Прашна Упанишада

На этой странице текст Прашна Упанишады.

Перевод Прашна Упанишады на этой странице

ओं भद्रं कर्णेभिः शृणुयाम देवा । भद्रम् पष्येमाक्शभिर्यजत्राः ।
स्थिरैरङ्गैस्तुष्तुवाँसस्तनूभि । र्व्यशेम देवहितं यदायुः ॥

oṃ bhadraṃ karṇebhiḥ śṛṇuyāma devā. Bhadram paṣyemākśabhiryajatrāḥ.
sthirairaṅgaistuṣtuvām̐sastanūbhi. Rvyaśema devahitaṃ yadāyuḥ ॥

atha praṣṇopaniṣad

ओं सुकेशा च भारद्वाजः शैब्यश्च सत्यकामः सौर्यायणी च गार्ग्यः कौसल्यश्चाश्वलायनो भार्गवो वैदर्भिः कबन्धी कात्यायनस्ते हैते ब्रह्मपरा ब्रह्मनिष्ठाः परं ब्रह्मान्वेषमाणा एष ह वै तत्सर्वं वक्श्यतीति ते ह समित्पाणयो भगवन्तं पिप्पलादमुपसन्नाः ॥ १ ॥
oṃ sukeśā ca bhāradvājaḥ śaibyaśca satyakāmaḥ sauryāyaṇī ca gārgyaḥ kausalyaścāśvalāyano bhārgavo vaidarbhiḥ kabandhī kātyāyanaste haite brahmaparā brahmaniṣṭhāḥ paraṃ brahmānveṣamāṇā eṣa ha vai tatsarvaṃ vakśyatīti te ha samitpāṇayo bhagavantaṃ pippalādamupasannāḥ || 1 ||


तन्ह स ऋषिरुवच भूय एव तपसा ब्रह्मचर्येण श्रद्धया संवत्सरं संवत्स्यथ यथाकामं प्रश्नान्पृच्छत यदि विज्ञास्यामः सर्वं ह वो वक्श्याम इति ॥ २ ॥
tanha sa ṛṣiruvaca bhūya eva tapasā brahmacaryeṇa śraddhayā saṃvatsaraṃ saṃvatsyatha yathākāmaṃ praśnānpṛcchata yadi vijñāsyāmaḥ sarvaṃ ha vo vakśyāma iti || 2 ||


अथ कबन्धी कत्यायन उपेत्य पप्रच्छ ।
भगवन् कुते ह वा इमाः प्रजाः प्रजायन्त इति ॥ ३ ॥
atha kabandhī katyāyana upetya papraccha |
bhagavan kute ha vā imāḥ prajāḥ prajāyanta iti || 3 ||


तस्मै स होवाच प्रजाकामो वै प्रजापतिः स तपोऽतप्यत स तपस्तप्त्वा स मिथुनमुत्पादयते । रयिं च प्रणं चेत्येतौ मे बहुधा प्रजाः करिष्यत इति ॥ ४ ॥
tasmai sa hovāca prajākāmo vai prajāpatiḥ sa tapo'tapyata sa tapastaptvā sa mithunamutpādayate | rayiṃ ca praṇaṃ cetyetau me bahudhā prajāḥ kariṣyata iti || 4 ||


आदित्यो ह वै प्राणो रयिरेव चन्द्रमा रयिर्वा एतत्सर्वं यन्मूर्तं चामूर्तं च तस्मान्मूर्तिरेव रयिः ॥ ५ ॥
ādityo ha vai prāṇo rayireva candramā rayirvā etatsarvaṃ yanmūrtaṃ cāmūrtaṃ ca tasmānmūrtireva rayiḥ || 5 ||


अथादित्य उदयन्यत्प्राचीं दिशं प्रविशति तेन प्राच्यान्प्राणान्रश्मिषु सन्निधत्ते । यद्दक्शिणां यत्प्रतीचीं यदुदीचीं यदधो यदूर्ध्वं यदन्तरा दिशो यत्सर्वं प्रकाशयति तेन सर्वान्प्राणान्रश्मिषु सन्निधत्ते ॥ ६ ॥
athāditya udayanyatprācīṃ diśaṃ praviśati tena prācyānprāṇānraśmiṣu sannidhatte । yaddakśiṇāṃ yatpratīcīṃ yadudīcīṃ yadadho yadūrdhvaṃ yadantarā diśo yatsarvaṃ prakāśayati tena sarvānprāṇānraśmiṣu sannidhatte || 6 ||


स एष वैश्वानरो विश्वरुपः प्राणोऽग्निरुदयते । तदेतदृचाभ्युक्तम् ॥ ७ ॥
sa eṣa vaiśvānaro viśvarupaḥ prāṇo'gnirudayate | tadetadṛcābhyuktam || 7 ||


विश्वरूपं हरिणं जातवेदसं परायणं ज्योतिरेकं तपन्तम् ।
सहस्ररश्मिः शतधा वर्तमानः प्राणः प्रजानामुदयत्येष सूर्यः ॥ ८ ॥
viśvarūpaṃ hariṇaṃ jātavedasaṃ parāyaṇaṃ jyotirekaṃ tapantam |
sahasraraśmiḥ śatadhā vartamānaḥ prāṇaḥ prajānāmudayatyeṣa sūryaḥ || 8 ||


संवत्सरो वै प्रजापतिस्तस्यायने दक्शिणं चोत्तरं च । तद्ये ह वै तदिष्टापूर्ते कृतमित्युपासते । ते चान्द्रमसमेव लोकमभिजयन्ते । त एव पुनरावर्तन्ते तस्मादेत ऋषयः प्रजाकामा दक्शिणं प्रतिपद्यन्ते । एष ह वै रयिर्यः पितृयाणः ॥ ९ ॥
saṃvatsaro vai prajāpatistasyāyane dakśiṇaṃ cottaraṃ ca | tadye ha vai tadiṣṭāpūrte kṛtamityupāsate | te cāndramasameva lokamabhijayante | ta eva punarāvartante tasmādeta ṛṣayaḥ prajākāmā dakśiṇaṃ pratipadyante | eṣa ha vai rayiryaḥ pitṛyāṇaḥ || 9 ||


अथोत्तरेण तपसा ब्रह्मचर्येण श्रद्धया विद्ययात्मानमन्विष्यादित्यमभिजयन्ते । एतद्वै प्राणानामायतनमेतदमृतमभयमेतत् । परायणमेतस्मान्न पुनरावर्तन्त इत्येष निरोधस्तदेष श्लोकः ॥ १० ॥
athottareṇa tapasā brahmacaryeṇa śraddhayā vidyayātmānamanviṣyādityamabhijayante । etadvai prāṇānāmāyatanametadamṛtamabhayametat | parāyaṇametasmānna punarāvartanta ityeṣa nirodhastadeṣa ślokaḥ || 10 ||


पञ्चपादं पितरं द्वादशाकृतिं दिव आहुः परे अर्धे पुरीषिणम् ।
अथेमे अन्य उ परे विचक्शणं सप्तचक्रे षडर आहुरर्पितमिति ॥ ११ ॥
pañcapādaṃ pitaraṃ dvādaśākṛtiṃ diva āhuḥ pare ardhe purīṣiṇam |
atheme anya u pare vicakśaṇaṃ saptacakre ṣaḍara āhurarpitamiti || 11 ||


मासो वै प्रजापतिस्तस्य कृष्णपक्श एव रयिः शुक्लः प्रणस्तस्मादेत ऋषयः शुक्ल इष्टं कुर्वन्तीतर इतरस्मिन् ॥ १२ ॥
māso vai prajāpatistasya kṛṣṇapakśa eva rayiḥ śuklaḥ praṇastasmādeta ṛṣayaḥ śukla iṣṭaṃ kurvantītara itarasmin || 12 ||


अहोरात्रो वै प्रजापतिस्तस्याहरेव प्राणो रात्रिरेव रयिः प्राणं वा एते प्रस्कन्दन्ति । ये दिवा रत्या संयुज्यन्ते ब्रह्मचर्यमेव तद्यद्रात्रौ रत्या संयुज्यन्ते ॥ १३ ॥
ahorātro vai prajāpatistasyāhareva prāṇo rātrireva rayiḥ prāṇaṃ vā ete praskandanti | ye divā ratyā saṃyujyante brahmacaryameva tadyadrātrau ratyā saṃyujyante || 13 ||


अन्नं वै प्रजापतिस्ततो ह वै तद्रेतस्तस्मादिमाः प्रजाः प्रजायन्त इति ॥ १४ ॥
annaṃ vai prajāpatistato ha vai tadretastasmādimāḥ prajāḥ prajāyanta iti || 14 ||


तद्ये ह वै तत्प्रजापतिव्रतं चरन्ति ते मिथुनमुत्पादयन्ते । तेषामेवैष ब्रह्मलोको येषां तपो ब्रह्मचर्यं येषु सत्यं प्रतिष्टितम् ॥ १५ ॥
tadye ha vai tatprajāpativrataṃ caranti te mithunamutpādayante | teṣāmevaiṣa brahmaloko yeṣāṃ tapo brahmacaryaṃ yeṣu satyaṃ pratiṣṭitam || 15 ||


तेषामसौ विरजो ब्रह्मलोको न येषु जिह्ममनृतं न माया चेति ॥ १६ ॥
teṣāmasau virajo brahmaloko na yeṣu jihmamanṛtaṃ na māyā ceti || 16 ||


॥ इति प्रश्नोपनिषदि प्रथमः प्रश्नः ॥
|| iti praśnopaniṣadi prathamaḥ praśnaḥ ||


अथ हैनं भार्गवो वैदर्भिः पप्रच्छ । भगवन्कत्येव देवाः प्रचां विधारयन्ते कतर एतत्प्रकशयन्ते कः पुनरेषां वरिष्ठ इति ॥ १ ॥
atha hainaṃ bhārgavo vaidarbhiḥ papraccha | bhagavankatyeva devāḥ pracāṃ vidhārayante katara etatprakaśayante kaḥ punareṣāṃ variṣṭha iti || 1 ||


तस्मै स होवाचाकाशो ह वा एष देवो वायुरग्निरापः पृथिवी वाङ्मनश्चक्शुः श्रोत्रं च । ते प्रकाश्याभिवदन्ति वयमेतद्बाणमवष्टभ्य विधारयामः ॥ २ ॥
tasmai sa hovācākāśo ha vā eṣa devo vāyuragnirāpaḥ pṛthivī vāṅmanaścakśuḥ śrotraṃ ca | te prakāśyābhivadanti vayametadbāṇamavaṣṭabhya vidhārayāmaḥ || 2 ||


तान्वरिष्ठः प्राण उवाच । मा मोहमापद्यथाऽहमेवैतत्पञ्चधात्मानं प्रविभज्यैतद्बाणमवष्टभ्य विधारयामीति तेऽश्रद्दधाना बभूवुः ॥ ३ ॥
tānvariṣṭhaḥ prāṇa uvāca | mā mohamāpadyathā'hamevaitatpañcadhātmānaṃ pravibhajyaitadbāṇamavaṣṭabhya vidhārayāmīti te'śraddadhānā babhūvuḥ || 3 ||


सो'भिमानादूर्ध्वमुत्क्रामत इव तस्मिन्नुत्क्रामत्यथेतरे सर्व एवोत्क्रामन्ते तस्मिँश्च प्रतिष्ठमाने सर्व एव प्रतिष्ठन्ते । तद्यथा मक्शिका मधुकरराजानमुत्क्रामन्तं सर्व एवोत्क्रमन्ते तस्मिँश्च प्रत्ष्ठमाने सर्व एव प्रतिष्टन्त एवं वाङ्मनष्चक्शुः श्रोत्रं च ते प्रीताः प्राणं स्तुन्वन्ति ॥ 4 ॥
so'bhimānādūrdhvamutkrāmata iva tasminnutkrāmatyathetare sarva evotkrāmante tasmim̐śca pratiṣṭhamāne sarva eva pratiṣṭhante | tadyathā makśikā madhukararājānamutkrāmantaṃ sarva evotkramante tasmim̐śca pratṣṭhamāne sarva eva pratiṣṭanta evaṃ vāṅmanaṣcakśuḥ śrotraṃ ca te prītāḥ prāṇaṃ stunvanti || 4 ||


एषोऽग्निस्तपत्येष सूर्य एष पर्जन्यो मघवानेष वायुरेष पृथिवी रयिर्देवः सदसच्चामृतं च यत् ॥ ५ ॥
eṣo'gnistapatyeṣa sūrya eṣa parjanyo maghavāneṣa vāyureṣa pṛthivī rayirdevaḥ sadasaccāmṛtaṃ ca yat || 5 ||


अरा इव रथनाभौ प्राणे सर्वं प्रतिष्ठितम् ।
ऋचो यजूँषि सामानि यज्ञः क्शत्रं ब्रह्म च ॥ ६ ॥
arā iva rathanābhau prāṇe sarvaṃ pratiṣṭhitam |
ṛco yajūm̐ṣi sāmāni yajñaḥ kśatraṃ brahma ca || 6 ||


प्रजापतिश्चरसि गर्भे त्वमेव प्रतिजायसे । तुभ्यं प्राण प्रजास्त्विमा बलिं हरन्ति यः प्रणैः प्रतितिष्ठसि ॥ ७ ॥
prajāpatiścarasi garbhe tvameva pratijāyase | tubhyaṃ prāṇa prajāstvimā baliṃ haranti yaḥ praṇaiḥ pratitiṣṭhasi || 7 ||


देवानामसि वह्नितमः पितृणां प्रथमा स्वधा ।
ऋषीणां चरितं सत्यमथर्वाङ्गिरसामसि ॥ ८ ॥
devānāmasi vahnitamaḥ pitṛṇāṃ prathamā svadhā |
ṛṣīṇāṃ caritaṃ satyamatharvāṅgirasāmasi || 8 ||


इन्द्रस्त्वं प्राण तेजसा रुद्रोऽसि परिरक्शिता ।
त्वमन्तरिक्शे चरसि सूर्यस्त्वं ज्योतिषां पतिः ॥ ९ ॥
indrastvaṃ prāṇa tejasā rudro'si parirakśitā |
tvamantarikśe carasi sūryastvaṃ jyotiṣāṃ patiḥ || 9 ||


यदा त्वमभिवर्षस्यथेमाःप्राण ते प्रजाः ।
आनन्दरूपास्तिष्ठन्ति कामायान्नं भविष्यतीति ॥ १० ॥
yadā tvamabhivarṣasyathemāḥprāṇa te prajāḥ |
ānandarūpāstiṣṭhanti kāmāyānnaṃ bhaviṣyatīti || 10 ||


व्रात्यस्त्वं प्राणैकर्षरत्ता विश्वस्य सत्पतिः ।
वयमाद्यस्य दातारः पिता त्वं मातरिश्वनः ॥ ११ ॥
vrātyastvaṃ prāṇaikarṣarattā viśvasya satpatiḥ |
vayamādyasya dātāraḥ pitā tvaṃ mātariśvanaḥ || 11 ||


या ते तनूर्वाचि प्रतिष्ठिता या श्रोत्रे या च चक्शुषि ।
या च मनसि सन्तता शिवां तां कुरू मोत्क्रमीः ॥ १२ ॥
yā te tanūrvāci pratiṣṭhitā yā śrotre yā ca cakśuṣi |
yā ca manasi santatā śivāṃ tāṃ kurū motkramīḥ || 12 ||


प्राणस्येदं वशे सर्वं त्रिदिवे यत्प्रतिष्ठितम् ।
मातेव पुत्रान्रक्शस्व श्रीश्च प्रज्ञां च विधेहि न इति ॥ १३ ॥
prāṇasyedaṃ vaśe sarvaṃ tridive yatpratiṣṭhitam |
māteva putrānrakśasva śrīśca prajñāṃ ca vidhehi na iti || 13 ||


॥ इति प्रश्नोपनिषदि द्वितीयः प्रश्नः ॥
|| iti praśnopaniṣadi dvitīyaḥ praśnaḥ ||


अथ हैनं कौशल्यष्चाश्वलायनः पप्रच्छ । भगवन्कुत एष प्राणो जायते कथमायात्यस्मिञ्शरीर आत्मानं वा प्रविभज्य कथं प्रतिष्ठते केनोत्क्रमते कथं बह्यमभिधते कथमध्यात्ममिति ॥ १ ॥
atha hainaṃ kauśalyaṣcāśvalāyanaḥ papraccha | bhagavankuta eṣa prāṇo jāyate kathamāyātyasmiñśarīra ātmānaṃ vā pravibhajya kathaṃ pratiṣṭhate kenotkramate kathaṃ bahyamabhidhate kathamadhyātmamiti || 1 ||


तस्मै स होवाचातिप्रष्चान्पृच्छसि ब्रह्मिष्ठोऽसीति तस्मात्तेऽहं ब्रवीमि ॥ २ ॥
tasmai sa hovācātipraṣcānpṛcchasi brahmiṣṭho'sīti tasmātte'haṃ bravīmi || 2 ||


आत्मन एष प्राणो जायते । यथैषा पुरुषे छायैतस्मिन्नेतदाततं मनोकृतेनायात्यस्मिञ्शरीरे ॥ ३ ॥
ātmana eṣa prāṇo jāyate | yathaiṣā puruṣe chāyaitasminnetadātataṃ manokṛtenāyātyasmiñśarīre || 3 ||


यथा सम्रादेवाधिकृतान्विनियुङ्क्ते । एतन्ग्रामानोतान्प्रामानधितिष्टस्वेत्येवमेवैष प्राण इतरान्प्राणान्पृथक्पृथगेव सन्निधत्ते ॥ ४ ॥
yathā samrādevādhikṛtānviniyuṅkte | etangrāmānotānprāmānadhitiṣṭasvetyevamevaiṣa prāṇa itarānprāṇānpṛthakpṛthageva sannidhatte || 4 ||


पायूपस्थेऽपानं चक्शुःश्रोत्रे मुखनासिकाभ्यां प्राणः स्वयं प्रातिष्टते मध्ये तु समानः । एष ह्येतद्धुतमन्नं समं नयति तस्मादेताः सप्तार्चिषो भवन्ति ॥ ५ ॥
pāyūpasthe'pānaṃ cakśuḥśrotre mukhanāsikābhyāṃ prāṇaḥ svayaṃ prātiṣṭate madhye tu samānaḥ । eṣa hyetaddhutamannaṃ samaṃ nayati tasmādetāḥ saptārciṣo bhavanti || 5 ||


हृदि ह्येष आत्मा । अत्रैतदेकशतं नाडीनं तासां शतं शतमेकैकस्या द्वासप्ततिर्द्वासप्ततिःप्रतिशाखानाडीसहस्राणि भवन्त्यासु व्यानश्चरति ॥ ६ ॥
hṛdi hyeṣa ātmā | atraitadekaśataṃ nāḍīnaṃ tāsāṃ śataṃ śatamekaikasyā dvāsaptatirdvāsaptatiḥpratiśākhānāḍīsahasrāṇi bhavantyāsu vyānaścarati || 6 ||


अथैकयोर्ध्व उदानः पुण्येन पुण्यं लोकं नयति पापेन पापमुभाभ्यामेव मनुष्यलोकम् ॥ ७ ॥
athaikayordhva udānaḥ puṇyena puṇyaṃ lokaṃ nayati pāpena pāpamubhābhyāmeva manuṣyalokam || 7 ||


आदित्यो ह वै बाह्यः प्राण उदयत्येष ह्येनं चाक्शुषं प्राणमनुगृह्णानः । पृथिव्यां या देवता सैषा पुरुषस्यअपानमवष्टभ्यान्तरा यदाकाशः स समानो वायुर्व्यानः ॥ ८ ॥
ādityo ha vai bāhyaḥ prāṇa udayatyeṣa hyenaṃ cākśuṣaṃ prāṇamanugṛhṇānaḥ | pṛthivyāṃ yā devatā saiṣā puruṣasyaapānamavaṣṭabhyāntarā yadākāśaḥ sa samāno vāyurvyānaḥ || 8 ||


तेजो ह वा उदानस्तस्मादुपशान्ततेजाः ।
पुनर्भवमिन्द्रियैर्मनसि सम्पध्यमानैः ॥ ९ ॥
tejo ha vā udānastasmādupaśāntatejāḥ |
punarbhavamindriyairmanasi sampadhyamānaiḥ || 9 ||


यच्चित्तस्तेनैष प्राणमायाति प्राणस्तेजसा युक्तः ।
सहात्मना यथासंकल्पितं लोकं नयति ॥ १० ॥
yaccittastenaiṣa prāṇamāyāti prāṇastejasā yuktaḥ |
sahātmanā yathāsaṃkalpitaṃ lokaṃ nayati || 10 ||


य एवं विद्वान्प्राणं वेद । न हास्य प्रजा हीयतेऽमृतो भवति तदेष श्लोकः ॥ ११ ॥
ya evaṃ vidvānprāṇaṃ veda | na hāsya prajā hīyate'mṛto bhavati tadeṣa ślokaḥ || 11 ||


उत्पत्तिमायतिं स्थानं विभुत्वं चैव पञ्चधा ।
अध्यात्मं चैव प्राणस्य विज्ञायामृतमश्नुते विज्ञायामृतमश्नुत इति ॥ १२ ॥
utpattimāyatiṃ sthānaṃ vibhutvaṃ caiva pañcadhā |
adhyātmaṃ caiva prāṇasya vijñāyāmṛtamaśnute vijñāyāmṛtamaśnuta iti || 12 ||


॥ इति प्रश्नोपनिषदि तृतीयः प्रश्नः ॥
|| iti praśnopaniṣadi tṛtīyaḥ praśnaḥ ||


अथ हैनं सौर्यायणि गार्ग्यः पप्रच्छ । भगवन्नेतस्मिन्पुरुषे कानि स्वपन्ति कान्यस्मिञ्जाग्रति कतर एष देवः स्वप्नान्पश्यति कस्यैतत्सुखं भवति कस्मिन्नु सर्वे संप्रतिष्टिता भवन्तीति ॥ १ ॥
atha hainaṃ sauryāyaṇi gārgyaḥ papraccha | bhagavannetasminpuruṣe kāni svapanti kānyasmiñjāgrati katara eṣa devaḥ svapnānpaśyati kasyaitatsukhaṃ bhavati kasminnu sarve saṃpratiṣṭitā bhavantīti || 1 ||


तस्मै स हो वच । यथ गार्ग्य मरीचयोऽर्कस्यास्तं गच्छतः सर्वा एतस्मिंस्तेजोमण्डल एकीभवन्ति । ताः पुनः पुनरुदयतः प्रचरन्त्येवं ह वै तत् सर्वं परे देवे मनस्येकीभवति । तेन तर्ह्येष पुरुषो न शृणोति न पश्यति न जिघ्रति न रसयते न स्पृशते नाभिवदते नादत्ते नानन्दयते न विसृजते नेयायते स्वपितीत्याचक्शते ॥ २ ॥
tasmai sa ho vaca | yatha gārgya marīcayo'rkasyāstaṃ gacchataḥ sarvā etasmiṃstejomaṇḍala ekībhavanti | tāḥ punaḥ punarudayataḥ pracarantyevaṃ ha vai tat sarvaṃ pare deve manasyekībhavati | tena tarhyeṣa puruṣo na śṛṇoti na paśyati na jighrati na rasayate na spṛśate nābhivadate nādatte nānandayate na visṛjate neyāyate svapitītyācakśate || 2 ||


प्राणाग्रय एवैतस्मिन्पुरे जाग्रति । गार्हपत्यो ह वा एषो३पानो व्यानोऽन्वाहार्यपचनो यद्गार्हपत्यात्प्रणीयते प्रणयनादाहवनीयः प्राणः ॥ ३ ॥
prāṇāgraya evaitasminpure jāgrati | gārhapatyo ha vā eṣo'pāno vyāno'nvāhāryapacano yadgārhapatyātpraṇīyate praṇayanādāhavanīyaḥ prāṇaḥ || 3 ||




यदुच्छ्वासनिःश्वासावेतावाहुती समं नयतीति स समानः । मनो ह वाव यजमान इष्टफलमेवोदानः स एनं यजमानमहरहर्ब्रह्म गमयति ॥ ४ ॥
yaducchvāsaniḥśvāsāvetāvāhutī samaṃ nayatīti sa samānaḥ | mano ha vāva yajamāna iṣṭaphalamevodānaḥ sa enaṃ yajamānamaharaharbrahma gamayati || 4 ||


अत्रैष देवः स्वप्ने महिमानमनुभवति । यद्दृष्टं दृष्टमनुपश्यति श्रुतं श्रुतमेवार्थमनुशृणोति देशदिगन्तरैश्च प्रत्यनुभूतं पुनः पुनः प्रत्यनुभवति दृष्टं चादृष्टंच श्रुतं चाश्रुतं चानुभूतं चाननुभूतं च स्च्चासच्च सर्वं पश्यति सर्वः पस्यति ॥ ५ ॥
atraiṣa devaḥ svapne mahimānamanubhavati | yaddṛṣṭaṃ dṛṣṭamanupaśyati śrutaṃ śrutamevārthamanuśṛṇoti deśadigantaraiśca pratyanubhūtaṃ punaḥ punaḥ pratyanubhavati dṛṣṭaṃ cādṛṣṭaṃca śrutaṃ cāśrutaṃ cānubhūtaṃ cānanubhūtaṃ ca sccāsacca sarvaṃ paśyati sarvaḥ pasyati || 5 ||


स यदा तेजसाऽभिभूतो भवति । अत्रैष देवः स्वप्नान्न पश्यत्यथ तदैतस्मिञ्शरीर एतत्सुखं भवति ॥ ६ ॥
sa yadā tejasā'bhibhūto bhavati | atraiṣa devaḥ svapnānna paśyatyatha tadaitasmiñśarīra etatsukhaṃ bhavati || 6 ||


स यथा सोभ्य वयांसि वसोवृक्शं संप्रतिष्ठन्ते ।
एवं ह वै तत् सर्वं पर आत्मनि संप्रतिष्ठते ॥ ७ ॥
sa yathā sobhya vayāṃsi vasovṛkśaṃ saṃpratiṣṭhante |
evaṃ ha vai tat sarvaṃ para ātmani saṃpratiṣṭhate || 7 ||


पृथिवी च पृथिवीमात्रा चापश्चापोमात्रा च तेजश्च तेजोमात्रा च वायुश्च वायुमात्रा चाकाशश्चाकाशमात्रा च चक्शुश्च द्रष्टव्यं च श्रोत्रं च श्रोतव्यं च घ्राणं च घ्रातव्यं च रसश्च रसयितव्यं च त्वक्च स्पर्शयितव्यं च वाक्च वक्तव्यं च हस्तौ चादातव्यं चोपस्थश्चानन्दयितव्यं च पायुश्च विसर्जयितव्यं च यादौ च गन्तव्यं च मनश्च मन्तव्यं च बुद्धिश्च बोद्धिव्यं चाहङ्कारश्चाहङ्कर्तव्यं च चित्तं च चेतयितव्यं च तेजश्च विद्योतयितव्यं च प्राणश्च विद्यारयितव्यं च ॥ ८ ॥
pṛthivī ca pṛthivīmātrā cāpaścāpomātrā ca tejaśca tejomātrā ca vāyuśca vāyumātrā cākāśaścākāśamātrā ca cakśuśca draṣṭavyaṃ ca śrotraṃ ca śrotavyaṃ ca ghrāṇaṃ ca ghrātavyaṃ ca rasaśca rasayitavyaṃ ca tvakca sparśayitavyaṃ ca vākca vaktavyaṃ ca hastau cādātavyaṃ copasthaścānandayitavyaṃ ca pāyuśca visarjayitavyaṃ ca yādau ca gantavyaṃ ca manaśca mantavyaṃ ca buddhiśca boddhivyaṃ cāhaṅkāraścāhaṅkartavyaṃ ca cittaṃ ca cetayitavyaṃ ca tejaśca vidyotayitavyaṃ ca prāṇaśca vidyārayitavyaṃ ca || 8 ||


एष हि द्रष्ट स्प्रष्टा श्रोता घ्राता रसयिता मन्ता बोद्धा कर्ता विज्ञानात्मा पुरुषः । स परेऽक्शर आत्मनि संप्रतिष्ठते ॥ ९ ॥
eṣa hi draṣṭa spraṣṭā śrotā ghrātā rasayitā mantā boddhā kartā vijñānātmā puruṣaḥ । sa pare'kśara ātmani saṃpratiṣṭhate || 9 ||


परमेवाक्शरं प्रतिपद्यते स यो ह वै तदच्छायमशरीरम्लोहितं शुभ्रमक्शरं वेदयते यस्तु सोम्य । स सर्वज्ञः सर्वो भवति तदेष श्लोकः ॥ १० ॥
paramevākśaraṃ pratipadyate sa yo ha vai tadacchāyamaśarīramlohitaṃ śubhramakśaraṃ vedayate yastu somya | sa sarvajñaḥ sarvo bhavati tadeṣa ślokaḥ || 10 ||


विज्ञानात्मा सह देवैश्च सर्वैः प्राणाभुतानि संप्रतिष्ठन्ति यत्र ।
तदक्शरं वेदयते यस्तु सोम्य स सर्वज्ञः सर्वमेवाविवेशेति ॥ ११ ॥
vijñānātmā saha devaiśca sarvaiḥ prāṇābhutāni saṃpratiṣṭhanti yatra |
tadakśaraṃ vedayate yastu somya sa sarvajñaḥ sarvamevāviveśeti || 11 ||


॥ इति प्रश्नोपनिषदि चतुर्थः प्रश्नः ॥
|| iti praśnopaniṣadi caturthaḥ praśnaḥ ||


अथ हैनं सैब्यः सत्यकामः पप्रच्छ । स यो ह वै तभ्दगवन्मनुष्येषु प्रायणान्तमोङ्कारमभिध्यायीत । कतमं वाव स तेन लोकं जयतीति तस्मै स होवाच ॥ १ ॥
atha hainaṃ saibyaḥ satyakāmaḥ papraccha | sa yo ha vai tabhdagavanmanuṣyeṣu prāyaṇāntamoṅkāramabhidhyāyīta | katamaṃ vāva sa tena lokaṃ jayatīti tasmai sa hovāca || 1 ||


एतद्वै सत्यकाम परं चापरं च ब्रह्म यदोङ्कारः ।
तस्माद्विद्वानेतेनैवायतनेनैकतरमन्वेति ॥ २ ॥
etadvai satyakāma paraṃ cāparaṃ ca brahma yadoṅkāraḥ |
tasmādvidvānetenaivāyatanenaikataramanveti || 2 ||


स यध्येकमात्रमभिध्यायीत स तेनैव संवेदितस्तूर्णमेव जगत्याभिसंपध्यते । तमृचो मनुष्यलोकमुपनयन्ते स तत्र तपसा ब्रह्मचर्येण श्रद्धया संपन्नो महिमानमनुभवति ॥ ३ ॥
sa yadhyekamātramabhidhyāyīta sa tenaiva saṃveditastūrṇameva jagatyābhisaṃpadhyate । tamṛco manuṣyalokamupanayante sa tatra tapasā brahmacaryeṇa śraddhayā saṃpanno mahimānamanubhavati ॥ 3 ॥


अथ यदि द्विमात्रेण मनसि संपध्यते सोऽन्तरिक्शं यजुर्भिरुन्नीयते सोमलोकम् । स सोमलोके विभुतिमनुभूय पुनरावर्तते ॥ ४ ॥
atha yadi dvimātreṇa manasi saṃpadhyate so'ntarikśaṃ yajurbhirunnīyate somalokam | sa somaloke vibhutimanubhūya punarāvartate || 4 ||


यः पुनरेतं त्रिमात्रेणोमित्येतेनैवाक्शरेण परं पुरुषमभिध्यायीत स तेजसि सूर्ये संपन्नः । यथा पादोदरस्त्वचा विनिर्भुच्यत एवं ह वै स पाप्मना विनिर्भुक्तः स सामभिरुन्नीयते ब्रह्मलोकं स एतस्माज्जीवघनात्परात्परं पुरुशयं पुरुषमीक्शते तदेतौ श्लोकौ भवतः ॥ ५ ॥
yaḥ punaretaṃ trimātreṇomityetenaivākśareṇa paraṃ puruṣamabhidhyāyīta sa tejasi sūrye saṃpannaḥ | yathā pādodarastvacā vinirbhucyata evaṃ ha vai sa pāpmanā vinirbhuktaḥ sa sāmabhirunnīyate brahmalokaṃ sa etasmājjīvaghanātparātparaṃ puruśayaṃ puruṣamīkśate tadetau ślokau bhavataḥ || 5 ||


तिस्रो मात्रा मृअत्युमत्यः प्रयुक्ता अन्योन्यसक्ताः अनविप्रयुक्ताः ।
क्रियासु बाह्याभ्यन्तरमध्यमासु सम्यक्प्रयुक्तासु न कम्पते ज्ञः ॥ ७ ॥
tisro mātrā mṛatyumatyaḥ prayuktā anyonyasaktāḥ anaviprayuktāḥ |
kriyāsu bāhyābhyantaramadhyamāsu samyakprayuktāsu na kampate jñaḥ || 6 ||


ऋग्भिरेतं यजुर्भिरन्तरिक्शं सामभिर्यत्तत्कवयो वेदयन्ते । तमोङ्कारेणैवायतनेनान्वेति विद्वान्यत्तच्छान्तमजरममृतमभयं परं चेति ॥ ७ ॥
ṛgbhiretaṃ yajurbhirantarikśaṃ sāmabhiryattatkavayo vedayante | tamoṅkāreṇaivāyatanenānveti vidvānyattacchāntamajaramamṛtamabhayaṃ paraṃ ceti || 7 ||


॥ इति प्रश्नोपनिषदि पञ्चमः प्रश्नः ॥
|| iti praśnopaniṣadi pañcamaḥ praśnaḥ ||


अथ हैनं सुकेशा भारद्वाजः पप्रच्छ । भगवन्हिरण्यनाभः कौसल्यो राजपुत्रो मामुपेत्यैतं प्रश्नमपृच्छत । षोडशकलं भारद्वाज पुरुषं वेत्थ तमहं कुमारम्ब्रुवं नाहमिमं वेद यध्यहमिममवेदिषं कथं ते नावक्श्यमिति समूलो वा एष परिशुष्यति योऽनृतमभिवदति तस्मान्नार्हम्यनृतं वक्तुम् स तूष्णीं रथमारुह्य प्रवव्राज । तं त्वा पृच्छामि क्वासौ पुरुष इति ॥ १ ॥
atha hainaṃ sukeśā bhāradvājaḥ papraccha | bhagavanhiraṇyanābhaḥ kausalyo rājaputro māmupetyaitaṃ praśnamapṛcchata | ṣoḍaśakalaṃ bhāradvāja puruṣaṃ vettha tamahaṃ kumārambruvaṃ nāhamimaṃ veda yadhyahamimamavediṣaṃ kathaṃ te nāvakśyamiti samūlo vā eṣa pariśuṣyati yo'nṛtamabhivadati tasmānnārhamyanṛtaṃ vaktum sa tūṣṇīṃ rathamāruhya pravavrāja | taṃ tvā pṛcchāmi kvāsau puruṣa iti || 1 ||


तस्मै स होवाच । इहैइवान्तःशरीरे सोभ्य स पुरुषो यस्मिन्नताः षोडशकलाः प्रभवन्तीति ॥ २ ॥
tasmai sa hovāca | ihaiivāntaḥśarīre sobhya sa puruṣo yasminnatāḥ ṣoḍaśakalāḥ prabhavantīti || 2 ||


स ईक्शाचक्रे । कस्मिन्नहमुत्क्रान्त उत्क्रान्तो भविष्यामि कस्मित् वा प्रतिष्टिते प्रतिष्टस्यामीति ॥ ३ ॥
sa īkśācakre | kasminnahamutkrānta utkrānto bhaviṣyāmi kasmit vā pratiṣṭite pratiṣṭasyāmīti || 3 ||


स प्राणमसृजत प्राणाच्छ्रद्धां खं वायुर्ज्योतिरापः पृथिवीन्द्रियं मनः अन्नमन्नाद्वीर्यं तपो मन्त्राः कर्मलोका लोकेषु च नाम च ॥ ४ ॥
sa prāṇamasṛjata prāṇācchraddhāṃ khaṃ vāyurjyotirāpaḥ pṛthivīndriyaṃ manaḥ annamannādvīryaṃ tapo mantrāḥ karmalokā lokeṣu ca nāma ca || 4 ||


स यथेमा नध्यः स्यन्दमानाः समुद्रायणाः समुद्रं प्राप्यास्तं गच्छन्ति भिध्येते तासां नामरुपे समुद्र इत्येवं प्रोच्यते । एवमेवास्य परिद्रष्टुरिमाः षोडशकलाः पुरुषायणाः पुरुषं प्राप्यास्तं गच्छन्ति भिध्येते चासां नामरुपे पुरुष इत्येवं प्रोच्यते स एषोऽकलोऽमृतो भवति तदेष श्लोकः ॥ ५ ॥
sa yathemā nadhyaḥ syandamānāḥ samudrāyaṇāḥ samudraṃ prāpyāstaṃ gacchanti bhidhyete tāsāṃ nāmarupe samudra ityevaṃ procyate | evamevāsya paridraṣṭurimāḥ ṣoḍaśakalāḥ puruṣāyaṇāḥ puruṣaṃ prāpyāstaṃ gacchanti bhidhyete cāsāṃ nāmarupe puruṣa ityevaṃ procyate sa eṣo'kalo'mṛto bhavati tadeṣa ślokaḥ || 5 ||


अरा इव रथनाभौ कला यस्मिन् प्रतिष्टिताः । तं वेध्यं पुरुषं वेद यथ मा वो मृत्युः परिव्यथा इति ॥ ६ ॥
arā iva rathanābhau kalā yasmin pratiṣṭitāḥ | taṃ vedhyaṃ puruṣaṃ veda yatha mā vo mṛtyuḥ parivyathā iti || 6 ||


तान् होवाचैतावदेवाहमेतत्परं ब्रह्म वेद । नातः परमस्तीति ॥ ७ ॥
tān hovācaitāvadevāhametatparaṃ brahma veda | nātaḥ paramastīti || 7 ||


ते तमर्चयन्तस्त्वं हि नः पिता योऽस्माकमविध्यायाः परं परं तारयसीति । नमः परमऋषिभ्यो नमः परमऋषिभ्यः ॥ ८ ॥
te tamarcayantastvaṃ hi naḥ pitā yo'smākamavidhyāyāḥ paraṃ paraṃ tārayasīti | namaḥ paramaṛṣibhyo namaḥ paramaṛṣibhyaḥ || 8 ||


भद्रं कर्णेभिः शृणुयाम देवा । भद्रं पष्येमाक्शभिर्यजत्राः स्थिरैरङ्गैस्तुष्टुवाँसस्तनूभिः । व्यशेम देवहितं यदायुः ॥ ९ ॥
bhadraṃ karṇebhiḥ śṛṇuyāma devā | bhadraṃ paṣyemākśabhiryajatrāḥ sthirairaṅgaistuṣṭuvām̐sastanūbhiḥ | vyaśema devahitaṃ yadāyuḥ || 9 ||


ओं शान्तिः शान्तिः शान्तिः ॥
oṃ śāntiḥ śāntiḥ śāntiḥ ॥


॥ इति प्रश्नोपनिषदि षष्ठः प्रश्नः ॥
|| iti praśnopaniṣadi ṣaṣṭhaḥ praśnaḥ ||
Поделиться:

Нет комментариев