Мундака Упанишада

प्रथमो मुण्डकः / prathamo muṇḍakaḥ
प्रथमः खण्डः / prathamaḥ khaṇḍaḥ
ब्रह्मा देवानां प्रथमः सम्बभूव विश्वस्य कर्ता भुवनस्य गोप्ता। / brahmā devānāṃ prathamaḥ sambabhūva viśvasya kartā bhuvanasya goptā।
स ब्रह्मविद्यां सर्वविद्याप्रतिष्ठामथर्वाय ज्येष्ठपुत्राय प्राह ॥ ||१|| / sa brahmavidyāṃ sarvavidyāpratiṣṭhāmatharvāya jyeṣṭhaputrāya prāha ॥ ||1||
अथर्वणे यां प्रवदेत ब्रह्माथर्वा तं पुरोवाचाङ्गिरे ब्रह्मविद्याम्‌। / atharvaṇe yāṃ pravadeta brahmātharvā taṃ purovācāṅgire brahmavidyām‌।
स भारद्वाजाय सत्यवाहाय प्राह भारद्वाजोऽङ्गिरसे परावराम्‌ ॥ ||२|| / sa bhāradvājāya satyavāhāya prāha bhāradvājo'ṅgirase parāvarām‌ ॥ ||2||
शौनको ह वै महाशालोऽङ्गिरसं विधिवदुपसन्नः पप्रच्छ। / śaunako ha vai mahāśālo'ṅgirasaṃ vidhivadupasannaḥ papraccha।
कस्मिन् नु भगवो विज्ञाते सर्वमिदं विज्ञातं भवतीति ॥ ||३|| / kasmin nu bhagavo vijñāte sarvamidaṃ vijñātaṃ bhavatīti ॥ ||3||
तस्मै स होवाच — - द्वे विद्ये वेदितव्ये इति ह स्म यद् ब्रह्मविदो वदन्ति परा चैवापरा च ॥ ||४|| / tasmai sa hovāca — - dve vidye veditavye iti ha sma yad brahmavido vadanti parā caivāparā ca ॥ ||4||
तत्रापरा ऋग्वेदो यजुर्वेदः सामवेदोऽथर्ववेदः शिक्शा कल्पो व्याकरणं निरुक्तं छन्दो ज्योतिषमिति। / tatrāparā ṛgvedo yajurvedaḥ sāmavedo'tharvavedaḥ śikśā kalpo vyākaraṇaṃ niruktaṃ chando jyotiṣamiti।
अथ परा यया तदक्षरमधिगम्यते ॥ ||५|| / atha parā yayā tadakṣaramadhigamyate ॥ ||5||
यत् तदद्रेश्यमग्राह्यमगोत्रमवर्णमचक्षुःश्रोत्रं तदपाणिपादम्‌। / yat tadadreśyamagrāhyamagotramavarṇamacakṣuḥśrotraṃ tadapāṇipādam‌।
नित्यं विभुं सर्वगतं सुसूक्ष्मं तदव्ययं यद् भूतयोनिं परिपश्यन्ति धीराः ॥ ||६|| / nityaṃ vibhuṃ sarvagataṃ susūkṣmaṃ tadavyayaṃ yad bhūtayoniṃ paripaśyanti dhīrāḥ ॥ ||6||
यथोर्णनाभिः सृजते गृह्णते च यथा पृथिव्यामोषधयः संभवन्ति। / yathorṇanābhiḥ sṛjate gṛhṇate ca yathā pṛthivyāmoṣadhayaḥ saṃbhavanti।
यथा सतः पुरुषात्‌ केशलोमानि तथाऽक्षरात्‌ संभवतीह विश्वम्‌ ॥ ||७|| / yathā sataḥ puruṣāt‌ keśalomāni tathā'kṣarāt‌ saṃbhavatīha viśvam‌ ॥ ||7||
तपसा चीयते ब्रह्म ततोऽन्नमभिजायते। / tapasā cīyate brahma tato'nnamabhijāyate।
अन्नात्‌ प्राणो मनः सत्यं लोकाः कर्मसु चामृतम्‌ ॥ ||८|| / annāt‌ prāṇo manaḥ satyaṃ lokāḥ karmasu cāmṛtam‌ ॥ ||8||
यः सर्वज्ञः सर्वविद् यस्य ज्ञानमयं तपः। / yaḥ sarvajñaḥ sarvavid yasya jñānamayaṃ tapaḥ।
तस्मादेतद् ब्रह्म नाम रूपमन्नं च जायाते ॥ ||९|| / tasmādetad brahma nāma rūpamannaṃ ca jāyāte ॥ ||9||
द्वितीयः खण्डः / dvitīyaḥ khaṇḍaḥ
तदेतत्‌ सत्यं मन्त्रेषु कर्माणि कवयो यान्यपश्यंस्तानि त्रेतायां बहुधा संततानि। / tadetat‌ satyaṃ mantreṣu karmāṇi kavayo yānyapaśyaṃstāni tretāyāṃ bahudhā saṃtatāni।
तान्याचरथ नियतं सत्यकामा एष वः पन्थाः सुकृतस्य लोके ॥ ||१|| / tānyācaratha niyataṃ satyakāmā eṣa vaḥ panthāḥ sukṛtasya loke ॥ ||1||
यदा लेलायते ह्यर्चिः समिद्धे हव्यवाहने। / yadā lelāyate hyarciḥ samiddhe havyavāhane।
तदाज्यभागावन्तरेणाहुतीः प्रतिपादयेत्‌ ॥ ||२|| / tadājyabhāgāvantareṇāhutīḥ pratipādayet‌ ॥ ||2||
यस्याग्निहोत्रमदर्शमपौर्णमास-मचातुर्मास्यमनाग्रयणमतिथिवर्जितं च। / yasyāgnihotramadarśamapaurṇamāsa-macāturmāsyamanāgrayaṇamatithivarjitaṃ ca।
अहुतमवैश्वदेवमविधिना हुत-मासप्तमांस्तस्य लोकान्‌ हिनस्ति ॥ ||३|| / ahutamavaiśvadevamavidhinā huta-māsaptamāṃstasya lokān‌ hinasti ॥ ||3||
काली कराली च मनोजवा च सुलोहिता या च सुधूम्रवर्णा। / kālī karālī ca manojavā ca sulohitā yā ca sudhūmravarṇā।
स्फुलिङ्गिनी विश्वरुची च देवी लेलायमाना इति सप्त जिह्वाः ॥ ||४|| / sphuliṅginī viśvarucī ca devī lelāyamānā iti sapta jihvāḥ ॥ ||4||
एतेषु यश्चरते भ्राजमानेषु यथाकालं चाहुतयो ह्याददायन्‌। / eteṣu yaścarate bhrājamāneṣu yathākālaṃ cāhutayo hyādadāyan‌।
तं नयन्त्येताः सूर्यस्य रश्मयो यत्र देवानां पतिरेकोऽधिवासः ॥ ||५|| / taṃ nayantyetāḥ sūryasya raśmayo yatra devānāṃ patireko'dhivāsaḥ ॥ ||5||
एह्येहीति तमाहुतयः सुवर्चसः सूर्यस्य रश्मिभिर्यजमानं वहन्ति। / ehyehīti tamāhutayaḥ suvarcasaḥ sūryasya raśmibhiryajamānaṃ vahanti।
प्रियां वाचमभिवदन्त्योऽर्चयन्त्य एष वः पुण्यः सुकृतो ब्रह्मलोकः ॥ ||६|| / priyāṃ vācamabhivadantyo'rcayantya eṣa vaḥ puṇyaḥ sukṛto brahmalokaḥ ॥ ||6||
प्लवा ह्येते अदृढा यज्ञरूपा अष्टादशोक्तमवरं येषु कर्म। / plavā hyete adṛḍhā yajñarūpā aṣṭādaśoktamavaraṃ yeṣu karma।
एतच्छ्रेयो येऽभिनन्दन्ति मूढा जरामृत्युं ते पुनरेवापि यन्ति ॥ ||७|| / etacchreyo ye'bhinandanti mūḍhā jarāmṛtyuṃ te punarevāpi yanti ॥ ||7||
अविद्यायामन्तरे वर्तमानाः स्वयं धीराः पण्डितं मन्य७मानाः। / avidyāyāmantare vartamānāḥ svayaṃ dhīrāḥ paṇḍitaṃ manya7mānāḥ।
जङ्घन्यमानाः परियन्ति मूढा अन्धेनैव नीयमाना यथान्धाः ॥ ||८|| / jaṅghanyamānāḥ pariyanti mūḍhā andhenaiva nīyamānā yathāndhāḥ ॥ ||8||
अविद्यायां बहुधा वर्तमाना वयं कृतार्था इत्यभिमन्यन्ति बालाः। / avidyāyāṃ bahudhā vartamānā vayaṃ kṛtārthā ityabhimanyanti bālāḥ।
यत्‌ कर्मिणो न प्रवेदयन्ति रागात्‌ तेनातुराः क्षीणलोकाश्च्यवन्ते ॥ ||९|| / yat‌ karmiṇo na pravedayanti rāgāt‌ tenāturāḥ kṣīṇalokāścyavante ॥ ||9||
इष्टापूर्तं मन्यमाना वरिष्ठं नान्यच्छ्रेयो वेदयन्ते प्रमूढाः। / iṣṭāpūrtaṃ manyamānā variṣṭhaṃ nānyacchreyo vedayante pramūḍhāḥ।
नाकस्य पृष्ठे ते सुकृतेऽनुभूत्वेमं लोकं हीनतरं वा विशन्ति ॥ ||१०|| / nākasya pṛṣṭhe te sukṛte'nubhūtvemaṃ lokaṃ hīnataraṃ vā viśanti ॥ ||10||
तपःश्रद्धे ये ह्युपवसन्त्यरण्ये शान्ता विद्वांसो भैक्ष्यचर्यां चरन्तः। / tapaḥśraddhe ye hyupavasantyaraṇye śāntā vidvāṃso bhaikṣyacaryāṃ carantaḥ।
सूर्यद्वारेण ते विरजाः प्रयान्ति यत्रामृतः स पुरुषो ह्यव्ययात्मा ॥ ||११|| / sūryadvāreṇa te virajāḥ prayānti yatrāmṛtaḥ sa puruṣo hyavyayātmā ॥ ||11||
परीक्ष्य लोकान्‌ कर्मचितान्‌ ब्राह्मणो निर्वेदमायान्नास्त्यकृतः कृतेन। / parīkṣya lokān‌ karmacitān‌ brāhmaṇo nirvedamāyānnāstyakṛtaḥ kṛtena।
तद्विज्ञानार्थं स गुरुमेवाभिगच्छेत्‌ समित्पाणिः श्रोत्रियं ब्रह्मनिष्ठम्‌ ॥ ||१२|| / tadvijñānārthaṃ sa gurumevābhigacchet‌ samitpāṇiḥ śrotriyaṃ brahmaniṣṭham‌ ॥ ||12||
तस्मै स विद्वानुपसन्नाय सम्यक्‌ प्रशान्तचित्ताय शमान्विताय। / tasmai sa vidvānupasannāya samyak‌ praśāntacittāya śamānvitāya।
येनाक्षरं पुरुषं वेद सत्यं प्रोवाच तां तत्त्वतो ब्रह्मविद्याम्‌ ॥ ||१३|| / yenākṣaraṃ puruṣaṃ veda satyaṃ provāca tāṃ tattvato brahmavidyām‌ ॥ ||13||
द्वितीयो मुण्डकः / dvitīyo muṇḍakaḥ
प्रथमः खण्डः / prathamaḥ khaṇḍaḥ
तदेतत्‌ सत्यं यथा सुदीप्तात्‌ पावकाद् विस्फुलिङ्गाः सहस्रशः प्रभवन्ते सरूपाः। / tadetat‌ satyaṃ yathā sudīptāt‌ pāvakād visphuliṅgāḥ sahasraśaḥ prabhavante sarūpāḥ।
तथाक्षराद् विविधाः सोम्य भावाः प्रजायन्ते तत्र चैवापि यन्ति ॥ ||१|| / tathākṣarād vividhāḥ somya bhāvāḥ prajāyante tatra caivāpi yanti ॥ ||1||
दिव्यो ह्यमूर्तः पुरुषः स बाह्याभ्यन्तरो ह्यजः। / divyo hyamūrtaḥ puruṣaḥ sa bāhyābhyantaro hyajaḥ।
अप्राणो ह्यमनाः शुभ्रो ह्यक्षरात्‌ परतः परः ॥ ||२|| / aprāṇo hyamanāḥ śubhro hyakṣarāt‌ parataḥ paraḥ ॥ ||2||
एतस्माज्जायते प्राणो मनः सर्वेन्द्रियाणि च। / etasmājjāyate prāṇo manaḥ sarvendriyāṇi ca।
खं वायुर्ज्योतिरापः पृथिवी विश्वस्य धारिणी ॥ ||३|| / khaṃ vāyurjyotirāpaḥ pṛthivī viśvasya dhāriṇī ॥ ||3||
अग्नीर्मूर्धा चक्षुषी चन्द्रसूर्यौ दिशः श्रोत्रे वाग्‌ विवृताश्च वेदाः। / agnīrmūrdhā cakṣuṣī candrasūryau diśaḥ śrotre vāg‌ vivṛtāśca vedāḥ।
वायुः प्राणो हृदयं विश्वमस्य पद्‌भ्यां पृथिवी ह्येष सर्वभूतान्तरात्मा ॥ ||४|| / vāyuḥ prāṇo hṛdayaṃ viśvamasya pad‌bhyāṃ pṛthivī hyeṣa sarvabhūtāntarātmā ॥ ||4||
तस्मादग्निः समिधो यस्य सूर्यः सोमात्‌ पर्जन्य ओषधयः पृथिव्याम्‌। / tasmādagniḥ samidho yasya sūryaḥ somāt‌ parjanya oṣadhayaḥ pṛthivyām‌।
पुमान्‌ रेतः सिञ्चति योषितायां बह्वीः प्रजाः पुरुषात्‌ संप्रसूताः ॥ ||५|| / pumān‌ retaḥ siñcati yoṣitāyāṃ bahvīḥ prajāḥ puruṣāt‌ saṃprasūtāḥ ॥ ||5||
तस्मादृचः साम यजूंषि दीक्षा यज्ञाश्च सर्वे क्रतवो दक्षिणाश्च। / tasmādṛcaḥ sāma yajūṃṣi dīkṣā yajñāśca sarve kratavo dakṣiṇāśca।
संवत्सरश्च यजमानश्च लोकाः सोमो यत्र पवते यत्र सूर्यः ॥ ||६|| / saṃvatsaraśca yajamānaśca lokāḥ somo yatra pavate yatra sūryaḥ ॥ ||6||
तस्माच्च देवा बहुधा संप्रसूताः साध्या मनुष्याः पशवो वयांसि। / tasmācca devā bahudhā saṃprasūtāḥ sādhyā manuṣyāḥ paśavo vayāṃsi।
प्राणापानौ व्रीहियवौ तपश्च श्रद्ध सत्यं ब्रह्मचर्यं विधिश्च ॥ ||७|| / prāṇāpānau vrīhiyavau tapaśca śraddha satyaṃ brahmacaryaṃ vidhiśca ॥ ||7||
सप्त प्राणाः प्रभवन्ति तस्मात्‌ सप्तार्चिषः समिधः सप्त होमाः। / sapta prāṇāḥ prabhavanti tasmāt‌ saptārciṣaḥ samidhaḥ sapta homāḥ।
सप्त इमे लोका येषु चरन्ति प्राणा गुहाशया निहिताः सप्त सप्त ॥ ||८|| / sapta ime lokā yeṣu caranti prāṇā guhāśayā nihitāḥ sapta sapta ॥ ||8||
अतः समुद्रा गिरयश्च सर्वेऽस्मात्‌ स्यन्दन्ते सिन्धवः सर्वरूपाः। / ataḥ samudrā girayaśca sarve'smāt‌ syandante sindhavaḥ sarvarūpāḥ।
अतश्च सर्वा ओषधयो रसाश्च येनैष भूतैस्तिष्ठते ह्यन्तरात्मा ॥ ||९|| / ataśca sarvā oṣadhayo rasāśca yenaiṣa bhūtaistiṣṭhate hyantarātmā ॥ ||9||
पुरुष एवेदं विश्वं कर्म तपो ब्रह्म परामृतम्‌। / puruṣa evedaṃ viśvaṃ karma tapo brahma parāmṛtam‌।
एतद्यो वेद निहितं गुहायां सोऽविद्याग्रन्थिं विकिरतीह सोम्य ॥ ||१०|| / etadyo veda nihitaṃ guhāyāṃ so'vidyāgranthiṃ vikiratīha somya ॥ ||10||
द्वितीयः खण्डः / dvitīyaḥ khaṇḍaḥ
आविः सन्निहितं गुहाचरं नाम महत् पदमत्रैतत्‌ समर्पितम्‌। / āviḥ sannihitaṃ guhācaraṃ nāma mahat padamatraitat‌ samarpitam‌।
एजत् प्राणन्निमिषच्च यदेतज्जानथ सदस-द्वरेण्यं परं विज्ञानाद्यद्वरिष्ठं प्रजानाम्‌ ॥ ||१|| / ejat prāṇannimiṣacca yadetajjānatha sadasa-dvareṇyaṃ paraṃ vijñānādyadvariṣṭhaṃ prajānām‌ ॥ ||1||
यदर्चिमद्यदणुभ्योऽणु च यस्मिंल्लोका निहिता लोकिनश्च। / yadarcimadyadaṇubhyo'ṇu ca yasmiṃllokā nihitā lokinaśca।
तदेतदक्षरं ब्रह्म स प्राणस्तदु वाङ् मनः तदेतत् सत्यं तदमृतं तद् वेद्धव्यं सोम्य विद्धि ॥ ||२|| / tadetadakṣaraṃ brahma sa prāṇastadu vāṅ manaḥ tadetat satyaṃ tadamṛtaṃ tad veddhavyaṃ somya viddhi ॥ ||2||
धनुर्गृहीत्वौपनिषदं महास्त्रं शरं ह्युपासानिशितं सन्धयीत। / dhanurgṛhītvaupaniṣadaṃ mahāstraṃ śaraṃ hyupāsāniśitaṃ sandhayīta।
आयम्य तद् भावगतेन चेतसा लक्श्यं तदेवाक्षरं सोम्य विद्धि ॥ ||३|| / āyamya tad bhāvagatena cetasā lakśyaṃ tadevākṣaraṃ somya viddhi ॥ ||3||
प्रणवो धनुः शरो ह्यात्मा ब्रह्म तल्लक्ष्यमुच्यते। / praṇavo dhanuḥ śaro hyātmā brahma tallakṣyamucyate।
अप्रमत्तेन वेद्धव्यं शरवत्‌ तन्मयो भवेत्‌ ॥ ||४|| / apramattena veddhavyaṃ śaravat‌ tanmayo bhavet‌ ॥ ||4||
यस्मिन्‌ द्यौः पृथिवी चान्तरिक्षमोतं मनः सह प्राणैश्च सर्वैः। / yasmin‌ dyauḥ pṛthivī cāntarikṣamotaṃ manaḥ saha prāṇaiśca sarvaiḥ।
तमेवैकं जानथ आत्मानमन्या वाचो विमुञ्चथामृतस्यैष सेतुः ॥ ||५|| / tamevaikaṃ jānatha ātmānamanyā vāco vimuñcathāmṛtasyaiṣa setuḥ ॥ ||5||
अरा इव रथनाभौ संहता यत्र नाड्यः स एषोऽन्तश्चरते बहुधा जायमानः। / arā iva rathanābhau saṃhatā yatra nāḍyaḥ sa eṣo'ntaścarate bahudhā jāyamānaḥ।
ओमित्येवं ध्यायथ आत्मानं स्वस्ति वः पाराय तमसः परस्तात्‌ ॥ ||६|| / omityevaṃ dhyāyatha ātmānaṃ svasti vaḥ pārāya tamasaḥ parastāt‌ ॥ ||6||
यः सर्वज्ञः सर्वविद्‌ यस्यैष महिमा भुवि। / yaḥ sarvajñaḥ sarvavid‌ yasyaiṣa mahimā bhuvi।
दिव्ये ब्रह्मपुरे ह्येष व्योम्न्यात्मा प्रतिष्ठितः ॥ ||७|| / divye brahmapure hyeṣa vyomnyātmā pratiṣṭhitaḥ ॥ ||7||
मनोमयः प्राणशरीरनेता प्रतिष्ठितोऽन्ने हृदयं सन्निधाय। / manomayaḥ prāṇaśarīranetā pratiṣṭhito'nne hṛdayaṃ sannidhāya।
तद्‌ विज्ञानेन परिपश्यन्ति धीरा आनन्दरूपममृतं यद्‌ विभाति ॥ ||८|| / tad‌ vijñānena paripaśyanti dhīrā ānandarūpamamṛtaṃ yad‌ vibhāti ॥ ||8||
भिद्यते हृदयग्रन्थिश्छिद्यन्ते सर्वसंशयाः। / bhidyate hṛdayagranthiśchidyante sarvasaṃśayāḥ।
क्शीयन्ते चास्य कर्माणि तस्मिन्‌ दृष्टे परावरे ॥ ||९|| / kśīyante cāsya karmāṇi tasmin‌ dṛṣṭe parāvare ॥ ||9||
हिरण्मये परे कोशे विरजं ब्रह्म निष्कलम्‌। / hiraṇmaye pare kośe virajaṃ brahma niṣkalam‌।
तच्छुभ्रं ज्योतिषां ज्योतिस्तद्‌ यदात्मविदो विदुः ॥ ||१०|| / tacchubhraṃ jyotiṣāṃ jyotistad‌ yadātmavido viduḥ ॥ ||10||
न तत्र सूर्यो भाति न चन्द्रतारकं नेमा विद्युतो भान्ति कुतोऽयमग्निः। / na tatra sūryo bhāti na candratārakaṃ nemā vidyuto bhānti kuto'yamagniḥ।
तमेव भान्तमनुभाति सर्वं तस्य भासा सर्वमिदं विभाति ॥ ||११|| / tameva bhāntamanubhāti sarvaṃ tasya bhāsā sarvamidaṃ vibhāti ॥ ||11||
ब्रह्मैवेदममृतं पुरस्ताद्‌ ब्रह्म पश्चाद्‌ ब्रह्म दक्शिणतश्चोत्तरेण। / brahmaivedamamṛtaṃ purastād‌ brahma paścād‌ brahma dakśiṇataścottareṇa।
अधश्चोर्ध्वं च प्रसृतं ब्रह्मैवेदं विश्वमिदं वरिष्ठम्‌ ॥ ||१२|| / adhaścordhvaṃ ca prasṛtaṃ brahmaivedaṃ viśvamidaṃ variṣṭham‌ ॥ ||12||
तृतीयो मुण्डकः / tṛtīyo muṇḍakaḥ
प्रथमः खण्डः / prathamaḥ khaṇḍaḥ
द्वा सुपर्णा सयुजा सखाया समानं वृक्षं परिषस्वजाते। / dvā suparṇā sayujā sakhāyā samānaṃ vṛkṣaṃ pariṣasvajāte।
तयोरन्यः पिप्पलं स्वाद्वत्त्यनश्नन्नन्यो अभिचाकशीति ॥ ||१|| / tayoranyaḥ pippalaṃ svādvattyanaśnannanyo abhicākaśīti ॥ ||1||
समाने वृक्षे पुरुषो निमग्नोऽनिशया शोचति मुह्यमानः। / samāne vṛkṣe puruṣo nimagno'niśayā śocati muhyamānaḥ।
जुष्टं यदा पश्यत्यन्यमीशमस्य महिमानमिति वीतशोकः ॥ ||२|| / juṣṭaṃ yadā paśyatyanyamīśamasya mahimānamiti vītaśokaḥ ॥ ||2||
यदा पश्यः पश्यते रुक्मवर्णं कर्तारमीशं पुरुषं ब्रह्मयोनिम्‌। / yadā paśyaḥ paśyate rukmavarṇaṃ kartāramīśaṃ puruṣaṃ brahmayonim‌।
तदा विद्वान्‌ पुण्यपापे विधूय निरञ्जनः परमं साम्यमुपैति ॥ ||३|| / tadā vidvān‌ puṇyapāpe vidhūya nirañjanaḥ paramaṃ sāmyamupaiti ॥ ||3||
प्राणो ह्येष यः सर्वभूतैर्विभाति विजानन्‌ विद्वान्‌ भवते नातिवादी। / prāṇo hyeṣa yaḥ sarvabhūtairvibhāti vijānan‌ vidvān‌ bhavate nātivādī।
आत्मक्रीड आत्मरतिः क्रियावानेष ब्रह्मविदां वरिष्ठः ॥ ||४|| / ātmakrīḍa ātmaratiḥ kriyāvāneṣa brahmavidāṃ variṣṭhaḥ ॥ ||4||
सत्येन लभ्यस्तपसा ह्येष आत्मा सम्यग्ज्ञानेन ब्रह्मचर्येण नित्यम्‌। / satyena labhyastapasā hyeṣa ātmā samyagjñānena brahmacaryeṇa nityam‌।
अन्तःशरीरे ज्योतिर्मयो हि शुभ्रो यं पश्यन्ति यतयः क्षीणदोषाः ॥ ||५|| / antaḥśarīre jyotirmayo hi śubhro yaṃ paśyanti yatayaḥ kṣīṇadoṣāḥ ॥ ||5||
सत्यमेव जयते नानृतं सत्येन पन्था विततो देवयानः। / satyameva jayate nānṛtaṃ satyena panthā vitato devayānaḥ।
येनाक्रमन्त्यृषयो ह्याप्तकामा यत्र तत्‌ सत्यस्य परमं निधानम्‌ ॥ ||६|| / yenākramantyṛṣayo hyāptakāmā yatra tat‌ satyasya paramaṃ nidhānam‌ ॥ ||6||
बृहच्च तद्‌ दिव्यमचिन्त्यरूपं सूक्ष्माच्च तत्‌ सूक्ष्मतरं विभाति। / bṛhacca tad‌ divyamacintyarūpaṃ sūkṣmācca tat‌ sūkṣmataraṃ vibhāti।
दूरात्‌ सुदूरे तदिहान्तिके च पश्यन्त्विहैव निहितं गुहायाम्‌ ॥ ||७|| / dūrāt‌ sudūre tadihāntike ca paśyantvihaiva nihitaṃ guhāyām‌ ॥ ||7||
न चक्षुषा गृह्यते नापि वाचा नान्यैर्देवैस्तपसा कर्मण वा। / na cakṣuṣā gṛhyate nāpi vācā nānyairdevaistapasā karmaṇa vā।
ज्ञानप्रसादेन विशुद्धसत्त्वस्ततस्तु तं पश्यते निष्कलं ध्यायमानः ॥ ||८|| / jñānaprasādena viśuddhasattvastatastu taṃ paśyate niṣkalaṃ dhyāyamānaḥ ॥ ||8||
एषोऽणुरात्मा चेतसा वेदितव्यो यस्मिन्‌ प्राणः पञ्चधा संविवेश। / eṣo'ṇurātmā cetasā veditavyo yasmin‌ prāṇaḥ pañcadhā saṃviveśa।
प्राणैश्चित्तं सर्वमोतं प्रजानां यस्मिन्‌ विशुद्धे विभवत्येष आत्मा ॥ ||९|| / prāṇaiścittaṃ sarvamotaṃ prajānāṃ yasmin‌ viśuddhe vibhavatyeṣa ātmā ॥ ||9||
यं यं लोकं मनसा संविभाति विशुद्धसत्त्वः कामयते यांश्च कामान्‌। / yaṃ yaṃ lokaṃ manasā saṃvibhāti viśuddhasattvaḥ kāmayate yāṃśca kāmān‌।
तं तं लोकं जयते तांश्च कामां-स्तस्मादात्मज्ञं ह्यर्चयेत्‌ भूतिकामः ॥ ||१०|| / taṃ taṃ lokaṃ jayate tāṃśca kāmāṃ-stasmādātmajñaṃ hyarcayet‌ bhūtikāmaḥ ॥ ||10||
द्वितीयः खण्डः / dvitīyaḥ khaṇḍaḥ
स वेदैतत्‌ परमं ब्रह्म धाम यत्र विश्वं निहितं भाति शुभ्रम्‌। / sa vedaitat‌ paramaṃ brahma dhāma yatra viśvaṃ nihitaṃ bhāti śubhram‌।
उपासते पुरुषं ये ह्यकामास्ते शुक्रमेतदतिवर्तन्ति धीराः ॥ ||१|| / upāsate puruṣaṃ ye hyakāmāste śukrametadativartanti dhīrāḥ ॥ ||1||
कामान्‌ यः कामयते मन्यमानः स कामभिर्जायते तत्र तत्र। / kāmān‌ yaḥ kāmayate manyamānaḥ sa kāmabhirjāyate tatra tatra।
पर्याप्तकामस्य कृतात्मनस्तु इहैव सर्वे प्रविलीयन्ति कामाः ॥ ||२|| / paryāptakāmasya kṛtātmanastu ihaiva sarve pravilīyanti kāmāḥ ॥ ||2||
नायमात्मा प्रवचनेन लभ्यो न मेधया न बहुना श्रुतेन। / nāyamātmā pravacanena labhyo na medhayā na bahunā śrutena।
यमेवैष वृणुते तेन लभ्यस्तस्यैष आत्मा विवृणुते तनूं स्वाम्‌ ॥ ||३|| / yamevaiṣa vṛṇute tena labhyastasyaiṣa ātmā vivṛṇute tanūṃ svām‌ ॥ ||3||
नायमात्मा बलहीनेन लभ्यो न च प्रमादात्‌ तपसो वाप्यलिङ्गात्‌। / nāyamātmā balahīnena labhyo na ca pramādāt‌ tapaso vāpyaliṅgāt‌।
एतैरुपायैर्यतते यस्तु विद्वांस्तस्यैष आत्मा विशते ब्रह्मधाम ॥ ||४|| / etairupāyairyatate yastu vidvāṃstasyaiṣa ātmā viśate brahmadhāma ॥ ||4||
संप्राप्यैनमृषयो ज्ञानतृप्ताः कृतात्मानो वीतरागाः प्रशान्ताः / saṃprāpyainamṛṣayo jñānatṛptāḥ kṛtātmāno vītarāgāḥ praśāntāḥ
ते सर्वगं सर्वतः प्राप्य धीरा युक्तात्मानः सर्वमेवाविशन्ति ॥ ||५|| / te sarvagaṃ sarvataḥ prāpya dhīrā yuktātmānaḥ sarvamevāviśanti ॥ ||5||
वेदान्तविज्ञानसुनिश्चितार्थाः संन्यासयोगाद्‌ यतयः शुद्धसत्त्वाः। / vedāntavijñānasuniścitārthāḥ saṃnyāsayogād‌ yatayaḥ śuddhasattvāḥ।
ते ब्रह्मलोकेषु परान्तकाले परामृताः परिमुच्यन्ति सर्वे ॥ ||६|| / te brahmalokeṣu parāntakāle parāmṛtāḥ parimucyanti sarve ॥ ||6||
गताः कलाः पञ्चदश प्रतिष्ठा देवाश्च सर्वे प्रतिदेवतासु। / gatāḥ kalāḥ pañcadaśa pratiṣṭhā devāśca sarve pratidevatāsu।
कर्माणि विज्ञानमयश्च आत्मा परेऽव्यये सर्वे एकीभवन्ति ॥ ||७|| / karmāṇi vijñānamayaśca ātmā pare'vyaye sarve ekībhavanti ॥ ||7||
यथा नद्यः स्यन्दमानाः समुद्रेऽस्तं गच्छन्ति नामरूपे विहाय। / yathā nadyaḥ syandamānāḥ samudre'staṃ gacchanti nāmarūpe vihāya।
तथा विद्वान्‌ नामरूपाद् विमुक्तः परात्परं पुरुषमुपैति दिव्यम्‌ ॥ ||८|| / tathā vidvān‌ nāmarūpād vimuktaḥ parātparaṃ puruṣamupaiti divyam‌ ॥ ||8||
स यो ह वै तत्‌ परमं ब्रह्म वेद ब्रह्मैव भवति नास्याब्रह्मवित् कुले भवति। / sa yo ha vai tat‌ paramaṃ brahma veda brahmaiva bhavati nāsyābrahmavit kule bhavati।
तरति शोकं तरति पाप्मानं गुहाग्रन्थिभ्यो विमुक्तोऽमृतो भवति ॥ ||९|| / tarati śokaṃ tarati pāpmānaṃ guhāgranthibhyo vimukto'mṛto bhavati ॥ ||9||
तदेतदृचाऽभ्युक्तम्‌ — -क्रियावन्तः श्रोत्रिया ब्रह्मनिष्ठाः स्वयं जुह्वत एकर्षिं श्रद्धयन्तः। / tadetadṛcā'bhyuktam‌ — -kriyāvantaḥ śrotriyā brahmaniṣṭhāḥ svayaṃ juhvata ekarṣiṃ śraddhayantaḥ।
तेषामेवैतां ब्रह्मविद्यां वदेत शिरोव्रतं विधिवद्‌ यैस्तु चीर्णम्‌ ॥ ||१०|| / teṣāmevaitāṃ brahmavidyāṃ vadeta śirovrataṃ vidhivad‌ yaistu cīrṇam‌ ॥ ||10||
तदेतत्‌ सत्यमृषिरङ्गिराः पुरोवाच नैतदचीर्णव्रतोऽधीते। / tadetat‌ satyamṛṣiraṅgirāḥ purovāca naitadacīrṇavrato'dhīte।
नमः परमऋषिभ्यो नमः परमऋषिभ्यः ॥ ||११|| / namaḥ paramaṛṣibhyo namaḥ paramaṛṣibhyaḥ ॥ ||11||
Поделиться:

Нет комментариев