṛptāḥ ॥ 8।6।2॥
तद्यत्रैतत्सुप्तः समस्त्ः सम्प्रसन्नः स्वप्नं न विजानात्यासु \ tadyatraitatsuptaḥ samastḥ samprasannaḥ svapnaṃ na vijānātyāsu
तदा नाडीषु सृप्तो भवति तं न कश्चन पाप्मा स्पृशति \ tadā nāḍīṣu sṛpto bhavati taṃ na kaścana pāpmā spṛśati
तेजसा हि तदा सम्पन्नो भवति ॥ ८।६।३॥ \ tejasā hi tadā sampanno bhavati ॥ 8।6।3॥
अथ यत्रैतदबलिमानं नीतो भवति तमभित आसीना \ atha yatraitadabalimānaṃ nīto bhavati tamabhita āsīnā
आहुर्जानासि मां जानासि मामिति स \ āhurjānāsi māṃ jānāsi māmiti sa
यावदस्माच्छरीरादनुत्क्रान्तो भवति तावज्जानाति ॥ ८।६।४॥ \ yāvadasmāccharīrādanutkrānto bhavati tāvajjānāti ॥ 8।6।4॥
अथ यत्रैतदस्माच्छरीरादुत्क्रामत्यथैतैरेव \ atha yatraitadasmāccharīrādutkrāmatyathaitaireva
रश्मिभिरूर्ध्वमाक्रमते स ओमिति वा होद्वा मीयते \ raśmibhirūrdhvamākramate sa omiti vā hodvā mīyate
स यावत्क्षिप्येन्मनस्तावदादित्यं गच्छत्येतद्वै खलु \ sa yāvatkṣipyenmanastāvadādityaṃ gacchatyetadvai khalu
लोकद्वारं विदुषां प्रपदनं निरोधोऽविदुषाम् ॥ ८।६।५॥ \ lokadvāraṃ viduṣāṃ prapadanaṃ nirodho'viduṣām ॥ 8।6।5॥
तदेष श्लोकः । शतं चैका च हृदयस्य नाड्यस्तासां \ tadeṣa ślokaḥ । śataṃ caikā ca hṛdayasya nāḍyastāsāṃ
मूर्धानमभिनिःसृतैका । तयोर्ध्वमायन्नमृतत्वमेति \ mūrdhānamabhiniḥsṛtaikā । tayordhvamāyannamṛtatvameti
विष्वङ्ङन्या उत्क्रमणे भवन्त्युत्क्रमणे भवन्ति ॥ ८।६।६॥ \ viṣvaṅṅanyā utkramaṇe bhavantyutkramaṇe bhavanti ॥ 8।6।6॥
॥ इति षष्ठः खण्डः ॥ \ ॥ iti ṣaṣṭhaḥ khaṇḍaḥ ॥
य आत्मापहतपाप्मा विजरो विमृत्युर्विशोको \ ya ātmāpahatapāpmā vijaro vimṛtyurviśoko
विजिघत्सोऽपिपासः सत्यकामः सत्यसंकल्पः सोऽन्वेष्टव्यः \ vijighatso'pipāsaḥ satyakāmaḥ satyasaṃkalpaḥ so'nveṣṭavyaḥ
स विजिज्ञासितव्यः स सर्वां श्च लोकानाप्नोति \ sa vijijñāsitavyaḥ sa sarvāṃ śca lokānāpnoti
सर्वां श्च कामान्यस्तमात्मानमनुविद्य विजानातीति ह \ sarvāṃ śca kāmānyastamātmānamanuvidya vijānātīti ha
प्रजापतिरुवाच ॥ ८।७।१॥ \ prajāpatiruvāca ॥ 8।7।1॥
तद्धोभये देवासुरा अनुबुबुधिरे ते होचुर्हन्त \ taddhobhaye devāsurā anububudhire te hocurhanta
तमात्मानमन्वेच्छामो यमात्मानमन्विष्य सर्वां श्च \ tamātmānamanvecchāmo yamātmānamanviṣya sarvāṃ śca
लोकानाप्नोति सर्वां श्च कामानितीन्द्रो हैव \ lokānāpnoti sarvāṃ śca kāmānitīndro haiva
देवानामभिप्रवव्राज विरोचनोऽसुराणां तौ \ devānāmabhipravavrāja virocano'surāṇāṃ tau
हासंविदानावेव समित्पाणी प्रजापतिसकाशमाजग्मतुः ॥ ८।७।२॥ \ hāsaṃvidānāveva samitpāṇī prajāpatisakāśamājagmatuḥ ॥ 8।7।2॥
तौ ह द्वात्रिं शतं वर्षाणि ब्रह्मचर्यमूषतुस्तौ ह \ tau ha dvātriṃ śataṃ varṣāṇi brahmacaryamūṣatustau ha
प्रजापतिरुवाच किमिच्छन्तावास्तमिति तौ होचतुर्य \ prajāpatiruvāca kimicchantāvāstamiti tau hocaturya
आत्मापहतपाप्मा विजरो विमृत्युर्विशोको \ ātmāpahatapāpmā vijaro vimṛtyurviśoko
विजिघत्सोऽपिपासः सत्यकामः सत्यसंकल्पः सोऽन्वेष्टव्यः \ vijighatso'pipāsaḥ satyakāmaḥ satyasaṃkalpaḥ so'nveṣṭavyaḥ
स विजिज्ञासितव्यः स सर्वां श्च लोकानाप्नोति सर्वां श्च \ sa vijijñāsitavyaḥ sa sarvāṃ śca lokānāpnoti sarvāṃ śca
कामान्यस्तमात्मानमनुविद्य विजानातीति भगवतो वचो \ kāmānyastamātmānamanuvidya vijānātīti bhagavato vaco
वेदयन्ते तमिच्छन्ताववास्तमिति ॥ ८।७।३॥ \ vedayante tamicchantāvavāstamiti ॥ 8।7।3॥
तौ ह प्रजापतिरुवाच य एषोऽक्षिणि पुरुषो दृश्यत \ tau ha prajāpatiruvāca ya eṣo'kṣiṇi puruṣo dṛśyata
एष आत्मेति होवाचैतदमृतमभयमेतद्ब्रह्मेत्यथ योऽयं \ eṣa ātmeti hovācaitadamṛtamabhayametadbrahmetyatha yo'yaṃ
भगवोऽप्सु परिख्यायते यश्चायमादर्शे कतम एष \ bhagavo'psu parikhyāyate yaścāyamādarśe katama eṣa
इत्येष उ एवैषु सर्वेष्वन्तेषु परिख्यायत इति होवाच ॥ ८।७।४॥ \ ityeṣa u evaiṣu sarveṣvanteṣu parikhyāyata iti hovāca ॥ 8।7।4॥
॥ इति सप्तमः खण्डः ॥ \ ॥ iti saptamaḥ khaṇḍaḥ ॥
उदशराव आत्मानमवेक्ष्य यदात्मनो न विजानीथस्तन्मे \ udaśarāva ātmānamavekṣya yadātmano na vijānīthastanme
प्रब्रूतमिति तौ होदशरावेऽवेक्षांचक्राते तौ ह \ prabrūtamiti tau hodaśarāve'vekṣāṃcakrāte tau ha
प्रजापतिरुवाच किं पश्यथ इति तौ होचतुः \ prajāpatiruvāca kiṃ paśyatha iti tau hocatuḥ
सर्वमेवेदमावां भगव आत्मानं पश्याव आ लोमभ्यः आ \ sarvamevedamāvāṃ bhagava ātmānaṃ paśyāva ā lomabhyaḥ ā
नखेभ्यः प्रतिरूपमिति ॥ ८।८।१॥ \ nakhebhyaḥ pratirūpamiti ॥ 8।8।1॥
तौ ह प्रजापतिरुवाच साध्वलंकृतौ सुवसनौ परिष्कृतौ \ tau ha prajāpatiruvāca sādhvalaṃkṛtau suvasanau pariṣkṛtau
भूत्वोदशरावेऽवेक्षेथामिति तौ ह साध्वलंकृतौ \ bhūtvodaśarāve'vekṣethāmiti tau ha sādhvalaṃkṛtau
सुवसनौ परिष्कृतौ भूत्वोदशरावेऽवेक्षांचक्राते \ suvasanau pariṣkṛtau bhūtvodaśarāve'vekṣāṃcakrāte
तौ ह प्रजापतिरुवाच किं पश्यथ इति ॥ ८।८।२॥ \ tau ha prajāpatiruvāca kiṃ paśyatha iti ॥ 8।8।2॥
तौ होचतुर्यथैवेदमावां भगवः साध्वलंकृतौ सुवसनौ \ tau hocaturyathaivedamāvāṃ bhagavaḥ sādhvalaṃkṛtau suvasanau
परिष्कृतौ स्व एवमेवेमौ भगवः साध्वलंकृतौ सुवसनौ \ pariṣkṛtau sva evamevemau bhagavaḥ sādhvalaṃkṛtau suvasanau
परिष्कृतावित्येष आत्मेति होवाचैतदमृतमभयमेतद्ब्रह्मेति \ pariṣkṛtāvityeṣa ātmeti hovācaitadamṛtamabhayametadbrahmeti
तौ ह शान्तहृदयौ प्रवव्रजतुः ॥ ८।८।३॥ \ tau ha śāntahṛdayau pravavrajatuḥ ॥ 8।8।3॥
तौ हान्वीक्ष्य प्रजापतिरुवाचानुपलभ्यात्मानमननुविद्य \ tau hānvīkṣya prajāpatiruvācānupalabhyātmānamananuvidya
व्रजतो यतर एतदुपनिषदो भविष्यन्ति देवा वासुरा वा ते \ vrajato yatara etadupaniṣado bhaviṣyanti devā vāsurā vā te
पराभविष्यन्तीति स ह शान्तहृदय एव \ parābhaviṣyantīti sa ha śāntahṛdaya eva
विरोचनोऽसुराञ्जगाम तेभ्यो हैतामुपनिषदं \ virocano'surāñjagāma tebhyo haitāmupaniṣadaṃ
प्रोवाचात्मैवेह महय्य आत्मा परिचर्य आत्मानमेवेह \ provācātmaiveha mahayya ātmā paricarya ātmānameveha
महयन्नात्मानं परिचरन्नुभौ लोकाववाप्नोतीमं चामुं चेति ॥ ८।८।४॥ \ mahayannātmānaṃ paricarannubhau lokāvavāpnotīmaṃ cāmuṃ ceti ॥ 8।8।4॥
तस्मादप्यद्येहाददानमश्रद्दधानमयजमानमाहुरासुरो \ tasmādapyadyehādadānamaśraddadhānamayajamānamāhurāsuro
बतेत्यसुराणां ह्येषोपनिषत्प्रेतस्य शरीरं भिक्षया \ batetyasurāṇāṃ hyeṣopaniṣatpretasya śarīraṃ bhikṣayā
वसनेनालंकारेणेति सं स्कुर्वन्त्येतेन ह्यमुं लोकं \ vasanenālaṃkāreṇeti saṃ skurvantyetena hyamuṃ lokaṃ
जेष्यन्तो मन्यन्ते ॥ ८।८।५॥ \ jeṣyanto manyante ॥ 8।8।5॥
॥ इति अष्टमः खण्डः ॥ \ ॥ iti aṣṭamaḥ khaṇḍaḥ ॥
अथ हेन्द्रोऽप्राप्यैव देवानेतद्भयं ददर्श यथैव \ atha hendro'prāpyaiva devānetadbhayaṃ dadarśa yathaiva
खल्वयमस्मिञ्छरीरे साध्वलंकृते साध्वलंकृतो भवति \ khalvayamasmiñcharīre sādhvalaṃkṛte sādhvalaṃkṛto bhavati
सुवसने सुवसनः परिष्कृते परिष्कृत \ suvasane suvasanaḥ pariṣkṛte pariṣkṛta
एवमेवायमस्मिन्नन्धेऽन्धो भवति स्रामे स्रामः परिवृक्णे \ evamevāyamasminnandhe'ndho bhavati srāme srāmaḥ parivṛkṇe
परिवृक्णोऽस्यैव शरीरस्य नाशमन्वेष नश्यति \ parivṛkṇo'syaiva śarīrasya nāśamanveṣa naśyati
नाहमत्र भोग्यं पश्यामीति ॥ ८।९।१॥ \ nāhamatra bhogyaṃ paśyāmīti ॥ 8।9।1॥
स समित्पाणिः पुनरेयाय तं ह प्रजापतिरुवाच \ sa samitpāṇiḥ punareyāya taṃ ha prajāpatiruvāca
मघवन्यच्छान्तहृदयः प्राव्राजीः सार्धं विरोचनेन \ maghavanyacchāntahṛdayaḥ prāvrājīḥ sārdhaṃ virocanena
किमिच्छन्पुनरागम इति स होवाच यथैव खल्वयं \ kimicchanpunarāgama iti sa hovāca yathaiva khalvayaṃ
भगवोऽस्मिञ्छरीरे साध्वलंकृते साध्वलंकृतो भवति \ bhagavo'smiñcharīre sādhvalaṃkṛte sādhvalaṃkṛto bhavati
सुवसने सुवसनः परिष्कृते परिष्कृत \ suvasane suvasanaḥ pariṣkṛte pariṣkṛta
एवमेवायमस्मिन्नन्धेऽन्धो भवति स्रामे स्रामः \ evamevāyamasminnandhe'ndho bhavati srāme srāmaḥ
परिवृक्णे परिवृक्णोऽस्यैव शरीरस्य नाशमन्वेष \ parivṛkṇe parivṛkṇo'syaiva śarīrasya nāśamanveṣa
नश्यति नाहमत्र भोग्यं पश्यामीति ॥ ८।९।२॥ \ naśyati nāhamatra bhogyaṃ paśyāmīti ॥ 8।9।2॥
एवमेवैष मघवन्निति होवाचैतं त्वेव ते \ evamevaiṣa maghavanniti hovācaitaṃ tveva te
भूयोऽनुव्याख्यास्यामि वसापराणि द्वात्रिं शतं वर्षाणीति \ bhūyo'nuvyākhyāsyāmi vasāparāṇi dvātriṃ śataṃ varṣāṇīti
स हापराणि द्वात्रिं शतं वर्षाण्युवास तस्मै होवाच ॥ ८।९।३॥ \ sa hāparāṇi dvātriṃ śataṃ varṣāṇyuvāsa tasmai hovāca ॥ 8।9।3॥
॥ इति नवमः खण्डः ॥ \ ॥ iti navamaḥ khaṇḍaḥ ॥
य एष स्वप्ने महीयमानश्चरत्येष आत्मेति \ ya eṣa svapne mahīyamānaścaratyeṣa ātmeti
होवाचैतदमृतमभयमेतद्ब्रह्मेति स ह शान्तहृदयः \ hovācaitadamṛtamabhayametadbrahmeti sa ha śāntahṛdayaḥ
प्रवव्राज स हाप्राप्यैव देवानेतद्भयं ददर्श \ pravavrāja sa hāprāpyaiva devānetadbhayaṃ dadarśa
तद्यद्यपीदं शरीरमन्धं भवत्यनन्धः स भवति यदि \ tadyadyapīdaṃ śarīramandhaṃ bhavatyanandhaḥ sa bhavati yadi
स्राममस्रामो नैवैषोऽस्य दोषेण दुष्यति ॥ ८।१०।१॥ \ srāmamasrāmo naivaiṣo'sya doṣeṇa duṣyati ॥ 8।10।1॥
न वधेनास्य हन्यते नास्य स्राम्येण स्रामो घ्नन्ति त्वेवैनं \ na vadhenāsya hanyate nāsya srāmyeṇa srāmo ghnanti tvevainaṃ
विच्छादयन्तीवाप्रियवेत्तेव भवत्यपि रोदितीव नाहमत्र \ vicchādayantīvāpriyavetteva bhavatyapi roditīva nāhamatra
भोग्यं पश्यामीति ॥ ८।१०।२॥ \ bhogyaṃ paśyāmīti ॥ 8।10।2॥
स समित्पाणिः पुनरेयाय तं ह प्रजापतिरुवाच \ sa samitpāṇiḥ punareyāya taṃ ha prajāpatiruvāca
मघवन्यच्छान्तहृदयः प्राव्राजीः किमिच्छन्पुनरागम \ maghavanyacchāntahṛdayaḥ prāvrājīḥ kimicchanpunarāgama
इति स होवाच तद्यद्यपीदं भगवः शरीरमन्धं भवत्यनन्धः \ iti sa hovāca tadyadyapīdaṃ bhagavaḥ śarīramandhaṃ bhavatyanandhaḥ
स भवति यदि स्राममस्रामो नैवैषोऽस्य दोषेण दुष्यति ॥ ८।१०।३॥ \ sa bhavati yadi srāmamasrāmo naivaiṣo'sya doṣeṇa duṣyati ॥ 8।10।3॥
न वधेनास्य हन्यते नास्य स्राम्येण स्रामो घ्नन्ति त्वेवैनं \ na vadhenāsya hanyate nāsya srāmyeṇa srāmo ghnanti tvevainaṃ
विच्छादयन्तीवाप्रियवेत्तेव भवत्यपि रोदितीव नाहमत्र \ vicchādayantīvāpriyavetteva bhavatyapi roditīva nāhamatra
भोग्यं पश्यामीत्येवमेवैष मघवन्निति होवाचैतं त्वेव ते \ bhogyaṃ paśyāmītyevamevaiṣa maghavanniti hovācaitaṃ tveva te
भूयोऽनुव्याख्यास्यामि वसापराणि द्वात्रिं शतं वर्षाणीति \ bhūyo'nuvyākhyāsyāmi vasāparāṇi dvātriṃ śataṃ varṣāṇīti
स हापराणि द्वात्रिं शतं वर्षाण्युवास तस्मै होवाच ॥ ८।१०।४॥ \ sa hāparāṇi dvātriṃ śataṃ varṣāṇyuvāsa tasmai hovāca ॥ 8।10।4॥
॥ इति दशमः खण्डः ॥ \ ॥ iti daśamaḥ khaṇḍaḥ ॥
तद्यत्रैतत्सुप्तः समस्तः सम्प्रसन्नः स्वप्नं न विजानात्येष \ tadyatraitatsuptaḥ samastaḥ samprasannaḥ svapnaṃ na vijānātyeṣa
आत्मेति होवाचैतदमृतमभयमेतद्ब्रह्मेति स ह शान्तहृदयः \ ātmeti hovācaitadamṛtamabhayametadbrahmeti sa ha śāntahṛdayaḥ
प्रवव्राज स हाप्राप्यैव देवानेतद्भयं ददर्श नाह \ pravavrāja sa hāprāpyaiva devānetadbhayaṃ dadarśa nāha
खल्वयमेवं सम्प्रत्यात्मानं जानात्ययमहमस्मीति \ khalvayamevaṃ sampratyātmānaṃ jānātyayamahamasmīti
नो एवेमानि भूतानि विनाशमेवापीतो भवति नाहमत्र \ no evemāni bhūtāni vināśamevāpīto bhavati nāhamatra
भोग्यं पश्यामीति ॥ ८।११।१॥ \ bhogyaṃ paśyāmīti ॥ 8।11।1॥
स समित्पाणिः पुनरेयाय तं ह प्रजापतिरुवाच \ sa samitpāṇiḥ punareyāya taṃ ha prajāpatiruvāca
मघवन्यच्छान्तहृदयः प्राव्राजीः किमिच्छन्पुनरागम इति \ maghavanyacchāntahṛdayaḥ prāvrājīḥ kimicchanpunarāgama iti
स होवाच नाह खल्वयं भगव एवं सम्प्रत्यात्मानं \ sa hovāca nāha khalvayaṃ bhagava evaṃ sampratyātmānaṃ
जानात्ययमहमस्मीति नो एवेमानि भूतानि \ jānātyayamahamasmīti no evemāni bhūtāni
विनाशमेवापीतो भवति नाहमत्र भोग्यं पश्यामीति ॥ ८।११।२॥ \ vināśamevāpīto bhavati nāhamatra bhogyaṃ paśyāmīti ॥ 8।11।2॥
एवमेवैष मघवन्निति होवाचैतं त्वेव ते \ evamevaiṣa maghavanniti hovācaitaṃ tveva te
भूयोऽनुव्याख्यास्यामि नो एवान्यत्रैतस्माद्वसापराणि \ bhūyo'nuvyākhyāsyāmi no evānyatraitasmādvasāparāṇi
पञ्च वर्षाणीति स हापराणि पञ्च वर्षाण्युवास \ pañca varṣāṇīti sa hāparāṇi pañca varṣāṇyuvāsa
तान्येकशतं सम्पेदुरेतत्तद्यदाहुरेकशतं ह वै वर्षाणि \ tānyekaśataṃ sampeduretattadyadāhurekaśataṃ ha vai varṣāṇi
मघवान्प्रजापतौ ब्रह्मचर्यमुवास तस्मै होवाच ॥ ८।११।३॥ \ maghavānprajāpatau brahmacaryamuvāsa tasmai hovāca ॥ 8।11।3॥
॥ इति एकादशः खण्डः ॥ \ ॥ iti ekādaśaḥ khaṇḍaḥ ॥
मघवन्मर्त्यं वा इदं शरीरमात्तं मृत्युना \ maghavanmartyaṃ vā idaṃ śarīramāttaṃ mṛtyunā
तदस्यामृतस्याशरीरस्यात्मनोऽधिष्ठानमात्तो वै \ tadasyāmṛtasyāśarīrasyātmano'dhiṣṭhānamātto vai
सशरीरः प्रियाप्रियाभ्यां न वै सशरीरस्य सतः \ saśarīraḥ priyāpriyābhyāṃ na vai saśarīrasya sataḥ
प्रियाप्रिययोरपहतिरस्त्यशरीरं वाव सन्तं न \ priyāpriyayorapahatirastyaśarīraṃ vāva santaṃ na
प्रियाप्रिये स्पृशतः ॥ ८।१२।१॥ \ priyāpriye spṛśataḥ ॥ 8।12।1॥
अशरीरो वायुरभ्रं विद्युत्स्तनयित्नुरशरीराण्येतानि \ aśarīro vāyurabhraṃ vidyutstanayitnuraśarīrāṇyetāni
तद्यथैतान्यमुष्मादाकाशात्समुत्थाय परं ज्योतिरुपसम्पद्य \ tadyathaitānyamuṣmādākāśātsamutthāya paraṃ jyotirupasampadya
स्वेन रूपेणाभिनिष्पद्यन्ते ॥ ८।१२।२॥। \ svena rūpeṇābhiniṣpadyante ॥ 8।12।2॥।
एवमेवैष सम्प्रसादोऽस्माच्छरीरात्समुत्थाय परं \ evamevaiṣa samprasādo'smāccharīrātsamutthāya paraṃ
ज्योतिरुपसम्पद्य स्वेन रूपेणाभिनिष्पद्यते स उत्तमपुरुषः \ jyotirupasampadya svena rūpeṇābhiniṣpadyate sa uttamapuruṣaḥ
स तत्र पर्येति जक्षत्क्रीडन्रममाणः स्त्रीभिर्वा यानैर्वा \ sa tatra paryeti jakṣatkrīḍanramamāṇaḥ strībhirvā yānairvā
ज्ञातिभिर्वा नोपजनं स्मरन्निदं शरीरं स यथा \ jñātibhirvā nopajanaṃ smarannidaṃ śarīraṃ sa yathā
प्रयोग्य आचरणे युक्त एवमेवायमस्मिञ्छरीरे \ prayogya ācaraṇe yukta evamevāyamasmiñcharīre
प्राणो युक्तः ॥ ८।१२।३॥ \ prāṇo yuktaḥ ॥ 8।12।3॥
अथ यत्रैतदाकाशमनुविषण्णं चक्षुः स चाक्षुषः \ atha yatraitadākāśamanuviṣaṇṇaṃ cakṣuḥ sa cākṣuṣaḥ
पुरुषो दर्शनाय चक्षुरथ यो वेदेदं जिघ्राणीति स आत्मा \ puruṣo darśanāya cakṣuratha yo vededaṃ jighrāṇīti sa ātmā
गन्धाय घ्राणमथ यो वेदेदमभिव्याहराणीति स \ gandhāya ghrāṇamatha yo vededamabhivyāharāṇīti sa
आत्माभिव्याहाराय वागथ यो वेदेदं शृणवानीति \ ātmābhivyāhārāya vāgatha yo vededaṃ śṛṇavānīti
स आत्मा श्रवणाय श्रोत्रम् ॥ ८।१२।४॥ \ sa ātmā śravaṇāya śrotram ॥ 8।12।4॥
अथ यो वेदेदं मन्वानीति सात्मा मनोऽस्य दैवं चक्षुः \ atha yo vededaṃ manvānīti sātmā mano'sya daivaṃ cakṣuḥ
स वा एष एतेन दैवेन चक्षुषा मनसैतान्कामान्पश्यन्रमते \ sa vā eṣa etena daivena cakṣuṣā manasaitānkāmānpaśyanramate
य एते ब्रह्मलोके ॥ ८।१२।५॥ \ ya ete brahmaloke ॥ 8।12।5॥
तं वा एतं देवा आत्मानमुपासते तस्मात्तेषां सर्वे च \ taṃ vā etaṃ devā ātmānamupāsate tasmātteṣāṃ sarve ca
लोका आत्ताः सर्वे च कामाः स सर्वां श्च लोकानाप्नोति \ lokā āttāḥ sarve ca kāmāḥ sa sarvāṃ śca lokānāpnoti
सर्वां श्च कामान्यस्तमात्मानमनुविद्य विजानातीति ह \ sarvāṃ śca kāmānyastamātmānamanuvidya vijānātīti ha
प्र्जापतिरुवाच प्रजापतिरुवाच ॥ ८।१२।६॥ \ prjāpatiruvāca prajāpatiruvāca ॥ 8।12।6॥
॥ इति द्वादशः खण्डः ॥ \ ॥ iti dvādaśaḥ khaṇḍaḥ ॥
श्यामाच्छबलं प्रपद्ये शबलाच्छ्यामं प्रपद्येऽश्व \ śyāmācchabalaṃ prapadye śabalācchyāmaṃ prapadye'śva
इव रोमाणि विधूय पापं चन्द्र इव राहोर्मुखात्प्रमुच्य \ iva romāṇi vidhūya pāpaṃ candra iva rāhormukhātpramucya
धूत्वा शरीरमकृतं कृतात्मा \ dhūtvā śarīramakṛtaṃ kṛtātmā
ब्रह्मलोकमभिसंभवामीत्यभिसंभवामीति ॥ ८।१३।१॥ \ brahmalokamabhisaṃbhavāmītyabhisaṃbhavāmīti ॥ 8।13।1॥
॥ इति त्रयोदशः खण्डः ॥ \ ॥ iti trayodaśaḥ khaṇḍaḥ ॥
आकाशो वै नाम नामरूपयोर्निर्वहिता ते यदन्तरा \ ākāśo vai nāma nāmarūpayornirvahitā te yadantarā
तद्ब्रह्म तदमृतं स आत्मा प्रजापतेः सभां वेश्म प्रपद्ये \ tadbrahma tadamṛtaṃ sa ātmā prajāpateḥ sabhāṃ veśma prapadye
यशोऽहं भवामि ब्राह्मणानां यशो राज्ञां यशोविशां \ yaśo'haṃ bhavāmi brāhmaṇānāṃ yaśo rājñāṃ yaśoviśāṃ
यशोऽहमनुप्रापत्सि स हाहं यशसां यशः \ yaśo'hamanuprāpatsi sa hāhaṃ yaśasāṃ yaśaḥ
श्येतमदत्कमदत्कं श्येतं लिन्दु माभिगां लिन्दु \ śyetamadatkamadatkaṃ śyetaṃ lindu mābhigāṃ lindu
माभिगाम् ॥ ८।१४।१॥ \ mābhigām ॥ 8।14।1॥
॥ इति चतुर्दशः खण्डः ॥ \ ॥ iti caturdaśaḥ khaṇḍaḥ ॥
तधैतद्ब्रह्मा प्रजापतयै उवाच प्रजापतिर्मनवे मनुः \ tadhaitadbrahmā prajāpatayai uvāca prajāpatirmanave manuḥ
प्रजाभ्यः आचार्यकुलाद्वेदमधीत्य यथाविधानं गुरोः \ prajābhyaḥ ācāryakulādvedamadhītya yathāvidhānaṃ guroḥ
कर्मातिशेषेणाभिसमावृत्य कुटुम्बे शुचौ देशे \ karmātiśeṣeṇābhisamāvṛtya kuṭumbe śucau deśe
स्वाध्यायमधीयानो धर्मिकान्विदधदात्मनि सर्वैन्द्रियाणि \ svādhyāyamadhīyāno dharmikānvidadhadātmani sarvaindriyāṇi
सम्प्रतिष्ठाप्याहिं सन्सर्व भूतान्यन्यत्र तीर्थेभ्यः \ sampratiṣṭhāpyāhiṃ sansarva bhūtānyanyatra tīrthebhyaḥ
स खल्वेवं वर्तयन्यावदायुषं ब्रह्मलोकमभिसम्पद्यते \ sa khalvevaṃ vartayanyāvadāyuṣaṃ brahmalokamabhisampadyate
न च पुनरावर्तते न च पुनरावर्तते ॥ ८।१५।१॥ \ na ca punarāvartate na ca punarāvartate ॥ 8।15।1॥
॥ इति पञ्चदशः खण्डः ॥ \ ॥ iti pañcadaśaḥ khaṇḍaḥ ॥
॥ इति अष्टमोऽध्यायः ॥ \ ॥ iti aṣṭamo'dhyāyaḥ ॥
ॐ आप्यायन्तु ममाङ्गानि वाक्प्राणश्चक्षुः \ oṃ āpyāyantu mamāṅgāni vākprāṇaścakṣuḥ
श्रोत्रमथो बलमिन्द्रियाणि च सर्वाणि । \ śrotramatho balamindriyāṇi ca sarvāṇi ।
सर्वं ब्रह्मौपनिषदं माहं ब्रह्म निराकुर्यां मा मा ब्रह्म \ sarvaṃ brahmaupaniṣadaṃ māhaṃ brahma nirākuryāṃ mā mā brahma
निराकरोदनिकारणमस्त्वनिकारणं मेऽस्तु । \ nirākarodanikāraṇamastvanikāraṇaṃ me'stu ।
निराकरोदनिराकरणमस्त्वनिराकरणंं मेऽस्तु । \ nirākarodanirākaraṇamastvanirākaraṇaṃṃ me'stu ।
तदात्मनि निरते य उपनिषत्सु धर्मास्ते \ tadātmani nirate ya upaniṣatsu dharmāste
मयि सन्तु ते मयि सन्तु ॥ \ mayi santu te mayi santu ॥
॥ ॐ शान्तिः शान्तिः शान्तिः ॥ \ ॥ oṃ śāntiḥ śāntiḥ śāntiḥ ॥
॥ इति छान्दोग्योऽपनिषद् ॥ \ ॥ iti chāndogyo'paniṣad ॥
Нет комментариев