Сушрута Самхита

athāto vedotpattimadhyāyaṁ vyākhyāsyāmaḥ || 1, 1 1 1
yathovāca bhagavān dhanvantariḥ || 1, 1 2 1
atha khalu bhagavantam amaravaram ṛṣigaṇaparivṛtam āśramasthaṁ kāśirājaṁ divodāsaṁ dhanvantarim ,«aupadhenavavaitaraṇaurabhrapauṣkalāvatakaravīryagopurarakṣitasuśrutaprabhṛtaya ūcuḥ ||» 1, 1 3 1
bhagavan śārīramānasāgantuvyādhibhir vividhavedanābhighātopadrutān sanāthān apy anāthavad viceṣṭamānān vikrośataś ca ,«mānavānabhisamīkṣya manasi naḥ pīḍā bhavati teṣāṁ sukhaiṣiṇāṁ rogopaśamārthamātmanaś ca prāṇayātrārthaṁ prajāhitahetor »,"āyurvedaṁ śrotum icchāma ihopadiśyamānam atrāyattam aihikam āmuṣmikaṁ ca śreyaḥ tadbhagavantam upapannāḥ smaḥ śiṣyatveneti ",|| 1, 1 4 1
tān uvāca bhagavān svāgataṁ vaḥ sarva evāmīmāṁsyā adhyāpyāś ca bhavanto vatsāḥ || 1, 1 5 1
iha khalv āyurvedo nāmopāṅgam atharvavedasyānutpādya iva prajāḥ ślokaśatasahasram adhyāyasahasraṁ ca kṛtavān svayambhūḥ tato ,"'lpāyuṣṭvam alpamedhastvaṁ cālokya narāṇāṁ bhūyo 'ṣṭadhā praṇītavān ||" 1, 1 6 1
tadyathā śalyaṁ śālākyaṁ kāyacikitsā bhūtavidyā kaumārabhṛtyam agadatantraṁ rasāyanatantraṁ vājīkaraṇatantram iti || 1, 1 7 1
athāsya pratyaṅgalakṣaṇasamāsaḥ | 1, 1 8 1
tatra śalyaṁ nāma vividhatṛṇakāṣṭhapāṣāṇapāṁśulohaloṣṭāsthivālanakhapūyāsrāvaduṣṭavraṇāntargarbhaśalyoddharaṇārthaṁ ,«yantraśastrakṣārāgnipraṇidhānavraṇaviniścayārthaṁ ca |» 1, 1 8 2
śālākyaṁ nāmordhvajatrugatānāṁ śravaṇanayanavadanaghrāṇādisaṁśritānāṁ vyādhīnām upaśamanārtham | 1, 1 8 3
kāyacikitsā nāma sarvāṅgasaṁśritānāṁ vyādhīnāṁ jvararaktapittaśoṣonmādāpasmārakuṣṭhamehātisārādīnām upaśamanārtham | 1, 1 8 4
bhūtavidyā nāma devāsuragandharvayakṣarakṣaḥpitṛpiśācanāgagrahādyupasṛṣṭacetasāṁ śāntikarmabaliharaṇādigrahopaśamanārtham | 1, 1 8 5
kaumārabhṛtyaṁ nāma kumārabharaṇadhātrīkṣīradoṣasaṁśodhanārthaṁ duṣṭastanyagrahasamutthānāṁ ca vyādhīnām ,«upaśamanārtham |» 1, 1 8 6
agadatantraṁ nāma sarpakīṭalūtāmūṣakādidaṣṭaviṣavyañjanārthaṁ vividhaviṣasaṁyogopaśamanārthaṁ ca | 1, 1 8 7
rasāyanatantraṁ nāma vayaḥsthāpanam āyurmedhābalakaraṁ rogāpaharaṇasamarthaṁ ca | 1, 1 8 8
vājīkaraṇatantraṁ nāmālpaduṣṭakṣīṇaviśuṣkaretasām āpyāyanaprasādopacayajanananimittaṁ praharṣajananārthaṁ ca || 1, 1 8 9
evam ayam āyurvedo 'ṣṭāṅga upadiśyate atra kasmai kim ucyatām iti || 1, 1 9 1
ta ūcuḥ asmākaṁ sarveṣām eva śalyajñānaṁ mūlaṁ kṛtvopadiśatu bhagavān iti || 1, 1 10 1
sa uvācaivam astv iti || 1, 1 11 1
ta ūcur bhūyo 'pi bhagavantam asmākam ekamatīnāṁ matam abhisamīkṣya suśruto bhagavantaṁ prakṣyati asmai copadiśyamānaṁ ,«vayam apy upadhārayiṣyāmaḥ ||» 1, 1 12 1
sa hovācaivam astv iti || 1, 1 13 1
vatsa suśruta iha khalv āyurvedaprayojanaṁ vyādhyupasṛṣṭānāṁ vyādhiparimokṣaḥ svasthasya rakṣaṇaṁ ca || 1, 1 14 1
āyur asmin vidyate 'nena vāyur vindatīty āyurvedaḥ || 1, 1 15 1
tasyāṅgavaramādyaṁ pratyakṣāgamānumānopamānair aviruddham ucyamānam upadhāraya || 1, 1 16 1
etaddhy aṅgaṁ prathamaṁ prāg abhighātavraṇasaṁrohād yajñaśiraḥsaṁdhānāc ca | 1, 1 17 1
śrūyate hi yathā rudreṇa yajñasya śiraśchinnamiti tato devā aśvināv abhigamyocur bhagavantau naḥ śreṣṭhatamau yuvāṁ bhaviṣyathaḥ ,«bhavadbhyāṁ yajñasya śiraḥ saṁdhātavyam iti |» 1, 1 17 2
tāv ūcatur evam astv iti | 1, 1 17 3
atha tayor arthe devā indraṁ yajñabhāgena prāsādayan | 1, 1 17 4
tābhyāṁ yajñasya śiraḥ saṁhitam iti || 1, 1 17 5
aṣṭāsv api cāyurvedatantreṣv etad evādhikam abhimatam āśukriyākaraṇādyantraśastrakṣārāgnipraṇidhānāt sarvatantrasāmānyāc ca || 1, 1 18 1
tad idaṁ śāśvataṁ puṇyaṁ svargyaṁ yaśasyamāyuṣyaṁ vṛttikaraṁ ceti || 1, 1 19 1
brahmā provāca tataḥ prajāpatir adhijage tasmād aśvinau aśvibhyām indraḥ indrād ahaṁ mayā tv iha pradeyam arthibhyaḥ ,«prajāhitahetoḥ ||» 1, 1 20 1
bhavati cātra | 1, 1 21 1
ahaṁ hi dhanvantarirādidevo jarārujāmṛtyuharo 'marāṇām | 1, 1 21 2
śalyāṅgamaṅgair aparair upetaṁ prāpto 'smi gāṁ bhūya ihopadeṣṭum || 1, 1 21 3
asmin śāstre pañcamahābhūtaśarīrisamavāyaḥ puruṣa ity ucyate | 1, 1 22 1
tasmin kriyā so 'dhiṣṭhānaṁ kasmāt lokasya dvaividhyāt loko hi dvividhaḥ sthāvaro jaṅgamaś ca dvividhātmaka evāgneyaḥ saumyaś ca ,«tadbhūyastvāt pañcātmako vā tatra caturvidho bhūtagrāmaḥ saṁsvedajarāyujāṇḍajodbhijjasaṁjñaḥ tatra puruṣaḥ pradhānaṁ »,«tasyopakaraṇamanyat tasmāt puruṣo 'dhiṣṭhānam ||» 1, 1 22 2
tadduḥkhasaṁyogā vyādhaya ucyante || 1, 1 23 1
te caturvidhāḥ āgantavaḥ śārīrāḥ mānasāḥ svābhāvikāśceti || 1, 1 24 1
teṣāmāgantavo 'bhighātanimittāḥ | 1, 1 25 1
śārīrās tv annapānamūlā vātapittakaphaśoṇitasaṁnipātavaiṣamyanimittāḥ | 1, 1 25 2
mānasāstu krodhaśokabhayaharṣaviṣāderṣyābhyasūyādainyamātsaryakāmalobhaprabhṛtaya icchādveṣabhedair bhavanti | 1, 1 25 3
svābhāvikāstu kṣutpipāsājarāmṛtyunidrāprakṛtayaḥ || 1, 1 25 4
ta ete manaḥśarīrādhiṣṭhānāḥ || 1, 1 26 1
teṣāṁ saṁśodhanasaṁśamanāhārācārāḥ samyakprayuktā nigrahahetavaḥ || 1, 1 27 1
prāṇināṁ punarmūlam āhāro balavarṇaujasāṁ ca sa ṣaṭsu raseṣvāyattaḥ rasāḥ punardravyāśrayāḥ dravyāṇi punar oṣadhayaḥ | 1, 1 28 1
tāstu dvividhāḥ sthāvarā jaṅgamāś ca || 1, 1 28 2
tāsāṁ sthāvarāścaturvidhāḥ vanaspatayo vṛkṣā vīrudha oṣadhaya iti | 1, 1 29 1
tāsu apuṣpāḥ phalavanto vanaspatayaḥ puṣpaphalavanto vṛkṣāḥ pratānavatyaḥ stambinyaś ca vīrudhaḥ phalapākaniṣṭhā oṣadhaya iti || 1, 1 29 2
jaṅgamāḥ khalv api caturvidhāḥ jarāyujāṇḍajasvedajodbhijjāḥ | 1, 1 30 1
tatra paśumanuṣyavyālādayo jarāyujāḥ khagasarpasarīsṛpaprabhṛtayo 'ṇḍajāḥ kṛmikīṭapipīlikāprabhṛtayaḥ svedajāḥ ,«indragopamaṇḍūkaprabhṛtaya udbhijjāḥ ||» 1, 1 30 2
tatra sthāvarebhyas tvakpattrapuṣpaphalamūlakandaniryāsasvarasādayaḥ prayojanavantaḥ jaṅgamebhyaś ,«carmanakharomarudhirādayaḥ ||» 1, 1 31 1
pārthivāḥ suvarṇarajatamaṇimuktāmanaḥśilāmṛtkapālādayaḥ || 1, 1 32 1
kālakṛtāḥ pravātanivātātapachāyājyotsnātamaḥśītoṣṇavarṣāhorātrapakṣamāsartvayanādayaḥ saṁvatsaraviśeṣāḥ || 1, 1 33 1
ta ete svabhāvata eva doṣāṇāṁ saṁcayaprakopapraśamapratīkārahetavaḥ prayojanavantaś ca || 1, 1 34 1
bhavanti cātra ślokāḥ | 1, 1 35 1
śārīrāṇāṁ vikārāṇām eṣa vargaś caturvidhaḥ | 1, 1 35 2
prakope praśame caiva hetur uktaś cikitsakaiḥ || 1, 1 35 3
āgantavas tu ye rogās te dvidhā nipatanti hi | 1, 1 36 1
manasyanye śarīre 'nye teṣāṁ tu dvividhā kriyā || 1, 1 36 2
śarīrapatitānāṁ tu śārīravad upakramaḥ | 1, 1 37 1
mānasānāṁ tu śabdādiriṣṭo vargaḥ sukhāvahaḥ || 1, 1 37 2
evam etat puruṣo vyādhir auṣadhaṁ kriyākāla iti catuṣṭayaṁ samāsena vyākhyātam tatra puruṣagrahaṇāt tatsambhavadravyasamūho ,«bhūtādir uktas tadaṅgapratyaṅgavikalpāś ca tvaṅmāṁsāsthisirāsnāyuprabhṛtayaḥ vyādhigrahaṇād »,«vātapittakaphaśoṇitasaṁnipātavaiṣamyanimittāḥ sarva eva vyādhayo vyākhyātāḥ oṣadhagrahaṇād dravyarasaguṇavīryavipākānām »,"ādeśaḥ kriyāgrahaṇācchedyādīni snehādīni ca karmāṇi vyākhyātāni kālagrahaṇāt sarvakriyākālānām ādeśaḥ ||" 1, 1 38 1
bhavati cātra | 1, 1 39 1
bījaṁ cikitsitasyaitatsamāsena prakīrtitam | 1, 1 39 2
saviṁśam adhyāyaśatamasya vyākhyā bhaviṣyati || 1, 1 39 3
tac ca saviṁśam adhyāyaśataṁ pañcasu sthāneṣu sūtranidānaśārīracikitsitakalpeṣv arthavaśāt saṁvibhajya uttare tantre śeṣānarthān ,«vyākhyāsyāmaḥ ||» 1, 1 40 1
bhavati cātra | 1, 1 41 1
svayambhuvā proktamidaṁ sanātanaṁ paṭheddhi yaḥ kāśipatiprakāśitam | 1, 1 41 2
sa puṇyakarmā bhuvi pūjito nṛpair asukṣaye śakrasalokatāṁ vrajet || 1, 1 41 3
athātaḥ śiṣyopanayanīyamadhyāyaṁ vyākhyāsyāmaḥ || 1, 2 1 1
yathovāca bhagavān dhanvantariḥ || 1, 2 2 1
brāhmaṇakṣatriyavaiśyānām anyatamam anvayavayaḥśīlaśauryaśaucācāravinayaśaktibalamedhādhṛtismṛtimatipratipattiyuktaṁ ,«tanujihvauṣṭhadantāgramṛjuvaktrākṣināsaṁ prasannacittavākceṣṭaṁ kleśasahaṁ ca bhiṣak śiṣyam upanayet ato viparītaguṇaṁ »,«nopanayet ||» 1, 2 3 1
upanayanīyaṁ tu brāhmaṇaṁ praśasteṣu tithikaraṇamuhūrtanakṣatreṣu praśastāyāṁ diśi śucau same deśe caturhastaṁ caturasraṁ ,«sthaṇḍilam upalipya gomayena darbhaiḥ saṁstīrya puṣpair lājabhaktai ratnaiś ca devatāḥ pūjayitvā viprān bhiṣajaś ca »,«tatrollikhyābhyukṣya ca dakṣiṇato brahmāṇaṁ sthāpayitvāgnim upasamādhāya khadirapalāśadevadārubilvānāṁ samidbhiś caturṇāṁ vā »,«kṣīravṛkṣāṇāṁ dadhimadhughṛtāktābhir dārvīhaumikena vidhinā sruveṇājyāhutīr juhuyāt sapraṇavābhir mahāvyāhṛtibhiḥ tataḥ »,«pratidaivatam ṛṣīṁś ca svāhākāraṁ kuryāt śiṣyam api kārayet ||» 1, 2 4 1
brāhmaṇas trayāṇāṁ varṇānām upanayanaṁ kartum arhati rājanyo dvayasya vaiśyo vaiśyasyaiveti śūdram api kulaguṇasampannaṁ ,«mantravarjam anupanītam adhyāpayed ity eke ||» 1, 2 5 1
tato 'gniṁ triḥ pariṇīyāgnisākṣikaṁ śiṣyaṁ brūyāt kāmakrodhalobhamohamānāhaṁkārerṣyāpāruṣyapaiśunyānṛtālasyāyaśasyāni hitvā ,«nīcanakharomṇā śucinā kaṣāyavāsasā satyavratabrahmacaryābhivādanatatpareṇāvaśyaṁ bhavitavyaṁ »,«madanumatasthānagamanaśayanāsanabhojanādhyayanapareṇa bhūtvā matpriyahiteṣu vartitavyam ato 'nyathā te vartamānasyādharmo »,«bhavati aphalā ca vidyā na ca prākāśyaṁ prāpnoti ||» 1, 2 6 1
ahaṁ vā tvayi samyagvartamāne yadyanyathādarśī syām enobhāg bhaveyam aphalavidyaś ca || 1, 2 7 1
dvijagurudaridramitrapravrajitopanatasādhvanāthābhyupagatānāṁ cātmabāndhavānām iva svabhaiṣajaiḥ pratikartavyam evaṁ sādhu ,«bhavati vyādhaśākunikapatitapāpakāriṇāṁ ca na pratikartavyam evaṁ vidyā prakāśate mitrayaśodharmārthakāmāṁś ca prāpnoti ||» 1, 2 8 1
bhavataś cātra | 1, 2 9 1
kṛṣṇe 'ṣṭamī tannidhane 'hanī dve śukle tathāpy evam ahar dvisaṁdhyam | 1, 2 9 2
akālavidyutstanayitnughoṣe svatantrarāṣṭrakṣitipavyathāsu || 1, 2 9 3
śmaśānayānādyatanāhaveṣu mahotsavautpātikadarśaneṣu | 1, 2 10 1
nādhyeyamanyeṣu ca yeṣu viprā nādhīyate nāśucinā ca nityam || 1, 2 10 2
athāto 'dhyayanasaṁpradānīyam adhyāyaṁ vyākhyāsyāmaḥ || 1, 3 1 1
yathovāca bhagavān dhanvantariḥ || 1, 3 2 1
prāgabhihitaṁ saviṁśam adhyāyaśataṁ pañcasu sthāneṣu | 1, 3 3 1
tatra sūtrasthānam adhyāyāḥ ṣaṭcatvāriṁśat ṣoḍaśa nidānāni daśa śārīrāṇi catvāriṁśac cikitsitāni aṣṭau kalpāḥ tad uttaraṁ ṣaṭsaṣṭiḥ || 1, 3 3 2
vedotpattiḥ śiṣyanayas tathādhyayanadānikaḥ | 1, 3 4 1
prabhāṣaṇāgraharaṇāv ṛtucaryātha yāntrikaḥ || 1, 3 4 2
śastrāvacāraṇaṁ yogyā viśikhā kṣārakalpanam | 1, 3 5 1
agnikarmajalaukākhyāv adhyāyau raktavarṇanam || 1, 3 5 2
doṣadhātumalādyānāṁ vijñānādhyāya eva ca | 1, 3 6 1
karṇavyadhāmapakvaiṣāv ālepo vraṇyupāsanam || 1, 3 6 2
hitāhito vraṇapraśno vraṇāsrāvaś ca yaḥ pṛthak | 1, 3 7 1
kṛtyākṛtyavidhirvyādhisamuddeśīya eva ca || 1, 3 7 2
viniścayaḥ śastravidhau pranaṣṭajñānikas tathā | 1, 3 8 1
śalyoddhṛtirvraṇajñānaṁ dūtasvapnanidarśanam || 1, 3 8 2
pañcendriyaṁ tathā chāyā svabhāvādvaikṛtaṁ tathā | 1, 3 9 1
vāraṇo yuktasenīya āturakramabhūmikau || 1, 3 9 2
miśrakākhyo dravyagaṇaḥ saṁśuddhau śamane ca yaḥ | 1, 3 10 1
dravyādīnāṁ ca vijñānaṁ viśeṣo dravyago 'paraḥ || 1, 3 10 2
rasajñānaṁ vamanārthamadhyāyo recanāya ca | 1, 3 11 1
dravaddravyavidhistadvadannapānavidhistathā || 1, 3 11 2
sūcanāt sūtraṇāccaiva savanāccārthasantateḥ | 1, 3 12 1
ṣaṭcatvāriṁśadadhyāyaṁ sūtrasthānaṁ pracakṣate || 1, 3 12 2
vātavyādhikamarśāṁsi sāśmariś ca bhagandaraḥ | 1, 3 13 1
kuṣṭhamehodarā mūḍho vidradhiḥ parisarpaṇam || 1, 3 13 2
granthivṛddhikṣudraśūkabhagnāśca mukharogikam | 1, 3 14 1
hetulakṣaṇanirdeśānnidānānīti ṣoḍaśa || 1, 3 14 2
bhūtacintā rajauśuddhirgarbhāvakrāntireva ca | 1, 3 15 1
vyākaraṇaṁ ca garbhasya śarīrasya ca yatsmṛtam || 1, 3 15 2
pratyekaṁ marmanirdeśaḥ sirāvarṇanam eva ca | 1, 3 16 1
sirāvyadho dhamanīnāṁ garbhiṇyā vyākṛtistathā || 1, 3 16 2
nirdiṣṭāni daśaitāni śārīrāṇi maharṣiṇā | 1, 3 17 1
vijñānārthaṁ śarīrasya bhiṣajāṁ yogināmapi || 1, 3 17 2
dvivraṇīyo vraṇaḥ sadyo bhagnānāṁ vātarogikam | 1, 3 18 1
mahāvātikamarśāṁsi sāśmariśca bhagandaraḥ || 1, 3 18 2
kuṣṭhānāṁ mahatāṁ cāpi maihikaṁ paiḍakaṁ tathā | 1, 3 19 1
makhumehacikitsā ca tathā codariṇāmapi || 1, 3 19 2
mūḍhagarbhacikitsā ca vidradhīnāṁ visarpiṇām | 1, 3 20 1
granthivṛddhyupadaṁśānāṁ tathā ca kṣudrarogikam || 1, 3 20 2
śūkadoṣacikitsā ca tathā ca mukharogiṇām | 1, 3 21 1
śophasyānāgatānāṁ ca niṣedho miśrakaṁ tathā || 1, 3 21 2
vājīkaraṁ ca yat kṣīṇe sarvābādhaśamo 'pi ca | 1, 3 22 1
medhāyuṣkaraṇaṁ cāpi svabhāvavyādhivāraṇam || 1, 3 22 2
nivṛttasaṁtāpakaraṁ kīrtitaṁ ca rasāyanam | 1, 3 23 1
snehopayaugikaḥ svedo vamane ca virecane || 1, 3 23 2
tayor vyāpaccikitsā ca netrabastivibhāgikaḥ | 1, 3 24 1
netrabastivipatsiddhistathā cottarabastikaḥ || 1, 3 24 2
nirūhakramasaṁjñaś ca tathaivāturasaṁjᄂakaḥ | 1, 3 25 1
dhūmanasyavidhiścāntyaścatvāriṁśaditi smṛtāḥ || 1, 3 25 2
prāyaścittaṁ praśamanaṁ cikitsā śāntikarma ca | 1, 3 26 1
paryāyāstasya nirdeśāccikitsāsthānamucyate || 1, 3 26 2
annasya rakṣā vijñānaṁ sthāvarasyetarasya ca | 1, 3 27 1
sarpadaṣロaviṣajᄂānaṁ tasya iva ca cikitsitam || 1, 3 27 2
dundubher mūṣikāṇāṁ ca kīロānāṁ kalpa eva ca | 1, 3 28 1
aṣロau kalpāḥ samākhyātā viṣabheṣajakalpanāt || 1, 3 28 2
adhyāyānāṁ śataṁ viṁśam evam etad udīritam | 1, 3 29 1
ataḥ paraṁ svanāmna iva tantram uttaram ucyate || 1, 3 29 2
adhikṛtya kṛtaṁ yasmāt tantram etad upadravān | 1, 3 30 1
opadravika ity eṣa tasyāgryatvān nirucyate || 1, 3 30 2
sandhau vartmani śukle ca kṛṣṇe sarvatra dṛṣロiṣu | 1, 3 31 1
saṁvijᄂānārtham adhyāyā gadānāṁ tu prati prati || 1, 3 31 2
cikitsāpravibhāgīyo vātābhiṣyandavāraṇaḥ | 1, 3 32 1
paittasya ślaiṣmikasyāpi raudhirasya tatha iva ca || 1, 3 32 2
lekhyabhedyaniṣedhau ca chedyānāṁ vartmadṛṣロiṣu | 1, 3 33 1
kriyākalpo 'bhighātaś ca karṇotthāstaccikitsitam || 1, 3 33 2
ghrāṇotthānāṁ ca vijᄂānaṁ tadgadapratiṣedhanam | 1, 3 34 1
pratiśyāyaniṣedhaś ca śirogadavivecanam || 1, 3 34 2
cikitsā tadgadānāṁ ca śālākyaṁ tantram ucyate | 1, 3 35 1
navagrahākṛtijᄂānaṁ skandasya ca niṣedhanam || 1, 3 35 2
apasmāraśakunyoś ca revatyāś ca punaḥ pṛthak | 1, 3 36 1
pūtanāyāstathāndhāyā maṇḍikā śītapūtanā || 1, 3 36 2
naigameśacikitsā ca grahotpattiḥ sayonijā | 1, 3 37 1
kaumāratantram ity etac chārīreṣu ca kīrtitam || 1, 3 37 2
jvarātisāraśoṣāṇāṁ gulmahṛdrogiṇām api | 1, 3 38 1
pāṇḍūnāṁ raktapittasya mūrcchāyāḥ pānajāś ca ye || 1, 3 38 2
tṛṣṇāyāśchardihikkānāṁ niṣedhaḥ śvāsakāsayoḥ | 1, 3 39 1
svarabhedacikitsā ca kṛmyudāvartinoḥ prthak || 1, 3 39 2
visūcikārocakayor mūtrāghātavikṛcchrayoḥ | 1, 3 40 1
iti kāyacikitsāyāḥ śeṣamatra prakīrtitam || 1, 3 40 2
amānuṣaniṣedhaś ca tathāpasmāriko 'paraḥ | 1, 3 41 1
unmādapratiṣedhaś ca bhūtavidyā nirucyate || 1, 3 41 2
rasabhedāḥ svasthavṛttiryuktayastāntrikāś ca yāḥ | 1, 3 42 1
doṣabhedā iti jᄂeyā adhyāyāstantrabhūṣaṇāḥ || 1, 3 42 2
śreṣロhatvāduttaraṁ hy etattantramāhurmaharṣayaḥ | 1, 3 43 1
bahvarthasaṁgrahācchreṣロhamuttaraṁ cāpi paścimam || 1, 3 43 2
śālākyatantraṁ kaumāraṁ cikitsā kāyikī ca yā | 1, 3 44 1
bhūtavidyeti catvāri tantre tūttarasaṁjᄂite || 1, 3 44 2
vājīkaraṁ cakitsāsu rasāyanavidhistathā | 1, 3 45 1
viṣatantraṁ punaḥ kalpāḥ śalyajᄂānaṁ samantataḥ || 1, 3 45 2
ityaṣロāīgamidaṁ tantramādidevaprakāśitam | 1, 3 46 1
vidhinādhītya yuᄂjānā bhavanti prāṇadā bhuvi || 1, 3 46 2
etaddhyavaśyamadhyeyaṁ adhītya ca karmāpyavaśyamupāsitavyaṁ ubhayajᄂo hi bhiṣak rājārho bhavati || 1, 3 47 1
bhavanti cātra | 1, 3 48 1
yastu kevalaśāstrajᄂaḥ karmasvapariniṣロhitaḥ | 1, 3 48 2
sa muhyatyāturaṁ prāpya prāpya bhīrurivāhavam || 1, 3 48 3
yastu karmasu niṣṇāto dhārṣロyācchāstrabahiṣkṛtaḥ | 1, 3 49 1
sa satsu pūjāṁ nāpnoti vadhaṁ cārhati rājataḥ || 1, 3 49 2
ubhāvetāvanipuṇāvasamarthau svakarmaṇi | 1, 3 50 1
ardhavedadharāvetāvekapakṣāv iva dvijau || 1, 3 50 2
oṣadhyo 'mṛtakalpāstu śastrāśaniviṣopamāḥ | 1, 3 51 1
bhavantyajᄂair upahṛtāstasmādetān vivarjayet || 1, 3 51 2
snehādiṣvanabhijᄂā ye chedyādiṣu ca karmasu | 1, 3 52 1
te nihanti janaṁ lobhāt kuvaidyā nṛpadoṣataḥ || 1, 3 52 2
yastūbhayajᄂo matimān sa samartho 'rthasādhane | 1, 3 53 1
āhave karma nirvoḍhuṁ dvicakraḥ syandano yathā || 1, 3 53 2
atha vatsa tadetadadhyeyaṁ tathā tathopadhāraya mayā procyamānaṁ atha śucaye kṛtottarāsaīgāyāvyākulayopasthitāyādhyayanakāle ,"śiṣyāya yathāśakti gurur upadiśet padaṁ pādaṁ ślokaṁ vā te ca padapādaślokābhūyaḥ krameṇānusaṁdheyāḥ evamekaikaśo ghaロ",«ayedātmanā cānupaロhet adrutam avilambitam aviśaṇkitam ananunāsikaṁ vyaktākṣram apī*itavarṇamakṣibhruvauṣロhahastair »,«anabhinītaṁ susaṁskṛtaṁ nātyuccair nātinīcaiś ca svaraiḥ paロhet |» 1, 3 54 1
na cāntareṇa kaścid vrajet tayor adhīyānayoḥ || 1, 3 54 2
bhavataś cātra | 1, 3 55 1
śucir guruparo dakṣas tandrānidrāvivarjitaḥ | 1, 3 55 2
paロhannetena vidhinā śiṣyaḥ śāstrāntamāpnuyāt || 1, 3 55 3
vāksauṣロhave__arthavijᄂāne prāgalbhye karmanaipuṇe | 1, 3 56 1
tadabhyāse ca siddhau ca yatetādhyayanāntagaḥ || 1, 3 56 2
athātaḥ prabhāṣaṇīyamadhyāyaṁ vyākhyāsyāmaḥ || 1, 4 1 1
yathovāca bhagavān dhanvantariḥ || 1, 4 2 1
adhigatam apy adhyayanam aprabhāṣitam arthataḥ kharasya candanabhāra iva kevalaṁ pariśramakaraṁ bhavati || 1, 4 3 1
bhavati cātra | 1, 4 4 1
yathā kharaścandanabhāravāhī bhārasya vettā na tu candanasya | 1, 4 4 2
evaṁ hi śāstrāṇi bahūny adhītya cārtheṣu mūḍhāḥ kharavad vahanti || 1, 4 4 3
tasmāt saviṁśam adhyāyaśatam anupadapādaślokam anuvarṇayitavyam anuśrotavyaṁ ca kasmāt sūkṣmā hi ,«dravyarasaguṇavīryavipākadoṣadhātumalāśayamarmasirāsnāyusaṁdhyasthigarbhasambhavadravyasamūhavibhāgās tathā »,«pranaṣṭaśalyoddharaṇavraṇaviniścayabhagnavikalpāḥ sādhyayāpyapratyākhyeyatā ca vikārāṇām evamādayaścānye sahasraśo viśeṣā ye »,«vicintyamānā vimalavipulabuddher api buddhim ākulīkuryuḥ kiṁ punar alpabuddheḥ tasmād avaśyamanupadapādaślokam »,«anuvarṇayitavyam anuśrotavyaṁ ca ||» 1, 4 5 1
anyaśāstropapannānāṁ cārthānāmihopanītānām arthavaśāt teṣāṁ tadvidyebhya eva vyākhyānam anuśrotavyaṁ kasmāt na hy ekasmin ,"śāstre śakyaḥ sarvaśāstrāṇām avarodhaḥ kartum ||" 1, 4 6 1
bhavanti cātra | 1, 4 7 1
ekaṁ śāstram adhīyāno na vidyāc chāstraniścayam | 1, 4 7 2
tasmād bahuśrutaḥ śāstraṁ vijānīyāccikitsakaḥ || 1, 4 7 3
śāstraṁ gurumukhodgīrṇam ādāyopāsya cāsakṛt | 1, 4 8 1
yaḥ karma kurute vaidyaḥ sa vaidyo 'nye tu taskarāḥ || 1, 4 8 2
aupadhenavamaurabhraṁ sauśrutaṁ pauṣkalāvatam | 1, 4 9 1
śeṣāṇāṁ śalyatantrāṇāṁ mūlāny etāni nirdiśet || 1, 4 9 2
athāto 'gropaharaṇīyamadhyāyaṁ vyākhyāsyāmaḥ || 1, 5 1 1
yathovāca bhagavān dhanvantariḥ || 1, 5 2 1
trividhaṁ karma pūrvakarma pradhānakarma paścātkarmeti tadvyādhiṁ prati pratyupadekṣyāmaḥ || 1, 5 3 1
asmin śāstre śastrakarmaprādhānyāc chastrakarma iva tāvat pūrvam upadekṣyāmas tatsambhārāṁś ca || 1, 5 4 1
tac ca śastrakarmāṣṭavidhaṁ tadyathā chedyaṁ bhedyaṁ lekhyaṁ vedhyam eṣyam āhāryaṁ visrāvyaṁ sīvyam iti || 1, 5 5 1
ato 'nyatamaṁ karma cikīrṣatā vaidyena pūrvam evopakalpayitavyāni ,«yantraśastrakṣārāgniśalākāśṛṅgajalaukālābūjāmbavauṣṭhapicuprotasūtrapattrapaṭṭamadhughṛtavasāpayas »,«tailatarpaṇakaṣāyālepanakalkavyajanaśītoṣṇodakakaṭāhādīni parikarmiṇaś ca snigdhāḥ sthirā balavantaḥ ||» 1, 5 6 1
tataḥ praśasteṣu tithikaraṇamuhūrtanakṣatreṣu dadhyakṣatānnapānaratnair agniṁ viprān bhiṣajaś cārcayitvā ,«kṛtabalimaṅgalasvastivācanaṁ laghubhuktavantaṁ prāṅmukham āturam upaveśya yantrayitvā pratyaṅmukho vaidyo »,«marmasirāsnāyusaṁdhyasthidhamanīḥ pariharan anulomaṁ śastraṁ nidadhyād ā pūyadarśanāt sakṛd evāpaharec chastram āśu ca »,«mahatsv api ca pākeṣu dvyaṅgulāntaraṁ tryaṅgulāntaraṁ vā śastrapadamuktam ||» 1, 5 7 1
tatrāyato viśālaḥ samaḥ suvibhakto nirāśraya iti vraṇaguṇāḥ || 1, 5 8 1
bhavataś cātra | 1, 5 9 1
āyataś ca viśālaś ca suvibhakto nirāśrayaḥ | 1, 5 9 2
prāptakālakṛtaś cāpi vraṇaḥ karmaṇi śasyate || 1, 5 9 3
śauryamāśukriyā śastrataikṣṇyam asvedavepathu | 1, 5 10 1
asaṁmohaś ca vaidyasya śastrakarmaṇi śasyate || 1, 5 10 2
ekena vā vraṇenāśudhyamāne nāntarā buddhyāvekṣyāparān vraṇān kuryāt || 1, 5 11 1
bhavati cātra | 1, 5 12 1
yato yato gatiṁ vidyād utsaṅgo yatra yatra ca | 1, 5 12 2
tatra tatra vraṇaṁ kuryādyathā doṣo na tiṣṭhati || 1, 5 12 3
tatra bhrūgaṇḍaśaṅkhalalāṭākṣipuṭauṣṭhadantaveṣṭakakṣākukṣivaṅkṣaṇeṣu tiryak cheda uktaḥ || 1, 5 13 1
candramaṇḍalavacchedān pāṇipādeṣu kārayet | 1, 5 14 1
ardhacandrākṛtīṁś cāpi gude meḍhre ca buddhimān || 1, 5 14 2
anyathā tu sirāsnāyucchedanam atimātraṁ vedanā cirād vraṇasaṁroho māṁsakandīprādurbhāvaś ceti || 1, 5 15 1
mūḍhagarbhodarārśo'śmarībhagaṁdaramukharogeṣv abhuktavataḥ karma kurvīta || 1, 5 16 1
tataḥ śastram avacārya śītābhir adbhir āturam āśvāsya samantāt paripīḍyāṅgulyā vraṇam abhimṛdya prakṣālya kaṣāyeṇa ,«protenodakamādāya tilakalkamadhusarpiḥpragāḍhām auṣadhayuktāṁ nātisnigdhāṁ nātirūkṣāṁ vartiṁ praṇidadhyāt tataḥ »,«kalkenācchādya ghanāṁ kavalikāṁ dattvā vastrapaṭṭena badhnīyāt vedanārakṣoghnair dhūpair dhūpayet rakṣoghnaiś ca mantrai rakṣāṁ »,«kurvīta ||» 1, 5 17 1
tato guggulvagurusarjarasavacāgaurasarṣapacūrṇair lavaṇanimbapattravimiśrair ājyayuktair dhūpayet ājyaśeṣeṇa cāsya prāṇān ,«samālabheta ||» 1, 5 18 1
udakumbhāc cāpo gṛhītvāprokṣayan rakṣākarma kuryāt tad vakṣyāmaḥ || 1, 5 19 1
kṛtyānāṁ pratighātārthaṁ tathā rakṣobhayasya ca | 1, 5 20 1
rakṣākarma kariṣyāmi brahmā tad anumanyatām || 1, 5 20 2
nāgāḥ piśācā gandharvāḥ pitaro yakṣarākṣasāḥ | 1, 5 21 1
abhidravanti ye ye tvāṁ brahmādyā ghnantu tān sadā || 1, 5 21 2
pṛthivyāmantarīkṣe ca ye caranti niśācarāḥ | 1, 5 22 1
dikṣu vāstunivāsāś ca pāntu tvāṁ te namaskṛtāḥ || 1, 5 22 2
pāntu tvāṁ munayo brāhmyā divyā rājarṣayastathā | 1, 5 23 1
parvatāścaiva nadyaś ca sarvāḥ sarve ca sāgarāḥ || 1, 5 23 2
agnī rakṣatu te jihvāṁ prāṇān vāyus tathaiva ca | 1, 5 24 1
somo vyānamapānaṁ te parjanyaḥ parirakṣatu || 1, 5 24 2
udānaṁ vidyutaḥ pāntu samānaṁ stanayitnavaḥ | 1, 5 25 1
balamindro balapatirmanurmanye matiṁ tathā || 1, 5 25 2
kāmāṁste pāntu gandharvāḥ sattvamindro 'bhirakṣatu | 1, 5 26 1
prajñāṁ te varuṇo rājā samudro nābhimaṇḍalam || 1, 5 26 2
cakṣuḥ sūryo diśaḥ śrotre candramāḥ pātu te manaḥ | 1, 5 27 1
nakṣatrāṇi sadā rūpaṁ chāyāṁ pāntu niśāstava || 1, 5 27 2
retas tv āpyāyayantv āpo romāṇy oṣadhayas tathā | 1, 5 28 1
ākāśaṁ khāni te pātu dehaṁ tava vasuṁdharā || 1, 5 28 2
vaiśvānaraḥ śiraḥ pātu viṣṇustava parākramam | 1, 5 29 1
pauruṣaṁ puruṣaśreṣṭho brahmātmānaṁ dhruvo bhruvau || 1, 5 29 2
etā dehe viśeṣeṇa tava nityā hi devatāḥ | 1, 5 30 1
etāstvāṁ satataṁ pāntu dīrghamāyuravāpnuhi || 1, 5 30 2
svasti te bhagavān brahmā svasti devāś ca kurvatām | 1, 5 31 1
svasti te candrasūryau ca svasti nāradaparvatau | 1, 5 31 2
svastyagniś caiva vāyuś ca svasti devāḥ sahendragāḥ || 1, 5 31 3
pitāmahakṛtā rakṣā svastyāyurvardhatāṁ tava | 1, 5 32 1
ītayaste praśāmyantu sadā bhava gatavyathaḥ || 1, 5 32 2
iti svāhā | 1, 5 33 1
etair vedātmakair mantraiḥ kṛtyāvyādhivināśanaiḥ | 1, 5 33 2
mayaivaṁ kṛtarakṣastvaṁ dīrgham āyur avāpnuhi || 1, 5 33 3
tataḥ kṛtarakṣamāturam āgāraṁ praveśya ācārikam ādiśet || 1, 5 34 1
tatas tṛtīye 'hani vimucyaivam eva badhnīyād vastrapaṭṭena na cainaṁ tvaramāṇo 'paredyur mokṣayet || 1, 5 35 1
dvitīyadivasaparimokṣaṇād vigrathito vraṇaś cirād upasaṁrohati tīvrarujaś ca bhavati || 1, 5 36 1
ata ūrdhvaṁ doṣakālabalādīnavekṣya kaṣāyālepanabandhāhārācārān vidadhyāt || 1, 5 37 1
na cainaṁ tvaramāṇaḥ sāntardoṣaṁ ropayet sa hy alpenāpy apacāreṇābhyantaram utsaṅgaṁ kṛtvā bhūyo 'pi vikaroti || 1, 5 38 1
bhavanti cātra | 1, 5 39 1
tasmād antarbahiś caiva suśuddhaṁ ropayed vraṇam | 1, 5 39 2
rūḍhe 'py ajīrṇavyāyāmavyavāyādīn vivarjayet | 1, 5 39 3
harṣaṁ krodhaṁ bhayaṁ cāpi yāvat sthairyopasambhavāt || 1, 5 39 4
hemante śiśire caiva vasante cāpi mokṣayet | 1, 5 40 1
tryahād dvyahāc charadgrīṣmavarṣāsv api ca buddhimān || 1, 5 40 2
atipātiṣu rogeṣu necched vidhim imaṁ bhiṣak | 1, 5 41 1
pradīptāgāravacchīghraṁ tatra kuryāt pratikriyām || 1, 5 41 2
yā vedanā śastranipātajātā tīvrā śarīraṁ pradunoti jantoḥ | 1, 5 42 1
ghṛtena sā śāntim upaiti siktā koṣṇena yaṣṭīmadhukānvitena || 1, 5 42 2
athāta ṛtucaryamadhyāyaṁ vyākhyāsyāmaḥ || 1, 6 1 1
yathovāca bhagavān dhanvantariḥ || 1, 6 2 1
kālo hi nāma bhagavān svayambhur anādimadhyanidhano 'tra rasavyāpatsampattī jīvitamaraṇe ca manuṣyāṇām āyatte | 1, 6 3 1
sa sūkṣmām api kalāṁ na līyata iti kālaḥ saṁkalayati kālayati vā bhūtānīti kālaḥ || 1, 6 3 2
tasya saṁvatsarātmano bhagavān ādityo gativiśeṣeṇa nimeṣakāṣṭhākalāmuhūrtāhorātrapakṣamāsartvayanasaṁvatsarayugapravibhāgaṁ ,«karoti ||» 1, 6 4 1
tatra laghvakṣaroccāraṇamātro 'kṣinimeṣaḥ pañcadaśākṣinimeṣāḥ kāṣṭhā triṁśatkāṣṭhāḥ kalā viṁśatikalo muhūrtaḥ kalādaśabhāgaś ca ,«triṁśanmuhūrtam ahorātraṁ pañcadaśāhorātrāṇi pakṣaḥ sa ca dvividhaḥ śuklaḥ kṛṣṇaś ca tau māsaḥ ||» 1, 6 5 1
tatra māghādayo dvādaśa māsāḥ saṁvatsaraḥ dvimāsikam ṛtuṁ kṛtvā ṣaḍṛtavo bhavanti te śiśiravasantagrīṣmavarṣāśaraddhemantāḥ ,«teṣāṁ tapastapasyau śiśiraḥ madhumādhavau vasantaḥ śuciśukrau grīṣmaḥ nabhonabhasyau varṣāḥ iṣorjau śarat sahaḥsahasyau »,«hemanta iti ||» 1, 6 6 1
ta ete śītoṣṇavarṣalakṣaṇāścandrādityayoḥ kālavibhāgakaratvādayane dve bhavato dakṣiṇamuttaraṁ ca | 1, 6 7 1
tayor dakṣiṇaṁ varṣāśaraddhemantāḥ teṣu bhagavān āpyāyate somaḥ amlalavaṇamadhurāś ca rasā balavanto bhavanti uttarottaraṁ ca ,«sarvaprāṇināṁ balam abhivardhate |» 1, 6 7 2
uttaraṁ ca śiśiravasantagrīṣmāḥ teṣu bhagavān āpyāyate 'rkaḥ tiktakaṣāyakaṭukāś ca rasā balavanto bhavanti uttarottaraṁ ca ,«sarvaprāṇināṁ balam apahīyate ||» 1, 6 7 3
bhavati cātra | 1, 6 8 1
śītāṁśuḥ kledayatyurvīṁ vivasvān śoṣayaty api | 1, 6 8 2
tāv ubhāv api saṁśritya vāyuḥ pālayati prajāḥ || 1, 6 8 3
atha khalvayane dve yugapat saṁvatsaro bhavati te tu pañca yugamiti saṁjñāṁ labhante sa eṣa nimeṣādiryugaparyantaḥ kālaścakravat ,«parivartamānaḥ kālacakram ucyata ity eke ||» 1, 6 9 0
iha tu varṣāśaraddhemantavasantagrīṣmaprāvṛṣaḥ ṣaḍṛtavo bhavanti doṣopacayaprakopopaśamanimittaṁ te tu bhādrapadādyena ,«dvimāsikena vyākhyātāḥ tad yathā bhādrapadāśvayujau varṣāḥ kārttikamārgaśīrṣau śarat pauṣamāghau hemantaḥ phālgunacaitrau »,«vasantaḥ vaiśākhajyeṣṭhau grīṣmaḥ āṣāḍhaśrāvaṇau prāvṛḍ iti ||» 1, 6 10 0
tatra varṣāsvoṣadhayastaruṇyo 'lpavīryā āpaścāprasannāḥ kṣitimalaprāyāḥ tā upayujyamānā nabhasi meghāvatate jalapraklinnāyāṁ ,«bhūmau klinnadehānāṁ prāṇināṁ śītavātaviṣṭambhitāgnīnāṁ vidahyante vidāhāt pittasaṁcayamāpādayanti sa saṁcayaḥ śaradi »,«praviralameghe viyaty upaśuṣyati paṅke 'rkakiraṇapravilāyitaḥ paittikān vyādhīn janayati |» 1, 6 11 1
tā evauṣadhayaḥ kālapariṇāmāt pariṇatavīryā balavatyo hemante bhavantyāpaś ca prasannāḥ snigdhā atyarthaṁ gurvyaś ca tā ,«upayujyamānā mandakiraṇatvādbhānoḥ satuṣārapavanopastambhitadehānāṁ dehināmavidagdhāḥ snehācchaityādgauravād upalepāc »,«ca śleṣmasaṁcayam āpādayanti sa saṁcayo vasante 'rkaraśmipravilāyita īṣatstabdhadehānāṁ dehināṁ ślaiṣmikān vyādhīn janayati |» 1, 6 11 2
tā evauṣadhayo nidāghe niḥsārā rūkṣā atimātraṁ laghvyo bhavantyāpaś ca tā upayujyamānāḥ sūryapratāpopaśoṣitadehānāṁ dehināṁ ,«raukṣyāllaghutvādvaiśadyāc ca vāyoḥ saṁcayam āpādayanti sa saṁcayaḥ prāvṛṣi cātyarthaṁ jalopaklinnāyāṁ bhūmau klinnadehānāṁ »,«prāṇināṁ śītavātavarṣerito vātikān vyādhīn janayati |» 1, 6 11 3
evameṣa doṣāṇāṁ saṁcayaprakopahetur uktaḥ || 1, 6 11 4
tatra varṣāhemantagrīṣmeṣu saṁcitānāṁ doṣāṇāṁ śaradvasantaprāvṛṭsu ca prakupitānāṁ nirharaṇaṁ kartavyam || 1, 6 12 1
tatra paittikānāṁ vyādhīnām upaśamo hemante ślaiṣmikāṇāṁ nidāghe vātikānāṁ śaradi svabhāvata eva ta ete saṁcayaprakopopaśamā ,«vyākhyātāḥ ||» 1, 6 13 1
tatra pūrvāhṇe vasantasya liṅgaṁ madhyāhne grīṣmasya aparāhṇe prāvṛṣaḥ pradoṣe vārṣikaṁ śāradamardharātre pratyuṣasi haimantam ,«upalakṣayet evamahorātram api varṣam iva śītoṣṇavarṣalakṣaṇaṁ doṣopacayaprakopopaśamair jānīyāt ||» 1, 6 14 1
tatra avyāpanneṣvṛtuṣvavyāpannā oṣadhayo bhavantyāpaś ca tā upayujyamānāḥ prāṇāyurbalavīryaujaskaryo bhavanti || 1, 6 15 1
teṣāṁ punarvyāpado 'dṛṣṭakāritāḥ śītoṣṇavātavarṣāṇi khalu viparītānyoṣadhīrvyāpādayanty apaś ca || 1, 6 16 1
tāsām upayogādvividharogaprādurbhāvo marako vā bhaved iti || 1, 6 17 1
tatra avyāpannānām oṣadhīnām apāṁ copayogaḥ || 1, 6 18 1
kadācidavyāpanneṣvapyṛtuṣu kṛtyābhiśāparakṣaḥkrodhādharmair upadhvasyante janapadāḥ viṣauṣadhipuṣpagandhena ,«vāyunopanītenākramyate yo deśastatra doṣaprakṛtyaviśeṣeṇa kāsaśvāsavamathupratiśyāyaśirorugjvarair upatapyante »,«grahanakṣatracaritair vā gṛhadāraśayanāsanayānavāhanamaṇiratnopakaraṇagarhitalakṣaṇanimittaprādurbhāvair vā ||» 1, 6 19 1
tatra ,sthānaparityāgaśāntikarmaprāyaścittamaṅgalajapahomopahārejyāñjalinamaskārataponiyamadayādānadīkṣābhyupagamadevatābrāhmaṇ,«aguruparair bhavitavyam evaṁ sādhu bhavati ||» 1, 6 20 1
ata ūrdhvam avyāpannānāmṛtūnāṁ lakṣaṇānyupadekṣyāmaḥ || 1, 6 21 1
vāyurvātyuttaraḥ śīto rajodhūmākulā diśaḥ | 1, 6 22 1
channastuṣāraiḥ savitā himānaddhā jalāśayāḥ || 1, 6 22 2
darpitā dhvāṅkṣakhaḍgāhvamahiṣorabhrakuñjarāḥ | 1, 6 23 1
rodhrapriyaṅgupuṁnāgāḥ puṣpitā himasāhvaye || 1, 6 23 2
śiśire śītamadhikaṁ vātavṛṣṭyākulā diśaḥ | 1, 6 24 1
śeṣaṁ hemantavat sarvaṁ vijñeyaṁ lakṣaṇaṁ budhaiḥ || 1, 6 24 2
siddhavidyādharavadhūcaraṇālaktakāṅkite | 1, 6 25 1
malaye candanalatāpariṣvaṅgādhivāsite || 1, 6 25 2
vāti kāmijanānandajanano 'naṅgadīpanaḥ | 1, 6 26 1
dampatyor mānabhiduro vasante dakṣiṇo 'nilaḥ || 1, 6 26 2
diśo vasante vimalāḥ kānanair upaśobhitāḥ | 1, 6 27 1
kiṁśukāmbhojabakulacūtāśokādipuṣpitaiḥ || 1, 6 27 2
kokilāṣaṭpadagaṇair upagītā manoharāḥ | 1, 6 28 1
dakṣiṇānilasaṁvītāḥ sumukhāḥ pallavojjvalāḥ || 1, 6 28 2
grīṣme tīkṣṇāṁśurādityo māruto nairṛto 'sukhaḥ | 1, 6 29 1
bhūstaptā saritastanvyo diśaḥ prajvalitā iva || 1, 6 29 2
bhrāntacakrāhvayugalāḥ payaḥpānākulā mṛgāḥ | 1, 6 30 1
dhvastavīruttṛṇalatā viparṇāṅkitapādapāḥ || 1, 6 30 2
prāvṛṣyambaram ānaddhaṁ paścimānilakarṣitaiḥ | 1, 6 31 1
ambudair vidyududdyotaprasrutaistumulasvanaiḥ || 1, 6 31 2
komalaśyāmaśaṣpāḍhyā śakragopojjvalā mahī | 1, 6 32 1
kadambanīpakuṭajasarjaketakibhūṣitā || 1, 6 32 2
tatra varṣāsu nadyo 'mbhaśchannotkhātataṭadrumāḥ | 1, 6 33 1
vāpyaḥ protphullakumudanīlotpalavirājitāḥ || 1, 6 33 2
bhūr avyaktasthalaśvabhrā bahuśasyopaśobhitā | 1, 6 34 1
nātigarjatsravanmeghaniruddhārkagrahaṁ nabhaḥ || 1, 6 34 2
babhruruṣṇaḥ śaradyarkaḥ śvetābhravimalaṁ nabhaḥ | 1, 6 35 1
tathā sarāṁsyamburuhair bhānti haṁsāṁsaghaṭṭitaiḥ || 1, 6 35 2
paṅkaśuṣkadrumākīrṇā nimnonnatasameṣu bhūḥ | 1, 6 36 1
bāṇasaptāhvabandhūkakāśāsanavirājitā || 1, 6 36 2
svaguṇair atiyukteṣu viparīteṣu vā punaḥ | 1, 6 37 1
viṣameṣv api vā doṣāḥ kupyantyṛtuṣu dehinām || 1, 6 37 2
haredvasante śleṣmāṇaṁ pittaṁ śaradi nirharet | 1, 6 38 1
varṣāsu śamayedvāyuṁ prāgvikārasamucchrayāt || 1, 6 38 2
athāto yantravidhimadhyāyaṁ vyākhyāsyāmaḥ || 1, 7 1 1
yathovāca bhagavān dhanvantariḥ || 1, 7 2 1
yantraśatam ekottaram atra hastam eva pradhānatamaṁ yantrāṇāmavagaccha tadadhīnatvādyantrakarmaṇām || 1, 7 3 1
tatra manaḥśarīrābādhakarāṇi śalyāni teṣāmāharaṇopāyo yantrāṇi || 1, 7 4 1
tāni ṣaṭprakārāṇi tadyathā svastikayantrāṇi saṁdaṁśayantrāṇi tālayantrāṇi nāḍīyantrāṇi śalākāyantrāṇi upayantrāṇi ceti || 1, 7 5 1
tatra caturviṁśatiḥ svastikayantrāṇi dve saṁdaṁśayantre dve eva tālayantre viṁśatirnāḍyaḥ aṣṭāviṁśatiḥ śalākāḥ ,«pañcaviṁśatirupayantrāṇi ||» 1, 7 6 1
tāni prāyaśo lauhāni bhavanti tatpratirūpakāṇi vā tadalābhe || 1, 7 7 1
tatra nānāprakārāṇāṁ vyālānāṁ mṛgapakṣiṇāṁ mukhair mukhāni yantrāṇāṁ prāyaśaḥ sadṛśāni tasmāt tatsārūpyād āgamād upadeśād ,«anyayantradarśanād yuktitaśca kārayet ||» 1, 7 8 1
samāhitāni yantrāṇi kharaślakṣṇamukhāni ca | 1, 7 9 1
sudṛḍhāni surūpāṇi sugrahāṇi ca kārayet || 1, 7 9 2
tatra svastikayantrāṇi aṣṭādaśāṅgulapramāṇāni siṁhavyāghravṛkatarakṣvṛkṣadvīpimārjāraśṛgālamṛgair ,«ivārukakākakaṅkakuraracāsabhāsaśaśaghātyulūkacilliśyenagṛdhrakrauñcabhṛṅgarājāñjalikarṇāvabhañjananandīmukhamukhāni »,«masūrākṛtibhiḥ kīlair avabaddhāni mūle 'ṅkuśavad āvṛttavāraṅgāṇi asthividaṣṭaśalyoddharaṇārtham upadiśyante ||» 1, 7 10 1
sanigraho 'nigrahaś ca saṁdaṁśau ṣoḍaśāṅgulau bhavatas tau tvaṅmāṁsasirāsnāyugataśalyoddharaṇārtham upadiśyete || 1, 7 11 1
tālayantre dvādaśāṅgule matsyatālavad ekatāladvitālake karṇanāsānāḍīśalyānām āharaṇārtham || 1, 7 12 1
nāḍīyantrāṇi apyanekaprakārāṇi anekaprayojanāni ekatomukhānyubhayatomukhāni ca tāni srotogataśalyoddharaṇārthaṁ ,«rogadarśanārtham ācūṣaṇārthaṁ kriyāsaukaryārthaṁ ceti tāni srotodvārapariṇāhāni yathāyogadīrghāṇi ca |» 1, 7 13 1
tatra bhagaṁdarārśovraṇavastyuttaravastimūtravṛddhidakodaradhūmaniruddhaprakaśasaṁniruddhagudayantrāṇy alābūśṛṅgayantrāṇi ,«copariṣṭādvakṣyāmaḥ ||» 1, 7 13 2
śalākāyantrāṇyapi nānāprakārāṇi nānāprayojanāni yathāyogapariṇāhadīrghāṇi ca teṣāṁ gaṇḍūpadasarpaphaṇaśarapuṅkhabaḍiśamukhe ,«dve dve eṣaṇavyūhanacālanāharaṇārtham upadiśyete masūradalamātramukhe dve kiṁcidānatāgre srotogataśalyoddharaṇārthaṁ ṣaṭ »,«kārpāsakṛtoṣṇīṣāṇi pramārjanakriyāsu trīṇi darvyākṛtīni khallamukhāni kṣārauṣadhapraṇidhānārthaṁ trīṇyanyāni jāmbavavadanāni »,«trīṇyaṅkuśavadanāni ṣaḍevāgnikarmasvabhipretāni nāsārbudaharaṇārthamekaṁ kolāsthidalamātramukhaṁ khallatīkṣṇauṣṭham »,«añjanārthamekaṁ kalāyaparimaṇḍalam ubhayato mukulāgraṁ mūtramārgaviśodhanārtham ekaṁ »,«mālatīpuṣpavṛntāgrapramāṇaparimaṇḍalam iti ||» 1, 7 14 1
upayantrāṇyapi ,rajjuveṇikāpaṭṭacarmāntavalkalalatāvastrāṣṭhīlāśmamudgarapāṇipādatalāṅgulijihvādantanakhamukhabālāśvakaṭakaśākhāṣṭhīvanapravāh,«aṇaharṣāyaskāntamayāni kṣārāgnibheṣajāni ceti ||» 1, 7 15 1
etāni dehe sarvasmin dehasyāvayave tathā | 1, 7 16 1
saṁdhau koṣṭhe dhamanyāṁ ca yathāyogaṁ prayojayet || 1, 7 16 2
yantrakarmāṇi tu ,nirghātanapūraṇabandhanavyūhanavartanacālanavivartanavivaraṇapīḍanamārgaviśodhanavikarṣaṇāharaṇāñchanonnamanavinamanab,«hañjanonmathanācūṣaṇaiṣaṇadāraṇarjūkaraṇaprakṣālanapradhamanapramārjanāni caturviṁśatiḥ ||» 1, 7 17 1
svabuddhyā cāpi vibhajedyantrakarmāṇi buddhimān | 1, 7 18 1
asaṁkhyeyavikalpatvācchalyānāmiti niścayaḥ || 1, 7 18 2
tatra atisthūlam asāram atidīrgham atihrasvam agrāhi viṣamagrāhi vakraṁ śithilam atyunnataṁ mṛdukīlaṁ mṛdumukhaṁ mṛdupāśamiti ,«dvādaśa yantradoṣāḥ ||» 1, 7 19 1
etair doṣair vinirmuktaṁ yantramaṣṭādaśāṅgulam | 1, 7 20 1
praśastaṁ bhiṣajā jñeyaṁ taddhi karmasu yojayet || 1, 7 20 2
dṛśyaṁ siṁhamukhādyaistu gūḍhaṁ kaṅkamukhādibhiḥ | 1, 7 21 1
nirharettu śanaiḥ śalyaṁ śastrayuktivyapekṣayā || 1, 7 21 2
nivartate sādhvavagāhate ca śalyaṁ nigṛhyoddharate ca yasmāt | 1, 7 22 1
yantreṣvataḥ kaṅkamukhaṁ pradhānaṁ sthāneṣu sarveṣvadhikāri caiva || 1, 7 22 2
athātaḥ śastrāvacāraṇīyam adhyāyaṁ vyākhyāsyāmaḥ || 1, 8 1 1
yathovāca bhagavān dhanvantariḥ || 1, 8 2 1
viṁśatiḥ śastrāṇi tadyathā ,maṇḍalāgrakarapattravṛddhipattranakhaśastramudrikotpalapattrakārdhadhārasūcīkuśapattrāṭīmukhaśarārimukhāntarmukhatrikūrcakaku,"ṭhārikāvrīhimukhārāvetasapattrakabaḍiśadantaśaṅkveṣaṇya iti ||" 1, 8 3 1
tatra maṇḍalāgrakarapattre syātāṁ chedane lekhane ca vṛddhipattranakhaśastramudrikotpalapattrakārdhadhārāṇi chedane bhedane ca ,«sūcīkuśapattrāṭīmukhaśarārimukhāntarmukhatrikūrcakāni visrāvaṇe kuṭhārikāvrīhimukhārāvetasapattrakāṇi vyadhane sūcī ca baḍiśaṁ »,«dantaśaṅkuścāharaṇe eṣaṇyeṣaṇe ānulomye ca sūcyaḥ sīvane ityaṣṭavidhe karmaṇyupayogaḥ śastrāṇāṁ vyākhyātaḥ ||» 1, 8 4 1
teṣāmatha yathāyogaṁ grahaṇasamāsopāyaḥ karmasu vakṣyate tatra vṛddhipattraṁ vṛntaphalasādhāraṇe bhāge ,«gṛhṇīyādbhedanānyevaṁ sarvāṇi vṛddhipattraṁ maṇḍalāgraṁ ca kiṁciduttānena pāṇinā lekhane bahuśo 'vacāryaṁ vṛntāgre visrāvaṇāni »,«viśeṣeṇa tu bālavṛddhasukumārabhīrunārīṇāṁ rājñāṁ rājaputrāṇāṁ ca trikūrcakena visrāvayet talapracchāditavṛntam »,«aṅguṣṭhapradeśinībhyāṁ vrīhimukhaṁ kuṭhārikāṁ vāmahastanyastām itarahastamadhyamāṅgulyāṅguṣṭhaviṣṭabdhayābhihanyāt »,"ārākarapattraiṣaṇyo mūle śeṣāṇi tu yathāyogaṁ gṛhṇīyāt ||" 1, 8 5 1
teṣāṁ nāmabhir evākṛtayaḥ prāyeṇa vyākhyātāḥ || 1, 8 6 1
tatra nakhaśastraiṣaṇyāvaṣṭāṅgule sūcyo vakṣyante śeṣāṇi tu ṣaḍaṅgulāni || 1, 8 7 1
tāni sugrahāṇi sulohāni sudhārāṇi surūpāṇi susamāhitamukhāgrāṇi akarālāni ceti śastrasampat || 1, 8 8 1
tatra vakraṁ kuṇṭhaṁ khaṇḍaṁ kharadhāram atisthūlam atituccham atidīrgham atihrasvam ityaṣṭau śastradoṣāḥ | 1, 8 9 1
ato viparītaguṇamādadīta anyatra karapattrāt taddhi kharadhāramasthicchedanārtham || 1, 8 9 2
tatra dhārā bhedanānāṁ māsūrī lekhanānām ardhamāsūrī vyadhanānāṁ visrāvaṇānāṁ ca kaiśikī chedanānām ardhakaiśikīti || 1, 8 10 1
baḍiśaṁ dantaśaṅkuścānatāgre | 1, 8 11 1
tīkṣṇakaṇṭakaprathamayavapatramukhyeṣaṇī || 1, 8 11 2
teṣāṁ pāyanā trividhā kṣārodakataileṣu | 1, 8 12 1
tatra kṣārapāyitaṁ śaraśalyāsthicchedaneṣu udakapāyitaṁ māṁsacchedanabhedanapāṭaneṣu tailapāyitaṁ ,«sirāvyadhanasnāyucchedaneṣu ||» 1, 8 12 2
teṣāṁ niśānārthaṁ ślakṣṇaśilā māṣavarṇā dhārāsaṁsthāpanārthaṁ śālmalīphalakam iti || 1, 8 13 1
bhavati cātra | 1, 8 14 1
yadā suniśitaṁ śastraṁ romacchedi susaṁsthitam | 1, 8 14 2
sugṛhītaṁ pramāṇena tadā karmasu yojayet || 1, 8 14 3
anuśastrāṇi tu tvaksārasphaṭikakācakuruvindajalauko'gnikṣāranakhagojīśephālikāśākapatrakarīrabālāṅgulaya iti || 1, 8 15 1
śiśūnāṁ śastrabhīrūṇāṁ śastrābhāve ca yojayet | 1, 8 16 1
tvaksārādicaturvargaṁ chedye ca buddhimān || 1, 8 16 2
āhāryachedyabhedyeṣu nakhaṁ śakyeṣu yojayet | 1, 8 17 1
vidhiḥ pravakṣyate paścāt kṣāravahnijalaukasām || 1, 8 17 2
ye syurmukhagatā rogā netravartmagatāśca ye | 1, 8 18 1
gojīśephālikāśākapatrair visrāvayettu tān || 1, 8 18 2
eṣyeṣveṣaṇyalābhe tu bālāṅgulyaṅkurā hitāḥ | 1, 8 19 1
śastrāṇyetāni matimān śuddhaśaikyāyasāni tu | 1, 8 19 2
kārayet karaṇaprāptaṁ karmāraṁ karmakovidam || 1, 8 19 3
prayogajñasya vaidyasya siddhirbhavati nityaśaḥ | 1, 8 20 1
tasmāt paricayaṁ kuryācchastrāṇāṁ grahaṇe sadā || 1, 8 20 2
athāto yogyāsūtrīyam adhyāyaṁ vyākhyāsyāmaḥ || 1, 9 1 1
yathovāca bhagavān dhanvantariḥ || 1, 9 2 1
adhigatasarvaśāstrārtham api śiṣyaṁ yogyāṁ kārayet | 1, 9 3 1
snehādiṣu chedyādiṣu ca karmapatham upadiśet | 1, 9 3 2
subahuśruto 'pyakṛtayogyaḥ karmasvayogyo bhavati || 1, 9 3 3
tatra puṣpaphalālābūkālindakatrapusairvārukakarkārukaprabhṛtiṣu chedyaviśeṣān darśayet utkartanaparikartanāni copadiśet ,«dṛtivastiprasevakaprabhṛtiṣūdakapaṅkapūrṇeṣu bhedyayogyāṁ saromṇi carmaṇyātate lekhyasya mṛtapaśusirāsūtpalanāleṣu ca »,«vedhyasya ghuṇopahatakāṣṭhaveṇunalanāḍīśuṣkālābūmukheṣv eṣyasya panasabimbībilvaphalamajjamṛtapaśudanteṣvāhāryasya »,«madhūcchiṣṭopalipte śālmalīphalake visrāvyasya sūkṣmaghanavastrāntayor mṛducarmāntayoś ca sīvyasya »,«pustamayapuruṣāṅgapratyaṅgaviśeṣeṣu bandhanayogyāṁ mṛducarmamāṁsapeśīṣūtpalanāleṣu ca karṇasaṁdhibandhayogyāṁ mṛduṣu »,«māṁsakhaṇḍeṣv agnikṣārayogyām udakapūrṇaghaṭapārśvasrotasyalābūmukhādiṣu ca netrapraṇidhānavastivraṇavastipīḍanayogyām iti ||» 1, 9 4 1
bhavataś cātra | 1, 9 5 1
evamādiṣu medhāvī yogyārheṣu yathāvidhi | 1, 9 5 2
dravyeṣu yogyāṁ kurvāṇo na pramuhyati karmasu || 1, 9 5 3
tasmāt kauśalamanvicchan śastrakṣārāgnikarmasu | 1, 9 6 1
yasya yatreha sādharmyaṁ tatra yogyāṁ samācaret || 1, 9 6 2
athāto viśikhānupraveśanīyam adhyāyaṁ vyākhyāsyāmaḥ || 1, 10 1 1
yathovāca bhagavān dhanvantariḥ || 1, 10 2 1
adhigatatantreṇopāsitatantrārthena dṛṣṭakarmaṇā kṛtayogyena śāstraṁ nigadatā rājānujñātena nīcanakharomṇā śucinā ,"śuklavastraparihitena chattravatā daṇḍahastena sopānatkenānuddhataveśena sumanasā kalyāṇābhivyāhāreṇākuhakena bandhubhūtena ",«bhūtānāṁ susahāyavatā vaidyena viśikhānupraveṣṭavyā ||» 1, 10 3 1
tato dūtanimittaśakunamaṅgalānulomyenāturagṛhamabhigamya upaviśya āturamabhipaśyet spṛśet pṛcchec ca tribhir etair vijñānopāyai ,«rogāḥ prāyaśo veditavyā ity eke tattu na samyak ṣaḍvidho hi rogāṇāṁ vijñānopāyaḥ tadyathā pañcabhiḥ śrotrādibhiḥ praśnena ceti ||» 1, 10 4 1
tatra śrotrendriyavijñeyā viśeṣā rogeṣu vraṇāsrāvavijñānīyādiṣu vakṣyante tatra saphenaṁ raktamīrayannanilaḥ saśabdo nirgacchati ity ,«evamādayaḥ sparśanendriyavijñeyāḥ śītoṣṇaślakṣṇakarkaśamṛdukaṭhinatvādayaḥ sparśaviśeṣā jvaraśophādiṣu cakṣurindriyavijñeyāḥ »,"śarīropacayāpacayāyurlakṣaṇabalavarṇavikārādayaḥ rasanendriyavijñeyāḥ pramehādiṣu rasaviśeṣāḥ ghrāṇendriyavijñeyā ariṣṭaliṅgādiṣu ",«vraṇānāmavraṇānāṁ ca gandhaviśeṣāḥ praśnena ca vijānīyāddeśaṁ kālaṁ jātiṁ sātmyamātaṅkasamutpattiṁ vedanāsamucchrāyaṁ »,«balamantaragniṁ vātamūtrapurīṣāṇāṁ pravṛttyapravṛttī kālaprakarṣādīṁś ca viśeṣān |» 1, 10 5 1
ātmasadṛśeṣu vijñānābhyupāyeṣu tatsthānīyair jānīyāt || 1, 10 5 2
evam abhisamīkṣya sādhyān sādhayed yāpyān yāpayed asādhyānnaivopakrameta parisaṁvatsarotthitāṁśca vikārān prāyaśo varjayet || 1, 10 6 0
bhavati cātra | 1, 10 7 1
mithyādṛṣṭā vikārā hi durākhyātāstathaiva ca | 1, 10 7 2
tathā duṣparimṛṣṭāś ca mohayeyuścikitsakam || 1, 10 7 3
tatra sādhyā api vyādhayaḥ prāyeṇaiṣāṁ duścikitsyatamā bhavanti | 1, 10 8 1
tadyathā śrotriyanṛpatistrībālavṛddhabhīrurājasevakakitavadurbalavaidyavidagdhavyādhigopakadaridrakṛpaṇakrodhanānām ,«anātmavatām anāthānāṁ ca evaṁ nirūpya cikitsāṁ kurvan dharmārthakāmayaśāṁsi prāpnoti ||» 1, 10 8 2
bhavati cātra | 1, 10 9 1
strībhiḥ sahāsyāṁ saṁvāsaṁ parihāsaṁ ca varjayet | 1, 10 9 2
dattaṁ ca tābhyo nādeyam annādanyad bhiṣagvaraiḥ || 1, 10 9 3
athātaḥ kṣārapākavidhim adhyāyaṁ vyākhyāsyāmaḥ || 1, 11 1 1
yathovāca bhagavān dhanvantariḥ || 1, 11 2 1
śastrānuśastrebhyaḥ kṣāraḥ pradhānatamaḥ chedyabhedyalekhyakaraṇāt tridoṣaghnatvād viśeṣakriyāvacāraṇācca || 1, 11 3 1
tatra kṣaraṇāt kṣaṇanādvā kṣāraḥ || 1, 11 4 1
nānauṣadhisamavāyāttridoṣaghnaḥ śuklatvāt saumyaḥ tasya saumyasyāpi sato dahanapacanadāraṇādiśaktiraviruddhā sa ,«khalvāgneyauṣadhiguṇabhūyiṣṭhatvāt kaṭuka uṣṇastīkṣṇaḥ pācano vilayanaḥ śodhano ropaṇaḥ śoṣaṇaḥ stambhano lekhanaḥ »,«kṛmyāmakaphakuṣṭhaviṣamedasām upahantā puṁstvasya cātisevitaḥ ||» 1, 11 5 1
sa dvividhaḥ pratisāraṇīyaḥ pānīyaś ca || 1, 11 6 1
tatra pratisāraṇīyaḥ ,kuṣṭhakiṭibhadadrumaṇḍalakilāsabhagaṁdarārbudārśoduṣṭavraṇanāḍīcarmakīlatilakālakanyacchavyaṅgamaśakabāhyavidradhikṛmiviṣādi,"ṣūpadiśyate saptasu ca mukharogeṣūpajihvādhijihvopakuśadantavaidarbheṣu tisṛṣu ca rohiṇīṣu eteṣvevānuśastrapraṇidhānam uktam ||" 1, 11 7 1
pānīyastu garagulmodarāgnisaṅgājīrṇārocakānāhaśarkarāśmaryābhyantaravidradhikṛmiviṣārśaḥsūpayujyate || 1, 11 8 1
ahitastu raktapittajvaritapittaprakṛtibālavṛddhadurbalabhramamadamūrchātimiraparītebhyo 'nyebhyaścaivaṁvidhebhyaḥ || 1, 11 9 1
taṁ cetarakṣāravaddagdhvā parisrāvayet tasya vistaro 'nyatra || 1, 11 10 1
athetarastrividho mṛdurmadhyastīkṣṇaś ca | 1, 11 11 1
taṁ cikīrṣuḥ śaradi girisānujaṁ śucirupoṣya praśaste 'hani praśastadeśajātamanupahataṁ madhyamavayasaṁ mahāntam ,«asitamuṣkakam adhivāsyāparedyuḥ pāṭayitvā khaṇḍaśaḥ prakalpyāvapāṭya nirvāte deśe nicitiṁ kṛtvā sudhāśarkarāś ca prakṣipya »,«tilanālair ādīpayet |» 1, 11 11 2
athopaśānte 'gnau tadbhasma pṛthaggṛhṇīyādbhasmaśarkarāś ca | 1, 11 11 3
athānenaiva vidhānena ,kuṭajapalāśāśvakarṇapāribhadrakavibhītakāragvadhatilvakārkasnuhyapāmārgapāṭalānaktamālavṛṣakadalīcitrakapūtīkendravṛkṣāsphotāśv,«amārakasaptacchadāgnimanthaguñjāścatasraś ca kośātakīḥ samūlaphalapattraśākhā dahet |» 1, 11 11 4
tataḥ kṣāradroṇamudakadroṇaiḥ ṣaḍbhir āloḍya mūtrair vā yathoktair ekaviṁśatikṛtvaḥ parisrāvya mahati kaṭāhe śanair ,«darvyāvaghaṭṭayan vipacet |» 1, 11 11 5
sa yadā bhavatyaccho raktastīkṣṇaḥ picchilaś ca tamādāya mahati vastre parisrāvyetaraṁ vibhajya punaragnāvadhiśrayet | 1, 11 11 6
tata eva kṣārodakāt kuḍavamadhyardhaṁ vāpanayet | 1, 11 11 7
tataḥ kaṭaśarkarābhasmaśarkarākṣīrapākaśaṅkhanābhīr agnivarṇāḥ kṛtvāyase pātre tasminneva kṣārodake niṣicya piṣṭvā tenaiva dvidroṇe ,"'ṣṭapalasaṁmitaṁ śaṅkhanābhyādīnāṁ pramāṇaṁ prativāpya satatam apramattaś cainam avaghaṭṭayan vipacet |" 1, 11 11 8
sa yathā nātisāndro nātidravaś ca bhavati tathā prayateta | 1, 11 11 9
athainam āgatapākam avatāryānuguptam āyase kumbhe saṁvṛtamukhe nidadhyādeṣa madhyamaḥ || 1, 11 11 10
eṣa evāpratīvāpaḥ pakvaḥ saṁvyūhimo mṛduḥ || 1, 11 12 1
pratīvāpe yathālābhaṁ dantīdravantīcitrakalāṅgalīpūtikapravālatālapattrīviḍasuvarcikākanakakṣīrīhiṅguvacātiviṣāḥ samāḥ ślakṣṇacūrṇāḥ ,"śuktipramāṇāḥ pratīvāpaḥ |" 1, 11 13 1
sa eva sapratīvāpaḥ pakvaḥ pākyastīkṣṇaḥ || 1, 11 13 2
teṣāṁ yathāvyādhibalam upayogaḥ || 1, 11 14 1
kṣīṇabale tu kṣārodakam āvapedbalakaraṇārtham || 1, 11 15 1
bhavataś cātra | 1, 11 16 1
naivātitīkṣṇo na mṛduḥ śuklaḥ ślakṣṇo 'tha picchilaḥ | 1, 11 16 2
aviṣyandī śivaḥ śīghraḥ kṣāro hyaṣṭaguṇaḥ smṛtaḥ || 1, 11 16 3
atimārdavaśvaityauṣṇyataikṣṇyapaicchilyasarpitāḥ | 1, 11 17 1
sāndratāpakvatā hīnadravyatā doṣa ucyate || 1, 11 17 2
tatra kṣārasādhyavyādhivyādhitam upaveśya nivātātape deśe 'saṁbādhe 'gropaharaṇīyoktena vidhānenopasaṁbhṛtasambhāraṁ tato 'sya ,«tamavakāśaṁ nirīkṣyāvaghṛṣyāvalikhya pracchayitvā śalākayā kṣāraṁ pratisārayet dattvā vākśatamātramupekṣeta ||» 1, 11 18 1
tasminnipatite vyādhau kṛṣṇatā dagdhalakṣaṇam | 1, 11 19 1
tatrāmlavargaḥ śamanaḥ sarpirmadhukasaṁyutaḥ || 1, 11 19 2
atha cet sthiramūlatvāt kṣāradagdhaṁ na śīryate | 1, 11 20 1
idamālepanaṁ tatra samagramavacārayet || 1, 11 20 2
amlakāñjikabījāni tilān madhukam eva ca | 1, 11 21 1
prapeṣya samabhāgāni tenainamanulepayet || 1, 11 21 2
tilakalkaḥ samadhuko ghṛtākto vraṇaropaṇaḥ | 1, 11 22 1
rasenāmlena tīkṣṇena vīryoṣṇena ca yojitaḥ || 1, 11 22 2
āgneyenāgninā tulyaḥ kathaṁ kṣāraḥ praśāmyati | 1, 11 23 1
evaṁ cenmanyase vatsa procyamānaṁ nibodha me || 1, 11 23 2
kaṭukastatra bhūyiṣṭho lavaṇo 'nurasastathā | 1, 11 24 1
amlena saha saṁyuktaḥ satīkṣṇalavaṇo rasaḥ || 1, 11 24 2
mādhuryaṁ bhajate 'tyarthaṁ tīkṣṇabhāvaṁ vimuñcati | 1, 11 25 1
mādhuryācchamamāpnoti vahnir adbhir ivāplutaḥ || 1, 11 25 2
tatra samyagdagdhe vikāropaśamo lāghavam anāsrāvaś ca | 1, 11 26 1
hīnadagdhe todakaṇḍujāḍyāni vyādhivṛddhiś ca | 1, 11 26 2
atidagdhe dāhapākarāgasrāvāṅgamardaklamapipāsāmūrchāḥ syurmaraṇaṁ vā || 1, 11 26 3
kṣāradagdhavraṇaṁ tu yathādoṣaṁ yathāvyādhi copakramet || 1, 11 27 1
atha naite kṣārakṛtyāḥ tadyathā ,durbalabālasthavirabhīrusarvāṅgaśūnodariraktapittigarbhiṇyṛtumatīpravṛddhajvaripramehirūkṣakṣatakṣīṇatṛṣṇāmūrcchopadrutaklībāpav,"ṛttodvṛttaphalayonayaḥ ||" 1, 11 28 1
tathā marmasirāsnāyusaṁdhitaruṇāsthisevanīdhamanīgalanābhinakhāntaḥśephaḥsrotaḥsvalpamāṁseṣu ca pradeśeṣv akṣṇoś ca na ,«dadyādanyatra vartmarogāt ||» 1, 11 29 1
tatra kṣārasādhyeṣvapi vyādhiṣu śūnagātram asthiśūlinam annadveṣiṇaṁ hṛdayasaṁdhipīḍopadrutaṁ ca kṣāro na sādhayati || 1, 11 30 1
bhavati cātra | 1, 11 31 1
viṣāgniśastrāśanimṛtyukalpaḥ kṣāro bhavatyalpamatiprayuktaḥ | 1, 11 31 2
sa dhīmatā samyaganuprayukto rogānnihanyādacireṇa ghorān || 1, 11 31 3
athāto 'gnikarmavidhim adhyāyaṁ vyākhyāsyāmaḥ || 1, 12 1 1
yathovāca bhagavān dhanvantariḥ || 1, 12 2 1
kṣārādagnirgarīyān kriyāsu vyākhyātaḥ taddagdhānāṁ rogāṇām apunarbhāvād bheṣajaśastrakṣārair asādhyānāṁ tatsādhyatvācca || 1, 12 3 1
athemāni dahanopakaraṇāni tadyathā pippalyajāśakṛdgodantaśaraśalākājāmbavauṣṭhetaralauhāḥ kṣaudraguḍasnehāś ca | 1, 12 4 1
tatra pippalyajāśakṛdgodantaśaraśalākās tvaggatānāṁ jāmbavauṣṭhetaralauhā māṁsagatānāṁ kṣaudraguḍasnehāḥ ,«sirāsnāyusaṁdhyasthigatānām ||» 1, 12 4 2
tatrāgnikarma sarvartuṣu kuryādanyatra śaradgrīṣmābhyāṁ tatrāpyātyayike 'gnikarmasādhye vyādhau tatpratyanīkaṁ vidhiṁ kṛtvā || 1, 12 5 1
sarvavyādhiṣvṛtuṣu ca picchilamannaṁ bhuktavataḥ mūḍhagarbhāśmarībhagaṁdarārśomukharogeṣvabhuktavataḥ karma kurvīta || 1, 12 6 1
tatra dvividhamagnikarmāhureke tvagdagdhaṁ māṁsadagdhaṁ ca iha tu sirāsnāyusaṁdhyasthiṣvapi na pratiṣiddho 'gniḥ || 1, 12 7 1
tatra śabdaprādurbhāvo durgandhatā tvaksaṁkocaś ca tvagdagdhe kapotavarṇatālpaśvayathuvedanā śuṣkasaṁkucitavraṇatā ca ,«māṁsadagdhe kṛṣṇonnatavraṇatā srāvasaṁnirodhaś ca sirāsnāyudagdhe rūkṣāruṇatā karkaśasthiravraṇatā ca saṁdhyasthidagdhe ||» 1, 12 8 1
tatra śirorogādhimanthayor bhrūlalāṭaśaṅkhapradeśeṣu dahet vartmarogeṣvārdrālaktakapraticchannāṁ dṛṣṭiṁ kṛtvā vartmaromakūpān || 1, 12 9 1
tvaṅmāṁsasirāsnāyusaṁdhyasthisthite 'tyugraruji vāyāvucchritakaṭhinasuptamāṁse vraṇe ,«granthyarśo'rbudabhagaṁdarāpacīślīpadacarmakīlatilakālakāntravṛddhisaṁdhisirāchedanādiṣu nāḍīśoṇitātipravṛttiṣu cāgnikarma kuryāt »,|| 1, 12 10 1
tatra valayabinduvilekhāpratisāraṇānīti dahanaviśeṣāḥ || 1, 12 11 1
bhavati cātra | 1, 12 12 1
rogasya saṁsthānamavekṣya samyaṅnarasya marmāṇi balābalaṁ ca | 1, 12 12 2
vyādhiṁ tathartuṁ ca samīkṣya samyak tato vyavasyedbhiṣagagnikarma || 1, 12 12 3
tatra samyagdagdhe madhusarpirbhyāmabhyaṅgaḥ || 1, 12 13 1
athemānagninā pariharet pittaprakṛtim antaḥśoṇitaṁ bhinnakoṣṭham anuddhṛtaśalyaṁ durbalaṁ bālaṁ vṛddhaṁ bhīrum ,«anekavraṇapīḍitam asvedyāṁś ceti ||» 1, 12 14 1
ata ūrdhvamitarathā dagdhalakṣaṇaṁ vakṣyāmaḥ | 1, 12 15 1
tatra snigdhaṁ rūkṣaṁ vāśritya dravyamagnirdahati agnisaṁtapto hi snehaḥ sūkṣmasirānusāritvāt tvagādīn anupraviśyāśu dahati tasmāt ,«snehadagdhe 'dhikā rujo bhavanti ||» 1, 12 15 2
tatra pluṣṭaṁ durdagdhaṁ samyagdagdham atidagdhaṁ ceti caturvidham agnidagdham | 1, 12 16 1
tatra yadvivarṇaṁ pluṣyate 'timātraṁ tat pluṣṭaṁ yatrottiṣṭhanti sphoṭāstīvrāś coṣadāharāgapākavedanāś cirāccopaśāmyanti ,«taddurdagdhaṁ samyagdagdham anavagāḍhaṁ tālaphalavarṇaṁ susaṁsthitaṁ pūrvalakṣaṇayuktaṁ ca atidagdhe māṁsāvalambanaṁ »,«gātraviśleṣaḥ sirāsnāyusaṁdhyasthivyāpādanam atimātraṁ jvaradāhapipāsāmūrchāś copadravā bhavanti vraṇaścāsya cireṇa rohati »,«rūḍhaś ca vivarṇo bhavati |» 1, 12 16 2
tadetaccaturvidham agnidagdhalakṣaṇam ātmakarmaprasādhakaṁ bhavati || 1, 12 16 3
bhavati cātra | 1, 12 17 1
agninā kopitaṁ raktaṁ bhṛśaṁ jantoḥ prakupyati | 1, 12 17 2
tatastenaiva vegena pittam asyābhyudīryate || 1, 12 17 3
tulyavīrye ubhe hyete rasato dravyatastathā | 1, 12 18 1
tenāsya vedanāstīvrāḥ prakṛtyā ca vidahyate || 1, 12 18 2
sphoṭāḥ śīghraṁ prajāyante jvarastṛṣṇā ca vardhate | 1, 12 19 1
dagdhasyopaśamārthāya cikitsā sampravakṣyate || 1, 12 19 2
pluṣṭasyāgnipratapanaṁ kāryamuṣṇaṁ tathauṣadham | 1, 12 20 1
śarīre svinnabhūyiṣṭhe svinnaṁ bhavati śoṇitam || 1, 12 20 2
prakṛtyā hyudakaṁ śītaṁ skandayatyati śoṇitam | 1, 12 21 1
tasmāt sukhayati hyuṣṇaṁ natu śītaṁ kathaṁcana || 1, 12 21 2
śītāmuṣṇāṁ ca durdagdhe kriyāṁ kuryādbhiṣak punaḥ | 1, 12 22 1
ghṛtālepanasekāṁstu śītānevāsya kārayet || 1, 12 22 2
samyagdagdhe tugākṣīrīplakṣacandanagairikaiḥ | 1, 12 23 1
sāmṛtaiḥ sarpiṣā snigdhair ālepaṁ kārayedbhiṣak || 1, 12 23 2
grāmyānūpaudakaiś cainaṁ piṣṭair māṁsaiḥ pralepayet | 1, 12 24 1
pittavidradhivaccainaṁ saṁtatoṣmāṇam ācaret || 1, 12 24 2
atidagdhe viśīrṇāni māṁsānyuddhṛtya śītalām | 1, 12 25 1
kriyāṁ kuryādbhiṣak paścācchālitaṇḍulakaṇḍanaiḥ || 1, 12 25 2
tindukītvakkapālair vā ghṛtamiśraiḥ pralepayet | 1, 12 26 1
vraṇaṁ guḍūcīpattrair vā chādayed athavaudakaiḥ || 1, 12 26 2
kriyāṁ ca nikhilāṁ kuryād bhiṣak pittavisarpavat | 1, 12 27 1
madhūcchiṣṭaṁ samadhukaṁ rodhraṁ sarjarasaṁ tathā || 1, 12 27 2
mañjiṣṭhāṁ candanaṁ mūrvāṁ piṣṭvā sarpirvipācayet | 1, 12 28 1
sarveṣām agnidagdhānām etad ropaṇam uttamam || 1, 12 28 2
snehadagdhe kriyāṁ rūkṣāṁ viśeṣeṇāvacārayet | 1, 12 29 1
ata ūrdhvaṁ pravakṣyāmi dhūmopahatalakṣaṇam || 1, 12 29 2
śvasiti kṣauti cātyartham atyādhamati kāsate | 1, 12 30 1
cakṣuṣoḥ paridāhaś ca rāgaścaivopajāyate || 1, 12 30 2
sadhūmakaṁ niśvasiti ghreyamanyanna vetti ca | 1, 12 31 1
tathaiva ca rasān sarvān śrutiścāsyopahanyate || 1, 12 31 2
tṛṣṇādāhajvarayutaḥ sīdatyatha ca mūrchati | 1, 12 32 1
dhūmopahata ityevaṁ śṛṇu tasya cikitsitam || 1, 12 32 2
sarpirikṣurasaṁ drākṣāṁ payo vā śarkarāmbu vā | 1, 12 33 1
madhurāmlau rasau vāpi vamanāya pradāpayet || 1, 12 33 2
vamataḥ koṣṭhaśuddhiḥ syād dhūmagandhaś ca naśyati | 1, 12 34 1
vidhinānena śāmyanti sadanakṣavathujvarāḥ || 1, 12 34 2
dāhamūrchātṛḍādhmānaśvāsakāsāś ca dāruṇāḥ | 1, 12 35 1
madhurair lavaṇāmlaiś ca kaṭukaiḥ kavalagrahaiḥ || 1, 12 35 2
samyaggṛhṇātīndriyārthān manaścāsya prasīdati | 1, 12 36 1
śirovirecanaṁ cāsmai dadyād yogena śāstravit || 1, 12 36 2
dṛṣṭir viśudhyate cāsya śirogrīvaṁ ca dehinaḥ | 1, 12 37 1
avidāhi laghu snigdhamāhāraṁ cāsya kalpayet || 1, 12 37 2
uṣṇavātātapair dagdhe śītaḥ kāryo vidhiḥ sadā | 1, 12 38 1
śītavarṣānilair dagdhe snigdhamuṣṇaṁ ca śasyate || 1, 12 38 2
tathātitejasā dagdhe siddhirnāsti kathaṁcana | 1, 12 39 1
indravajrāgnidagdhe 'pi jīvati pratikārayet | 1, 12 39 2
snehābhyaṅgaparīṣekaiḥ pradehaiśca tathā bhiṣak || 1, 12 39 3
athāto jalaukāvacāraṇīyam adhyāyaṁ vyākhyāsyāmaḥ || 1, 13 1 1
yathovāca bhagavān dhanvantariḥ || 1, 13 2 1
nṛpāḍhyabālasthavirabhīrudurbalanārīsukumārāṇāmanugrahārthaṁ paramasukumāro 'yaṁ śoṇitāvasecanopāyo 'bhihito jalaukasaḥ || 1, 13 3 1
tatra vātapittakaphaduṣṭaśoṇitaṁ yathāsaṁkhyaṁ śṛṅgajalaukālābubhir avasecayet sarvāṇi sarvair vā || 1, 13 4 1
bhavanti cātra | 1, 13 5 1
uṣṇaṁ samadhurasnigdhaṁ gavāṁ śṛṅgaṁ prakīrtitam | 1, 13 5 2
tasmād vātopasṛṣṭe tu hitaṁ tadavasecane || 1, 13 5 3
śītādhivāsā madhurā jalaukā vārisambhavā | 1, 13 6 1
tasmāt pittopasṛṣṭe tu hitā sā tvavasecane || 1, 13 6 2
alābu kaṭukaṁ rūkṣaṁ tīkṣṇaṁ ca parikīrtitam | 1, 13 7 1
tasmācchleṣmopasṛṣṭe tu hitaṁ tadavasecane || 1, 13 7 2
tatra pracchite tanuvastipaṭalāvanaddhena śṛṅgeṇa śoṇitam avasecayed ācūṣaṇāt sāntardīpayālābvā || 1, 13 8 1
jalamāsāmāyuriti jalāyukāḥ jalamāsāmoka iti jalaukasaḥ || 1, 13 9 1
tā dvādaśa tāsāṁ saviṣāḥ ṣaṭ tāvatya eva nirviṣāḥ || 1, 13 10 1
tatra saviṣāḥ kṛṣṇā karburā alagardā indrāyudhā sāmudrikā gocandanā ceti | 1, 13 11 1
tāsu añjanacūrṇavarṇā pṛthuśirāḥ kṛṣṇā varmimatsyavadāyatā chinnonnatakukṣiḥ karburā romaśā mahāpārśvā kṛṣṇamukhī alagardā ,«indrāyudhavad ūrdhvarājibhiścitritā indrāyudhā īṣadasitapītikā vicitrapuṣpākṛticitrā sāmudrikā govṛṣaṇavadadhobhāge »,«dvidhābhūtākṛtiraṇumukhī gocandaneti |» 1, 13 11 2
tābhir daṣṭe puruṣe daṁśe śvayathuratimātraṁ kaṇḍūrmūrchā jvaro dāhaśchardirmadaḥ sadanamiti liṅgāni bhavanti | 1, 13 11 3
tatra mahāgadaḥ pānālepananasyakarmādiṣūpayojyaḥ | 1, 13 11 4
indrāyudhādaṣṭamasādhyam | 1, 13 11 5
ityetāḥ saviṣāḥ sacikitsitā vyākhyātāḥ || 1, 13 11 6
atha nirviṣāḥ kapilā piṅgalā śaṅkumukhī mūṣikā puṇḍarīkamukhī sāvarikā ceti | 1, 13 12 1
tatra manaḥśilārañjitābhyām iva pārśvābhyāṁ pṛṣṭhe snigdhamudgavarṇā kapilā yakṛdvarṇā śīghrapāyinī dīrghatīkṣṇamukhī śaṅkumukhī ,«mūṣikākṛtivarṇāniṣṭagandhā ca mūṣikā mudgavarṇā puṇḍarīkatulyavaktrā puṇḍarīkamukhī snigdhā »,«padmapattravarṇāṣṭādaśāṅgulapramāṇā sāvarikā sā ca paśvarthe ityetā aviṣā vyākhyātāḥ ||» 1, 13 12 2
tāsāṁ yavanapāṇḍyasahyapautanādīni kṣetrāṇi teṣu mahāśarīrā balavatyaḥ śīghrapāyinyo mahāśanā nirviṣāś ca viśeṣeṇa bhavanti || 1, 13 13 0
tatra saviṣamatsyakīṭadarduramūtrapurīṣakothajātāḥ kaluṣeṣvambhaḥsu ca saviṣāḥ ,«padmotpalanalinakumudasaugandhikakuvalayapuṇḍarīkaśaivalakothajātā vimaleṣvambhaḥsu ca nirviṣāḥ ||» 1, 13 14 0
bhavati cātra | 1, 13 15 1
kṣetreṣu vicarantyetāḥ salilāḍhyasugandhiṣu | 1, 13 15 2
na ca saṁkīrṇacāriṇyo na ca paṅkeśayāḥ sukhāḥ || 1, 13 15 3
tāsāṁ grahaṇamārdracarmaṇā anyair vā prayogair gṛhṇīyāt || 1, 13 16 1
athaināṁ nave mahati ghaṭe sarastaḍāgodakapaṅkamāvāpya nidadhyāt bhakṣyārthe cāsām upaharecchaivalaṁ vallūramaudakāṁś ca ,«kandāṁścūrṇīkṛtya śayyārthaṁ tṛṇamaudakāni ca pattrāṇi tryahāt tryahāccābhyo 'nyajjalaṁ bhakṣyaṁ ca dadyāt saptarātrāt »,«saptarātrācca ghaṭamanyaṁ saṁkrāmayet ||» 1, 13 17 1
bhavati cātra | 1, 13 18 1
sthūlamadhyāḥ parikliṣṭāḥ pṛthvyo mandaviceṣṭitāḥ | 1, 13 18 2
agrāhiṇyo 'lpapāyinyaḥ saviṣāś ca na pūjitāḥ || 1, 13 18 3
atha jalauko'vasekasādhyavyādhitam upaveśya saṁveśya vā virūkṣya cāsya tamavakāśaṁ mṛdgomayacūrṇair yadyarujaḥ syāt | 1, 13 19 1
gṛhītāś ca tāḥ sarṣaparajanīkalkodakapradigdhagātrīḥ salilasarakamadhye muhūrtasthitā vigataklamā jñātvā tābhī rogaṁ grāhayet | 1, 13 19 2
ślakṣṇaśuklārdrapicuprotāvacchannāṁ kṛtvā mukhamapāvṛṇuyāt agṛhṇantyai kṣīrabinduṁ śoṇitabinduṁ vā dadyācchastrapadāni vā ,«kurvīta yadyevam api na gṛhṇīyāttadānyāṁ grāhayet ||» 1, 13 19 3
yadā ca niviśate 'śvakhuravadānanaṁ kṛtvonnamya ca skandhaṁ tadā jānīyādgṛhṇātīti cārdravastrāvacchannāṁ dhārayet secayecca || 1, 13 20 1
daṁśe todakaṇḍuprādurbhāvair jānīyācchuddhamiyamādatta iti śuddhamādadānāmapanayet atha śoṇitagandhena na ,«muñcenmukhamasyāḥ saindhavacūrṇenāvakiret ||» 1, 13 21 1
atha patitāṁ taṇḍulakaṇḍanapradigdhagātrīṁ tailalavaṇābhyaktamukhīṁ vāmahastāṅguṣṭhāṅgulībhyāṁ gṛhītapucchāṁ ,«dakṣiṇahastāṅguṣṭhāṅgulibhyāṁ śanaiḥ śanair anulomam anumārjayed ā mukhāt vāmayet tāvadyāvat samyagvāntaliṅgānīti |» 1, 13 22 1
samyagvāntā salilasarakanyastā bhoktukāmā satī caret | 1, 13 22 2
yā sīdatī na ceṣṭate sā durvāntā tāṁ punaḥ samyagvāmayet | 1, 13 22 3
durvāntāyā vyādhirasādhya indramado nāma bhavati | 1, 13 22 4
atha suvāntāṁ pūrvavat saṁnidadhyāt || 1, 13 22 5
śoṇitasya ca yogāyogānavekṣya śatadhautaghṛtābhyaṅgas tatpicudhāraṇaṁ vā jalaukovraṇān madhunāvaghaṭṭayet śītābhir adbhiś ca ,«pariṣecayedbadhnīta vā kaṣāyamadhurasnigdhaśītaiś ca pradehaiḥ pradihyāditi ||» 1, 13 23 1
bhavati cātra | 1, 13 24 1
kṣetrāṇi grahaṇaṁ jātīḥ poṣaṇaṁ sāvacāraṇam | 1, 13 24 2
jalaukasāṁ ca yo vetti tatsādhyān sa jayedgadān || 1, 13 24 3
athātaḥ śoṇitavarṇanīyam adhyāyaṁ vyākhyāsyāmaḥ || 1, 14 1 1
yathovāca bhagavān dhanvantariḥ || 1, 14 2 1
tatra pāñcabhautikasya caturvidhasya ṣaḍrasasya dvividhavīryasyāṣṭavidhavīryasya vānekaguṇasyopayuktasyāhārasya samyakpariṇatasya ,«yastejobhūtaḥ sāraḥ paramasūkṣmaḥ sa rasa ity ucyate tasya ca hṛdayaṁ sthānaṁ sa hṛdayāc caturviṁśatidhamanīr anupraviśyordhvagā »,«daśa daśa cādhogāminyaś catasraś ca tiryaggāḥ kṛtsnaṁ śarīramaharahastarpayati vardhayati dhārayati yāpayati cādṛṣṭahetukena »,«karmaṇā |» 1, 14 3 1
tasya śarīram anusarato 'numānād gatir upalakṣayitavyā kṣayavṛddhivaikṛtaiḥ | 1, 14 3 2
tasmin sarvaśarīrāvayavadoṣadhātumalāśayānusāriṇi rase jijñāsā kimayaṁ saumyastaijasa iti | 1, 14 3 3
atrocyate sa khalu dravānusārī snehanajīvanatarpaṇadhāraṇādibhir viśeṣaiḥ saumya ityavagamyate || 1, 14 3 4
sa khalvāpyo raso yakṛtplīhānau prāpya rāgam upaiti || 1, 14 4 1
bhavataś cātra | 1, 14 5 1
rañjitās tejasā tv āpaḥ śarīrasthena dehinām | 1, 14 5 2
avyāpannāḥ prasannena raktamityabhidhīyate || 1, 14 5 3
rasādeva striyā raktaṁ rajaḥsaṁjñaṁ pravartate | 1, 14 6 1
tad varṣād dvādaśād ūrdhvaṁ yāti pañcāśataḥ kṣayam || 1, 14 6 2
ārtavaṁ śoṇitaṁ tv āgneyam agnīṣomīyatvād garbhasya || 1, 14 7 1
pāñcabhautikaṁ tv apare jīvaraktamāhurācāryāḥ || 1, 14 8 1
visratā dravatā rāgaḥ spandanaṁ laghutā tathā | 1, 14 9 1
bhūmyādīnāṁ guṇā hy ete dṛśyante cātra śoṇite || 1, 14 9 2
rasādraktaṁ tato māṁsaṁ māṁsānmedaḥ prajāyate | 1, 14 10 1
medaso 'sthi tato majjā majjñaḥ śukraṁ tu jāyate || 1, 14 10 2
tatraiṣāṁ dhātūnām annapānarasaḥ prīṇayitā || 1, 14 11 1
rasajaṁ puruṣaṁ vidyād rasaṁ rakṣetprayatnataḥ | 1, 14 12 1
annāt pānāc ca matimān ācārāccāpyatandritaḥ || 1, 14 12 2
tatra rasagatau dhātuḥ aharahar gacchatītyato rasaḥ || 1, 14 13 1
sa khalu trīṇi trīṇi kalāsahasrāṇi pañcadaśa ca kalā ekaikasmin dhātāv avatiṣṭhate evaṁ māsena rasaḥ śukrībhavati strīṇāṁ cārtavam || 1, 14 14 1
bhavati cātra | 1, 14 15 1
aṣṭādaśasahasrāṇi saṁkhyā hy asmin samuccaye | 1, 14 15 2
kalānāṁ navatiḥ proktā svatantraparatantrayoḥ || 1, 14 15 3
sa śabdārcirjalasaṁtānavad aṇunā viśeṣeṇānudhāvatyevaṁ śarīraṁ kevalam || 1, 14 16 1
vājīkaraṇyastvoṣadhayaḥ svabalaguṇotkarṣādvirecanavadupayuktāḥ śukraṁ virecayanti || 1, 14 17 1
yathāhi puṣpamukulastho gandho na śakyamihāstīti vaktumatho naiva nāstīti atha cāsti satāṁ bhāvānāmabhivyaktiriti jñātvā kevalaṁ ,«saukṣmyānnābhivyajyate sa eva puṣpe vivṛtapattrakesare kālāntareṇābhivyaktiṁ gacchati evaṁ bālānām api »,«vayaḥpariṇāmācchukraprādurbhāvo bhavati romarājyādayaś ca viśeṣā nārīṇām ||» 1, 14 18 1
sa evānnaraso vṛddhānāṁ jarāparipakvaśarīratvād aprīṇano bhavati || 1, 14 19 1
ta ete śarīradhāraṇād dhātava ity ucyante || 1, 14 20 1
teṣāṁ kṣayavṛddhī śoṇitanimitte tasmāt tadadhikṛtya vakṣyāmaḥ | 1, 14 21 1
tatra phenilam aruṇaṁ kṛṣṇaṁ paruṣaṁ tanu śīghragam askandi ca vātena duṣṭaṁ nīlaṁ pītaṁ haritaṁ śyāvaṁ visramaniṣṭaṁ ,«pipīlikāmakṣikāṇāmaskandi ca pittaduṣṭaṁ gairikodakapratīkāśaṁ snigdhaṁ śītalaṁ bahalaṁ picchilaṁ cirasrāvi māṁsapeśīprabhaṁ ca »,"śleṣmaduṣṭaṁ sarvalakṣaṇasaṁyuktaṁ kāñjikābhaṁ viśeṣato durgandhi ca saṁnipātaduṣṭaṁ dvidoṣaliṅgaṁ saṁsṛṣṭam ||" 1, 14 21 2
indragopakapratīkāśamasaṁhatamavivarṇaṁ ca prakṛtisthaṁ jānīyāt || 1, 14 22 1
visrāvyāṇyanyatra vakṣyāmaḥ || 1, 14 23 1
athāvisrāvyāḥ sarvāṅgaśophaḥ kṣīṇasya cāmlabhojananimittaḥ pāṇḍurogyarśasodariśoṣigarbhiṇīnāṁ ca śvayathavaḥ || 1, 14 24 1
tatra śastravisrāvaṇaṁ dvividhaṁ pracchānaṁ sirāvyadhanaṁ ca || 1, 14 25 1
tatra ṛjvasaṁkīrṇaṁ sūkṣmaṁ samam anavagāḍham anuttānamāśu ca śastraṁ pātayenmarmasirāsnāyusaṁdhīnāṁ cānupaghāti || 1, 14 26 1
tatra durdine durviddhe śītavātayor asvinne bhuktamātre skandatvācchoṇitaṁ na sravatyalpaṁ vā sravati || 1, 14 27 1
madamūrchāśramārtānāṁ vātaviṇmūtrasaṁginām | 1, 14 28 1
nidrābhibhūtabhītānāṁ nṛṇāṁ nāsṛk pravartate || 1, 14 28 2
tadduṣṭaṁ śoṇitam anirhriyamāṇaṁ kaṇḍūśopharāgadāhapākavedanā janayet || 1, 14 29 1
atyuṣṇe 'tisvinne 'tividdhe 'jñair visrāvitam atipravartate tad atipravṛttaṁ śiro'bhitāpam āndhyam adhimanthatimiraprādurbhāvaṁ ,«dhātukṣayamākṣepakaṁ pakṣāghātam ekāṅgavikāraṁ tṛṣṇādāhau hikkāṁ kāsaṁ śvāsaṁ pāṇḍurogaṁ maraṇaṁ cāpādayati ||» 1, 14 30 1
bhavanti cātra | 1, 14 31 1
tasmānna śīte nātyuṣṇe nāsvinne nātitāpite | 1, 14 31 2
yavāgūṁ pratipītasya śoṇitaṁ mokṣayedbhiṣak || 1, 14 31 3
samyaggatvā yadā raktaṁ svayamevāvatiṣṭhate | 1, 14 32 1
śuddhaṁ tadā vijānīyāt samyagvisrāvitaṁ ca tat || 1, 14 32 2
lāghavaṁ vedanāśāntirvyādhervegaparikṣayaḥ | 1, 14 33 1
samyagvisrāvite liṅgaṁ prasādo manasastathā || 1, 14 33 2
tvagdoṣā granthayaḥ śophā rogāḥ śoṇitajāśca ye | 1, 14 34 1
raktamokṣaṇaśīlānāṁ na bhavanti kadācana || 1, 14 34 2
atha khalvapravartamāne rakte ,«elāśītaśivakuṣṭhatagarapāṭhābhadradāruviḍaṅgacitrakatrikaṭukāgāradhūmaharidrārkāṅkuranaktamālaphalair yathālābhaṁ »,«tribhiścaturbhiḥ samastair vā cūrṇīkṛtair lavaṇatailapragāḍhair vraṇamukham avagharṣayed evaṁ samyak pravartate ||» 1, 14 35 1
athātipravṛtte rodhramadhukapriyaṅgupattaṅgagairikasarjarasarasāñjanaśālmalīpuṣpaśaṅkhaśuktimāṣayavagodhūmacūrṇaiḥ śanaiḥ ,"śanair vraṇamukham avacūrṇyāṅgulyagreṇāvapīḍayet sālasarjārjunārimedameṣaśṛṅgadhavadhanvanatvagbhir vā cūrṇitābhiḥ kṣaumeṇa ",«vā dhmāpitena samudraphenalākṣācūrṇair vā yathoktair vraṇabandhanadravyair gāḍhaṁ badhnīyāt śītācchādanabhojanāgāraiḥ śītaiḥ »,«pariṣekapradehaiścopācaret kṣārenāgninā vā dahedyathoktaṁ vyadhanād anantaraṁ vā tāmevātipravṛttāṁ sirāṁ vidhyet »,«kākolyādikvāthaṁ vā śarkarāmadhumadhuraṁ pāyayet eṇahariṇorabhraśaśamahiṣavarāhāṇāṁ vā rudhiraṁ kṣīrayūṣarasaiḥ »,«susnigdhaiścāśnīyāt upadravāṁś ca yathāsvam upacaret ||» 1, 14 36 1
dhātukṣayāt srute rakte mandaḥ saṁjāyate 'nalaḥ | 1, 14 37 1
pavanaś ca paraṁ lopaṁ yāti tasmāt prayatnataḥ || 1, 14 37 2
taṁ nātiśītair laghubhiḥ snigdhaiḥ śoṇitavardhanaiḥ | 1, 14 38 1
īṣadamlair anamlair vā bhojanaiḥ samupācaret || 1, 14 38 2
caturvidhaṁ yadetaddhi rudhirasya nivāraṇam | 1, 14 39 1
saṁdhānaṁ skandanaṁ caiva pācanaṁ dahanaṁ tathā || 1, 14 39 2
vraṇaṁ kaṣāyaḥ saṁdhatte raktaṁ skandayate himam | 1, 14 40 1
tathā saṁpācayedbhasma dāhaḥ saṁkocayet sirāḥ || 1, 14 40 2
askandamāne rudhire saṁdhānāni prayojayet | 1, 14 41 1
saṁdhāne bhraśyamāne tu pācanaiḥ samupācaret || 1, 14 41 2
kalpair etaistribhir vaidyaḥ prayateta yathāvidhi | 1, 14 42 1
asiddhimatsu caiteṣu dāhaḥ parama iṣyate || 1, 14 42 2
śeṣadoṣe yato rakte na vyādhirativartate | 1, 14 43 1
sāvaśeṣe tataḥ stheyaṁ na tu kuryādatikramam || 1, 14 43 2
dehasya rudhiraṁ mūlaṁ rudhireṇaiva dhāryate | 1, 14 44 1
tasmād yatnena saṁrakṣyaṁ raktaṁ jīva iti sthitiḥ || 1, 14 44 2
srutaraktasya sekādyaiḥ śītaiḥ prakupite 'nile | 1, 14 45 1
śophaṁ satodaṁ koṣṇena sarpiṣā pariṣecayet || 1, 14 45 2
athāto doṣadhātumalakṣayavṛddhivijñānīyam adhyāyaṁ vyākhyāsyāmaḥ || 1, 15 1 1
yathovāca bhagavān dhanvantariḥ || 1, 15 2 1
doṣadhātumalamūlaṁ hi śarīraṁ tasmād eteṣāṁ lakṣaṇamucyamānam upadhāraya || 1, 15 3 1
tatra praspandanodvahanapūraṇavivekadhāraṇalakṣaṇo vāyuḥ pañcadhā pravibhaktaḥ śarīraṁ dhārayati | 1, 15 4 1
rāgapaktyojastejomedhoṣmakṛtpittaṁ pañcadhā pravibhaktamagnikarmaṇānugrahaṁ karoti | 1, 15 4 2
saṁdhisaṁśleṣaṇasnehanaropaṇapūraṇabalasthairyakṛcchleṣmā pañcadhā pravibhakta udakakarmaṇānugrahaṁ karoti || 1, 15 4 3
rasastuṣṭiṁ prīṇanaṁ raktapuṣṭiṁ ca karoti raktaṁ varṇaprasādaṁ māṁsapuṣṭiṁ jīvayati ca māṁsaṁ śarīrapuṣṭiṁ medasaś ca medaḥ ,«snehasvedau dṛḍhatvaṁ puṣṭimasthnāṁ ca asthīni dehadhāraṇaṁ majjñaḥ puṣṭiṁ ca majjā prītiṁ snehaṁ balaṁ śukrapuṣṭiṁ »,«pūraṇamasthnāṁ ca karoti śukraṁ dhairyaṁ cyavanaṁ prītiṁ dehabalaṁ harṣaṁ bījārthaṁ ca |» 1, 15 5 1
purīṣam upastambhaṁ vāyvagnidhāraṇaṁ ca vastipūraṇavikledakṛnmūtraṁ svedaḥ kledatvaksaukumāryakṛt | 1, 15 5 2
raktalakṣaṇamārtavaṁ garbhakṛcca garbho garbhalakṣaṇaṁ stanyaṁ stanayor āpīnatvajananaṁ jīvanaṁ ceti || 1, 15 5 3
tatra vidhivatparirakṣaṇaṁ kurvīta || 1, 15 6 1
ata ūrdhvam eṣāṁ kṣīṇalakṣaṇaṁ vakṣyāmaḥ tatra vātakṣaye mandaceṣṭatālpavāktvamapraharṣo mūḍhasaṁjñatā ca pittakṣaye ,«mandoṣmāgnitā niṣprabhatā ca śleṣmakṣaye rūkṣatāntardāha āmāśayetaraśleṣmāśayaśūnyatā saṁdhiśaithilyaṁ tṛṣṇā daurbalyaṁ »,«prajāgaraṇaṁ ca ||» 1, 15 7 1
tatra svayonivardhanānyeva pratīkāraḥ || 1, 15 8 1
rasakṣaye hṛtpīḍākampaśūnyatās tṛṣṇā ca śoṇitakṣaye tvakpāruṣyamamlaśītaprārthanā sirāśaithilyaṁ ca māṁsakṣaye ,«sphiggaṇḍauṣṭhopasthoruvakṣaḥkakṣāpiṇḍikodaragrīvāśuṣkatā raukṣyatodau gātrāṇāṁ sadanaṁ dhamanīśaithilyaṁ ca medaḥkṣaye »,«plīhābhivṛddhiḥ saṁdhiśūnyatā raukṣyaṁ meduramāṁsaprārthanā ca asthikṣaye 'sthiśūlaṁ dantanakhabhaṅgo raukṣyaṁ ca majjakṣaye »,"'lpaśukratā parvabhedo 'sthinistodo 'sthiśūnyatā ca śukrakṣaye meḍhravṛṣaṇavedanāśaktirmaithune cirādvā prasekaḥ praseke ",«cālparaktaśukradarśanam ||» 1, 15 9 1
tatrāpi svayonivardhanadravyopayogaḥ pratīkāraḥ || 1, 15 10 1
purīṣakṣaye hṛdayapārśvapīḍā saśabdasya ca vāyor ūrdhvagamanaṁ kukṣau saṁcaraṇaṁ ca mūtrakṣaye vastitodo 'lpamūtratā ca atrāpi ,«svayonivardhanadravyāṇi pratīkāraḥ |» 1, 15 11 1
svedakṣaye stabdharomakūpatā tvakśoṣaḥ sparśavaiguṇyaṁ svedanāśaś ca tatrābhyaṅgaḥ svedopayogaś ca || 1, 15 11 2
ārtavakṣaye yathocitakālādarśanamalpatā vā yonivedanā ca tatra saṁśodhanamāgneyānāṁ ca dravyāṇāṁ vidhivadupayogaḥ | 1, 15 12 1
stanyakṣaye stanayor mlānatā stanyāsaṁbhavo 'lpatā vā tatra śleṣmavardhanadravyopayogaḥ | 1, 15 12 2
garbhakṣaye garbhāspandanam anunnatakukṣitā ca tatra prāptavastikālāyāḥ kṣīravastiprayogo medyānnopayogaś ceti || 1, 15 12 3
ata ūrdhvam ativṛddhānāṁ doṣadhātumalānāṁ lakṣaṇaṁ vakṣyāmaḥ | 1, 15 13 1
vṛddhiḥ punareṣāṁ svayonivardhanātyupasevanād bhavati | 1, 15 13 2
tatra vātavṛddhau vākpāruṣyaṁ kārśyaṁ kārṣṇyaṁ gātrasphuraṇam uṣṇakāmitā nidrānāśo 'lpabalatvaṁ gāḍhavarcastvaṁ ca ,«pittavṛddhau pītāvabhāsatā saṁtāpaḥ śītakāmitvam alpanidratā mūrchā balahānirindriyadaurbalyaṁ pītaviṇmūtranetratvaṁ ca »,"śleṣmavṛddhau śauklyaṁ śaityaṁ sthairyaṁ gauravamavasādastandrā nidrā saṁdhyasthiviśleṣaś ca ||" 1, 15 13 3
raso 'tivṛddho hṛdayotkledaṁ prasekaṁ cāpādayati raktaṁ raktāṅgākṣitāṁ sirāpūrṇatvaṁ ca māṁsaṁ ,«sphiggaṇḍauṣṭhopasthorubāhujaṅghāsu vṛddhiṁ gurugātratāṁ ca medaḥ snigdhāṅgatām udarapārśvavṛddhiṁ kāsaśvāsādīn »,«daurgandhyaṁ ca asthyadhyasthīnyadhidantāṁś ca majjā sarvāṅganetragauravaṁ ca śukraṁ śukrāśmarīm atiprādurbhāvaṁ ca ||» 1, 15 14 1
purīṣamāṭopaṁ kukṣau śūlaṁ ca mūtraṁ mūtravṛddhiṁ muhurmuhuḥ pravṛttiṁ vastitodam ādhmānaṁ ca svedastvaco daurgandhyaṁ ,«kaṇḍūṁ ca ||» 1, 15 15 1
ārtavamaṅgamardamatipravṛttiṁ daurgandhyaṁ ca stanyaṁ stanayor āpīnatvaṁ muhurmuhuḥ pravṛttiṁ todaṁ ca garbho ,«jaṭharābhivṛddhiṁ svedaṁ ca ||» 1, 15 16 1
teṣāṁ yathāsvaṁ saṁśodhanaṁ kṣapaṇaṁ ca kṣayādaviruddhaiḥ kriyāviśeṣaiḥ prakurvīta || 1, 15 17 1
pūrvaḥ pūrvo 'tivṛddhatvādvardhayeddhi paraṁ param | 1, 15 18 1
tasmād atipravṛddhānāṁ dhātūnāṁ hrāsanaṁ hitam || 1, 15 18 2
balalakṣaṇaṁ balakṣayalakṣaṇaṁ cāta ūrdhvam upadekṣyāmaḥ | 1, 15 19 1
tatra rasādīnāṁ śukrāntānāṁ dhātūnāṁ yatparaṁ tejastat khalvojastadeva balamityucyate svaśāstrasiddhāntāt || 1, 15 19 2
tatra balena sthiropacitamāṁsatā sarvaceṣṭāsvapratighātaḥ svaravarṇaprasādo bāhyānāmābhyantarāṇāṁ ca ,«karaṇānāmātmakāryapratipattirbhavati ||» 1, 15 20 1
bhavanti cātra | 1, 15 21 1
ojaḥ somātmakaṁ snigdhaṁ śuklaṁ śītaṁ sthiraṁ saram | 1, 15 21 2
viviktaṁ mṛdu mṛtsnaṁ ca prāṇāyatanamuttamam || 1, 15 21 3
dehaḥ sāvayavastena vyāpto bhavati dehinām | 1, 15 22 1
tadabhāvāc ca śīryante śarīrāṇi śarīriṇām || 1, 15 22 2
abhighātātkṣayātkopācchokāddhyānācchramātkṣudhaḥ | 1, 15 23 1
ojaḥ saṁkṣīyate hy ebhyo dhātugrahaṇaniḥsṛtam | 1, 15 23 2
tejaḥ samīritaṁ tasmād visraṁsayati dehinaḥ || 1, 15 23 3
tasya visraṁso vyāpat kṣaya iti liṅgāni vyāpannasya bhavanti saṁdhiviśleṣo gātrāṇāṁ sadanaṁ doṣacyavanaṁ kriyāsaṁnirodhaś ca ,«visraṁse stabdhagurugātratā vātaśopho varṇabhedo glānistandrā nidrā ca vyāpanne mūrchā māṁsakṣayo mohaḥ pralāpo maraṇamiti ca »,«kṣaye ||» 1, 15 24 1
bhavanti cātra | 1, 15 25 1
trayo doṣā balasyoktā vyāpadvisraṁsanakṣayāḥ | 1, 15 25 2
viśleṣasādau gātrāṇāṁ doṣavisraṁsanaṁ śramaḥ || 1, 15 25 3
aprācuryaṁ kriyānāṁ ca balavisraṁsalakṣaṇam | 1, 15 26 1
gurutvaṁ stabdhatāṅgeṣu glānirvarṇasya bhedanam || 1, 15 26 2
tandrā nidrā vātaśopho balavyāpadi lakṣaṇam | 1, 15 27 1
mūrchā māṁsakṣayo mohaḥ pralāpo 'jñānam eva ca || 1, 15 27 2
pūrvoktāni ca liṅgāni maraṇaṁ ca balakṣaye | 1, 15 28 1
tatra visraṁse vyāpanne ca kriyāviśeṣair aviruddhair balamāpyāyayet itaraṁ tu mūḍhasaṁjñaṁ varjayet || 1, 15 28 2
doṣadhātumalakṣīṇo balakṣīṇo 'pi vā naraḥ | 1, 15 29 1
svayonivardhanaṁ yattadannapānaṁ prakāṅkṣati || 1, 15 29 2
yadyadāhārajātaṁ tu kṣīṇaḥ prārthayate naraḥ | 1, 15 30 1
tasya tasya sa lābhe tu taṁ taṁ kṣayamapohati || 1, 15 30 2
yasya dhātukṣayādvāyuḥ saṁjñāṁ karma ca nāśayet | 1, 15 31 1
prakṣīṇaṁ ca balaṁ yasya nāsau śakyaścikitsitum || 1, 15 31 2
rasanimittam eva sthaulyaṁ kārśyaṁ ca | 1, 15 32 1
tatra śleṣmalāhārasevino 'dhyaśanaśīlasyāvyāyāmino divāsvapnaratasya cāma evānnaraso madhurataraś ca ,"śarīramanukrāmannatisnehānmedo janayati tadatisthaulyamāpādayati tamatisthūlaṁ ",«kṣudraśvāsapipāsākṣutsvapnasvedagātradaurgandhyakrathanagātrasādagadgadatvāni kṣipramevāviśanti saukumāryānmedasaḥ »,«sarvakriyāsvasamarthaḥ kaphamedoniruddhamārgatvāccālpavyavāyo bhavati āvṛtamārgatvādeva śeṣā dhātavo nāpyāyante 'tyarthamato »,"'lpaprāṇo bhavati pramehapiḍakājvarabhagaṁdaravidradhivātavikārāṇām anyatamaṁ prāpya pañcatvam upayāti |" 1, 15 32 2
sarva eva cāsya rogā balavanto bhavantyāvṛtamārgatvāt srotasām atastasyotpattihetuṁ pariharet | 1, 15 32 3
utpanne tu śilājatuguggulugomūtratriphalāloharajorasāñjanamadhuyavamudgakoradūṣakaśyāmākoddālakādīnāṁ ,«virūkṣaṇacchedanīyānāṁ dravyāṇāṁ vidhivadupayogo vyāyāmo lekhanavastyupayogaś ceti ||» 1, 15 32 4
tatra punarvātalāhārasevino 'tivyāyāmavyavāyādhyayanabhayaśokadhyānarātrijāgaraṇapipāsākṣutkaṣāyālpāśanaprabhṛtibhir upaśoṣito ,«rasadhātuḥ śarīram ananukrāmann alpatvānna prīṇāti tasmād atikārśyaṁ bhavati so 'tikṛśaḥ kṣutpipāsāśītoṣṇavātavarṣabhārādāneṣv »,«asahiṣṇur vātarogaprāyo 'lpaprāṇaś ca kriyāsu bhavati śvāsakāsaśoṣaplīhodarāgnisādagulmaraktapittānām anyatamam āsādya maraṇam »,«upayāti sarva eva cāsya rogā balavanto bhavantyalpaprāṇatvāt atastasyotpattihetuṁ pariharet |» 1, 15 33 1
utpanne tu payasyāśvagandhāvidārigandhāśatāvarībalātibalānāgabalānāṁ madhurāṇāmanyāsāṁ cauṣadhīnām upayogaḥ ,«kṣīradadhighṛtamāṁsaśāliṣaṣṭikayavagodhūmānāṁ ca divāsvapnabrahmacaryāvyāyāmabṛṁhaṇavastyupayogaś ceti ||» 1, 15 33 2
yaḥ punarubhayasādhāraṇānyāseveta tasyānnarasaḥ śarīramanukrāman samān dhātūnupacinoti samadhātutvānmadhyaśarīro bhavati ,«sarvakriyāsu samarthaḥ kṣutpipāsāśītoṣṇavarṣātapasaho balavāṁś ca sa satatam anupālayitavya iti ||» 1, 15 34 1
bhavanti cātra | 1, 15 35 1
atyantagarhitāvetau sadā sthūlakṛśau narau | 1, 15 35 2
śreṣṭho madhyaśarīrastu kṛśaḥ sthūlāttu pūjitaḥ || 1, 15 35 3
doṣaḥ prakupito dhātūn kṣapayatyātmatejasā | 1, 15 36 1
iddhaḥ svatejasā vahnir ukhāgatamivodakam || 1, 15 36 2
vailakṣaṇyāccharīrāṇām asthāyitvāttathaiva ca | 1, 15 37 1
doṣadhātumalānāṁ tu parimāṇaṁ na vidyate || 1, 15 37 2
eṣāṁ samatvaṁ yaccāpi bhiṣagbhir avadhāryate | 1, 15 38 1
na tat svāsthyādṛte śakyaṁ vaktum anyena hetunā || 1, 15 38 2
doṣādīnāṁ tvasamatām anumānena lakṣayet | 1, 15 39 1
aprasannendriyaṁ vīkṣya puruṣaṁ kuśalo bhiṣak || 1, 15 39 2
svasthasya rakṣaṇaṁ kuryādasvasthasya tu buddhimān | 1, 15 40 1
kṣapayedbṛṁhayeccāpi doṣadhātumalān bhiṣak | 1, 15 40 2
tāvadyāvadarogaḥ syādetatsāmyasya lakṣaṇam || 1, 15 40 3
samadoṣaḥ samāgniś ca samadhātumalakriyaḥ | 1, 15 41 1
prasannātmendriyamanāḥ svastha ityabhidhīyate || 1, 15 41 2
athātaḥ karṇavyadhabandhavidhim adhyāyaṁ vyākhyāsyāmaḥ || 1, 16 1 1
yathovāca bhagavān dhanvantariḥ || 1, 16 2 1
rakṣābhūṣaṇanimittaṁ bālasya karṇau vidhyete | 1, 16 3 1
tau ṣaṣṭhe māsi saptame vā śuklapakṣe praśasteṣu tithikaraṇamuhūrtanakṣatreṣu kṛtamaṅgalasvastivācanaṁ dhātryaṅke ,«kumāradhārāṅke vā kumāram upaveśya bālakrīḍanakaiḥ pralobhyābhisāntvayan bhiṣagvāmahastenākṛṣya karṇaṁ daivakṛte chidra »,"ādityakarāvabhāsite śanaiḥ śanair dakṣiṇahastenarju vidhyet pratanukaṁ sūcyā bahalam ārayā pūrvaṁ dakṣiṇaṁ kumārasya vāmaṁ ",«kumāryāḥ tataḥ picuvartiṁ praveśayet ||» 1, 16 3 2
śoṇitabahutvena vedanayā cānyadeśaviddhamiti jānīyāt nirupadravatayā taddeśaviddham iti || 1, 16 4 1
tatrājñena yadṛcchayā viddhāsu sirāsu kālikāmarmarikālohitikāsūpadravā bhavanti | 1, 16 5 1
tatra kālikāyāṁ jvaro dāhaḥ śvayathurvedanā ca bhavati marmarikāyāṁ vedanā jvaro granthayaś ca lohitikāyāṁ ,«manyāstambhāpatānakaśirograhakarṇaśūlāni bhavanti |» 1, 16 5 2
teṣu yathāsvaṁ pratikurvīta || 1, 16 5 3
kliṣṭajihmāpraśastasūcīvyadhād gāḍhataravartitvād doṣasamudāyād apraśastavyadhād vā yatra saṁrambho vedanā vā bhavati tatra ,«vartim upahṛtyāśu madhukairaṇḍamūlamañjiṣṭhāyavatilakalkair madhughṛtapragāḍhair ālepayettāvadyāvat surūḍha iti surūḍhaṁ cainaṁ »,«punarvidhyet vidhānaṁ tu pūrvoktameva ||» 1, 16 6 1
tatra samyagviddhamāmatailena pariṣecayet tryahāttryahāc ca vartiṁ sthūlatarāṁ dadyāt pariṣekaṁ ca tameva || 1, 16 7 1
atha vyapagatadoṣopadrave karṇe vardhanārthaṁ laghu vardhanakaṁ kuryāt || 1, 16 8 1
evaṁ vivardhitaḥ karṇaśchidyate tu dvidhā nṛṇām | 1, 16 9 1
doṣato vābhighātādvā saṁdhānaṁ tasya me śṛṇu || 1, 16 9 2
tatra samāsena pañcadaśakarṇabandhākṛtayaḥ | 1, 16 10 1
tadyathā nemisaṁdhānaka utpalabhedyako vallūraka āsaṅgimo gaṇḍakarṇa āhāryo nirvedhimo vyāyojimaḥ kapāṭasaṁdhiko ,"'rdhakapāṭasaṁdhikaḥ saṁkṣipto hīnakarṇo vallīkarṇo yaṣṭikarṇaḥ kākauṣṭhaka iti |" 1, 16 10 2
teṣu pṛthulāyatasamobhayapālir nemisaṁdhānakaḥ vṛttāyatasamobhayapālirutpalabhedyakaḥ hrasvavṛttasamobhayapālir vallūrakaḥ ,«abhyantaradīrghaikapālirāsaṅgimaḥ bāhyadīrghaikapālir gaṇḍakarṇaḥ apālirubhayato 'pyāhāryaḥ pīṭhopamapālirubhayataḥ »,«sthūlāṇusamaviṣamapālir vyāyojimaḥ kṣīṇaputrikāśrito abhyantaradīrghaikapāliritarālpapāliḥ nirvedhimaḥ kapāṭasaṁdhikaḥ »,«bāhyadīrghaikapālir itarālpapālir ardhakapāṭasaṁdhikaḥ |» 1, 16 10 3
tatra daśaite karṇabandhavikalpāḥ sādhyāḥ teṣāṁ svanāmabhir evākṛtayaḥ prāyeṇa vyākhyātāḥ | 1, 16 10 4
saṁkṣiptādayaḥ pañcāsādhyāḥ | 1, 16 10 5
tatra śuṣkaśaṣkulirutsannapāliritarālpapāliḥ saṁkṣiptaḥ anadhiṣṭhānapāliḥ paryantayoḥ kṣīṇamāṁso hīnakarṇaḥ ,«tanuviṣamālpapālirvallīkarṇaḥ grathitamāṁsastabdhasirāsaṁtatasūkṣmapālir yaṣṭikarṇaḥ nirmāṁsasaṁkṣiptāgrālpaśoṇitapāliḥ »,«kākauṣṭhaka iti |» 1, 16 10 6
baddheṣvapi tu śophadāharāgapākapiḍakāsrāvayuktā na siddhim upayānti || 1, 16 10 7
bhavanti cātra | 1, 16 11 1
yasya pālidvayam api karṇasya na bhavediha | 1, 16 11 2
karṇapīṭhaṁ same madhye tasya viddhvā vivardhayet || 1, 16 11 3
bāhyāyāmiha dīrghāyāṁ saṁdhirābhyantaro bhavet | 1, 16 12 1
ābhyantarāyāṁ dīrghāyāṁ bāhyasaṁdhirudāhṛtaḥ || 1, 16 12 2
ekaiva tu bhavet pāliḥ sthūlā pṛthvī sthirā ca yā | 1, 16 13 1
tāṁ dvidhā pāṭayitvā tu chittvā copari saṁdhayet || 1, 16 13 2
gaṇḍādutpāṭya māṁsena sānubandhena jīvatā | 1, 16 14 1
karṇapālīm apālestu kuryānnirlikhya śāstravit || 1, 16 14 2
ato'nyatamaṁ bandhaṁ cikīrṣur agropaharaṇīyoktopasaṁbhṛtasambhāraṁ viśeṣataścātropaharet surāmaṇḍaṁ kṣīramudakaṁ ,«dhānyāmlaṁ kapālacūrṇaṁ ceti |» 1, 16 15 1
tato 'ṅganāṁ puruṣaṁ vā grathitakeśāntaṁ laghu bhuktavantamāptaiḥ suparigṛhītaṁ ca kṛtvā bandham upadhārya ,«chedyabhedyalekhyavyadhanair upapannair upapādya karṇaśoṇitamavekṣya duṣṭamaduṣṭaṁ veti tatra vātaduṣṭe »,«dhānyāmloṣṇodakābhyāṁ pittaduṣṭe śītodakapayobhyāṁ śleṣmaduṣṭe surāmaṇḍoṣṇodakābhyāṁ prakṣālya karṇau »,«punaravalikhyānunnatamahīnam aviṣamaṁ ca karṇasaṁdhiṁ saṁniveśya sthitaraktaṁ saṁdadhyāt |» 1, 16 15 2
tato madhughṛtenābhyajya picuplotayor anyatareṇāvaguṇṭhya sūtreṇānavagāḍham anatiśithilaṁ ca baddhvā ,«kapālacūrṇenāvakīryācārikam upadiśeddvivraṇīyoktena ca vidhānenopacaret ||» 1, 16 15 3
bhavati cātra | 1, 16 16 1
vighaṭṭanaṁ divāsvapnaṁ vyāyāmamatibhojanam | 1, 16 16 2
vyavāyamagnisaṁtāpaṁ vākśramaṁ ca vivarjayet || 1, 16 16 3
na cāśuddharaktamatipravṛttaraktaṁ kṣīṇaraktaṁ vā saṁdadhyāt | 1, 16 17 1
sa hi vātaduṣṭe rakte rūḍho 'pi paripuṭanavān pittaduṣṭe dāhapākarāgavedanāvān śleṣmaduṣṭe stabdhaḥ kaṇḍūmān atipravṛttarakte ,"śyāvaśophavān kṣīṇo 'lpamāṁso na vṛddhim upaiti ||" 1, 16 17 2
āmatailena trirātraṁ pariṣecayet trirātrācca picuṁ parivartayet | 1, 16 18 1
sa yadā surūḍho nirupadravaḥ savarṇo bhavati tadainaṁ śanaiḥśanair abhivardhayet | 1, 16 18 2
ato 'nyathā saṁrambhadāhapākarāgavedanāvān punaśchidyate vā || 1, 16 18 3
athāsyāpraduṣṭasyābhivardhanārtham abhyaṅgaḥ | 1, 16 19 1
tadyathā godhāpratudaviṣkirānūpaudakavasāmajjānau payaḥ sarpistailaṁ gaurasarṣapajaṁ ca yathālābhaṁ ,«saṁbhṛtyārkālarkabalātibalānantāpāmārgāśvagandhāvidārigandhākṣīraśuklājalaśūkamadhuravargapayasyāprativāpaṁ tailaṁ vā »,«pācayitvā svanuguptaṁ nidadhyāt ||» 1, 16 19 2
sveditonmarditaṁ karṇaṁ snehenaitena yojayet | 1, 16 20 1
athānupadravaḥ samyagbalavāṁś ca vivardhate || 1, 16 20 2
yavāśvagandhāyaṣṭyāhvaistilaiścodvartanaṁ hitam | 1, 16 21 1
śatāvaryaśvagandhābhyāṁ payasyairaṇḍajīvanaiḥ || 1, 16 21 2
tailaṁ vipakvaṁ sakṣīramabhyaṅgāt pālivardhanam | 1, 16 22 1
ye tu karṇā na vardhante svedasnehopapāditāḥ || 1, 16 22 2
teṣāmapāṅgadeśe tu kuryāt pracchānam eva tu | 1, 16 23 1
bāhyacchedaṁ na kurvīta vyāpadaḥ syustato dhruvāḥ || 1, 16 23 2
baddhamātraṁ tu yaḥ karṇaṁ sahasaivābhivardhayet | 1, 16 24 1
āmakośī samādhmātaḥ kṣipram eva vimucyate || 1, 16 24 2
jātaromā suvartmā ca śliṣṭasaṁdhiḥ samaḥ sthiraḥ | 1, 16 25 1
surūḍho 'vedano yaś ca taṁ karṇaṁ vardhayecchanaiḥ || 1, 16 25 2
amitāḥ karṇabandhāstu vijñeyāḥ kuśalair iha | 1, 16 26 1
yo yathā suviśiṣṭaḥ syāttaṁ tathā viniyojayet || 1, 16 26 2
athāta āmapakvaiṣaṇīyam adhyāyaṁ vyākhyāsyāmaḥ || 1, 17 1 1
yathovāca bhagavān dhanvantariḥ || 1, 17 2 1
śophasamutthānā granthividradhyalajīprabhṛtayaḥ prāyeṇa vyādhayo 'bhihitā anekākṛtayaḥ tair vilakṣaṇaḥ pṛthurgrathitaḥ samo viṣamo ,«vā tvaṅmāṁsasthāyī doṣasaṁghātaḥ śarīraikadeśotthitaḥ śopha ityucyate ||» 1, 17 3 1
sa ṣaḍvidho vātapittakaphaśoṇitasannipātāgantunimittaḥ | 1, 17 4 1
tasya doṣarūpavyañjanair lakṣaṇāni vyākhyāsyāmaḥ | 1, 17 4 2
tatra vātaśopho 'ruṇaḥ kṛṣṇo vā paruṣo mṛduranavasthitāstodādayaś cātra vedanāviśeṣā bhavanti pittaśophaḥ pīto mṛduḥ sarakto vā ,"śīghrānusāryoṣādayaś cātra vedanāviśeṣā bhavanti śleṣmaśophaḥ pāṇḍuḥ śuklo vā kaṭhinaḥ śītaḥ snigdho mandānusārī kaṇḍvādayaś ",«cātra vedanāviśeṣā bhavanti sarvavarṇavedanaḥ sannipātajaḥ pittavacchoṇitajo 'tikṛṣṇaśca pittaraktalakṣaṇa āganturlohitāvabhāsaś ca ||» 1, 17 4 3
sa yadā bāhyābhyantaraiḥ kriyāviśeṣair na saṁbhāvitaḥ praśamayituṁ kriyāviparyayādbahutvādvā doṣāṇāṁ tadā pākābhimukho bhavati ,| 1, 17 5 1
tasyāmasya pacyamānasya pakvasya ca lakṣaṇamucyamānam upadhāraya | 1, 17 5 2
tatra mandoṣmatā tvaksavarṇatā śītaśophatā sthairyaṁ mandavedanatālpaśophatā cāmalakṣaṇamuddiṣṭaṁ sūcibhir iva nistudyate ,«daśyata iva pipīlikābhistābhiś ca saṁsarpyata iva chidyata iva śastreṇa bhidyata iva śaktibhistāḍyata iva daṇḍena pīḍyata iva pāṇinā »,«ghaṭyata iva cāṅgulyā dahyate pacyata iva cāgnikṣārābhyām oṣacoṣaparīdāhāś ca bhavanti vṛścikaviddha iva ca sthānāsanaśayaneṣu na »,"śāntim upaiti ādhmātabastirivātataś ca śopho bhavati tvagvaivarṇyaṁ śophābhivṛddhirjvaradāhapipāsā bhaktāruciś ca pacyamānaliṅgaṁ ",«vedanopaśāntiḥ pāṇḍutālpaśophatā valīprādurbhāvastvakparipuṭanaṁ nimnadarśanamaṅgulyāvapīḍite pratyunnamanaṁ »,«bastāvivodakasaṁcaraṇaṁ pūyasya prapīḍayatyekamantamante vāvapīḍite muhurmuhustodaḥ kaṇḍūr unnatatā »,«vyādherupadravaśāntirbhaktābhikāṅkṣā ca pakvaliṅgam |» 1, 17 5 3
kaphajeṣu tu rogeṣu gambhīragatitvādabhighātajeṣu vā keṣucidasamastaṁ pakvalakṣaṇaṁ dṛṣṭvā pakvamapakvamiti manyamāno ,«bhiṣaṅmoham upaiti |» 1, 17 5 4
tatra hi tvaksavarṇatā śītaśophatā sthaulyam alparujatāśmavacca ghanatā na tatra mohamupeyād iti || 1, 17 5 5
bhavanti cātra | 1, 17 6 1
āmaṁ vipacyamānaṁ ca samyak pakvaṁ ca yo bhiṣak | 1, 17 6 2
jānīyāt sa bhavedvaidyaḥ śeṣāstaskaravṛttayaḥ || 1, 17 6 3
vātādṛte nāsti rujā na pākaḥ pittādṛte nāsti kaphāc ca pūyaḥ | 1, 17 7 1
tasmāt samastāḥ paripākakāle pacanti śophāṁstraya eva doṣāḥ || 1, 17 7 2
kālāntareṇābhyuditaṁ tu pittaṁ kṛtvā vaśe vātakaphau prasahya | 1, 17 8 1
pacatyataḥ śoṇitam eva pāko mato 'pareṣāṁ viduṣāṁ dvitīyaḥ || 1, 17 8 2
tatra āmacchede māṁsasirāsnāyvasthisandhivyāpādanamatimātraṁ śoṇitātipravṛttirvedanāprādurbhāvo ,"'vadaraṇamanekopadravadarśanaṁ kṣatavidradhirvā bhavati |" 1, 17 9 1
sa yadā bhayamohābhyāṁ pakvamapyapakvamiti manyamānaściramupekṣate vyādhiṁ vaidyastadā gambhīrānugato ,«dvāramalabhamānaḥ pūyaḥ svamāśrayamavadāauā'dījhryotasaṅgaṁ mahāntamavakāśaṁ kṛtvā nāḍīṁ janayitvā kṛcchrasādhyo »,«bhavatyasādhyo veti ||» 1, 17 9 2
bhavanti cātra | 1, 17 10 1
yaśchinattyāmamajñānādyaś ca pakvamupekṣate | 1, 17 10 2
śvapacāv iva mantavyau tāvaniścitakāriṇau || 1, 17 10 3
prāk śastrakarmaṇaśceṣṭaṁ bhojayedāturaṁ bhiṣak | 1, 17 11 1
madyapaṁ pāyayenmadyaṁ tīkṣṇaṁ yo vedanāsahaḥ || 1, 17 11 2
na mūrcchatyannasaṁyogānmattaḥ śastraṁ na budhyate | 1, 17 12 1
tasmād avaśyaṁ bhoktavyaṁ rogeṣūkteṣu karmaṇi || 1, 17 12 2
prāṇo hy ābhyantaro nṇāṁ bāhyaprāṇaguṇānvitaḥ | 1, 17 13 1
dhārayatyavirodhena śarīraṁ pāñcabhautikam || 1, 17 13 2
alpo mahān vā kriyayā vinā yaḥ samucchritaḥ pākam upaiti śophaḥ | 1, 17 14 1
viśālamūlo viṣamo vidagdhaḥ sa kṛcchritāṁ yātyavagāḍhadoṣaḥ || 1, 17 14 2
ālepavisrāvaṇaśodhanaistu samyak prayukair yadi nopaśāmyet | 1, 17 15 1
pacyet śīghraṁ samamalpamūlaḥ sa piṇḍitaścopari connataḥ syāt || 1, 17 15 2
kakṣaṁ samāsādya yatha iva vahnirvāteauā'yvījhritaḥ saṁdahati prasahya | 1, 17 16 1
tatha iva pūyo 'pyaviniḥ sṛto hi māṁsaṁ sirāḥ snāyu ca khādatīha || 1, 17 16 2
ādau vimlāpanaṁ kuryāddvitīyamavasecanam | 1, 17 17 1
tṛtīyam upanāhaṁ tu caturthīṁ pāṭanakriyām || 1, 17 17 2
pañcamaṁ śodhanaṁ kuryāt ṣaṣṭhaṁ ropaṇamiṣyate | 1, 17 18 1
ete kramā vraṇasyoktāḥ saptamaṁ vaikṛtāpaham || 1, 17 18 2
athāto vraṇālepanabandhavidhimadhyāyaṁ vyākhyāsyāmaḥ || 1, 18 1 1
yathovāca bhagavān dhanvantariḥ || 1, 18 2 1
ālepa ādya upakramaḥ eṣa sarvaśophānāṁ sāmānyaḥ pradhānatamaś ca taṁ ca pratirogaṁ vakṣyāmaḥ tato bandhaḥ pradhānaṁ tena ,"śuddhirvraṇaropaṇamasthisaṁdhisthairyaṁ ca ||" 1, 18 3 1
tatra pratilomamālimpet | 1, 18 4 1
pratilome hi samyagauṣadhamavatiṣṭhate 'nupraviśati romakūpān svedavāhibhiś ca sirāmukhair vīryaṁ prāpnoti || 1, 18 4 2
na ca śuṣyamāṇamupekṣeta anyatra pīḍayitavyāt śuṣko hy apārthako rukkaraś ca || 1, 18 5 1
sa trividhaḥ pralepaḥ pradeha ālepaś ca | 1, 18 6 1
pralepapradehayor antaraṁ tatra pralepaḥ śītastanur aviśoṣī viśoṣī ca pradehastūṣṇaḥ śīto vā bahalo 'bahur aviśoṣī ca madhyamo ,"'trālepaḥ |" 1, 18 6 2
tatra raktapittaprasādakṛdālepaḥ pradeho vātaśleṣmapraśamanaḥ saṁdhānaḥ śodhano ropaṇaḥ śophavedanāpahaś ca tasyopayogaḥ ,«kṣatākṣateṣu yastu kṣateṣūpayujyate sa bhūyaḥ kalka iti saṁjñāṁ labhate niruddhālepanasaṁjñaḥ tenāsrāvasaṁnirodho mṛdutā »,«pūtimāṁsāpakarṣaṇam anantardoṣatā vraṇaśuddhiś ca bhavati ||» 1, 18 6 3
avidagdheṣu śopheṣu hitamālepanaṁ bhavet | 1, 18 7 1
yathāsvaṁ doṣaśamanaṁ dāhakaṇḍūrujāpaham || 1, 18 7 2
tvakprasādanamevāgryaṁ māṁsaraktaprasādanam | 1, 18 8 1
dāhapraśamanaṁ śreṣṭhaṁ todakaṇḍūvināśanam || 1, 18 8 2
marmadeśeṣu ye rogā guhyeṣvapi tathā nṝṇām | 1, 18 9 1
saṁśodhanāya teṣāṁ hi kuryādālepanaṁ bhiṣak || 1, 18 9 2
ṣaḍbhāgaṁ paittike snehaṁ caturbhāgaṁ tu vātike | 1, 18 10 1
aṣṭabhāgaṁ tu kaphaje snehamātrāṁ pradāpayet || 1, 18 10 2
tasya pramāṇamārdramāhiṣacarmotsedham upadiśanti || 1, 18 11 1
na cālepaṁ rātrau prayuñjīta mā bhūcchaityapihitoṣmaṇas tadanirgamād vikārapravṛttir iti || 1, 18 12 1
pradehasādhye vyādhau tu hitamālepanaṁ divā | 1, 18 13 1
pittaraktābhighātotthe saviṣe ca viśeṣataḥ || 1, 18 13 2
na ca paryuṣitaṁ lepaṁ kadācidavacārayet | 1, 18 14 1
uparyupari lepaṁ tu na kadācit pradāpayet || 1, 18 14 2
ūṣmāṇaṁ vedanāṁ dāhaṁ ghanatvājjanayet sa hi | 1, 18 15 1
na ca tenaiva lepena pradehaṁ dāpayet punaḥ | 1, 18 15 2
śuṣkabhāvātsa nirvīryo yukto 'pi syādapārthakaḥ || 1, 18 15 3
ata ūrdhvaṁ vraṇabandhanadravyāṇyupadekṣyāmaḥ tadyathā ,«kṣaumakārpāsāvikadukūlakauśeyapattrorṇacīnapaṭṭacarmāntarvalkalālābūśakalalatāvidalarajjutūlaphalasaṁtānikālauhānīti teṣāṁ »,«vyādhiṁ kālaṁ cāvekṣyopayogaḥ prakaraṇataścaiṣāmādeśaḥ ||» 1, 18 16 1
tatra kośadāmasvastikānuvellitapratolīmaṇḍalasthagikāyamakakhaṭvācīnavibandhavitānagophaṇāḥ pañcāṅgī ceti caturdaśa ,«bandhaviśeṣāḥ |» 1, 18 17 1
teṣāṁ nāmabhir evākṛtayaḥ prāyeṇa vyākhyātāḥ || 1, 18 17 2
tatra kośam aṅguṣṭhāṅguliparvasu vidadhyāt dāma saṁbādhe 'ṅge sandhikūrcakabhrūstanāntaratalakarṇeṣu svastikam anuvellitaṁ tu ,"śākhāsu grīvāmeḍhrayoḥ pratolīṁ vṛtte 'ṅge maṇḍalam aṅguṣṭhāṅgulimeḍhrāgreṣu sthagikāṁ yamalavraṇayor yamakaṁ ",«hanuśaṅkhagaṇḍeṣu khaṭvām apāṅgayoścīnaṁ pṛṣṭhodaroraḥsu vibandhaṁ mūrdhani vitānaṁ cibukanāsauṣṭhāṁsabastiṣu gophaṇāṁ »,«jatruṇa ūrdhvaṁ pañcāṅgīmiti yo vā yasmin śarīrapradeśe suniviṣṭo bhavati taṁ tasmin vidadhyāt ||» 1, 18 18 1
yantraṇam ūrdhvam adhastiryak ca || 1, 18 19 1
tatra ghanāṁ kavalikāṁ dattvā vāmahastaparikṣepam ṛjum anāviddham asaṁkucitaṁ mṛdu paṭṭaṁ niveśya badhnīyāt | 1, 18 20 1
na ca vraṇasyopari kuryādgranthimābādhakaraṁ ca || 1, 18 20 2
na ca vikeśikauṣadhe 'tisnigdhe 'tirūkṣe viṣame vā kurvīta yasmādatisnehāt kledo raukṣyācchedo durnyāsād vraṇavartmāvagharṣaṇam iti ,|| 1, 18 21 1
tatra vraṇāyatanaviśeṣād bandhaviśeṣas trividho bhavati gāḍhaḥ samaḥ śithila iti || 1, 18 22 1
pīḍayannarujo gāḍhaḥ socchvāsaḥ śithilaḥ smṛtaḥ | 1, 18 23 1
naiva gāḍho na śithilaḥ samo bandhaḥ prakīrtitaḥ || 1, 18 23 2
tatra sphikkukṣikakṣāvaṅkṣaṇoruśiraḥsu gāḍhaḥ śākhāvadanakarṇakaṇṭhameḍhramuṣkapṛṣṭhapārśvodaroraḥsu samaḥ akṣṇoḥ sandhiṣu ,«ca śithila iti ||» 1, 18 24 1
tatra paittikaṁ gāḍhasthāne samaṁ badhnīyāt samasthāne śithilaṁ śithilasthāne naiva evaṁ śoṇitaduṣṭaṁ ca ślaiṣmikaṁ śithilasthāne ,«samaṁ samasthāne gāḍhaṁ gāḍhasthāne gāḍhataram evaṁ vātaduṣṭaṁ ca ||» 1, 18 25 1
tatra paittikaṁ śaradi grīṣme dvirahno badhnīyāt raktopadrutamapyevaṁ ślaiṣmikaṁ hemantavasantayos tryahāt vātopadrutamapyevam ,| 1, 18 26 1
evamabhyūhya bandhaviparyayaṁ ca kuryāt || 1, 18 26 2
tatra samaśithilasthāneṣu gāḍhaṁ baddhe vikeśikauṣadhanairarthakyaṁ śophavedanāprādurbhāvaś ca gāḍhasamasthāneṣu śithilaṁ ,«baddhe vikeśikauṣadhapatanaṁ paṭṭasaṁcārād vraṇavartmāvagharṣaṇam iti gāḍhaśithilasthāneṣu samaṁ baddhe ca guṇābhāva iti ||» 1, 18 27 1
aviparītabandhe vedanopaśāntirasṛkprasādo mārdavaṁ ca || 1, 18 28 1
abadhyamāno daṁśamaśakatṛṇakāṣṭhopalapāṁśuśītavātātapaprabhṛtibhir viśeṣair abhihanyate vraṇo vividhavedanopadrutaś ca ,«duṣṭatām upaityālepanādīni cāsya viśoṣam upayānti ||» 1, 18 29 1
cūrṇitaṁ mathitaṁ bhagnaṁ viśliṣṭamatipātitam | 1, 18 30 1
asthisnāyusirāchinnam āśu bandhena rohati || 1, 18 30 2
sukhamevaṁ vraṇī śete sukhaṁ gacchati tiṣṭhati | 1, 18 31 1
sukhaṁ śayyāsanasthasya kṣipraṁ saṁrohati vraṇaḥ || 1, 18 31 2
abandhyāḥ pittaraktābhighātaviṣanimittā yadā ca śophadāhapākarāgatodavedanābhibhūtāḥ kṣārāgnidagdhāḥ pākāt ,«prakuthitapraśīrṇamāṁsāś ca bhavanti ||» 1, 18 32 1
kuṣṭhināmagnidagdhānāṁ piḍakā madhumehinām | 1, 18 33 1
karṇikāśconduruviṣe viṣajuṣṭavraṇāś ca ye || 1, 18 33 2
māṁsapāke na badhyante gudapāke ca dāruṇe | 1, 18 34 1
svabuddhyā cāpi vibhajetkṛtyākṛtyāṁś ca buddhimān || 1, 18 34 2
deśaṁ doṣaṁ ca vijñāya vraṇaṁ ca vraṇakovidaḥ | 1, 18 35 1
ṛtūṁś ca parisaṁkhyāya tato bandhānniveśayet || 1, 18 35 2
ūrdhvaṁ tiryagadhastācca yantraṇā trividhā smṛtā | 1, 18 36 1
yathā ca badhyate bandhastathā vakṣyāmyaśeṣataḥ || 1, 18 36 2
ghanāṁ kavalikāṁ dattvā mṛdu caivāpi paṭṭakam | 1, 18 37 1
vikeśikāmauṣadhaṁ ca nātisnigdhaṁ samācaret || 1, 18 37 2
prakledayatyatisnigdhā tathā rūkṣā kṣiṇoti ca | 1, 18 38 1
yuktasnehā ropayati durnyastā vartma gharṣati || 1, 18 38 2
viṣamaṁ ca vraṇaṁ kuryāt stambhayet srāvayettathā | 1, 18 39 1
yathāvraṇaṁ viditvā tu yogaṁ vaidyaḥ prayojayet || 1, 18 39 2
pittaje raktaje vāpi sakṛdeva parikṣipet | 1, 18 40 1
asakṛt kaphaje vāpi vātaje ca vicakṣaṇaḥ || 1, 18 40 2
talena pratipīḍyātha srāvayedanulomataḥ | 1, 18 41 1
sarvāṁś ca bandhān gūḍhāntān sandhīṁś ca viniveśayet || 1, 18 41 2
oṣṭhasyāpyeṣa saṁdhāne yathoddiṣṭo vidhiḥ smṛtaḥ | 1, 18 42 1
buddhyotprekṣyābhiyuktena tathā cāsthiṣu jānatā || 1, 18 42 2
uttiṣṭhato niṣaṇṇasya śayanaṁ vādhigacchataḥ | 1, 18 43 1
gacchato vividhair yānair nāsya duṣyati sa vraṇaḥ || 1, 18 43 2
ye ca syurmāṁsasaṁsthā vai tvaggatāś ca tathā vraṇāḥ | 1, 18 44 1
sandhyasthikoṣṭhaprāptāśca sirāsnāyugatāstathā || 1, 18 44 2
tathāvagāḍhagambhīrāḥ sarvato viṣamasthitāḥ | 1, 18 45 1
naite sādhayituṁ śakyā ṛte bandhādbhavanti hi || 1, 18 45 2
athāto vraṇitopāsanīyamadhyāyaṁ vyākhyāsyāmaḥ || 1, 19 1 1
yathovāca bhagavān dhanvantariḥ || 1, 19 2 1
vraṇitasya prathamamevāgāramanvicchet taccāgāraṁ praśastavāstvādikaṁ kāryam || 1, 19 3 1
praśastavāstuni gṛhe śucāvātapavarjite | 1, 19 4 1
nivāte na ca rogāḥ syuḥ śārīrāgantumānasāḥ || 1, 19 4 2
tasmin śayanamasaṁbādhaṁ svāstīrṇaṁ manojñaṁ prākśiraskaṁ saśastraṁ kurvīta || 1, 19 5 1
sukhaceṣṭāpracāraḥ syāt svāstīrṇe śayane vraṇī | 1, 19 6 1
prācyāṁ diśi sthitā devāstatpūjārthaṁ ca tacchiraḥ || 1, 19 6 2
tasmin suhṛdbhir anukūlaiḥ priyaṁvadair upāsyamāno yatheṣṭamāsīta || 1, 19 7 1
suhṛdo vikṣipantyāśu kathābhir vraṇavedanāḥ | 1, 19 8 1
āśvāsayanto bahuśastvanukūlāḥ priyaṁvadāḥ || 1, 19 8 2
na ca divānidrāvaśagaḥ syāt || 1, 19 9 1
divāsvapnād vraṇe kaṇḍūrgātrāṇāṁ gauravaṁ tathā | 1, 19 10 1
śvayathurvedanā rāgaḥ srāvaścaiva bhṛśaṁ bhavet || 1, 19 10 2
utthānasaṁveśanaparivartanacaṅkramaṇoccairbhāṣaṇādyāsvātmaceṣṭāsv apramatto vraṇaṁ saṁrakṣet || 1, 19 11 1
sthānāsanaṁ caṅkramaṇaṁ divāsvapnaṁ tathaiva ca | 1, 19 12 1
vraṇito na niṣeveta śaktimān api mānavaḥ || 1, 19 12 2
utthānādyāsanaṁ sthānaṁ śayyā cātiniṣevitā | 1, 19 13 1
prāpnuyānmārutādaṅge rujastasmād vivarjayet || 1, 19 13 2
gamyānāṁ ca strīṇāṁ saṁdarśanasaṁbhāṣaṇasaṁsparśanāni dūrataḥ pariharet || 1, 19 14 1
strīdarśanādibhiḥ śukraṁ kadācic calitaṁ sravet | 1, 19 15 1
grāmyadharmakṛtāndoṣān so 'saṁsarge 'pyavāpnuyāt || 1, 19 15 2
navadhānyamāṣatilakalāyakulatthaniṣpāvaharitakaśākāmlalavaṇakaṭukaguḍapiṣṭavikṛtivallūraśuṣkaśākājāvikānūpaudakamāṁsavasāśītod,«akakṛśarāpāyasadadhidugdhatakraprabhṛtīn pariharet ||» 1, 19 16 1
takrānto navadhānyādiryo 'yaṁ varga udāhṛtaḥ | 1, 19 17 1
doṣasaṁjanano hyeṣa vijñeyaḥ pūyavardhanaḥ || 1, 19 17 2
madyapaśca maireyāriṣṭāsavasīdhusurāvikārān pariharet || 1, 19 18 1
madyamamlaṁ tathā rūkṣaṁ tīkṣṇamuṣṇaṁ ca vīryataḥ | 1, 19 19 1
āśukāri ca tat pītaṁ kṣipraṁ vyāpādayed vraṇam || 1, 19 19 2
vātātaparajodhūmāvaśyāyātisevanātibhojanāniṣṭabhojanāśravaṇadarśanerṣyāmarṣabhayakrodhaśokadhyānarātrijāgaraṇaviṣamāśanaśay,«anopavāsavāgvyāyāmasthānacaṅkramaṇaśītavātaviruddhādhyaśanājīrṇamakṣikādyā bādhāḥ pariharet ||» 1, 19 20 1
vraṇinaḥ saṁprataptasya kāraṇair evamādibhiḥ | 1, 19 21 1
kṣīṇaśoṇitamāṁsasya bhuktaṁ samyaṅna jīryati || 1, 19 21 2
ajīrṇāt pavanādīnāṁ vibhramo balavān bhavet | 1, 19 22 1
tataḥ śopharujāsrāvadāhapākānavāpnuyāt || 1, 19 22 2
sadā nīcanakharomṇā śucinā śuklavāsasā śāntimaṅgaladevatābrāhmaṇagurupareṇa bhavitavyam iti | 1, 19 23 1
tat kasya hetoḥ hiṁsāvihārāṇi hi mahāvīryāṇi rakṣāṁsi paśupatikuberakumārānucarāṇi māṁsaśoṇitapriyatvāt kṣatajanimittaṁ vraṇinam ,«upasarpanti satkārārthaṁ jighāṁsūni vā kadācit ||» 1, 19 23 2
bhavati cātra | 1, 19 24 1
teṣāṁ satkārakāmānāṁ prayatetāntarātmanā | 1, 19 24 2
dhūpabalyupahārāṁśca bhakṣyāṁścaivopahārayet || 1, 19 24 3
te tu saṁtarpitā ātmavantaṁ na hiṁsyuḥ | 1, 19 25 1
tasmāt satatamatandrito janaparivṛto nityaṁ dīpodakaśastrasragdāmapuṣpalājādyalaṁkṛte veśmani saṁpanmaṅgalamano'nukūlāḥ ,«kathāḥ śṛṇvannāsīta ||» 1, 19 25 2
saṁpadādyanukūlābhiḥ kathābhiḥ prītamānasaḥ | 1, 19 26 1
āśāvān vyādhimokṣāya kṣipraṁ sukhamavāpnuyāt || 1, 19 26 2
ṛgyajuḥsāmātharvavedābhihitair aparaiścāśīrvidhānair upādhyāyā bhiṣajaśca saṁdhyayo rakṣāṁ kuryuḥ || 1, 19 27 1
sarṣapāriṣṭapatrābhyāṁ sarpiṣā lavaṇena ca | 1, 19 28 1
dvirahnaḥ kārayeddhūpaṁ daśarātramatandritaḥ || 1, 19 28 2
chattrām atichatrāṁ lāṅgūlīṁ jaṭilāṁ brahmacāriṇīṁ lakṣmīṁ guhāmatiguhāṁ vacāmativiṣāṁ śatavīryāṁ sahasravīryāṁ ,«siddhārthakāṁśca śirasā dhārayet ||» 1, 19 29 1
vyajyeta bālavyajanair vraṇaṁ na ca vighaṭṭayet | 1, 19 30 1
na tudenna ca kaṇḍūyecchayānaḥ paripālayet || 1, 19 30 2
anena vidhinā yuktamādāveva niśācarāḥ | 1, 19 31 1
vanaṁ keśariṇākrāntaṁ varjayanti mṛgā iva || 1, 19 31 2
jīrṇaśālyodanaṁ snigdhamalpamuṣṇaṁ dravottaram | 1, 19 32 1
bhuñjāno jāṅgalair māṁsaiḥ śīghraṁ vraṇamapohati || 1, 19 32 2
taṇḍulīyakajīvantīsuniṣaṇṇakavāstukaiḥ | 1, 19 33 1
bālamūlakavārtākapaṭolaiḥ kāravellakaiḥ || 1, 19 33 2
sadāḍimaiḥ sāmalakair ghṛtabhṛṣṭaiḥ sasaindhavaiḥ | 1, 19 34 1
anyair evaṁguṇair vāpi mudgādīnāṁ rasena vā || 1, 19 34 2
saktūn vilepīṁ kulmāṣaṁ jalaṁ cāpi śṛtaṁ pibet | 1, 19 35 1
divā na nidrāvaśago nivātagṛhagocaraḥ | 1, 19 35 2
vraṇī vaidyavaśe tiṣṭhan śīghraṁ vraṇamapohati || 1, 19 35 3
vraṇe śvayathurāyāsāt sa ca rāgaśca jāgarāt | 1, 19 36 1
tau ca ruk ca divāsvāpāttāśca mṛtyuśca maithunāt || 1, 19 36 2
evaṁvṛttasamācāro vraṇī sampadyate sukhī | 1, 19 37 1
āyuśca dīrghamāpnoti dhanvantarivaco yathā || 1, 19 37 2
athāto hitāhitīyamadhyāyaṁ vyākhyāsyāmaḥ || 1, 20 1 1
yathovāca bhagavān dhanvantariḥ || 1, 20 2 1
yadvāyoḥ pathyaṁ tat pittasyāpathyamityanena hetunā na kiṁciddravyamekāntena hitamahitaṁ vāstīti kecidācāryā bruvate | 1, 20 3 1
tattu na samyak | 1, 20 3 2
iha khalu yasmāddravyāṇi svabhāvataḥ saṁyogataścaikāntahitānyekāntāhitāni hitāhitāni ca bhavanti || 1, 20 3 3
tatra ekāntahitāni jātisātmyāt salilaghṛtadugdhaudanaprabhṛtīni ekāntāhitāni tu dahanapacanamāraṇādiṣu pravṛttānyagnikṣāraviṣādīni ,«saṁyogādaparāṇi viṣatulyāni bhavanti hitāhitāni tu yadvāyoḥ pathyaṁ tatpittasyāpathyam iti ||» 1, 20 4 1
ataḥ sarvaprāṇināmayamāhārārthaṁ varga upadiśyate tadyathā ,raktaśaliṣaṣṭikakaṅgukamukundakapāṇḍukapītakapramodakakālakāsanapuṣpakakardamakaśakunāhṛtasugandhakakalamanīvārakodravo,«ddālakaśyāmākagodhūmaveṇuyavādaya »,«eṇahariṇakuraṅgamṛgamātṛkāśvadaṁṣṭrākarālakrakarakapotalāvatittirikapiñjalavartīravartikādīnāṁ māṁsāni »,«mudgavanamudgamakuṣṭhakalāyamasūramaṅgalyacaṇakahareṇvāḍhakīsatīnāḥ »,«cillivāstukasuniṣaṇṇakajīvantītaṇḍulīyakamaṇḍūkaparṇyaḥ gavyaṁ ghṛtaṁ saindhavadāḍimāmalakamityeṣa vargaḥ sarvaprāṇināṁ »,«sāmānyataḥ pathyatamaḥ ||» 1, 20 5 1
tathā brahmacaryanivātaśayanoṣṇodakasnānaniśāsvapnavyāyāmāś caikāntataḥ pathyatamāḥ || 1, 20 6 1
ekāntahitānyekāntāhitāni ca prāgupadiṣṭāni hitāhitāni tu yadvāyoḥ pathyaṁ tatpittasyāpathyam iti || 1, 20 7 1
saṁyogatastvaparāṇi viṣatulyāni bhavanti | 1, 20 8 1
tadyathā ,vallīphalakavakakarīrāmlaphalalavaṇakulatthapiṇyākadadhitailavirohipiṣṭaśuṣkaśākājāvikamāṁsamadyajāmbavacilicimamatsyagodhāvar,"āhāṁś ca naikadhyamaśnīyāt payasā ||" 1, 20 8 2
rogaṁ sātmyaṁ ca deśaṁ ca kālaṁ dehaṁ ca buddhimān | 1, 20 9 1
avekṣyāgnyādikān bhāvān rogavṛtteḥ prayojayet || 1, 20 9 2
avasthāntarabāhulyādrogādīnāṁ vyavasthitam | 1, 20 10 1
dravyaṁ necchanti bhiṣaja icchanti svastharakṣaṇe || 1, 20 10 2
dvayor anyatarādāne vadanti viṣadugdhayoḥ | 1, 20 11 1
dugdhasyaikāntahitatāṁ viṣamekāntato 'hitam || 1, 20 11 2
evaṁ yuktaraseṣveṣu dravyeṣu salilādiṣu | 1, 20 12 1
ekāntahitatāṁ viddhi vatsa suśruta nānyathā || 1, 20 12 2
ato 'nyānyapi saṁyogādahitāni vakṣyāmaḥ navavirūḍhadhānyair vasāmadhupayoguḍamāṣair vā grāmyānūpaudakapiśitādīni ,«nābhyavaharet na payomadhubhyāṁ rohiṇīśākaṁ jātukaśākaṁ vāśnīyāt balākāṁ vāruṇīkulmāṣābhyāṁ kākamācīṁ pippalīmaricābhyāṁ »,«nāḍībhaṅgaśākakukkuṭadadhīni ca naikadhyaṁ madhu coṣṇodakānupānaṁ pittena cāmamāṁsāni surākṛśarāpāyasāṁś ca naikadhyaṁ »,«sauvīrakeṇa saha tilaśaṣkulīṁ matsyaiḥ sahekṣuvikārān guḍena kākamācīṁ madhunā mūlakaṁ guḍena vārāhaṁ madhunā ca saha »,«viruddhaṁ kṣīreṇa mūlakamāmrajāmbavaśvāvicchūkaragodhāśca sarvāṁś ca matsyān payasā viśeṣeṇa cilicimaṁ kadalīphalaṁ »,«tālaphalena payasā dadhnā takreṇa vā lakucaphalaṁ payasā dadhnā māṣasūpena vā prāk payasaḥ payaso 'nte vā ||» 1, 20 13 1
ataḥ karmaviruddhān vakṣyāmaḥ kapotān sarṣapatailabhṛṣṭānnādyāt kapiñjalamayūralāvatittirigodhāś cairaṇḍadārvyagnisiddhā ,«eraṇḍatailasiddhā vā nādyāt kāṁsyabhājane daśarātraparyuṣitaṁ sarpiḥ madhu coṣṇair uṣṇe vā matsyaparipacane śṛṅgaveraparipacane »,«vā siddhāṁ kākamācīṁ tilakalkasiddhamupodikāśākaṁ nārikelena varāhavasāparibhṛṣṭāṁ balākāṁ bhāsam aṅgāraśūlyaṁ nāśnīyād iti ||» 1, 20 14 1
ato mānaviruddhān vakṣyāmaḥ madhvambunī madhusarpiṣī mānatastulye nāśnīyāt snehau madhusnehau jalasnehau vā viśeṣād ,"āntarīkṣodakānupānau ||" 1, 20 15 1
ata ūrdhvaṁ rasadvandvāni rasato vīryato vipākataś ca viruddhāni vakṣyāmaḥ tatra madhurāmlau rasavīryaviruddhau madhuralavaṇau ,«ca madhurakaṭukau ca sarvataḥ madhuratiktau rasavipākābhyāṁ madhurakaṣāyau ca amlalavaṇau rasataḥ amlakaṭukau »,«rasavipākābhyām amlatiktāvamlakaṣāyau ca sarvataḥ lavaṇakaṭukau rasavipākābhyāṁ lavaṇatiktau lavaṇakaṣāyau ca sarvataḥ kaṭutiktau »,«rasavīryābhyāṁ kaṭukaṣāyau ca tiktakaṣāyau rasataḥ ||» 1, 20 16 1
taratamayogayuktāṁś ca bhāvān atirūkṣān atisnigdhān atyuṣṇān atiśītān ityevamādīn vivarjayet || 1, 20 17 1
bhavanti cātra | 1, 20 18 1
viruddhānyevamādīni vīryato yāni kāni ca | 1, 20 18 2
tānyekāntāhitānyeva śeṣaṁ vidyāddhitāhitam || 1, 20 18 3
vyādhimindriyadaurbalyaṁ maraṇaṁ cādhigacchati | 1, 20 19 1
viruddharasavīryāṇi bhuñjāno 'nātmavānnaraḥ || 1, 20 19 2
yatkiṁciddoṣamutkleśya bhuktaṁ kāyānna nirharet | 1, 20 20 1
rasādiṣvayathārthaṁ vā tadvikārāya kalpate || 1, 20 20 2
viruddhāśanajān rogān pratihanti virecanam | 1, 20 21 1
vamanaṁ śamanaṁ vāpi pūrvaṁ vā hitasevanam || 1, 20 21 2
sātmyato 'lpatayā vāpi dīptāgnestaruṇasya ca | 1, 20 22 1
snigdhavyāyāmabalināṁ viruddhaṁ vitathaṁ bhavet || 1, 20 22 2
atha vātaguṇān vakṣyāmaḥ | 1, 20 23 1
pūrvaḥ samadhuraḥ snigdho lavaṇaś caiva mārutaḥ | 1, 20 23 2
gururvidāhajanano raktapittābhivardhanaḥ || 1, 20 23 3
kṣatānāṁ viṣajuṣṭānāṁ vraṇinaḥ śleṣmalāś ca ye | 1, 20 24 1
teṣām eva viśeṣeṇa sadā rogavivardhanaḥ || 1, 20 24 2
vātalānāṁ praśastaś ca śrāntānāṁ kaphaśoṣiṇām | 1, 20 25 1
teṣām eva viśeṣeṇa vraṇakledavivardhanaḥ || 1, 20 25 2
madhuraścāvidāhī ca kaṣāyānuraso laghuḥ | 1, 20 26 1
dakṣiṇo mārutaḥ śreṣṭhaścakṣuṣyo balavardhanaḥ || 1, 20 26 2
raktapittapraśamano na ca vātaprakopaṇaḥ | 1, 20 27 1
viśado rūkṣaparuṣaḥ kharaḥ snehabalāpahaḥ || 1, 20 27 2
paścimo mārutastīkṣṇaḥ kaphamedoviśoṣaṇaḥ | 1, 20 28 1
sadyaḥ prāṇakṣayakaraḥ śoṣaṇastu śarīriṇām || 1, 20 28 2
uttaro mārutaḥ snigdho mṛdurmadhura eva ca | 1, 20 29 1
kaṣāyānurasaḥ śīto doṣāṇāṁ cāprakopaṇaḥ || 1, 20 29 2
tasmācca prakṛtisthānāṁ kledano balavardhanaḥ | 1, 20 30 1
kṣīṇakṣayaviṣārtānāṁ viśeṣeṇa tu pūjitaḥ || 1, 20 30 2
athāto vraṇapraśnam adhyāyaṁ vyākhyāsyāmaḥ || 1, 21 1 1
yathovāca bhagavān dhanvantariḥ || 1, 21 2 1
vātapittaśleṣmāṇa eva dehasambhavahetavaḥ | 1, 21 3 1
tair evāvyāpannair adhomadhyordhvasaṁniviṣṭaiḥ śarīramidaṁ dhāryate 'gāram iva sthūṇābhis tisṛbhir ataś ca tristhūṇamāhureke | 1, 21 3 2
ta eva ca vyāpannāḥ pralayahetavaḥ | 1, 21 3 3
tadebhir eva śoṇitacaturthaiḥ sambhavasthitipralayeṣvapy avirahitaṁ śarīraṁ bhavati || 1, 21 3 4
bhavati cātra | 1, 21 4 1
narte dehaḥ kaphādasti na pittānna ca mārutāt | 1, 21 4 2
śoṇitād api vā nityaṁ deha etaistu dhāryate || 1, 21 4 3
tatra vā gatigandhanayor iti dhātuḥ tapa saṁtāpe śliṣa āliṅgane eteṣāṁ kṛdvihitaiḥ pratyayair vātaḥ pittaṁ śleṣmeti ca rūpāṇi bhavanti || 1, 21 5 1
doṣasthānānyata ūrdhvaṁ vakṣyāmaḥ tatra samāsena vātaḥ śroṇigudasaṁśrayaḥ taduparyadho nābheḥ pakvāśayaḥ ,«pakvāmāśayamadhyaṁ pittasya āmāśayaḥ śleṣmaṇaḥ ||» 1, 21 6 1
ataḥ paraṁ pañcadhā vibhajyante | 1, 21 7 1
tatra vātasya vātavyādhau vakṣyāmaḥ pittasya yakṛtplīhānau hṛdayaṁ dṛṣṭis tvak pūrvoktaṁ ca śleṣmaṇastūraḥśiraḥkaṇṭhasaṁdhaya iti ,«pūrvoktaṁ ca etāni khalu doṣāṇāṁ sthānānyavyāpannānām ||» 1, 21 7 2
visargādānavikṣepaiḥ somasūryānilā yathā | 1, 21 8 1
dhārayanti jagaddehaṁ kaphapittānilāstathā || 1, 21 8 2
tatra jijñāsyaṁ kiṁ pittavyatirekādanyo 'gniḥ āhosvit pittamevāgnir iti | 1, 21 9 1
atrocyate na khalu pittavyatirekādanyo 'gnirupalabhyate āgneyatvāt pitte dahanapacanādiṣvabhipravartamāneṣv agnivad upacāraḥ ,«kriyate 'ntaragniriti kṣīṇe hy agniguṇe tatsamānadravyopayogādativṛddhe śītakriyopayogādāgamāc ca paśyāmo na khalu »,«pittavyatirekādanyo 'gnir iti ||» 1, 21 9 2
taccādṛṣṭahetukena viśeṣeṇa pakvāmāśayamadhyasthaṁ pittaṁ caturvidhamannapānaṁ pacati vivecayati ca doṣarasamūtrapurīṣāṇi ,«tatrastham eva cātmaśaktyā śeṣāṇāṁ pittasthānānāṁ śarīrasya cāgnikarmaṇānugrahaṁ karoti tasmin pitte pācako 'gniriti saṁjñā yattu »,«yakṛtplīhnoḥ pittaṁ tasmin rañjako 'gniriti saṁjñā sa rasasya rāgakṛduktaḥ yat pittaṁ hṛdayasaṁsthaṁ tasmin sādhako 'gniriti saṁjñā so »,"'bhiprārthitamanorathasādhanakṛd uktaḥ yaddṛṣṭyāṁ pittaṁ tasminnālocako 'gniriti saṁjñā sa rūpagrahaṇādhikṛtaḥ yattu tvaci pittaṁ ",«tasmin bhrājako 'gniriti saṁjñā so 'bhyaṅgapariṣekāvagāhāvalepanādīnāṁ kriyādravyāṇāṁ paktā chāyānāṁ ca prakāśakaḥ ||» 1, 21 10 1
pittaṁ tīkṣṇaṁ dravam pūti nīlaṁ pītaṁ tathaiva ca | 1, 21 11 1
uṣṇaṁ kaṭurasaṁ caiva vidagdhaṁ cāmlam eva ca || 1, 21 11 2
ata ūrdhvaṁ śleṣmasthānānyanuvyākhyāsyāmaḥ | 1, 21 12 1
tatra āmāśayaḥ pittāśayasyopariṣṭāt tatpratyanīkatvād ūrdhvagatitvāt tejasaścandra iva ādityasya sa caturvidhasyāhārasyādhāraḥ sa ca ,«tatraudakair guṇair āhāraḥ praklinno bhinnasaṁghātaḥ sukhajaraś ca bhavati ||» 1, 21 12 2
mādhuryāt picchilatvāc ca prakleditvāttathaiva ca | 1, 21 13 1
āmāśaye sambhavati śleṣmā madhuraśītalaḥ || 1, 21 13 2
sa tatrastha eva svaśaktyā śeṣāṇāṁ śleṣmasthānānāṁ śarīrasya codakakarmaṇānugrahaṁ karoti uraḥsthas trikasaṁdhāraṇam ,"ātmavīryeṇānnarasasahitena hṛdayāvalambanaṁ karoti jihvāmūlakaṇṭhastho jihvendriyasya saumyatvāt samyagrasajñāne vartate ","śiraḥsthaḥ snehasaṁtarpaṇādhikṛtatvādindriyāṇāmātmavīryeṇānugrahaṁ karoti saṁdhisthastu śleṣmā sarvasaṁdhisaṁśleṣāt ",«sarvasaṁdhyanugrahaṁ karoti ||» 1, 21 14 1
śleṣmā śveto guruḥ snigdhaḥ picchilaḥ śīta eva ca | 1, 21 15 1
madhurastvavidagdhaḥ syādvidagdho lavaṇaḥ smṛtaḥ || 1, 21 15 2
śoṇitasya sthānaṁ yakṛtplīhānau tac ca prāgabhihitaṁ tatrastham eva śeṣāṇāṁ śoṇitasthānānāmanugrahaṁ karoti || 1, 21 16 1
anuṣṇaśītaṁ madhuraṁ snigdhaṁ raktaṁ ca varṇataḥ | 1, 21 17 1
śoṇitaṁ guru visraṁ syādvidāhaścāsya pittavat || 1, 21 17 2
etāni khalu doṣasthānāni eṣu saṁcīyante doṣāḥ | 1, 21 18 1
prāk saṁcayaheturuktaḥ | 1, 21 18 2
tatra saṁcitānāṁ khalu doṣāṇāṁ stabdhapūrṇakoṣṭhatā pītāvabhāsatā mandoṣmatā cāṅgānāṁ gauravamālasyaṁ cayakāraṇavidveṣaś ,«ceti liṅgāni bhavanti |» 1, 21 18 3
tatra prathamaḥ kriyākālaḥ || 1, 21 18 4
ata ūrdhvaṁ prakopaṇāni vakṣyāmaḥ | 1, 21 19 1
tatra ,balavadvigrahātivyāyāmavyavāyādhyayanaprapatanapradhāvanaprapīḍanābhighātalaṅghanaplavanataraṇarātrijāgaraṇabhāraharaṇagaj,«aturagarathapadāticaryākaṭukaṣāyatiktarūkṣalaghuśītavīryaśuṣkaśākavallūravarakoddālakakor »,adūṣaśyāmākanīvāramudgamasūrāḍhakīhareṇukalāyaniṣpāvānaśanaviṣamāśanādhyaśanavātamūtrapurīṣaśukracchardikṣavathūdgārabāṣ,«pavegavighātādibhir viśeṣair vāyuḥ prakopamāpadyate ||» 1, 21 19 2
sa śītābhrapravāteṣu gharmānte ca viśeṣataḥ | 1, 21 20 1
pratyūṣasy aparāhṇe tu jīrṇe 'nne ca prakupyati || 1, 21 20 2
krodhaśokabhayāyāsopavāsavidagdhamaithunopagamanakaṭvamlalavaṇatīkṣṇoṣṇalaghuvidāhitilatailapiṇyākakulatthasarṣapātasīharitak,«aśākagodhāmatsyājāvikamāṁsadadhitakrakūrcikāmastusauvīrakasurāvikārāmlaphalakaṭvaraprabhṛtibhiḥ pittaṁ prakopamāpadyate ||» 1, 21 21 1
taduṣṇair uṣṇakāle ca ghanānte ca viśeṣataḥ | 1, 21 22 1
madhyāhne cārdharātre ca jīryatyanne ca kupyati || 1, 21 22 2
divāsvapnāvyāyāmālasyamadhurāmlalavaṇaśītasnigdhagurupicchilābhiṣyandihāyanakayavakanaiṣadhetkaṭamāṣamahāmāṣagodhūmatila,piṣṭavikṛtidadhidugdhakṛśarāpāyasekṣuvikārānūpaudakamāṁsavasābisamṛṇālakaserukaśṛṅgāṭakamadhuravallīphalasamaśanādhyaśanap,«rabhṛtibhiḥ śleṣmā prakopamāpadyate ||» 1, 21 23 1
sa śītaiḥ śītakāle ca vasante ca viśeṣataḥ | 1, 21 24 1
pūrvāhṇe ca pradoṣe ca bhuktamātre prakupyati || 1, 21 24 2
pittaprakopaṇair eva cābhīkṣṇaṁ dravasnigdhagurubhir āhārair divāsvapnakrodhānalātapaśramābhighātājīrṇaviruddhādhyaśanādibhir ,«viśeṣair asṛk prakopamāpadyate ||» 1, 21 25 1
yasmādraktaṁ vinā doṣair na kadācit prakupyati | 1, 21 26 1
tasmāt tasya yathādoṣaṁ kālaṁ vidyāt prakopaṇe || 1, 21 26 2
teṣāṁ prakopāt koṣṭhatodasaṁcaraṇāmlikāpipāsāparidāhānnadveṣahṛdayotkledāś ca jāyante | 1, 21 27 1
tatra dvitīyaḥ kriyākālaḥ || 1, 21 27 2
ata ūrdhvaṁ prasaraṁ vakṣyāmaḥ teṣāmebhir ātaṅkaviśeṣaiḥ prakupitānāṁ kiṇvodakapiṣṭasamavāya ivodriktānāṁ prasaro bhavati | 1, 21 28 1
teṣāṁ vāyurgatimattvāt prasaraṇahetuḥ satyapyacaitanye | 1, 21 28 2
sa hi rajobhūyiṣṭhaḥ rajaś ca pravartakaṁ sarvabhāvānām | 1, 21 28 3
yathā mahānudakasaṁcayo 'tivṛddhaḥ setum avadāryāpareṇodakena vyāmiśraḥ sarvataḥ pradhāvati evaṁ doṣāḥ kadācidekaśo dviśaḥ ,«samastāḥ śoṇitasahitā vānekadhā prasaranti |» 1, 21 28 4
tadyathā vātaḥ pittaṁ śleṣmā śoṇitaṁ vātapitte vātaśleṣmāṇau pittaśleṣmāṇau vātaśoṇite pittaśoṇite śleṣmaśoṇite vātapittaśoṇitāni ,«vātaśleṣmaśoṇitāni pittaśleṣmaśoṇitāni vātapittakaphāḥ vātapittakaphaśoṇitāni ity evaṁ pañcadaśadhā prasaranti ||» 1, 21 28 5
kṛtsne 'rdhe 'vayave vāpi yatrāṅge kupito bhṛśam | 1, 21 29 1
doṣo vikāraṁ nabhasi meghavattatra varṣati || 1, 21 29 2
nātyarthaṁ kupitaś cāpi līno mārgeṣu tiṣṭhati | 1, 21 30 1
niṣpratyanīkaḥ kālena hetumāsādya kupyati || 1, 21 30 2
tatra vāyoḥ pittasthānagatasya pittavat pratīkāraḥ pittasya ca kaphasthānagatasya kaphavat kaphasya ca vātasthānagatasya vātavat eṣa ,«kriyāvibhāgaḥ ||» 1, 21 31 1
evaṁ prakupitānāṁ prasaratāṁ ca vāyor vimārgagamanāṭopau oṣacoṣaparidāhadhūmāyanāni pittasya arocakāvipākāṅgasādāśchardiś ,«ceti śleṣmaṇo liṅgāni bhavanti tatra tṛtīyaḥ kriyākālaḥ ||» 1, 21 32 1
ata ūrdhvaṁ sthānasaṁśrayaṁ vakṣyāmaḥ | 1, 21 33 1
evaṁ prakupitāḥ tāṁstān śarīrapradeśānāgamya tāṁstān vyādhīn janayanti | 1, 21 33 2
te yadodarasaṁniveśaṁ kurvanti tadā gulmavidradhyudarāgnisaṅgānāhaviṣūcikātisāraprabhṛtīn janayanti vastigatāḥ ,«pramehāśmarīmūtrāghātamūtradoṣaprabhṛtīn vṛṣaṇagatā vṛddhīḥ meḍhragatā niruddhaprakaśopadaṁśaśūkadoṣaprabhṛtīn gudagatā »,«bhagaṁdarārśaḥprabhṛtīn ūrdhvajatrugatās tūrdhvajān tvaṅmāṁsaśoṇitasthāḥ kṣudrarogān kuṣṭhāni visarpāṁś ca medogatā »,«granthyapacyarbudagalagaṇḍālajīprabhṛtīn asthigatā vidradhyanuśayīprabhṛtīn pādagatāḥ ślīpadavātaśoṇitavātakaṇṭakaprabhṛtīn »,«sarvāṅgagatā jvarasarvāṅgarogaprabhṛtīn teṣāmevamabhiniviṣṭānāṁ pūrvarūpaprādurbhāvaḥ taṁ pratirogaṁ vakṣyāmaḥ |» 1, 21 33 3
tatra pūrvarūpagateṣu caturthaḥ kriyākālaḥ || 1, 21 33 4
ata ūrdhvaṁ vyādherdarśanaṁ vakṣyāmaḥ śophārbudagranthividradhivisarpaprabhṛtīnāṁ pravyaktalakṣaṇatā jvarātīsāraprabhṛtīnāṁ ca ,| 1, 21 34 1
tatra pañcamaḥ kriyākālaḥ || 1, 21 34 2
ata ūrdhvam eteṣāmavadīrṇānāṁ vraṇabhāvam āpannānāṁ ṣaṣṭhaḥ kriyākālaḥ jvarātisāraprabhṛtīnāṁ ca dīrghakālānubandhaḥ | 1, 21 35 1
tatrāpratikriyamāṇe 'sādhyatām upayānti || 1, 21 35 2
bhavanti cātra | 1, 21 36 1
saṁcayaṁ ca prakopaṁ ca prasaraṁ sthānasaṁśrayam | 1, 21 36 2
vyaktiṁ bhedaṁ ca yo vetti doṣāṇāṁ sa bhavedbhiṣak || 1, 21 36 3
saṁcaye 'pahṛtā doṣā labhante nottarā gatīḥ | 1, 21 37 1
te tūttarāsu gatiṣu bhavanti balavattarāḥ || 1, 21 37 2
sarvair bhāvais tribhir vāpi dvābhyāmekena vā punaḥ | 1, 21 38 1
saṁsarge kupitaḥ kruddhaṁ doṣaṁ doṣo 'nudhāvati || 1, 21 38 2
saṁsarge yo garīyān syādupakramyaḥ sa vai bhavet | 1, 21 39 1
śeṣadoṣāvirodhena saṁnipāte tathaiva ca || 1, 21 39 2
vṛṇoti yasmāt rūḍhe 'pi vraṇavastu na naśyati | 1, 21 40 1
ā dehadhāraṇāt tasmād vraṇa ityucyate budhaiḥ || 1, 21 40 2
athāto vraṇāsrāvavijñānīyam adhyāyaṁ vyākhyāsyāmaḥ || 1, 22 1 1
yathovāca bhagavān dhanvantariḥ || 1, 22 2 1
tvaṅmāṁsasirāsnāyvasthisaṁdhikoṣṭhamarmāṇītyaṣṭau vraṇavastūni | 1, 22 3 1
atra sarvavraṇasaṁniveśaḥ || 1, 22 3 2
tatra ādyaikavastusaṁniveśī tvagbhedī vraṇaḥ sūpacaraḥ śeṣāḥ svayam avadīryamāṇā durupacārāḥ || 1, 22 4 1
tatrāyataścaturasro vṛttastripuṭaka iti vraṇākṛtisamāsaḥ śeṣāstu vikṛtākṛtayo durupakramā bhavanti || 1, 22 5 1
sarva eva vraṇāḥ kṣipraṁ saṁrohantyātmavatāṁ subhiṣagbhiś copakrāntāḥ anātmavatāmajñaiścopakrāntāḥ praduṣyanti pravṛddhatvāc ,«ca doṣāṇām ||» 1, 22 6 1
tatrātisaṁvṛto 'tivivṛto 'tikaṭhino 'timṛdur utsanno 'vasanno 'tiśīto 'tyuṣṇaḥ kṛṣṇaraktapītaśuklādīnāṁ varṇānāmanyatamavarṇo bhairavaḥ ,«pūtipūyamāṁsasirāsnāyuprabhṛtibhiḥ pūrṇaḥ pūtipūyāsrāvyunmārgyutsaṅgyamanojñadarśanagandho 'tyarthaṁ vedanāvān »,«dāhapākarāgakaṇḍūśophapiḍakopadruto 'tyarthaṁ duṣṭaśoṇitāsrāvī dīrghakālānubandhī ceti duṣṭavraṇaliṅgāni |» 1, 22 7 1
tasya doṣocchrāyeṇa ṣaṭtvaṁ vibhajya yathāsvaṁ pratīkāre prayateta || 1, 22 7 2
ata ūrdhvaṁ sarvasrāvān vakṣyāmaḥ tatra ghṛṣṭāsu chinnāsu vā tvakṣu sphoṭe bhinne vidārite vā salilaprakāśo bhavatyāsrāvaḥ ,«kiṁcidvisraḥ pītāvabhāsaś ca māṁsagataḥ sadyaśchinnāsu sirāsu raktātipravṛttiḥ pakvāsu ca toyanāḍībhir iva toyāgamanaṁ pūyasya »,"āsrāvaś cātra tanurvicchinnaḥ picchilo 'valambī śyāvo 'vaśyāyapratimaś ca snāyugataḥ snigdho ghanaḥ siṅghāṇakapratimaḥ saraktaś ca ",«asthigato 'sthanyabhihate sphuṭite bhinne doṣāvadārite vā doṣabhakṣitatvādasthi niḥsāraṁ śuktidhautam ivābhāti āsrāvaś cātra »,«majjamiśraḥ sarudhiraḥ snigdhaśca saṁdhigataḥ pīḍyamāno na pravartate »,"ākuñcanaprasāraṇonnamanavinamanapradhāvanotkāsanapravāhaṇaiś ca sravati āsrāvaś cātra picchilo 'valambī ",«saphenapūyarudhironmathitaś ca koṣṭhagato 'sṛṅmūtrapurīṣapūyodakāni sravati marmagatastvagādiṣvavaruddhatvānnocyate |» 1, 22 8 1
tatra tvagādigatānāmāsrāvāṇāṁ yathākramaṁ pāruṣyaśyāvāvaśyāyadadhimastukṣārodakamāṁsadhāvanapulākodakasaṁnibhatvāni ,«mārutādbhavanti pittād gomedagomūtrabhasmaśaṅkhakaṣāyodakamādhvīkatailasaṁnibhatvāni pittavadraktād ativisratvaṁ ca kaphān »,«navanītakāsīsamajjapiṣṭatilanārikelodakavarāhavasāsaṁnibhatvāni saṁnipātān »,«nārikelodakairvārukarasakāñjikaprasādārukodakapriyaṅguphalayakṛnmudgayūṣasavarṇatvānīti ||» 1, 22 8 2
ślokau cātra bhavataḥ | 1, 22 9 1
pakvāśayādasādhyastu pulākodakasaṁnibhaḥ | 1, 22 9 2
kṣārodakanibhaḥ srāvo varjyo raktāśayātsravan || 1, 22 9 3
āmāśayāt kalāyāmbhonibhaś ca trikasaṁdhijaḥ | 1, 22 10 1
srāvānetān parīkṣyādau tataḥ karmācaredbhiṣak || 1, 22 10 2
ata ūrdhvaṁ sarvavraṇavedanā vakṣyāmaḥ ,todanabhedanatāḍanacchedanāyamanamanthanavikṣepaṇacumucumāyananirdahanāvabhañjanasphoṭanavidāraṇotpāṭanakampanavivi,«dhaśūlaviśleṣaṇavikiraṇapūraṇastambhanasvapnākuñcanāṅkuśikāḥ sambhavanti animittavividhavedanāprādurbhāvo vā »,«muhurmuhuryatrāgacchanti vedanāviśeṣāstaṁ vātikamiti vidyāt oṣacoṣaparidāhadhūmāyanāni yatra gātram aṅgārāvakīrṇam iva pacyate »,«yatra coṣmābhivṛddhiḥ kṣate kṣārāvasiktavac ca vedanāviśeṣāstaṁ paittikamiti vidyāt pittavadraktasamutthaṁ jānīyāt kaṇḍūrgurutvaṁ »,«suptatvam upadeho 'lpavedanatvaṁ stambhaḥ śaityaṁ ca yatra taṁ ślaiṣmikamiti vidyāt yatra sarvāsāṁ vedanānāmutpattistaṁ »,«sāṁnipātikamiti vidyāt ||» 1, 22 11 0
ata ūrdhvaṁ vraṇavarṇān vakṣyāmaḥ bhasmakapotāsthivarṇaḥ paruṣo 'ruṇaḥ kṛṣṇa iti mārutajasya nīlaḥ pīto haritaḥ śyāvaḥ kṛṣṇo raktaḥ ,«kapilaḥ piṅgala iti raktapittasamutthayoḥ śvetaḥ snigdhaḥ pāṇḍuriti śleṣmajasya sarvavarṇopetaḥ sāṁnipātika iti ||» 1, 22 12 1
bhavati cātra | 1, 22 13 1
na kevalaṁ vraṇeṣūkto vedanāvarṇasaṁgrahaḥ | 1, 22 13 2
sarvaśophavikāreṣu vraṇavallakṣayedbhiṣak || 1, 22 13 3
athātaḥ kṛtyākṛtyavidhimadhyāyaṁ vyākhyāsyāmaḥ || 1, 23 1 1
yathovāca bhagavān dhanvantariḥ || 1, 23 2 1
tatra vayaḥsthānāṁ dṛḍhānāṁ prāṇavatāṁ sattvavatāṁ ca sucikitsyā vraṇāḥ ekasmin vā puruṣe yatraitadguṇacatuṣṭayaṁ tasya ,«sukhasādhanīyatamāḥ |» 1, 23 3 1
tatra vayaḥsthānāṁ pratyagradhātutvādāśu vraṇā rohanti dṛḍhānāṁ sthirabahumāṁsatvācchastramavacāryamāṇaṁ ,«sirāsnāyvādiviśeṣānna prāpnoti prāṇavatāṁ vedanābhighātāhārayantraṇādibhir na glānirutpadyate sattvavatāṁ dāruṇair api »,«kriyāviśeṣair na vyathā bhavati tasmād eteṣāṁ sukhasādhanīyatamāḥ ||» 1, 23 3 2
ta eva viparītaguṇā vṛddhakṛśālpaprāṇabhīruṣu draṣṭavyāḥ || 1, 23 4 1
sphikpāyuprajananalalāṭagaṇḍauṣṭhapṛṣṭhakarṇaphalakośodarajatrumukhābhyantarasaṁsthāḥ sukharopaṇīyā vraṇāḥ || 1, 23 5 1
akṣidantanāsāpāṅgaśrotranābhijaṭharasevanīnitambapārśvakukṣivakṣaḥkakṣāstanasaṁdhibhāgagatāḥ saphenapūyaraktānilavāhino ,"'ntaḥśalyāś ca duścikitsyāḥ adhobhāgāś cordhvabhāganirvāhiṇo romāntopanakhamarmajaṅghāsthisaṁśritāś ca bhagandaram api ",«cāntarmukhaṁ sevanīkuṭakāsthisaṁśritam ||» 1, 23 6 1
kuṣṭhināṁ viṣajuṣṭānāṁ śoṣiṇāṁ madhumehinām | 1, 23 7 1
vraṇāḥ kṛcchreṇa sidhyanti yeṣāṁ cāpi vraṇe vraṇāḥ || 1, 23 7 2
avapāṭikāniruddhaprakaśasaṁniruddhagudajaṭharagranthikṣatakrimayaḥ pratiśyāyajāḥ koṣṭhajāś ca tvagdoṣiṇāṁ pramehiṇāṁ vā ye ,«parikṣateṣu dṛśyante śarkarā sikatāmeho vātakuṇḍalikāṣṭhīlā dantaśarkaropakuśaḥ kaṇṭhaśālūkaṁ niṣkoṣaṇadūṣitāś ca dantaveṣṭā »,«visarpāsthikṣatoraḥkṣatavraṇagranthiprabhṛtayaś ca yāpyāḥ ||» 1, 23 8 1
sādhyā yāpyatvamāyānti yāpyāścāsādhyatāṁ tathā | 1, 23 9 1
ghnanti prāṇānasādhyāstu narāṇāmakriyāvatām || 1, 23 9 2
yāpanīyaṁ vijānīyāt kriyā dhārayate tu yam | 1, 23 10 1
kriyāyāṁ tu nivṛttāyāṁ sadya eva vinaśyati || 1, 23 10 2
prāptā kriyā dhārayati yāpyavyādhitam āturam | 1, 23 11 1
prapatiṣyadivāgāraṁ viṣkambhaḥ sādhuyojitaḥ || 1, 23 11 2
ata ūrdhvamasādhyān vakṣyāmaḥ māṁsapiṇḍavadudgatāḥ prasekino 'ntaḥpūyavedanāvanto 'śvāpānavad udvṛttauṣṭhāḥ kecit kaṭhinā ,«gośṛṅgavad unnatamṛdumāṁsaprarohāḥ apare duṣṭarudhirāsrāviṇas tanuśītapicchilasrāviṇo vā madhyonnatāḥ »,«kecidavasannaśuṣiraparyantāḥ śaṇatūlavat snāyujālavanto durdarśanāḥ vasāmedomajjamastuluṅgasrāviṇaś ca doṣasamutthāḥ »,«pītāsitamūtrapurīṣavātavāhinaś ca koṣṭhasthāḥ ta evobhayatobhāgavraṇamukheṣu pūyaraktanirvāhiṇaḥ kṣīṇamāṁsānāṁ ca »,«sarvatogatayaścāṇumukhā māṁsabudbudavantaḥ saśabdavātavāhinaś ca śiraḥkaṇṭhasthāḥ kṣīṇamāṁsānāṁ ca pūyaraktanirvāhiṇo »,"'rocakāvipākakāsaśvāsopadravayuktāḥ bhinne vā śiraḥkapāle yatra mastuluṅgadarśanaṁ tridoṣaliṅgaprādurbhāvaḥ kāsaśvāsau vā yasyeti ",|| 1, 23 12 1
bhavanti cātra | 1, 23 13 1
vasāṁ medo 'tha majjānaṁ mastuluṅgaṁ ca yaḥ sravet | 1, 23 13 2
āgantustu vraṇaḥ sidhyenna sidhyeddoṣasaṁbhavaḥ || 1, 23 13 3
amarmopahite deśe sirāsandhyasthivarjite | 1, 23 14 1
vikāro yo 'nuparyeti tadasādhyasya lakṣaṇam || 1, 23 14 2
krameṇopacayaṁ prāpya dhātūnanugataḥ śanaiḥ | 1, 23 15 1
na śakya unmūlayituṁ vṛddho vṛkṣa ivāmayaḥ || 1, 23 15 2
sa sthiratvānmahattvāc ca dhātvanukramaṇena ca | 1, 23 16 1
nihantyauṣadhavīryāṇi mantrān duṣṭagraho yathā || 1, 23 16 2
ato yo viparītaḥ syāt sukhasādhyaḥ sa ucyate | 1, 23 17 1
abaddhamūlaḥ kṣupako yadvadutpāṭane sukhaḥ || 1, 23 17 2
tribhir doṣair anākrāntaḥ śyāvauṣṭhaḥ piḍakī samaḥ | 1, 23 18 1
avedano nirāsrāvo vraṇaḥ śuddha ihocyate || 1, 23 18 2
kapotavarṇapratimā yasyāntāḥ kledavarjitāḥ | 1, 23 19 1
sthirāścipiṭikāvanto rohatīti tamādiśet || 1, 23 19 2
rūḍhavartmānam agranthim aśūnam arujaṁ vraṇam | 1, 23 20 1
tvaksavarṇaṁ samatalaṁ samyagrūḍhaṁ vinirdiśet || 1, 23 20 2
doṣaprakopādvyāyāmādabhighātādajīrṇataḥ | 1, 23 21 1
harṣāt krodhādbhayādvāpi vraṇo rūḍho 'pi dīryate || 1, 23 21 2
athāto vyādhisamuddeśīyamadhyāyaṁ vyākhyāsyāmaḥ || 1, 24 1 1
yathovāca bhagavān dhanvantariḥ || 1, 24 2 1
dvividhāstu vyādhayaḥ śastrasādhyāḥ snehādikriyāsādhyāś ca | 1, 24 3 1
tatra śastrasādhyeṣu snehādikriyā na pratiṣidhyate snehādikriyāsādhyeṣu śastrakarma na kriyate || 1, 24 3 2
asmin punaḥ śāstre sarvatantrasāmānyāt sarveṣāṁ vyādhīnāṁ yathāsthūlamavarodhaḥ kriyate | 1, 24 4 1
prāgabhihitaṁ tadduḥkhasaṁyogā vyādhaya iti | 1, 24 4 2
tacca duḥkhaṁ trividham ādhyātmikam ādhibhautikam ādhidaivikam iti | 1, 24 4 3
tattu saptavidhe vyādhāvupanipatati | 1, 24 4 4
te punaḥ saptavidhā vyādhayaḥ tadyathā ādibalapravṛttāḥ janmabalapravṛttāḥ doṣabalapravṛttāḥ saṁghātabalapravṛttāḥ ,«kālabalapravṛttāḥ daivabalapravṛttāḥ svabhāvabalapravṛttā iti ||» 1, 24 4 5
tatrādibalapravṛttā ye śukraśoṇitadoṣānvayāḥ kuṣṭhārśaḥprabhṛtayaḥ te 'pi dvividhāḥ mātṛjāḥ pitṛjāś ca | 1, 24 5 1
janmabalapravṛttā ye māturapacārāt paṅgujātyandhabadhiramūkaminminavāmanaprabhṛtayo jāyante te 'pi dvividhā rasakṛtāḥ ,«dauhṛdāpacārakṛtāś ca |» 1, 24 5 2
doṣabalapravṛttā ya ātaṅkasamutpannā mithyāhārācārakṛtāś ca te 'pi dvividhāḥ āmāśayasamutthāḥ pakvāśayasamutthāś ca | 1, 24 5 3
punaś ca dvividhāḥ śārīrā mānasāś ca | 1, 24 5 4
ta ete ādhyātmikāḥ || 1, 24 5 5
saṁghātabalapravṛttā ya āgantavo durbalasya balavadvigrahāt te 'pi dvividhāḥ śastrakṛtā vyālakṛtāś ca | 1, 24 6 1
ete ādhibhautikāḥ || 1, 24 6 2
kālabalapravṛttā ye śītoṣṇavātavarṣāprabhṛtinimittāḥ te 'pi dvividhāḥ vyāpannartukṛtā avyāpannartukṛtāś ca | 1, 24 7 1
daivabalapravṛttā ye devadrohādabhiśastakā atharvaṇakṛtā upasargajāś ca te 'pi dvividhāḥ vidyudaśanikṛtāḥ piśācādikṛtāś ca punaś ca ,«dvividhāḥ saṁsargajā ākasmikāś ca |» 1, 24 7 2
svabhāvabalapravṛttā ye kṣutpipāsājarāmṛtyunidrāprabhṛtayaḥ te 'pi dvividhāḥ kālakṛtā akālakṛtāś ca tatra parirakṣaṇakṛtāḥ kālakṛtāḥ ,«aparirakṣaṇakṛtā akālakṛtāḥ |» 1, 24 7 3
ete ādhidaivikāḥ | 1, 24 7 4
atra sarvavyādhyavarodhaḥ || 1, 24 7 5
sarveṣāṁ ca vyādhīnāṁ vātapittaśleṣmāṇa eva mūlaṁ talliṅgatvād dṛṣṭaphalatvād āgamācca | 1, 24 8 1
yathā hi kṛtsnaṁ vikārajātaṁ viśvarūpeṇāvasthitaṁ sattvarajastamāṁsi na vyatiricyante evam eva kṛtsnaṁ vikārajātaṁ ,«viśvarūpeṇāvasthitam avyatiricya vātapittaśleṣmāṇo vartante |» 1, 24 8 2
doṣadhātumalasaṁsargād āyatanaviśeṣānnimittataś caiṣāṁ vikalpaḥ | 1, 24 8 3
doṣadūṣiteṣvatyarthaṁ dhātuṣu saṁjñā rasajo 'yaṁ śoṇitajo 'yaṁ māṁsajo 'yaṁ medojo 'yam asthijo 'yaṁ majjajo 'yaṁ śukrajo 'yam ,«vyādhir iti ||» 1, 24 8 4
tatra ,annāśraddhārocakāvipākāṅgamardajvarahṛllāsatṛptigauravahṛtpāṇḍurogamārgoparodhakārśyavairasyāṅgasādākālavalipalitadarśanapra,«bhṛtayo rasadoṣajā vikārāḥ »,kuṣṭhavisarpapiḍakāmaśakanīlikātilakālakanyacchavyaṅgendraluptaplīhavidradhigulmavātaśoṇitārśo'rbudāṅgamardāsṛgdararaktapittapr,«abhṛtayo raktadoṣajāḥ gudamukhameḍhrapākāśca adhimāṁsārbudārśo »,"'dhijihvopajihvopakuśagalaśuṇḍikālajīmāṁsasaṁghātauṣṭhaprakopagalagaṇḍagaṇḍamālāprabhṛtayo māṁsadoṣajāḥ |" 1, 24 9 1
granthivṛddhigalagaṇḍārbudamedojauṣṭhaprakopamadhumehātisthaulyātisvedaprabhṛtayo 'sthidoṣajāḥ ,«tamodarśanamūrchābhramaparvasthūlamūlārurjanmanetrābhiṣyandaprabhṛtayo majjadoṣajāḥ »,«klaibyāpraharṣaśukrāśmarīśukramehaśukradoṣādayaś ca taddoṣāḥ tvagdoṣāḥ saṅgo 'tipravṛttirayathāpravṛttirvā malāyatanadoṣāḥ »,«indriyāṇām apravṛttir ayathāpravṛttir vendriyāyatanadoṣāḥ ity eṣa samāsa uktaḥ vistaraṁ nimittāni caiṣāṁ pratirogaṁ vakṣyāmaḥ ||» 1, 24 9 2
bhavati cātra | 1, 24 10 1
kupitānāṁ hi doṣāṇāṁ śarīre paridhāvatām | 1, 24 10 2
yatra saṅgaḥ khavaiguṇyādvyādhistatropajāyate || 1, 24 10 3
bhūyo 'tra jijñāsyaṁ kiṁ vātādīnāṁ jvarādīnāṁ ca nityaḥ saṁśleṣaḥ paricchedo vā iti yadi nityaḥ saṁśleṣaḥ syāttarhi nityāturāḥ sarva eva ,«prāṇinaḥ syuḥ athāpyanyathā vātādīnāṁ jvarādīnāṁ cānyatra vartamānānāmanyatra liṅgaṁ na bhavatīti kṛtvā yaducyate vātādayo »,«jvarādīnāṁ mūlānīti tanna |» 1, 24 11 1
atrocyate doṣān pratyākhyāya jvarādayo na bhavanti atha ca na nityaḥ sambandhaḥ yathāhi vidyudvātāśanivarṣāṇyākāśaṁ pratyākhyāya ,«na bhavanti satyapyākāśe kadācin na bhavanti atha ca nimittatastata evotpattiriti taraṁgabudbudādayaś codakaviśeṣāḥ eva vātādīnāṁ »,«jvarādīnāṁ ca nāpyevam saṁśleṣo na paricchedaḥ śāśvatikaḥ atha ca nimittata evotpattir iti ||» 1, 24 11 2
bhavati cātra | 1, 24 12 1
vikāraparimāṇaṁ ca saṁkhyā caiṣāṁ pṛthak pṛthak | 1, 24 12 2
vistareṇottare tantre sarvābādhāś ca vakṣyate || 1, 24 12 3
athāto 'ṣṭavidhaśastrakarmīyam adhyāyaṁ vyākhyāsyāmaḥ || 1, 25 1 1
yathovāca bhagavān dhanvantariḥ || 1, 25 2 1
chedyā bhagandarā granthiḥ ślaiṣmikastilakālakaḥ | 1, 25 3 1
vraṇavartmārbudānyarśaścarmakīlo 'sthimāṁsagam || 1, 25 3 2
śalyaṁ jatumaṇirmāṁsasaṁghāto galaśuṇḍikā | 1, 25 4 1
snāyumāṁsasirākotho valmīkaṁ śataponakaḥ || 1, 25 4 2
adhruṣaścopadaṁśāś ca māṁsakandyadhimāṁsakaḥ | 1, 25 5 1
bhedyā vidradhayo 'nyatra sarvajād granthayastrayaḥ || 1, 25 5 2
ādito ye visarpāś ca vṛddhayaḥ savidārikāḥ | 1, 25 6 1
pramehapiḍakāśophastanarogāvamanthakāḥ || 1, 25 6 2
kumbhīkānuśayī nāḍyo vṛndau puṣkarikālajī | 1, 25 7 1
prāyaśaḥ kṣudrarogāś ca puppuṭau tāludantajau || 1, 25 7 2
tuṇḍikerī gilāyuś ca pūrvaṁ ye ca prapākiṇaḥ | 1, 25 8 1
vastistathāśmarīhetor medojā ye ca kecana || 1, 25 8 2
lekhyāścatasro rohiṇyaḥ kilāsam upajihvikā | 1, 25 9 1
medojo dantavaidarbho granthirvartmādhijihvikā || 1, 25 9 2
arśāṁsi maṇḍalaṁ māṁsakandī māṁsonnatistathā | 1, 25 10 1
vedhyāḥ sirā bahuvidhā mūtravṛddhirdakodaram || 1, 25 10 2
eṣyā nāḍyaḥ saśalyāś ca vraṇā unmārgiṇaś ca | 1, 25 11 1
āhāryāḥ śarkarāstisro dantakarṇamalo 'śmarī || 1, 25 11 2
śalyāni mūḍhagarbhāś ca varcaś ca nicitaṁ gude | 1, 25 12 1
srāvyā vidradhayaḥ pañca bhaveyuḥ sarvajādṛte || 1, 25 12 2
kuṣṭhāni vāyuḥ sarujaḥ śopho yaścaikadeśajaḥ | 1, 25 13 1
pālyāmayāḥ ślīpadāni viṣajuṣṭaṁ ca śoṇitam || 1, 25 13 2
arbudāni visarpāś ca granthayaścāditastu ye | 1, 25 14 1
trayastrayaścopadaṁśāḥ stanarogā vidārikā || 1, 25 14 2
suṣiro galaśālūkaṁ kaṇṭakāḥ kṛmidantakaḥ | 1, 25 15 1
dentaveṣṭaḥ sopakuśaḥ śītādo dantapuppuṭaḥ || 1, 25 15 2
pittāsṛkkaphajāś cauṣṭhyāḥ kṣudrarogāś ca bhūyaśaḥ | 1, 25 16 1
sīvyā medaḥsamutthāś ca bhinnāḥ sulikhitā gadāḥ || 1, 25 16 2
sadyovraṇāś ca ye caiva calasandhivyapāśritāḥ | 1, 25 17 1
na kṣārāgniviṣair juṣṭā na ca mārutavāhinaḥ || 1, 25 17 2
nāntarlohitaśalyāś ca teṣu samyagviśodhanam | 1, 25 18 1
pāṁśuromanakhādīni calamasthi bhavecca yat || 1, 25 18 2
ahṛtāni yato 'mūni pācayeyurbhṛśaṁ vraṇam | 1, 25 19 1
rujaś ca vividhāḥ kuryustasmād etān viśodhayet || 1, 25 19 2
tato vraṇaṁ samunnamya sthāpayitvā yathāsthitam | 1, 25 20 1
sīvyet sūkṣmeṇa sūtreṇa valkenāśmantakasya vā || 1, 25 20 2
śaṇajakṣaumasūtrābhyāṁ snāyvā vālena vā punaḥ | 1, 25 21 1
mūrvāguḍūcītānair vā sīvyedvellitakaṁ śanaiḥ || 1, 25 21 2
sīvyedgophaṇikāṁ vāpi sīvyedvā tunnasevanīm | 1, 25 22 1
ṛjugranthimatho vāpi yathāyogamathāpi vā || 1, 25 22 2
deśe 'lpamāṁse sandhau ca sūcī vṛttāṅguladvayam | 1, 25 23 1
āyatā tryaṅgulā tryasrā māṁsale vāpi pūjitā || 1, 25 23 2
dhanurvakrā hitā marmaphalakośodaropari | 1, 25 24 1
ity etāstrividhāḥ sūcīstīkṣṇāgrāḥ susamāhitāḥ || 1, 25 24 2
kārayenmālatīpuṣpavṛntāgraparimaṇḍalāḥ | 1, 25 25 1
nātidūre nikṛṣṭe vā sūcīṁ karmaṇi pātayet || 1, 25 25 2
dūrādrujo vraṇauṣṭhasya saṁnikṛṣṭe 'valuñcanam || 1, 25 26 1
atha kṣaumapicucchannaṁ susyūtaṁ pratisārayet | 1, 25 27 1
priyaṅgvañjanayaṣṭyāhvarodhracūrṇaiḥ samantataḥ || 1, 25 27 2
śallakīphalacūrṇair vā kṣaumadhyāmena vā punaḥ | 1, 25 28 1
tato vraṇaṁ yathāyogaṁ baddhvācārikamādiśet || 1, 25 28 2
etadaṣṭavidhaṁ karma samāsena prakīrtitam | 1, 25 29 1
cikitsiteṣu kārtsnyena vistarastasya vakṣyate || 1, 25 29 2
hīnātiriktaṁ tiryak ca gātracchedanamātmanaḥ | 1, 25 30 1
etāścatasro 'ṣṭavidhe karmaṇi vyāpadaḥ smṛtāḥ || 1, 25 30 2
ajñānalobhāhitavākyayogabhayapramohair aparaiś ca bhāvaiḥ | 1, 25 31 1
yadā prayuñjīta bhiṣak kuśastraṁ tadā sa śeṣān kurute vikārān || 1, 25 31 2
taṁ kṣāraśastrāgnibhir auṣadhaiś ca bhūyo 'bhiyuñjānamayuktiyuktam | 1, 25 32 1
jijīviṣurdūrata eva vaidyaṁ vivarjayedugraviṣāhitulyam || 1, 25 32 2
tadeva yuktaṁ tvati marmasandhīn hiṁsyāt sirāḥ snāyumathāsthi caiva | 1, 25 33 1
mūrkhaprayuktaṁ puruṣaṁ kṣaṇena prāṇair viyuñjyādathavā kathaṁcit || 1, 25 33 2
bhramaḥ pralāpaḥ patanaṁ pramoho viceṣṭanaṁ saṁlayanoṣṇate ca | 1, 25 34 1
srastāṅgatā mūrchanam ūrdhvavātas tīvrā rujo vātakṛtāś ca tāstāḥ || 1, 25 34 2
māṁsodakābhaṁ rudhiraṁ ca gacchet sarvendriyārthoparamastathaiva | 1, 25 35 1
daśārdhasaṁkhyeṣvapi vikṣateṣu sāmānyato marmasu liṅgamuktam || 1, 25 35 2
surendragopapratimaṁ prabhūtaṁ raktaṁ sravedvai kṣatataś ca vāyuḥ | 1, 25 36 1
karoti rogān vividhān yathoktāṁśchinnāsu bhinnāsvathavā sirāsu || 1, 25 36 2
kaubjyaṁ śarīrāvayavāvasādaḥ kriyāsvaśaktis tumulā rujaś ca | 1, 25 37 1
cirādvraṇo rohati yasya cāpi taṁ snāyuviddhaṁ manujaṁ vyavasyet || 1, 25 37 2
śophātivṛddhistumulā rujaś ca balakṣayaḥ parvasu bhedaśophau | 1, 25 38 1
kṣateṣu sandhiṣvacalācaleṣu syāt sandhikarmoparatiś ca liṅgam || 1, 25 38 2
ghorā rujo yasya niśādineṣu sarvāsvavasthāsu na śāntirasti | 1, 25 39 1
tṛṣṇāṅgasādau śvayathuś ca rukca tamasthividdhaṁ manujaṁ vyavasyet || 1, 25 39 2
yathāsvametāni vibhāvayeyurliṅgāni marmasvabhitāḍiteṣu | 1, 25 40 1
sparśaṁ na jānāti vipāṇḍuvarṇo yo māṁsamarmaṇyabhitāḍitaḥ syāt || 1, 25 40 2
ātmānamevātha jaghanyakārī śastreṇa yo hanti hi karma kurvan | 1, 25 41 1
tamātmavān ātmahanaṁ kuvaidyaṁ vivarjayedāyurabhīpsamānaḥ || 1, 25 41 2
tiryakpraṇihite śastre doṣāḥ pūrvamudāhṛtāḥ | 1, 25 42 1
tasmāt pariharan doṣān kuryācchastranipātanam || 1, 25 42 2
mātaraṁ pitaraṁ putrān bāndhavān api cāturaḥ | 1, 25 43 1
apyetānabhiśaṅketa vaidye viśvāsameti ca || 1, 25 43 2
visṛjatyātmanātmānaṁ na cainaṁ pariśaṅkate | 1, 25 44 1
tasmāt putravadevainaṁ pālayedāturaṁ bhiṣak || 1, 25 44 2
dharmārthau kīrtimityarthaṁ satāṁ grahaṇamuttamam | 1, 25 45 1
prāpnuyāt svargavāsaṁ ca hitam ārabhya karmaṇā || 1, 25 45 2
karmaṇā kaścidekena dvābhyāṁ kaścit tribhistathā | 1, 25 46 1
vikāraḥ sādhyate kaścic caturbhir api karmabhiḥ || 1, 25 46 2
athātaḥ pranaṣṭaśalyavijñānīyamadhyāyaṁ vyākhyāsyāmaḥ || 1, 26 1 1
yathovāca bhagavān dhanvantariḥ || 1, 26 2 1
śala śvala āśugamane dhātus tasya śalyamiti rūpam || 1, 26 3 1
taddvividhaṁ śārīram āgantukaṁ ca || 1, 26 4 1
sarvaśarīrābādhakaraṁ śalyaṁ tadihopadiśyata ityataḥ śalyaśāstram || 1, 26 5 1
tatra śārīraṁ dantaromanakhādi dhātavo 'nnamalā doṣāś ca duṣṭāḥ āgantvapi śārīraśalyavyatirekeṇa yāvanto bhāvā duḥkham ,«utpādayanti ||» 1, 26 6 1
adhikāro hi lohaveṇuvṛkṣatṛṇaśṛṅgāsthimayeṣu tatrāpi viśeṣato loheṣveva viśasanārthopapannatvāllohasya lohānām api ,«durvāratvādaṇumukhatvāddūraprayojanakaratvāc ca śara evādhikṛtaḥ |» 1, 26 7 1
sa dvividhaḥ karṇī ślakṣṇaś ca prāyeṇa vividhavṛkṣapatrapuṣpaphalatulyākṛtayo vyākhyātā vyālamṛgapakṣivaktrasadṛśāś ca || 1, 26 7 2
sarvaśalyānāṁ tu mahatāmaṇūnāṁ vā pañcavidho gativiśeṣa ūrdhvamadho 'rvācīnastiryagṛjur iti || 1, 26 8 1
tāni vegakṣayāt pratighātādvā tvagādiṣu vraṇavastuṣvavatiṣṭhante dhamanīsroto'sthivivarapeśīprabhṛtiṣu vā śarīrapradeśeṣu || 1, 26 9 1
tatra śalyalakṣaṇamucyamānam upadhāraya | 1, 26 10 1
tattu dvividhaṁ sāmānyaṁ vaiśeṣikaṁ ca | 1, 26 10 2
śyāvaṁ piḍakācitaṁ śophavedanāvantaṁ muhurmuhuḥ śoṇitāsrāviṇaṁ budbudavadunnataṁ mṛdumāṁsaṁ ca vraṇaṁ jānīyāt saśalyo ,"'yam iti |" 1, 26 10 3
sāmānyametallakṣaṇamuktam | 1, 26 10 4
vaiśeṣikaṁ tu tvaggate vivarṇaḥ śopho bhavatyāyataḥ kaṭhinaś ca māṁsagate śophābhivṛddhiḥ śalyamārgānupasaṁrohaḥ ,«pīḍanāsahiṣṇutā coṣapākau ca peśyantarasthe 'pyetadeva coṣaśophavarjaṁ sirāgate sirādhmānam sirāśūlaṁ sirāśophaś ca snāyugate »,«snāyujālotkṣepaṇaṁ saṁrambhaścogrā ruk ca srotogate srotasāṁ svakarmaguṇahāniḥ dhamanīsthe saphenaṁ raktamīrayannanilaḥ »,«saśabdo nirgacchatyaṅgamardaḥ pipāsā hṛllāsaś ca asthigate vividhavedanāprādurbhāvaḥ śophaś ca asthivivaragate »,"'sthipūrṇatāsthitodaḥ saṁharṣo balavāṁś ca sandhigate 'sthivacceṣṭoparamaśca koṣṭhagata āṭopānāhau mūtrapurīṣāhāradarśanaṁ ca ",«vraṇamukhāt marmagate marmaviddhavacceṣṭate |» 1, 26 10 5
sūkṣmagatiṣu śalyeṣvetānyeva lakṣaṇānyaspaṣṭāni bhavanti || 1, 26 10 6
mahāntyalpāni vā śuddhadehānāmanulomasaṁniviṣṭāni rohanti viśeṣataḥ kaṇṭhasrotaḥsirātvakpeśyasthivivareṣu ,«doṣaprakopavyāyāmābhighātājīrṇebhyaḥ pracalitāni punarbādhante ||» 1, 26 11 1
tatra tvakpranaṣṭe snigdhasvinnāyāṁ mṛnmāṣayavagodhūmagomayamṛditāyāṁ tvaci yatra saṁrambho vedanā vā bhavati tatra śalyaṁ ,«vijānīyāt styānaghṛtamṛccandanakalkair vā pradigdhāyāṁ śalyoṣmaṇāśu visarati ghṛtam upaśuṣyati vā lepo yatra tatra śalyaṁ vijānīyāt »,«māṁsapranaṣṭe snehasvedādibhiḥ kriyāviśeṣair aviruddhair āturam upapādayet karśitasya tu śithilībhūtam anavabaddhaṁ »,«kṣubhyamāṇaṁ yatra saṁrambhaṁ vedanāṁ vā janayati tatra śalyaṁ vijānīyāt koṣṭhāsthisandhipeśīvivareṣvavasthitam evam eva »,«parīkṣeta sirādhamanīsrotaḥsnāyupranaṣṭe khaṇḍacakrasaṁyukte yāne vyādhitamāropyāśu viṣame 'dhvani yāyādyatra saṁrambho »,«vedanā vā bhavati tatra śalyaṁ jānīyāt asthipranaṣṭe snehasvedopapannānyasthīni bandhanapīḍanābhyāṁ bhṛśam upācaredyatra »,«saṁrambho vedanā vā bhavati tatra śalyaṁ jānīyāt sandhipranaṣṭe snehasvedopapannān sandhīn prasaraṇākuñcanabandhanapīḍanair »,«bhṛśam upācaret yatra saṁrambho vedanā vā bhavati tatra śalyaṁ vijānīyāt marmapranaṣṭe tv ananyabhāvān marmaṇām uktaṁ »,«parīkṣaṇaṁ bhavati ||» 1, 26 12 1
sāmānyalakṣaṇam api ca ,«hastiskandhāśvapṛṣṭhaparvatadrumārohaṇadhanurvyāyāmadrutayānaniyuddhādhvagamanalaṅghanaprataraṇaplavanavyāyāmair »,«jṛmbhodgārakāsakṣavathuṣṭhīvanahasanaprāṇāyāmair vātamūtrapurīṣaśukrotsargair vā yatra saṁrambho vedanā vā bhavati tatra śalyaṁ »,«jānīyāt ||» 1, 26 13 1
bhavanti cātra | 1, 26 14 1
yasmiṁstodādayo deśe suptatā gurutāpi ca | 1, 26 14 2
ghaṭṭate bahuśo yatra śūyate tudyate 'pi ca || 1, 26 14 3
āturaś cāpi yaṁ deśamabhīkṣṇaṁ parirakṣati | 1, 26 15 1
saṁvāhyamāno bahuśastatra śalyaṁ vinirdiśet || 1, 26 15 2
alpābādhamaśūnaṁ ca nīrujaṁ nirupadravam | 1, 26 16 1
prasannaṁ mṛduparyantaṁ nirāghaṭṭam anunnatam || 1, 26 16 2
eṣaṇyā sarvato dṛṣṭvā yathāmārgaṁ cikitsakaḥ | 1, 26 17 1
prasārākuñcanānnūnaṁ niḥśalyamiti nirdiśet || 1, 26 17 2
asthyātmakaṁ bhajyate tu śalyamantaś ca śīryate | 1, 26 18 1
prāyo nirbhujyate śārṅgamāyasaṁ ceti niścayaḥ || 1, 26 18 2
vārkṣavaiṇavatārṇāni nirhriyante tu no yadi | 1, 26 19 1
pacanti raktaṁ māṁsaṁ ca kṣiprametāni dehinām || 1, 26 19 2
kānakaṁ rājataṁ tāmraṁ raitikaṁ trapusīsakam | 1, 26 20 1
cirasthānādvilīyante pittatejaḥpratāpanāt || 1, 26 20 2
svabhāvaśītā mṛdavo ye cānye 'pīdṛśā matāḥ | 1, 26 21 1
dravībhūtāḥ śarīre 'sminnekatvaṁ yānti dhātubhiḥ || 1, 26 21 2
viṣāṇadantakeśāsthiveṇudārūpalāni tu | 1, 26 22 1
śalyāni na viśīryante śarīre mṛnmayāni ca || 1, 26 22 2
dvividhaṁ pañcagatimattvagādivraṇavastuṣu | 1, 26 23 1
viśliṣṭaṁ vetti yaḥ śalyaṁ sa rājñaḥ kartumarhati || 1, 26 23 2
athātaḥ śalyāpanayanīyamadhyāyaṁ vyākhyāsyāmaḥ || 1, 27 1 1
yathovāca bhagavān dhanvantariḥ || 1, 27 2 1
śalyaṁ dvividham avabaddham anavabaddhaṁ ca || 1, 27 3 1
tatra samāsenānavabaddhaśalyoddharaṇārthaṁ pañcadaśa hetūn vakṣyāmaḥ | 1, 27 4 1
tadyathā svabhāvaḥ pācanaṁ bhedanaṁ dāraṇaṁ pīḍanaṁ pramārjanaṁ nirdhmāpanaṁ vamanaṁ virecanaṁ prakṣālanaṁ pratimarśaḥ ,«pravāhaṇam ācūṣaṇam ayaskānto harṣaśceti ||» 1, 27 4 2
tatrāśrukṣavathūdgārakāsamūtrapurīṣānilaiḥ svabhāvabalapravṛttair nayanādibhyaḥ patati māṁsāvagāḍhaṁ śalyam avidahyamānaṁ ,«pācayitvā prakothāttasya pūyaśoṇitavegādgauravādvā patati |» 1, 27 5 1
pakvam abhidyamānaṁ bhedayeddārayedvā | 1, 27 5 2
bhinnam anirasyamānaṁ pīḍanīyaiḥ pīḍayet pāṇibhir vā | 1, 27 5 3
aṇūnyakṣaśalyāni pariṣecanādhmāpanair vālavastrapāṇibhiḥ pramārjayet | 1, 27 5 4
āhāraśeṣaśleṣmahīnāṇuśalyāni śvasanotkāsanapradhamanair nirdhamet | 1, 27 5 5
annaśalyāni vamanāṅgulipratimarśaprabhṛtibhiḥ | 1, 27 5 6
virecanaiḥ pakvāśayagatāni | 1, 27 5 7
vraṇadoṣāśayagatāni prakṣālanaiḥ | 1, 27 5 8
vātamūtrapurīṣagarbhasaṅgeṣu pravāhaṇamuktam | 1, 27 5 9
mārutodakasaviṣarudhiraduṣṭastanyeṣvācūṣaṇamāsyena viṣāṇair vā | 1, 27 5 10
anulomamanavabaddhamakarṇamanalpavraṇamukhamayaskāntena | 1, 27 5 11
hṛdyavasthitamanekakāraṇotpannaṁ śokaśalyaṁ harṣeṇeti || 1, 27 5 12
sarvaśalyānāṁ tu mahatāmaṇūnāṁ vā dvāvevāharaṇahetū bhavataḥ pratilomo 'nulomaś ca || 1, 27 6 1
tatra pratilomamarvācīnamānayet anulomaṁ parācīnam || 1, 27 7 1
uttuṇḍitaṁ chittvā nirghātayecchedanīyamukham || 1, 27 8 1
chedanīyamukhānyapi kukṣivakṣaḥkakṣāvaṅkṣaṇaparśukāntarapatitāni ca hastaśakyaṁ yathāmārgeṇa hastenaivāpahartuṁ prayateta || 1, 27 9 1
hastenāpahartumaśakyaṁ viśasya śastreṇa yantreṇāpaharet || 1, 27 10 1
bhavati cātra | 1, 27 11 1
śītalena jalenainaṁ mūrchantam avasecayet | 1, 27 11 2
saṁrakṣedasya marmāṇi muhurāśvāsayec ca tam || 1, 27 11 3
tataḥ śalyamuddhṛtya nirlohitaṁ vraṇaṁ kṛtvā svedārham agnighṛtaprabhṛtibhiḥ saṁsvedya vidahya pradihya sarpirmadhubhyāṁ ,«baddhvācārikam upadiśet |» 1, 27 12 1
sirāsnāyuvilagnaṁ śalākādibhir vimocyāpanayet śvayathugrastavāraṅgaṁ samavapīḍya śvayathuṁ durbalavāraṅgaṁ kuśādibhir ,«baddhvā ||» 1, 27 12 2
hṛdayamabhito vartamānaṁ śalyaṁ śītajalādibhir udvejitasyāpahared yathāmārgaṁ durupaharamanyato 'pabādhyamānaṁ ,«pāṭayitvoddharet ||» 1, 27 13 1
asthivivarapraviṣṭamasthividaṣṭaṁ vāvagṛhya pādābhyāṁ yantreṇāpaharet aśakyamevaṁ vā balavadbhiḥ suparigṛhītasya yantreṇa ,«grāhayitvā śalyavāraṅgaṁ pravibhujya dhanurguṇair baddhvaikataś cāsya pañcāṅgyām upasaṁyatasyāśvasya vaktrakavike badhnīyāt »,«athainaṁ kaśayā tāḍayedyathonnamayan śiro vegena śalyamuddharati dṛḍhāṁ vā vṛkṣaśākhāmavanamya tasyāṁ »,«pūrvavadbaddhvoddharet ||» 1, 27 14 1
adeśottuṇḍitamaṣṭhīlāśmamudgarāṇām anyatamasya prahāreṇa vicālya yathāmārgam eva yantreṇa || 1, 27 15 1
yantreṇa vimṛditakarṇāni karṇavantyanābādhakaradeśottuṇḍitāni purastādeva || 1, 27 16 1
jātuṣe kaṇṭhāsakte kaṇṭhe nāḍīṁ praveśyāgnitaptāṁ ca śalākāṁ tayāvagṛhya śītābhir adbhiḥ pariṣicya sthirībhūtāmuddharet || 1, 27 17 1
ajātuṣaṁ jatumadhūcchiṣṭapraliptayā śalākayā pūrvakalpenetyeke || 1, 27 18 1
asthiśalyamanyadvā tiryakkaṇṭhāsaktamavekṣya keśoṇḍukaṁ dṛḍhaikasūtrabaddhaṁ dravabhaktopahitaṁ pāyayed ā kaṇṭhāt ,«pūrṇakoṣṭhaṁ ca vāmayet vamataś ca śalyaikadeśasaktaṁ jñātvā sūtraṁ sahasā tvākṣipet mṛdunā vā dantadhāvanakūrcakenāpaharet »,«praṇuded vāntaḥ |» 1, 27 19 1
kṣatakaṇṭhāya ca madhusarpiṣī leḍhuṁ prayacchettriphalācūrṇaṁ vā madhuśarkarāvimiśram || 1, 27 19 2
udakapūrṇodaram avākśirasam avapīḍayed dhunīyād vāmayedvā bhasmarāśau vā nikhaned ā mukhāt || 1, 27 20 1
grāsaśalye tu kaṇṭhāsakte niḥśaṅkam anavabuddhaṁ skandhe muṣṭinābhihanyāt snehaṁ madyaṁ pānīyaṁ vā pāyayet || 1, 27 21 1
bāhurajjulatāpāśaiḥ kaṇṭhapīḍanādvāyuḥ prakupitaḥ śleṣmāṇaṁ kopayitvā sroto niruṇaddhi lālāsrāvaṁ phenāgamanaṁ saṁjñānāśaṁ ,«cāpādayati tamabhyajya saṁsvedya śirovirecanaṁ tasmai tīkṣṇaṁ dadyādrasaṁ ca vātaghnaṁ vidadhyād iti ||» 1, 27 22 1
bhavanti cātra | 1, 27 23 1
śalyākṛtiviśeṣāṁś ca sthānānyāvekṣya buddhimān | 1, 27 23 2
tathā yantrapṛthaktvaṁ ca samyak śalyamathāharet || 1, 27 23 3
karṇavanti tu śalyāni duḥkhāhāryāṇi yāni ca | 1, 27 24 1
ādadīta bhiṣak tasmāt tāni yuktyā samāhitaḥ || 1, 27 24 2
etair upāyaiḥ śalyaṁ tu naiva niryātyate yadi | 1, 27 25 1
matyā nipuṇayā vaidyo yantrayogaiś ca nirharet || 1, 27 25 2
śothapākau rujaścogrāḥ kuryācchalyamanirhṛtam | 1, 27 26 1
vaikalyaṁ maraṇaṁ cāpi tasmād yatnādvinirharet || 1, 27 26 2
athāto viparītāviparītavraṇavijñānīyamadhyāyaṁ vyākhyāsyāmaḥ || 1, 28 1 1
yathovāca bhagavān dhanvantariḥ || 1, 28 2 1
phalāgnijalavṛṣṭīnāṁ puṣpadhūmāmbudā yathā | 1, 28 3 1
khyāpayanti bhaviṣyatvaṁ tathā riṣṭāni pañcatām || 1, 28 3 2
tāni saukṣmyāt pramādādvā tathaivāśu vyatikramāt | 1, 28 4 1
gṛhyante nodgatānyajñair mumūrṣor na tvasaṁbhavāt || 1, 28 4 2
dhruvaṁ tu maraṇaṁ riṣṭe brāhmaṇaistat kilāmalaiḥ | 1, 28 5 1
rasāyanatapojapyatatparair vā nivāryate || 1, 28 5 2
nakṣatrapīḍā bahudhā yathākālaṁ vipacyate | 1, 28 6 1
tathaivāriṣṭapākaṁ ca bruvate bahavo janāḥ || 1, 28 6 2
asiddhimāpnuyālloke pratikurvan gatāyuṣaḥ | 1, 28 7 1
ato 'riṣṭāni yatnena lakṣayet kuśalo bhiṣak || 1, 28 7 2
gandhavarṇarasādīnāṁ viśeṣāṇāṁ svabhāvataḥ | 1, 28 8 1
vaikṛtaṁ yat tadācaṣṭe vraṇinaḥ pakvalakṣaṇam || 1, 28 8 2
kaṭustīkṣṇaś ca visraś ca gandhastu pavanādibhiḥ | 1, 28 9 1
lohagandhistu raktena vyāmiśraḥ sānnipātikaḥ || 1, 28 9 2
lājātasītailasamāḥ kiṁcidvisrāś ca gandhataḥ | 1, 28 10 1
jñeyāḥ prakṛtigandhāḥ syurato 'nyadgandhavaikṛtam || 1, 28 10 2
madyāgurvājyasumanāpadmacandanacampakaiḥ | 1, 28 11 1
sagandhā divyagandhāś ca mumūrṣūṇāṁ vraṇāḥ smṛtāḥ || 1, 28 11 2
śvavājimūṣikadhvāṅkṣapūtivallūramatkuṇaiḥ | 1, 28 12 1
sagandhāḥ paṅkagandhāś ca bhūmigandhāś ca garhitāḥ || 1, 28 12 2
kuṅkumadhyāmakaṅkuṣṭhasavarṇāḥ pittakopataḥ | 1, 28 13 1
na dahyante na cūṣyante bhiṣak tān parivarjayet || 1, 28 13 2
kaṇḍūmantaḥ sthirāḥ śvetāḥ snigdhāḥ kaphanimittataḥ | 1, 28 14 1
dūyante vāpi dahyante bhiṣak tān parivarjayet || 1, 28 14 2
kṛṣṇāstu ye tanusrāvā vātajā marmatāpinaḥ | 1, 28 15 1
svalpām api na kurvanti rujaṁ tān parivarjayet || 1, 28 15 2
kṣveḍanti ghurghurāyante jvalantīva ca ye vraṇāḥ | 1, 28 16 1
tvaṅmāṁsasthāś ca pavanaṁ saśabdaṁ visṛjanti ye || 1, 28 16 2
ye ca marmasvasaṁbhūtā bhavantyatyarthavedanāḥ | 1, 28 17 1
dahyante cāntaratyarthaṁ bahiḥ śītāś ca ye vraṇāḥ || 1, 28 17 2
dahyante bahir atyarthaṁ bhavantyantaś ca śītalāḥ | 1, 28 18 1
śaktidhvajarathāḥ kuntavājivāraṇagovṛṣāḥ || 1, 28 18 2
yeṣu cāpyavabhāseran prāsādākṛtayastathā | 1, 28 19 1
cūrṇāvakīrṇā iva ye bhānti vā na ca cūrṇitāḥ || 1, 28 19 2
prāṇamāṁsakṣayaśvāsakāsārocakapīḍitāḥ | 1, 28 20 1
pravṛddhapūyarudhirā vraṇā yeṣāṁ ca marmasu || 1, 28 20 2
kriyābhiḥ samyagārabdhā na sidhyanti ca ye vraṇāḥ | 1, 28 21 1
varjayettān bhiṣak prājñaḥ saṁrakṣannātmano yaśaḥ || 1, 28 21 2
athāto viparītāviparītasvapnanidarśanīyamadhyāyaṁ vyākhyāsyāmaḥ || 1, 29 1 1
yathovāca bhagavān dhanvantariḥ || 1, 29 2 1
dūtadarśanasambhāṣā veṣāśceṣṭitam eva ca | 1, 29 3 1
ṛkṣaṁ velā tithiś caiva nimittaṁ śakuno 'nilaḥ || 1, 29 3 2
deśo vaidyasya vāgdehamanasāṁ ca viceṣṭitam | 1, 29 4 1
kathayantyāturagataṁ śubhaṁ vā yadi vāśubham || 1, 29 4 2
pākhaṇḍāśramavarṇānāṁ sapakṣāḥ karmasiddhaye | 1, 29 5 1
ta eva viparītāḥ syurdūtāḥ karmavipattaye || 1, 29 5 2
napuṁsakaṁ strī bahavo naikakāryā asūyakāḥ | 1, 29 6 1
gardabhoṣṭrarathaprāptāḥ prāptā vā syuḥ paramparāḥ || 1, 29 6 2
vaidyaṁ ya upasarpanti dūtāste cāpi garhitāḥ | 1, 29 7 1
pāśadaṇḍāyudhadharāḥ pāṇḍuretaravāsasaḥ || 1, 29 7 2
ārdrajīrṇāpasavyaikamalinoddhvastavāsasaḥ | 1, 29 8 1
nyūnādhikāṅgā udvignā vikṛtā raudrarūpiṇaḥ || 1, 29 8 2
rūkṣaniṣṭhuravādāś cāpyamaṅgalyābhidhāyinaḥ | 1, 29 9 1
chindantastṛṇakāṣṭhāni spṛśanto nāsikāṁ stanam || 1, 29 9 2
vastrāntānāmikākeśanakharomadaśāspṛśaḥ | 1, 29 10 1
sroto'varodhahṛdgaṇḍamūrdhoraḥkukṣipāṇayaḥ || 1, 29 10 2
kapālopalabhasmāsthituṣāṅgārakarāś ca ye | 1, 29 11 1
vilikhanto mahīṁ kiṁcinmuñcanto loṣṭabhedinaḥ || 1, 29 11 2
tailakardamadigdhāṅgā raktasraganulepanāḥ | 1, 29 12 1
phalaṁ pakvamasāraṁ vā gṛhītvānyac ca tadvidham || 1, 29 12 2
nakhair nakhāntaraṁ vāpi kareṇa caraṇaṁ tathā | 1, 29 13 1
upānaccarmahastā vā vikṛtavyādhipīḍitāḥ || 1, 29 13 2
vāmācārā rudantaś ca śvāsino vikṛtekṣaṇāḥ | 1, 29 14 1
yāmyāṁ diśaṁ prāñjalayo viṣamaikapade sthitāḥ || 1, 29 14 2
vaidyaṁ ya upasarpanti dūtāste cāpi garhitāḥ | 1, 29 15 1
dakṣiṇābhimukhaṁ deśe tvaśucau vā hutāśanam | 1, 29 15 2
jvalayantaṁ pacantaṁ vā krūrakarmaṇi codyatam || 1, 29 15 3
nagnaṁ bhūmau śayānaṁ vā vegotsargeṣu vāśucim | 1, 29 16 1
prakīrṇakeśam abhyaktaṁ svinnaṁ viklavam eva vā || 1, 29 16 2
vaidyaṁ ya upasarpanti dūtāste cāpi garhitāḥ | 1, 29 17 1
vaidyasya paitrye daive vā kārye cotpātadarśane || 1, 29 17 2
madhyāhne cārdharātre vā sandhyayoḥ kṛttikāsu ca | 1, 29 18 1
ārdrāśleṣāmaghāmūlapūrvāsu bharaṇīṣu ca || 1, 29 18 2
caturthyāṁ vā navamyāṁ vā ṣaṣṭhyāṁ sandhidineṣu ca | 1, 29 19 1
vaidyaṁ ya upasarpanti dūtāste cāpi garhitāḥ || 1, 29 19 2
svinnābhitaptā madhyāhne jvalanasya samīpataḥ | 1, 29 20 1
garhitāḥ pittarogeṣu dūtā vaidyamupāgatāḥ || 1, 29 20 2
ta eva kapharogeṣu karmasiddhikarāḥ smṛtāḥ | 1, 29 21 1
etena śeṣaṁ vyākhyātaṁ buddhvā saṁvibhajettu tat || 1, 29 21 2
raktapittātisāreṣu prameheṣu tathaiva ca | 1, 29 22 1
praśasto jalarodheṣu dūtavaidyasamāgamaḥ || 1, 29 22 2
vijñāyaivaṁ vibhāgaṁ tu śeṣaṁ budhyeta paṇḍitaḥ | 1, 29 23 1
śuklavāsāḥ śucirgauraḥ śyāmo vā priyadarśanaḥ || 1, 29 23 2
svasyām jātau svagotro vā dūtaḥ kāryakaraḥ smṛtaḥ | 1, 29 24 1
goyānenāgatastuṣṭaḥ pādābhyāṁ śubhaceṣṭitaḥ || 1, 29 24 2
smṛtimān vidhikālajñaḥ svatantraḥ pratipattimān | 1, 29 25 1
alaṁkṛto maṅgalavān dūtaḥ kāryakaraḥ smṛtaḥ || 1, 29 25 2
svasthaṁ prāṅmukham āsīnaṁ same deśe śucau śucim | 1, 29 26 1
upasarpati yo vaidyaṁ sa ca kāryakaraḥ smṛtaḥ || 1, 29 26 2
māṁsodakumbhātapatravipravāraṇagovṛṣāḥ | 1, 29 27 1
śuklavarṇāś ca pūjyante prasthāne darśanaṁ gatāḥ || 1, 29 27 2
strī putriṇī savatsā gaur vardhamānam alaṁkṛtā | 1, 29 28 1
kanyā matsyāḥ phalaṁ cāmaṁ svastikaṁ modakā dadhi || 1, 29 28 2
hiraṇyākṣatapātraṁ vā ratnāni sumano nṛpaḥ | 1, 29 29 1
apraśānto 'nalo vājī haṁsaścāṣaḥ śikhī tathā || 1, 29 29 2
brahmadundubhijīmūtaśaṅkhaveṇurathasvanāḥ | 1, 29 30 1
siṁhagovṛṣanādāś ca hreṣitaṁ gajabṛṁhitam || 1, 29 30 2
śastaṁ haṁsarutaṁ nṛṇāṁ kauśikaṁ caiva vāmataḥ | 1, 29 31 1
prasthāne yāyinaḥ śreṣṭhā vācaś ca hṛdayaṅgamāḥ || 1, 29 31 2
patrapuṣpaphalopetān sakṣīrānnīrujo drumān | 1, 29 32 1
āśritā vā nabhoveśmadhvajatoraṇavedikāḥ || 1, 29 32 2
dikṣu śāntāsu vaktāro madhuraṁ pṛṣṭhato 'nugāḥ | 1, 29 33 1
vāmā vā dakṣiṇā vāpi śakunāḥ karmasiddhaye || 1, 29 33 2
śuṣke 'śanihate 'pattre vallīnaddhe sakaṇṭake | 1, 29 34 1
vṛkṣe 'thavāśmabhasmāsthiviṭtuṣāṅgārapāṁśuṣu || 1, 29 34 2
caityavalmīkaviṣamasthitā dīptakharasvarāḥ | 1, 29 35 1
purato dikṣu dīptāsu vaktāro nārthasādhakāḥ || 1, 29 35 2
punnāmānaḥ khagā vāmāḥ strīsaṁjñā dakṣiṇāḥ śubhāḥ | 1, 29 36 1
dakṣiṇādvāmagamanaṁ praśastaṁ śvaśṛgālayoḥ | 1, 29 36 2
vāmaṁ nakulacāṣāṇāṁ nobhayaṁ śaśasarpayoḥ || 1, 29 36 3
bhāsakauśikayoś caiva na praśastaṁ kilobhayam | 1, 29 37 1
darśanaṁ vā rutaṁ cāpi na godhākṛkalāsayoḥ || 1, 29 37 2
dūtair aniṣṭaistulyānāmaśastaṁ darśanaṁ nṛṇām | 1, 29 38 1
kulatthatilakārpāsatuṣapāṣāṇabhasmanām || 1, 29 38 2
pātraṁ neṣṭaṁ tathāṅgāratailakardamapūritam | 1, 29 39 1
prasannetaramadyānāṁ pūrṇaṁ vā raktasarṣapaiḥ || 1, 29 39 2
śavakāṣṭhapalāśānāṁ śuṣkāṇāṁ pathi saṅgamāḥ | 1, 29 40 1
neṣyante patitāntasthadīnāndharipavastathā || 1, 29 40 2
mṛduḥ śīto 'nukūlaś ca sugandhiścānilaḥ śubhaḥ | 1, 29 41 1
kharoṣṇo 'niṣṭagandhaś ca pratilomaś ca garhitaḥ || 1, 29 41 2
granthyarbudādiṣu sadā chedaśabdastu pūjitaḥ | 1, 29 42 1
vidradhyudaragulmeṣu bhedaśabdastathaiva ca || 1, 29 42 2
raktapittātisāreṣu ruddhaśabdaḥ praśasyate | 1, 29 43 1
evaṁ vyādhiviśeṣeṇa nimittam upadhārayet || 1, 29 43 2
tathaivākruṣṭahākaṣṭam ākrandaruditasvanāḥ | 1, 29 44 1
chardyāṁ vātapurīṣāṇāṁ śabdo vai gardabhoṣṭrayoḥ || 1, 29 44 2
pratiṣiddhaṁ tathā bhagnaṁ kṣutaṁ skhalitamāhatam | 1, 29 45 1
daurmanasyaṁ ca vaidyasya yātrāyāṁ na praśasyate || 1, 29 45 2
praveśe 'pyetaduddeśādavekṣyaṁ ca tathāture | 1, 29 46 1
pratidvāraṁ gṛhe vāsya punaretanna gaṇyate || 1, 29 46 2
keśabhasmāsthikāṣṭhāśmatuṣakārpāsakaṇṭakāḥ | 1, 29 47 1
khaṭvordhvapādā madyāpo vasā tailaṁ tilāstṛṇam || 1, 29 47 2
napuṁsakavyaṅgabhagnanagnamuṇḍāsitāmbarāḥ | 1, 29 48 1
prasthāne vā praveśe vā neṣyante darśanaṁ gatāḥ || 1, 29 48 2
bhāṇḍānāṁ saṁkarasthānāṁ sthānāt saṁcaraṇaṁ tathā | 1, 29 49 1
nikhātotpāṭanaṁ bhaṅgaḥ patanaṁ nirgamastathā || 1, 29 49 2
vaidyāsanāvasādo vā rogī vā syādadhomukhaḥ | 1, 29 50 1
vaidyaṁ sambhāṣamāṇo 'ṅgaṁ kuḍyamāstaraṇāni vā || 1, 29 50 2
pramṛjyādvā dhunīyādvā karau pṛṣṭhaṁ śirastathā | 1, 29 51 1
hastaṁ cākṛṣya vaidyasya nyasecchirasi corasi || 1, 29 51 2
yo vaidyamunmukhaḥ pṛcchedunmārṣṭi svāṅgamāturaḥ | 1, 29 52 1
na sa sidhyati vaidyo vā gṛhe yasya na pūjyate || 1, 29 52 2
bhavane pūjyate vāpi yasya vaidyaḥ sa sidhyati | 1, 29 53 1
śubhaṁ śubheṣu dūtādiṣvaśubhaṁ hy aśubheṣu ca || 1, 29 53 2
āturasya dhruvaṁ tasmād dūtādīn lakṣayedbhiṣak | 1, 29 54 1
svapnānataḥ pravakṣyāmi maraṇāya śubhāya ca || 1, 29 54 2
suhṛdo yāṁśca paśyanti vyādhito vā svayaṁ tathā | 1, 29 55 1
snehābhyaktaśarīrastu karabhavyālagardabhaiḥ || 1, 29 55 2
varāhair mahiṣair vāpi yo yāyād dakṣiṇāmukhaḥ | 1, 29 56 1
raktāmbaradharā kṛṣṇā hasantī muktamūrdhajā || 1, 29 56 2
yaṁ vā karṣati baddhvā strī nṛtyantī dakṣiṇāmukham | 1, 29 57 1
antāvasāyibhir yo vākṛṣyate dakṣiṇāmukhaḥ || 1, 29 57 2
pariṣvajeran yaṁ vāpi pretāḥ pravrajitāstathā | 1, 29 58 1
muhurāghrāyate yastu śvāpadair vikṛtānanaiḥ || 1, 29 58 2
pibenmadhu ca tailaṁ ca yo vā paṅke 'vasīdati | 1, 29 59 1
paṅkapradigdhagātro vā pranṛtyet prahasettathā || 1, 29 59 2
nirambaraś ca yo raktāṁ dhārayecchirasi srajam | 1, 29 60 1
yasya vaṁśo nalo vāpi tālo vorasi jāyate || 1, 29 60 2
yaṁ vā matsyo grasedyo vā jananīṁ praviśennaraḥ | 1, 29 61 1
parvatāgrāt patedyo vā śvabhre vā tamasāvṛte || 1, 29 61 2
hriyate srotasā yo vā yo vā mauṇḍyamavāpnuyāt | 1, 29 62 1
parājīyeta badhyeta kākādyair vābhibhūyate || 1, 29 62 2
patanaṁ tārakādīnāṁ praṇāśaṁ dīpacakṣuṣoḥ | 1, 29 63 1
yaḥ paśyeddevatānāṁ ca prakampamavanestathā || 1, 29 63 2
yasya chardirvireko vā daśanāḥ prapatanti vā | 1, 29 64 1
śālmalīṁ kiṁśukaṁ yūpaṁ valmīkaṁ pāribhadrakam || 1, 29 64 2
puṣpāḍhyaṁ kovidāraṁ vā citāṁ vā yo 'dhirohati | 1, 29 65 1
kārpāsatailapiṇyākalohāni lavaṇaṁ tilān || 1, 29 65 2
labhetāśnīta vā pakvamannaṁ yaś ca pibet surām | 1, 29 66 1
svasthaḥ sa labhate vyādhiṁ vyādhito mṛtyumṛcchati || 1, 29 66 2
yathāsvaṁ prakṛtisvapno vismṛto vihatastathā | 1, 29 67 1
cintākṛto divā dṛṣṭo bhavantyaphaladāstu te || 1, 29 67 2
jvaritānāṁ śunā sakhyaṁ kapisakhyaṁ tu śoṣiṇām | 1, 29 68 1
unmāde rākṣasaiḥ pretair apasmāre pravartanam || 1, 29 68 2
mehātisāriṇāṁ toyapānaṁ snehasya kuṣṭhinām | 1, 29 69 1
gulmeṣu sthāvarotpattiḥ koṣṭhe mūrdhni śiroruji || 1, 29 69 2
śaṣkulībhakṣaṇaṁ chardyāmadhvā śvāsapipāsayoḥ | 1, 29 70 1
hāridraṁ bhojanaṁ vāpi yasya syāt pāṇḍurogiṇaḥ || 1, 29 70 2
raktapittī pibedyastu śoṇitaṁ sa vinaśyati | 1, 29 71 1
svapnānevaṁvidhān dṛṣṭvā prātarutthāya yatnavān || 1, 29 71 2
dadyānmāṣāṁstilāṁllohaṁ viprebhyaḥ kāñcanaṁ tathā | 1, 29 72 1
japeccāpi śubhān mantrān gāyatrīṁ tripadāṁ tathā || 1, 29 72 2
dṛṣṭvā tu prathame yāme svapyād dhyātvā punaḥ śubham | 1, 29 73 1
japedvānyatamaṁ vede brahmacārī samāhitaḥ || 1, 29 73 2
na cācakṣīta kasmaicid dṛṣṭvā svapnam aśobhanam | 1, 29 74 1
devatāyatane caiva vasedrātritrayaṁ tathā | 1, 29 74 2
viprāṁś ca pūjayennityaṁ duḥsvapnāt pravimucyate || 1, 29 74 3
ata ūrdhvaṁ pravakṣyāmi praśastaṁ svapnadarśanam | 1, 29 75 1
devān dvijāngovṛṣabhān jīvataḥ suhṛdo nṛpān || 1, 29 75 2
samiddhamagniṁ sādhūṁśca nirmalāni jalāni ca | 1, 29 76 1
paśyet kalyāṇalābhāya vyādherapagamāya ca || 1, 29 76 2
māṁsaṁ matsyān srajaḥ śvetā vāsāṁsi ca phalāni ca | 1, 29 77 1
labhante dhanalābhāya vyādherapagamāya ca || 1, 29 77 2
mahāprāsādasaphalavṛkṣavāraṇaparvatān | 1, 29 78 1
āroheddravyalābhāya vyādherapagamāya ca || 1, 29 78 2
nadīnadasamudrāṁś ca kṣubhitān kaluṣodakān | 1, 29 79 1
taret kalyāṇalābhāya vyādherapagamāya ca || 1, 29 79 2
urago vā jalauko vā bhramaro vāpi yaṁ daśet | 1, 29 80 1
ārogyaṁ nirdiśettasya dhanalābhaṁ ca buddhimān || 1, 29 80 2
evaṁrūpān śubhān svapnān yaḥ paśyedvyādhito naraḥ | 1, 29 81 1
sa dīrghāyuriti jñeyastasmai karma samācaret || 1, 29 81 2
athātaḥ pañcendriyārthavipratipattimadhyāyaṁ vyākhyāsyāmaḥ || 1, 30 1 1
yathovāca bhagavān dhanvantariḥ || 1, 30 2 1
śarīraśīlayor yasya prakṛtervikṛtirbhavet | 1, 30 3 1
tattvariṣṭaṁ samāsena vyāsatastu nibodha me || 1, 30 3 2
śṛṇoti vividhān śabdān yo divyānāmabhāvataḥ | 1, 30 4 1
samudrapurameghānāmasaṁpattau ca niḥsvanān || 1, 30 4 2
tān svanānnāvagṛhṇāti manyate cānyaśabdavat | 1, 30 5 1
grāmyāraṇyasvanāṁścāpi viparītān śṛṇoti ca || 1, 30 5 2
dviṣacchabdeṣu ramate suhṛcchabdeṣu kupyati | 1, 30 6 1
na śṛṇoti ca yo 'kasmāttaṁ bruvanti gatāyuṣam || 1, 30 6 2
yastūṣṇam iva gṛhṇāti śītamuṣṇaṁ ca śītavat | 1, 30 7 1
saṁjātaśītapiḍako yaśca dāhena pīḍyate || 1, 30 7 2
uṣṇagātro 'timātraṁ ca yaḥ śītena pravepate | 1, 30 8 1
prahārānnābhijānāti yo 'ṅgacchedamathāpi vā || 1, 30 8 2
pāṁśunevāvakīrṇāni yaśca gātrāṇi manyate | 1, 30 9 1
varṇānyatā vā rājyo vā yasya gātre bhavanti hi || 1, 30 9 2
snātānuliptaṁ yaṁ cāpi bhajante nīlamakṣikāḥ | 1, 30 10 1
sugandhir vāti yo 'kasmāttaṁ bruvanti gatāyuṣam || 1, 30 10 2
viparītena gṛhṇāti rasān yaścopayojitān | 1, 30 11 1
upayuktāḥ kramādyasya rasā doṣābhivṛddhaye || 1, 30 11 2
yasya doṣāgnisāmyaṁ ca kuryurmithyopayojitāḥ | 1, 30 12 1
yo vā rasānna saṁvetti gatāsuṁ taṁ pracakṣate || 1, 30 12 2
sugandhaṁ vetti durgandhaṁ durgandhasya sugandhitām | 1, 30 13 1
gṛhṇīte vānyathā gandhaṁ śānte dīpe ca nīrujaḥ || 1, 30 13 2
yo vā gandhānna jānāti gatāsuṁ taṁ vinirdiśet | 1, 30 14 1
dvandvānyuṣṇahimādīni kālāvasthā diśastathā || 1, 30 14 2
viparītena gṛhṇāti bhāvānanyāṁśca yo naraḥ | 1, 30 15 1
divā jyotīṁṣi yaścāpi jvalitānīva paśyati || 1, 30 15 2
rātrau sūryaṁ jvalantaṁ vā divā vā candravarcasam | 1, 30 16 1
ameghopaplave yaśca śakracāpataḍidguṇān || 1, 30 16 2
taḍittvato 'sitān yo vā nirmale gagane ghanān | 1, 30 17 1
vimānayānaprāsādair yaśca saṁkulamambaram || 1, 30 17 2
yaścānilaṁ mūrtimantamantarikṣaṁ ca paśyati | 1, 30 18 1
dhūmanīhāravāsobhir āvṛtām iva medinīm || 1, 30 18 2
pradīptam iva lokaṁ ca yo vā plutamivāmbhasā | 1, 30 19 1
bhūmim aṣṭāpadākārāṁ lekhābhir yaśca paśyati || 1, 30 19 2
na paśyati sanakṣatrāṁ yaśca devīmarundhatīm | 1, 30 20 1
dhruvam ākāśagaṅgāṁ vā taṁ vadanti gatāyuṣam || 1, 30 20 2
jyotsnādarśoṣṇatoyeṣu chāyāṁ yaśca na paśyati | 1, 30 21 1
paśyatyekāṅgahīnāṁ vā vikṛtāṁ vānyasattvajām || 1, 30 21 2
śvakākakaṅkagṛdhrāṇāṁ pretānāṁ yakṣarakṣasām | 1, 30 22 1
piśācoraganāgānāṁ bhūtānāṁ vikṛtām api || 1, 30 22 2
yo vā mayūrakaṇṭhābhaṁ vidhūmaṁ vahnimīkṣate | 1, 30 23 1
āturasya bhavenmṛtyuḥ svastho vyādhimavāpnuyāt || 1, 30 23 2
athātaśchāyāvipratipattimadhyāyaṁ vyākhyāsyāmaḥ || 1, 31 1 1
yathovāca bhagavān dhanvantariḥ || 1, 31 2 1
śyāvā lohitikā nīlā pītikā vāpi mānavam | 1, 31 3 1
abhidravanti yaṁ chāyāḥ sa parāsur asaṁśayam || 1, 31 3 2
hrīrapakramate yasya prabhādhṛtismṛtiśriyaḥ | 1, 31 4 1
akasmādyaṁ bhajante vā sa parāsur asaṁśayam || 1, 31 4 2
yasyādharauṣṭhaḥ patitaḥ kṣiptaścordhvaṁ tathottaraḥ | 1, 31 5 1
ubhau vā jāmbavābhāsau durlabhaṁ tasya jīvitam || 1, 31 5 2
āraktā daśanā yasya śyāvā vā syuḥ patanti vā | 1, 31 6 1
khañjanapratimā vāpi taṁ gatāyuṣamādiśet || 1, 31 6 2
kṛṣṇā stabdhāvaliptā vā jihvā śūnā ca yasya vai | 1, 31 7 1
karkaśā vā bhavedyasya so 'cirād vijahātyasūn || 1, 31 7 2
kuṭilā sphuṭitā vāpi śuṣkā vā yasya nāsikā | 1, 31 8 1
avasphūrjati magnā vā na sa jīvati mānavaḥ || 1, 31 8 2
saṁkṣipte viṣame stabdhe rakte sraste ca locane | 1, 31 9 1
syātāṁ vā prasrute yasya sa gatāyurnaro dhruvam || 1, 31 9 2
keśāḥ sīmantino yasya saṁkṣipte vinate bhruvau | 1, 31 10 1
lunanti cākṣipakṣmāṇi so 'cirād yāti mṛtyave || 1, 31 10 2
nāharatyannamāsyasthaṁ na dhārayati yaḥ śiraḥ | 1, 31 11 1
ekāgradṛṣṭirmūḍhātmā sadyaḥ prāṇān jahāti saḥ || 1, 31 11 2
balavān durbalo vāpi saṁmohaṁ yo 'dhigacchati | 1, 31 12 1
utthāpyamāno bahuśastaṁ pakvaṁ bhiṣagādiśet || 1, 31 12 2
uttānaḥ sarvadā śete pādau vikurute ca yaḥ | 1, 31 13 1
viprasāraṇaśīlo vā na sa jīvati mānavaḥ || 1, 31 13 2
śītapādakarocchvāsaśchinnocchvāsaś ca yo bhavet | 1, 31 14 1
kākocchvāsaśca yo martyastaṁ dhīraḥ parivarjayet || 1, 31 14 2
nidrā na chidyate yasya yo vā jāgarti sarvadā | 1, 31 15 1
muhyedvā vaktukāmaśca pratyākhyeyaḥ sa jānatā || 1, 31 15 2
uttarauṣṭhaṁ ca yo lihyād utkārāṁśca karoti yaḥ | 1, 31 16 1
pretair vā bhāṣate sārdhaṁ pretarūpaṁ tamādiśet || 1, 31 16 2
khebhyaḥ saromakūpebhyo yasya raktaṁ pravartate | 1, 31 17 1
puruṣasyāviṣārtasya sadyo jahyāt sa jīvitam || 1, 31 17 2
vātāṣṭhīlā tu hṛdaye yasyordhvam anuyāyinī | 1, 31 18 1
rujānnavidveṣakarī sa parāsur asaṁśayam || 1, 31 18 2
ananyopadravakṛtaḥ śophaḥ pādasamutthitaḥ | 1, 31 19 1
puruṣaṁ hanti nārīṁ tu mukhajo guhyajo dvayam || 1, 31 19 2
atisāro jvaro hikkā chardiḥ śūnāṇḍameḍhratā | 1, 31 20 1
śvāsinaḥ kāsino vāpi yasya taṁ kṣīṇamādiśet || 1, 31 20 2
svedo dāhaś ca balavān hikkā śvāsaś ca mānavam | 1, 31 21 1
balavantam api prāṇair viyuñjanti na saṁśayaḥ || 1, 31 21 2
śyāvā jihvā bhavedyasya savyaṁ cākṣi nimajjati | 1, 31 22 1
mukhaṁ ca jāyate pūti yasya taṁ parivarjayet || 1, 31 22 2
vaktramāpūryate 'śrubhiḥ svidyataścaraṇāvubhau | 1, 31 23 1
cakṣuścākulatāṁ yāti yamarāṣṭraṁ gamiṣyataḥ || 1, 31 23 2
atimātraṁ laghūni syurgātrāṇi gurukāṇi vā | 1, 31 24 1
yasyākasmāt sa vijñeyo gantā vaivasvatālayam || 1, 31 24 2
paṅkamatsyavasātailaghṛtagandhāṁś ca ye narāḥ | 1, 31 25 1
mṛṣṭagandhāṁś ca ye vānti gantāraste yamālayam || 1, 31 25 2
yūkā lalāṭamāyānti baliṁ nāśnanti vāyasāḥ | 1, 31 26 1
yeṣāṁ vāpi ratirnāsti yātāraste yamālayam || 1, 31 26 2
jvarātisāraśophāḥ syuryasyānyonyāvasādinaḥ | 1, 31 27 1
prakṣīṇabalamāṁsasya nāsau śakyaścikitsitum || 1, 31 27 2
kṣīṇasya yasya kṣuttṛṣṇe hṛdyair miṣṭair hitaistathā | 1, 31 28 1
na śāmyato 'nnapānaiś ca tasya mṛtyurupasthitaḥ || 1, 31 28 2
pravāhikā śiraḥśūlaṁ koṣṭhaśūlaṁ ca dāruṇam | 1, 31 29 1
pipāsā balahāniś ca tasya mṛtyurupasthitaḥ || 1, 31 29 2
viṣameṇopacāreṇa karmabhiś ca purākṛtaiḥ | 1, 31 30 1
anityatvācca jantūnāṁ jīvitaṁ nidhanaṁ vrajet || 1, 31 30 2
pretā bhūtāḥ piśācāśca rakṣāṁsi vividhāni ca | 1, 31 31 1
maraṇābhimukhaṁ nityam upasarpanti mānavam || 1, 31 31 2
tāni bheṣajavīryāṇi pratighnanti jighāṁsayā | 1, 31 32 1
tasmān moghāḥ kriyāḥ sarvā bhavantyeva gatāyuṣām || 1, 31 32 2
athātaḥ svabhāvavipratipattim adhyāyaṁ vyākhyāsyāmaḥ || 1, 32 1 1
yathovāca bhagavān dhanvantariḥ || 1, 32 2 1
svabhāvaprasiddhānāṁ śarīraikadeśānām anyabhāvitvaṁ maraṇāya | 1, 32 3 1
tadyathā śuklānāṁ kṛṣṇatvaṁ kṛṣṇānāṁ śuklatā raktānāmanyavarṇatvaṁ sthirāṇāṁ mṛdutvaṁ mṛdūnāṁ sthiratā calānāmacalatvam ,«acalānāṁ calatā pṛthūnāṁ saṁkṣiptatvaṁ saṁkṣiptānāṁ pṛthutā dīrghānāṁ hrasvatvaṁ hrasvānāṁ dīrghatā apatanadharmiṇāṁ »,«patanadharmitvaṁ patanadharmiṇām apatanadharmitvam akasmāc ca śaityauṣṇyasnaigdhyaraukṣyaprastambhavaivarṇyāvasādanaṁ »,«cāṅgānām ||» 1, 32 3 2
svebhyaḥ sthānebhyaḥ śarīraikadeśānām avasrastotkṣiptabhrāntāvakṣiptapatitavimuktanirgatāntargatagurulaghutvāni ,«pravālavarṇavyaṅgaprādurbhāvo vāpyakasmāt sirāṇāṁ ca darśanaṁ lalāṭe nāsāvaṁśe vā piḍakotpattiḥ lalāṭe prabhātakāle svedaḥ »,«netrarogādvinā vāśrupravṛttiḥ gomayacūrṇaprakāśasya vā rajaso darśanamuttamāṅge nilayanaṁ vā kapotakaṅkakākaprabhṛtīnāṁ »,«mūtrapurīṣavṛddhir abhuñjānānāṁ tatpraṇāśo bhuñjānānāṁ vā stanamūlahṛdayoraḥsu ca śūlotpattayaḥ madhye śūnatvamanteṣu »,«parimlāyitvaṁ viparyayo vā tathārdhāṅge śvayathuḥ śoṣo 'ṅgapakṣayor vā naṣṭahīnavikalavikṛtasvaratā vā vivarṇapuṣpaprādurbhāvo vā »,«dantamukhanakhaśarīreṣu yasya vāpsu kaphapurīṣaretāṁsi nimajjanti yasya vā dṛṣṭimaṇḍale bhinnavikṛtāni rūpāṇyālokyante »,«snehābhyaktakeśāṅga iva yo bhāti yaś ca durbalo bhaktadveṣātisārābhyāṁ pīḍyate kāsamānaś ca tṛṣṇābhibhūtaḥ kṣīṇaś »,«chardibhaktadveṣayuktaḥ saphenapūyarudhirodvāmī hatasvaraḥ śūlābhipannaś ca manuṣyaḥ śūnakaracaraṇavadanaḥ kṣīṇo 'nnadveṣī »,«srastapiṇḍikāṁsapāṇipādo jvarakāsābhibhūtaḥ yastu pūrvāhṇe bhuktam aparāhṇe chardayatyavidagdhamatisāryate vā »,«jvarakāsābhibhūtaḥ sa śvāsānmriyate bastavadvilapan yaś ca bhūmau patati srastamuṣkaḥ stabdhameḍhro bhagnagrīvaḥ »,«pranaṣṭamehanaś ca manuṣyaḥ prāgviśuṣyamāṇahṛdaya ārdraśarīraḥ yaś ca loṣṭaṁ loṣṭenābhihanti kāṣṭhaṁ kāṣṭhena tṛṇāni vā chinatti »,«adharoṣṭhaṁ daśati uttaroṣṭhaṁ vā leḍhi āluñcati vā karṇau keśāṁś ca devadvijagurusuhṛdvaidyāṁś ca dveṣṭi yasya vakrānuvakragā »,«grahā garhitasthānagatāḥ pīḍayanti janmarkṣaṁ vā yasyolkāśanibhyāmabhihanyate horā vā »,«gṛhadāraśayanāsanayānavāhanamaṇiratnopakaraṇagarhitalakṣaṇanimittaprādurbhāvo veti ||» 1, 32 4 1
bhavanti cātra | 1, 32 5 1
cikitsyamānaḥ samyak ca vikāro yo 'bhivardhate | 1, 32 5 2
prakṣīṇabalamāṁsasya lakṣaṇaṁ tadgatāyuṣaḥ || 1, 32 5 3
nivartate mahāvyādhiḥ sahasā yasya dehinaḥ | 1, 32 6 1
na cāhāraphalaṁ yasya dṛśyate sa vinaśyati || 1, 32 6 2
etānyariṣṭarūpāṇi samyag budhyeta yo bhiṣak | 1, 32 7 1
sādhyāsādhyaparīkṣāyāṁ sa rājñaḥ saṁmato bhavet || 1, 32 7 2
athāto 'vāraṇīyamadhyāyaṁ vyākhyāsyāmaḥ || 1, 33 1 1
yathovāca bhagavān dhanvantariḥ || 1, 33 2 1
upadravaistu ye juṣṭā vyādhayo yāntyavāryatām | 1, 33 3 1
rasāyanādvinā vatsa tān śṛṇvekamanā mama || 1, 33 3 2
vātavyādhiḥ pramehaś ca kuṣṭhamarśo bhagaṁdaram | 1, 33 4 1
aśmarī mūḍhagarbhaś ca tathaivodaramaṣṭamam || 1, 33 4 2
aṣṭāvete prakṛtyaiva duścikitsyā mahāgadāḥ | 1, 33 5 1
prāṇamāṁsakṣayaśvāsatṛṣṇāśoṣavamījvaraiḥ || 1, 33 5 2
mūrcchātisārahikkābhiḥ punaścaitair upadrutāḥ | 1, 33 6 1
varjanīyā viśeṣeṇa bhiṣajā siddhimicchatā || 1, 33 6 2
śūnaṁ suptatvacaṁ bhagnaṁ kampādhmānanipīḍitam | 1, 33 7 1
naraṁ rujārtamantaś ca vātavyādhirvināśayet || 1, 33 7 2
yathoktopadravāviṣṭam atiprasrutam eva vā | 1, 33 8 1
piḍakāpīḍitaṁ gāḍhaṁ prameho hanti mānavam || 1, 33 8 2
prabhinnaṁ prasrutāṅgaṁ ca raktanetraṁ hatasvaram | 1, 33 9 1
pañcakarmaguṇātītaṁ kuṣṭhaṁ hantīha kuṣṭhinam || 1, 33 9 2
tṛṣṇārocakaśūlārtam atiprasrutaśoṇitam | 1, 33 10 1
śophātīsārasaṁyuktamarśovyādhirvināśayet || 1, 33 10 2
vātamūtrapurīṣāṇi krimayaḥ śukram eva ca | 1, 33 11 1
bhagandarāt prasravanti yasya taṁ parivarjayet || 1, 33 11 2
praśūnanābhivṛṣaṇaṁ ruddhamūtraṁ ruganvitam | 1, 33 12 1
aśmarī kṣapayatyāśu sikatāśarkarānvitā || 1, 33 12 2
garbhakoṣaparāsaṅgo makkallo yonisaṁvṛtiḥ | 1, 33 13 1
hanyāt striyaṁ mūḍhagarbhe yathoktāścāpyupadravāḥ || 1, 33 13 2
pārśvabhaṅgānnavidveṣaśophātīsārapīḍitam | 1, 33 14 1
viriktaṁ pūryamāṇaṁ ca varjayedudarārditam || 1, 33 14 2
yastāmyati visaṁjñaś ca śete nipatito 'pi vā | 1, 33 15 1
śītārdito 'ntaruṣṇaś ca jvareṇa mriyate naraḥ || 1, 33 15 2
yo hṛṣṭaromā raktākṣo hṛdi saṁghātaśūlavān | 1, 33 16 1
nityaṁ vaktreṇa cocchvasyāttaṁ jvaro hanti mānavam || 1, 33 16 2
hikkāśvāsapipāsārtaṁ mūḍhaṁ vibhrāntalocanam | 1, 33 17 1
saṁtatocchvāsinaṁ kṣīṇaṁ naraṁ kṣapayati jvaraḥ || 1, 33 17 2
āvilākṣaṁ pratāmyantaṁ nidrāyuktamatīva ca | 1, 33 18 1
kṣīṇaśoṇitamāṁsaṁ ca naraṁ nāśayati jvaraḥ || 1, 33 18 2
śvāsaśūlapipāsārtaṁ kṣīṇaṁ jvaranipīḍitam | 1, 33 19 1
viśeṣeṇa naraṁ vṛddhamatīsāro vināśayet || 1, 33 19 2
śuklākṣam annadveṣṭāram ūrdhvaśvāsanipīḍitam | 1, 33 20 1
kṛcchreṇa bahu mehantaṁ yakṣmā hantīha mānavam || 1, 33 20 2
śvāsaśūlapipāsānnavidveṣagranthimūḍhatāḥ | 1, 33 21 1
bhavanti durbalatvaṁ ca gulmino mṛtyumeṣyataḥ || 1, 33 21 2
ādhmātaṁ baddhaniṣyandaṁ chardihikkātṛḍanvitam | 1, 33 22 1
rujāśvāsasamāviṣṭaṁ vidradhirnāśayennaram || 1, 33 22 2
pāṇḍudantanakho yaś ca pāṇḍunetraś ca mānavaḥ | 1, 33 23 1
pāṇḍusaṁghātadarśī ca pāṇḍurogī vinaśyati || 1, 33 23 2
lohitaṁ chardayedyastu bahuśo lohitekṣaṇaḥ | 1, 33 24 1
raktānāṁ ca diśāṁ draṣṭā raktapittī vinaśyati || 1, 33 24 2
avāṅmukhastūnmukho vā kṣīṇamāṁsabalo naraḥ | 1, 33 25 1
jāgariṣṇur asaṁdehamunmādena vinaśyati || 1, 33 25 2
bahuśo 'pasmarantaṁ tu prakṣīṇaṁ calitabhruvam | 1, 33 26 1
netrābhyāṁ ca vikurvāṇamapasmāro vināśayet || 1, 33 26 2
athāto yuktasenīyamadhyāyaṁ vyākhyāsyāmaḥ || 1, 34 1 1
yathovāca bhagavān dhanvantariḥ || 1, 34 2 1
yuktasenasya nṛpateḥ parān abhijigīṣataḥ | 1, 34 3 1
bhiṣajā rakṣaṇaṁ kāryaṁ yathā tadupadekṣyate || 1, 34 3 2
vijigīṣuḥ sahāmātyair yātrāyuktaḥ prayatnataḥ | 1, 34 4 1
rakṣitavyo viśeṣeṇa viṣādeva narādhipaḥ || 1, 34 4 2
panthānamudakaṁ chāyāṁ bhaktaṁ yavasamindhanam | 1, 34 5 1
dūṣayantyarayastacca jānīyācchodhayettathā | 1, 34 5 2
tasya liṅgaṁ cikitsā ca kalpasthāne pravakṣyate || 1, 34 5 3
ekottaraṁ mṛtyuśatamatharvāṇaḥ pracakṣate | 1, 34 6 1
tatraikaḥ kālasaṁyuktaḥ śeṣā āgantavaḥ smṛtāḥ || 1, 34 6 2
doṣāgantujamṛtyubhyo rasamantraviśāradau | 1, 34 7 1
rakṣetāṁ nṛpatiṁ nityaṁ yattau vaidyapurohitau || 1, 34 7 2
brahmā vedāṅgamaṣṭāṅgamāyurvedamabhāṣata | 1, 34 8 1
purohitamate tasmād varteta bhiṣagātmavān || 1, 34 8 2
saṁkaraḥ sarvavarṇānāṁ praṇāśo dharmakarmaṇām | 1, 34 9 1
prajānām api cocchittirnṛpavyasanahetutaḥ || 1, 34 9 2
puruṣāṇāṁ nṛpāṇāṁ ca kevalaṁ tulyamūrtitā | 1, 34 10 1
ājñā tyāgaḥ kṣamā dhairyaṁ vikramaścāpyamānuṣaḥ || 1, 34 10 2
tasmād devamivābhīkṣṇaṁ vāṅmanaḥkarmabhiḥ śubhaiḥ | 1, 34 11 1
cintayennṛpatiṁ vaidyaḥ śreyāṁsīcchan vicakṣaṇaḥ || 1, 34 11 2
skandhāvāre ca mahati rājagehād anantaram | 1, 34 12 1
bhavetsaṁnihito nityaṁ sarvopakaraṇānvitaḥ || 1, 34 12 2
tatrasthamenaṁ dhvajavadyaśaḥkhyātisamucchritam | 1, 34 13 1
upasarpantyamohena viṣaśalyāmayārditāḥ || 1, 34 13 2
svatantrakuśalo 'nyeṣu śāstrārtheṣvabahiṣkṛtaḥ | 1, 34 14 1
vaidyo dhvaja ivābhāti nṛpatadvidyapūjitaḥ || 1, 34 14 2
vaidyo vyādhyupasṛṣṭaś ca bheṣajaṁ paricārakaḥ | 1, 34 15 1
ete pādāścikitsāyāḥ karmasādhanahetavaḥ || 1, 34 15 2
guṇavadbhistribhiḥ pādaiścaturtho guṇavān bhiṣak | 1, 34 16 1
vyādhimalpena kālena mahāntam api sādhayet || 1, 34 16 2
vaidyahīnāstrayaḥ pādā guṇavanto 'pyapārthakāḥ | 1, 34 17 1
udgātṛhotṛbrahmāṇo yathādhvaryuṁ vinādhvare || 1, 34 17 2
vaidyastu guṇavān ekastārayedāturān sadā | 1, 34 18 1
plavaṁ pratitarair hīnaṁ karṇadhāra ivāmbhasi || 1, 34 18 2
tattvādhigataśāstrārtho dṛṣṭakarmā svayaṁkṛtī | 1, 34 19 1
laghuhastaḥ śuciḥ śūraḥ sajjopaskarabheṣajaḥ || 1, 34 19 2
pratyutpannamatir dhīmān vyavasāyī viśāradaḥ | 1, 34 20 1
satyadharmaparo yaś ca sa bhiṣak pāda ucyate || 1, 34 20 2
āyuṣmān sattvavān sādhyo dravyavānātmavān api | 1, 34 21 1
āstiko vaidyavākyastho vyādhitaḥ pāda ucyate || 1, 34 21 2
praśastadeśasambhūtaṁ praśaste 'hani coddhṛtam | 1, 34 22 1
yuktamātraṁ manaskāntaṁ gandhavarṇarasānvitam || 1, 34 22 2
doṣaghnam aglānikaram avikāri viparyaye | 1, 34 23 1
samīkṣya dattaṁ kāle ca bheṣajaṁ pāda ucyate || 1, 34 23 2
snigdho 'jugupsurbalavān yukto vyādhitarakṣaṇe | 1, 34 24 1
vaidyavākyakṛdaśrāntaḥ pādaḥ paricaraḥ smṛtaḥ || 1, 34 24 2
athātaḥ āturopakramaṇīyamadhyāyaṁ vyākhyāsyāmaḥ || 1, 35 1 1
yathovāca bhagavān dhanvantariḥ || 1, 35 2 1
āturam upakramamāṇena bhiṣajāyurādāveva parīkṣitavyaṁ satyāyuṣi vyādhyṛtvagnivayodehabalasattvasātmyaprakṛtibheṣajadeśān ,«parīkṣeta ||» 1, 35 3 1
tatra mahāpāṇipādapārśvapṛṣṭhastanāgradaśanavadanaskandhalalāṭaṁ dīrghāṅguliparvocchvāsaprekṣaṇabāhuṁ ,«vistīrṇabhrūstanāntaroraskaṁ hrasvajaṅghāmeḍhragrīvaṁ gambhīrasattvasvaranābhim anuccair baddhastanam »,«upacitamahāromaśakarṇaṁ paścānmastiṣkaṁ snātānuliptaṁ mūrdhānupūrvyā viśuṣyamāṇaśarīraṁ paścācca viśuṣyamāṇahṛdayaṁ »,«puruṣaṁ jānīyāddīrghāyuḥ khalvayam iti |» 1, 35 4 1
tamekāntenopakramet | 1, 35 4 2
ebhir lakṣaṇair viparītair alpāyuḥ miśrair madhyamāyur iti || 1, 35 4 3
bhavanti cātra | 1, 35 5 1
gūḍhasandhisirāsnāyuḥ saṁhatāṅgaḥ sthirendriyaḥ | 1, 35 5 2
uttarottarasukṣetro yaḥ sa dīrghāyurucyate || 1, 35 5 3
garbhātprabhṛtyarogo yaḥ śanaiḥ samupacīyate | 1, 35 6 1
śarīrajñānavijñānaiḥ sa dīrghāyuḥ samāsataḥ || 1, 35 6 2
madhyamasyāyuṣo jñānamata ūrdhvaṁ nibodha me | 1, 35 7 1
adhastādakṣayor yasya lekhāḥ syurvyaktamāyatāḥ || 1, 35 7 2
dve vā tisro 'dhikā vāpi pādau karṇau ca māṁsalau | 1, 35 8 1
nāsāgramūrdhvaṁ ca bhavedūrdhvaṁ lekhāś ca pṛṣṭhataḥ || 1, 35 8 2
yasya syustasya paramamāyurbhavati saptatiḥ | 1, 35 9 1
jaghanyasyāyuṣo jñānamata ūrdhvaṁ nibodha me || 1, 35 9 2
hrasvāni yasya parvāṇi sumahac cāpi mehanam | 1, 35 10 1
tathorasyavalīḍhāni na ca syātpṛṣṭhamāyatam || 1, 35 10 2
ūrdhvaṁ ca śravaṇau sthānānnāsā coccā śarīriṇaḥ | 1, 35 11 1
hasato jalpato vāpi dantamāṁsaṁ pradṛśyate | 1, 35 11 2
prekṣate yaś ca vibhrāntaṁ sa jīvetpañcaviṁśatim || 1, 35 11 3
atha punarāyuṣo vijñānārtham aṅgapratyaṅgapramāṇasārān upadekṣyāmaḥ | 1, 35 12 1
tatrāṅgāny antarādhisakthibāhuśirāṁsi tadavayavāḥ pratyaṅgānīti | 1, 35 12 2
tatra svair aṅgulaiḥ pādāṅguṣṭhapradeśinyau dvyaṅgulāyate pradeśinyāstu madhyamānāmikākaniṣṭhikā yathottaraṁ ,«pañcamabhāgahīnāḥ caturaṅgulāyate pañcāṅgulavistṛte prapadapādatale pañcacaturaṅgulāyatavistṛtā pārṣṇiḥ caturdaśāṅgulāyataḥ »,«pādaḥ caturdaśāṅgulapariṇāhāni pādagulphajaṅghājānumadhyāni aṣṭādaśāṅgulā jaṅghā jānūpariṣṭāc ca dvātriṁśadaṅgulamevaṁ »,«pañcāśat jaṅghāyāmasamāvūrū dvyaṅgulāni vṛṣaṇacibukadaśananāsāpuṭabhāgakarṇamūlanayanāntarāṇi caturaṅgulāni »,«mehanavadanāntaranāsākarṇalalāṭagrīvocchrāyadṛṣṭyantarāṇi dvādaśāṅgulāni »,«bhagavistāramehananābhihṛdayagrīvāstanāntaramukhāyāmamaṇibandhaprakoṣṭhasthaulyāni »,«indravastipariṇāhāṁsapīṭhakūrparāntarāyāmaḥ ṣoḍaśāṅgulaḥ caturviṁśatyaṅgulo hastaḥ dvātriṁśadaṅgulaparimāṇau bhujau »,«dvātriṁśatpariṇāhāvūrū maṇibandhakūrparāntaraṁ ṣoḍaśāṅgulaṁ talaṁ ṣaṭcaturaṅgulāyāmavistāram »,«aṅguṣṭhamūlapradeśinīśravaṇāpāṅgāntaramadhyamāṅgulyau pañcāṅgule ardhapañcāṅgule pradeśinyanāmike sārdhatryaṅgulau »,«kaniṣṭhāṅguṣṭhau caturviṁśativistārapariṇāhaṁ mukhagrīvaṁ tribhāgāṅgulavistārā nāsāpuṭamaryādā nayanatribhāgapariṇāhā tārakā »,«navamastārakāṁśo dṛṣṭiḥ keśāntamastakāntaramekādaśāṅgulaṁ mastakādavaṭukeśānto daśāṅgulaḥ karṇāvaṭvantaraṁ caturdaśāṅgulaṁ »,«puruṣoraḥpramāṇavistīrṇā strīśroṇiḥ aṣṭādaśāṅgulavistāramuraḥ tatpramāṇā puruṣasya kaṭī saviṁśamaṅgulaśataṁ puruṣāyāma iti ||» 1, 35 12 3
bhavanti cātra | 1, 35 13 1
pañcaviṁśe tato varṣe pumān nārī tu ṣoḍaśe | 1, 35 13 2
samatvāgatavīryau tau jānīyāt kuśalo bhiṣak || 1, 35 13 3
dehaḥ svair aṅgulair eṣa yathāvadanukīrtitaḥ | 1, 35 14 1
yuktaḥ pramāṇenānena pumān vā yadi vāṅganā || 1, 35 14 2
dīrghamāyuravāpnoti vittaṁ ca mahadṛcchati | 1, 35 15 1
madhyamaṁ madhyamair āyurvittaṁ hīnaistathāvaram || 1, 35 15 2
atha sārān vakṣyāmaḥ smṛtibhaktiprajñāśauryaśaucopetaṁ kalyāṇābhiniveśaṁ sattvasāraṁ vidyāt snigdhasaṁhataśvetāsthidantanakhaṁ ,«bahulakāmaprajaṁ śukreṇa akṛśamuttamabalaṁ snigdhagambhīrasvaraṁ saubhāgyopapannaṁ mahānetraṁ ca majjñā »,«mahāśiraḥskandhaṁ dṛḍhadantahanvasthinakhamasthibhiḥ snigdhamūtrasvedasvaraṁ bṛhaccharīram āyāsāsahiṣṇuṁ medasā »,«acchidragātraṁ gūḍhāsthisandhiṁ māṁsopacitaṁ ca māṁsena snigdhatāmranakhanayanatālujihvauṣṭhapāṇipādatalaṁ raktena »,«suprasannamṛdutvagromāṇaṁ tvaksāraṁ vidyād iti |» 1, 35 16 1
eṣāṁ pūrvaṁ pūrvaṁ pradhānam āyuḥsaubhāgyayor iti || 1, 35 16 2
viśeṣato 'ṅgapratyaṅgapramāṇādatha sārataḥ | 1, 35 17 1
parīkṣyāyuḥ sunipuṇo bhiṣak sidhyati karmasu || 1, 35 17 2
vyādhiviśeṣāstu prāgabhihitāḥ sarva evaite trividhāḥ sādhyā yāpyāḥ pratyākhyeyāś ca | 1, 35 18 1
tatraitān bhūyastridhā parīkṣeta kimasāvaupasargikaḥ prākkevalo 'nyalakṣaṇa iti | 1, 35 18 2
tatra aupasargiko yaḥ pūrvotpannaṁ vyādhiṁ jaghanyakālajāto vyādhirupasṛjati sa tanmūla evopadravasaṁjñaḥ prākkevalo yaḥ ,«prāgevotpanno vyādhirapūrvarūpo 'nupadravaś ca anyalakṣaṇo yo bhaviṣyadvyādhikhyāpakaḥ sa pūrvarūpasaṁjñaḥ |» 1, 35 18 3
tatra sopadravam anyonyāvirodhenopakrameta balavantam upadravaṁ vā prākkevalaṁ yathāsvaṁ pratikurvīta anyalakṣaṇe ,«tvādivyādhau prayateta ||» 1, 35 18 4
bhavati cātra | 1, 35 19 1
nāsti rogo vinā doṣair yasmāttasmād vicakṣaṇaḥ | 1, 35 19 2
anuktam api doṣāṇāṁ liṅgair vyādhimupācaret || 1, 35 19 3
prāgabhihitā ṛtavaḥ || 1, 35 20 0
śīte śītapratīkāramuṣṇe coṣṇanivāraṇam | 1, 35 21 1
kṛtvā kuryāt kriyāṁ prāptāṁ kriyākālaṁ na hāpayet || 1, 35 21 2
aprāpte vā kriyākāle prāpte vā na kṛtā kriyā | 1, 35 22 1
kriyā hīnātiriktā vā sādhyeṣv api na sidhyati || 1, 35 22 2
yā hyudīrṇaṁ śamayati nānyaṁ vyādhiṁ karoti ca | 1, 35 23 1
sā kriyā na tu yā vyādhiṁ haratyanyamudīrayet || 1, 35 23 2
prāgabhihito 'gnirannasya pācakaḥ | 1, 35 24 1
sa caturvidho bhavati doṣānabhipanna ekaḥ vikriyāmāpannastrividho bhavati viṣamo vātena tīkṣṇaḥ pittena mandaḥ śleṣmaṇā caturthaḥ ,«samaḥ sarvasāmyād iti |» 1, 35 24 2
tatra yo yathākālam upayuktamannaṁ samyak pacati sa samaḥ samair doṣaiḥ yaḥ kadācit samyak pacati kadācid ,"ādhmānaśūlodāvartātisārajaṭharagauravāntrakūjanapravāhaṇāni kṛtvā sa viṣamaḥ yaḥ prabhūtam apyupayuktam annamāśu pacati sa ",«tīkṣṇaḥ sa evābhivardhamāno 'tyagnirityābhāṣyate sa muhurmuhuḥ prabhūtam apyupayuktam annam āśutaraṁ pacati pākānte ca »,«galatālvoṣṭhaśoṣadāhasaṁtāpāñjanayati yastvalpam apyupayuktam udaraśirogauravakāsaśvāsaprasekacchardigātrasadanāni kṛtvā »,«mahatā kālena pacati sa mandaḥ ||» 1, 35 24 3
viṣamo vātajān rogāṁstīkṣṇaḥ pittanimittajān | 1, 35 25 1
karotyagnistathā mando vikārān kaphasaṁbhavān || 1, 35 25 2
tatra same parirakṣaṇaṁ kurvīta viṣame snigdhāmlalavaṇaiḥ kriyāviśeṣaiḥ pratikurvīta tīkṣṇe madhurasnigdhaśītair virekaiś ca ,«evamevātyagnau viśeṣeṇa māhiṣaiś ca kṣīradadhisarpirbhiḥ mande kaṭutiktakaṣāyair vamanaiś ca ||» 1, 35 26 1
jāṭharo bhagavānagnirīśvaro 'nnasya pācakaḥ | 1, 35 27 1
saukṣmyādrasānādadāno vivektuṁ naiva śakyate || 1, 35 27 2
prāṇāpānasamānaistu sarvataḥ pavanaistribhiḥ | 1, 35 28 1
dhmāyate pācyate cāpi sve sve sthāne vyavasthitaiḥ || 1, 35 28 2
vayastu trividhaṁ bālyaṁ madhyaṁ vṛddham iti | 1, 35 29 1
tatronaṣoḍaśavarṣā bālāḥ | 1, 35 29 2
te 'pi trividhāḥ kṣīrapāḥ kṣīrānnādā annādā iti | 1, 35 29 3
teṣu saṁvatsaraparāḥ kṣīrapāḥ dvisaṁvatsaraparāḥ kṣīrānnādāḥ parato 'nnādā iti | 1, 35 29 4
ṣoḍaśasaptatyor antare madhyaṁ vayaḥ | 1, 35 29 5
tasya vikalpo vṛddhiryauvanaṁ sampūrṇatā hānir iti | 1, 35 29 6
tatra ā viṁśatervṛddhiḥ ā triṁśato yauvanam ā catvāriṁśataḥ sarvadhātvindriyabalavīryasampūrṇatā ata ūrdhvam īṣatparihāṇir yāvat ,«saptatir iti |» 1, 35 29 7
saptaterūrdhvaṁ kṣīyamāṇadhātvindriyabalavīryotsāhamahanyahani valīpalitakhālityajuṣṭaṁ kāsaśvāsaprabhṛtibhir upadravair ,«abhibhūyamānaṁ sarvakriyāsvasamarthaṁ jīrṇāgāramivābhivṛṣṭamavasīdantaṁ vṛddhamācakṣate ||» 1, 35 29 8
tatrottarottarāsu vayo'vasthāsūttarottarā bheṣajamātrāviśeṣā bhavanti ṛte ca parihāṇeḥ tatrādyāpekṣayā pratikurvīta || 1, 35 30 1
bhavanti cātra | 1, 35 31 1
bāle vivardhate śleṣmā madhyame pittam eva tu | 1, 35 31 2
bhūyiṣṭhaṁ vardhate vāyurvṛddhe tadvīkṣya yojayet || 1, 35 31 3
agnikṣāravirekaistu bālavṛddhau vivarjayet | 1, 35 32 1
tatsādhyeṣu vikāreṣu mṛdvīṁ kuryāt kriyāṁ śanaiḥ || 1, 35 32 2
dehaḥ sthūlaḥ kṛśo madhya iti prāgupadiṣṭaḥ || 1, 35 33 1
karśayedbṛṁhayeccāpi sadā sthūlakṛśau narau | 1, 35 34 1
rakṣaṇaṁ caiva madhyasya kurvīta satataṁ bhiṣak || 1, 35 34 2
balamabhihitaguṇaṁ daurbalyaṁ ca svabhāvadoṣajarādibhir avekṣitavyam | 1, 35 35 1
yasmādbalavataḥ sarvakriyāpravṛttistasmād balam eva pradhānamadhikaraṇānām || 1, 35 35 2
kecit kṛśāḥ prāṇavantaḥ sthūlāścālpabalā narāḥ | 1, 35 36 1
yasmāt sthiratvavyāyāmair balaṁ vaidyaḥ pratarkayet || 1, 35 36 2
sattvaṁ tu vyasanābhyudayakriyādisthāneṣv aviklavakaram || 1, 35 37 1
sattvavān sahate sarvaṁ saṁstabhyātmānam ātmanā | 1, 35 38 1
rājasaḥ stabhyamāno 'nyaiḥ sahate naiva tāmasaḥ || 1, 35 38 2
sātmyāni tu deśakālajātyṛturogavyāyāmodakadivāsvapnarasaprabhṛtīni prakṛtiviruddhāny api yānyabādhakarāṇi bhavanti || 1, 35 39 1
yo rasaḥ kalpate yasya sukhāyaiva niṣevitaḥ | 1, 35 40 1
vyāyāmajātamanyadvā tat sātmyamiti nirdiśet || 1, 35 40 2
prakṛtiṁ bheṣajaṁ copariṣṭādvakṣyāmaḥ || 1, 35 41 1
deśastvānūpo jāṅgalaḥ sādhāraṇa iti | 1, 35 42 1
tatra bahūdakanimnonnatanadīvarṣagahano mṛduśītānilo bahumahāparvatavṛkṣo mṛdusukumāropacitaśarīramanuṣyaprāyaḥ ,«kaphavātarogabhūyiṣṭhaś cānūpaḥ ākāśasamaḥ praviralālpakaṇṭakivṛkṣaprāyo 'lpavarṣaprasravaṇodapānodakaprāya uṣṇadāruṇavātaḥ »,«praviralālpaśailaḥ sthirakṛśaśarīramanuṣyaprāyo vātapittarogabhūyiṣṭhaś ca jāṅgalaḥ ubhayadeśalakṣaṇaḥ sādhāraṇa iti ||» 1, 35 42 2
bhavanti cātra | 1, 35 43 1
samāḥ sādhāraṇe yasmācchītavarṣoṣmamārutāḥ | 1, 35 43 2
doṣāṇāṁ samatā jantostasmāt sādhāraṇo mataḥ || 1, 35 43 3
na tathā balavantaḥ syurjalajā vā sthalāhṛtāḥ | 1, 35 44 1
svadeśe nicitā doṣā anyasmin kopamāgatāḥ || 1, 35 44 2
ucite vartamānasya nāsti deśakṛtaṁ bhayam | 1, 35 45 1
āhārasvapnaceṣṭādau taddeśasya guṇe sati || 1, 35 45 2
deśaprakṛtisātmye tu viparīto 'cirotthitaḥ | 1, 35 46 1
saṁpattau bhiṣagādīnāṁ balasattvāyuṣāṁ tathā || 1, 35 46 2
kevalaḥ samadehāgneḥ sukhasādhyatamo gadaḥ | 1, 35 47 1
ato 'nyathā tvasādhyaḥ syāt kṛcchro vyāmiśralakṣaṇaḥ || 1, 35 47 2
kriyāyāstu guṇālābhe kriyāmanyāṁ prayojayet | 1, 35 48 1
pūrvasyāṁ śāntavegāyāṁ na kriyāsaṁkaro hitaḥ || 1, 35 48 2
guṇālābhe 'pi sapadi yadi saiva kriyā hitā | 1, 35 49 1
kartavyaiva tadā vyādhiḥ kṛcchrasādhyatamo yadi || 1, 35 49 2
ya evamenaṁ vidhimekarūpaṁ bibharti kālādivaśena dhīmān | 1, 35 50 1
sa mṛtyupāśān jagato gadaughān chinatti bhaiṣajyaparaśvadhena || 1, 35 50 2
athāto bhūmipravibhāgīyamadhyāyaṁ vyākhyāsyāmaḥ || 1, 36 1 1
yathovāca bhagavān dhanvantariḥ || 1, 36 2 1
śvabhraśarkarāśmaviṣamavalmīkaśmaśānāghātanadevatāyatanasikatābhir anupahatāmanūṣarāmabhaṅgurāmadūrodakāṁ snigdhāṁ ,«prarohavatīṁ mṛdvīṁ sthirāṁ samāṁ kṛṣṇāṁ gaurīṁ lohitāṁ vā bhūmimauṣadhārthaṁ parīkṣeta |» 1, 36 3 1
tasyāṁ jātam api kṛmiviṣaśastrātapapavanadahanatoyasambādhamārgair anupahatamekarasaṁ puṣṭaṁ pṛthvavagāḍhamūlamudīcyāṁ ,«cauṣadhamādadītetyeṣa bhūmiparīkṣāviśeṣaḥ sāmānyaḥ ||» 1, 36 3 2
viśeṣatastu tatra aśmavatī sthirā gurvī śyāmā kṛṣṇā vā sthūlavṛkṣaśasyaprāyā svaguṇabhūyiṣṭhā snigdhā śītalāsannodakā ,«snigdhaśasyatṛṇakomalavṛkṣaprāyā śuklāmbuguṇabhūyiṣṭhā nānāvarṇā laghvaśmavatī praviralālpapāṇḍuvṛkṣaprarohāgniguṇabhūyiṣṭhā »,«rūkṣā bhasmarāsabhavarṇā tanurūkṣakoṭarālparasavṛkṣaprāyānilaguṇabhūyiṣṭhā mṛdvī samā śvabhravatyavyaktarasajalā sarvato »,"'sāravṛkṣā mahāparvatavṛkṣaprāyā śyāmā cākāśaguṇabhūyiṣṭhā ||" 1, 36 4 1
atra kecidāhurācāryāḥ prāvṛḍvarṣāśaraddhemantavasantagrīṣmeṣu yathāsaṁkhyaṁ mūlapatratvakkṣīrasāraphalāny ādadīteti tattu na ,«samyak saumyāgneyatvājjagataḥ |» 1, 36 5 1
saumyānyauṣadhāni saumyeṣvṛtuṣvādadītāgneyānyāgneyeṣu evamavyāpannaguṇāni bhavanti | 1, 36 5 2
saumyānyauṣadhāni saumyeṣvṛtuṣu gṛhītāni somaguṇabhūyiṣṭhāyāṁ bhūmau jātānyatimadhurasnigdhaśītāni jāyante | 1, 36 5 3
etena śeṣaṁ vyākhyātam || 1, 36 5 4
tatra pṛthivyambuguṇabhūyiṣṭhāyāṁ bhūmau jātāni virecanadravyāṇyādadīta agnyākāśamārutaguṇabhūyiṣṭhāyāṁ vamanadravyāṇi ,«ubhayaguṇabhūyiṣṭhāyāmubhayatobhāgāny ākāśaguṇabhūyiṣṭhāyāṁ saṁśamanāni evaṁ balavattarāṇi bhavanti ||» 1, 36 6 1
sarvāṇyeva cābhinavānyanyatra madhughṛtaguḍapippalīviḍaṅgebhyaḥ || 1, 36 7 0
viḍaṅgaṁ pippalī kṣaudraṁ sarpiścāpyanavaṁ hitam | 1, 36 8 1
śeṣam anyattvabhinavaṁ gṛhṇīyād doṣavarjitam || 1, 36 8 2
teṣām asampattāvatikrāntasaṁvatsarāṇyādadīteti || 1, 36 9 0
bhavanti cātra | 1, 36 10 1
gopālāstāpasā vyādhā ye cānye vanacāriṇaḥ | 1, 36 10 2
mūlāhārāś ca ye tebhyo bheṣajavyaktiriṣyate || 1, 36 10 3
sarvāvayavasādhyeṣu palāśalavaṇādiṣu | 1, 36 11 1
vyavasthito na kālo 'sti tatra sarvo vidhīyate || 1, 36 11 2
gandhavarṇarasopetā ṣaḍvidhā bhūmiriṣyate | 1, 36 12 1
tasmād bhūmisvabhāvena bījinaḥ ṣaḍrasāyutāḥ || 1, 36 12 2
avyaktaḥ kila toyasya raso niścayaniścitaḥ | 1, 36 13 1
rasaḥ sa eva cāvyakto vyakto bhūmirasādbhavet || 1, 36 13 2
sarvalakṣaṇasampannā bhūmiḥ sādhāraṇā smṛtā | 1, 36 14 1
dravyāṇi yatra tatraiva tadguṇāni viśeṣataḥ || 1, 36 14 2
vigandhenāparāmṛṣṭam avipannaṁ rasādibhiḥ | 1, 36 15 1
navaṁ dravyaṁ purāṇaṁ vā grāhyam eva vinirdiśet || 1, 36 15 2
jaṅgamānāṁ vayaḥsthānāṁ raktaromanakhādikam | 1, 36 16 1
kṣīramūtrapurīṣāṇi jīrṇāhāreṣu saṁharet || 1, 36 16 2
plotamṛdbhāṇḍaphalakaśaṅkuvinyastabheṣajam | 1, 36 17 1
praśastāyāṁ diśi śucau bheṣajāgāramiṣyate || 1, 36 17 2
athāto miśrakamadhyāyaṁ vyākhyāsyāmaḥ || 1, 37 1 1
yathovāca bhagavān dhanvantariḥ || 1, 37 2 1
mātuluṅgāgnimanthau ca bhadradāru mahauṣadham | 1, 37 3 1
ahiṁsrā caiva rāsnā ca pralepo vātaśophajit || 1, 37 3 2
dūrvā ca nalamūlaṁ ca madhukaṁ candanaṁ tathā | 1, 37 4 1
śītalāś ca gaṇāḥ sarve pralepaḥ pittaśophahṛt || 1, 37 4 2
āgantuje raktaje ca hy eṣa eva vidhiḥ smṛtaḥ | 1, 37 5 1
vidhirviṣaghno viṣaje pittaghno 'pi hitastathā || 1, 37 5 2
ajagandhāśvagandhā ca kālā saralayā saha | 1, 37 6 1
ekaiṣikājaśṛṅgī ca pralepaḥ śleṣmaśophahṛt || 1, 37 6 2
ete vargāstrayo lodhraṁ pathyā piṇḍītakāni ca | 1, 37 7 1
anantā ceti lepo 'yaṁ sānnipātikaśophahṛt || 1, 37 7 2
snigdhāmlalavaṇo vāte koṣṇaḥ śītaḥ payoyutaḥ | 1, 37 8 1
pitte coṣṇaḥ kaphe kṣāramūtrāḍhyastatpraśāntaye || 1, 37 8 2
śaṇamūlakaśigrūṇāṁ phalāni tilasarṣapāḥ | 1, 37 9 1
saktavaḥ kiṇvamatasī dravyāṇyuṣṇāni pācanam || 1, 37 9 2
cirabilvo 'gniko dantī citrako hayamārakaḥ | 1, 37 10 1
kapotagṛdhrakaṅkāṇāṁ purīṣāṇi ca dāraṇam | 1, 37 10 2
kṣāradravyāṇi vā yāni kṣāro vā dāraṇaṁ param || 1, 37 10 3
dravyāṇāṁ picchilānāṁ tu tvaṅmūlāni prapīḍanam | 1, 37 11 1
yavagodhūmamāṣāṇāṁ cūrṇāni ca samāsataḥ || 1, 37 11 2
śaṅkhinyaṅkoṭhasumanaḥkaravīrasuvarcalāḥ | 1, 37 12 1
śodhanāni kaṣāyāṇi vargaścāragvadhādikaḥ || 1, 37 12 2
ajagandhājaśṛṅgī ca gavākṣī lāṅgalāhvayā | 1, 37 13 1
pūtīkaścitrakaḥ pāṭhā viḍaṅgailāhareṇavaḥ || 1, 37 13 2
kaṭutrikaṁ yavakṣāro lavaṇāni manaḥśilā | 1, 37 14 1
kāsīsaṁ trivṛtā dantī haritālaṁ surāṣṭrajā || 1, 37 14 2
saṁśodhanīnāṁ vartīnāṁ dravyāṇyetāni nirdiśet | 1, 37 15 1
etair evauṣadhaiḥ kuryātkalkān api ca śodhanān || 1, 37 15 2
arkottamāṁ snuhīkṣīraṁ piṣṭvā kṣārottamān api | 1, 37 16 1
jātīmūlaṁ haridre dve kāsīsaṁ kaṭurohiṇīm || 1, 37 16 2
pūrvoddiṣṭāni cānyāni kuryāt saṁśodhanaṁ ghṛtam | 1, 37 17 1
mayūrako rājavṛkṣo nimbaḥ kośātakī tilāḥ || 1, 37 17 2
bṛhatī kaṇṭakārī ca haritālaṁ manaḥśilā | 1, 37 18 1
śodhanāni ca yojyāni taile dravyāṇi śodhane || 1, 37 18 2
kāsīse saindhave kiṇve vacāyāṁ rajanīdvaye | 1, 37 19 1
śodhanāṅgeṣu cānyeṣu cūrṇaṁ kurvīta śodhanam || 1, 37 19 2
sālasārādisāreṣu paṭolatriphalāsu ca | 1, 37 20 1
rasakriyā vidhātavyā śodhanī śodhaneṣu ca || 1, 37 20 2
śrīveṣṭake sarjarase sarale devadāruṇi | 1, 37 21 1
sāreṣv api ca kurvīta matimān vraṇadhūpanam || 1, 37 21 2
kaṣāyāṇāmanuṣṇānāṁ vṛkṣāṇāṁ tvakṣu sādhitam | 1, 37 22 1
śṛtaṁ śītaṁ kaṣāyaṁ vā ropaṇārtheṣu śasyate || 1, 37 22 2
somāmṛtāśvagandhāsu kākolyādau gaṇe tathā | 1, 37 23 1
kṣīripraroheṣv api ca vartayo ropaṇāḥ smṛtāḥ || 1, 37 23 2
samaṅgā somasaralā somavalkaḥ sacandanaḥ | 1, 37 24 1
kākolyādiś ca kalkaḥ syāt praśasto vraṇaropaṇe || 1, 37 24 2
pṛthakparṇyātmaguptā ca haridre mālatī sitā | 1, 37 25 1
kākolyādiś ca yojyaḥ syādbhiṣajā ropaṇe ghṛte || 1, 37 25 2
kālānusāryāguruṇī haridre devadāru ca | 1, 37 26 1
priyaṅgavaś ca rodhraṁ ca taile yojyāni ropaṇe || 1, 37 26 2
kaṅgukā triphalā rodhraṁ kāsīsaṁ śravaṇāhvayā | 1, 37 27 1
dhavāśvakarṇayostvak ca ropaṇaṁ cūrṇamiṣyate || 1, 37 27 2
priyaṅgukā sarjarasaḥ puṣpakāsīsam eva ca | 1, 37 28 1
tvakcūrṇaṁ dhavajaṁ caiva ropaṇārthaṁ praśasyate || 1, 37 28 2
tvakṣu nyagrodhavargasya triphalāyāstathaiva ca | 1, 37 29 1
rasakriyāṁ ropaṇārthe vidadhīta yathākramam || 1, 37 29 2
apāmārgo 'śvagandhā ca tālapatrī suvarcalā | 1, 37 30 1
utsādane praśasyante kākolyādiś ca yo gaṇaḥ || 1, 37 30 2
kāsīsaṁ saindhavaṁ kiṇvaṁ kuruvindo manaḥśilā | 1, 37 31 1
kukkuṭāṇḍakapālāni sumanomukulāni ca || 1, 37 31 2
phale śairīṣakārañje dhātucūrṇāni yāni ca | 1, 37 32 1
vraṇeṣūtsannamāṁseṣu praśastānyavasādane || 1, 37 32 2
samastaṁ vargamardhaṁ vā yathālābhamathāpi vā | 1, 37 33 1
prayuñjīta bhiṣak prājño yathoddiṣṭeṣu karmasu || 1, 37 33 2
athāto dravayasaṁgrahaṇīyamadhyāyaṁ vyākhyāsyāmaḥ || 1, 38 1 1
yathovāca bhagavān dhanvantariḥ || 1, 38 2 1
samāsena saptatriṁśaddravyagaṇā bhavanti || 1, 38 3 1
tadyathā vidārigandhā vidārī viśvadevā sahadevā śvadaṁṣṭrā pṛthakparṇī śatāvarī sārivā kṛṣṇasārivā jīvakarṣabhakau mahāsahā ,«kṣudrasahā bṛhatyau punarnavairaṇḍo haṁsapādī vṛścikālyṛṣabhī ceti ||» 1, 38 4 1
vidārigandhādir ayaṁ gaṇaḥ pittānilāpahaḥ | 1, 38 5 1
śoṣagulmāṅgamardordhvaśvāsakāsavināśanaḥ || 1, 38 5 2
āragvadhamadanagopaghoṇṭākaṇṭakīkuṭajapāṭhāpāṭalāmūrvendrayavasaptaparṇanimbakuruṇṭakadāsīkuruṇṭakaguḍūcīcitrakaśārṅgeṣṭā,«karañjadvayapaṭolakirātatiktakāni suṣavī ceti ||» 1, 38 6 1
āragvadhādirityeṣa gaṇaḥ śleṣmaviṣāpahaḥ | 1, 38 7 1
mehakuṣṭhajvaravamīkaṇḍūghno vraṇaśodhanaḥ || 1, 38 7 2
varuṇārtagalaśigrumadhuśigrutarkārīmeṣaśṛṅgīpūtīkanaktamālamoraṭāgnimanthasaireyakadvayabimbīvasukavasiracitrakaśatāvarībilvāja,"śṛṅgīdarbhā bṛhatīdvayaṁ ceti ||" 1, 38 8 1
varuṇādirgaṇo hy eṣa kaphamedonivāraṇaḥ | 1, 38 9 1
vinihanti śiraḥśūlagulmābhyantaravidradhīn || 1, 38 9 2
vīratarusahacaradvayadarbhavṛkṣādanīgundrānalakuśakāśāśmabhedakāgnimanthamoraṭāvasukavasirabhallūkakuraṇṭakendīvarakapotav,«aṅkā śvadaṁṣṭrā ceti ||» 1, 38 10 1
vīratarvādirityeṣa gaṇo vātavikāranut | 1, 38 11 1
aśmarīśarkarāmūtrakṛcchrāghātarujāpahaḥ || 1, 38 11 2
sālasārājakarṇakhadirakadarakālaskandhakramukabhūrjameṣaśṛṅgatiniśacandanakucandanaśiṁśapāśirīṣāsanadhavārjunatālaśākanakta,«mālapūtīkāśvakarṇāgurūṇi kālīyakaṁ ceti ||» 1, 38 12 1
sālasārādirityeṣa gaṇaḥ kuṣṭhavināśanaḥ | 1, 38 13 1
mehapāṇḍvāmayaharaḥ kaphamedoviśoṣaṇaḥ || 1, 38 13 2
rodhrasāvararodhrapalāśakuṭannaṭāśokaphañjīkaṭphalailavālukaśallakījiṅginīkadambasālāḥ kadalī ceti || 1, 38 14 1
eṣa rodhrādirity ukto medaḥkaphaharo gaṇaḥ | 1, 38 15 1
yonidoṣaharaḥ stambhī varṇyo viṣavināśanaḥ || 1, 38 15 2
arkālarkakarañjadvayanāgadantīmayūrakabhārgīrāsnendrapuṣpīkṣudraśvetāmahāśvetāvṛścikālyalavaṇās tāpasavṛkṣaśceti || 1, 38 16 1
arkādiko gaṇo hy eṣa kaphamedoviṣāpahaḥ | 1, 38 17 1
kṛmikuṣṭhapraśamano viśeṣād vraṇaśodhanaḥ || 1, 38 17 2
surasāśvetasurasāphaṇijjhakārjakabhūstṛṇasugandhakasumukhakālamālakāsamardakṣavakakharapuṣpāviḍaṅgakaṭphalasurasīnirguṇḍīku,«lāhalondurukarṇikāphañjīprācībalakākamācyo viṣamuṣṭikaś ceti ||» 1, 38 18 1
surasādir gaṇo hyeṣa kaphahṛt kṛmisūdanaḥ | 1, 38 19 1
pratiśyāyāruciśvāsakāsaghno vraṇaśodhanaḥ || 1, 38 19 2
muṣkakapalāśadhavacitrakamadanavṛkṣakaśiṁśapāvajravṛkṣas triphalā ceti || 1, 38 20 1
muṣkakādirgaṇo hyeṣa medoghnaḥ śukradoṣahṛt | 1, 38 21 1
mehārśaḥpāṇḍurogaghnaḥ śarkarānāśanaḥ paraḥ || 1, 38 21 2
pippalīpippalīmūlacavyacitrakaśṛṅgaveramaricahastipippalīhareṇukailājamodendrayavapāṭhājīrakasarṣapamahānimbaphalahiṅgubhārgī,«madhurasātiviṣāvacāviḍaṅgāni kaṭurohiṇī ceti ||» 1, 38 22 1
pippalyādiḥ kaphaharaḥ pratiśyāyānilārucīḥ | 1, 38 23 1
nihanyāddīpano gulmaśūlaghnaścāmapācanaḥ || 1, 38 23 2
elātagarakuṣṭhamāṁsīdhyāmakatvakpatranāgapuṣpapriyaṅguhareṇukāvyāghranakhaśukticaṇḍāsthauṇeyakaśrīveṣṭakacocacorakavāluka,«guggulusarjarasaturuṣkakundurukāgaruspṛkkośīrabhadradārukuṅkumāni puṁnāgakeśaraṁ ceti ||» 1, 38 24 1
elādiko vātakaphau nihanyādviṣam eva ca | 1, 38 25 1
varṇaprasādanaḥ kaṇḍūpiḍakākoṭhanāśanaḥ || 1, 38 25 2
vacāmustātiviṣābhayābhadradārūṇi nāgakeśaraṁ ceti || 1, 38 26 1
haridrādāruharidrākalaśīkuṭajabījāni madhukaṁ ceti || 1, 38 27 1
etau vacāharidrādī gaṇau stanyaviśodhanau | 1, 38 28 1
āmātisāraśamanau viśeṣāddoṣapācanau || 1, 38 28 2
śyāmāmahāśyāmātrivṛddantīśaṅkhinītilvakakampillakaramyakakramukaputraśreṇīgavākṣīrājavṛkṣakarañjadvayaguḍūcīsaptalācchagalāntr,"īsudhāḥ suvarṇakṣīrī ceti ||" 1, 38 29 1
uktaḥ śyāmādirityeṣa gaṇo gulmaviṣāpahaḥ | 1, 38 30 1
ānāhodaraviḍbhedī tathodāvartanāśanaḥ || 1, 38 30 2
bṛhatīkaṇṭakārikākuṭajaphalapāṭhā madhukaṁ ceti || 1, 38 31 1
pācanīyo bṛhatyādirgaṇaḥ pittānilāpahaḥ | 1, 38 32 1
kaphārocakahṛdrogamūtrakṛcchrarujāpahaḥ || 1, 38 32 2
paṭolacandanakucandanamūrvāguḍūcīpāṭhāḥ kaṭurohiṇī ceti || 1, 38 33 1
paṭolādirgaṇaḥ pittakaphārocakanāśanaḥ | 1, 38 34 1
jvaropaśamano vraṇyaśchardikaṇḍūviṣāpahaḥ || 1, 38 34 2
kākolīkṣīrakākolījīvakarṣabhakamudgaparṇīmāṣaparṇīmedāmahāmedācchinnaruhākarkaṭaśṛṅgītugākṣīrīpadmakaprapauṇḍarīkarddhivṛd,«dhimṛdvīkājīvantyo madhukaṁ ceti ||» 1, 38 35 1
kākolyādirayaṁ pittaśoṇitānilanāśanaḥ | 1, 38 36 1
jīvano bṛṁhaṇo vṛṣyaḥ stanyaśleṣmakarastathā || 1, 38 36 2
ūṣakasaindhavaśilājatukāsīsadvayahiṅgūni tutthakaṁ ceti || 1, 38 37 1
ūṣakādiḥ kaphaṁ hanti gaṇo medoviśoṣaṇaḥ | 1, 38 38 1
aśmarīśarkarāmūtrakṛcchragulmapraṇāśanaḥ || 1, 38 38 2
sārivāmadhukacandanakucandanapadmakakāśmarīphalamadhūkapuṣpāṇy uśīraṁ ceti || 1, 38 39 1
sārivādiḥ pipāsāghno raktapittaharo gaṇaḥ | 1, 38 40 1
pittajvarapraśamano viśeṣād dāhanāśanaḥ || 1, 38 40 2
añjanarasāñjananāgapuṣpapriyaṅgunīlotpalanaladanalinakesarāṇi madhukaṁ ceti || 1, 38 41 1
añjanādirgaṇo hyeṣa raktapittanibarhaṇaḥ | 1, 38 42 1
viṣopaśamano dāhaṁ nihantyābhyantaraṁ tathā || 1, 38 42 2
parūṣakadrākṣākaṭphaladāḍimarājādanakatakaphalaśākaphalāni triphalā ceti || 1, 38 43 1
parūṣakādirityeṣa gaṇo 'nilavināśanaḥ | 1, 38 44 1
mūtradoṣaharo hṛdyaḥ pipāsāghno rucipradaḥ || 1, 38 44 2
priyaṅgusamaṅgādhātakīpuṁnāganāgapuṣpacandanakucandanamocarasarasāñjanakumbhīkasrotoñjanapadmakesarayojanavallyo ,«dīrghamūlā ceti ||» 1, 38 45 1
ambaṣṭhādhātakīkusumasamaṅgākaṭvaṅgamadhukabilvapeśikāsāvararodhrapalāśanandīvṛkṣāḥ padmakeśarāṇi ceti || 1, 38 46 1
gaṇau priyaṅgvambaṣṭhādī pakvātīsāranāśanau | 1, 38 47 1
saṁdhānīyau hitau pitte vraṇānāṁ cāpi ropaṇau || 1, 38 47 2
nyagrodhodumbarāśvatthaplakṣamadhukakapītanakakubhāmrakośāmracorakapattrajambūdvayapiyālamadhūkarohiṇīvañjulakadambaba,«darītindukīsallakīrodhrasāvararodhrabhallātakapalāśā nandīvṛkṣaś ceti ||» 1, 38 48 1
nyagrodhādirgaṇo vraṇyaḥ saṁgrāhī bhagnasādhakaḥ | 1, 38 49 1
raktapittaharo dāhamedoghno yonidoṣahṛt || 1, 38 49 2
guḍūcīnimbakustumburucandanāni padmakaṁ ceti || 1, 38 50 1
eṣa sarvajvarān hanti guḍūcyādistu dīpanaḥ | 1, 38 51 1
hṛllāsārocakavamīpipāsādāhanāśanaḥ || 1, 38 51 2
utpalaraktotpalakumudasaugandhikakuvalayapuṇḍarīkāṇi madhukaṁ ceti || 1, 38 52 1
utpalādirayaṁ dāhapittaraktavināśanaḥ | 1, 38 53 1
pipāsāviṣahṛdrogacchardimūrcchāharo gaṇaḥ || 1, 38 53 2
mustāharidrādāruharidrāharītakyāmalakavibhītakakuṣṭhahaimavatīvacāpāṭhākaṭurohiṇīśārṅgaṣṭātiviṣādrāviḍībhallātakāni citrakaś ceti || 1, 38 54 1
eṣa mustādiko nāmnā gaṇaḥ śleṣmaniṣūdanaḥ | 1, 38 55 1
yonidoṣaharaḥ stanyaśodhanaḥ pācanastathā || 1, 38 55 2
harītakyāmalakabibhītakāni triphalā || 1, 38 56 1
triphalā kaphapittaghnī mehakuṣṭhavināśanī | 1, 38 57 1
cakṣuṣyā dīpanī caiva viṣamajvaranāśanī || 1, 38 57 2
pippalīmaricaśṛṅgaverāṇi trikaṭukam || 1, 38 58 1
tryūṣaṇaṁ kaphamedoghnaṁ mehakuṣṭhatvagāmayān | 1, 38 59 1
nihanyāddīpanaṁ gulmapīnasāgnyalpatām api || 1, 38 59 2
āmalakīharītakīpippalyaścitrakaś ceti || 1, 38 60 1
āmalakyādirityeṣa gaṇaḥ sarvajvarāpahaḥ | 1, 38 61 1
cakṣuṣyo dīpano vṛṣyaḥ kaphārocakanāśanaḥ || 1, 38 61 2
trapusīsatāmrarajatakṛṣṇalohasuvarṇāni lohamalaś ceti || 1, 38 62 1
gaṇastrapvādirityeṣa garakrimiharaḥ paraḥ | 1, 38 63 1
pipāsāviṣahṛdrogapāṇḍumehaharas tathā || 1, 38 63 2
lākṣārevatakuṭajāśvamārakaṭphalaharidrādvayanimbasaptacchadamālatyas trāyamāṇā ceti || 1, 38 64 1
kaṣāyastiktamadhuraḥ kaphapittārtināśanaḥ | 1, 38 65 1
kuṣṭhakrimiharaś caiva duṣṭavraṇaviśodhanaḥ || 1, 38 65 2
pañca pañcamūlānyata ūrdhvaṁ vakṣyāmaḥ | 1, 38 66 1
tatra trikaṇṭakabṛhatīdvayapṛthakparṇyo vidārigandhā ceti kanīyaḥ || 1, 38 66 2
kaṣāyatiktamadhuraṁ kanīyaḥ pañcamūlakam | 1, 38 67 1
vātaghnaṁ pittaśamanaṁ bṛṁhaṇaṁ balavardhanam || 1, 38 67 2
bilvāgnimanthaṭiṇṭukapāṭalāḥ kāśmaryaś ceti mahat || 1, 38 68 1
satiktaṁ kaphavātaghnaṁ pāke laghvagnidīpanam | 1, 38 69 1
madhurānurasaṁ caiva pañcamūlaṁ mahat smṛtaḥ || 1, 38 69 2
anayor daśamūlam ucyate || 1, 38 70 1
gaṇaḥ śvāsaharo hyeṣa kaphapittānilāpahaḥ | 1, 38 71 1
āmasya pācanaś caiva sarvajvaravināśanaḥ || 1, 38 71 2
vidārīsārivārajanīguḍūcyo 'jaśṛṅgī ceti vallīsaṁjñaḥ || 1, 38 72 1
karamardatrikaṇṭakasairīyakaśatāvarīgṛdhranakhya iti kaṇṭakasaṁjñaḥ || 1, 38 73 1
raktapittaharau hy etau śophatrayavināśanau | 1, 38 74 1
sarvamehaharau caiva śukradoṣavināśanau || 1, 38 74 2
kuśakāśanaladarbhakāṇḍekṣukā iti tṛṇasaṁjñakaḥ || 1, 38 75 1
antyaḥ prayuktaḥ kṣīreṇa śīghram eva vināśayet || 1, 38 76 1
eṣāṁ vātaharāvādyāvantyaḥ pittavināśanaḥ | 1, 38 77 1
pañcakau śleṣmaśamanāvitarau parikīrtitau || 1, 38 77 2
trivṛtādikamanyatropadekṣyāmaḥ || 1, 38 78 1
samāsena gaṇā hyete proktāsteṣāṁ tu vistaram | 1, 38 79 1
cikitsiteṣu vakṣyāmi jñātvā doṣabalābalam || 1, 38 79 2
ebhir lepān kaṣāyāṁśca tailaṁ sarpīṁṣi pānakān | 1, 38 80 1
pravibhajya yathānyāyaṁ kurvīta matimān bhiṣak || 1, 38 80 2
dhūmavarṣānilakledaiḥ sarvartuṣvanabhidrute | 1, 38 81 1
grāhayitvā gṛhe nyasyedvidhinauṣadhasaṁgraham || 1, 38 81 2
samīkṣya doṣabhedāṁś ca miśrān bhinnān prayojayet | 1, 38 82 1
pṛthaṅmiśrān samastānvā gaṇaṁ vā vyastasaṁhatam || 1, 38 82 2
athātaḥ saṁśodhanasaṁśamanīyamadhyāyaṁ vyākhyāsyāmaḥ || 1, 39 1 1
yathovāca bhagavān dhanvantariḥ || 1, 39 2 1
madanakuṭajajīmūtakekṣvākudhāmārgavakṛtavedhanasarṣapaviḍaṅgapippalīkarañjaprapunnāḍakovidārakarbudārāriṣṭāśvagandhāvidula,«bandhujīvakaśvetāśaṇapuṣpībimbīvacāmṛgervāruś citrā cetyūrdhvabhāgaharāṇi |» 1, 39 3 1
tatra kovidārapūrvāṇāṁ phalāni kovidārādīnāṁ mūlāni || 1, 39 3 2
vivṛtāśyāmādantīdravantīsaptalāśaṅkhinīviṣāṇikāgavākṣīcchagalāntrīsnuksuvarṇakṣīrīcitrakakiṇihīkuśakāśatilvakakampillakaramyakapāṭal,"āpūgaharītakyāmalakabibhītakanīlinīcaturaṅgulairaṇḍapūtīkamahāvṛkṣasaptacchadārkā jyotiṣmatī cetyadhobhāgaharāṇi |" 1, 39 4 1
tatra tilvakapūrvāṇāṁ mūlāni tilvakādīnāṁ pāṭalāntānāṁ tvacaḥ kampillakaphalarajaḥ pūgādīnāmeraṇḍāntānāṁ phalāni ,«pūtīkāragvadhayoḥ patrāṇi śeṣāṇāṁ kṣīrāṇīti ||» 1, 39 4 2
koṣātakī saptalā śaṅkhinī devadālī kāravellikā cetyubhayatobhāgaharāṇi | 1, 39 5 1
eṣāṁ svarasā iti || 1, 39 5 2
pippalīviḍaṅgāpāmārgaśigrusiddhārthakaśirīṣamaricakaravīrabimbīgirikarṇikākiṇihīvacājyotiṣmatīkarañjārkālarkalaśunātiviṣāśṛṅgaveratāl,"īśatamālasurasārjakeṅgudīmeṣaśṛṅgīmātuluṅgīmuraṅgīpīlujātīśālatālamadhūkalākṣāhiṅgulavaṇamadyagośakṛdrasamūtrāṇīti ","śirovirecanāni |" 1, 39 6 1
tatra karavīrapūrvāṇāṁ phalāni karavīrādīnām arkāntānāṁ mūlāni tālīśapūrvāṇāṁ kandāḥ tālīśādīnāmarjakāntānāṁ pattrāṇi ,«iṅgudīmeṣaśṛṅgyos tvacaḥ mātuluṅgīsuraṅgīpīlujātīnāṁ puṣpāṇi śālatālamadhūkānāṁ sārāḥ hiṅgulākṣe niryāsau lavaṇāni »,«pārthivaviśeṣāḥ madyānyāsutasaṁyogāḥ śakṛdrasamūtre malāviti ||» 1, 39 6 2
saṁśamanānyata ūrdhvaṁ vakṣyāmaḥ tatra ,bhadradārukuṣṭhaharidrāvaruṇameṣaśrṅgībalātibalārtagalakacchurāsallakīkuberākṣīvīratarusahacarāgnimanthavatsādanyeraṇḍāśmabhe,«dakālarkārkaśatāvarīpunarnavāvasukavaśirakāñcanakabhārgīkārpāsīvṛścikālīpattūrabadarayavakolakulatthaprabhṛtīni vidārigandhādiś ca »,«dve cādye pañcamūlyau samāsena vātasaṁśamano vargaḥ ||» 1, 39 7 1
candanakucandanahrīverośīramañjiṣṭhāpayasyādidārīśatāvarṅgundrāśaivalakahlārakumudotpalakandalīdūrvāmūrvāprabhṛtīni ,«kākolyādiḥ sārivādir añjanādir utpalādir nyagrodhādis tṛṇapañcamūlam iti samāsena pittasaṁśamano vargaḥ ||» 1, 39 8 1
kāleyakāgurutilaparṇīkuṣṭhaharidrāśītaśivaśatapuṣpāsaralārāsnāprakīryodakīryeṅgudīsumanaukākādanīlāṅgalakīhastikarṇamuñjātakalā,«majjakaprabhṛtīni vallīkaṇṭakapañcamūlyau pippalyādir bṛhatyādir muṣkakādir vacādiḥ surasādir āragvadhādir iti samāsena »,"śleṣmasaṁśamano vargaḥ ||" 1, 39 9 1
tatra sarvāṇyevauṣadhāni vyādhyagnipuruṣabalānyabhisamīkṣya vidadhyāt | 1, 39 10 1
tatra vyādhibalādadhikamauṣadham upayuktaṁ tam upaśamya vyādhiṁ vyādhimanyamāvahati agnibalādadhikam ajīrṇaṁ viṣṭabhya vā ,«pacyate puruṣabalādadhikaṁ glānimūrchāmadān āvahati saṁśamanam evaṁ saṁśodhanamatipātayati |» 1, 39 10 2
hīnamebhyo dattamakiṁcitkaraṁ bhavati | 1, 39 10 3
tasmāt samam eva vidadhyāt || 1, 39 10 4
bhavanti cātra | 1, 39 11 1
roge śodhanasādhye tu yo bhaveddoṣadurbalaḥ | 1, 39 11 2
tasmai dadyādbhiṣak prājño doṣapracyāvanaṁ mṛdu || 1, 39 11 3
cale doṣe mṛdau koṣṭhe nekṣetātra balaṁ nṛṇām | 1, 39 12 1
avyādhidurbalasyāpi śodhanaṁ hi tadā bhavet || 1, 39 12 2
svayaṁ pravṛttadoṣasya mṛdukoṣṭhasya śodhanam | 1, 39 13 1
bhavedalpabalasyāpi prayuktaṁ vyādhināśanam || 1, 39 13 2
vyādhyādiṣu tu madhyeṣu kvāthasyāñjaliriṣyate | 1, 39 14 1
biḍālapadakaṁ cūrṇaṁ deyaḥ kalko 'kṣasaṁmitaḥ || 1, 39 14 2
athāto dravyarasaguṇavīryavipākavijñānīyamadhyāyaṁ vyākhyāsyāmaḥ || 1, 40 1 1
yathovāca bhagavān dhanvantariḥ || 1, 40 2 1
kecidācāryā bruvate dravyaṁ pradhānaṁ kasmāt vyavasthitatvāt iha khalu dravyaṁ vyavasthitaṁ na rasādayaḥ yathā āme phale ye ,«rasādayaste pakve na santi nityatvāc ca nityaṁ hi dravyamanityā guṇāḥ yathā kalkādipravibhāgaḥ sa eva sampannarasagandho »,«vyāpannarasagandho vā bhavati svajātyavasthānāc ca yathā hi pārthivaṁ dravyamanyabhāvaṁ na gacchatyevaṁ śeṣāṇi »,«pañcendriyagrahaṇācca pañcabhir indriyair gṛhyate dravyaṁ na rasādayaḥ āśrayatvācca dravyamāśritā rasādayo bhavanti »,"ārambhasāmarthyācca dravyāśrita ārambhaḥ yathā vidārigandhādimāhṛtya saṁkṣudya vipacedityevamādiṣu na rasādiṣvārambhaḥ ","śāstraprāmāṇyāc ca śāstre hi dravyaṁ pradhānam upadeśe hi yogānāṁ yathā mātuluṅgāgnimanthau cetyādau na rasādaya upadiśyante ",«kramāpekṣitatvāc ca rasādīnāṁ rasādayo hi dravyakramamapekṣante yathā taruṇe taruṇāḥ sampūrṇe sampūrṇā iti ekadeśasādhyatvācca »,«dravyāṇām ekadeśenāpi vyādhayaḥ sādhyante yathā mahāvṛkṣakṣīreṇeti tasmād dravyaṁ pradhānam |» 1, 40 3 1
na rasādayaḥ kasmānniravayavatvāt | 1, 40 3 2
dravyalakṣaṇaṁ tu kriyāguṇavat samavāyikāraṇam iti || 1, 40 3 3
netyāhuranye rasāstu pradhānaṁ kasmāt āgamāt āgamo hi śāstram ucyate śāstre hi rasā adhikṛtāḥ yathā rasāyatta āhāra iti tasmiṁś ca ,«prāṇāḥ upadeśāc ca upadiśyante hi rasāḥ yathā madhurāmlalavaṇā vātaṁ śamayanti anumānācca rasena hyanumīyate dravyaṁ yathā »,«madhuramiti ṛṣivacanācca ṛṣivacanaṁ vedo yathā kiṁcidijyārthaṁ madhuramāharediti tasmād rasāḥ pradhānaṁ raseṣu guṇasaṁjñā |» 1, 40 4 1
rasalakṣaṇamanyatropadekṣyāmaḥ || 1, 40 4 2
netyāhuranye vīryaṁ pradhānam iti | 1, 40 5 1
kasmāt tadvaśenauṣadhakarmaniṣpatteḥ | 1, 40 5 2
ihauṣadhakarmāṇy ,ūrdhvādhobhāgobhayabhāgasaṁśodhanasaṁśamanasaṁgrāhakāgnidīpanapīḍanalekhanabṛṁhaṇarasāyanavājīkaraṇaśvayathukaravilay,«anadahanadāraṇamādanaprāṇaghnaviṣapraśamanāni vīryaprādhānyādbhavanti |» 1, 40 5 3
tacca vīryaṁ dvividhamuṣṇaṁ śītaṁ ca agnīṣomīyatvājjagataḥ | 1, 40 5 4
kecidaṣṭavidhamāhuḥ śītamuṣṇaṁ snigdhaṁ rūkṣaṁ viśadaṁ picchilaṁ mṛdu tīkṣṇaṁ ceti | 1, 40 5 5
etāni vīryāṇi svabalaguṇotkarṣād rasam abhibhūyātmakarma kurvanti | 1, 40 5 6
yathā tāvanmahatpañcamūlaṁ kaṣāyaṁ tiktānurasaṁ vātaṁ śamayati uṣṇavīryatvāt tathā kulatthaḥ kaṣāyaḥ kaṭukaḥ palāṇḍuḥ ,«snehabhāvāc ca madhuraścekṣuraso vātaṁ vardhayati śītavīryatvāt kaṭukā pippalī pittaṁ śamayati mṛduśītavīryatvāt amlamāmalakaṁ »,«lavaṇaṁ saindhavaṁ ca tiktā kākamācī pittaṁ vardhayati uṣṇavīryatvāt madhurā matsyāś ca kaṭukaṁ mūlakaṁ śleṣmāṇaṁ śamayati »,«rūkṣavīryatvāt madhuraṁ kṣaudraṁ ca tadetannidarśanamātramuktam ||» 1, 40 5 7
bhavanti cātra | 1, 40 6 1
ye rasā vātaśamanā bhavanti yadi teṣu vai | 1, 40 6 2
raukṣyalāghavaśaityāni na te hanyuḥ samīraṇam || 1, 40 6 3
ye rasāḥ pittaśamanā bhavanti yadi teṣu vai | 1, 40 7 1
taikṣṇyauṣṇyalaghutāś caiva na te tatkarmakāriṇaḥ || 1, 40 7 2
ye rasāḥ śleṣmaśamanā bhavanti yadi teṣu vai | 1, 40 8 1
snehagauravaśaityāni na te tatkarmakāriṇaḥ || 1, 40 8 2
tasmād vīryaṁ pradhānam iti || 1, 40 9 1
netyāhuranye vipākaḥ pradhānam iti | 1, 40 10 1
kasmāt samyaṅmithyāvipākatvāt iha sarvadravyāṇyabhyavahṛtāni samyaṅmithyāvipakvāni guṇaṁ doṣaṁ vā janayanti | 1, 40 10 2
tatrāhuranye prati rasaṁ pāka iti | 1, 40 10 3
kecit trividham icchanti madhuramamlaṁ kaṭukaṁ ceti | 1, 40 10 4
tattu na samyak bhūtaguṇādāmāccānyo 'mlo vipāko nāsti pittaṁ hi vidagdham amlatām upaityagner mandatvāt yadyevaṁ lavaṇo ,"'pyanyaḥ pāko bhaviṣyati śleṣmā hi vidagdho lavaṇatām upaitīti |" 1, 40 10 5
madhuro madhurasyāmlo 'mlasyaivaṁ sarveṣāmiti kecidāhuḥ dṛṣṭāntaṁ copadiśanti yathā tāvat kṣīram ukhāgataṁ pacyamānaṁ ,«madhuram eva syāttathā śāliyavamudgādayaḥ prakīrṇāḥ svabhāvamuttarakāle 'pi na parityajanti tadvaditi |» 1, 40 10 6
kecidvadanti abalavanto balavatāṁ vaśamāyāntīti | 1, 40 10 7
evamanavasthitiḥ tasmād asiddhānta eṣaḥ | 1, 40 10 8
āgame hi dvividha eva pāko madhuraḥ kaṭukaś ca | 1, 40 10 9
tayor madhurākhyo guruḥ kaṭukākhyo laghur iti | 1, 40 10 10
tatra pṛthivyaptejovāyvākāśānāṁ dvaividhyaṁ bhavati guṇasādharmyād gurutā laghutā ca pṛthivyāpaś ca gurvyaḥ śeṣāṇi laghūni tasmād ,«dvividha eva pāka iti ||» 1, 40 10 11
bhavanti cātra | 1, 40 11 1
dravyeṣu pacyamāneṣu yeṣvambupṛthivīguṇāḥ | 1, 40 11 2
nirvartante 'dhikāstatra pāko madhura ucyate || 1, 40 11 3
tejo'nilākāśaguṇāḥ pacyamāneṣu yeṣu tu | 1, 40 12 1
nirvartante 'dhikāstatra pākaḥ kaṭuka ucyate || 1, 40 12 2
pṛthaktvadarśināmeṣa vādināṁ vādasaṁgrahaḥ | 1, 40 13 1
caturṇām api sāmagryamicchantyatra vipaścitaḥ || 1, 40 13 2
taddravyamātmanā kiṁcitkiṁcidvīryeṇa sevitam | 1, 40 14 1
kiṁcidrasavipākābhyāṁ doṣaṁ hanti karoti vā || 1, 40 14 2
pāko nāsti vinā vīryādvīryaṁ nāsti vinā rasāt | 1, 40 15 1
raso nāsti vinā dravyāddravyaṁ śreṣṭhatamaṁ smṛtam || 1, 40 15 2
janma tu dravyarasayor anyonyāpekṣikaṁ smṛtam | 1, 40 16 1
anyonyāpekṣikaṁ janma yathā syāddehadehinoḥ || 1, 40 16 2
vīryasaṁjñā guṇā ye 'ṣṭau te 'pi dravyāśrayāḥ smṛtāḥ | 1, 40 17 1
raseṣu na bhavantyete nirguṇāstu guṇāḥ smṛtāḥ || 1, 40 17 2
dravye dravyāṇi yasmāddhi vipacyante na ṣaḍrasāḥ | 1, 40 18 1
śreṣṭhaṁ dravyamato jñeyaṁ śeṣā bhāvāstadāśrayāḥ || 1, 40 18 2
amīmāṁsyānyacintyāni prasiddhāni svabhāvataḥ | 1, 40 19 1
āgamenopayojyāni bheṣajāni vicakṣaṇaiḥ || 1, 40 19 2
pratyakṣalakṣaṇaphalāḥ prasiddhāś ca svabhāvataḥ | 1, 40 20 1
nauṣadhīrhetubhir vidvān parīkṣeta kathaṁcana || 1, 40 20 2
sahasreṇāpi hetūnāṁ nāmbaṣṭhādir virecayet | 1, 40 21 1
tasmāt tiṣṭhettu matimānāgame na tu hetuṣu || 1, 40 21 2
athāto dravyaviśeṣavijñānīyamadhyāyaṁ vyākhyāsyāmaḥ || 1, 41 1 1
yathovāca bhagavān dhanvantariḥ || 1, 41 2 1
tatra pṛthivyaptejovāyvākāśānāṁ samudāyāddravyābhinirvṛttiḥ utkarṣastvabhivyañjako bhavati idaṁ pārthivamidamāpyamidaṁ ,«taijasamidaṁ vāyavyamidamākāśīyam iti ||» 1, 41 3 1
tatra sthūlasāndramandasthiragurukaṭhinaṁ gandhabahulamīṣatkaṣāyaṁ prāyaśo madhuramiti pārthivaṁ tat ,«sthairyabalagauravasaṁghātopacayakaraṁ viśeṣataścādhogatisvabhāvam iti |» 1, 41 4 1
śītastimitasnigdhamandagurusarasāndramṛdupicchilaṁ rasabahulamīṣatkaṣāyāmlalavaṇaṁ madhurarasaprāyamāpyaṁ tat ,«snehanahlādanakledanabandhanaviṣyandanakaram iti |» 1, 41 4 2
uṣṇatīkṣṇasūkṣmarūkṣakharalaghuviśadaṁ rūpabahulamīṣadamlalavaṇaṁ kaṭukarasaprāyaṁ viśeṣataścordhvagatisvabhāvam iti taijasaṁ ,«taddahanapacanadāraṇatāpanaprakāśanaprabhāvarṇakaram iti |» 1, 41 4 3
sūkṣmarūkṣakharaśiśiralaghuviśadaṁ sparśabahulam īṣattiktaṁ viśeṣataḥ kaṣāyamiti vāyavīyaṁ ,«tadvaiśadyalāghavaglapanavirūkṣaṇavicāraṇakaram iti |» 1, 41 4 4
ślakṣṇasūkṣmamṛduvyavāyiviśadaviviktamavyaktarasaṁ śabdabahulamākāśīyaṁ tan mārdavaśauṣiryalāghavakaram iti || 1, 41 4 5
anena nidarśanena nānauṣadhībhūtaṁ jagati kiṁciddravyamastīti kṛtvā taṁ taṁ yuktiviśeṣamarthaṁ cābhisamīkṣya svavīryaguṇayuktāni ,«dravyāṇi kārmukāṇi bhavanti |» 1, 41 5 1
tāni yadā kurvanti sa kālaḥ yatkurvanti tatkarma yena kurvanti tadvīryaṁ yatra kurvanti tad adhikaranaṁ yathā kurvanti sa upāyaḥ ,«yanniṣpādayanti tat phalam iti ||» 1, 41 5 2
tatra virecanadravyāṇi pṛthivyambuguṇabhūyiṣṭhāni pṛthivyāpo gurvyastā gurutvādadho gacchanti tasmād ,«virecanamadhoguṇabhūyiṣṭhamanumānāt vamanadravyāṇyagnivāyuguṇabhūyiṣṭhāni agnivāyū hi laghū laghutvāc ca »,«tānyūrdhvamuttiṣṭhanti tasmād vamanamapyūrdhvaguṇabhūyiṣṭham ubhayaguṇabhūyiṣṭham ubhyatobhāgam ākāśaguṇabhūyiṣṭhaṁ »,«saṁśamanaṁ sāṁgrāhikamanilaguṇabhūyiṣṭham anilasya śoṣaṇātmakatvāt dīpanam agniguṇabhūyiṣṭhaṁ tatsamānatvāt »,«lekhanamanilānalaguṇabhūyiṣṭhaṁ bṛṁhaṇaṁ pṛthivyambuguṇabhūyiṣṭham evamauṣadhakarmāṇyanumānātsādhayet ||» 1, 41 6 1
bhavanti cātra | 1, 41 7 1
bhūtejovārijair dravyaiḥ śamaṁ yāti samīraṇaḥ | 1, 41 7 2
bhūmyambuvāyujaiḥ pittaṁ kṣipramāpnoti nirvṛtim || 1, 41 7 3
khatejo'nilajaiḥ śleṣmā śamameti śarīriṇām | 1, 41 8 1
viyatpavanajātābhyāṁ vṛddhimāpnoti mārutaḥ || 1, 41 8 2
āgneyam eva yaddravyaṁ tena pittamudīryate | 1, 41 9 1
vasudhājalajātābhyāṁ balāsaḥ parivardhate || 1, 41 9 2
evam etadguṇādhikyaṁ dravye dravye viniścitam | 1, 41 10 1
dviśo vā bahuśo vāpi jñātvā doṣeṣu cācaret || 1, 41 10 2
tatra ya ime guṇā vīryasaṁjñakāḥ śītoṣṇasnigdharūkṣamṛdutīkṣṇapicchilaviśadāsteṣāṁ tīkṣṇoṣṇāvāgneyau ,"śītapicchilāvambuguṇabhūyiṣṭhau pṛthivyambuguṇabhūyiṣṭhaḥ snehaḥ toyākāśaguṇabhūyiṣṭhaṁ mṛdutvaṁ vāyuguṇabhūyiṣṭhaṁ ",«raukṣyaṁ kṣitisamīraṇaguṇabhūyiṣṭhaṁ vaiśadyaṁ gurulaghuvipākāvuktaguṇau tatra uṣṇasnigdhau vātaghnau śītamṛdupicchilāḥ »,«pittaghnāḥ tīkṣṇarūkṣaviśadāḥ śleṣmaghnāḥ gurupāko vātapittaghnaḥ laghupākaḥ śleṣmaghnaḥ teṣāṁ mṛduśītoṣṇāḥ sparśagrāhyāḥ »,«picchilaviśadau cakṣuḥsparśābhyāṁ snigdharūkṣau cakṣuṣā tīkṣṇo mukhaduḥkhotpādanāt |» 1, 41 11 1
gurupākaḥ sṛṣṭaviṇmūtratayā kaphotkleśena ca laghur baddhaviṇmūtratayā mārutakopena ca | 1, 41 11 2
tatra tulyaguṇeṣu bhūteṣu rasavaiśeṣyam upalakṣayet tadyathā madhuro guruś ca pārthivaḥ madhuraḥ snigdhaścāpya iti || 1, 41 11 3
bhavati cātra | 1, 41 12 1
guṇā ya uktā dravyeṣu śarīreṣv api te tathā | 1, 41 12 2
sthānavṛddhikṣayāstasmād dehināṁ dravyahetukāḥ || 1, 41 12 3
athāto rasaviśeṣavijñānīyamadhyāyaṁ vyākhyāsyāmaḥ || 1, 42 1 1
yathovāca bhagavān dhanvantariḥ || 1, 42 2 1
ākāśapavanadahanatoyabhūmiṣu yathāsaṁkhyam ekottaraparivṛddhāḥ śabdasparśarūparasagandhāḥ tasmād āpyo rasaḥ | 1, 42 3 1
parasparasaṁsargāt parasparānugrahāt parasparānupraveśācca sarveṣu sarveṣāṁ sāṁnidhyamasti utkarṣāpakarṣāttu grahaṇam | 1, 42 3 2
sa khalvāpyo rasaḥ śeṣabhūtasaṁsargādvidagdhaḥ ṣoḍhā vibhajyate tadyathā madhuro 'mlo lavaṇaḥ kaṭukastiktaḥ kaṣāya iti | 1, 42 3 3
te ca bhūyaḥ parasparasaṁsargāttriṣaṣṭidhā bhidyante | 1, 42 3 4
tatra bhūmyambuguṇabāhulyānmadhuraḥ bhūmyagniguṇabāhulyādamlaḥ toyāgniguṇabāhulyāllavaṇaḥ vāyvagniguṇabāhulyātkaṭukaḥ ,«vāyvākāśaguṇabāhulyāttiktaḥ pṛthivyanilaguṇabāhulyātkaṣāya iti ||» 1, 42 3 5
tatra madhurāmlalavaṇā vātaghnāḥ madhuratiktakaṣāyāḥ pittaghnāḥ kaṭutiktakaṣāyāḥ śleṣmaghnāḥ || 1, 42 4 1
tatra vāyor ātmaivātmā pittamāgneyaṁ śleṣmā saumya iti || 1, 42 5 1
ta ete rasāḥ svayonivardhanā anyayonipraśamanāś ca || 1, 42 6 1
kecidāhuragnīṣomīyatvājjagato rasā dvividhāḥ saumyā āgneyāś ca | 1, 42 7 1
tatra madhuratiktakaṣāyāḥ saumyāḥ kaṭvamlalavaṇā āgneyāḥ | 1, 42 7 2
tatra madhurāmlalavaṇāḥ snigdhā guravaś ca kaṭutiktakaṣāyā rūkṣā laghavaś ca saumyāḥ śītā āgneyāścoṣṇāḥ || 1, 42 7 3
tatra śaityaraukṣyalāghavavaiśadyavaiṣṭambhyaguṇalakṣaṇo vāyuḥ tasya samānayoniḥ kaṣāyo rasaḥ so 'sya śaityācchaityaṁ vardhayati ,«raukṣyādraukṣyaṁ lāghavāllāghavaṁ vaiśadyādvaiśadyaṁ vaiṣṭambhyādvaiṣṭambhyam iti |» 1, 42 8 1
auṣṇyataikṣṇyaraukṣyalāghavavaiśadyaguṇalakṣaṇaṁ pittaṁ tasya samānayoniḥ kaṭuko rasaḥ so 'syauṣṇyādauṣṇyaṁ vardhayati ,«taikṣṇyāttaikṣṇyaṁ raukṣyādraukṣyaṁ lāghavāllāghavaṁ vaiśadyādvaiśadyam iti |» 1, 42 8 2
mādhuryasnehagauravaśaityapaicchilyaguṇalakṣaṇaḥ śleṣmā tasya samānayonirmadhuro rasaḥ so 'sya mādhuryānmādhuryaṁ ,«vardhayati snehāt snehaṁ gauravādgauravaṁ śaityācchaityaṁ paicchilyātpaicchilyam iti |» 1, 42 8 3
tasya punar anyayoniḥ kaṭuko rasaḥ sa śleṣmaṇaḥ pratyanīkatvāt kaṭukatvānmādhuryamabhibhavati raukṣyāt snehaṁ ,«lāghavādgauravamauṣṇyācchaityaṁ vaiśadyātpaicchilyam iti |» 1, 42 8 4
tadetannidarśanamātramuktam || 1, 42 8 5
rasalakṣaṇamata ūrdhvaṁ vakṣyāmaḥ tatra yaḥ paritoṣamutpādayati prahlādayati tarpayati jīvayati mukhopalepaṁ janayati śleṣmāṇaṁ ,«cābhivardhayati sa madhuraḥ yo dantaharṣamutpādayati mukhāsrāvaṁ janayati śraddhāṁ cotpādayati so 'mlaḥ yo »,«bhaktarucimutpādayati kaphaprasekaṁ janayati mārdavam cāpādayati sa lavaṇaḥ yo jihvāgraṁ bādhate udvegaṁ janayati śiro gṛhṇīte »,«nāsikāṁ ca srāvayati sa kaṭukaḥ yo gale coṣamutpādayati mukhavaiśadyaṁ janayati bhaktaruciṁ cāpādayati harṣaṁ ca sa tiktaḥ yo »,«vaktraṁ pariśoṣayati jihvāṁ stambhayati kaṇṭhaṁ badhnāti hṛdayaṁ karṣati pīḍayati ca sa kaṣāyaḥ ||» 1, 42 9 0
rasaguṇānata ūrdhvaṁ vakṣyāmaḥ tatra madhuro raso rasaraktamāṁsamedo'sthimajjaujaḥśukrastanyavardhanaś cakṣuṣyaḥ keśyo ,«varṇyo balakṛt saṁdhānaḥ śoṇitarasaprasādano bālavṛddhakṣatakṣīṇahitaḥ ṣaṭpadapipīlikānāmiṣṭatamastṛṣṇāmūrcchādāhapraśamanaḥ »,"ṣaḍindriyaprasādanaḥ kṛmikaphakaraś ceti sa evaṁguṇo 'pyeka evātyartham āsevyamānaḥ ",«kāsaśvāsālasakavamathuvadanamādhuryasvaropaghātakṛmigalagaṇḍān āpādayati »,«tathārbudaślīpadavastigudopalepābhiṣyandaprabhṛtīñ janayati |» 1, 42 10 1
amlo jaraṇaḥ pācano dīpanaḥ pavananigrahaṇo 'nulomanaḥ koṣṭhavidāhī bahiḥśītaḥ kledanaḥ prāyaśo hṛdyaś ceti sa evaṁguṇo 'pyeka ,«evātyartham upasevyamāno dantaharṣanayanasammīlanaromasaṁvejanakaphavilayanaśarīraśaithilyāny āpādayati tathā »,«kṣatābhihatadagdhadaṣṭabhagnaśūnarugṇapracyutāvamūtritavisarpitacchinnabhinnaviddhotpiṣṭādīni pācayatyāgneyasvabhāvāt »,«paridahati kaṇṭhamuro hṛdayaṁ ceti |» 1, 42 10 2
lavaṇaḥ saṁśodhanaḥ pācano viśleṣaṇaḥ kledanaḥ śaithilyakṛduṣṇaḥ sarvarasapratyanīko mārgaviśodhanaḥ ,«sarvaśarīrāvayavamārdavakaraś ceti sa evaṁguṇo 'pyeka evātyartham āsevyamāno »,«gātrakaṇḍūkoṭhaśophavaivarṇyapuṁstvopaghātendriyopatāpamukhākṣipākaraktapittavātaśoṇitāmlīkāprabhṛtīn āpādayati |» 1, 42 10 3
kaṭuko dīpanaḥ pācano rocanaḥ śodhanaḥ sthaulyālasyakaphakṛmiviṣakuṣṭhakaṇḍūpaśamanaḥ sandhibandhavicchedano 'vasādanaḥ ,«stanyaśukramedasām upahantā ceti sa evaṁguṇo 'pyeka evātyartham upasevyamāno »,«bhramamadagalatālvoṣṭhaśoṣadāhasaṁtāpabalavighātakampatodabhedakṛt karacaraṇapārśvapṛṣṭhaprabhṛtiṣu ca vātaśūlānāpādayati |» 1, 42 10 4
tiktaśchedano rocano dīpanaḥ śodhanaḥ kaṇḍūkoṭhatṛṣṇāmūrcchājvarapraśamanaḥ stanyaśodhano ,«viṇmūtrakledamedovasāpūyopaśoṣaṇaś ceti sa evaṁguṇo 'pyeka evātyartham upasevyamāno »,«gātramanyāstambhākṣepakārditaśiraḥśūlabhramatodabhedacchedāsyavairasyāny āpādayati |» 1, 42 10 5
kaṣāyaḥ saṁgrāhako ropaṇaḥ stambhanaḥ śodhano lekhanaḥ śoṣaṇaḥ pīḍanaḥ kledopaśoṣaṇaś ceti sa evaṁguṇo 'pyeka evātyartham ,«upasevyamāno hṛtpīḍāsyaśoṣodarādhmānavākyagrahamanyāstambhagātrasphuraṇacumucumāyanākuñcanākṣepaṇaprabhṛtīñ janayati ||» 1, 42 10 6
ataḥ sarveṣām eva dravyāṇyupadekṣyāmaḥ | 1, 42 11 1
tadyathā kākolyādiḥ ,kṣīraghṛtavasāmajjaśāliṣaṣṭikayavagodhūmamāṣaśṛṅgāṭakakaserukatrapusairvārukarkārukālāvukālindakatakagiloḍyapiyālapuṣkarabījakāś,maryamadhūkadrākṣākharjūrarājādanatālanālikerekṣuvikārabalātibalātmaguptāvidārīpayasyāgokṣurakakṣīramoraṭamadhūlikākūṣmāṇḍa,«prabhṛtīni samāsena madhuro vargaḥ »,dāḍimāmalakamātuluṅgāmrātakakapitthakaramardabadarakollaprācīnāmalakatintiḍīkakośāmrakabhavyapārāvatavetraphalalakucāmlavet,«asadantaśaṭhadadhitakrasurāśuktasauvīrakatuṣodakadhānyāmlaprabhṛtīni samāsenāmlo vargaḥ |» 1, 42 11 2
saindhavasauvarcalaviḍapākyaromakasāmudrakapaktrimayavakṣāroṣaraprasūtasuvarcikāprabhṛtīni samāsena lavaṇo vargaḥ pippalyādiḥ ,«surasādiḥ »,śigrumadhuśigrumūlakalaśunasumukhaśītaśītaśivakuṣṭhadevadāruhareṇukāvalgujaphalacaṇḍāguggulumustalāṅgalakīśukanāsāpīluprab,«hṛtīni sālasārādiś ca prāyaśaḥ kaṭuko vargaḥ āragvadhādir guḍūcyādir »,maṇḍūkaparṇīvetrakarīraharidrādvayendrayavavaruṇasvādukaṇṭakasaptaparṇabṛhatīdvayaśaṅkhinīdravantītrivṛtkṛtavedhanakarkoṭakakā,ravellavārtākakarīrakaravīrasumanaḥśaṅkhapuṣpyapāmārgatrāyamāṇāśokarohiṇīvaijayantīsuvarcalāpunarnavāvṛścikālījyotiṣmatīprabhṛtī,«ni samāsena tikto vargaḥ nyagrodhādirambaṣṭhādiḥ priyaṅgvādī rodhrādis triphalāśallakījambvāmrabakulatindukaphalāni »,«katakaśākapāṣāṇabhedakavanaspatiphalāni sālasārādiś ca prāyaśaḥ kuruvakakovidārakajīvantīcillīpālaṅkyāsuniṣaṇṇakaprabhṛtīni »,«varakādayo mudgādayaś ca samāsena kaṣāyo vargaḥ ||» 1, 42 11 3
tatraiteṣāṁ rasānāṁ saṁyogāstriṣaṣṭirbhavanti | 1, 42 12 1
tadyathā pañcadaśa dvikāḥ viṁśatistrikāḥ pañcadaśa catuṣkāḥ ṣaṭ pañcakāḥ ekaśaḥ ṣaḍrasāḥ ekaḥ ṣaṭka iti | 1, 42 12 2
teṣāmanyatra prayojanāni vakṣyāmaḥ || 1, 42 12 3
bhavati cātra | 1, 42 13 1
jagdhāḥ ṣaḍadhigacchanti balino vaśatāṁ rasāḥ | 1, 42 13 2
yathā prakupitā doṣā vaśaṁ yānti balīyasaḥ || 1, 42 13 3
athāto vamanadravyavikalpavijñānīyam adhyāyaṁ vyākhyāsyāmaḥ || 1, 43 1 1
yathovāca bhagavān dhanvantariḥ || 1, 43 2 1
vamanadravyāṇāṁ phalādīnāṁ madanaphalāni śreṣṭhatamāni bhavanti | 1, 43 3 1
atha madanapuṣpāṇāmātapapariśuṣkāṇāṁ cūrṇaprakuñcaṁ pratyakpuṣpāsadāpuṣpīnimbakaṣāyāṇām anyatamenāloḍya ,«madhusaindhavayuktāṁ puṣpacūrṇamātrāṁ pāyayitvā vāmayet |» 1, 43 3 2
madanaśalāṭucūrṇānyevaṁ vā bakularamyakopayuktāni madhulavaṇayuktānyabhiprataptāni madanaśalāṭucūrṇasiddhāṁ vā ,«tilataṇḍulayavāgūm |» 1, 43 3 3
nirvṛttānāṁ vā nātiharitapāṇḍūnāṁ kuśamūḍhāvabaddhamṛdgomayapraliptānāṁ ,«yavatuṣamudgamāṣaśālyādidhānyarāśāvaṣṭarātroṣitaklinnabhinnānāṁ phalānāṁ phalapippalīr uddhṛtyātape śoṣayet tāsāṁ »,«dadhimadhupalalavimṛditapariśuṣkāṇāṁ subhājanasthānām antarnakhamuṣṭim uṣṇe yaṣṭīmadhukakaṣāye kovidārādīnāmanyatame vā »,«kaṣāye pramṛdya rātriparyuṣitaṁ madhusaindhavayuktam āśīrbhir abhimantritam udaṅmukhaḥ prāṅmukhamāturaṁ pāyayedanena »,«mantreṇābhimantrya |» 1, 43 3 4
brahmadakṣāśvirudrendrabhūcandrārkānalānilāḥ | 1, 43 3 5
ṛṣayaḥ sauṣadhigrāmā bhūtasaṁghāś ca pāntu te | 1, 43 3 6
rasāyanamivarṣīṇāṁ devānāmamṛtaṁ yathā | 1, 43 3 7
sudhevottamanāgānāṁ bhaiṣajyamidamastu te | 1, 43 3 8
viśeṣeṇa śleṣmajvarapratiśyāyāntarvidradhiṣu apravartamāne vā doṣe pippalīvacāgaurasarṣapakalkonmiśraiḥ salavaṇais tuṣāmbubhiḥ ,«punaḥ punaḥ pravartayed ā samyagvāntalakṣaṇād iti |» 1, 43 3 9
madanaphalamajjacūrṇaṁ vā tatkvāthaparibhāvitaṁ madanaphalakaṣāyeṇa madanaphalamajjasiddhasya vā payasaḥ saṁtānikāṁ ,«kṣaudrayuktāṁ madanaphalamajjasiddhaṁ vā payaḥ madanaphalamajjasiddhena vā payasā yavāgūm adhobhāgāsṛkpittahṛddāhayoḥ »,«madanaphalamajjasiddhasya vā payaso dadhibhāvam upagatasya dadhyuttaraṁ dadhi vā kaphaprasekacchardimūrcchātamakeṣu »,«madanaphalamajjarasaṁ bhallātakasnehavadādāya phāṇitībhūtaṁ lehayet ātapapariśuṣkaṁ vā tam eva jīvantīkaṣāyeṇa pitte »,«kaphasthānagate |» 1, 43 3 10
madanaphalamajjakvāthaṁ vā pippalyādipratīvāpaṁ taccūrṇaṁ vā nimbarūpikākaṣāyayor anyatareṇa saṁtarpaṇakaphajavyādhiharaṁ ,«madanaphalamajjacūrṇaṁ vā madhukakāśmaryadrākṣākaṣāyeṇa |» 1, 43 3 11
madanaphalavidhānamuktam || 1, 43 3 12
jīmūtakakusumacūrṇaṁ pūrvavadeva kṣīreṇa nirvṛtteṣu kṣīrayavāgūṁ romaśeṣu saṁtānikām aromaśeṣu dadhyuttaraṁ haritapāṇḍuṣu ,«dadhi tatkaṣāyasaṁsṛṣṭāṁ vā surāṁ kaphārocakakāsaśvāsapāṇḍurogayakṣmasu paryāgateṣu madanaphalamajjavadupayogaḥ ||» 1, 43 4 1
tadvadeva kuṭajaphalavidhānam || 1, 43 5 1
kṛtavedhanānāmapyeṣa eva kalpaḥ || 1, 43 6 1
ikṣvākukusumacūrṇaṁ vā pūrvavat evaṁ kṣīreṇa kāsaśvāsacchardikapharogeṣūpayogaḥ || 1, 43 7 1
dhāmārgavasyāpi madanaphalamajjavadupayogo viśeṣatastu garagulmodarakāsaśvāsaśleṣmāmayeṣu vāyau ca kaphasthānagate || 1, 43 8 1
kṛtavedhanaphalapippalīnāṁ vamanadravyakaṣāyaparipītānāṁ bahuśaścūrṇamutpalādiṣu dattamāghrātaṁ vāmayati ,«tattvanavabaddhadoṣeṣu yavāgūm ā kaṇṭhāt pītavatsu ca vidadhyāt |» 1, 43 9 1
vamanavirecanaśirovirecanadravyāṇyevaṁ vā pradhānatamāni bhavanti || 1, 43 9 2
bhavataś cātra | 1, 43 10 1
vamanadravyayogāṇāṁ digiyaṁ saṁprakīrtitā | 1, 43 10 2
tāṁ vibhajya yathāvyādhi kālaśaktiviniścayāt || 1, 43 10 3
kaṣāyaiḥ svarasaiḥ kalkaiścūrṇair api ca buddhimān | 1, 43 11 1
peyalehyādyabhojyeṣu vamanānyupakalpayet || 1, 43 11 2
athāto virecanadravyavikalpavijñānīyamadhyāyaṁ vyākhyāsyāmaḥ || 1, 44 1 1
yathovāca bhagavān dhanvantariḥ || 1, 44 2 1
aruṇābhaṁ trivṛnmūlaṁ śreṣṭhaṁ mūlavirecane | 1, 44 3 1
pradhānaṁ tilvakas tvakṣu phaleṣvapi harītakī || 1, 44 3 2
taileṣveraṇḍajaṁ tailaṁ svarase kāravellikā | 1, 44 4 1
sudhāpayaḥ payaḥsūktamiti prādhānyasaṁgrahaḥ | 1, 44 4 2
teṣāṁ vidhānaṁ vakṣyāmi yathāvadanupūrvaśaḥ || 1, 44 4 3
vairecanadravyarasānupītaṁ mūlaṁ mahattraivṛtamastadoṣam | 1, 44 5 1
cūrṇīkṛtam saindhavanāgarāḍhyamamlaiḥ pibenmārutarogajuṣṭaḥ || 1, 44 5 2
ikṣor vikārair madhurai rasaistat paitte gade kṣīrayutaṁ pibecca | 1, 44 6 1
guḍūcyariṣṭatriphalārasena savyoṣamūtraṁ kaphaje pibettat || 1, 44 6 2
trivarṇakatryūṣaṇayuktametadguḍena lihyādanavena cūrṇam | 1, 44 7 1
prasthe ca tanmūlarasasya dattvā tanmūlakalkaṁ kuḍavapramāṇam || 1, 44 7 2
karṣonmite saindhavanāgare ca vipācya kalkīkṛtametadadyāt | 1, 44 8 1
tatkalkabhāgaḥ samahauṣadhārdhaḥ sasaindhavo mūtrayutaś ca peyaḥ || 1, 44 8 2
samāstrivṛnnāgarakābhayāḥ syurbhāgārdhakaṁ pūgaphalaṁ supakvam | 1, 44 9 1
viḍaṅgasāro maricaṁ sadāru yogaḥ sasindhūdbhavamūtrayuktaḥ || 1, 44 9 2
virecanadravyabhavaṁ tu cūrṇaṁ rasena teṣāṁ bhiṣajā vimṛdya | 1, 44 10 1
tanmūlasiddhena ca sarpiṣāktaṁ sevyaṁ tadājye guṭikīkṛtaṁ ca || 1, 44 10 2
guḍe ca pākābhimukhe nidhāya cūrṇīkṛtaṁ samyagidaṁ vipācya | 1, 44 11 1
śītaṁ trijātāktamatho vimṛdya yogānurūpā guṭikāḥ prayojyāḥ || 1, 44 11 2
vairekīyadravyacūrṇasya bhāgaṁ siddhaṁ sārdhaṁ kvāthabhāgaiścaturbhiḥ | 1, 44 12 1
āmṛdnīyāt sarpiṣā tacchṛtena tatkvāthoṣmasveditaṁ sāmitaṁ ca || 1, 44 12 2
pākaprāpte phāṇite cūrṇitaṁ tat kṣiptaṁ pakvaṁ cāvatārya prayatnāt | 1, 44 13 1
śītībhūtā modakā hṛdyagandhāḥ kāryāstvete bhakṣyakalpāḥ samāsāt || 1, 44 13 2
rasena teṣāṁ paribhāvya mudgān yūṣaḥ sasindhūdbhavasarpiriṣṭaḥ | 1, 44 14 1
vairecane 'nyair api vaidalaiḥ syādevaṁ vidadhyādvamanauṣadhaiś ca || 1, 44 14 2
bhittvā dvidhekṣuṁ parilipya kalkaistribhaṇḍijātaiḥ pratibadhya rajjvā | 1, 44 15 1
pakvaṁ ca samyak puṭapākayuktyā khādettu taṁ pittagadī suśītam || 1, 44 15 2
sitājagandhātvakkṣīrīvidārītrivṛtāḥ samāḥ | 1, 44 16 1
lihyānmadhughṛtābhyāṁ tu tṛḍdāhajvaraśāntaye || 1, 44 16 2
śarkarākṣaudrasaṁyuktaṁ trivṛccūrṇāvacūrṇitam | 1, 44 17 1
recanaṁ sukumārāṇāṁ tvakpatramaricāṁśakam || 1, 44 17 2
pacellehaṁ sitākṣaudrapalārdhakuḍavānvitam | 1, 44 18 1
trivṛccūrṇayutaṁ śītaṁ pittaghnaṁ tadvirecanam || 1, 44 18 2
trivṛcchyāmākṣāraśuṇṭhīpippalīrmadhunāpnuyāt | 1, 44 19 1
sarvaśleṣmavikārāṇāṁ śreṣṭhametadvirecanam || 1, 44 19 2
bījāḍhyapathyākāśmaryadhātrīdāḍimakolajān | 1, 44 20 1
tailabhṛṣṭān rasānamlaphalair āvāpya sādhayet || 1, 44 20 2
ghanībhūtaṁ trisaugandhyaṁ trivṛtkṣaudrasamanvitam | 1, 44 21 1
lehyametatkaphaprāyaiḥ sukumārair virecanam || 1, 44 21 2
nīlītulyaṁ tvagelaṁ ca taistrivṛtsasitopalā | 1, 44 22 1
cūrṇaṁ saṁtarpaṇaṁ kṣaudraphalāmlaṁ saṁnipātanut || 1, 44 22 2
trivṛcchyāmāsitākṛṣṇātriphalāmākṣikaiḥ samaiḥ | 1, 44 23 1
modakāḥ saṁnipātordhvaraktapittajvarāpahāḥ || 1, 44 23 2
trivṛdbhāgāstrayaḥ proktāstriphalā tatsamā tathā | 1, 44 24 1
kṣārakṛṣṇāviḍaṅgāni saṁcūrṇya madhusarpiṣā || 1, 44 24 2
lihyādguḍena guṭikāḥ kṛtvā vāpyatha bhakṣayet | 1, 44 25 1
kaphavātakṛtān gulmān plīhodarahalīmakān || 1, 44 25 2
hantyanyān api cāpyetannirapāyaṁ virecanam | 1, 44 26 1
cūrṇaṁ śyāmātrivṛnnīlī kaṭvī mustā durālabhā || 1, 44 26 2
cavyendrabījaṁ triphalā sarpirmāṁsarasāmbubhiḥ | 1, 44 27 1
pītaṁ virecanaṁ taddhi rūkṣāṇām api śasyate || 1, 44 27 2
vairecanikaniḥkvāthabhāgāḥ śītāstrayo matāḥ | 1, 44 28 1
dvau phāṇitasya taccāpi punaragnāvadhiśrayet || 1, 44 28 2
tat sādhusiddhaṁ vijñāya śītaṁ kṛtvā nidhāpayet | 1, 44 29 1
kalase kṛtasaṁskāre vibhajyartū himāhimau || 1, 44 29 2
māsād ūrdhvaṁ jātarasaṁ madhugandhaṁ varāsavam | 1, 44 30 1
pibedasāveva vidhiḥ kṣāramūtrāsaveṣvapi || 1, 44 30 2
vairecanikamūlāṇāṁ kvāthe māṣān subhāvitān | 1, 44 31 1
sudhautāṁstatkaṣāyeṇa śālīnāṁ cāpi taṇḍulān || 1, 44 31 2
avakṣudyaikataḥ piṇḍān kṛtvā śuṣkān sucūrṇitān | 1, 44 32 1
śālitaṇḍulacūrṇaṁ ca tatkaṣāyoṣmasādhitam || 1, 44 32 2
tasya piṣṭasya bhāgāṁstrīn kiṇvabhāgavimiśritān | 1, 44 33 1
maṇḍodakārthe kvāthaṁ ca dadyāttatsarvamekataḥ || 1, 44 33 2
nidadhyātkalase tāṁ tu surāṁ jātarasāṁ pibet | 1, 44 34 1
eṣa eva surākalpo vamaneṣvapi kīrtitaḥ || 1, 44 34 2
mūlāni trivṛdādīnāṁ prathamasya gaṇasya ca | 1, 44 35 1
mahataḥ pañcamūlasya mūrvāśārṅgaṣṭayor api || 1, 44 35 2
sudhāṁ haimavatīṁ caiva triphalātiviṣe vacām | 1, 44 36 1
saṁhṛtyaitāni bhāgau dvau kārayedekametayoḥ || 1, 44 36 2
kuryānniḥkvātham ekasminnekasmiṁścūrṇam eva tu | 1, 44 37 1
kṣuṇṇāṁstasmiṁstu niḥkvāthe bhāvayedbahuśo yavān || 1, 44 37 2
śuṣkāṇāṁ mṛdubhṛṣṭānāṁ teṣāṁ bhāgāstrayo matāḥ | 1, 44 38 1
caturthaṁ bhāgamāvāpya cūrṇānāmanukīrtitam || 1, 44 38 2
prakṣipya kalase samyak samastaṁ tadanantaram | 1, 44 39 1
teṣām eva kaṣāyeṇa śītalena suyojitam || 1, 44 39 2
pūrvavatsaṁnidadhyāttu jñeyaṁ sauvīrakaṁ hi tat | 1, 44 40 1
pūrvoktaṁ vargamāhṛtya dvidhā kṛtvaikametayoḥ || 1, 44 40 2
bhāgaṁ saṁkṣudya saṁsṛjya yavaiḥ sthālyāmadhiśrayet | 1, 44 41 1
ajaśṛṅgyāḥ kaṣāyeṇa tamabhyāsicya sādhayet || 1, 44 41 2
susiddhāṁścāvatāryaitānauṣadhibhyo vivecayet | 1, 44 42 1
vimṛdya satuṣān samyak tatastān pūrvavanmitān || 1, 44 42 2
pūrvoktauṣadhabhāgasya cūrṇaṁ dattvā tu pūrvavat | 1, 44 43 1
tenaiva saha yūṣeṇa kalase pūrvavatkṣipet || 1, 44 43 2
jñātvā jātarasaṁ cāpi tattuṣodakamādiśet | 1, 44 44 1
tuṣāmbusauvīrakayor vidhireṣa prakīrtitaḥ || 1, 44 44 2
ṣaḍrātrāt saptarātrādvā te ca peye prakīrtite | 1, 44 45 1
vairecaneṣu sarveṣu trivṛnmūlavidhiḥ smṛtaḥ || 1, 44 45 2
dantīdravantyor mūlāni viśeṣānmṛtkuśāntare | 1, 44 46 1
pippalīkṣaudrayuktāni svinnānyuddhṛtya śoṣayet || 1, 44 46 2
tatastrivṛdvidhānena yojayecchleṣmapittayoḥ | 1, 44 47 1
tayoḥ kalkakaṣāyābhyāṁ cakratailaṁ vipācayet || 1, 44 47 2
sarpiś ca pakvaṁ vīsarpakakṣādāhālajīrjayet | 1, 44 48 1
mehagulmānilaśleṣmavibandhāṁstailam eva ca || 1, 44 48 2
catuḥsnehaṁ śakṛcchukravātasaṁrodhajā rujaḥ | 1, 44 49 1
dantīdravantīmaricakanakāhvayavāsakaiḥ || 1, 44 49 2
viśvabheṣajamṛdvīkācitrakair mūtrabhāvitam | 1, 44 50 1
saptāhaṁ sarpiṣā cūrṇaṁ yojyametadvirecanam || 1, 44 50 2
jīrṇe saṁtarpaṇaṁ kṣaudraṁ pittaśleṣmarujāpaham | 1, 44 51 1
ajīrṇapārśvarukpāṇḍuplīhodaranibarhaṇam || 1, 44 51 2
guḍasyāṣṭapale pathyā viṁśatiḥ syuḥ palaṁ palam | 1, 44 52 1
dantīcitrakayoḥ karṣau pippalītrivṛtor daśa || 1, 44 52 2
kṛtvaitānmodakānekaṁ daśame daśame 'hani | 1, 44 53 1
tataḥ khādeduṣṇatoyasevī niryantraṇāstvime || 1, 44 53 2
doṣaghnā grahaṇīpāṇḍurogārśaḥkuṣṭhanāśanāḥ | 1, 44 54 1
vyoṣaṁ trijātakaṁ mustā viḍaṅgāmalake tathā || 1, 44 54 2
navaitāni samāṁśāni trivṛdaṣṭaguṇāni vai | 1, 44 55 1
ślakṣṇacūrṇīkṛtānīha dantībhāgadvayaṁ tathā || 1, 44 55 2
sarvāṇi cūrṇitānīha gālitāni vimiśrayet | 1, 44 56 1
ṣaḍbhiśca śarkarābhāgair īṣatsaindhavamākṣikaiḥ || 1, 44 56 2
piṇḍitam bhakṣayitvā tu tataḥ śītāmbu pāyayet | 1, 44 57 1
bastiruktṛḍjvaracchardiśoṣapāṇḍubhramāpaham || 1, 44 57 2
niryantraṇamidaṁ sarvaṁ viṣaghnaṁ tu virecanam | 1, 44 58 1
trivṛdaṣṭakasaṁjño 'yaṁ praśastaḥ pittarogiṇām || 1, 44 58 2
bhakṣyaḥ kṣīrānupāno vā pittaśleṣmāturair naraiḥ | 1, 44 59 1
bhakṣyarūpasadharmatvādāḍhyeṣveva vidhīyate || 1, 44 59 2
tilvakasya tvacaṁ bāhyām antarvalkavivarjitām | 1, 44 60 1
cūrṇayitvā tu dvau bhāgau tatkaṣāyeṇa gālayet || 1, 44 60 2
tṛtīyaṁ bhāvitaṁ tena bhāgaṁ śuṣkaṁ tu bhāvitam | 1, 44 61 1
daśamūlīkaṣāyeṇa trivṛdvatsaṁprayojayet || 1, 44 61 2
vidhānaṁ tvakṣu nirdiṣṭaṁ phalānāmatha vakṣyate | 1, 44 62 1
harītakyāḥ phalaṁ tvasthivimuktaṁ doṣavarjitam || 1, 44 62 2
yojyaṁ trivṛdvidhānena sarvavyādhinibarhaṇam | 1, 44 63 1
rasāyanaṁ paraṁ medhyaṁ duṣṭāntarvraṇaśodhanam || 1, 44 63 2
harītakī viḍaṅgāni saindhavaṁ nāgaraṁ trivṛt | 1, 44 64 1
maricāni ca tatsarvaṁ gomūtreṇa virecanam || 1, 44 64 2
harītakī bhadradāru kuṣṭhaṁ pūgaphalaṁ tathā | 1, 44 65 1
saindhavaṁ śṛṅgaveraṁ ca gomūtreṇa virecanam || 1, 44 65 2
nīlinīphalacūrṇaṁ ca nāgarābhayayostathā | 1, 44 66 1
lihyādguḍena salilaṁ paścāduṣṇaṁ pibennaraḥ || 1, 44 66 2
pippalyādikaṣāyeṇa pibetpiṣṭāṁ harītakīm | 1, 44 67 1
saindhavopahitāṁ sadya eṣa yogo virecayet || 1, 44 67 2
harītakī bhakṣyamāṇā nāgareṇa guḍena vā | 1, 44 68 1
saindhavopahitā vāpi sātatyenāgnidīpanī || 1, 44 68 2
vātānulomanī vṛṣyā cendriyāṇāṁ prasādanī | 1, 44 69 1
saṁtarpaṇakṛtān rogān prāyo hanti harītakī || 1, 44 69 2
śītamāmalakaṁ rūkṣaṁ pittamedaḥkaphāpaham | 1, 44 70 1
vibhītakamanuṣṇaṁ tu kaphapittanibarhaṇam || 1, 44 70 2
trīṇyapyamlakaṣāyāṇi satiktamadhurāṇi ca | 1, 44 71 1
triphalā sarvarogaghnī tribhāgaghṛtamūrchitā || 1, 44 71 2
vayasaḥ sthāpanaṁ cāpi kuryāt saṁtatasevitā | 1, 44 72 1
harītakīvidhānena phalānyevaṁ prayojayet || 1, 44 72 2
virecanāni sarvāṇi viśeṣāccaturaṅgulāt | 1, 44 73 1
phalaṁ kāle samuddhṛtya sikatāyāṁ nidhāpayet || 1, 44 73 2
saptāhamātape śuṣkaṁ tato majjānamuddharet | 1, 44 74 1
tailaṁ grāhyaṁ jale paktvā tilavadvā prapīḍya ca || 1, 44 74 2
tasyopayogo bālānāṁ yāvadvarṣāṇi dvādaśa | 1, 44 75 1
lihyāderaṇḍatailena kuṣṭhatrikaṭukānvitam || 1, 44 75 2
sukhodakaṁ cānupibedeṣa yogo virecayet | 1, 44 76 1
eraṇḍatailaṁ triphalākvāthena triguṇena tu || 1, 44 76 2
yuktaṁ pītaṁ tathā kṣīrarasābhyāṁ tu virecayet | 1, 44 77 1
bālavṛddhakṣatakṣīṇasukumāreṣu yojitam || 1, 44 77 2
phalānāṁ vidhiruddiṣṭaḥ kṣīrāṇāṁ śṛṇu suśruta | 1, 44 78 1
virecanānāṁ tīkṣṇānāṁ payaḥ saudhaṁ paraṁ matam || 1, 44 78 2
ajñaprayuktaṁ taddhanti viṣavat karmavibhramāt | 1, 44 79 1
vijānatā prayuktaṁ tu mahāntam api saṁcayam || 1, 44 79 2
bhinattyāśveva doṣāṇāṁ rogān hanti ca dustarān | 1, 44 80 1
mahatyāḥ pañcamūlyāstu bṛhatyoścaikaśaḥ pṛthak || 1, 44 80 2
kaṣāyaiḥ samabhāgaṁ tu tadaṅgārair viśoṣitam | 1, 44 81 1
amlādibhiḥ pūrvavattu prayojyaṁ kolasaṁmitam || 1, 44 81 2
mahāvṛkṣapayaḥpītair yavāgūstaṇḍulaiḥ kṛtā | 1, 44 82 1
pītā virecayatyāśu guḍenotkārikā kṛtā || 1, 44 82 2
leho vā sādhitaḥ samyak snuhīkṣīrapayoghṛtaiḥ | 1, 44 83 1
bhāvitāstu snuhīkṣīre pippalyo lavaṇānvitāḥ || 1, 44 83 2
cūrṇaṁ kāmpillakaṁ vāpi tatpītaṁ guṭikīkṛtam | 1, 44 84 1
saptalā śaṅkhinī dantī trivṛdāragvadhaṁ gavām || 1, 44 84 2
mūtreṇāplāvya saptāhaṁ snuhīkṣīre tataḥ param | 1, 44 85 1
kīrṇaṁ tenaiva cūrṇena mālyaṁ vasanam eva ca || 1, 44 85 2
āghrāyāvṛtya vā samyaṅmṛdukoṣṭho viricyate | 1, 44 86 1
kṣīratvakphalamūlānāṁ vidhānaiḥ parikīrtitaiḥ | 1, 44 86 2
avekṣya samyagrogādīn yathāvadupayojayet || 1, 44 86 3
trivṛcchāṇā mitāstisrastisraśca triphalātvacaḥ | 1, 44 87 1
viḍaṅgapippalīkṣāraśāṇāstisraśca cūrṇitāḥ || 1, 44 87 2
lihyāt sarpirmadhubhyāṁ ca modakaṁ vā guḍena vā | 1, 44 88 1
bhakṣayenniṣparīhārametacchreṣṭhaṁ virecanam || 1, 44 88 2
gulmān plīhodaram kāsaṁ halīmakamarocakam | 1, 44 89 1
kaphavātakṛtāṁścānyān vyādhīnetadvyapohati || 1, 44 89 2
ghṛteṣu taileṣu payaḥsu cāpi madyeṣu mūtreṣu tathā raseṣu | 1, 44 90 1
bhakṣyānnalehyeṣu ca teṣu teṣu virecanānyagramatirvidadhyāt || 1, 44 90 2
kṣīraṁ rasaḥ kalkamatho kaṣāyaḥ śṛtaś ca śītaś ca tathaiva cūrṇam | 1, 44 91 1
kalpāḥ ṣaḍete khalu bheṣajānāṁ yathottaraṁ te laghavaḥ pradiṣṭāḥ || 1, 44 91 2
athāto dravadravyavidhimadhyāyaṁ vyākhyāsyāmaḥ || 1, 45 1 1
yathovāca bhagavān dhanvantariḥ || 1, 45 2 1
pānīyamāntarīkṣamanirdeśyarasamamṛtaṁ jīvanaṁ tarpaṇaṁ dhāraṇamāśvāsajananaṁ ,"śramaklamapipāsāmadamūrchātandrānidrādāhapraśamanam ekāntataḥ pathyatamaṁ ca ||" 1, 45 3 1
tadevāvanipatitam anyatamaṁ rasam upalabhate ,«sthānaviśeṣānnadīnadasarastaḍāgavāpīkūpacuṇṭīprasravaṇodbhidavikirakedārapalvalādiṣu sthāneṣvavasthitam iti ||» 1, 45 4 1
tatra lohitakapilapāṇḍunīlapītaśukleṣvavanipradeśeṣu madhurāmlalavaṇakaṭutiktakaṣāyāṇi yathāsaṅkhyam udakāni sambhavantītyeke ,«bhāṣante ||» 1, 45 5 1
tattu na samyak | 1, 45 6 1
tatra pṛthivyādīnāmanyonyānupraveśakṛtaḥ salilaraso bhavatyutkarṣāpakarṣeṇa | 1, 45 6 2
tatra svalakṣaṇabhūyiṣṭhāyāṁ bhūmāvamlaṁ lavaṇaṁ ca ambuguṇabhūyiṣṭhāyāṁ madhuraṁ tejoguṇabhūyiṣṭhāyāṁ kaṭukaṁ tiktaṁ ca ,«vāyuguṇabhūyiṣṭhāyāṁ kaṣāyam ākāśaguṇabhūyiṣṭhāyāmavyaktarasam avyaktaṁ hyākāśamityataḥ tat pradhānamavyaktarasatvāt »,«tatpeyamāntarīkṣalābhe ||» 1, 45 6 3
tatrāntarīkṣaṁ caturvidham | 1, 45 7 1
tadyathā dhāraṁ kāraṁ tauṣāraṁ haimam iti | 1, 45 7 2
teṣāṁ dhāraṁ pradhānaṁ laghutvāt tat punardvividhaṁ gāṅgaṁ sāmudraṁ ceti | 1, 45 7 3
tatra gāṅgamāśvayuje māsi prāyaśo varṣati | 1, 45 7 4
tayor dvayor api parīkṣaṇaṁ kurvīta śālyodanapiṇḍam akuthitam avidagdhaṁ rajatabhājanopahitaṁ varṣati deve bahiṣkurvīta sa yadi ,«muhūrtam sthitastādṛśa eva bhavati tadā gāṅgaṁ patatītyavagantavyaṁ varṇānyatve sikthapraklede ca sāmudramiti vidyāt »,«tannopādeyam |» 1, 45 7 5
sāmudramapyāśvayuje māsi gṛhītaṁ gāṅgavadbhavati | 1, 45 7 6
gāṅgaṁ punaḥ pradhānaṁ tadupādadītāśvayuje māsi | 1, 45 7 7
śuciśuklavitatapaṭaikadeśacyutamathavā harmyatalaparibhraṣṭamanyair vā śucibhir bhājanair gṛhītaṁ sauvarṇe rājate mṛnmaye vā pātre ,«nidadhyāt |» 1, 45 7 8
tatsarvakālam upayuñjīta tasyālābhe bhaumam | 1, 45 7 9
taccākāśaguṇabahulam | 1, 45 7 10
tat punaḥ saptavidham | 1, 45 7 11
tadyathā kaupaṁ nādeyaṁ sārasaṁ tāḍāgaṁ prāsravaṇam audbhidaṁ cauṇṭyam iti || 1, 45 7 12
tatra varṣāsvāntarikṣamaudbhidaṁ vā seveta mahāguṇatvāt śaradi sarvaṁ prasannatvāt hemante sārasaṁ tāḍāgaṁ vā vasante kaupaṁ ,«prāsravaṇaṁ vā grīṣme 'pyevaṁ prāvṛṣi cauṇṭyam anabhivṛṣṭaṁ sarvaṁ ceti ||» 1, 45 8 1
kīṭamūtrapurīṣāṇḍaśavakothapradūṣitam | 1, 45 9 1
tṛṇaparṇotkarayutaṁ kaluṣaṁ viṣasaṁyutam || 1, 45 9 2
yo 'vagāheta varṣāsu pibedvāpi navaṁ jalam | 1, 45 10 1
sa bāhyābhyantarān rogān prāpnuyāt kṣipram eva tu || 1, 45 10 2
tatra yat paṅkaśaivalahaṭhatṛṇapadmapatraprabhṛtibhir avacchannaṁ śaśisūryakiraṇānilair nābhijuṣṭaṁ gandhavarṇarasopasṛṣṭaṁ ca ,«tadvyāpannamiti vidyāt |» 1, 45 11 1
tasya sparśarūparasagandhavīryavipākadoṣāḥ ṣaṭ sambhavanti | 1, 45 11 2
tatra kharatā paicchilyamauṣṇyaṁ dantagrāhitā ca sparśadoṣaḥ paṅkasikatāśaivālabahuvarṇatā rūpadoṣaḥ vyaktarasatā rasadoṣaḥ ,«aniṣṭagandhatā gandhadoṣaḥ yadupayuktaṁ tṛṣṇāgauravaśūlakaphaprasekānāpādayati sa vīryadoṣaḥ yadupayuktaṁ cirādvipacyate »,«viṣṭambhayati vā sa vipākadoṣa iti |» 1, 45 11 3
ta ete āntarikṣe na santi || 1, 45 11 4
vyāpannasya cāgnikvathanaṁ sūryātapapratāpanaṁ taptāyaḥpiṇḍasikatāloṣṭrāṇāṁ vā nirvāpaṇaṁ prasādanaṁ ca kartavyaṁ ,«nāgacampakotpalapāṭalāpuṣpaprabhṛtibhiścādhivāsanam iti ||» 1, 45 12 1
sauvarṇe rājate tāmre kāṁsye maṇimaye 'pi vā | 1, 45 13 1
puṣpāvataṁsaṁ bhaume vā sugandhi salilaṁ pibet || 1, 45 13 2
vyāpannaṁ varjayennityaṁ toyaṁ yaccāpyanārtavam | 1, 45 14 1
doṣasaṁjananaṁ hyetannādadītāhitaṁ tu tat || 1, 45 14 2
vyāpannam salilaṁ yastu pibatīhāprasāditam | 1, 45 15 1
śvayathuṁ pāṇḍurogaṁ ca tvagdoṣamavipākatām || 1, 45 15 2
śvāsakāsapratiśyāyaśūlagulmodarāṇi ca | 1, 45 16 1
anyānvā viṣamānrogānprāpnuyād acireṇa saḥ || 1, 45 16 2
tatra sapta kaluṣasya prasādanāni bhavanti | 1, 45 17 1
tadyathā katakagomedakabisagranthiśaivālamūlavastrāṇi muktāmaṇiśceti || 1, 45 17 2
pañca nikṣepaṇāni bhavanti | 1, 45 18 1
tadyathā phalakaṁ tryaṣṭakaṁ muñjavalaya udakamañcikā śikyaṁ ceti || 1, 45 18 2
sapta śītīkaraṇāni bhavanti tadyathā pravātasthāpanam udakaprakṣepaṇaṁ yaṣṭikābhrāmaṇaṁ vyajanaṁ vastroddharaṇaṁ ,«vālukāprakṣepaṇaṁ śikyāvalambanaṁ ceti ||» 1, 45 19 1
nirgandhamavyaktarasaṁ tṛṣṇāghnaṁ śuci śītalam | 1, 45 20 1
acchaṁ laghu ca hṛdyaṁ ca toyaṁ guṇavaducyate || 1, 45 20 2
tatra nadyaḥ paścimābhimukhāḥ pathyāḥ laghūdakatvāt pūrvābhimukhāstu na praśasyante gurūdakatvāt dakṣiṇābhimukhā nātidoṣalāḥ ,«sādhāraṇatvāt |» 1, 45 21 1
tatra sahyaprabhavāḥ kuṣṭhaṁ janayanti vindhyaprabhavāḥ kuṣṭhaṁ pāṇḍurogaṁ ca malayaprabhavāḥ kṛmīn mahendraprabhavāḥ ,"ślīpadodarāṇi himavatprabhavā hṛdrogaśvayathuśirorogaślīpadagalagaṇḍān prācyāvantyā aparāvantyāścārśāṁsyupajanayanti ",«pāriyātraprabhavāḥ pathyā balārogyakarya iti ||» 1, 45 21 2
nadyaḥ śīghravahā laghvyaḥ proktā yāścāmalodakāḥ | 1, 45 22 1
gurvyaḥ śaivālasaṁchannāḥ kaluṣā mandagāśca yāḥ || 1, 45 22 2
prāyeṇa nadyo maruṣu satiktā lavaṇānvitāḥ | 1, 45 23 1
laghvyaḥ samadhurāścaiva pauruṣeyā bale hitāḥ || 1, 45 23 2
tatra sarveṣāṁ bhaumānāṁ grahaṇaṁ pratyūṣasi tatra hyamalatvaṁ śaityaṁ cādhikaṁ bhavati sa eva cāpāṁ paro guṇa iti || 1, 45 24 1
divārkakiraṇair juṣṭaṁ niśāyāminduraśmibhiḥ | 1, 45 25 1
arūkṣamanabhiṣyandi tattulyaṁ gaganāmbunā || 1, 45 25 2
gaganāmbu tridoṣaghnaṁ gṛhītaṁ yat subhājane | 1, 45 26 1
balyaṁ rasāyanaṁ medhyaṁ pātrāpekṣi tataḥ param || 1, 45 26 2
rakṣoghnaṁ śītalaṁ hlādi jvaradāhaviṣāpaham | 1, 45 27 1
candrakāntodbhavaṁ vāri pittaghnaṁ vimalaṁ smṛtam || 1, 45 27 2
mūrcchāpittoṣṇadāheṣu viṣe rakte madātyaye | 1, 45 28 1
bhramaklamaparīteṣu tamake vamathau tathā || 1, 45 28 2
ūrdhvage raktapitte ca śītamambhaḥ praśasyate | 1, 45 29 1
pārśvaśūle pratiśyāye vātaroge galagrahe || 1, 45 29 2
ādhmāne stimite koṣṭhe sadyaḥśuddhe navajvare | 1, 45 30 1
hikkāyāṁ snehapīte ca śītāmbu parivarjayet || 1, 45 30 2
nādeyaṁ vātalaṁ rūkṣaṁ dīpanaṁ laghu lekhanam | 1, 45 31 1
tadabhiṣyandi madhuraṁ sāndraṁ guru kaphāvaham || 1, 45 31 2
tṛṣṇāghnaṁ sārasaṁ balyaṁ kaṣāyaṁ madhuraṁ laghu | 1, 45 32 1
tāḍāgaṁ vātalaṁ svādu kaṣāyaṁ kaṭupāki ca || 1, 45 32 2
vātaśleṣmaharam vāpyaṁ sakṣāraṁ kaṭu pittalam | 1, 45 33 1
sakṣāraṁ pittalaṁ kaupaṁ śleṣmaghnaṁ dīpanaṁ laghu || 1, 45 33 2
cauṇṭyamagnikaraṁ rūkṣaṁ madhuraṁ kaphakṛnna ca | 1, 45 34 1
kaphaghnaṁ dīpanaṁ hṛdyaṁ laghu prasravaṇodbhavam || 1, 45 34 2
madhuraṁ pittaśamanamavidāhyaudbhidaṁ smṛtam | 1, 45 35 1
vaikiraṁ kaṭu sakṣāraṁ śleṣmaghnaṁ laghu dīpanam || 1, 45 35 2
kaidāraṁ madhuraṁ proktaṁ vipāke guru doṣalam | 1, 45 36 1
tadvatpālvalamuddiṣṭaṁ viśeṣāddoṣalaṁ tu tat || 1, 45 36 2
sāmudramudakaṁ visraṁ lavaṇaṁ sarvadoṣakṛt | 1, 45 37 1
anekadoṣamānūpaṁ vāryabhiṣyandi garhitam || 1, 45 37 2
ebhir doṣair asaṁyuktaṁ niravadyaṁ tu jāṅgalam | 1, 45 38 1
pāke 'vidāhi tṛṣṇāghnaṁ praśastaṁ prītivardhanam || 1, 45 38 2
dīpanaṁ svādu śītaṁ ca toyaṁ sādhāraṇaṁ laghu | 1, 45 39 1
kaphamedo'nilāmaghnaṁ dīpanaṁ bastiśodhanam || 1, 45 39 2
śvāsakāsajvaraharaṁ pathyamuṣṇodakaṁ sadā | 1, 45 40 1
yat kvāthyamānaṁ nirvegaṁ niṣphenaṁ nirmalaṁ laghu || 1, 45 40 2
caturbhāgāvaśeṣaṁ tu tattoyaṁ guṇavat smṛtam | 1, 45 41 1
na ca paryuṣitaṁ deyaṁ kadācidvāri jānatā || 1, 45 41 2
amlībhūtaṁ kaphotkleśi na hitaṁ tat pipāsave | 1, 45 42 1
madyapānātsamudbhūte roge pittotthite tathā || 1, 45 42 2
saṁnipātasamutthe ca śṛtaśītaṁ praśasyate | 1, 45 43 1
snigdhaṁ svādu himaṁ hṛdyaṁ dīpanaṁ vastiśodhanam || 1, 45 43 2
vṛṣyaṁ pittapipāsāghnaṁ nārikelodakaṁ guru | 1, 45 44 1
dāhātīsārapittāsṛṅmūrchāmadyaviṣārtiṣu || 1, 45 44 2
śṛtaśītaṁ jalaṁ śastaṁ tṛṣṇāchardibhrameṣu ca | 1, 45 45 1
arocake pratiśyāye praseke śvayathau kṣaye || 1, 45 45 2
mande 'gnāvudare kuṣṭhe jvare netrāmaye tathā | 1, 45 46 1
vraṇe ca madhumehe ca pānīyaṁ mandamācaret || 1, 45 46 2
gavyamājaṁ tathā cauṣṭramāvikaṁ māhiṣaṁ ca yat | 1, 45 47 1
aśvāyāścaiva nāryāśca kareṇūnāṁ ca yatpayaḥ || 1, 45 47 2
tattvanekauṣadhirasaprasādaṁ prāṇadaṁ guru | 1, 45 48 1
madhuraṁ picchilaṁ śītaṁ snigdhaṁ ślakṣṇaṁ saraṁ mṛdu | 1, 45 48 2
sarvaprāṇabhṛtāṁ tasmāt sātmyaṁ kṣīramihocyate || 1, 45 48 3
tatra sarvam eva kṣīraṁ prāṇināmapratiṣiddhaṁ jātisātmyāt vātapittaśoṇitamānaseṣvapi vikāreṣvaviruddhaṁ ,jīrṇajvarakāsaśvāsaśoṣakṣayagulmonmādodaramūrchābhramamadadāhapipāsāhṛdbastidoṣapāṇḍurogagrahaṇīdoṣārśaḥśūlodāvartātisār,«apravāhikāyonirogagarbhāsrāvaraktapittaśramaklamaharaṁ pāpmāpahaṁ balyaṁ vṛṣyaṁ vājīkaraṇaṁ rasāyanaṁ medhyaṁ »,«saṁdhānam āsthāpanaṁ vayaḥsthāpanam āyuṣyaṁ jīvanaṁ bṛṁhaṇaṁ vamanavirecanāsthāpanaṁ tulyaguṇatvāccaujaso vardhanaṁ »,«bālavṛddhakṣatakṣīṇānāṁ kṣudvyavāyavyāyāmakarśitānāṁ ca pathyatamam ||» 1, 45 49 1
alpābhiṣyandi gokṣīraṁ snigdhaṁ guru rasāyanam | 1, 45 50 1
raktapittaharaṁ śītaṁ madhuraṁ rasapākayoḥ || 1, 45 50 2
jīvanīyaṁ tathā vātapittaghnaṁ paramaṁ smṛtam | 1, 45 51 1
gavyatulyaguṇaṁ tvājaṁ viśeṣācchoṣiṇāṁ hitam || 1, 45 51 2
dīpanaṁ laghu saṁgrāhi śvāsakāsāsrapittanut | 1, 45 52 1
ajānāmalpakāyatvāt kaṭutiktaniṣevaṇāt || 1, 45 52 2
nātyambupānād vyāyāmāt sarvavyādhiharaṁ payaḥ | 1, 45 53 1
rūkṣoṣṇaṁ lavaṇaṁ kiṁcidauṣṭraṁ svādurasaṁ laghu || 1, 45 53 2
śophagulmodarārśoghnaṁ kṛmikuṣṭhaviṣāpaham | 1, 45 54 1
āvikaṁ madhuraṁ snigdhaṁ guru pittakaphāvaham || 1, 45 54 2
pathyaṁ kevalavāteṣu kāse cānilasaṁbhave | 1, 45 55 1
mahābhiṣyandi madhuraṁ māhiṣaṁ vahnināśanam || 1, 45 55 2
nidrākaraṁ śītataraṁ gavyāt snigdhataraṁ guru | 1, 45 56 1
uṣṇamaikaśaphaṁ balyaṁ śākhāvātaharaṁ payaḥ || 1, 45 56 2
madhurāmlarasaṁ rūkṣaṁ lavaṇānurasaṁ laghu | 1, 45 57 1
nāryāstu madhuraṁ stanyaṁ kaṣāyānurasaṁ himam || 1, 45 57 2
nasyāścyotanayoḥ pathyaṁ jīvanaṁ laghu dīpanam | 1, 45 58 1
hastinyā madhuraṁ vṛṣyaṁ kaṣāyānurasaṁ guru || 1, 45 58 2
snigdhaṁ sthairyakaraṁ śītaṁ cakṣuṣyaṁ balavardhanam | 1, 45 59 1
prāyaḥ prābhātikaṁ kṣīraṁ guru viṣṭambhi śītalam || 1, 45 59 2
rātryāḥ somaguṇatvācca vyāyāmābhāvatastathā | 1, 45 60 1
divākarābhitaptānāṁ vyāyāmānilasevanāt || 1, 45 60 2
śramaghnaṁ vātanuc caiva cakṣuṣyaṁ cāparāhṇikam | 1, 45 61 1
payo 'bhiṣyandi gurvāmaṁ prāyaśaḥ parikīrtitam || 1, 45 61 2
tadevoktaṁ laghutaramanabhiṣyandi vai śṛtam | 1, 45 62 1
varjayitvā striyāḥ stanyamāmam eva hi taddhitam || 1, 45 62 2
dhāroṣṇaṁ guṇavat kṣīraṁ viparītam ato 'nyathā | 1, 45 63 1
tadevātiśṛtaṁ śītaṁ guru bṛṁhaṇam ucyate || 1, 45 63 2
aniṣṭagandhamamlaṁ ca vivarṇaṁ virasaṁ ca yat | 1, 45 64 1
varjyaṁ salavaṇaṁ kṣīraṁ tacca vigrathitaṁ bhavet || 1, 45 64 2
dadhi tu madhuramamlamatyamlaṁ ceti tatkaṣāyānurasaṁ snigdhamuṣṇaṁ pīnasaviṣamajvarātisārārocakamūtrakṛcchrakārśyāpahaṁ ,«vṛṣyam prāṇakaraṁ maṅgalyaṁ ca ||» 1, 45 65 1
mahābhiṣyandi madhuraṁ kaphamedovivardhanam | 1, 45 66 1
kaphapittakṛdamlaṁ syādatyamlaṁ raktadūṣaṇam || 1, 45 66 2
vidāhi sṛṣṭaviṇmūtraṁ mandajātaṁ tridoṣakṛt | 1, 45 67 1
snigdhaṁ vipāke madhuraṁ dīpanaṁ balavardhanam || 1, 45 67 2
vātāpaham pavitraṁ ca dadhi gavyaṁ rucipradam | 1, 45 68 1
dadhyājaṁ kaphapittaghnaṁ laghu vātakṣayāpaham || 1, 45 68 2
durnāmaśvāsakāseṣu hitamagneśca dīpanam | 1, 45 69 1
vipāke madhuraṁ vṛṣyaṁ vātapittaprasādanam || 1, 45 69 2
balāsavardhanaṁ snigdhaṁ viśeṣāddadhi māhiṣam | 1, 45 70 1
vipāke kaṭu sakṣāraṁ guru bhedyauṣṭrikaṁ dadhi || 1, 45 70 2
vātamarśāṁsi kuṣṭhāni kṛmīn hantyudarāṇi ca | 1, 45 71 1
kopanaṁ kaphavātānāṁ durnāmnāṁ cāvikaṁ dadhi || 1, 45 71 2
rase pāke ca madhuramatyabhiṣyandi doṣalam | 1, 45 72 1
dīpanīyamacakṣuṣyaṁ vāḍavaṁ dadhi vātalam || 1, 45 72 2
rūkṣamuṣṇaṁ kaṣāyaṁ ca kaphamūtrāpahaṁ ca tat | 1, 45 73 1
snigdhaṁ vipāke madhuraṁ balyaṁ saṁtarpaṇaṁ guru || 1, 45 73 2
cakṣuṣyamagryaṁ doṣaghnaṁ dadhi nāryā guṇottaram | 1, 45 74 1
laghu pāke balāsaghnaṁ vīryoṣṇaṁ paktināśanam || 1, 45 74 2
kaṣāyānurasaṁ nāgyā dadhi varcovivardhanam | 1, 45 75 1
dadhīnyuktāni yānīha gavyādīni pṛthak pṛthak || 1, 45 75 2
vijñeyamevaṁ sarveṣu gavyam eva guṇottaram | 1, 45 76 1
vātaghnaṁ kaphakṛt snigdhaṁ bṛṁhaṇaṁ nātipittakṛt || 1, 45 76 2
kuryādbhaktābhilāṣaṁ ca dadhi yat suparisrutam | 1, 45 77 1
śṛtāt kṣīrāttu yajjātaṁ guṇavaddadhi tat smṛtam || 1, 45 77 2
vātapittaharaṁ rucyaṁ dhātvagnibalavardhanam | 1, 45 78 1
dadhnaḥ saro gururvṛṣyo vijñeyo 'nilanāśanaḥ || 1, 45 78 2
vahnervidhamanaścāpi kaphaśukravivardhanaḥ | 1, 45 79 1
dadhi tvasāraṁ rūkṣaṁ ca grāhi viṣṭambhi vātalam || 1, 45 79 2
dīpanīyaṁ laghutaraṁ sakaṣāyaṁ rucipradam | 1, 45 80 1
śaradgrīṣmavasanteṣu prāyaśo dadhi garhitam || 1, 45 80 2
hemante śiśire caiva varṣāsu dadhi śasyate | 1, 45 81 1
tṛṣṇāklamaharaṁ mastu laghu srotoviśodhanam || 1, 45 81 2
amlaṁ kaṣāyaṁ madhuramavṛṣyaṁ kaphavātanut | 1, 45 82 1
prahlādanaṁ prīṇanaṁ ca bhinattyāśu malaṁ ca tat | 1, 45 82 2
balamāvahate kṣipraṁ bhaktacchandaṁ karoti ca || 1, 45 82 3
svādvamlam atyamlakamandajātaṁ tathā śṛtakṣīrabhavaṁ saraśca | 1, 45 83 1
asāramevaṁ dadhi saptadhāsmin varge smṛtā mastuguṇāstathaiva || 1, 45 83 2
takraṁ madhuramamlaṁ kaṣāyānurasam uṣṇavīryaṁ laghu rūkṣam agnidīpanaṁ ,«garaśophātisāragrahaṇīpāṇḍurogārśaḥplīhagulmārocakaviṣamajvaratṛṣṇācchardiprasekaśūlamedaḥśleṣmānilaharaṁ madhuravipākaṁ »,«hṛdyaṁ mūtrakṛcchrasnehavyāpatpraśamanam avṛṣyaṁ ca ||» 1, 45 84 1
manthanādipṛthagbhūtasnehamardhodakaṁ ca yat | 1, 45 85 1
nātisāndradravaṁ takraṁ svādvamlaṁ tuvaraṁ rase | 1, 45 85 2
yattu sasneham ajalaṁ mathitam gholam ucyate || 1, 45 85 3
naiva takraṁ kṣate dadyānnoṣṇakāle na durbale | 1, 45 86 1
na mūrcchābhramadāheṣu na roge raktapaittike || 1, 45 86 2
śītakāle 'gnimāndye ca kaphottheṣvāmayeṣu ca | 1, 45 87 1
mārgāvarodhe duṣṭe ca vāyau takraṁ praśasyate || 1, 45 87 2
tat punarmadhuraṁ śleṣmaprakopaṇaṁ pittapraśamanaṁ ca amlaṁ vātaghnaṁ pittakaraṁ ca || 1, 45 88 1
vāte 'mlaṁ saindhavopetaṁ svādu pitte saśarkaram | 1, 45 89 1
pibettakraṁ kaphe cāpi vyoṣakṣārasamanvitam || 1, 45 89 2
grāhiṇī vātalā rūkṣā durjarā takrakūrcikā | 1, 45 90 1
takrāllaghutaro maṇḍaḥ kūrcikādadhitakrajaḥ || 1, 45 90 2
guruḥ kilāṭo 'nilahā puṁstvanidrāpradaḥ smṛtaḥ | 1, 45 91 1
madhurau bṛṁhaṇau vṛṣyau tadvatpīyūṣamoraṭau || 1, 45 91 2
navanītaṁ punaḥ sadyaskaṁ laghu sukumāraṁ madhuraṁ kaṣāyamīṣadamlaṁ śītalaṁ medhyaṁ dīpanaṁ hṛdyaṁ saṁgrāhi ,«pittānilaharaṁ vṛṣyamavidāhi kṣayakāsavraṇaśoṣārśo'rditāpahaṁ cirotthitaṁ guru kaphamedovivardhanaṁ balakaraṁ bṛṁhaṇaṁ »,"śoṣaghnaṁ viśeṣeṇa bālānāṁ praśasyate ||" 1, 45 92 1
kṣīrotthaṁ punarnavanītamutkṛṣṭasnehamādhuryamatiśītaṁ saukumāryakaraṁ cakṣuṣyaṁ saṁgrāhi raktapittanetrarogaharaṁ ,«prasādanaṁ ca ||» 1, 45 93 1
saṁtānikā punarvātaghnī tarpaṇī balyā vṛṣyā snigdhā rucyā madhurā madhuravipākā raktapittaprasādanī gurvī ca || 1, 45 94 1
vikalpa eṣa dadhyādiḥ śreṣṭho gavyo 'bhivarṇitaḥ | 1, 45 95 1
vikalpānavaśiṣṭāṁstu kṣīravīryātsamādiśet || 1, 45 95 2
ghṛtaṁ tu madhuraṁ saumyaṁ mṛduśītavīryam alpābhiṣyandi snehanam udāvartonmādāpasmāraśūlajvarānāhavātapittapraśamanam ,«agnidīpanaṁ smṛtimatimedhākāntisvaralāvaṇyasaukumāryaujastejobalakaram āyuṣyaṁ vṛṣyaṁ medhyaṁ vayaḥsthāpanaṁ guru »,«cakṣuṣyaṁ śleṣmābhivardhanaṁ pāpmālakṣmīpraśamanaṁ viṣaharaṁ rakṣoghnaṁ ca ||» 1, 45 96 1
vipāke madhuraṁ śītaṁ vātapittaviṣāpaham | 1, 45 97 1
cakṣuṣyamagryaṁ balyaṁ ca gavyaṁ sarpirguṇottaram || 1, 45 97 2
ājaṁ ghṛtaṁ dīpanīyaṁ cakṣuṣyaṁ balavardhanam | 1, 45 98 1
kāse śvāse kṣaye cāpi pathyaṁ pāke ca tallaghu || 1, 45 98 2
madhuraṁ raktapittaghnaṁ guru pāke kaphāvaham | 1, 45 99 1
vātapittapraśamanaṁ suśītaṁ māhiṣaṁ ghṛtam || 1, 45 99 2
auṣṭraṁ kaṭu ghṛtaṁ pāke śophakrimiviṣāpaham | 1, 45 100 1
dīpanaṁ kaphavātaghnaṁ kuṣṭhagulmodarāpaham || 1, 45 100 2
pāke laghvāvikaṁ sarpirna ca pittaprakopaṇam | 1, 45 101 1
kaphe 'nile yonidoṣe śoṣe kampe ca taddhitam || 1, 45 101 2
pāke laghūṣṇavīryaṁ ca kaṣāyaṁ kaphanāśanam | 1, 45 102 1
dīpanaṁ baddhamūtraṁ ca vidyādaikaśaphaṁ ghṛtam || 1, 45 102 2
cakṣuṣyamagryaṁ strīṇāṁ tu sarpiḥ syādamṛtopamam | 1, 45 103 1
vṛddhiṁ karoti dehāgnyor laghupākaṁ viṣāpaham || 1, 45 103 2
kaṣāyaṁ baddhaviṇmūtram tiktamagnikaraṁ laghu | 1, 45 104 1
hanti kāreṇavaṁ sarpiḥ kaphakuṣṭhaviṣakrimīn || 1, 45 104 2
kṣīraghṛtaṁ punaḥ saṁgrāhi raktapittabhramamūrcchāpraśamanaṁ netrarogahitaṁ ca || 1, 45 105 1
sarpirmaṇḍastu madhuraḥ saro yoniśrotrākṣiśirasāṁ śūlaghno bastinasyākṣipūraṇeṣūpadiśyate || 1, 45 106 1
sarpiḥ purāṇaṁ saraṁ kaṭuvipākaṁ tridoṣāpahaṁ mūrcchāmadonmādodarajvaragaraśoṣāpasmārayoniśrotrākṣiśiraḥśūlaghnaṁ dīpanaṁ ,«bastinasyākṣipūraṇeṣūpadiśyate ||» 1, 45 107 1
bhavati cātra | 1, 45 108 1
purāṇaṁ timiraśvāsapīnasajvarakāsanut | 1, 45 108 2
mūrcchākuṣṭhaviṣonmādagrahāpasmāranāśanam || 1, 45 108 3
ekādaśaśataṁ caiva vatsarānuṣitaṁ ghṛtam | 1, 45 109 1
rakṣoghnaṁ kumbhasarpiḥ syāt paratastu mahāghṛtam || 1, 45 109 2
peyaṁ mahāghṛtaṁ bhūtaiḥ kaphaghnaṁ pavanādhikaiḥ | 1, 45 110 1
balyaṁ pavitraṁ medhyaṁ ca viśeṣāttimirāpaham || 1, 45 110 2
sarvabhūtaharaṁ caiva ghṛtametat praśasyate || 1, 45 111 1
tailaṁ tvāgneyam uṣṇaṁ tīkṣṇaṁ madhuraṁ madhuravipākaṁ bṛṁhaṇaṁ prīṇanaṁ vyavāyi sūkṣmaṁ viśadaṁ guru saraṁ vikāsi vṛṣyaṁ ,«tvakprasādanaṁ śodhanaṁ medhāmārdavamāṁsasthairyavarṇabalakaraṁ cakṣuṣyaṁ baddhamūtraṁ lekhanaṁ tiktakaṣāyānurasaṁ »,«pācanam anilabalāsakṣayakaraṁ krimighnam aśitapittajananaṁ yoniśiraḥkarṇaśūlapraśamanaṁ garbhāśayaśodhanaṁ ca tathā »,chinnabhinnaviddhotpiṣṭacyutamathitakṣatapiccitabhagnasphuṭitakṣārāgnidagdhaviśliṣṭadāritābhihatadurbhagnamṛgavyālavidaṣṭaprabh,"ṛtiṣu ca pariṣekābhyaṅgāvagāhādiṣu tilatailaṁ praśasyate ||" 1, 45 112 1
tadbastiṣu ca pāneṣu nasye karṇākṣipūraṇe | 1, 45 113 1
annapānavidhau cāpi prayojyaṁ vātaśāntaye || 1, 45 113 2
eraṇḍatailaṁ madhuramuṣṇaṁ tīkṣṇaṁ dīpanaṁ kaṭu kaṣāyānurasaṁ sūkṣmaṁ srotoviśodhanaṁ tvacyaṁ vṛṣyaṁ madhuravipākaṁ ,«vayaḥsthāpanaṁ yoniśukraviśodhanamārogyamedhākāntismṛtibalakaraṁ vātakaphaharam adhobhāgadoṣaharaṁ ca ||» 1, 45 114 1
nimbātasīkusumbhamūlakajīmūtakavṛkṣakakṛtavedhanārkakampillakahastikarṇapṛthvīkāpīlukarañjeṅgudīśigrusarṣapasuvarcalāviḍaṅgajy,«otiṣmatīphalatailāni tīkṣṇāni laghūnyuṣṇavīryāṇi kaṭūni kaṭuvipākāni sarāṇy anilakaphakṛmikuṣṭhapramehaśirorogāpaharāṇi ceti ||» 1, 45 115 1
vātaghnaṁ madhuraṁ teṣu kṣaumaṁ tailaṁ balāpaham | 1, 45 116 1
kaṭupākamacakṣuṣyaṁ snigdhoṣṇaṁ guru pittalam || 1, 45 116 2
kṛmighnaṁ sārṣapaṁ tailaṁ kaṇḍūkuṣṭhāpahaṁ laghu | 1, 45 117 1
kaphamedo'nilaharaṁ lekhanaṁ kaṭu dīpanam || 1, 45 117 2
kṛmighnam iṅgudītailam īṣattiktaṁ tathā laghu | 1, 45 118 1
kuṣṭhāmayakṛmiharaṁ dṛṣṭiśukrabalāpaham || 1, 45 118 2
vipāke kaṭukaṁ tailaṁ kausumbhaṁ sarvadoṣakṛt | 1, 45 119 1
raktapittakaraṁ tīkṣṇam acakṣuṣyaṁ vidāhi ca || 1, 45 119 2
kirātatiktakātimuktakabibhītakanālikerakolākṣoḍajīvantīpriyālakarbudārasūryavallītrapusairvārukakarkārukūṣmāṇḍaprabhṛtīnāṁ tailāni ,«madhurāṇi madhuravipākāni vātapittapraśamanāni śītavīryāṇyabhiṣyandīni sṛṣṭamūtrāṇyagnisādanāni ceti ||» 1, 45 120 1
madhukakāśmaryapalāśatailāni madhurakaṣāyāṇi kaphapittapraśamanāni || 1, 45 121 1
tuvarakabhallātakataile uṣṇe madhurakaṣāye tiktānurase vātakaphakuṣṭhamedomehakṛmipraśamane ubhayatobhāgadoṣahare ca || 1, 45 122 1
saraladevadārugaṇḍīraśiṁśapāgurusārasnehāstiktakaṭukaṣāyā duṣṭavraṇaśodhanāḥ kṛmikaphakuṣṭhānilaharāśca || 1, 45 123 1
tumbīkośāmradantīdravantīśyāmāsaptalānīlikākampillakaśaṅkhinīsnehās tiktakaṭukaṣāyā adhobhāgadoṣaharāḥ kṛmikaphakuṣṭhānilaharā ,«duṣṭavraṇaśodhanāśca ||» 1, 45 124 1
yavatiktātailaṁ sarvadoṣapraśamanam īṣattiktam agnidīpanaṁ lekhanaṁ medhyaṁ pathyaṁ rasāyanaṁ ca || 1, 45 125 1
ekaiṣikātailaṁ madhuramatiśītaṁ pittaharamanilaprakopaṇaṁ śleṣmābhivardhanaṁ ca || 1, 45 126 1
sahakāratailamīṣattiktam atisugandhi vātakaphaharaṁ rūkṣaṁ madhurakaṣāyaṁ rasavannātipittakaraṁ ca || 1, 45 127 1
phalodbhavāni tailāni yānyuktānīha kānicit | 1, 45 128 1
guṇān karma ca vijñāya phalānīva vinirdiśet || 1, 45 128 2
yāvantaḥ sthāvarāḥ snehāḥ samāsātparikīrtitāḥ | 1, 45 129 1
sarve tailaguṇā jñeyāḥ sarve cānilanāśanāḥ || 1, 45 129 2
sarvebhyastviha tailebhyastilatailaṁ viśiṣyate | 1, 45 130 1
niṣpattestadguṇatvācca tailatvam itareṣvapi || 1, 45 130 2
grāmyānūpaudakānāṁ ca vasāmedomajjāno gurūṣṇamadhurā vātaghnāḥ jāṅgalaikaśaphakravyādādīnāṁ laghuśītakaṣāyā ,«raktapittaghnāḥ pratudaviṣkirāṇāṁ śleṣmaghnāḥ |» 1, 45 131 1
tatra ghṛtatailavasāmedomajjāno yathottaraṁ guruvipākā vātaharāśca || 1, 45 131 2
madhu tu madhuraṁ kaṣāyānurasaṁ rūkṣaṁ śītamagnidīpanaṁ varṇyaṁ svaryaṁ laghu sukumāraṁ lekhanaṁ hṛdyaṁ vājīkaraṇaṁ ,«saṁdhānaṁ śodhanaṁ ropaṇaṁ saṁgrāhi cakṣuṣyaṁ prasādanaṁ sūkṣmamārgānusāri »,«pittaśleṣmamedomehahikkāśvāsakāsātisāraccharditṛṣṇākṛmiviṣapraśamanaṁ hlādi tridoṣapraśamanaṁ ca tattu laghutvātkaphaghnaṁ »,«paicchilyānmādhuryātkaṣāyabhāvācca vātapittaghnam ||» 1, 45 132 1
pauttikaṁ bhrāmaraṁ kṣaudraṁ mākṣikaṁ chāttram eva ca | 1, 45 133 1
ārghyamauddālakaṁ dālamityaṣṭau madhujātayaḥ || 1, 45 133 2
viśeṣātpauttikaṁ teṣu rūkṣoṣṇaṁ saviṣānvayāt | 1, 45 134 1
vātāsṛkpittakṛcchedi vidāhi madakṛnmadhu || 1, 45 134 2
paicchilyāt svādubhūyastvādbhrāmaraṁ gurusaṁjñitam | 1, 45 135 1
kṣaudraṁ viśeṣato jñeyaṁ śītalaṁ laghu lekhanam || 1, 45 135 2
tasmāllaghutaraṁ rūkṣaṁ mākṣikaṁ pravaraṁ smṛtam | 1, 45 136 1
śvāsādiṣu ca rogeṣu praśastaṁ tadviśeṣataḥ || 1, 45 136 2
svādupākaṁ guru himaṁ picchilaṁ raktapittajit | 1, 45 137 1
śvitramehakṛmighnaṁ ca vidyācchāttraṁ guṇottaram || 1, 45 137 2
ārghyaṁ madhvaticakṣuṣyaṁ kaphapittaharaṁ param | 1, 45 138 1
kaṣāyaṁ kaṭu pāke ca balyaṁ tiktamavātakṛt || 1, 45 138 2
auddālakaṁ rucikaraṁ svaryaṁ kuṣṭhaviṣāpaham | 1, 45 139 1
kaṣāyamuṣṇamamlaṁ ca pittakṛt kaṭupāki ca || 1, 45 139 2
chardimehapraśamanaṁ madhu rūkṣaṁ dalodbhavam | 1, 45 140 1
bṛṁhaṇīyaṁ madhu navaṁ nātiśleṣmaharaṁ saram || 1, 45 140 2
medaḥsthaulyāpahaṁ grāhi purāṇamatilekhanam | 1, 45 141 1
doṣatrayaharaṁ pakvamāmamamlaṁ tridoṣakṛt || 1, 45 141 2
tadyuktaṁ vividhair yogair nihanyādāmayān bahūn | 1, 45 142 1
nānādravyātmakatvācca yogavāhi paraṁ madhu || 1, 45 142 2
tattu nānādravyarasaguṇavīryavipākaviruddhānāṁ puṣparasānāṁ saviṣamakṣikāsaṁbhavatvāccānuṣṇopacāram || 1, 45 143 1
uṣṇair virudhyate sarvaṁ viṣānvayatayā madhu | 1, 45 144 1
uṣṇārtamuṣṇair uṣṇe vā tannihanti yathā viṣam || 1, 45 144 2
tatsaukumāryācca tathaiva śaityānnānauṣadhīnāṁ rasasaṁbhavācca | 1, 45 145 1
uṣṇair virudhyeta viśeṣataśca tathāntarīkṣeṇa jalena cāpi || 1, 45 145 2
uṣṇena madhu saṁyuktaṁ vamaneṣvavacāritam | 1, 45 146 1
apākādanavasthānānna virudhyeta pūrvavat || 1, 45 146 2
madhvāmātparatastvanyadāmaṁ kaṣṭaṁ na vidyate | 1, 45 147 1
viruddhopakramatvāttat sarvaṁ hanti yathā viṣam || 1, 45 147 2
ikṣavo madhurā madhuravipākā guravaḥ śītāḥ snigdhā balyā vṛṣyā mūtralā raktapittapraśamanāḥ kṛmikaphakarāśceti | 1, 45 148 1
te cānekavidhāḥ tadyathā || 1, 45 148 2
pauṇḍrako bhīrukaścaiva vaṁśakaḥ śvetaporakaḥ | 1, 45 149 1
kāntārastāpasekṣuśca kāṣṭhekṣuḥ sūcipatrakaḥ || 1, 45 149 2
nepālo dīrghapattraśca nīlaporo 'tha kośakṛt | 1, 45 150 1
ityetā jātayaḥ sthaulyād guṇān vakṣyāmyataḥ param || 1, 45 150 2
suśīto madhuraḥ snigdho bṛṁhaṇaḥ śleṣmalaḥ saraḥ | 1, 45 151 1
avidāhī gururvṛṣyaḥ pauṇḍrako bhīrukastathā || 1, 45 151 2
ābhyāṁ tulyaguṇaḥ kiṁcitsakṣāro vaṁśako mataḥ | 1, 45 152 1
vaṁśavacchvetaporastu kiṁciduṣṇaḥ sa vātahā || 1, 45 152 2
kāntāratāpasāvikṣū vaṁśakānugatau matau | 1, 45 153 1
evaṁguṇastu kāṣṭhekṣuḥ sa tu vātaprakopaṇaḥ || 1, 45 153 2
sūcīpatro nīlaporo naipālo dīrghapattrakaḥ | 1, 45 154 1
vātalāḥ kaphapittaghnāḥ sakaṣāyā vidāhinaḥ || 1, 45 154 2
kośakāro guruḥ śīto raktapittakṣayāpahaḥ | 1, 45 155 1
atīva madhuro mūle madhye madhura eva tu || 1, 45 155 2
agreṣvakṣiṣu vijñeya ikṣūṇāṁ lavaṇo rasaḥ || 1, 45 156 1
avidāhī kaphakaro vātapittanivāraṇaḥ | 1, 45 157 1
vaktraprahlādano vṛṣyo dantaniṣpīḍito rasaḥ || 1, 45 157 2
gururvidāhī viṣṭambhī yāntrikastu prakīrtitaḥ | 1, 45 158 1
pakvo guruḥ saraḥ snigdhaḥ satīkṣṇaḥ kaphavātanut || 1, 45 158 2
phāṇitaṁ guru madhuramabhiṣyandi bṛṁhaṇamavṛṣyaṁ tridoṣakṛcca || 1, 45 159 1
guḍaḥ sakṣāramadhuro nātiśītaḥ snigdho mūtraraktaśodhano nātipittajidvātaghno medaḥkaphakaro balyo vṛṣyaśca || 1, 45 160 1
pittaghno madhuraḥ śuddho vātaghno 'sṛkprasādanaḥ | 1, 45 161 1
sa purāṇo 'dhikaguṇo guḍaḥ pathyatamaḥ smṛtaḥ || 1, 45 161 2
matsyaṇḍikākhaṇḍaśarkarā vimalajātā uttarottaraṁ śītāḥ snigdhāḥ gurutarā madhuratarā vṛṣyā raktapittapraśamanāstṛṣṇāpraśamanāśca ,|| 1, 45 162 1
yathā yathaiṣāṁ vaimalyaṁ madhuratvaṁ tathā tathā | 1, 45 163 1
snehagauravaśaityāni saratvaṁ ca tathā tathā || 1, 45 163 2
yo yo matsyaṇḍikākhaṇḍaśarkarāṇāṁ svako guṇaḥ | 1, 45 164 1
tena tenaiva nirdeśyasteṣāṁ visrāvaṇo guṇaḥ || 1, 45 164 2
sārasthitā suvimalā niḥkṣārā ca yathā yathā | 1, 45 165 1
tathā tathā guṇavatī vijñeyā śarkarā budhaiḥ || 1, 45 165 2
madhuśarkarā punaśchardyatīsāraharī rūkṣā chedanī prasādanī kaṣāyamadhurā madhuravipākā ca || 1, 45 166 1
yavāsaśarkarā madhurakaṣāyā tiktānurasā śleṣmaharī sarā ceti || 1, 45 167 1
yāvatyaḥ śarkarāḥ proktāḥ sarvā dāhapraṇāśanāḥ | 1, 45 168 1
raktapittapraśamanāśchardimūrcchātṛṣāpahāḥ || 1, 45 168 2
rūkṣaṁ madhūkapuṣpotthaṁ phāṇitaṁ vātapittakṛt | 1, 45 169 1
kaphaghnaṁ madhuraṁ pāke kaṣāyaṁ bastidūṣaṇam || 1, 45 169 2
sarvaṁ pittakaraṁ madyamamlaṁ rocanadīpanam | 1, 45 170 1
bhedanaṁ kaphavātaghnaṁ hṛdyaṁ bastiviśodhanam || 1, 45 170 2
pāke laghu vidāhyuṣṇaṁ tīkṣṇamindriyabodhanam | 1, 45 171 1
vikāsi sṛṣṭaviṇmūtraṁ śṛṇu tasya viśeṣaṇam || 1, 45 171 2
mārdvīkamavidāhitvānmadhurānvayatastathā | 1, 45 172 1
raktapitte 'pi satataṁ budhair na pratiṣidhyate || 1, 45 172 2
madhuraṁ taddhi rūkṣaṁ ca kaṣāyānurasaṁ laghu | 1, 45 173 1
laghupāki saraṁ śoṣaviṣamajvaranāśanam || 1, 45 173 2
mārdvīkālpāntaraṁ kiṁcit khārjūraṁ vātakopanam | 1, 45 174 1
tadeva viśadaṁ rucyaṁ kaphaghnaṁ karśanaṁ laghu || 1, 45 174 2
kaṣāyamadhuraṁ hṛdyaṁ sugandhīndriyabodhanam | 1, 45 175 1
kāsārśograhaṇīdoṣamūtraghātānilāpahā || 1, 45 175 2
stanyaraktakṣayahitā surā bṛṁhaṇadīpanī | 1, 45 176 1
kāsārśograhaṇīśvāsapratiśyāyavināśanī || 1, 45 176 2
śvetā mūtrakaphastanyaraktamāṁsakarī surā | 1, 45 177 1
chardyarocakahṛtkukṣitodaśūlapramardanī || 1, 45 177 2
prasannā kaphavātārśovibandhānāhanāśanī | 1, 45 178 1
pittalālpakaphā rūkṣā yavair vātaprakopaṇī || 1, 45 178 2
viṣṭambhinī surā gurvī śleṣmalā tu madhūlikā | 1, 45 179 1
rūkṣā nātikaphā vṛṣyā pācanī cākṣikī smṛtā || 1, 45 179 2
tridoṣo bhedyavṛṣyaśca kohalo vadanapriyaḥ | 1, 45 180 1
grāhyuṣṇo jagalaḥ paktā rūkṣastṛṭkaphaśophakṛt || 1, 45 180 2
hṛdyaḥ pravāhikāṭopadurnāmānilaśoṣahṛt | 1, 45 181 1
bakvaso hṛtasāratvādviṣṭambhī vātakopanaḥ || 1, 45 181 2
dīpanaḥ sṛṣṭaviṇmūtro viśado 'lpamado guruḥ | 1, 45 182 1
kaṣāyo madhuraḥ sīdhurgauḍaḥ pācanadīpanaḥ || 1, 45 182 2
śārkaro madhuro rucyo dīpano bastiśodhanaḥ | 1, 45 183 1
vātaghno madhuraḥ pāke hṛdya indriyabodhanaḥ || 1, 45 183 2
tadvat pakvarasaḥ sīdhurbalavarṇakaraḥ saraḥ | 1, 45 184 1
śophaghno dīpano hṛdyo rucyaḥ śleṣmārśasāṁ hitaḥ || 1, 45 184 2
karśanaḥ śītarasikaḥ śvayathūdaranāśanaḥ | 1, 45 185 1
varṇakṛjjaraṇaḥ svaryo vibandhaghno 'rśasāṁ hitaḥ || 1, 45 185 2
ākṣikaḥ pāṇḍurogaghno vraṇyaḥ saṁgrāhako laghuḥ | 1, 45 186 1
kaṣāyamadhuraḥ sīdhuḥ pittaghno 'sṛkprasādanaḥ || 1, 45 186 2
jāmbavo baddhanisyandastuvaro vātakopanaḥ | 1, 45 187 1
tīkṣṇaḥ surāsavo hṛdyo mūtralaḥ kaphavātanut || 1, 45 187 2
mukhapriyaḥ sthiramado vijñeyo 'nilanāśanaḥ | 1, 45 188 1
laghurmadhvāsavaśchedī mehakuṣṭhaviṣāpahaḥ || 1, 45 188 2
tiktaḥ kaṣāyaḥ śophaghnastīkṣṇaḥ svādur avātakṛt | 1, 45 189 1
tīkṣṇaḥ kaṣāyo madakṛd durnāmakaphagulmahṛt || 1, 45 189 2
kṛmimedo'nilaharo maireyo madhuro guruḥ | 1, 45 190 1
balyaḥ pittaharo varṇyo hṛdyaścekṣurasāsavaḥ || 1, 45 190 2
śīdhur madhūkapuṣpottho vidāhyagnibalapradaḥ | 1, 45 191 1
rūkṣaḥ kaṣāyakaphahṛd vātapittaprakopaṇaḥ || 1, 45 191 2
nirdiśed rasataścānyān kandamūlaphalāsavān | 1, 45 192 1
navaṁ madyamabhiṣyandi guru vātādikopanam || 1, 45 192 2
aniṣṭagandhi virasamahṛdyaṁ ca vidāhi ca | 1, 45 193 1
sugandhi dīpanaṁ hṛdyaṁ rociṣṇu kṛmināśanam || 1, 45 193 2
sphuṭasrotaskaraṁ jīrṇaṁ laghu vātakaphāpaham | 1, 45 194 1
ariṣṭo dravyasaṁyogasaṁskārādadhiko guṇaiḥ || 1, 45 194 2
bahudoṣaharaścaiva doṣāṇāṁ śamanaśca saḥ | 1, 45 195 1
dīpanaḥ kaphavātaghnaḥ saraḥ pittāvirodhanaḥ || 1, 45 195 2
śūlādhmānodaraplīhajvarājīrṇārśasāṁ hitaḥ | 1, 45 196 1
pippalyādikṛto gulmakapharogaharaḥ smṛtaḥ || 1, 45 196 2
cikitsiteṣu vakṣyante 'riṣṭā rogaharāḥ pṛthak | 1, 45 197 1
ariṣṭāsavasīdhūnāṁ guṇān karmāṇi cādiśet || 1, 45 197 2
buddhyā yathāsvaṁ saṁskāramavekṣya kuśalo bhiṣak | 1, 45 198 1
sāndraṁ vidāhi durgandhaṁ virasaṁ kṛmilaṁ guru || 1, 45 198 2
ahṛdyaṁ taruṇaṁ tīkṣṇamuṣṇaṁ durbhājanasthitam | 1, 45 199 1
alpauṣadhaṁ paryuṣitamatyacchaṁ picchilaṁ ca yat || 1, 45 199 2
tadvarjyaṁ sarvadā madyaṁ kiṁciccheṣaṁ ca yadbhavet | 1, 45 200 1
tatra yat stokasambhāraṁ taruṇaṁ picchilaṁ guru || 1, 45 200 2
kaphaprakopi tanmadyaṁ durjaraṁ ca viśeṣataḥ | 1, 45 201 1
pittaprakopi bahalaṁ tīkṣṇamuṣṇaṁ vidāhi ca || 1, 45 201 2
ahṛdyaṁ pelavaṁ pūti kṛmilaṁ virasaṁ ca yat | 1, 45 202 1
tathā paryuṣitaṁ cāpi vidyādanilakopanam || 1, 45 202 2
sarvadoṣair upetaṁ tu sarvadoṣaprakopaṇam | 1, 45 203 1
cirasthitaṁ jātarasaṁ dīpanaṁ kaphavātajit || 1, 45 203 2
rucyaṁ prasannaṁ surabhi madyaṁ sevyaṁ madāvaham | 1, 45 204 1
tasyānekaprakārasya madyasya rasavīryataḥ || 1, 45 204 2
saukṣmyādauṣṇyācca taikṣṇyācca vikāsitvācca vahninā | 1, 45 205 1
sametya hṛdayaṁ prāpya dhamanīrūrdhvamāgatam | 1, 45 205 2
vikṣobhyendriyacetāṁsi vīryaṁ madayate 'cirāt || 1, 45 205 3
cireṇa ślaiṣmike puṁsi pānato jāyate madaḥ | 1, 45 206 1
acirādvātike dṛṣṭaḥ paittike śīghram eva tu || 1, 45 206 2
sāttvike śaucadākṣiṇyaharṣamaṇḍanalālasaḥ | 1, 45 207 1
gītādhyayanasaubhāgyasuratotsāhakṛnmadaḥ || 1, 45 207 2
rājase duḥkhaśīlatvamātmatyāgaṁ sasāhasam | 1, 45 208 1
kalahaṁ sānubandhaṁ tu karoti puruṣe madaḥ || 1, 45 208 2
aśaucanidrāmātsaryāgamyāgamanalolatāḥ | 1, 45 209 1
asatyabhāṣaṇaṁ cāpi kuryāddhi tāmase madaḥ || 1, 45 209 2
raktapittakaraṁ śuktaṁ chedi bhuktavipācanam | 1, 45 210 1
vaisvaryaṁ jaraṇaṁ śleṣmapāṇḍukrimiharaṁ laghu || 1, 45 210 2
tīkṣṇoṣṇaṁ mūtralaṁ hṛdyaṁ kaphaghnaṁ kaṭupāki ca | 1, 45 211 1
tadvattadāsutaṁ sarvaṁ rocanam ca viśeṣataḥ || 1, 45 211 2
gauḍāni rasaśuktāni madhuśuktāni yāni ca | 1, 45 212 1
yathāpūrvaṁ gurutarāṇyabhiṣyandakarāṇi ca || 1, 45 212 2
tuṣāmbu dīpanaṁ hṛdyaṁ hṛtpāṇḍukṛmiroganut | 1, 45 213 1
grahaṇyarśovikāraghnaṁ bhedi sauvīrakaṁ tathā || 1, 45 213 2
dhānyāmlaṁ dhānyayonitvājjīvanaṁ dāhanāśanam | 1, 45 214 1
sparśātpānāttu pavanakaphatṛṣṇāharaṁ laghu || 1, 45 214 2
taikṣṇyācca nirharedāśu kaphaṁ gaṇḍūṣadhāraṇāt | 1, 45 215 1
mukhavairasyadaurgandhyamalaśoṣaklamāpaham || 1, 45 215 2
dīpanaṁ jaraṇaṁ bhedi hitamāsthāpaneṣu ca | 1, 45 216 1
samudramāśritānāṁ ca janānāṁ sātmyam ucyate || 1, 45 216 2
atha mūtrāṇi gomahiṣājāvigajahayakharoṣṭrāṇāṁ tīkṣṇānyuṣṇāni kaṭūni tiktāni lavaṇānurasāni laghūni śodhanāni ,«kaphavātakṛmimedoviṣagulmārśaudarakuṣṭhaśophārocakapāṇḍurogaharāṇi hṛdyāni dīpanāni ca sāmānyataḥ ||» 1, 45 217 1
bhavataścātra | 1, 45 218 1
tatsarvaṁ kaṭu tīkṣṇoṣṇaṁ lavaṇānurasaṁ laghu | 1, 45 218 2
śodhanaṁ kaphavātaghnaṁ kṛmimedoviṣāpaham || 1, 45 218 3
arśojaṭharagulmaghnaṁ śophārocakanāśanam | 1, 45 219 1
pāṇḍurogaharaṁ bhedi hṛdyaṁ dīpanapācanam || 1, 45 219 2
gomūtraṁ kaṭu tīkṣṇoṣṇaṁ sakṣāratvānna vātalam | 1, 45 220 1
laghvagnidīpanaṁ medhyaṁ pittalaṁ kaphavātajit || 1, 45 220 2
śūlagulmodarānāhavirekāsthāpanādiṣu | 1, 45 221 1
mūtraprayogasādhyeṣu gavyaṁ mūtraṁ prayojayet || 1, 45 221 2
durnāmodaraśūleṣu kuṣṭhamehāviśuddhiṣu | 1, 45 222 1
ānāhaśophagulmeṣu pāṇḍuroge ca māhiṣam || 1, 45 222 2
kāsaśvāsāpahaṁ śophakāmalāpāṇḍuroganut | 1, 45 223 1
kaṭutiktānvitaṁ chāgamīṣanmārutakopanam || 1, 45 223 2
kāsaplīhodaraśvāsaśoṣavarcograhe hitam | 1, 45 224 1
sakṣāraṁ tiktakaṭukamuṣṇaṁ vātaghnamāvikam || 1, 45 224 2
dīpanaṁ kaṭu tīkṣṇoṣṇaṁ vātacetovikāranut | 1, 45 225 1
āśvaṁ kaphaharaṁ mūtraṁ kṛmidadruṣu śasyate || 1, 45 225 2
satiktaṁ lavaṇaṁ bhedi vātaghnaṁ pittakopanam | 1, 45 226 1
tīkṣṇaṁ kṣāre kilāse ca nāgaṁ mūtraṁ prayojayet || 1, 45 226 2
garacetovikāraghnaṁ tīkṣṇaṁ grahaṇiroganut | 1, 45 227 1
dīpanaṁ gārdabhaṁ mūtraṁ kṛmivātakaphāpaham || 1, 45 227 2
śophakuṣṭhodaronmādamārutakrimināśanam | 1, 45 228 1
arśoghnaṁ kārabhaṁ mūtraṁ mānuṣaṁ ca viṣāpaham || 1, 45 228 2
dravadravyāṇi sarvāṇi samāsāt kīrtitāni tu | 1, 45 229 1
kāladeśavibhāgajño nṛpaterdātumarhati || 1, 45 229 2
athāto 'nnapānavidhimadhyāyaṁ vyākhyāsyāmaḥ || 1, 46 1 1
yathovāca bhagavān dhanvantariḥ || 1, 46 2 1
dhanvantarimabhivādya suśruta uvāca prāgabhihitaḥ prāṇināṁ punarmūlamāhāro balavarṇaujasāṁ ca sa ṣaṭsu raseṣvāyattaḥ rasāḥ ,«punardravyāśrayiṇaḥ dravyarasaguṇavīryavipākanimitte ca kṣayavṛddhī doṣāṇāṁ sāmyaṁ ca brahmāderapi ca lokasyāhāraḥ »,«sthityutpattivināśahetuḥ āhārādevābhivṛddhirbalamārogyaṁ varṇendriyaprasādaśca tathā hyāhāravaiṣamyādasvāsthyaṁ »,«tasyāśitapītalīḍhakhāditasya nānādravyātmakasyānekavidhavikalpasyānekavidhaprabhāvasya »,«pṛthakpṛthagdravyarasaguṇavīryavipākaprabhāvakarmāṇīcchāmi jñātuṁ na hyanavabuddhasvabhāvā bhiṣajaḥ svasthānuvṛttiṁ »,«roganigrahaṇaṁ ca kartuṁ samarthāḥ āhārāyattāśca sarvaprāṇino yasmāttasmād annapānavidhim upadiśatu me bhagavān ityuktaḥ »,«provāca bhagavān dhanvantariḥ atha khalu vatsa suśruta yathāpraśnamucyamānam upadhārayasva ||» 1, 46 3 1
tatra ,lohitaśālikalamakardamakapāṇḍukasugandhakaśakunāhṛtapuṣpāṇḍakapuṇḍarīkamahāśāliśītabhīrukarodhrapuṣpakadīrghaśūkakāñcanak,«amahiṣamahāśūkahāyanakadūṣakamahādūṣakaprabhṛtayaḥ śālayaḥ ||» 1, 46 4 1
madhurā vīryataḥ śītā laghupākā balāvahāḥ | 1, 46 5 1
pittaghnālpānilakaphāḥ snigdhā baddhālpavarcasaḥ || 1, 46 5 2
teṣāṁ lohitakaḥ śreṣṭho doṣaghnaḥ śukramūtralaḥ | 1, 46 6 1
cakṣuṣyo varṇabalakṛt svaryo hṛdyastṛṣāpahaḥ || 1, 46 6 2
vraṇyo jvaraharaścaiva sarvadoṣaviṣāpahaḥ | 1, 46 7 1
tasmād alpāntaraguṇāḥ kramaśaḥ śālayo 'varāḥ || 1, 46 7 2
ṣaṣṭikakāṅgukamukundakapītakapramodakakākalakāsanapuṣpakamahāṣaṣṭikacūrṇakakuravakakedāraprabhṛtayaḥ ṣaṣṭikāḥ || 1, 46 8 1
rase pāke ca madhurāḥ śamanā vātapittayoḥ | 1, 46 9 1
śālīnāṁ ca guṇaistulyā bṛṁhaṇāḥ kaphaśukralāḥ || 1, 46 9 2
ṣaṣṭikaḥ pravarasteṣāṁ kaṣāyānuraso laghuḥ | 1, 46 10 1
mṛduḥ snigdhastridoṣaghnaḥ sthairyakṛdbalavardhanaḥ || 1, 46 10 2
vipāke madhuro grāhī tulyo lohitaśālibhiḥ | 1, 46 11 1
śeṣāstvalpāntaraguṇāḥ ṣaṣṭikāḥ kramaśo guṇaiḥ || 1, 46 11 2
kṛṣṇavrīhiśālāmukhajatumukhanandīmukhalāvākṣakatvaritakakukkuṭāṇḍakapārāvatakapāṭalaprabhṛtayo vrīhayaḥ || 1, 46 12 1
kaṣāyamadhurāḥ pāke 'madhurā vīryato 'himāḥ | 1, 46 13 1
alpābhiṣyandinastulyāḥ ṣaṣṭikair baddhavarcasaḥ || 1, 46 13 2
kṛṣṇavrīhirvarasteṣāṁ kaṣāyānuraso laghuḥ | 1, 46 14 1
tasmād alpāntaraguṇāḥ kramaśo vrīhayo 'pare || 1, 46 14 2
dagdhāyāmavanau jātāḥ śālayo laghupākinaḥ | 1, 46 15 1
kaṣāyā baddhaviṇmūtrā rūkṣāḥ śleṣmāpakarṣaṇāḥ || 1, 46 15 2
sthalajāḥ kaphapittaghnāḥ kaṣāyāḥ kaṭukānvayāḥ | 1, 46 16 1
kiṁcitsatiktamadhurāḥ pavanānalavardhanāḥ || 1, 46 16 2
kaidārā madhurā vṛṣyā balyāḥ pittanibarhaṇāḥ | 1, 46 17 1
īṣatkaṣāyālpamalā guravaḥ kaphaśukralāḥ || 1, 46 17 2
ropyātiropyā laghavaḥ śīghrapākā guṇottarāḥ | 1, 46 18 1
adāhino doṣaharā balyā mūtravivardhanāḥ || 1, 46 18 2
śālayaśchinnarūḍhā ye rūkṣāste baddhavarcasaḥ | 1, 46 19 1
tiktāḥ kaṣāyāḥ pittaghnā laghupākāḥ kaphāpahāḥ || 1, 46 19 2
vistareṇāyamuddiṣṭaḥ śālivargo hitāhitaḥ | 1, 46 20 1
tadvat kudhānyamudgādimāṣādīnāṁ ca vakṣyate || 1, 46 20 2
atha kudhānyavargaḥ | 1, 46 21 1
koradūṣakaśyāmākanīvāraśāntanuvarakoddālakapriyaṅgumadhūlikānāndīmukhīkuruvindagavedhukasaravarukatodaparṇīmukundakaveṇ,«uyavaprabhṛtayaḥ kudhānyaviśeṣāḥ ||» 1, 46 21 2
uṣṇāḥ kaṣāyamadhurā rūkṣāḥ kaṭuvipākinaḥ | 1, 46 22 1
śleṣmaghnā baddhanisyandā vātapittaprakopaṇāḥ || 1, 46 22 2
kaṣāyamadhurasteṣāṁ śītaḥ pittāpahaḥ smṛtaḥ | 1, 46 23 1
kodravaśca sanīvāraḥ śyāmākaśca saśāntanuḥ || 1, 46 23 2
kṛṣṇā raktāśca pītāśca śvetāścaiva priyaṅgavaḥ | 1, 46 24 1
yathottaram pradhānāḥ syū rūkṣāḥ kaphaharāḥ smṛtāḥ || 1, 46 24 2
madhūlī madhurā śītā snigdhā nandīmukhī tathā | 1, 46 25 1
viśoṣī tatra bhūyiṣṭhaṁ varukaḥ samukundakaḥ || 1, 46 25 2
rūkṣā veṇuyavā jñeyā vīryoṣṇāḥ kaṭupākinaḥ | 1, 46 26 1
baddhamūtrāḥ kaphaharāḥ kaṣāyā vātakopanāḥ || 1, 46 26 2
mudgavanamudgakalāyamakuṣṭhamasūramaṅgalyacaṇakasatīnatripuṭakahareṇvāḍhakīprabhṛtayo vaidalāḥ || 1, 46 27 1
kaṣāyamadhurāḥ śītāḥ kaṭupākā marutkarāḥ | 1, 46 28 1
baddhamūtrapurīṣāśca pittaśleṣmaharāstathā || 1, 46 28 2
nātyarthaṁ vātalāsteṣu mudgā dṛṣṭiprasādanaḥ | 1, 46 29 1
pradhānā haritāstatra vanyā mudgasamāḥ smṛtāḥ || 1, 46 29 2
vipāke madhurāḥ proktā masūrā baddhavarcasaḥ | 1, 46 30 1
makuṣṭhakāḥ kṛmikarāḥ kalāyāḥ pracurānilāḥ || 1, 46 30 2
āḍhakī kaphapittaghnī nātivātaprakopaṇī | 1, 46 31 1
vātalāḥ śītamadhurāḥ sakaṣāyā virūkṣaṇāḥ || 1, 46 31 2
kaphaśoṇitapittaghnāścaṇakāḥ puṁstvanāśanāḥ | 1, 46 32 1
ta eva ghṛtasaṁyuktāstridoṣaśamanāḥ param || 1, 46 32 2
hareṇavaḥ satīnāśca vijñeyā baddhavarcasaḥ | 1, 46 33 1
ṛte mudgamasūrābhyāmanye tvādhmānakārakāḥ || 1, 46 33 2
māṣo gururbhinnapurīṣamūtraḥ snigdhoṣṇavṛṣyo madhuro 'nilaghnaḥ | 1, 46 34 1
saṁtarpaṇaḥ stanyakaro viśeṣādbalapradaḥ śukrakaphāvahaśca || 1, 46 34 2
kaṣāyabhāvānna purīṣabhedī na mūtralo naiva kaphasya kartā | 1, 46 35 1
svādurvipāke madhuro 'lasāndraḥ saṁtarpaṇaḥ stanyarucipradaśca || 1, 46 35 2
māṣaiḥ samānaṁ phalam ātmaguptamuktaṁ ca kākāṇḍaphalaṁ tathaiva | 1, 46 36 1
āraṇyamāṣā guṇataḥ pradiṣṭā rūkṣāḥ kaṣāyā avidāhinaśca || 1, 46 36 2
uṣṇaḥ kulattho rasataḥ kaṣāyaḥ kaṭurvipāke kaphamārutaghnaḥ | 1, 46 37 1
śukrāśmarīgulmaniṣūdanaśca sāṁgrāhikaḥ pīnasakāsahārī || 1, 46 37 2
ānāhamedogudakīlahikkāśvāsāpahaḥ śoṇitapittakṛcca | 1, 46 38 1
kaphasya hantā nayanāmayaghno viśeṣato vanyakulattha uktaḥ || 1, 46 38 2
īṣatkaṣāyo madhuraḥ satiktaḥ sāṁgrāhikaḥ pittakarastathoṣṇaḥ | 1, 46 39 1
tilo vipāke madhuro baliṣṭhaḥ snigdho vraṇālepana eva pathyaḥ || 1, 46 39 2
dantyo 'gnimedhājanano 'lpamūtrastvacyo 'tha keśyo 'nilahā guruśca | 1, 46 40 1
tileṣu sarveṣvasitaḥ pradhāno madhyaḥ sito hīnatarāstathānye || 1, 46 40 2
yavaḥ kaṣāyo madhuro himaśca kaṭurvipāke kaphapittahārī | 1, 46 41 1
vraṇeṣu pathyastilavacca nityaṁ prabaddhamūtro bahuvātavarcāḥ || 1, 46 41 2
sthairyāgnimedhāsvaravarṇakṛcca sapicchilaḥ sthūlavilekhanaśca | 1, 46 42 1
medomaruttṛḍḍharaṇo 'tirūkṣaḥ prasādanaḥ śoṇitapittayośca || 1, 46 42 2
ebhir guṇair hīnataraistu kiṁcidvidyādyavebhyo 'tiyavānaśeṣaiḥ | 1, 46 43 1
godhūma ukto madhuro guruśca balyaḥ sthiraḥ śukrarucipradaśca || 1, 46 43 2
snigdho 'tiśīto 'nilapittahantā saṁdhānakṛt śleṣmakaraḥ saraśca | 1, 46 44 1
rūkṣaḥ kaṣāyo viṣaśoṣaśukrabalāsadṛṣṭikṣayakṛd vidāhī || 1, 46 44 2
kaṭurvipāke madhurastu śimbaḥ prabandhaviṇmārutapittalaśca | 1, 46 45 1
sitāsitāḥ pītakaraktavarṇā bhavanti ye 'nekavidhāstu śimbāḥ || 1, 46 45 2
yathoditāste guṇataḥ pradhānā jñeyāḥ kaṭūṣṇā rasapākayośca | 1, 46 46 1
sahādvayaṁ mūlakajāśca śimbāḥ kuśimbivallīprabhavāstu śimbāḥ || 1, 46 46 2
jñeyā vipāke madhurā rase ca balapradāḥ pittanibarhaṇāśca | 1, 46 47 1
vidāhavantaśca bhṛśaṁ virūkṣā viṣṭabhya jīryantyanilapradāśca || 1, 46 47 2
rucipradāścaiva sudurjarāśca sarve smṛtā vaidalikāstu śimbāḥ | 1, 46 48 1
kaṭurvipāke kaṭukaḥ kaphaghno vidāhibhāvādahitaḥ kusumbhaḥ || 1, 46 48 2
uṣṇātasī svādurasānilaghnī pittolbaṇā syāt kaṭukā vipāke | 1, 46 49 1
pāke rase cāpi kaṭuḥ pradiṣṭaḥ siddhārthakaḥ śoṇitapittakopī | 1, 46 49 2
tīkṣṇoṣṇarūkṣaḥ kaphamārutaghnas tathāguṇaś cāsitasarṣapo 'pi || 1, 46 49 3
anārtavaṁ vyādhihatam aparyāgatam eva ca | 1, 46 50 1
abhūmijaṁ navaṁ cāpi na dhānyaṁ guṇavat smṛtam || 1, 46 50 2
navaṁ dhānyamabhiṣyandi laghu saṁvatsaroṣitam | 1, 46 51 1
vidāhi guru viṣṭambhi virūḍhaṁ dṛṣṭidūṣaṇam || 1, 46 51 2
śālyādeḥ sarṣapāntasya vividhasyāsya bhāgaśaḥ | 1, 46 52 1
kālapramāṇasaṁskāramātrāḥ samparikīrtitāḥ || 1, 46 52 2
athordhvaṁ māṁsavargānupadekṣyāmaḥ | 1, 46 53 1
tadyathā jaleśayā ānūpā grāmyāḥ kravyabhuja ekaśaphā jāṅgalāśceti ṣaṇmāṁsavargāḥ | 1, 46 53 2
eteṣāṁ vargāṇāmuttarottaraṁ pradhānatamāḥ | 1, 46 53 3
te punardvividhā jāṅgalā ānūpāśceti | 1, 46 53 4
tatra jāṅgalavargo 'ṣṭavidhaḥ | 1, 46 53 5
tadyathā jaṅghālā viṣkirāḥ pratudā guhāśayāḥ prasahāḥ parṇamṛgā bileśayā grāmyāśceti | 1, 46 53 6
teṣāṁ jaṅghālaviṣkirau pradhānatamau || 1, 46 53 7
tāv eṇahariṇarkṣakuraṅgakarālakṛtamālaśarabhaśvadaṁṣṭrāpṛṣatacāruṣkamṛgamātṛkāprabhṛtayo jaṅghālā mṛgāḥ kaṣāyā madhurā ,«laghavo vātapittaharāstīkṣṇā hṛdyā bastiśodhanāśca ||» 1, 46 54 1
kaṣāyo madhuro hṛdyaḥ pittāsṛkkapharogahā | 1, 46 55 1
saṁgrāhī rocano balyasteṣāmeṇo jvarāpahaḥ || 1, 46 55 2
madhuro madhuraḥ pāke doṣaghno 'naladīpanaḥ | 1, 46 56 1
śītalo baddhaviṇmūtraḥ sugandhirhariṇo laghuḥ || 1, 46 56 2
eṇaḥ kṛṣṇastayor jñeyo hariṇastāmra ucyate | 1, 46 57 1
yo na kṛṣṇo na tāmraśca kuraṅgaḥ so 'bhidhīyate || 1, 46 57 2
śītāsṛkpittaśamanī vijñeyā mṛgamātṛkā | 1, 46 58 1
sannipātakṣayaśvāsakāsahikkārucipraṇut || 1, 46 58 2
lāvatittirikapiñjalavartīravartikāvartakanaptṛkāvārtīkacakorakalaviṅkamayūrakrakaropacakrakukkuṭasāraṅgaśatapatrakutittirikuruvāhakay,«avālakaprabhṛtayas tryāhalā viṣkirāḥ ||» 1, 46 59 1
laghavaḥ śītamadhurāḥ kaṣāyā doṣanāśanāḥ | 1, 46 60 1
saṁgrāhī dīpanaścaiva kaṣāyamadhuro laghuḥ | 1, 46 60 2
lāvaḥ kaṭuvipākaśca sannipāte ca pūjitaḥ || 1, 46 60 3
īṣadgurūṣṇamadhuro vṛṣyo medhāgnivardhanaḥ | 1, 46 61 1
tittiriḥ sarvadoṣaghno grāhī varṇaprasādanaḥ || 1, 46 61 2
raktapittaharaḥ śīto laghuścāpi kapiñjalaḥ | 1, 46 62 1
kaphottheṣu ca rogeṣu mandavāte ca śasyate || 1, 46 62 2
hikkāśvāsānilaharo viśeṣādgauratittiriḥ | 1, 46 63 1
vātapittaharā vṛṣyā medhāgnibalavardhanāḥ || 1, 46 63 2
laghavaḥ krakarā hṛdyāstathā caivopacakrakāḥ | 1, 46 64 1
kaṣāyaḥ svādulavaṇastvacyaḥ keśyo 'rucau hitaḥ || 1, 46 64 2
mayūraḥ svaramedhāgnidṛkśrotrendriyadārḍhyakṛt | 1, 46 65 1
snigdhoṣṇo 'nilahā vṛṣyaḥ svedasvarabalāvahaḥ || 1, 46 65 2
bṛṁhaṇaḥ kukkuṭo vanyastadvadgrāmyo gurustu saḥ | 1, 46 66 1
vātarogakṣayavamīviṣamajvaranāśanaḥ || 1, 46 66 2
kapotapārāvatabhṛṅgarājaparabhṛtakoyaṣṭikakuliṅgagṛhakuliṅgagokṣveḍakaḍiṇḍimāṇavakaśatapatrakamātṛnindakabhedāśiśukasārikāval,«gulīgiriśālaṭvālaṭṭūṣakasugṛhākhañjarīṭahārītadātyūhaprabhṛtayaḥ pratudāḥ ||» 1, 46 67 1
kaṣāyamadhurā rūkṣāḥ phalāhārā marutkarāḥ | 1, 46 68 1
pittaśleṣmaharāḥ śītā baddhamūtrālpavarcasaḥ || 1, 46 68 2
sarvadoṣakarasteṣāṁ bhedāśī maladūṣakaḥ | 1, 46 69 1
kaṣāyasvādulavaṇo guruḥ kāṇakapotakaḥ || 1, 46 69 2
raktapittapraśamanaḥ kaṣāyaviśado 'pi ca | 1, 46 70 1
vipāke madhuraścāpi guruḥ pārāvataḥ smṛtaḥ || 1, 46 70 2
kuliṅgo madhuraḥ snigdhaḥ kaphaśukravivardhanaḥ | 1, 46 71 1
raktapittaharo veśmakuliṅgastvatiśukralaḥ || 1, 46 71 2
siṁhavyāghravṛkatarakṣvṛkṣadvīpimārjāraśṛgālamṛgervārukaprabhṛtayo guhāśayāḥ || 1, 46 72 1
madhurā guravaḥ snigdhā balyā mārutanāśanāḥ | 1, 46 73 1
uṣṇavīryā hitā nityaṁ netraguhyavikāriṇām || 1, 46 73 2
kākakaṅkakuraracāṣabhāsaśaśaghātyulūkacilliśyenagṛdhraprabhṛtayaḥ prasahāḥ || 1, 46 74 1
ete siṁhādibhiḥ sarve samānā vāyasādayaḥ | 1, 46 75 1
rasavīryavipākeṣu viśeṣācchoṣiṇe hitāḥ || 1, 46 75 2
madgumūṣikavṛkṣaśāyikāvakuśapūtighāsavānaraprabhṛtayaḥ parṇamṛgāḥ || 1, 46 76 1
madhurā guravo vṛṣyāścakṣuṣyāḥ śoṣiṇe hitāḥ | 1, 46 77 1
sṛṣṭamūtrapurīṣāśca kāsārśaḥśvāsanāśanāḥ || 1, 46 77 2
śvāvicchalyakagodhāśaśavṛṣadaṁśalopākalomaśakarṇakadalīmṛgapriyakājagarasarpamūṣikanakulamahābabhruprabhṛtayo bileśayāḥ || 1, 46 78 1
varcomūtraṁ saṁhataṁ kuryurete vīrye coṣṇāḥ pūrvavat svādupākāḥ | 1, 46 79 1
vātaṁ hanyuḥ śleṣmapitte ca kuryuḥ snigdhāḥ kāsaśvāsakārśyāpahāśca || 1, 46 79 2
kaṣāyamadhurasteṣāṁ śaśaḥ pittakaphāpahaḥ | 1, 46 80 1
nātiśītalavīryatvād vātasādhāraṇo mataḥ || 1, 46 80 2
godhā vipāke madhurā kaṣāyakaṭukā smṛtā | 1, 46 81 1
vātapittapraśamanī bṛṁhaṇī balavardhanī || 1, 46 81 2
śalyakaḥ svādupittaghno laghuḥ śīto viṣāpahaḥ | 1, 46 82 1
priyako mārute pathyo 'jagarastvarśasāṁ hitaḥ || 1, 46 82 2
durnāmāniladoṣaghnāḥ kṛmidūṣīviṣāpahāḥ | 1, 46 83 1
cakṣuṣyā madhurāḥ pāke sarpā medhāgnivardhanāḥ || 1, 46 83 2
darvīkarā dīpakāśca teṣūktāḥ kaṭupākinaḥ | 1, 46 84 1
madhurāścāticakṣuṣyāḥ sṛṣṭaviṇmūtramārutāḥ || 1, 46 84 2
aśvāśvataragokharoṣṭrabastorabhramedaḥpucchakaprabhṛtayo grāmyāḥ || 1, 46 85 1
grāmyā vātaharāḥ sarve bṛṁhaṇāḥ kaphapittalāḥ | 1, 46 86 1
madhurā rasapākābhyāṁ dīpanā balavardhanāḥ || 1, 46 86 2
nātiśīto guruḥ snigdho mandapittakaphaḥ smṛtaḥ | 1, 46 87 1
chagalastvanabhiṣyandī teṣāṁ pīnasanāśanaḥ || 1, 46 87 2
bṛṁhaṇaṁ māṁsamaurabhraṁ pittaśleṣmāvahaṁ guru | 1, 46 88 1
medaḥpucchodbhavaṁ vṛṣyam aurabhrasadṛśaṁ guṇaiḥ || 1, 46 88 2
śvāsakāsapratiśyāyaviṣamajvaranāśanam | 1, 46 89 1
śramātyagnihitaṁ gavyaṁ pavitramanilāpaham || 1, 46 89 2
aurabhravat salavaṇaṁ māṁsamekaśaphodbhavam | 1, 46 90 1
alpābhiṣyandyayaṁ vargo jāṅgalaḥ samudāhṛtaḥ || 1, 46 90 2
dūre janāntanilayā dūre pānīyagocarāḥ | 1, 46 91 1
ye mṛgāśca vihaṅgāśca te 'lpābhiṣyandino matāḥ || 1, 46 91 2
atīvāsannanilayāḥ samīpodakagocarāḥ | 1, 46 92 1
ye mṛgāśca vihaṅgāśca mahābhiṣyandinastu te || 1, 46 92 2
ānūpavargastu pañcavidhaḥ | 1, 46 93 1
tadyathā kūlacarāḥ plavāḥ kośasthāḥ pādino matsyāśceti || 1, 46 93 2
tatra gajagavayamahiṣarurucamarasṛmararohitavarāhakhaḍgigokarṇakālapucchakodranyaṅkvaraṇyagavayaprabhṛtayaḥ kūlacarāḥ ,«paśavaḥ ||» 1, 46 94 1
vātapittaharā vṛṣyā madhurā rasapākayoḥ | 1, 46 95 1
śītalā balinaḥ snigdhā mūtralāḥ kaphavardhanāḥ || 1, 46 95 2
virūkṣaṇo lekhanaśca vīryoṣṇaḥ pittadūṣaṇaḥ | 1, 46 96 1
svādvamlalavaṇasteṣāṁ gajaḥ śleṣmānilāpahaḥ || 1, 46 96 2
gavayasya tu māṁsaṁ hi snigdhaṁ madhurakāsajit | 1, 46 97 1
vipāke madhuraṁ cāpi vyavāyasya tu vardhanam || 1, 46 97 2
snigdhoṣṇamadhuro vṛṣyo mahiṣastarpaṇo guruḥ | 1, 46 98 1
nidrāpuṁstvabalastanyavardhano māṁsadārḍhyakṛt || 1, 46 98 2
ruror māṁsaṁ samadhuraṁ kaṣāyānurasaṁ smṛtam | 1, 46 99 1
vātapittopaśamanaṁ guru śukravivardhanam || 1, 46 99 2
tathā camaramāṁsaṁ tu snigdhaṁ madhurakāsajit | 1, 46 100 1
vipāke madhuraṁ cāpi vātapittapraṇāśanam || 1, 46 100 2
sṛmarasya tu māṁsaṁ ca kaṣāyānurasaṁ smṛtam | 1, 46 101 1
vātapittopaśamanaṁ guru śukravivardhanam || 1, 46 101 2
svedanaṁ bṛṁhaṇaṁ vṛṣyaṁ śītalaṁ tarpaṇaṁ guru | 1, 46 102 1
śramānilaharaṁ snigdhaṁ vārāhaṁ balavardhanam || 1, 46 102 2
kaphaghnam khaḍgipiśitaṁ kaṣāyamanilāpaham | 1, 46 103 1
pitryaṁ pavitramāyuṣyaṁ baddhamūtraṁ virūkṣaṇam || 1, 46 103 2
gokarṇamāṁsaṁ madhuraṁ snigdhaṁ mṛdu kaphāvaham | 1, 46 104 1
vipāke madhuraṁ cāpi raktapittavināśanam || 1, 46 104 2
haṁsasārasakrauñcacakravākakurarakādambakāraṇḍavajīvañjīvakabakabalākāpuṇḍarīkaplavaśarārīmukhanandīmukhamadgūtkrośakācā,«kṣamallikākṣaśuklākṣapuṣkaraśāyikākonālakāmbukukkuṭikāmegharāvaśvetavāralaprabhṛtayaḥ plavāḥ saṁghātacāriṇaḥ ||» 1, 46 105 1
raktapittaharāḥ śītāḥ snigdhā vṛṣyā marujjitaḥ | 1, 46 106 1
sṛṣṭamūtrapurīṣāśca madhurā rasapākayoḥ || 1, 46 106 2
gurūṣṇamadhuraḥ snigdhaḥ svaravarṇabalapradaḥ | 1, 46 107 1
bṛṁhaṇaḥ śukralasteṣāṁ haṁso vātavikāranut || 1, 46 107 2
śaṅkhaśaṅkhanakhaśuktiśambūkabhallūkaprabhṛtayaḥ kośasthāḥ || 1, 46 108 1
kūrmakumbhīrakarkaṭakakṛṣṇakarkaṭakaśiśumāraprabhṛtayaḥ pādinaḥ || 1, 46 109 1
śaṅkhakūrmādayaḥ svādurasapākā marunnudaḥ | 1, 46 110 1
śītāḥ snigdhā hitāḥ pitte varcasyāḥ śleṣmavardhanāḥ || 1, 46 110 2
kṛṣṇakarkaṭakasteṣāṁ balyaḥ koṣṇo 'nilāpahaḥ | 1, 46 111 1
śuklaḥ saṁdhānakṛt sṛṣṭaviṇmūtro 'nilapittahā || 1, 46 111 2
matsyāstu dvividhā nādeyāḥ sāmudrāśca || 1, 46 112 1
tatra nādeyāḥ rohitapāṭhīnapāṭalārājīvavarmigomatsyakṛṣṇamatsyavāguñjāramuralasahasradaṁṣṭraprabhṛtayo nādeyāḥ || 1, 46 113 1
nādeyā madhurā matsyā guravo mārutāpahāḥ | 1, 46 114 1
raktapittakarāścoṣṇā vṛṣyāḥ snigdhālpavarcasaḥ || 1, 46 114 2
kaṣāyānurasasteṣāṁ śaṣpaśaivālabhojanaḥ | 1, 46 115 1
rohito mārutaharo nātyarthaṁ pittakopanaḥ || 1, 46 115 2
pāṭhīnaḥ śleṣmalo vṛṣyo nidrāluḥ piśitāśanaḥ | 1, 46 116 1
dūṣayedraktapittaṁ tu kuṣṭharogaṁ karotyasau | 1, 46 116 2
muralo bṛṁhaṇo vṛṣyaḥ stanyaśleṣmakarastathā || 1, 46 116 3
sarastaḍāgasambhūtāḥ snigdhāḥ svādurasāḥ smṛtāḥ | 1, 46 117 1
mahāhradeṣu balinaḥ svalpe 'mbhasyabalāḥ smṛtāḥ || 1, 46 117 2
timitimiṅgilakuliśapākamatsyanirulanandivāralakamakaragargarakacandrakamahāmīnarājīvaprabhṛtayaḥ sāmudrāḥ || 1, 46 118 1
sāmudrā guravaḥ snigdhā madhurā nātipittalāḥ | 1, 46 119 1
uṣṇā vātaharā vṛṣyā varcasyāḥ śleṣmavardhanāḥ || 1, 46 119 2
balāvahā viśeṣeṇa māṁsāśitvāt samudrajāḥ | 1, 46 120 1
samudrajebhyo nādeyā bṛṁhaṇatvād guṇottarāḥ || 1, 46 120 2
teṣāmapyanilaghnatvāccauṇṭyakaupyau guṇottarāḥ | 1, 46 121 1
snigdhatvāt svādupākatvāttayor vāpyā guṇādhikāḥ || 1, 46 121 2
nādeyā guravo madhye yasmāt pucchāsyacāriṇaḥ | 1, 46 122 1
sarastaḍāgajānāṁ tu viśeṣeṇa śiro laghu || 1, 46 122 2
adūragocarā yasmāttasmād utsodapānajāḥ | 1, 46 123 1
kiṁcinmuktvā śirodeśamatyarthaṁ guravastu te || 1, 46 123 2
adhastādguravo jñeyā matsyāḥ sarasijāḥ smṛtāḥ | 1, 46 124 1
urovicaraṇātteṣāṁ pūrvamaṅgaṁ laghu smṛtam || 1, 46 124 2
ityānūpo mahābhiṣyandimāṁsavargo vyākhyātaḥ || 1, 46 125 1
tatra śuṣkapūtivyādhitaviṣasarpahatadigdhaviddhajīrṇakṛśabālānām asātmyacāriṇāṁ ca māṁsānyabhakṣyāṇi yasmād ,«vigatavyāpannāpahatapariṇatālpāsaṁpūrṇavīryatvād doṣakarāṇi bhavanti ebhyo 'nyeṣāmupādeyaṁ māṁsam iti ||» 1, 46 126 1
arocakaṁ pratiśyāyaṁ guru śuṣkaṁ prakīrtitam | 1, 46 127 1
viṣavyādhihataṁ mṛtyuṁ bālaṁ chardiṁ ca kopayet || 1, 46 127 2
kāsaśvāsakaraṁ vṛddhaṁ tridoṣaṁ vyādhidūṣitam | 1, 46 128 1
klinnamutkleśajananaṁ kṛśaṁ vātaprakopaṇam || 1, 46 128 2
striyaś catuṣpātsu pumāṁso vihaṅgeṣu mahāśarīreṣvalpaśarīrā alpaśarīreṣu mahāśarīrāḥ pradhānatamāḥ evamekajātīyānāṁ ,«mahāśarīrebhyaḥ kṛśaśarīrāḥ pradhānatamāḥ ||» 1, 46 129 1
sthānādikṛtaṁ māṁsasya gurulāghavam upadekṣyāmaḥ | 1, 46 130 1
tadyathā raktādiṣu śukrānteṣu dhātuṣūttarottarā gurutarāstathā sakthiskandhakroḍaśiraḥpādakarakaṭīpṛṣṭhacarmakāleyakayakṛdantrāṇi || 1, 46 130 2
śiraḥ skandhaṁ kaṭī pṛṣṭhaṁ sakthinī cātmapakṣayoḥ | 1, 46 131 1
gurupūrvaṁ vijānīyāddhātavastu yathottaram || 1, 46 131 2
sarvasya prāṇino dehe madhyo gururudāhṛtaḥ | 1, 46 132 1
pūrvabhāgo guruḥ puṁsāmadhobhāgastu yoṣitām || 1, 46 132 2
urogrīvaṁ vihaṅgānāṁ viśeṣeṇa guru smṛtam | 1, 46 133 1
pakṣotkṣepātsamo dṛṣṭo madhyabhāgastu pakṣiṇām || 1, 46 133 2
atīva rūkṣaṁ māṁsaṁ tu vihaṅgānāṁ phalāśinām | 1, 46 134 1
bṛṁhaṇaṁ māṁsamatyarthaṁ khagānāṁ piśitāśinām || 1, 46 134 2
matsyāśināṁ pittakaraṁ vātaghnaṁ dhānyacāriṇām | 1, 46 135 1
jalajānūpajā grāmyāḥ kravyādaikaśaphāstathā || 1, 46 135 2
prasahā bilavāsāśca ye ca jaṅghālasaṁjñitāḥ | 1, 46 136 1
pratudā viṣkirāścaiva laghavaḥ syuryathottaram | 1, 46 136 2
alpābhiṣyandinaścaiva yathāpūrvamato 'nyathā || 1, 46 136 3
pramāṇādhikāstu svajātau cālpasārā guravaśca | 1, 46 137 1
sarvaprāṇināṁ sarvaśarīreṣu ye pradhānatamā bhavanti yakṛtpradeśavartinastānādadīta pradhānālābhe madhyamavayaskaṁ ,«sadyaskamakliṣṭamupādeyaṁ māṁsam iti ||» 1, 46 137 2
bhavati cātra | 1, 46 138 1
caraḥ śarīrāvayavāḥ svabhāvo dhātavaḥ kriyāḥ | 1, 46 138 2
liṅgaṁ pramāṇaṁ saṁskāro mātrā cāsmin parīkṣyate || 1, 46 138 3
ata ūrdhvaṁ phalānyupadekṣyāmaḥ | 1, 46 139 1
tadyathā ,dāḍimāmalakabadarakolakarkandhusauvīrasiñcitikāphalakapitthamātuluṅgāmrāmrātakakaramardapriyālanāraṅgajambīralakucabhavyap,"ārāvatavetraphalaprācīnāmalakatintiḍīkanīpakośāmrāmlīkāprabhṛtīni ||" 1, 46 139 2
amlāni rasataḥ pāke gurūṇyuṣṇāni vīryataḥ | 1, 46 140 1
pittalānyanilaghnāni kaphotkleśakarāṇi ca || 1, 46 140 2
kaṣāyānurasaṁ teṣāṁ dāḍimaṁ nātipittalam | 1, 46 141 1
dīpanīyaṁ rucikaraṁ hṛdyaṁ varcovibandhanam || 1, 46 141 2
dvividhaṁ tattu vijñeyaṁ madhuraṁ cāmlam eva ca | 1, 46 142 1
tridoṣaghnaṁ tu madhuramamlaṁ vātakaphāpaham || 1, 46 142 2
amlaṁ samadhuraṁ tiktaṁ kaṣāyaṁ kaṭukaṁ saram | 1, 46 143 1
cakṣuṣyaṁ sarvadoṣaghnaṁ vṛṣyamāmalakīphalam || 1, 46 143 2
hanti vātaṁ tadamlatvāt pittaṁ mādhuryaśaityataḥ | 1, 46 144 1
kaphaṁ rūkṣakaṣāyatvāt phalebhyo 'bhyadhikaṁ ca tat || 1, 46 144 2
karkandhukolabadaramāmaṁ pittakaphāvaham | 1, 46 145 1
pakvaṁ pittānilaharaṁ snigdhaṁ samadhuraṁ saram || 1, 46 145 2
purātanaṁ tṛṭśamanaṁ śramaghnaṁ dīpanaṁ laghu | 1, 46 146 1
sauvīraṁ badaraṁ snigdhaṁ madhuraṁ vātapittajit || 1, 46 146 2
kaṣāyaṁ svādu saṁgrāhi śītaṁ siñcitikāphalam | 1, 46 147 1
āmaṁ kapittham asvaryaṁ kaphaghnaṁ grāhi vātalam || 1, 46 147 2
kaphānilaharaṁ pakvaṁ madhurāmlarasaṁ guru | 1, 46 148 1
śvāsakāsāruciharaṁ tṛṣṇāghnaṁ kaṇṭhaśodhanam || 1, 46 148 2
laghvamlaṁ dīpanaṁ hṛdyaṁ mātuluṅgamudāhṛtam | 1, 46 149 1
tvak tiktā durjarā tasya vātakrimikaphāpahā || 1, 46 149 2
svādu śītaṁ guru snigdhaṁ māṁsaṁ mārutapittajit | 1, 46 150 1
medhyaṁ śūlānilacchardikaphārocakanāśanam || 1, 46 150 2
dīpanaṁ laghu saṁgrāhi gulmārśoghnaṁ tu kesaram | 1, 46 151 1
śūlājīrṇavibandheṣu mande 'gnau kaphamārute || 1, 46 151 2
arucau ca viśeṣeṇa rasastasyopadiśyate | 1, 46 152 1
pittānilakaraṁ bālaṁ pittalaṁ baddhakesaram || 1, 46 152 2
hṛdyaṁ varṇakaraṁ rucyaṁ raktamāṁsabalapradam | 1, 46 153 1
kaṣāyānurasaṁ svādu vātaghnaṁ bṛṁhaṇaṁ guru || 1, 46 153 2
pittāvirodhi sampakvamāmraṁ śukravivardhanam | 1, 46 154 1
bṛṁhaṇaṁ madhuraṁ balyaṁ guru viṣṭabhya jīryati || 1, 46 154 2
āmrātakaphalaṁ vṛṣyaṁ sasnehaṁ śleṣmavardhanam | 1, 46 155 1
tridoṣaviṣṭambhakaraṁ lakucaṁ śukranāśanam || 1, 46 155 2
amlaṁ tṛṣāpahaṁ rucyaṁ pittakṛt karamardakam | 1, 46 156 1
vātapittaharaṁ vṛṣyaṁ priyālaṁ guru śītalam || 1, 46 156 2
hṛdyaṁ svādu kaṣāyāmlaṁ bhavyamāsyaviśodhanam | 1, 46 157 1
pittaśleṣmaharaṁ grāhi guru viṣṭambhi śītalam || 1, 46 157 2
pārāvataṁ samadhuraṁ rucyamatyagnivātanut | 1, 46 158 1
garadoṣaharaṁ nīpaṁ prācīnāmalakaṁ tathā || 1, 46 158 2
vātāpahaṁ tintiḍīkamāmaṁ pittabalāsakṛt | 1, 46 159 1
grāhyuṣṇaṁ dīpanaṁ rucyaṁ sampakvaṁ kaphavātanut || 1, 46 159 2
tasmād alpāntaraguṇaṁ kośāmraphalam ucyate | 1, 46 160 1
amlīkāyāḥ phalaṁ pakvaṁ tadvadbhedi tu kevalam || 1, 46 160 2
amlaṁ samadhuraṁ hṛdyaṁ viśadaṁ bhaktarocanam | 1, 46 161 1
vātaghnaṁ durjaraṁ proktaṁ nāraṅgasya phalaṁ guru || 1, 46 161 2
tṛṣṇāśūlakaphotkleśacchardiśvāsanivāraṇam | 1, 46 162 1
vātaśleṣmavibandhaghnaṁ jambīraṁ guru pittakṛt | 1, 46 162 2
airāvataṁ dantaśaṭhamamlaṁ śoṇitapittakṛt || 1, 46 162 3
kṣīravṛkṣaphalajāmbavarājādanatodanaśītaphalatindukabakuladhanvanāśmantakāśvakarṇaphalguparūṣakagāṅgerukīpuṣkaravartibilvabi,«mbīprabhṛtīni ||» 1, 46 163 1
phalānyetāni śītāni kaphapittaharāṇi ca | 1, 46 164 1
saṁgrāhakāṇi rūkṣāṇi kaṣāyamadhurāni ca || 1, 46 164 2
kṣīravṛkṣaphalaṁ teṣāṁ guru viṣṭambhi śītalam | 1, 46 165 1
kaṣāyaṁ madhuraṁ sāmlaṁ nātimārutakopanam || 1, 46 165 2
atyarthaṁ vātalaṁ grāhi jāmbavaṁ kaphapittajit | 1, 46 166 1
snigdhaṁ svādu kaṣāyaṁ ca rājādanaphalaṁ guru || 1, 46 166 2
kaṣāyaṁ madhuraṁ rūkṣaṁ todanaṁ kaphavātajit | 1, 46 167 1
amloṣṇaṁ laghu saṁgrāhi snigdhaṁ pittāgnivardhanam || 1, 46 167 2
āmaṁ kaṣāyaṁ saṁgrāhi tindukaṁ vātakopanam | 1, 46 168 1
vipāke guru saṁpakvaṁ madhuraṁ kaphapittajit || 1, 46 168 2
madhuraṁ ca kaṣāyaṁ ca snigdhaṁ saṁgrāhi bākulam | 1, 46 169 1
sthirīkaraṁ ca dantānāṁ viśadaṁ phalam ucyate || 1, 46 169 2
sakaṣāyaṁ himaṁ svādu dhānvanaṁ kaphavātajit | 1, 46 170 1
tadvadgāṅgerukaṁ vidyādaśmantakaphalāni ca || 1, 46 170 2
viṣṭambhi madhuraṁ snigdhaṁ phalgujaṁ tarpaṇaṁ guru | 1, 46 171 1
atyamlamīṣanmadhuraṁ kaṣāyānurasaṁ laghu || 1, 46 171 2
vātaghnaṁ pittajananamāmaṁ vidyāt parūṣakam | 1, 46 172 1
tadeva pakvaṁ madhuraṁ vātapittanibarhaṇam || 1, 46 172 2
vipāke madhuraṁ śītaṁ raktapittaprasādanam | 1, 46 173 1
pauṣkaraṁ svādu viṣṭambhi balyaṁ kaphakaraṁ guru || 1, 46 173 2
kaphānilaharaṁ tīkṣṇaṁ snigdhaṁ saṁgrāhi dīpanam | 1, 46 174 1
kaṭutiktakaṣāyoṣṇaṁ bālaṁ bilvamudāhṛtam || 1, 46 174 2
vidyāttadeva saṁpakvaṁ madhurānurasaṁ guru | 1, 46 175 1
vidāhi viṣṭambhakaraṁ doṣakṛt pūtimārutam || 1, 46 175 2
bimbīphalaṁ sāśvakarṇaṁ stanyakṛt kaphapittajit | 1, 46 176 1
tṛḍdāhajvarapittāsṛkkāsaśvāsakṣayāpaham || 1, 46 176 2
tālanārikelapanasamaucaprabhṛtīni || 1, 46 177 1
svādupākarasānyāhurvātapittaharāṇi ca | 1, 46 178 1
balapradāni snigdhāni bṛṁhaṇāni himāni ca || 1, 46 178 2
phalaṁ svādurasaṁ teṣāṁ tālajaṁ guru pittajit | 1, 46 179 1
tadbījaṁ svādupākaṁ ca mūtralaṁ vātapittajit || 1, 46 179 2
nālikeraṁ guru snigdhaṁ pittaghnaṁ svādu śītalam | 1, 46 180 1
balamāṁsapradaṁ hṛdyaṁ bṛṁhaṇaṁ bastiśodhanam || 1, 46 180 2
panasaṁ sakaṣāyaṁ tu snigdhaṁ svādurasaṁ guru | 1, 46 181 1
maucaṁ svādurasaṁ proktaṁ kaṣāyaṁ nātiśītalam | 1, 46 181 2
raktapittaharaṁ vṛṣyaṁ rucyaṁ śleṣmakaraṁ guru || 1, 46 181 3
drākṣākāśmaryakharjūramadhūkapuṣpaprabhṛtīni || 1, 46 182 1
raktapittaharāṇyāhurgurūṇi madhurāṇi ca | 1, 46 183 1
teṣāṁ drākṣā sarā svaryā madhurā snigdhaśītalā || 1, 46 183 2
raktapittajvaraśvāsatṛṣṇādāhakṣayāpahā | 1, 46 184 1
hṛdyaṁ mūtravibandhaghnaṁ pittāsṛgvātanāśanam || 1, 46 184 2
keśyaṁ rasāyanaṁ medhyaṁ kāśmaryaṁ phalam ucyate | 1, 46 185 1
kṣatakṣayāpahaṁ hṛdyaṁ śītalaṁ tarpaṇaṁ guru || 1, 46 185 2
rase pāke ca madhuraṁ khārjūraṁ raktapittajit | 1, 46 186 1
bṛṁhaṇīyamahṛdyaṁ ca madhūkakusumaṁ guru | 1, 46 186 2
vātapittopaśamanaṁ phalaṁ tasyopadiśyate || 1, 46 186 3
vātāmākṣoḍābhiṣukaniculapicunikocakorumāṇaprabhṛtīni || 1, 46 187 1
pittaśleṣmaharāṇyāhuḥ snigdhoṣṇāni gurūṇi ca | 1, 46 188 1
bṛṁhaṇānyanilaghnāni balyāni madhurāṇi ca || 1, 46 188 2
kaṣāyaṁ kaphapittaghnaṁ kiṁcittiktaṁ rucipradam | 1, 46 189 1
hṛdyaṁ sugandhi viśadaṁ lavalīphalam ucyate || 1, 46 189 2
vasiraṁ śītapākyaṁ ca sāruṣkaranibandhanam | 1, 46 190 1
viṣṭambhi durjaraṁ rūkṣaṁ śītalaṁ vātakopanam || 1, 46 190 2
vipāke madhuraṁ cāpi raktapittaprasādanam | 1, 46 191 1
airāvataṁ dantaśaṭhamamlaṁ śoṇitapittakṛt || 1, 46 191 2
śītaṁ kaṣāyaṁ madhuraṁ ṭaṅkaṁ mārutakṛdguru | 1, 46 192 1
snigdhoṣṇaṁ tiktamadhuraṁ vātaśleṣmaghnamaiṅgudam || 1, 46 192 2
śamīphalaṁ guru svādu rūkṣoṣṇaṁ keśanāśanam | 1, 46 193 1
guru śleṣmātakaphalaṁ kaphakṛnmadhuraṁ himam || 1, 46 193 2
karīrākṣikapīlūni tṛṇaśūnyaphalāni ca | 1, 46 194 1
svādutiktakaṭūṣṇāni kaphavātaharāṇi ca || 1, 46 194 2
tiktaṁ pittakaraṁ teṣāṁ saraṁ kaṭuvipāki ca | 1, 46 195 1
tīkṣṇoṣṇaṁ kaṭukaṁ pīlu sasnehaṁ kaphavātajit || 1, 46 195 2
āruṣkaraṁ tauvarakaṁ kaṣāyaṁ kaṭupāki tathaiva ca | 1, 46 196 1
uṣṇaṁ kṛmijvarānāhamehodāvartanāśanam | 1, 46 196 2
kuṣṭhagulmodarārśoghnaṁ kaṭupāki tathaiva ca || 1, 46 196 3
aṅkolasya phalaṁ visraṁ guru śleṣmaharaṁ himam | 1, 46 197 1
karañjakiṁśukāriṣṭaphalaṁ jantupramehanut || 1, 46 197 2
rūkṣoṣṇaṁ kaṭukaṁ pāke laghu vātakaphāpaham | 1, 46 198 1
tiktamīṣadviṣahitaṁ viḍaṅgaṁ kṛmināśanam || 1, 46 198 2
vraṇyamuṣṇaṁ saraṁ medhyaṁ doṣaghnaṁ śophakuṣṭhanut | 1, 46 199 1
kaṣāyaṁ dīpanaṁ cāmlaṁ cakṣuṣyaṁ cābhayāphalam || 1, 46 199 2
bhedanaṁ laghu rūkṣoṣṇaṁ vaisvaryaṁ krimināśanam | 1, 46 200 1
cakṣuṣyaṁ svādupākyākṣaṁ kaṣāyaṁ kaphapittajit || 1, 46 200 2
kaphapittaharaṁ rūkṣaṁ vaktrakledamalāpaham | 1, 46 201 1
kaṣāyamīṣanmadhuraṁ kiṁcit pūgaphalaṁ saram || 1, 46 201 2
jātīkośo 'tha karpūraṁ jātīkaṭukayoḥ phalam | 1, 46 202 1
kakkolakaṁ lavaṅgaṁ ca tiktaṁ kaṭu kaphāpaham || 1, 46 202 2
laghu tṛṣṇāpahaṁ vaktrakledadaurgandhyanāśanam | 1, 46 203 1
satiktaḥ surabhiḥ śītaḥ karpūro laghulekhanaḥ || 1, 46 203 2
tṛṣṇāyāṁ mukhaśoṣe ca vairasye cāpi pūjitaḥ | 1, 46 204 1
latākastūrikā tadvacchītā bastiviśodhanī || 1, 46 204 2
priyālamajjā madhuro vṛṣyaḥ pittānilāpahaḥ | 1, 46 205 1
vaibhītako madakaraḥ kaphamārutanāśanaḥ || 1, 46 205 2
kaṣāyamadhuro majjā kolānāṁ pittanāśanaḥ | 1, 46 206 1
tṛṣṇāchardyanilaghnaśca tadvadāmalakasya ca || 1, 46 206 2
bījapūrakaśamyākamajjā kośāmrasaṁbhavaḥ | 1, 46 207 1
svādupāko 'gnibalakṛt snigdhaḥ pittānilāpahaḥ || 1, 46 207 2
yasya yasya phalasyeha vīryaṁ bhavati yādṛśam | 1, 46 208 1
tasya tasyaiva vīryeṇa majjānam api nirdiśet || 1, 46 208 2
phaleṣu paripakvaṁ yadguṇavattadudāhṛtam | 1, 46 209 1
bilvādanyatra vijñeyamāmaṁ taddhi guṇottaram | 1, 46 209 2
grāhyuṣṇaṁ dīpanaṁ taddhi kaṣāyaṁ kaṭu tiktakam || 1, 46 209 3
vyādhitaṁ kṛmijuṣṭaṁ ca pākātītam akālajam | 1, 46 210 1
varjanīyaṁ phalaṁ sarvamaparyāgatam eva ca || 1, 46 210 2
śākānyata ūrdhvaṁ vakṣyāmaḥ | 1, 46 211 1
tatra puṣpaphalālābukālindakaprabhṛtīni || 1, 46 211 2
pittaghnānyanilaṁ kuryustathā mandakaphāni ca | 1, 46 212 1
sṛṣṭamūtrapurīṣāṇi svādupākarasāni ca || 1, 46 212 2
pittaghnaṁ teṣu kūṣmāṇḍaṁ bālaṁ madhyaṁ kaphāvaham | 1, 46 213 1
śuklaṁ laghūṣṇaṁ sakṣāraṁ dīpanaṁ bastiśodhanam || 1, 46 213 2
sarvadoṣaharaṁ hṛdyaṁ pathyaṁ cetovikāriṇām | 1, 46 214 1
dṛṣṭiśukrakṣayakaraṁ kālindaṁ kaphavātakṛt || 1, 46 214 2
alāburbhinnaviṭkā tu rūkṣā gurvyatiśītalā | 1, 46 215 1
tiktālāburahṛdyā tu vāminī vātapittajit || 1, 46 215 2
trapusairvārukarkārukaśīrṇavṛntaprabhṛtīni || 1, 46 216 1
svādutiktarasānyāhuḥ kaphavātakarāṇi ca | 1, 46 217 1
sṛṣṭamūtrapurīṣāṇi raktapittaharāṇi ca || 1, 46 217 2
bālaṁ sunīlaṁ trapusaṁ teṣāṁ pittaharaṁ smṛtam | 1, 46 218 1
tatpāṇḍu kaphakṛjjīrṇamamlaṁ vātakaphāpaham || 1, 46 218 2
ervārukaṁ sakarkāru saṁpakvaṁ kaphavātakṛt | 1, 46 219 1
sakṣāraṁ madhuraṁ rucyaṁ dīpanaṁ nātipittalam || 1, 46 219 2
sakṣāraṁ madhuraṁ caiva śīrṇavṛntaṁ kaphāpaham | 1, 46 220 1
bhedanaṁ dīpanaṁ hṛdyam ānāhāṣṭhīlanul laghu || 1, 46 220 2
pippalīmaricaśṛṅgaverārdrakahiṅgujīrakakustumburujambīrasumukhasurasārjakabhūstṛṇasugandhakakāsamardakakālamālakuṭherakakṣ,avakakharapuṣpaśigrumadhuśigruphaṇijjhakasarṣaparājikākulāhalāvagutthagaṇḍīratilaparṇikāvarṣābhūcitrakamūlakalaśunapalāṇḍukalā,«yaprabhṛtīni ||» 1, 46 221 1
kaṭūnyuṣṇāni rucyāni vātaśleṣmaharāṇi ca | 1, 46 222 1
kṛtānneṣūpayujyante saṁskārārthamanekadhā || 1, 46 222 2
teṣāṁ gurvī svāduśītā pippalyārdrā kaphāvahā | 1, 46 223 1
śuṣkā kaphānilaghnī sā vṛṣyā pittāvirodhinī || 1, 46 223 2
svādupākyārdramaricaṁ guru śleṣmapraseki ca | 1, 46 224 1
kaṭūṣṇaṁ laghu tacchuṣkamavṛṣyaṁ kaphavātajit || 1, 46 224 2
nātyuṣṇaṁ nātiśītaṁ ca vīryato maricaṁ sitam | 1, 46 225 1
guṇavanmaricebhyaśca cakṣuṣyaṁ ca viśeṣataḥ || 1, 46 225 2
nāgaraṁ kaphavātaghnaṁ vipāke madhuraṁ kaṭu | 1, 46 226 1
vṛṣyoṣṇaṁ rocanaṁ hṛdyaṁ sasnehaṁ laghu dīpanam || 1, 46 226 2
kaphānilaharaṁ svaryaṁ vibandhānāhaśūlanut | 1, 46 227 1
kaṭūṣṇaṁ rocanam hṛdyaṁ vṛṣyaṁ caivārdrakaṁ smṛtam || 1, 46 227 2
laghūṣṇaṁ pācanam hiṅgu dīpanaṁ kaphavātajit | 1, 46 228 1
kaṭu snigdhaṁ saraṁ tīkṣṇaṁ śūlājīrṇavibandhanut || 1, 46 228 2
tīkṣṇoṣṇaṁ kaṭukaṁ pāke rucyaṁ pittāgnivardhanam | 1, 46 229 1
kaṭu śleṣmānilaharaṁ gandhāḍhyaṁ jīrakadvayam || 1, 46 229 2
kāravī karavī tadvadvijñeyā sopakuñcikā | 1, 46 230 1
bhakṣyavyañjanabhojyeṣu vividheṣvavacāritā || 1, 46 230 2
ārdrā kustumbarī kuryāt svādusaugandhyahṛdyatām | 1, 46 231 1
sā śuṣkā madhurā pāke snigdhā tṛḍdāhanāśanī || 1, 46 231 2
doṣaghnī kaṭukā kiṁcit tiktā srotoviśodhanī | 1, 46 232 1
jambīraḥ pācanastīkṣṇaḥ kṛmivātakaphāpahaḥ || 1, 46 232 2
surabhir dīpano rucyo mukhavaiśadyakārakaḥ | 1, 46 233 1
kaphānilaviṣaśvāsakāsadaurgandhyanāśanaḥ || 1, 46 233 2
pittakṛt pārśvaśūlaghnaḥ surasaḥ samudāhṛtaḥ | 1, 46 234 1
tadvattu sumukho jñeyo viśeṣādgaranāśanaḥ || 1, 46 234 2
kaphaghnā laghavo rūkṣāstīkṣṇoṣṇāḥ pittavardhanāḥ | 1, 46 235 1
kaṭupākarasāścaiva surasārjakabhūstṛṇāḥ || 1, 46 235 2
madhuraḥ kaphavātaghnaḥ pācanaḥ kaṇṭhaśodhanaḥ | 1, 46 236 1
viśeṣataḥ pittaharaḥ satiktaḥ kāsamardakaḥ || 1, 46 236 2
kaṭuḥ sakṣāramadhuraḥ śigrustikto 'tha picchilaḥ | 1, 46 237 1
madhuśigruḥ sarastiktaḥ śophaghno dīpanaḥ kaṭuḥ || 1, 46 237 2
vidāhi baddhaviṇmūtraṁ rūkṣaṁ tīkṣṇoṣṇam eva ca | 1, 46 238 1
tridoṣaṁ sārṣapaṁ śākaṁ gāṇḍīraṁ veganāma ca || 1, 46 238 2
citrakastilaparṇī ca kaphaśophahare laghū | 1, 46 239 1
varṣābhūḥ kaphavātaghnī hitā śophodarārśasām || 1, 46 239 2
kaṭutiktarasā hṛdyā rocanī vahnidīpanī | 1, 46 240 1
sarvadoṣaharā laghvī kaṇṭhyā mūlakapotikā || 1, 46 240 2
mahattadguru viṣṭambhi tīkṣṇamāmaṁ tridoṣakṛt | 1, 46 241 1
tadeva snehasiddhaṁ tu pittanut kaphavātajit || 1, 46 241 2
tridoṣaśamanaṁ śuṣkaṁ viṣadoṣaharaṁ laghu | 1, 46 242 1
viṣṭambhi vātalaṁ śākaṁ śuṣkamanyatra mūlakāt || 1, 46 242 2
puṣpaṁ ca patraṁ ca phalaṁ tathaiva yathottaram te guravaḥ pradiṣṭāḥ | 1, 46 243 1
teṣāṁ tu puṣpaṁ kaphapittahantṛ phalaṁ nihanyāt kaphamārutau ca || 1, 46 243 2
snigdhoṣṇatīkṣṇaḥ kaṭupicchilaśca guruḥ saraḥ svādurasaśca balyaḥ | 1, 46 244 1
vṛṣyaśca medhāsvaravarṇacakṣurbhagnāsthisaṁdhānakaro rasonaḥ || 1, 46 244 2
hṛdrogajīrṇajvarakukṣiśūlavibandhagulmārucikāsaśophān | 1, 46 245 1
durnāmakuṣṭhānalasādajantusamīraṇaśvāsakaphāṁśca hanti || 1, 46 245 2
nātyuṣṇavīryo 'nilahā kaṭuśca tīkṣṇo gururnātikaphāvahaśca | 1, 46 246 1
balāvahaḥ pittakaro 'tha kiṁcit palāṇḍuragniṁ ca vivardhayettu || 1, 46 246 2
snigdho ruciṣyaḥ sthiradhātukartā balyo 'tha medhākaphapuṣṭidaśca | 1, 46 247 1
svādurguruḥ śoṇitapittaśastaḥ sa picchilaḥ kṣīrapalāṇḍuruktaḥ || 1, 46 247 2
kalāyaśākaṁ pittaghnaṁ kaphaghnaṁ vātalaṁ guru | 1, 46 248 1
kaṣāyānurasaṁ caiva vipāke madhuraṁ ca tat || 1, 46 248 2
cuccūyūthikātaruṇījīvantībimbītikānadībhallātakachagalāntrīvṛkṣādanīphañjīśālmalīśeluvanaspatiprasavaśaṇakarbudārakovidāraprabhṛtī,«ni ||» 1, 46 249 1
kaṣāyasvādutiktāni raktapittaharāṇi ca | 1, 46 250 1
kaphaghnānyanilaṁ kuryuḥ saṁgrāhīṇi laghūni ca || 1, 46 250 2
laghuḥ pāke ca jantughnaḥ picchilo vraṇināṁ hitaḥ | 1, 46 251 1
kaṣāyamadhuro grāhī cuccūsteṣāṁ tridoṣahā || 1, 46 251 2
cakṣuṣyā sarvadoṣaghnī jīvantī samudāhṛtā | 1, 46 252 1
vṛkṣādanī vātaharā phañjī tvalpabalā matā || 1, 46 252 2
kṣīravṛkṣotpalādīnāṁ kaṣāyāḥ pallavāḥ smṛtāḥ | 1, 46 253 1
śītāḥ saṁgrāhiṇaḥ śastā raktapittātisāriṇām || 1, 46 253 2
punarnavāvaruṇatarkāryurubūkavatsādanībilvaśākaprabhṛtīni || 1, 46 254 1
uṣṇāni svādutiktāni vātapraśamanāni ca | 1, 46 255 1
teṣu paunarnavaṁ śākaṁ viśeṣācchophanāśanam || 1, 46 255 2
taṇḍulīyakopodikāśvabalācillīpālaṅkyāvāstūkaprabhṛtīni || 1, 46 256 1
sṛṣṭamūtrapurīṣāṇi sakṣāramadhurāṇi ca | 1, 46 257 1
mandavātakaphānyāhū raktapittaharāṇi ca || 1, 46 257 2
madhuro rasapākābhyāṁ raktapittamadāpahaḥ | 1, 46 258 1
teṣāṁ śītatamo rūkṣastaṇḍulīyo viṣāpahaḥ || 1, 46 258 2
svādupākarasā vṛṣyā vātapittamadāpahā | 1, 46 259 1
upodikā sarā snigdhā balyā śleṣmakarī himā || 1, 46 259 2
kaṭurvipāke kṛmihā medhāgnibalavardhanaḥ | 1, 46 260 1
sakṣāraḥ sarvadoṣaghno vāstūko rocanaḥ saraḥ || 1, 46 260 2
cillī vāstūkavajjñeyā pālaṅkyā taṇḍulīyavat | 1, 46 261 1
vātakṛdbaddhaviṇmūtrā rūkṣā pittakaphe hitā | 1, 46 261 2
śākamāśvabalaṁ rūkṣaṁ baddhaviṇmūtramārutam || 1, 46 261 3
maṇḍūkaparṇīsaptalāsuniṣaṇṇakasuvarcalāpippalīguḍūcīgojihvākākamācīprapunnāḍāvalgujasatīnabṛhatīkaṇṭakārikāphalapaṭolavārtākuk,"āravellakakaṭukikākevukorubūkaparpaṭakakirātatiktakarkoṭakāriṣṭakośātakīvetrakarīrāṭarūṣakārkapuṣpīprabhṛtīni ||" 1, 46 262 1
raktapittaharāṇyāhurhṛdyāni sulaghūni ca | 1, 46 263 1
kuṣṭhamehajvaraśvāsakāsāruciharāṇi ca || 1, 46 263 2
kaṣāyā tu hitā pitte svādupākarasā himā | 1, 46 264 1
laghvī maṇḍūkaparṇī tu tadvadgojihvikā matā || 1, 46 264 2
avidāhī tridoṣaghnaḥ saṁgrāhī suniṣaṇṇakaḥ | 1, 46 265 1
avalgujaḥ kaṭuḥ pāke tiktaḥ pittakaphāpahaḥ || 1, 46 265 2
īṣattiktaṁ tridoṣaghnaṁ śākaṁ kaṭu satīnajam | 1, 46 266 1
nātyuṣṇaśītaṁ kuṣṭhaghnaṁ kākamācyāstu tadvidham || 1, 46 266 2
kaṇḍukuṣṭhakṛmighnāni kaphavātaharāṇi ca | 1, 46 267 1
phalāni bṛhatīnāṁ tu kaṭutiktalaghūni ca || 1, 46 267 2
kaphapittaharaṁ vraṇyamuṣṇaṁ tiktamavātalam | 1, 46 268 1
paṭolaṁ kaṭukaṁ pāke vṛṣyaṁ rocanadīpanam || 1, 46 268 2
kaphavātaharaṁ tiktaṁ rocanaṁ kaṭukaṁ laghu | 1, 46 269 1
vārtākaṁ dīpanaṁ proktaṁ jīrṇaṁ sakṣārapittalam | 1, 46 269 2
tadvat karkoṭakaṁ vidyāt kāravellakam eva ca || 1, 46 269 3
aṭarūṣakavetrāgraguḍūcīnimbaparpaṭāḥ | 1, 46 270 1
kirātatiktasahitāstiktāḥ pittakaphāpahāḥ || 1, 46 270 2
kaphāpahaṁ śākamuktaṁ varuṇaprapunāḍayoḥ | 1, 46 271 1
rūkṣaṁ laghu ca śītaṁ ca vātapittaprakopaṇam || 1, 46 271 2
dīpanaṁ kālaśākaṁ tu garadoṣaharaṁ kaṭu | 1, 46 272 1
kausumbhaṁ madhuraṁ rūkṣamuṣṇaṁ śleṣmaharaṁ laghu || 1, 46 272 2
vātalaṁ nālikāśākaṁ pittaghnaṁ madhuraṁ ca tat | 1, 46 273 1
grahaṇyarśovikāraghnī sāmlā vātakaphe hitā | 1, 46 273 2
uṣṇā kaṣāyamadhurā cāṅgerī cāgnidīpanī || 1, 46 273 3
loṇikājātukatriparṇikāpattūrajīvakasuvarcalāḍuḍurakakutumbakakuṭhiñjarakuntalikākuraṇṭikāprabhṛtayaḥ || 1, 46 274 1
svādupākarasāḥ śītāḥ kaphaghnā nātipittalāḥ | 1, 46 275 1
lavaṇānurasā rūkṣāḥ sakṣārā vātalāḥ sarāḥ || 1, 46 275 2
svādutiktā kuntalikā kaṣāyā sakuraṇṭikā | 1, 46 276 1
saṁgrāhi śītalaṁ cāpi laghu doṣāpahaṁ tathā | 1, 46 276 2
rājakṣavakaśākaṁ tu śaṭīśākaṁ ca tadvidham || 1, 46 276 3
svādupākarasaṁ śākaṁ durjaraṁ harimanthajam | 1, 46 277 1
bhedanaṁ madhuraṁ rūkṣaṁ kālāyam ativātalam || 1, 46 277 2
sraṁsanaṁ kaṭukaṁ pāke laghu vātakaphāpaham | 1, 46 278 1
śophaghnamuṣṇavīryaṁ ca patraṁ pūtikarañjajam || 1, 46 278 2
tāmbūlapatraṁ tīkṣṇoṣṇaṁ kaṭu pittaprakopaṇam | 1, 46 279 1
sugandhi viśadaṁ tiktaṁ svaryaṁ vātakaphāpaham || 1, 46 279 2
sraṁsanaṁ kaṭukaṁ pāke kaṣāyaṁ vahnidīpanam | 1, 46 280 1
vaktrakaṇḍūmalakledadaurgandhyādiviśodhanam || 1, 46 280 2
kovidāraśaṇaśālmalīpuṣpāṇi madhurāṇi madhuravipākāni raktapittaharāṇi ca vṛṣāgastyayoḥ puṣpāṇi tiktāni kaṭuvipākāni ,«kṣayakāsāpahāni ca ||» 1, 46 281 1
āgastyaṁ nātiśītoṣṇaṁ naktāndhānāṁ praśasyate || 1, 46 282 1
karīramadhuśigrukusumāni kaṭuvipākāni vātaharāṇi sṛṣṭamūtrapurīṣāṇi ca || 1, 46 283 1
raktavṛkṣasya nimbasya muṣkakārkāsanasya ca | 1, 46 284 1
kaphapittaharaṁ puṣpaṁ kuṣṭhaghnaṁ kuṭajasya ca || 1, 46 284 2
satiktaṁ madhuraṁ śītaṁ padmaṁ pittakaphāpaham | 1, 46 285 1
madhuraṁ picchilaṁ snigdhaṁ kumudaṁ hlādi śītalam | 1, 46 285 2
tasmād alpāntaraguṇe vidyāt kuvalayotpale || 1, 46 285 3
sindhuvāraṁ vijānīyāddhimaṁ pittavināśanam | 1, 46 286 1
mālatīmallike tikte saurabhyāt pittanāśane || 1, 46 286 2
sugandhi viśadaṁ hṛdyaṁ bākulaṁ pāṭalāni ca | 1, 46 287 1
śleṣmapittaviṣaghnaṁ tu nāgaṁ tadvacca kuṅkumam || 1, 46 287 2
campakaṁ raktapittaghnaṁ śītoṣṇaṁ kaphanāśanam | 1, 46 288 1
kiṁśukaṁ kaphapittaghnaṁ tadvadeva kuraṇṭakam || 1, 46 288 2
yathāvṛkṣaṁ vijānīyāt puṣpaṁ vṛkṣocitaṁ tathā | 1, 46 289 1
madhuśigrukarīrāṇi kaṭuśleṣmaharāṇi ca || 1, 46 289 2
kṣavakakulevaravaṁśakarīraprabhṛtīni kaphaharāṇi sṛṣṭamūtrapurīṣāṇi ca || 1, 46 290 1
kṣavakaṁ kṛmilaṁ teṣu svādupākaṁ sapicchalam | 1, 46 291 1
viṣyandi vātalaṁ nātipittaśleṣmakaraṁ ca tat || 1, 46 291 2
veṇoḥ karīrāḥ kaphalā madhurā rasapākataḥ | 1, 46 292 1
vidāhino vātakarāḥ sakaṣāyā virūkṣaṇāḥ || 1, 46 292 2
udbhidāni palālekṣukarīṣaveṇukṣitijāni | 1, 46 293 1
tatra palālajātaṁ madhuraṁ madhuravipākaṁ rūkṣaṁ doṣapraśamanaṁ ca ikṣujaṁ madhuraṁ kaṣāyānurasaṁ kaṭukaṁ śītalaṁ ca ,«tadvadevoṣṇaṁ kārīṣaṁ kaṣāyaṁ vātakopanaṁ ca veṇujātaṁ kaṣāyaṁ vātakopanaṁ ca bhūmijaṁ guru nātivātalaṁ »,«bhūmitaścāsyānurasaḥ ||» 1, 46 293 2
piṇyākatilakalkasthūṇikāśuṣkaśākāṇi sarvadoṣaprakopaṇāni || 1, 46 294 1
viṣṭambhinaḥ smṛtāḥ sarve vaṭakā vātakopanāḥ | 1, 46 295 1
siṇḍākī vātalā sārdrā ruciṣyānaladīpanī || 1, 46 295 2
viḍbhedi guru rūkṣaṁ ca prāyo viṣṭambhi durjaram | 1, 46 296 1
sakaṣāyaṁ ca sarvaṁ hi svādu śākamudāhṛtam | 1, 46 296 2
puṣpaṁ patraṁ phalaṁ nālaṁ kandāśca guravaḥ kramāt || 1, 46 296 3
karkaśaṁ parijīrṇaṁ ca kṛmijuṣṭamadeśajam | 1, 46 297 1
varjayet patraśākaṁ tadyadakālavirohi ca || 1, 46 297 2
kandānata ūrdhvaṁ vakṣyāmaḥ ,vidārīkandaśatāvarībisamṛṇālaśṛṅgāṭakakaśerukapiṇḍālukamadhvālukahastyālukakāṣṭhālukaśaṅkhālukaraktālukendīvarotpalakandaprab,«hṛtīni ||» 1, 46 298 1
raktapittaharāṇyāhuḥ śītāni madhurāṇi ca | 1, 46 299 1
gurūṇi bahuśukrāṇi stanyavṛddhikarāṇi ca || 1, 46 299 2
madhuro bṛṁhaṇo vṛṣyaḥ śītaḥ svaryo 'timūtralaḥ | 1, 46 300 1
vidārīkando balyastu pittavātaharaśca saḥ || 1, 46 300 2
vātapittaharī vṛṣyā svādutiktā śatāvarī | 1, 46 301 1
mahatī caiva hṛdyā ca medhāgnibalavardhinī || 1, 46 301 2
grahaṇyarśovikāraghnī vṛṣyā śītā rasāyanī | 1, 46 302 1
kaphapittaharāstiktāstasyā evāṅkurāḥ smṛtāḥ || 1, 46 302 2
avidāhi bisaṁ proktaṁ raktapittaprasādanam | 1, 46 303 1
viṣṭambhi durjaraṁ rūkṣaṁ virasaṁ mārutāvaham || 1, 46 303 2
gurū viṣṭambhiśītau ca śṛṅgāṭakakaśerukau | 1, 46 304 1
piṇḍālukaṁ kaphakaraṁ guru vātaprakopaṇam || 1, 46 304 2
surendrakandaḥ śleṣmaghno vipāke kaṭupittakṛt | 1, 46 305 1
veṇoḥ karīrā guravaḥ kaphamārutakopanāḥ || 1, 46 305 2
sthūlasūraṇamāṇakaprabhṛtayaḥ kandā īṣatkaṣāyāḥ kaṭukā rūkṣā viṣṭambhino guravaḥ kaphavātalāḥ pittaharāśca || 1, 46 306 1
mānakaṁ svādu śītaṁ ca guru cāpi prakīrtitam | 1, 46 307 1
sthūlakandastu nātyuṣṇaḥ sūraṇo gudakīlahā || 1, 46 307 2
kumudotpalapadmānāṁ kandā mārutakopanāḥ | 1, 46 308 1
kaṣāyāḥ pittaśamanā vipāke madhurā himāḥ || 1, 46 308 2
varāhakandaḥ śleṣmaghnaḥ kaṭuko rasapākataḥ | 1, 46 309 1
mehakuṣṭhakṛmiharo balyo vṛṣyo rasāyanaḥ || 1, 46 309 2
tālanārikelakharjūraprabhṛtīnāṁ mastakamajjānaḥ || 1, 46 310 1
svādupākarasānāhū raktapittaharāṁstathā | 1, 46 311 1
śukralānanilaghnāṁśca kaphavṛddhikarān api || 1, 46 311 2
bālaṁ hyanārtavaṁ jīrṇaṁ vyādhitaṁ krimibhakṣitam | 1, 46 312 1
kandaṁ vivarjayet sarvaṁ yo vā samyaṅna rohati || 1, 46 312 2
saindhavasāmudraviḍasauvarcalaromakaudbhidaprabhṛtīni lavaṇāni yathottaram uṣṇāni vātaharāṇi kaphapittakarāṇi yathāpūrvaṁ ,«snigdhāni svādūni sṛṣṭamūtrapurīṣāṇi ceti ||» 1, 46 313 1
cakṣuṣyaṁ saindhavaṁ hṛdyaṁ rucyaṁ laghvagnidīpanam | 1, 46 314 1
snigdhaṁ samadhuraṁ vṛṣyaṁ śītaṁ doṣaghnamuttamam || 1, 46 314 2
sāmudraṁ madhuraṁ pāke nātyuṣṇamavidāhi ca | 1, 46 315 1
bhedanaṁ snigdhamīṣacca śūlaghnaṁ nātipittalam || 1, 46 315 2
sakṣāraṁ dīpanaṁ sūkṣmaṁ śūlahṛdroganāśanam | 1, 46 316 1
rocanaṁ tīkṣṇamuṣṇaṁ ca viḍaṁ vātānulomanam || 1, 46 316 2
laghu sauvarcalaṁ pāke vīryoṣṇaṁ viśadaṁ kaṭu | 1, 46 317 1
gulmaśūlavibandhaghnaṁ hṛdyaṁ surabhi rocanam || 1, 46 317 2
romakaṁ tīkṣṇamatyuṣṇaṁ vyavāyi kaṭupāki ca | 1, 46 318 1
vātaghnaṁ laghu viṣyandi sūkṣmaṁ viḍbhedi mūtralam || 1, 46 318 2
laghu tīkṣṇoṣṇamutkledi sūkṣmaṁ vātānulomanam | 1, 46 319 1
satiktaṁ kaṭu sakṣāraṁ vidyāllavaṇamaudbhidam || 1, 46 319 2
kaphavātakrimiharaṁ lekhanaṁ pittakopanam | 1, 46 320 1
dīpanaṁ pācanaṁ bhedi lavaṇaṁ guṭikāhvayam || 1, 46 320 2
ūṣasūtaṁ vālukailaṁ śailamūlākarodbhavam | 1, 46 321 1
lavaṇaṁ kaṭukaṁ chedi vihitaṁ kaṭu cocyate || 1, 46 321 2
yavakṣārasvarjikākṣāroṣakṣārapākimaṭaṅkaṇakṣāraprabhṛtayaḥ | 1, 46 322 1
gulmārśograhaṇīdoṣapratiśyāyavināśanāḥ | 1, 46 322 2
kṣārāstu pācanāḥ sarve raktapittakarāḥ sarāḥ || 1, 46 322 3
jñeyau vahnisamau kṣārau svarjikāyāvaśūkajau | 1, 46 323 1
śukraśleṣmavibandhārśogulmaplīhavināśanau || 1, 46 323 2
uṣṇo 'nilaghnaḥ prakledī coṣakṣāro balāpahaḥ | 1, 46 324 1
medoghnaḥ pākimaḥ kṣārasteṣāṁ bastiviśodhanaḥ || 1, 46 324 2
virūkṣaṇo 'nilakaraḥ śleṣmaghnaḥ pittadūṣaṇaḥ | 1, 46 325 1
agnidīptikarastīkṣṇaṣṭaṅkaṇaḥ kṣāra ucyate || 1, 46 325 2
suvarṇaṁ svādu hṛdyaṁ ca bṛṁhaṇīyaṁ rasāyanam | 1, 46 326 1
doṣatrayāpahaṁ śītaṁ cakṣuṣyaṁ viṣasūdanam || 1, 46 326 2
rūpyamamlaṁ saraṁ śītaṁ sasnehaṁ pittavātanut | 1, 46 327 1
tāmraṁ kaṣāyaṁ madhuraṁ lekhanaṁ śītalaṁ saram || 1, 46 327 2
satiktaṁ lekhanaṁ kāṁsyaṁ cakṣuṣyaṁ kaphavātajit | 1, 46 328 1
vātakṛcchītalaṁ lohaṁ tṛṣṇāpittakaphāpaham || 1, 46 328 2
kaṭu krimighnaṁ lavaṇaṁ trapu sīsaṁ vilekhanam | 1, 46 329 1
muktāvidrumavajrendravaidūryasphaṭikādayaḥ || 1, 46 329 2
cakṣuṣyā maṇayaḥ śītā lekhanā viṣasūdanāḥ | 1, 46 330 1
pavitrā dhāraṇīyāśca pāpmālakṣmīmalāpahāḥ || 1, 46 330 2
dhānyeṣu māṁseṣu phaleṣu caiva śākeṣu cānuktamihāprameyāt | 1, 46 331 1
āsvādato bhūtaguṇaiśca matvā tadādiśed dravyam analpabuddhiḥ || 1, 46 331 2
ṣaṣṭikā yavagodhūmā lohitā ye ca śālayaḥ | 1, 46 332 1
mudgāḍhakīmasūrāśca dhānyeṣu pravarāḥ smṛtāḥ || 1, 46 332 2
lāvatittirisāraṅgakuraṅgaiṇakapiñjalāḥ | 1, 46 333 1
mayūravarmikūrmāśca śreṣṭhā māṁsagaṇeṣviha || 1, 46 333 2
dāḍimāmalakaṁ drākṣā kharjūraṁ saparūṣakam | 1, 46 334 1
rājādanaṁ mātuluṅgaṁ phalavarge praśasyate || 1, 46 334 2
satīno vāstukaścuccūcillīmūlakapotikāḥ | 1, 46 335 1
maṇḍūkaparṇī jīvantī śākavarge praśasyate || 1, 46 335 2
gavyaṁ kṣīraṁ ghṛtaṁ śreṣṭhaṁ saindhavaṁ lavaṇeṣu ca | 1, 46 336 1
dhātrīdāḍimamamleṣu pippalī nāgaraṁ kaṭau || 1, 46 336 2
tikte paṭolavārtāke madhure ghṛtam ucyate | 1, 46 337 1
kṣaudraṁ pūgaphalaṁ śreṣṭhaṁ kaṣāye saparūṣakam || 1, 46 337 2
śarkarekṣuvikāreṣu pāne madhvāsavau tathā | 1, 46 338 1
parisaṁvatsaraṁ dhānyaṁ māṁsaṁ vayasi madhyame || 1, 46 338 2
aparyuṣitamannaṁ tu saṁskṛtaṁ mātrayā śubham | 1, 46 339 1
phalaṁ paryāgataṁ śākamaśuṣkaṁ taruṇaṁ navam || 1, 46 339 2
ataḥ paraṁ pravakṣyāmi kṛtānnaguṇavistaram || 1, 46 340 1
lājamaṇḍo viśuddhānāṁ pathyaḥ pācanadīpanaḥ | 1, 46 341 1
vātānulomano hṛdyaḥ pippalīnāgarāyutaḥ || 1, 46 341 2
svedāgnijananī laghvī dīpanī bastiśodhanī | 1, 46 342 1
kṣuttṛṭśramaglāniharī peyā vātānulomanī || 1, 46 342 2
vilepī tarpaṇī hṛdyā grāhiṇī balavardhanī | 1, 46 343 1
pathyā svādurasā laghvī dīpanī kṣuttṛṣāpahā || 1, 46 343 2
hṛdyā saṁtarpaṇī vṛṣyā bṛṁhaṇī balavardhanī | 1, 46 344 1
śākamāṁsaphalair yuktā vilepyamlā ca durjarā || 1, 46 344 2
sikthair virahito maṇḍaḥ peyā sikthasamanvitā | 1, 46 345 1
vilepī bahusikthā syādyavāgūrviraladravā || 1, 46 345 2
viṣṭambhī pāyaso balyo medaḥkaphakaro guruḥ | 1, 46 346 1
kaphapittakarī balyā kṛśarānilanāśanī || 1, 46 346 2
dhautastu vimalaḥ śuddho manojñaḥ surabhiḥ samaḥ | 1, 46 347 1
svinnaḥ suprasrutastūṣṇo viśadastvodano laghuḥ || 1, 46 347 2
adhauto 'prasruto 'svinnaḥ śītaścāpyodano guruḥ | 1, 46 348 1
laghuḥ sugandhiḥ kaphahā vijñeyo bhṛṣṭataṇḍulaḥ || 1, 46 348 2
snehair māṁsaiḥ phalaiḥ kandair vaidalāmlaiśca saṁyutāḥ | 1, 46 349 1
guravo bṛṁhaṇā balyā ye ca kṣīropasādhitāḥ || 1, 46 349 2
susvinno nistuṣo bhṛṣṭa īṣatsūpo laghurhitaḥ | 1, 46 350 1
svinnaṁ niṣpīḍitaṁ śākaṁ hitaṁ syāt snehasaṁskṛtam || 1, 46 350 2
asvinnaṁ sneharahitamapīḍitamato 'nyathā | 1, 46 351 1
māṁsaṁ svabhāvato vṛṣyaṁ snehanaṁ balavardhanam || 1, 46 351 2
snehagorasadhānyāmlaphalāmlakaṭukaiḥ saha | 1, 46 352 1
siddhaṁ māṁsaṁ hitaṁ balyaṁ rocanaṁ bṛṁhaṇaṁ guru || 1, 46 352 2
tadeva gorasādānaṁ surabhidravyasaṁskṛtam | 1, 46 353 1
vidyātpittakaphodreki balamāṁsāgnivardhanam || 1, 46 353 2
pariśuṣkaṁ sthiraṁ snigdhaṁ harṣaṇaṁ prīṇanaṁ guru | 1, 46 354 1
rocanaṁ balamedhāgnimāṁsaujaḥśukravardhanam || 1, 46 354 2
tadevolluptapiṣṭatvād ulluptamiti pācakāḥ | 1, 46 355 1
pariśuṣkaguṇair yuktaṁ vahnau pakvamato laghu || 1, 46 355 2
tadeva śūlikāprotamaṅgāraparipācitam | 1, 46 356 1
jñeyaṁ gurutaraṁ kiṁcit pradigdhaṁ gurupākataḥ || 1, 46 356 2
ulluptaṁ bharjitaṁ piṣṭaṁ prataptaṁ kandupācitam | 1, 46 357 1
pariśuṣkaṁ pradigdhaṁ ca śūlyaṁ yaccānyadīdṛśam || 1, 46 357 2
māṁsaṁ yattailasiddhaṁ tadvīryoṣṇaṁ pittakṛdguru | 1, 46 358 1
laghvagnidīpanaṁ hṛdyaṁ rucyaṁ dṛṣṭiprasādanam || 1, 46 358 2
anuṣṇavīryaṁ pittaghnaṁ manojñaṁ ghṛtasādhitam | 1, 46 359 1
prīṇanaḥ prāṇajananaḥ śvāsakāsakṣayāpahaḥ || 1, 46 359 2
vātapittaśramaharo hṛdyo māṁsarasaḥ smṛtaḥ | 1, 46 360 1
smṛtyojaḥsvarahīnānāṁ jvarakṣīṇakṣatorasām || 1, 46 360 2
bhagnaviśliṣṭasandhīnāṁ kṛśānāmalparetasām | 1, 46 361 1
āpyāyanaḥ saṁhananaḥ śukrado balavardhanaḥ || 1, 46 361 2
sa dāḍimayuto vṛṣyaḥ saṁskṛto doṣanāśanaḥ | 1, 46 362 1
prīṇanaḥ sarvabhūtānāṁ viśeṣānmukhaśoṣiṇām || 1, 46 362 2
kṣuttṛṣṇāpaharaḥ śreṣṭhaḥ saurāvaḥ svāduśītalaḥ | 1, 46 363 1
yanmāṁsamuddhṛtarasaṁ na tat puṣṭibalāvaham || 1, 46 363 2
viṣṭambhi durjaraṁ rūkṣaṁ virasaṁ mārutāvaham | 1, 46 364 1
dīptāgnīnāṁ sadā pathyaḥ khāniṣkastu paraṁ guruḥ || 1, 46 364 2
māṁsaṁ nirasthi susvinnaṁ punardṛṣadi peṣitam | 1, 46 365 1
pippalīśuṇṭhimaricaguḍasarpiḥ samanvitam || 1, 46 365 2
aikadhyaṁ pācayetsamyagvesavāra iti smṛtaḥ | 1, 46 366 1
vesavāro guruḥ snigdho balyo vātarujāpahaḥ || 1, 46 366 2
kaphaghno dīpano hṛdyaḥ śuddhānāṁ vraṇinām api | 1, 46 367 1
jñeyaḥ pathyatamaścaiva mudgayūṣaḥ kṛtākṛtaḥ || 1, 46 367 2
sa tu dāḍimamṛdvīkāyuktaḥ syād rāgaṣāḍavaḥ | 1, 46 368 1
ruciṣyo laghupākaśca doṣāṇāṁ cāvirodhakṛt || 1, 46 368 2
masūramudgagodhūmakulatthalavaṇaiḥ kṛtaḥ | 1, 46 369 1
kaphapittāvirodhī syādvātavyādhau ca śasyate || 1, 46 369 2
mṛdvīkādāḍimair yuktaḥ sa cāpyukto 'nilārdite | 1, 46 370 1
rocano dīpano hṛdyo laghupākyupadiśyate || 1, 46 370 2
paṭolanimbayūṣau tu kaphamedoviśoṣiṇau | 1, 46 371 1
pittaghnau dīpanau hṛdyau kṛmikuṣṭhajvarāpahau || 1, 46 371 2
śvāsakāsapratiśyāyaprasekārocakajvarān | 1, 46 372 1
hanti mūlakayūṣastu kaphamedogalāmayān | 1, 46 372 2
kulatthayūṣo 'nilahā śvāsapīnasanāśanaḥ || 1, 46 372 3
tūṇīpratūṇīkāsārśogulmodāvartanāśanaḥ | 1, 46 373 1
dāḍimāmalakair yūṣo hṛdyaḥ saṁśamano laghuḥ || 1, 46 373 2
prāṇāgnijanano mūrcchāmedoghnaḥ pittavātajit | 1, 46 374 1
mudgāmalakayūṣastu grāhī pittakaphe hitaḥ || 1, 46 374 2
yavakolakulatthānāṁ yūṣaḥ kaṇṭhyo 'nilāpahaḥ | 1, 46 375 1
sarvadhānyakṛtastadvadbṛṁhaṇaḥ prāṇavardhanaḥ || 1, 46 375 2
khaḍakāmbalikau hṛdyau tathā vātakaphe hitau | 1, 46 376 1
balyaḥ kaphānilau hanti dāḍimāmlo 'gnidīpanaḥ || 1, 46 376 2
dadhyamlaḥ kaphakṛdbalyaḥ snigdho vātaharo guruḥ | 1, 46 377 1
takrāmlaḥ pittakṛt prokto viṣaraktapradūṣaṇaḥ || 1, 46 377 2
khaḍāḥ khaḍayavāgvaśca ṣāḍavāḥ pānakāni ca | 1, 46 378 1
evamādīni cānyāni kriyante vaidyavākyataḥ || 1, 46 378 2
asnehalavaṇaṁ sarvamakṛtaṁ kaṭukair vinā | 1, 46 379 1
vijñeyaṁ lavaṇasnehakaṭukaiḥ saṁyutaṁ kṛtam || 1, 46 379 2
atha gorasadhānyāmlaphalāmlairanvitaṁ ca yat | 1, 46 380 1
yathottaraṁ laghu hitaṁ saṁskṛtāsaṁskṛtaṁ rasam || 1, 46 380 2
dadhimastvamlasiddhastu yūṣaḥ kāmbalikaḥ smṛtaḥ | 1, 46 381 1
tilapiṇyākavikṛtiḥ śuṣkaśākaṁ virūḍhakam || 1, 46 381 2
siṇḍākī ca gurūṇi syuḥ kaphapittakarāṇi ca | 1, 46 382 1
tadvacca vaṭakānyāhurvidāhīni gurūṇi ca || 1, 46 382 2
laghavo bṛṁhaṇā vṛṣyā hṛdyā rocanadīpanāḥ | 1, 46 383 1
tṛṣṇāmūrcchābhramacchardiśramaghnā rāgaṣāḍavāḥ || 1, 46 383 2
rasālā bṛṁhaṇī balyā snigdhā vṛṣyā ca rocanī | 1, 46 384 1
snehanaṁ guḍasaṁyuktaṁ hṛdyaṁ dadhyanilāpaham || 1, 46 384 2
saktavaḥ sarpiṣābhyaktāḥ śītavāripariplutāḥ | 1, 46 385 1
nātidravā nātisāndrā mantha ityupadiśyate || 1, 46 385 2
manthaḥ sadyobalakaraḥ pipāsāśramanāśanaḥ | 1, 46 386 1
sāmlasnehaguḍo mūtrakṛcchrodāvartanāśanaḥ || 1, 46 386 2
śarkarekṣurasadrākṣāyuktaḥ pittavikāranut | 1, 46 387 1
drākṣāmadhūkasaṁyuktaḥ kapharoganibarhaṇaḥ || 1, 46 387 2
vargatrayeṇopahito maladoṣānulomanaḥ | 1, 46 388 1
gauḍamamlamanamlaṁ vā pānakaṁ guru mūtralam || 1, 46 388 2
tadeva khaṇḍamṛdvīkāśarkarāsahitaṁ punaḥ | 1, 46 389 1
sāmlaṁ satīkṣṇaṁ sahimaṁ pānakaṁ syānniratyayam || 1, 46 389 2
mārdvīkaṁ tu śramaharaṁ mūrcchādāhatṛṣāpaham | 1, 46 390 1
parūṣakāṇāṁ kolānāṁ hṛdyaṁ viṣṭambhi pānakam || 1, 46 390 2
dravyasaṁyogasaṁskāraṁ jñātvā mātrāṁ ca sarvataḥ | 1, 46 391 1
pānakānāṁ yathāyogaṁ gurulāghavamādiśet || 1, 46 391 2
vakṣyāmyataḥ paraṁ bhakṣyān rasavīryavipākataḥ | 1, 46 392 1
bhakṣyāḥ kṣīrakṛtā balyā vṛṣyā hṛdyāḥ sugandhinaḥ || 1, 46 392 2
adāhinaḥ puṣṭikarā dīpanāḥ pittanāśanāḥ | 1, 46 393 1
teṣāṁ prāṇakarā hṛdyā ghṛtapūrāḥ kaphāvahāḥ || 1, 46 393 2
vātapittaharā vṛṣyā guravo raktamāṁsalāḥ | 1, 46 394 1
bṛṁhaṇā gauḍikā bhakṣyā guravo 'nilanāśanāḥ || 1, 46 394 2
adāhinaḥ pittaharāḥ śukralāḥ kaphavardhanāḥ | 1, 46 395 1
madhumastakasaṁyāvāḥ pūpā ye te viśeṣataḥ || 1, 46 395 2
guravo bṛṁhaṇāścaiva modakāstu sudurjarāḥ | 1, 46 396 1
rocano dīpanaḥ svaryaḥ pittaghnaḥ pavanāpahaḥ || 1, 46 396 2
gururmṛṣṭatamaścaiva saṭṭakaḥ prāṇavardhanaḥ | 1, 46 397 1
hṛdyaḥ sugandhirmadhuraḥ snigdhaḥ kaphakaro guruḥ || 1, 46 397 2
vātāpahastṛptikaro balyo viṣyandanaḥ smṛtaḥ | 1, 46 398 1
bṛṁhaṇā vātapittaghnā bhakṣyā balyāstu sāmitāḥ || 1, 46 398 2
hṛdyāḥ pathyatamāsteṣāṁ laghavaḥ phenakādayaḥ | 1, 46 399 1
mudgādivesavārāṇāṁ pūrṇā viṣṭambhino matāḥ || 1, 46 399 2
vesavāraiḥ sapiśitaiḥ sampūrṇā gurubṛṁhaṇāḥ | 1, 46 400 1
pālalāḥ śleṣmajananāḥ śaṣkulyaḥ kaphapittalāḥ || 1, 46 400 2
vīryoṣṇāḥ paiṣṭikā bhakṣyāḥ kaphapittaprakopaṇāḥ | 1, 46 401 1
vidāhino nātibalā guravaśca viśeṣataḥ || 1, 46 401 2
vaidalā laghavo bhakṣyāḥ kaṣāyāḥ sṛṣṭamārutāḥ | 1, 46 402 1
viṣṭambhinaḥ pittasamāḥ śleṣmaghnā bhinnavarcasaḥ || 1, 46 402 2
balyā vṛṣyāstu guravo vijñeyā māṣasādhitāḥ | 1, 46 403 1
kūrcikāvikṛtā bhakṣyā guravo nātipittalāḥ || 1, 46 403 2
virūḍhakakṛtā bhakṣyā guravo 'nilapittalāḥ | 1, 46 404 1
vidāhotkleśajananā rūkṣā dṛṣṭipradūṣaṇāḥ || 1, 46 404 2
hṛdyāḥ sugandhino bhakṣyā laghavo ghṛtapācitāḥ | 1, 46 405 1
vātapittaharā balyā varṇadṛṣṭiprasādanāḥ || 1, 46 405 2
vidāhinastailakṛtā guravaḥ kaṭupākinaḥ | 1, 46 406 1
uṣṇā mārutadṛṣṭighnāḥ pittalāstvakpradūṣaṇāḥ || 1, 46 406 2
phalamāṁsekṣuvikṛtitilamāṣopasaṁskṛtāḥ | 1, 46 407 1
bhakṣyā balyāśca guravo bṛṁhaṇā hṛdayapriyāḥ || 1, 46 407 2
kapālāṅgārapakvāstu laghavo vātakopanāḥ | 1, 46 408 1
supakvāstanavaścaiva bhūyiṣṭhaṁ laghavo matāḥ || 1, 46 408 2
sakilāṭādayo bhakṣyā guravaḥ kaphavardhanāḥ | 1, 46 409 1
kulmāṣā vātalā rūkṣā guravo bhinnavarcasaḥ || 1, 46 409 2
udāvartaharo vāṭyaḥ kāsapīnasamehanut | 1, 46 410 1
dhānolumbāstu laghavaḥ kaphamedoviśoṣaṇāḥ || 1, 46 410 2
śaktavo bṛṁhaṇā vṛṣyāstṛṣṇāpittakaphāpahāḥ | 1, 46 411 1
pītāḥ sadyobalakarā bhedinaḥ pavanāpahāḥ || 1, 46 411 2
gurvī piṇḍī kharātyarthaṁ laghvī saiva viparyayāt | 1, 46 412 1
śaktūnāmāśu jīryeta mṛdutvādavalehikā || 1, 46 412 2
lājāśchardyatisāraghnā dīpanāḥ kaphanāśanāḥ | 1, 46 413 1
balyāḥ kaṣāyamadhurā laghavastṛṇmalāpahāḥ || 1, 46 413 2
tṛṭchardidāhagharmārtinudas tatsaktavo matāḥ | 1, 46 414 1
raktapittaharāścaiva dāhajvaravināśanāḥ || 1, 46 414 2
pṛthukā guravaḥ snigdhā bṛṁhaṇāḥ kaphavardhanāḥ | 1, 46 415 1
balyāḥ sakṣīrabhāvāttu vātaghnā bhinnavarcasaḥ || 1, 46 415 2
saṁdhānakṛtpiṣṭamāmaṁ tāṇḍulaṁ kṛmimehanut | 1, 46 416 1
sudurjaraḥ svāduraso bṛṁhaṇastaṇḍulo navaḥ || 1, 46 416 2
saṁdhānakṛnmehaharaḥ purāṇastaṇḍulaḥ smṛtaḥ | 1, 46 417 1
dravyasaṁyogasaṁskāravikārān samavekṣya tu || 1, 46 417 2
yathākāraṇamāsādya bhoktṝṇāṁ chandato 'pi vā | 1, 46 418 1
anekadravyayonitvācchāstratastān vinirdiśet || 1, 46 418 2
ataḥ sarvānupānānyupadekṣyāmaḥ | 1, 46 419 1
amlena kecidvihatā manuṣyā mādhuryayoge praṇayībhavanti | 1, 46 419 2
tathāmlayoge madhureṇa tṛptāsteṣāṁ yatheṣṭaṁ pravadanti pathyam || 1, 46 419 3
śītoṣṇatoyāsavamadyayūṣaphalāmladhānyāmlapayorasānām | 1, 46 420 1
yasyānupānaṁ tu hitaṁ bhavedyattasmai pradeyaṁ tviha mātrayā tat || 1, 46 420 2
vyādhiṁ ca kālaṁ ca vibhāvya dhīrair dravyāṇi bhojyāni ca tāni tāni | 1, 46 421 1
sarvānupāneṣu varaṁ vadanti medhyaṁ yadambhaḥ śucibhājanastham || 1, 46 421 2
lokasya janmaprabhṛti praśastaṁ toyātmakāḥ sarvarasāśca dṛṣṭāḥ | 1, 46 422 1
saṁkṣepa eṣo 'bhihito 'nupāneṣvataḥ paraṁ vistarato 'bhidhāsye || 1, 46 422 2
uṣṇodakānupānaṁ tu snehānāmatha śasyate | 1, 46 423 1
ṛte bhallātakasnehāt snehāttauvarakāttathā || 1, 46 423 2
anupānaṁ vadantyeke taile yūṣāmlakāñjikam | 1, 46 424 1
śītodakaṁ mākṣikasya piṣṭānnasya ca sarvaśaḥ || 1, 46 424 2
dadhipāyasamadyārtiviṣajuṣṭe tathaiva ca | 1, 46 425 1
kecit piṣṭamayasyāhuranupānaṁ sukhodakam || 1, 46 425 2
payo māṁsaraso vāpi śālimudgādibhojinām | 1, 46 426 1
yuddhādhvātapasaṁtāpaviṣamadyarujāsu ca || 1, 46 426 2
māṣāderanupānaṁ tu dhānyāmlaṁ dadhimastu vā | 1, 46 427 1
madyaṁ madyocitānāṁ tu sarvamāṁseṣu pūjitam || 1, 46 427 2
amadyapānām udakaṁ phalāmlaṁ vā praśasyate | 1, 46 428 1
kṣīraṁ gharmādhvabhāṣyastrīklāntānāmamṛtopamam || 1, 46 428 2
surā kṛśānāṁ sthūlānāmanupānaṁ madhūdakam | 1, 46 429 1
nirāmayānāṁ citraṁ tu bhuktamadhye prakīrtitam || 1, 46 429 2
snigdhoṣṇaṁ mārute pathyaṁ kaphe rūkṣoṣṇamiṣyate | 1, 46 430 1
anupānaṁ hitaṁ cāpi pitte madhuraśītalam || 1, 46 430 2
hitaṁ śoṇitapittibhyaḥ kṣīramikṣurasastathā | 1, 46 431 1
arkaśeluśirīṣāṇāmāsavāstu viṣārtiṣu || 1, 46 431 2
ataḥ paraṁ tu vargāṇāmanupānaṁ pṛthak pṛthak | 1, 46 432 1
pravakṣyāmyānupūrvyeṇa sarveṣām eva me śṛṇu || 1, 46 432 2
tatra pūrvaśasyajātīnāṁ badarāmlaṁ vaidalānāṁ dhānyāmlaṁ jaṅghālānāṁ dhanvajānāṁ ca pippalyāsavaḥ viṣkirāṇāṁ kolabadarāsavaḥ ,«pratudānāṁ kṣīravṛkṣāsavaḥ guhāśayānāṁ kharjūranālikerāsavaḥ prasahānāmaśvagandhāsavaḥ parṇamṛgāṇāṁ kṛṣṇagandhāsavaḥ »,«bileśayānāṁ phalasārāsavaḥ ekaśaphānāṁ triphalāsavaḥ anekaśaphānāṁ khadirāsavaḥ kūlacarāṇāṁ śṛṅgāṭakakaśerukāsavaḥ »,«kośavāsināṁ pādināṁ ca sa eva plavānāmikṣurasāsavaḥ nādeyānāṁ matsyānāṁ mṛṇālāsavaḥ sāmudrāṇāṁ tu mātuluṅgāsavaḥ amlānāṁ »,«phalānāṁ padmotpalakandāsavaḥ kaṣāyāṇāṁ dāḍimavetrāsavaḥ madhurāṇāṁ trikaṭukayuktaḥ khaṇḍāsavaḥ tālaphalādīnāṁ »,«dhānyāmlaṁ kaṭukānāṁ dūrvānalavetrāsavaḥ pippalyādīnāṁ śvadaṁṣṭrāvasukāsavaḥ kūṣmāṇḍādīnāṁ dārvīkarīrāsavaḥ »,«cuccuprabhṛtīnāṁ lodhrāsavaḥ jīvantyādīnāṁ triphalāsavaḥ kusumbhaśākasya sa eva maṇḍūkaparṇyādīnāṁ mahāpañcamūlāsavaḥ »,«tālamastakādīnām amlaphalāsavaḥ saindhavādīnāṁ surāsava āranālaṁ ca toyaṁ vā sarvatreti ||» 1, 46 433 1
bhavanti cātra | 1, 46 434 1
sarveṣāmanupānānāṁ māhendraṁ toyamuttamam | 1, 46 434 2
sātmyaṁ vā yasya yattoyaṁ tattasmai hitam ucyate || 1, 46 434 3
uṣṇaṁ vāte kaphe toyaṁ pitte rakte ca śītalam | 1, 46 435 1
doṣavadguru vā bhuktam atimātram athāpi vā || 1, 46 435 2
yathoktenānupānena sukhamannaṁ prajīryati | 1, 46 436 1
rocanam bṛṁhaṇaṁ vṛṣyaṁ doṣasaṁghātabhedanam || 1, 46 436 2
tarpaṇaṁ mārdavakaraṁ śramaklamaharaṁ sukham | 1, 46 437 1
dīpanaṁ doṣaśamanaṁ pipāsāchedanaṁ param || 1, 46 437 2
balyaṁ varṇakaraṁ samyaganupānaṁ sadocyate | 1, 46 438 1
tadādau karśayetpītaṁ sthāpayenmadhyasevitam || 1, 46 438 2
paścātpītaṁ bṛṁhayati tasmād vīkṣya prayojayet | 1, 46 439 1
sthiratāṁ gatam aklinnam annam adravapāyinām || 1, 46 439 2
bhavatyābādhajananam anupānam ataḥ pibet | 1, 46 440 1
na pibecchvāsakāsārto roge cāpyūrdhvajatruge || 1, 46 440 2
kṣatoraskaḥ prasekī ca yasya copahataḥ svaraḥ | 1, 46 441 1
pītvādhvabhāṣyādhyayanageyasvapnānna śīlayet || 1, 46 441 2
pradūṣyāmāśayaṁ taddhi tasya kaṇṭhorasi sthitam | 1, 46 442 1
syandāgnisādacchardyādīn āmayāñjanayed bahūn || 1, 46 442 2
gurulāghavacinteyaṁ svabhāvaṁ nātivartate | 1, 46 443 1
tathā saṁskāramātrānnakālāṁścāpyuttarottaram || 1, 46 443 2
mandakarmānalārogyāḥ sukumārāḥ sukhocitāḥ | 1, 46 444 1
jantavo ye tu teṣāṁ hi cinteyaṁ parikīrtyate || 1, 46 444 2
balinaḥ kharabhakṣyā ye ye ca dīptāgnayo narāḥ | 1, 46 445 1
karmanityāśca ye teṣāṁ nāvaśyaṁ parikīrtyate || 1, 46 445 2
athāhāravidhiṁ vatsa vistareṇākhilaṁ śṛṇu | 1, 46 446 1
āptāsthitamasaṁkīrṇaṁ śuci kāryaṁ mahānasam || 1, 46 446 2
tatrāptair guṇasampannam annaṁ bhakṣyaṁ susaṁskṛtam | 1, 46 447 1
śucau deśe susaṁguptaṁ samupasthāpayed bhiṣak || 1, 46 447 2
viṣaghnairagadaiḥ spṛṣṭaṁ prokṣitaṁ vyajanodakaiḥ | 1, 46 448 1
siddhair mantrair hataviṣaṁ siddhamannaṁ nivedayet || 1, 46 448 2
vakṣyāmyataḥ paraṁ kṛtsnāmāhārasyopakalpanām | 1, 46 449 1
ghṛtaṁ kārṣṇāyase deyaṁ peyā deyā tu rājate || 1, 46 449 2
phalāni sarvabhakṣyāṁśca pradadyādvai daleṣu ca | 1, 46 450 1
pariśuṣkapradigdhāni sauvarṇeṣu prakalpayet || 1, 46 450 2
pradravāṇi rasāṁścaiva rājateṣūpahārayet | 1, 46 451 1
kaṭvarāṇi khaḍāṁścaiva sarvān śaileṣu dāpayet || 1, 46 451 2
dadyāttāmramaye pātre suśītaṁ suśṛtaṁ payaḥ | 1, 46 452 1
pānīyaṁ pānakaṁ madyaṁ mṛnmayeṣu pradāpayet || 1, 46 452 2
kācasphaṭikapātreṣu śītaleṣu śubheṣu ca | 1, 46 453 1
dadyādvaidūryacitreṣu rāgaṣāḍavasaṭṭakān || 1, 46 453 2
purastādvimale pātre suvistīrṇe manorame | 1, 46 454 1
sūdaḥ sūpaudanaṁ dadyāt pradehāṁśca susaṁskṛtān || 1, 46 454 2
phalāni sarvabhakṣyāṁśca pariśuṣkāṇi yāni ca | 1, 46 455 1
tāni dakṣiṇapārśve tu bhuñjānasyopakalpayet || 1, 46 455 2
pradravāṇi rasāṁścaiva pānīyaṁ pānakaṁ payaḥ | 1, 46 456 1
khaḍān yūṣāṁśca peyāṁśca savye pārśve pradāpayet || 1, 46 456 2
sarvān guḍavikārāṁśca rāgaṣāḍavasaṭṭakān | 1, 46 457 1
purastāt sthāpayet prājño dvayorapi ca madhyataḥ || 1, 46 457 2
evaṁ vijñāya matimān bhojanasyopakalpanām | 1, 46 458 1
bhoktāraṁ vijane ramye niḥsaṁpāte śubhe śucau || 1, 46 458 2
sugandhapuṣparacite same deśe 'tha bhojayet | 1, 46 459 1
viśiṣṭamiṣṭasaṁskāraiḥ pathyair iṣṭai rasādibhiḥ || 1, 46 459 2
manojñaṁ śuci nātyuṣṇaṁ pratyagramaśanaṁ hitam | 1, 46 460 1
pūrvaṁ madhuramaśnīyānmadhye 'mlalavaṇau rasau || 1, 46 460 2
paścāccheṣān rasān vaidyo bhojaneṣvavacārayet | 1, 46 461 1
ādau phalāni bhuñjīta dāḍimādīni buddhimān || 1, 46 461 2
tataḥ peyāṁstato bhojyān bhakṣyāṁścitrāṁstataḥ param | 1, 46 462 1
ghanaṁ pūrvaṁ samaśnīyāt kecidāhurviparyayam || 1, 46 462 2
ādāvante ca madhye ca bhojanasya tu śasyate | 1, 46 463 1
niratyayaṁ doṣaharaṁ phaleṣvāmalakaṁ nṛṇām || 1, 46 463 2
mṛṇālabisaśālūkakandekṣuprabhṛtīni ca | 1, 46 464 1
pūrvaṁ yojyāni bhiṣajā na tu bhukte kadācana || 1, 46 464 2
sukhamuccaiḥ samāsīnaḥ samadeho 'nnatatparaḥ | 1, 46 465 1
kāle sātmyaṁ laghu snigdhaṁ kṣipramuṣṇaṁ dravottaram || 1, 46 465 2
bubhukṣito 'nnamaśnīyānmātrāvad viditāgamaḥ | 1, 46 466 1
kāle bhuktaṁ prīṇayati sātmyamannaṁ na bādhate || 1, 46 466 2
laghu śīghraṁ vrajet pākaṁ snigdhoṣṇaṁ balavahnidam | 1, 46 467 1
kṣipraṁ bhuktaṁ samaṁ pākaṁ yātyadoṣaṁ dravottaram || 1, 46 467 2
sukhaṁ jīryati mātrāvaddhātusāmyaṁ karoti ca | 1, 46 468 1
atīvāyatayāmāstu kṣapā yeṣvṛtuṣu smṛtāḥ || 1, 46 468 2
teṣu tatpratyanīkāḍhyaṁ bhuñjīta prātareva tu | 1, 46 469 1
yeṣu cāpi bhaveyuśca divasā bhṛśamāyatāḥ || 1, 46 469 2
teṣu tatkālavihitamaparāhṇe praśasyate | 1, 46 470 1
rajanyo divasāścaiva yeṣu cāpi samāḥ smṛtāḥ || 1, 46 470 2
kṛtvā samamahorātraṁ teṣu bhuñjīta bhojanam | 1, 46 471 1
nāprāptātītakālaṁ vā hīnādhikam athāpi vā || 1, 46 471 2
aprāptakālaṁ bhuñjānaḥ śarīre hyalaghau naraḥ | 1, 46 472 1
tāṁstān vyādhīnavāpnoti maraṇaṁ vā niyacchati || 1, 46 472 2
atītakālaṁ bhuñjāno vāyunopahate 'nale | 1, 46 473 1
kṛcchrādvipacyate bhuktaṁ dvitīyaṁ ca na kāṅkṣati || 1, 46 473 2
hīnamātram asaṁtoṣaṁ karoti ca balakṣayam | 1, 46 474 1
ālasyagauravāṭopasādāṁśca kurute 'dhikam || 1, 46 474 2
tasmāt susaṁskṛtaṁ yuktyā doṣairetair vivarjitam | 1, 46 475 1
yathoktaguṇasampannam upaseveta bhojanam || 1, 46 475 2
vibhajya doṣakālādīn kālayorubhayorapi | 1, 46 476 1
acokṣaṁ duṣṭamutsṛṣṭaṁ pāṣāṇatṛṇaloṣṭavat || 1, 46 476 2
dviṣṭaṁ vyuṣitamasvādu pūti cānnaṁ vivarjayet | 1, 46 477 1
cirasiddhaṁ sthiraṁ śītamannamuṣṇīkṛtaṁ punaḥ || 1, 46 477 2
aśāntam upadagdhaṁ ca tathā svādu na lakṣyate | 1, 46 478 1
yadyat svādutaraṁ tattadvidadhyāduttarottaram || 1, 46 478 2
prakṣālayedadbhirāsyaṁ bhuñjānasya muhurmuhuḥ | 1, 46 479 1
viśuddharasane tasmai rocate 'nnamapūrvavat || 1, 46 479 2
svādunā tasya rasanaṁ prathamenātitarpitam | 1, 46 480 1
na tathā svādayedanyattasmāt prakṣālyamantarā || 1, 46 480 2
saumanasyaṁ balaṁ puṣṭimutsāhaṁ harṣaṇaṁ sukham | 1, 46 481 1
svādu saṁjanayatyannamasvādu ca viparyayam || 1, 46 481 2
bhuktvāpi yat prārthayate bhūyastat svādu bhojanam | 1, 46 482 1
aśitaścodakaṁ yuktyā bhuñjānaścāntarā pibet || 1, 46 482 2
dantāntaragataṁ cānnaṁ śodhanenāharecchanaiḥ | 1, 46 483 1
kuryādanirhṛtaṁ taddhi mukhasyāniṣṭagandhatām || 1, 46 483 2
jīrṇe 'nne vardhate vāyurvidagdhe pittam eva tu | 1, 46 484 1
bhuktamātre kaphaścāpi tasmād bhukteritaṁ kapham || 1, 46 484 2
dhūmenāpohya hṛdyair vā kaṣāyakaṭutiktakaiḥ | 1, 46 485 1
pūgakaṅkolakarpūralavaṅgasumanaḥphalaiḥ || 1, 46 485 2
phalaiḥ kaṭukaṣāyair vā mukhavaiśadyakārakaiḥ | 1, 46 486 1
tāmbūlapatrasahitaiḥ sugandhair vā vicakṣaṇaḥ || 1, 46 486 2
bhuktvā rājavadāsīta yāvadannaklamo gataḥ | 1, 46 487 1
tataḥ pādaśataṁ gatvā vāmapārśvena saṁviśet || 1, 46 487 2
śabdarūparasān gandhān sparśāṁśca manasaḥ priyān | 1, 46 488 1
bhuktavānupaseveta tenānnaṁ sādhu tiṣṭhati || 1, 46 488 2
śabdarūparasāḥ sparśā gandhāścāpi jugupsitāḥ | 1, 46 489 1
aśucyannaṁ tathā bhuktam atihāsyaṁ ca vāmayet || 1, 46 489 2
śayanaṁ cāsanaṁ cāpi necchedvāpi dravottaram | 1, 46 490 1
nāgnyātapau na plavanaṁ na yānaṁ nāpi vāhanam || 1, 46 490 2
na caikarasasevāyāṁ prasajyeta kadācana | 1, 46 491 1
śākāvarānnabhūyiṣṭhamamlaṁ ca na samācaret || 1, 46 491 2
ekaikaśaḥ samastān vā nādhyaśnīyādrasān sadā | 1, 46 492 1
prāgbhukte tvavivikte 'gnau dvirannaṁ na samācaret || 1, 46 492 2
pūrvabhukte vidagdhe 'nne bhuñjāno hanti pāvakam | 1, 46 493 1
mātrāguruṁ pariharedāhāraṁ dravyataśca yaḥ || 1, 46 493 2
piṣṭānnaṁ naiva bhuñjīta mātrayā vā bubhukṣitaḥ | 1, 46 494 1
dviguṇaṁ ca pibettoyaṁ sukhaṁ samyak prajīryati | 1, 46 494 2
peyalehyādyabhakṣyāṇāṁ guru vidyādyathottaram || 1, 46 494 3
gurūṇāmardhasauhityaṁ laghūnāṁ tṛptiriṣyate | 1, 46 495 1
dravottaro dravaścāpi na mātrāgururiṣyate || 1, 46 495 2
dravāḍhyam api śuṣkaṁ tu samyagevopapadyate | 1, 46 496 1
viśuṣkamannamabhyastaṁ na pākaṁ sādhu gacchati || 1, 46 496 2
piṇḍīkṛtam asaṁklinnaṁ vidāham upagacchati | 1, 46 497 1
srotasyannavahe pittaṁ paktau vā yasya tiṣṭhati || 1, 46 497 2
vidāhi bhuktamanyadvā tasyāpyannaṁ vidahyate | 1, 46 498 1
śuṣkaṁ viruddhaṁ viṣṭambhi vahnivyāpadamāvahet || 1, 46 498 2
āmaṁ vidagdhaṁ viṣṭabdhaṁ kaphapittānilaistribhiḥ | 1, 46 499 1
ajīrṇaṁ kecidicchanti caturthaṁ rasaśeṣataḥ || 1, 46 499 2
atyambupānādviṣamāśanādvā saṁdhāraṇāt svapnaviparyayācca | 1, 46 500 1
kāle 'pi sātmyaṁ laghu cāpi bhuktamannaṁ na pākaṁ bhajate narasya || 1, 46 500 2
īrṣyābhayakrodhaparikṣatena lubdhena rugdainyanipīḍitena | 1, 46 501 1
pradveṣayuktena ca sevyamānamannaṁ na samyak pariṇāmameti || 1, 46 501 2
mādhuryam annaṁ gatamāmasaṁjñaṁ vidagdhasaṁjñaṁ gatamamlabhāvam | 1, 46 502 1
kiṁcidvipakvaṁ bhṛśatodaśūlaṁ viṣṭabdham ānaddhaviruddhavātam || 1, 46 502 2
udgāraśuddhāvapi bhaktakāṅkṣā na jāyate hṛdgurutā ca yasya | 1, 46 503 1
rasāvaśeṣeṇa tu saprasekaṁ caturthametat pravadantyajīrṇam || 1, 46 503 2
mūrcchā pralāpo vamathuḥ prasekaḥ sadanaṁ bhramaḥ | 1, 46 504 1
upadravā bhavantyete maraṇaṁ cāpyajīrṇataḥ || 1, 46 504 2
tatrāme laṅghanaṁ kāryaṁ vidagdhe vamanaṁ hitam | 1, 46 505 1
viṣṭabdhe svedanaṁ pathyaṁ rasaśeṣe śayīta ca || 1, 46 505 2
vāmayedāśu taṁ tasmād uṣṇena lavaṇāmbunā | 1, 46 506 1
kāryaṁ cānaśanaṁ tāvadyāvanna prakṛtiṁ bhajet || 1, 46 506 2
laghukāyam ataścainaṁ laṅghanaiḥ samupācaret | 1, 46 507 1
yāvanna prakṛtisthaḥ syāddoṣataḥ prāṇatastathā || 1, 46 507 2
hitāhitopasaṁyuktam annaṁ samaśanaṁ smṛtam | 1, 46 508 1
bahu stokamakāle vā vijñeyaṁ viṣamāśanam || 1, 46 508 2
ajīrṇe bhujyate yattu tadadhyaśanam ucyate | 1, 46 509 1
trayametannihantyāśu bahūnvyādhīnkaroti vā || 1, 46 509 2
annaṁ vidagdham hi narasya śīghraṁ śītāmbunā vai paripākameti | 1, 46 510 1
taddhyasya śaityena nihanti pittam ākledibhāvācca nayatyadhastāt || 1, 46 510 2
vidahyate yasya tu bhuktamātre dahyate hṛtkoṣṭhagalaṁ ca yasya | 1, 46 511 1
drākṣābhayāṁ mākṣikasamprayuktāṁ līḍhvābhayāṁ vā sa sukhaṁ labheta || 1, 46 511 2
bhavedajīrṇaṁ prati yasya śaṅkā snigdhasya jantor balino 'nnakāle | 1, 46 512 1
prātaḥ saśuṇṭhīmabhayāmaśaṅko bhuñjīta saṁprāśya hitaṁ hitārthī || 1, 46 512 2
svalpaṁ yadā doṣavibaddham āmaṁ līnaṁ na tejaḥpatham āvṛṇoti | 1, 46 513 1
bhavatyajīrṇe 'pi tadā bubhukṣā sā mandabuddhiṁ viṣavannihanti || 1, 46 513 2
ata ūrdhvaṁ pravakṣyāmi guṇānāṁ karmavistaram | 1, 46 514 1
karmabhistvanumīyante nānādravyāśrayā guṇāḥ || 1, 46 514 2
hlādanaḥ stambhanaḥ śīto mūrcchātṛṭsvedadāhajit | 1, 46 515 1
uṣṇastadviparītaḥ syātpācanaśca viśeṣataḥ || 1, 46 515 2
snehamārdavakṛtsnigdho balavarṇakarastathā | 1, 46 516 1
rūkṣastadviparītaḥ syādviśeṣātstambhanaḥ kharaḥ || 1, 46 516 2
picchilo jīvano balyaḥ saṁdhānaḥ śleṣmalo guruḥ | 1, 46 517 1
viśado viparīto 'smāt kledācūṣaṇaropaṇaḥ || 1, 46 517 2
dāhapākakarastīkṣṇaḥ srāvaṇo mṛduranyathā | 1, 46 518 1
sādopalepabalakṛdgurustarpaṇabṛṁhaṇaḥ || 1, 46 518 2
laghustadviparītaḥ syāllekhano ropaṇastathā | 1, 46 519 1
daśādyāḥ karmataḥ proktāsteṣāṁ karmaviśeṣaṇaiḥ || 1, 46 519 2
daśaivānyān pravakṣyāmi dravādīṁstānnibodha me | 1, 46 520 1
dravaḥ prakledanaḥ sāndraḥ sthūlaḥ syādbandhakārakaḥ || 1, 46 520 2
ślakṣṇaḥ picchilavajjñeyaḥ karkaśo viśado yathā | 1, 46 521 1
sukhānubandhī sūkṣmaśca sugandho rocano mṛduḥ || 1, 46 521 2
durgandho viparīto 'smāddhṛllāsārucikārakaḥ | 1, 46 522 1
saro 'nulomanaḥ prokto mando yātrākaraḥ smṛtaḥ || 1, 46 522 2
vyavāyī cākhilaṁ dehaṁ vyāpya pākāya kalpate | 1, 46 523 1
vikāsī vikasannevaṁ dhātubandhān vimokṣayet || 1, 46 523 2
āśukārī tathāśutvāddhāvatyambhasi tailavat | 1, 46 524 1
sūkṣmastu saukṣmyāt sūkṣmeṣu srotaḥsvanusaraḥ smṛtaḥ || 1, 46 524 2
guṇā viṁśatirityevaṁ yathāvatparikīrtitāḥ | 1, 46 525 1
sampravakṣyāmyataścordhvam āhāragatiniścayam || 1, 46 525 2
pañcabhūtātmake dehe hyāhāraḥ pāñcabhautikaḥ | 1, 46 526 1
vipakvaḥ pañcadhā samyagguṇān svānabhivardhayet || 1, 46 526 2
avidagdhaḥ kaphaṁ pittaṁ vidagdhaḥ pavanaṁ punaḥ | 1, 46 527 1
samyagvipakvo niḥsāra āhāraḥ paribṛṁhayet || 1, 46 527 2
viṇmūtramāhāramalaḥ sāraḥ prāgīrito rasaḥ | 1, 46 528 1
sa tu vyānena vikṣiptaḥ sarvān dhātūn pratarpayet || 1, 46 528 2
kaphaḥ pittaṁ malaḥ kheṣu svedaḥ syānnakharoma ca | 1, 46 529 1
netraviṭ tvakṣu ca sneho dhātūnāṁ kramaśo malāḥ || 1, 46 529 2
divā vibuddhe hṛdaye jāgrataḥ puṇḍarīkavat | 1, 46 530 1
annamaklinnadhātutvādajīrṇe 'pi hitaṁ niśi || 1, 46 530 2
hṛdi saṁmīlite rātrau prasuptasya viśeṣataḥ | 1, 46 531 1
klinnavisrastadhātutvādajīrṇe na hitaṁ divā || 1, 46 531 2
imaṁ vidhiṁ yo 'numataṁ mahāmunernṛparṣimukhyasya paṭheddhi yatnataḥ | 1, 46 532 1
sa bhūmipālāya vidhātumauṣadhaṁ mahātmanāṁ cārhati sūrisattamaḥ || 1, 46 532 2
athāto vātavyādhinidānaṁ vyākhyāsyāmaḥ || 2, 1 1 1
yathovāca bhagavān dhanvantariḥ || 2, 1 2 1
dhanvantariṁ dharmabhṛtāṁ variṣṭhamamṛtodbhavam | 2, 1 3 1
caraṇāvupasaṁgṛhya suśrutaḥ paripṛcchati || 2, 1 3 2
vāyoḥ prakṛtibhūtasya vyāpannasya ca kopanaiḥ | 2, 1 4 1
sthānaṁ karma ca rogāṁś ca vada me vadatāṁ vara || 2, 1 4 2
tasya tadvacanaṁ śrutvā prābravīdbhiṣajāṁ varaḥ | 2, 1 5 1
svayaṁbhūreṣa bhagavān vāyurityabhiśabditaḥ || 2, 1 5 2
svātantryānnityabhāvācca sarvagatvāttathaiva ca | 2, 1 6 1
sarveṣām eva sarvātmā sarvalokanamaskṛtaḥ || 2, 1 6 2
sthityutpattivināśeṣu bhūtānāmeṣa kāraṇam | 2, 1 7 1
avyakto vyaktakarmā ca rūkṣaḥ śīto laghuḥ kharaḥ || 2, 1 7 2
tiryaggo dviguṇaścaiva rajobahula eva ca | 2, 1 8 1
acintyavīryo doṣāṇāṁ netā rogasamūharāṭ || 2, 1 8 2
āśukārī muhuścārī pakvādhānagudālayaḥ | 2, 1 9 1
dehe vicaratastasya lakṣaṇāni nibodha me || 2, 1 9 2
doṣadhātvagnisamatāṁ saṁprāptiṁ viṣayeṣu ca | 2, 1 10 1
kriyāṇāmānulomyaṁ ca karotyakupito 'nilaḥ || 2, 1 10 2
yathāgniḥ pañcadhā bhinno nāmasthānakriyāmayaiḥ | 2, 1 11 1
bhinno 'nilastathā hyeko nāmasthānakriyāmayaiḥ || 2, 1 11 2
prāṇodānau samānaś ca vyānaścāpāna eva ca | 2, 1 12 1
sthānasthā mārutāḥ pañca yāpayanti śarīriṇam || 2, 1 12 2
yo vāyurvaktrasaṁcārī sa prāṇo nāma dehadhṛk | 2, 1 13 1
so 'nnaṁ praveśayatyantaḥ prāṇāṁścāpyavalambate || 2, 1 13 2
prāyaśaḥ kurute duṣṭo hikkāśvāsādikān gadān | 2, 1 14 1
udāno nāma yastūrdhvam upaiti pavanottamaḥ || 2, 1 14 2
tena bhāṣitagītādiviśeṣo 'bhipravartate | 2, 1 15 1
ūrdhvajatrugatān rogān karoti ca viśeṣataḥ || 2, 1 15 2
āmapakvāśayacaraḥ samāno vahnisaṅgataḥ | 2, 1 16 1
so 'nnaṁ pacati tajjāṁś ca viśeṣānvivinakti hi || 2, 1 16 2
gulmāgnisādātīsāraprabhṛtīn kurute gadān | 2, 1 17 1
kṛtsnadehacaro vyāno rasasaṁvahanodyataḥ || 2, 1 17 2
svedāsṛksrāvaṇaś cāpi pañcadhā ceṣṭayatyapi | 2, 1 18 1
kruddhaś ca kurute rogān prāyaśaḥ sarvadehagān || 2, 1 18 2
pakvādhānālayo 'pānaḥ kāle karṣati cāpyadhaḥ | 2, 1 19 1
samīraṇaḥ śakṛnmūtraṁ śukragarbhārtavāni ca || 2, 1 19 2
kruddhaś ca kurute rogān ghorān bastigudāśrayān | 2, 1 20 1
śukradoṣapramehāstu vyānāpānaprakopajāḥ || 2, 1 20 2
yugapat kupitāś cāpi dehaṁ bhindyurasaṁśayam | 2, 1 21 1
ata ūrdhvaṁ pravakṣyāmi nānāsthānāntarāśritaḥ || 2, 1 21 2
bahuśaḥ kupito vāyurvikārān kurute hi yān | 2, 1 22 1
vāyurāmāśaye kruddhaśchardyādīn kurute gadān || 2, 1 22 2
mohaṁ mūrcchāṁ pipāsāṁ ca hṛdgrahaṁ pārśvavedanām | 2, 1 23 1
pakvāśayastho 'ntrakūjaṁ śūlaṁ nābhau karoti ca || 2, 1 23 2
kṛcchramūtrapurīṣatvamānāhaṁ trikavedanām | 2, 1 24 1
śrotrādiṣvindriyavadhaṁ kuryāt kruddhaḥ samīraṇaḥ || 2, 1 24 2
vaivarṇyaṁ sphuraṇaṁ raukṣyaṁ suptiṁ cumucumāyanam | 2, 1 25 1
tvakstho nistodanaṁ kuryāt tvagbhedaṁ paripoṭanam || 2, 1 25 2
vraṇāṁś ca raktago granthīn saśūlān māṁsasaṁśritaḥ | 2, 1 26 1
tathā medaḥśritaḥ kuryādgranthīn mandarujo 'vraṇān || 2, 1 26 2
kuryāt sirāgataḥ śūlaṁ sirākuñcanapūraṇam | 2, 1 27 1
snāyuprāptaḥ stambhakampau śūlamākṣepaṇaṁ tathā || 2, 1 27 2
hanti sandhigataḥ sandhīn śūlaśophau karoti ca | 2, 1 28 1
asthiśoṣaṁ prabhedaṁ ca kuryācchūlaṁ ca tacchritaḥ || 2, 1 28 2
tathā majjagate ruk ca na kadācit praśāmyati | 2, 1 29 1
apravṛttiḥ pravṛttirvā vikṛtā śukrage 'nile || 2, 1 29 2
hastapādaśirodhātūṁstathā saṁcarati kramāt | 2, 1 30 1
vyāpnuyādvākhilaṁ dehaṁ vāyuḥ sarvagato nṛṇām || 2, 1 30 2
stambhanākṣepaṇasvāpaśophaśūlāni sarvagaḥ | 2, 1 31 1
sthāneṣūkteṣu saṁmiśraḥ saṁmiśrāḥ kurute rujaḥ || 2, 1 31 2
kuryādavayavaprāpto mārutastvamitān gadān | 2, 1 32 1
dāhasaṁtāpamūrcchāḥ syurvāyau pittasamanvite || 2, 1 32 2
śaityaśophagurutvāni tasminneva kaphāvṛte | 2, 1 33 1
sūcībhir iva nistodaḥ sparśadveṣaḥ prasuptatā || 2, 1 33 2
śeṣāḥ pittavikārāḥ syurmārute śoṇitānvite | 2, 1 34 1
prāṇe pittāvṛte chardirdāhaścaivopajāyate || 2, 1 34 2
daurbalyaṁ sadanaṁ tandrā vaivarṇyaṁ ca kaphāvṛte | 2, 1 35 1
udāne pittasaṁyukte mūrcchādāhabhramaklamāḥ || 2, 1 35 2
asvedaharṣau mando 'gniḥ śītastambhau kaphāvṛte | 2, 1 36 1
samāne pittasaṁyukte svedadāhauṣṇyamūrchanam || 2, 1 36 2
kaphādhikaṁ ca viṇmūtraṁ romaharṣaḥ kaphāvṛte | 2, 1 37 1
apāne pittasaṁyukte dāhauṣṇye syādasṛgdaraḥ || 2, 1 37 2
adhaḥkāyagurutvaṁ ca tasminneva kaphāvṛte | 2, 1 38 1
vyāne pittāvṛte dāho gātravikṣepaṇaṁ klamaḥ || 2, 1 38 2
gurūṇi sarvagātrāṇi stambhanaṁ cāsthiparvaṇām | 2, 1 39 1
liṅgaṁ kaphāvṛte vyāne ceṣṭāstambhastathaiva ca || 2, 1 39 2
prāyaśaḥ sukumārāṇāṁ mithyāhāravihāriṇām | 2, 1 40 1
rogādhvapramadāmadyavyāyāmaiś cātipīḍanāt || 2, 1 40 2
ṛtusātmyaviparyāsāt snehādīnāṁ ca vibhramāt | 2, 1 41 1
avyavāye tathā sthūle vātaraktaṁ prakupyati || 2, 1 41 2
hastyaśvoṣṭrair gacchato 'nyaiś ca vāyuḥ kopaṁ yātaḥ kāraṇaiḥ sevitaiḥ svaiḥ | 2, 1 42 1
tīkṣṇoṣṇāmlakṣāraśākādibhojyaiḥ saṁtāpādyair bhūyasā sevitaiś ca || 2, 1 42 2
kṣipraṁ raktaṁ duṣṭimāyāti tacca vāyor mārgaṁ saṁruṇaddhyāśu yātaḥ | 2, 1 43 1
kruddho 'tyarthaṁ mārgarodhāt sa vāyur atyudriktaṁ dūṣayedraktamāśu || 2, 1 43 2
tat saṁpṛktaṁ vāyunā dūṣitena tatprābalyād ucyate vātaraktam | 2, 1 44 1
tadvat pittaṁ dūṣitenāsṛjāktaṁ śleṣmā duṣṭo dūṣitenāsṛjāktaḥ || 2, 1 44 2
sparśodvignau todabhedapraśoṣasvāpopetau vātaraktena pādau | 2, 1 45 1
pittāsṛgbhyām ugradāhau bhavetāmatyarthoṣṇau raktaśophau mṛdū ca || 2, 1 45 2
kaṇḍūmantau śvetaśītau saśophau pīnastabdhau śleṣmaduṣṭe tu rakte | 2, 1 46 1
sarvair duṣṭe śoṇite cāpi doṣāḥ svaṁ svaṁ rūpaṁ pādayor darśayanti || 2, 1 46 2
prāgrūpe śithilau svinnau śītalau saviparyayau | 2, 1 47 1
vaivarṇyatodasuptatvagurutvauṣasamanvitaḥ || 2, 1 47 2
pādayor mūlamāsthāya kadāciddhastayor api | 2, 1 48 1
ākhorviṣam iva kruddhaṁ taddehamanusarpati || 2, 1 48 2
ājānusphuṭitaṁ yacca prabhinnaṁ prasrutaṁ ca yat | 2, 1 49 1
upadravaiś ca yajjuṣṭaṁ prāṇamāṁsakṣayādibhiḥ || 2, 1 49 2
śoṇitaṁ tadasādhyaṁ syādyāpyaṁ saṁvatsarotthitam | 2, 1 50 1
yadā tu dhamanīḥ sarvāḥ kupito 'bhyeti mārutaḥ || 2, 1 50 2
tadākṣipatyāśu muhurmuhurdehaṁ muhuścaraḥ | 2, 1 51 1
muhurmuhustadākṣepādākṣepaka iti smṛtaḥ || 2, 1 51 2
so 'patānakasaṁjño yaḥ pātayatyantarāntarā | 2, 1 52 1
kaphānvito bhṛśaṁ vāyustāsveva yadi tiṣṭhati || 2, 1 52 2
sa daṇḍavat stambhayati kṛcchro daṇḍāpatānakaḥ | 2, 1 53 1
hanugrahastadātyarthaṁ kṛcchrānniṣevate || 2, 1 53 2
dhanustulyaṁ namedyastu sa dhanuḥstambhasaṁjñakaḥ | 2, 1 54 1
aṅgulīgulphajaṭharahṛdvakṣogalasaṁśritaḥ || 2, 1 54 2
snāyupratānamanilo yadākṣipati vegavān | 2, 1 55 1
viṣṭabdhākṣaḥ stabdhahanurbhagnapārśvaḥ kaphaṁ vaman || 2, 1 55 2
abhyantaraṁ dhanur iva yadā namati mānavaḥ | 2, 1 56 1
tadāsyābhyantarāyāmaṁ kurute māruto balī || 2, 1 56 2
bāhyasnāyupratānastho bāhyāyāmaṁ karoti ca | 2, 1 57 1
tamasādhyaṁ budhāḥ prāhurvakṣaḥkaṭyūrubhañjanam || 2, 1 57 2
kaphapittānvito vāyurvāyureva ca kevalaḥ | 2, 1 58 1
kuryādākṣepakaṁ tvanyaṁ caturthamabhighātajam || 2, 1 58 2
garbhapātanimittaś ca śoṇitātisravācca yaḥ | 2, 1 59 1
abhighātanimittaś ca na sidhyatyapatānakaḥ || 2, 1 59 2
adhogamāḥ satiryaggā dhamanīrūrdhvadehagāḥ | 2, 1 60 1
yadā prakupito 'tyarthaṁ mātariśvā prapadyate || 2, 1 60 2
tadānyatarapakṣasya sandhibandhān vimokṣayan | 2, 1 61 1
hanti pakṣaṁ tamāhurhi pakṣāghātaṁ bhiṣagvarāḥ || 2, 1 61 2
yasya kṛtsnaṁ śarīrārdhamakarmaṇyamacetanam | 2, 1 62 1
tataḥ patatyasūn vāpi tyajatyanilapīḍitaḥ || 2, 1 62 2
śuddhavātahataṁ pakṣaṁ kṛcchrasādhyatamaṁ viduḥ | 2, 1 63 1
sādhyamanyena saṁsṛṣṭamasādhyaṁ kṣayahetukam || 2, 1 63 2
vāyurūrdhvaṁ vrajet sthānāt kupito hṛdayaṁ śiraḥ | 2, 1 64 1
śaṅkhau ca pīḍayatyaṅgānyākṣipennamayecca saḥ || 2, 1 64 2
nimīlitākṣo niśceṣṭaḥ stabdhākṣo vāpi kūjati | 2, 1 65 1
nirucchvāso 'thavā kṛcchrāducchvasyānnaṣṭacetanaḥ || 2, 1 65 2
svasthaḥ syāddhṛdaye mukte hyāvṛte tu pramuhyati | 2, 1 66 1
kaphānvitena vātena jñeya eṣo 'patantrakaḥ || 2, 1 66 2
divāsvapnāsanasthānavivṛtādhvanirīkṣaṇaiḥ | 2, 1 67 1
manyāstambhaṁ prakurute sa eva śleṣmaṇāvṛtaḥ || 2, 1 67 2
garbhiṇīsūtikābālavṛddhakṣīṇeṣv asṛkkṣaye | 2, 1 68 1
uccair vyāharato 'tyarthaṁ khādataḥ kaṭhināni vā | 2, 1 68 2
hasato jṛmbhato bhārādviṣamācchayanād api || 2, 1 68 3
śironāsauṣṭhacibukalalāṭekṣaṇasandhigaḥ | 2, 1 69 1
ardayitvānilo vaktramarditaṁ janayatyataḥ || 2, 1 69 2
vakrībhavati vaktrārdhaṁ grīvā cāpyapavartate | 2, 1 70 1
śiraścalati vāksaṅgo netrādīnāṁ ca vaikṛtam || 2, 1 70 2
grīvācibukadantānāṁ tasmin pārśve tu vedanā | 2, 1 71 1
yasyāgrajo romaharṣo vepathurnetramāvilam || 2, 1 71 2
vāyurūrdhvaṁ tvaci svāpastodo manyāhanugrahaḥ | 2, 1 72 1
tamarditamiti prāhur vyādhiṁ vyādhiviśāradāḥ || 2, 1 72 2
kṣīṇasyānimiṣākṣasya prasaktaṁ saktabhāṣiṇaḥ | 2, 1 73 1
na sidhyatyarditaṁ bāḍhaṁ trivarṣaṁ vepanasya ca || 2, 1 73 2
pārṣṇipratyaṅgulīnāṁ tu kaṇḍarā yānilārditā | 2, 1 74 1
sakthnaḥ kṣepaṁ nigṛhṇīyādgṛdhrasīti hi sā smṛtā || 2, 1 74 2
talapratyaṅgulīnāṁ tu kaṇḍarā bāhupṛṣṭhataḥ | 2, 1 75 1
bāhvoḥ karmakṣayakarī viśvācīti hi sā smṛtā || 2, 1 75 2
vātaśoṇitajaḥ śopho jānumadhye mahārujaḥ | 2, 1 76 1
śiraḥ kroṣṭukapūrvaṁ tu sthūlaḥ kroṣṭukamūrdhavat || 2, 1 76 2
vāyuḥ kaṭyāṁ sthitaḥ sakthnaḥ kaṇḍarāmākṣipedyadā | 2, 1 77 1
khañjastadā bhavejjantuḥ paṅguḥ sakthnor dvayor vadhāt || 2, 1 77 2
prakrāman vepate yastu khañjann iva ca gacchati | 2, 1 78 1
kalāyakhañjaṁ taṁ vidyānmuktasandhiprabandhanam || 2, 1 78 2
nyaste tu viṣamaṁ pāde rujaḥ kuryāt samīraṇaḥ | 2, 1 79 1
vātakaṇṭaka ityeṣa vijñeyaḥ khaḍukāśritaḥ || 2, 1 79 2
pādayoḥ kurute dāhaṁ pittāsṛksahito 'nilaḥ | 2, 1 80 1
viśeṣataścaṅkramaṇāt pādadāhaṁ tamādiśet || 2, 1 80 2
hṛṣyataścaraṇau yasya bhavataś ca prasuptavat | 2, 1 81 1
pādaharṣaḥ sa vijñeyaḥ kaphavātaprakopajaḥ || 2, 1 81 2
aṁsadeśasthito vāyuḥ śoṣayitvāṁsabandhanam | 2, 1 82 1
sirāścākuñcya tatrastho janayatyavabāhukam || 2, 1 82 2
yadā śabdavahaṁ sroto vāyurāvṛtya tiṣṭhati | 2, 1 83 1
śuddhaḥ śleṣmānvito vāpi bādhiryaṁ tena jāyate || 2, 1 83 2
hanuśaṅkhaśirogrīvaṁ yasya bhindannivānilaḥ | 2, 1 84 1
karṇayoḥ kurute śūlaṁ karṇaśūlaṁ taducyate || 2, 1 84 2
āvṛtya sakapho vāyurdhamanīḥ śabdavāhinīḥ | 2, 1 85 1
narān karotyakriyakān mūkaminmiṇagadgadān || 2, 1 85 2
adho yā vedanā yāti varcomūtrāśayotthitā | 2, 1 86 1
bhindatīva gudopasthaṁ sā tūnītyabhidhīyate || 2, 1 86 2
gudopasthotthitā saiva pratilomavisarpiṇī | 2, 1 87 1
vegaiḥ pakvāśayaṁ yāti pratitūnīti sā smṛtā || 2, 1 87 2
āṭopamatyugrarujam ādhmātamudaraṁ bhṛśam | 2, 1 88 1
ādhmānamiti jānīyādghoraṁ vātanirodhajam || 2, 1 88 2
vimuktapārśvahṛdayaṁ tadevāmāśayotthitam | 2, 1 89 1
pratyādhmānaṁ vijānīyāt kaphavyākulitānilam || 2, 1 89 2
aṣṭhīlāvadghanaṁ granthimūrdhvamāyatamunnatam | 2, 1 90 1
vātāṣṭhīlāṁ vijānīyādbahirmārgāvarodhinīm || 2, 1 90 2
enām eva rujāyuktāṁ vātaviṇmūtrarodhinīm | 2, 1 91 1
pratyaṣṭhīlāmiti vadejjaṭhare tiryagutthitām || 2, 1 91 2
athāto 'rśasāṁ nidānaṁ vyākhyāsyāmaḥ || 2, 2 1 1
yathovāca bhagavān dhanvantariḥ || 2, 2 2 1
ṣaḍarśāṁsi bhavanti vātapittakaphaśoṇitasannipātaiḥ sahajāni ceti || 2, 2 3 1
tatrānātmavatāṁ yathoktaiḥ prakopaṇair viruddhādhyaśanastrīprasaṅgotkaṭukāsanapṛṣṭhayānavegavidhāraṇādibhir viśeṣaiḥ prakupitā ,«doṣā ekaśo dviśaḥ samastāḥ śoṇitasahitā vā yathoktaṁ prasṛtāḥ pradhānadhamanīranuprapadyādho gatvā gudamāgamya pradūṣya »,«gudavalīrmāṁsaprarohāñjanayanti viśeṣato mandāgnes tathā tṛṇakāṣṭhopalaloṣṭavastrādibhiḥ śītodakasaṁsparśanādvā kandāḥ »,«parivṛddhimāsādayanti tānyarśāṁsītyācakṣate ||» 2, 2 4 1
tatra sthūlāntrapratibaddham ardhapañcāṅgulaṁ gudamāhus tasmin valayastisro 'dhyardhāṅgulāntarasambhūtāḥ pravāhaṇī visarjanī ,«saṁvaraṇī ceti caturaṅgulāyatāḥ sarvāstiryagekāṅgulocchritāḥ ||» 2, 2 5 1
śaṅkhāvartanibhāś cāpi uparyupari saṁsthitāḥ | 2, 2 6 1
gajatālunibhāś cāpi varṇataḥ saṁprakīrtitāḥ | 2, 2 6 2
romāntebhyo yavādhyardho gudauṣṭhaḥ parikīrtitaḥ || 2, 2 6 3
prathamā tu gudauṣṭhādaṅgulamātre || 2, 2 7 1
teṣāṁ tu bhaviṣyatāṁ pūrvarūpāṇi anne 'śraddhā kṛcchrāt paktiramlīkā paridāho viṣṭambhaḥ pipāsā sakthisadanamāṭopaḥ kārśyam ,«udgārabāhulyam akṣṇoḥ śvayathur antrakūjanaṁ gudaparikartanamāśaṅkā pāṇḍurogagrahaṇīdoṣaśoṣāṇāṁ kāsaśvāsau balahānir »,«bhramastandrā nidrendriyadaurbalyaṁ ca ||» 2, 2 8 1
jāteṣvetānyeva lakṣaṇāni pravyaktatarāṇi bhavanti || 2, 2 9 1
tatra mārutāt pariśuṣkāruṇavivarṇāni viṣamamadhyāni kadambapuṣpatuṇḍikerīnāḍīmukulasūcīmukhākṛtīni ca bhavanti tair upadrutaḥ ,«saśūlaṁ saṁhatam upaveśyate kaṭīpṛṣṭhapārśvameḍhragudanābhipradeśeṣu cāsya vedanā bhavanti gulmāṣṭhīlāplīhodarāṇi cāsya »,«tannimittānyeva bhavanti kṛṣṇatvaṅnakhanayanadaśanavadanamūtrapurīṣaś ca puruṣo bhavati ||» 2, 2 10 1
pittān nīlāgrāṇi tanūni visarpīṇi pītāvabhāsāni yakṛtprakāśāni śukajihvāsaṁsthānāni yavamadhyāni jalaukovaktrasadṛśāni praklinnāni ca ,«bhavanti tair upadrutaḥ sadāhaṁ sarudhiram atisāryate jvaradāhapipāsāmūrchāś cāsyopadravā bhavanti »,«pītatvaṅnakhanayanadaśanavadanamūtrapurīṣaś ca puruṣo bhavati ||» 2, 2 11 1
śleṣmajāni śvetāni mahāmūlāni sthirāṇi vṛttāni snigdhāni pāṇḍūni karīrapanasāsthigostanākārāṇi na bhidyante na sravanti ,«kaṇḍūbahulāni ca bhavanti tair upadrutaḥ saśleṣmāṇam analpaṁ māṁsadhāvanaprakāśamatisāryate »,"śophaśītajvarārocakāvipākaśirogauravāṇi cāsya tannimittānyeva bhavanti śuklatvaṅnakhanayanadaśanavadanamūtrapurīṣaś ca puruṣo ",«bhavati ||» 2, 2 12 1
raktajāni nyagrodhaprarohavidrumakākaṇantikāphalasadṛśāni pittalakṣaṇāni ca yadāvagāḍhapurīṣapīḍitāni bhavanti tadātyarthaṁ ,«duṣṭamanalpamasṛk sahasā visṛjanti tasya cātipravṛttau śoṇitātiyogopadravā bhavanti ||» 2, 2 13 1
sannipātajāni sarvadoṣalakṣaṇayuktāni || 2, 2 14 1
sahajāni duṣṭaśoṇitaśukranimittāni teṣāṁ doṣata eva prasādhanaṁ kartavyaṁ viśeṣataścaitāni durdarśanāni paruṣāṇi pāṁsūni ,«dāruṇānyantarmukhāni tair upadrutaḥ kṛśo 'lpabhuk sirāsaṁtatagātro 'lpaprajaḥ kṣīṇaretāḥ kṣāmasvaraḥ krodhano 'lpāgniprāṇaḥ »,«paramalasaśca tathā ghrāṇaśiro'kṣināsāśravaṇarogī satatam antrakūjāṭopahṛdayopalepārocakaprabhṛtibhiḥ pīḍyate ||» 2, 2 15 1
bhavati cātra | 2, 2 16 1
bāhyamadhyavalisthānāṁ pratikuryādbhiṣagvaraḥ | 2, 2 16 2
antarvalisamutthānāṁ pratyākhyāyācaret kriyām || 2, 2 16 3
prakupitāstu doṣā meḍhramabhiprapannā māṁsaśoṇite pradūṣya kaṇḍūṁ janayanti tataḥ kaṇḍūyanāt kṣataṁ samupajāyate tasmiṁśca ,«kṣate duṣṭamāṁsajāḥ prarohāḥ picchilarudhirasrāviṇo jāyante kūrcakino 'bhyantaram upariṣṭādvā te tu śepho vināśayantyupaghnanti ca »,«puṁstvaṁ yonimabhiprapannāḥ sukumārān durgandhān picchilarudhirasrāviṇaśchatrākārān karīrāñjanayanti te tu yonim »,«upaghnantyārtavaṁ ca nābhimabhiprapannāḥ sukumārān durgandhān picchilān gaṇḍūpadamukhasadṛśān karīrāñjanayanti ta »,«evordhvamāgatāḥ śrotrākṣighrāṇavadaneṣvarśāṁsyupanirvartayanti tatra karṇajeṣu bādhiryaṁ śūlaṁ pūtikarṇatā ca netrajeṣu »,«vartmāvarodho vedanā srāvo darśananāśaśca ghrāṇajeṣu pratiśyāyo 'timātraṁ kṣavathuḥ kṛcchrocchvāsatā pūtinasyaṁ »,«sānunāsikavākyatvaṁ śiroduḥkhaṁ ca vaktrajeṣu kaṇṭhauṣṭhatālūnāmanyatamasmiṁstair gadgadavākyatā rasājñānaṁ mukharogāś ca »,«bhavanti ||» 2, 2 17 1
vyānastu prakupitaḥ śleṣmāṇaṁ parigṛhya bahiḥ sthirāṇi kīlavadarśāṁsi nirvartayati tāni carmakīlānyarśāṁsītyācakṣate || 2, 2 18 1
bhavanti cātra | 2, 2 19 1
teṣu kīleṣu nistodo mārutenopajāyate | 2, 2 19 2
śleṣmaṇā tu savarṇatvaṁ granthitvaṁ ca vinirdiśet || 2, 2 19 3
pittaśoṇitajaṁ raukṣyaṁ kṛṣṇatvaṁ ślakṣṇatā tathā | 2, 2 20 1
samudīrṇakharatvaṁ ca carmakīlasya lakṣaṇam || 2, 2 20 2
arśasāṁ lakṣaṇaṁ vyāsāduktaṁ sāmānyatastu yat | 2, 2 21 1
tatsarvaṁ prāgvinirdiṣṭātsādhayedbhiṣajāṁ varaḥ || 2, 2 21 2
arśaḥsu dṛśyate rūpaṁ yadā doṣadvayasya tu | 2, 2 22 1
saṁsargaṁ taṁ vijānīyāt saṁsargaḥ sa ca ṣaḍvidhaḥ || 2, 2 22 2
tridoṣāṇyalpaliṅgāni yāpyāni tu vinirdiśet | 2, 2 23 1
dvandvajāni dvitīyāyāṁ valau yānyāśritāni ca || 2, 2 23 2
kṛcchrasādhyāni tānyāhuḥ parisaṁvatsarāṇi ca | 2, 2 24 1
sannipātasamutthāni sahajāni tu varjayet || 2, 2 24 2
sarvāḥ syurvalayo yeṣāṁ durnāmabhir upadrutāḥ | 2, 2 25 1
taistu pratihato vāyurapānaḥ saṁnivartate || 2, 2 25 2
tato vyānena saṁgamya jyotirmṛdnāti dehinām || 2, 2 26 1
athāto 'śmarīṇāṁ nidānaṁ vyākhyāsyāmaḥ || 2, 3 1 1
yathovāca bhagavān dhanvantariḥ || 2, 3 2 1
catasro 'śmaryo bhavanti śleṣmādhiṣṭhānāḥ tadyathā śleṣmaṇā vātena pittena śukreṇa ceti || 2, 3 3 1
tatrāsaṁśodhanaśīlasyāpathyakāriṇaḥ prakupitaḥ śleṣmā mūtrasaṁpṛkto 'nupraviśya bastimaśmarīṁ janayati || 2, 3 4 1
tāsāṁ pūrvarūpāṇi jvaro vastipīḍārocakau mūtrakṛcchraṁ bastiśiromuṣkaśephasāṁ vedanā kṛcchrāvasādo bastagandhitvaṁ mūtrasyeti || 2, 3 5 1
yathāsvavedanāvarṇaṁ duṣṭaṁ sāndramathāvilam | 2, 3 6 1
pūrvarūpe 'śmanaḥ kṛcchrānmūtraṁ sṛjati mānavaḥ || 2, 3 6 2
atha jātāsu nābhibastisevanīmehaneṣvanyatamasmin mehato vedanā mūtradhārāsaṅgaḥ sarudhiramūtratā mūtravikiraṇaṁ ,«gomedakaprakāśam atyāvilaṁ sasikataṁ visṛjati dhāvanalaṅghanaplavanapṛṣṭhayānoṣṇādhvagamanaiścāsya vedanā bhavanti ||» 2, 3 7 1
tatra śleṣmāśmarī śleṣmalamannamabhyavaharato 'tyartham upalipyādhaḥ parivṛddhiṁ prāpya bastimukhamadhiṣṭhāya sroto ,«niruṇaddhi tasya mūtrapratighātāddālyate bhidyate nistudyata iva ca bastirguruḥ śītaś ca bhavati aśmarī cātra śvetā snigdhā mahatī »,«kukkuṭāṇḍapratīkāśā madhūkapuṣpavarṇā vā bhavati tāṁ ślaiṣmikīmiti vidyāt ||» 2, 3 8 1
pittayutastu śleṣmā saṁghātam upagamya yathoktāṁ parivṛddhiṁ prāpya bastimukhamadhiṣṭhāya sroto niruṇaddhi tasya ,«mūtrapratīghātād ūṣyate cūṣyate dahyate pacyata iva bastiruṣṇavātaś ca bhavati aśmarī cātra saraktā pītāvabhāsā kṛṣṇā »,«bhallātakāsthipratimā madhuvarṇā vā bhavati tāṁ paittikīmiti vidyāt ||» 2, 3 9 1
vātayutastu śleṣmā saṁghātam upagamya yathoktāṁ parivṛddhiṁ prāpya bastimukhamadhiṣṭhāya sroto niruṇaddhi tasya ,«mūtrapratīghātāttīvrā vedanā bhavati tadātyarthaṁ pīḍyamāno dantān khādati nābhiṁ pīḍayati meḍhraṁ pramṛdnāti pāyuṁ spṛśati »,«viśardhate vidahati vātamūtrapurīṣāṇi kṛcchreṇa cāsya mehato niḥsaranti aśmarī cātra śyāvā paruṣā viṣamā kharā »,«kadambapuṣpavatkaṇṭakācitā bhavati tāṁ vātikīmiti vidyāt ||» 2, 3 10 1
prāyeṇaitāstisro 'śmaryo divāsvapnasamaśanādhyaśanaśītasnigdhagurumadhurāhārapriyatvād viśeṣeṇa bālānāṁ bhavanti ,«teṣāmevālpabastikāyatvād anupacitamāṁsatvācca basteḥ sukhagrahaṇāharaṇā bhavanti mahatāṁ tu śukrāśmarī śukranimittā bhavati ||» 2, 3 11 1
maithunavighātād atimaithunādvā śukraṁ calitamanirgacchadvimārgagamanādanilo 'bhitaḥ saṁgṛhya meḍhravṛṣaṇayor antare ,«saṁharati saṁhṛtya copaśoṣayati sā mūtramārgamāvṛṇoti mūtrakṛcchraṁ bastivedanāṁ vṛṣaṇayoś ca śvayathumāpādayati pīḍitamātre »,«ca tasminneva pradeśe pravilayamāpadyate tāṁ śukrāśmarīmiti vidyāt ||» 2, 3 12 1
bhavanti cātra | 2, 3 13 1
śarkarā sikatā meho bhasmākhyo 'śmarivaikṛtam | 2, 3 13 2
aśmaryā śarkarā jñeyā tulyavyañjanavedanā || 2, 3 13 3
pavane 'nuguṇe sā tu niretyalpā viśeṣataḥ | 2, 3 14 1
sā bhinnamūrtirvātena śarkaretyabhidhīyate || 2, 3 14 2
hṛtpīḍā sakthisadanaṁ kukṣiśūlaṁ ca vepathuḥ | 2, 3 15 1
tṛṣṇordhvago 'nilaḥ kārṣṇyaṁ daurbalyaṁ pāṇḍugātratā || 2, 3 15 2
arocakāvipākau tu śarkarārte bhavanti ca | 2, 3 16 1
mūtramārgapravṛttā sā saktā kuryādupadravān || 2, 3 16 2
daurbalyaṁ sadanaṁ kārśyaṁ kukṣiśūlamarocakam | 2, 3 17 1
pāṇḍutvamuṣṇavātaṁ ca tṛṣṇāṁ hṛtpīḍanaṁ vamim || 2, 3 17 2
nābhipṛṣṭhakaṭīmuṣkagudavaṅkṣaṇaśephasām | 2, 3 18 1
ekadvārastanutvakko madhye bastiradhomukhaḥ || 2, 3 18 2
bastir vastiśiraścaiva pauruṣaṁ vṛṣaṇau gudaḥ | 2, 3 19 1
ekasaṁbandhino hyete gudāsthivivarāśritāḥ || 2, 3 19 2
alābvā iva rūpeṇa sirāsnāyuparigrahaḥ | 2, 3 20 1
mūtrāśayo malādhāraḥ prāṇāyatanamuttamam || 2, 3 20 2
pakvāśayagatāstatra nāḍyo mūtravahāstu yāḥ | 2, 3 21 1
tarpayanti sadā mūtraṁ saritaḥ sāgaraṁ yathā || 2, 3 21 2
sūkṣmatvānnopalabhyante mukhānyāsāṁ sahasraśaḥ | 2, 3 22 1
nāḍībhir upanītasya mūtrasyāmāśayāntarāt || 2, 3 22 2
jāgrataḥ svapataś caiva sa niḥsyandena pūryate | 2, 3 23 1
ā mukhāt salile nyastaḥ pārśvebhyaḥ pūryate navaḥ || 2, 3 23 2
ghaṭo yathā tathā viddhi bastirmūtreṇa pūryate | 2, 3 24 1
evam eva praveśena vātaḥ pittaṁ kapho 'pi vā || 2, 3 24 2
mūtrayuktam upasnehāt praviśya kurute 'śmarīm | 2, 3 25 1
apsu svacchāsvapi yathā niṣiktāsu nave ghaṭe || 2, 3 25 2
kālāntareṇa paṅkaḥ syādaśmarīsaṁbhavastathā | 2, 3 26 1
saṁhantyāpo yathā divyā māruto 'gniśca vaidyutaḥ || 2, 3 26 2
tadvadbalāsaṁ bastisthamūṣmā saṁhanti sānilaḥ | 2, 3 27 1
mārute praguṇe bastau mūtraṁ samyak pravartate | 2, 3 27 2
vikārā vividhāścāpi pratilome bhavanti hi || 2, 3 27 3
mūtrāghātāḥ pramehāśca śukradoṣāstathaiva ca | 2, 3 28 1
mūtradoṣāś ca ye kecidvastāveva bhavanti hi || 2, 3 28 2
athāto bhagandarāṇāṁ nidānaṁ vyākhyāsyāmaḥ || 2, 4 1 1
yathovāca bhagavān dhanvantariḥ || 2, 4 2 1
vātapittaśleṣmasannipātāgantunimittāḥ śataponakoṣṭragrīvaparisrāviśambūkāvartonmārgiṇo yathāsaṁkhyaṁ pañca bhagandarā ,«bhavanti te tu bhagagudabastipradeśadāraṇācca bhagandarā ityucyante |» 2, 4 3 1
abhinnāḥ piḍakāḥ bhinnāstu bhagandarāḥ || 2, 4 3 2
teṣāṁ tu pūrvarūpāṇi kaṭīkapālavedanā kaṇḍūrdāhaḥ śophaśca gudasya bhavati || 2, 4 4 0
tatrāpathyasevināṁ vāyuḥ prakupitaḥ saṁnivṛttaḥ sthirībhūto gudamabhito 'ṅgule dvyaṅgule vā māṁsaśoṇite pradūṣyāruṇavarṇāṁ ,«piḍakāṁ janayati sāsya todādīn vedanāviśeṣāñjanayati apratikriyamāṇā ca pākam upaiti mūtrāśayābhyāsagatatvāc ca vraṇaḥ praklinnaḥ »,"śataponakavadaṇumukhaiśchidrair āpūryate tāni ca chidrāṇyajasramacchaṁ phenānuviddhamadhikamāsrāvaṁ sravanti vraṇaśca ",«tāḍyate bhidyate chidyate sūcībhir iva nistudyate gudaṁ cāvadīryate upekṣite ca vātamūtrapurīṣaretasāmapyāgamaśca tair eva chidrair »,«bhavati taṁ bhagandaraṁ śataponakamityācakṣate ||» 2, 4 5 1
pittaṁ tu prakupitamanilenādhaḥ preritaṁ pūrvavadavasthitaṁ raktāṁ tanvīmucchritāmuṣṭragrīvākārāṁ piḍakāṁ janayati sāsya coṣādīn ,«vedanāviśeṣāñjanayati apratikriyamāṇā ca pākam upaiti vraṇaścāgnikṣārābhyām iva dahyate durgandhamuṣṇamāsrāvaṁ sravati »,«upekṣitaśca vātamūtrapurīṣaretāṁsi visṛjati taṁ bhagandaramuṣṭragrīvamityācakṣate ||» 2, 4 6 1
śleṣmā tu prakupitaḥ samīraṇenādhaḥ preritaḥ pūrvavadavasthitaḥ śuklāvabhāsāṁ sthirāṁ kaṇḍūmatīṁ piḍakāṁ janayati sāsya ,«kaṇḍvādīn vedanāviśeṣāñjanayati apratikriyamāṇā ca pākam upaiti vraṇaśca kaṭhinaḥ saṁrambhī kaṇḍūprāyaḥ picchilamajasramāsrāvaṁ »,«sravati upekṣitaś ca vātamūtrapurīṣaretāṁsi visṛjati taṁ bhagandaraṁ parisrāviṇamityācakṣate ||» 2, 4 7 1
vāyuḥ prakupitaḥ prakupitau pittaśleṣmāṇau parigṛhyādho gatvā pūrvavadavasthitaḥ pādāṅguṣṭhāgrapramāṇāṁ sarvaliṅgāṁ piḍakāṁ ,«janayati sāsya todadāhakaṇḍvādīn vedanāviśeṣāñjanayati apratikriyamāṇā ca pākamupaiti vraṇaś ca nānāvidhavarṇamāsrāvaṁ sravati »,«pūrṇanadīśambūkāvartavaccātra samuttiṣṭhanti vedanāviśeṣāḥ taṁ bhagandaraṁ śambūkāvartamityācakṣate ||» 2, 4 8 1
mūḍhena māṁsalubdhena yadasthiśalyamannena sahābhyavahṛtaṁ yadāvagāḍhapurīṣonmiśram apānenādhaḥpreritam ,«asamyagāgataṁ gudam apakṣiṇoti tadā kṣatanimittaḥ kotha upajāyate tasmiṁś ca kṣate pūyarudhirāvakīrṇamāṁsakothe bhūmāv iva »,«jalapraklinnāyāṁ krimayaḥ saṁjāyante te bhakṣayanto gudamanekadhā pārśvato dārayanti tasya tair mārgaiḥ kṛmikṛtair »,«vātamūtrapurīṣaretāṁsyabhiniḥsaranti taṁ bhagandaramunmārgiṇamityācakṣate ||» 2, 4 9 1
bhavanti cātra | 2, 4 10 1
utpadyate 'lparuk śophāt kṣipraṁ cāpyupaśāmyati | 2, 4 10 2
pāyvantadeśe piḍakā sā jñeyānyā bhagandarāt || 2, 4 10 3
pāyoḥ syād dvyaṅgule deśe gūḍhamūlā sarugjvarā | 2, 4 11 1
bhāgaṁdarīti vijñeyā piḍakāto viparyayāt || 2, 4 11 2
yānayānānmalotsargāt kaṇḍūrugdāhaśophavān | 2, 4 12 1
pāyurbhavedrujaḥ kaṭyāṁ pūrvarūpaṁ bhagandare || 2, 4 12 2
ghorāḥ sādhayituṁ duḥkhāḥ sarva eva bhagandarāḥ | 2, 4 13 1
teṣvasādhyastridoṣotthaḥ kṣatajaśca bhagandaraḥ || 2, 4 13 2
athātaḥ kuṣṭhanidānaṁ vyākhyāsyāmaḥ || 2, 5 1 1
yathovāca bhagavān dhanvantariḥ || 2, 5 2 1
mithyāhārācārasya viśeṣād guruviruddhāsātmyājīrṇāhitāśinaḥ snehapītasya vāntasya vā vyāyāmagrāmyadharmasevino ,«grāmyānūpaudakamāṁsāni vā payasābhīkṣṇamaśnato yo vā majjatyapsūṣmābhitaptaḥ sahasā chardiṁ vā pratihanti tasya »,«pittaśleṣmāṇau prakupitau parigṛhyānilaḥ pravṛddhastiryaggāḥ sirāḥ samprapadya samuddhūya bāhyaṁ mārgaṁ prati »,«samantādvikṣipati yatra yatra ca doṣo vikṣipto niścarati tatra tatra maṇḍalāni prādurbhavanti evaṁ samutpannastvaci doṣastatra tatra ca »,«parivṛddhiṁ prāpyāpratikriyamāṇo 'bhyantaraṁ pratipadyate dhātūn abhidūṣayan ||» 2, 5 3 1
tasya pūrvarūpāṇi tvakpāruṣyamakasmādromaharṣaḥ kaṇḍūḥ svedabāhulyam asvedanaṁ vāṅgapradeśānāṁ svāpaḥ ,«kṣatavisarpaṇamasṛjaḥ kṛṣṇatā ceti ||» 2, 5 4 1
tatra sapta mahākuṣṭhāni ekādaśa kṣudrakuṣṭhāni evamaṣṭādaśa kuṣṭhāni bhavanti | 2, 5 5 1
tatra mahākuṣṭhāny aruṇodumbararṣyajihvakapālakākaṇakapuṇḍarīkadadrukuṣṭhānīti | 2, 5 5 2
kṣudrakuṣṭhānyapi sthūlāruṣkaṁ mahākuṣṭhamekakuṣṭhaṁ carmadalaṁ visarpaḥ parisarpaḥ sidhmaṁ vicarcikā kiṭibhaṁ pāmā rakasā ,«ceti ||» 2, 5 5 3
sarvāṇi kuṣṭhāni savātāni sapittāni saśleṣmāṇi sakrimīṇi ca bhavanti utsannatastu doṣagrahaṇamabhibhavāt || 2, 5 6 1
tatra vātenāruṇaṁ pittenodumbararṣyajihvakapālakākaṇakāni śleṣmaṇā puṇḍarīkaṁ dadrukuṣṭhaṁ ceti | 2, 5 7 1
teṣāṁ mahattvaṁ kriyāgurutvam uttarottaraṁ dhātvanupraveśādasādhyatvaṁ ceti || 2, 5 7 2
tatra vātenāruṇābhāni tanūni visarpīṇi todabhedasvāpayuktānyaruṇāni | 2, 5 8 1
pittena pakvodumbaraphalākṛtivarṇānyaudumbarāṇi ṛṣyajihvāprakāśāni kharāṇi ṛṣyajihvāni kṛṣṇakapālikāprakāśāni kapālakuṣṭhāni ,«kākaṇantikāphalasadṛśānyatīva raktakṛṣṇāni kākaṇakāni teṣāṁ caturṇāmapyoṣacoṣaparidāhadhūmāyanāni »,«kṣiprotthānaprapākabheditvāni krimijanma ca sāmānyāni liṅgāni |» 2, 5 8 2
śleṣmaṇā puṇḍarīkapatraprakāśāni pauṇḍarīkāṇi atasīpuṣpavarṇāni tāmrāṇi vā visarpīṇi piḍakāvanti ca dadrukuṣṭhāni tayor dvayor ,«apyutsannatā parimaṇḍalatā kaṇḍūścirotthānatvaṁ ceti sāmānyāni rūpāṇi ||» 2, 5 8 3
kṣudrakuṣṭhānyata ūrdhvaṁ vakṣyāmaḥ | 2, 5 9 1
sthūlāni sandhiṣvatidāruṇāni sthūlāruṣi syuḥ kaṭhinānyarūṁṣi | 2, 5 9 2
tvakkocabhedasvapanāṅgasādāḥ kuṣṭhe mahatpūrvayute bhavanti || 2, 5 9 3
kṛṣṇāruṇaṁ yena bhaveccharīraṁ tadekakuṣṭhaṁ pravadanti kuṣṭham | 2, 5 10 1
syuryena kaṇḍūvyathanauṣacoṣāstaleṣu taccarmadalaṁ vadanti || 2, 5 10 2
visarpavat sarpati sarvato yastvagraktamāṁsānyabhibhūya śīghram | 2, 5 11 1
mūrcchāvidāhāratitodapākān kṛtvā visarpaḥ sa bhavedvikāraḥ || 2, 5 11 2
śanaiḥ śarīre piḍakāḥ sravantyaḥ sarpanti yāstaṁ parisarpamāhuḥ | 2, 5 12 1
kaṇḍvanvitaṁ śvetamapāyi sidhma vidyāttanu prāyaśa ūrdhvakāye || 2, 5 12 2
rājyo 'tikaṇḍvartirujaḥ sarūkṣā bhavanti gātreṣu vicarcikāyām | 2, 5 13 1
kaṇḍūmatī dāharujopapannā vipādikā pādagateyameva || 2, 5 13 2
yat srāvi vṛttaṁ ghanamugrakaṇḍu tat snigdhakṛṣṇaṁ kiṭibhaṁ vadanti | 2, 5 14 1
sāsrāvakaṇḍūparidāhakābhiḥ pāmāṇukābhiḥ piḍakābhir ūhyā || 2, 5 14 2
sphoṭaiḥ sadāhair ati saiva kacchūḥ sphikpāṇipādaprabhavair nirūpyā | 2, 5 15 1
kaṇḍvanvitā yā piḍakā śarīre saṁsrāvahīnā rakasocyate sā || 2, 5 15 2
aruḥ sasidhmaṁ rakasā mahacca yaccaikakuṣṭhaṁ kaphajānyamūni | 2, 5 16 1
vāyoḥ prakopāt parisarpamekaṁ śeṣāṇi pittaprabhavāṇi vidyāt || 2, 5 16 2
kilāsam api kuṣṭhavikalpa eva tattrividhaṁ vātena pittena śleṣmaṇā ceti | 2, 5 17 1
kuṣṭhakilāsayor antaraṁ tvaggatam eva kilāsamaparisrāvi ca | 2, 5 17 2
tadvātena maṇḍalamaruṇaṁ paruṣaṁ paridhvaṁsi ca pittena padmapatrapratīkāśaṁ saparidāhaṁ ca śleṣmaṇā śvetaṁ snigdhaṁ ,«bahalaṁ kaṇḍūmacca |» 2, 5 17 3
teṣu sambaddhamaṇḍalam ante jātaṁ raktaroma cāsādhyamagnidagdhaṁ ca || 2, 5 17 4
kuṣṭheṣu tu tvaksaṁkocasvāpasvedaśophabhedakauṇyasvaropaghātā vātena ,«pākāvadaraṇāṅgulipatanakarṇanāsābhaṅgākṣirāgasattvotpattayaḥ pittena kaṇḍūvarṇabhedaśophāsrāvagauravāṇi śleṣmaṇā ||» 2, 5 18 1
tatrādibalapravṛttaṁ pauṇḍarīkaṁ kākaṇaṁ cāsādhyam || 2, 5 19 1
bhavanti cātra | 2, 5 20 1
yathā vanaspatirjātaḥ prāpya kālaprakarṣaṇam | 2, 5 20 2
antarbhūmiṁ vigāheta mūlair vṛṣṭivivardhitaiḥ || 2, 5 20 3
evaṁ kuṣṭhaṁ samutpannaṁ tvaci kālaprakarṣataḥ | 2, 5 21 1
krameṇa dhātūn vyāpnoti narasyāpratikāriṇaḥ || 2, 5 21 2
sparśahāniḥ svedanatvamīṣatkaṇḍūśca jāyate | 2, 5 22 1
vaivarṇyaṁ rūkṣabhāvaśca kuṣṭhe tvaci samāśrite || 2, 5 22 2
tvaksvāpo romaharṣaśca svedasyābhipravartanam | 2, 5 23 1
kaṇḍūrvipūyakaścaiva kuṣṭhe śoṇitasaṁśrite || 2, 5 23 2
bāhulyaṁ vaktraśoṣaśca kārkaśyaṁ piḍakodgamaḥ | 2, 5 24 1
todaḥ sphoṭaḥ sthiratvaṁ ca kuṣṭhe māṁsasamāśrite || 2, 5 24 2
daurgandhyam upadehaśca pūyo 'tha krimayastathā | 2, 5 25 1
gātrāṇāṁ bhedanaṁ cāpi kuṣṭhe medaḥsamāśrite || 2, 5 25 2
nāsābhaṅgo 'kṣirāgaśca kṣate ca krimisaṁbhavaḥ | 2, 5 26 1
bhavet svaropaghātaśca hyasthimajjasamāśrite || 2, 5 26 2
kauṇyaṁ gatikṣayo 'ṅgānāṁ sambhedaḥ kṣatasarpaṇam | 2, 5 27 1
śukrasthānagate liṅgaṁ prāguktāni tathaiva ca || 2, 5 27 2
strīpuṁsayoḥ kuṣṭhadoṣādduṣṭaśoṇitaśukrayoḥ | 2, 5 28 1
yadapatyaṁ tayor jātaṁ jñeyaṁ tad api kuṣṭhitam || 2, 5 28 2
kuṣṭhamātmavataḥ sādhyaṁ tvagraktapiśitāśritam | 2, 5 29 1
medogataṁ bhavedyāpyamasādhyamata uttaram || 2, 5 29 2
brahmastrīsajjanavadhaparasvaharaṇādibhiḥ | 2, 5 30 1
karmabhiḥ pāparogasya prāhuḥ kuṣṭhasya saṁbhavam || 2, 5 30 2
mriyate yadi kuṣṭhena punarjāte 'pi gacchati | 2, 5 31 1
nātaḥ kaṣṭataro rogo yathā kuṣṭhaṁ prakīrtitam || 2, 5 31 2
āhārācārayoḥ proktāmāsthāya mahatīṁ kriyām | 2, 5 32 1
auṣadhīnāṁ viśiṣṭānāṁ tapasaśca niṣevaṇāt | 2, 5 32 2
yastena mucyate jantuḥ sa puṇyāṁ gatimāpnuyāt || 2, 5 32 3
prasaṅgādgātrasaṁsparśānniśvāsāt sahabhojanāt | 2, 5 33 1
sahaśayyāsanāccāpi vastramālyānulepanāt || 2, 5 33 2
kuṣṭhaṁ jvaraśca śoṣaśca netrābhiṣyanda eva ca | 2, 5 34 1
aupasargikarogāśca saṁkrāmanti narānnaram || 2, 5 34 2
athātaḥ pramehanidānaṁ vyākhyāsyāmaḥ || 2, 6 1 1
yathovāca bhagavān dhanvantariḥ || 2, 6 2 1
divāsvapnāvyāyāmālasyaprasaktaṁ śītasnigdhamadhuramedyadravānnapānasevinaṁ puruṣaṁ jānīyāt pramehī bhaviṣyatīti || 2, 6 3 1
tasya caivaṁpravṛttasyāparipakvā eva vātapittaśleṣmāṇo yadā medasā sahaikatvamupetya mūtravāhisrotāṁsyanusṛtyādho gatvā ,«bastermukhamāśritya nirbhidyante tadā pramehāñjanayanti ||» 2, 6 4 1
teṣāṁ tu pūrvarūpāṇi hastapādataladāhaḥ snigdhapicchilagurutā gātrāṇāṁ madhuraśuklamūtratā tandrā sādaḥ pipāsā durgandhaśca ,"śvāsastālugalajihvādanteṣu malotpattirjaṭilībhāvaḥ keśānāṁ vṛddhiśca nakhānām ||" 2, 6 5 1
tatrāvilaprabhūtamūtralakṣaṇāḥ sarva eva pramehā bhavanti || 2, 6 6 1
sarva eva sarvadoṣasamutthāḥ saha piḍakābhiḥ || 2, 6 7 1
tatra kaphād udakekṣuvālikāsurāsikatāśanair lavaṇapiṣṭasāndraśukraphenamehā daśa sādhyā doṣadūṣyāṇāṁ samakriyatvāt ,«pittānnīlaharidrāmlakṣāramañjiṣṭhāśoṇitamehāḥ ṣaḍ yāpyā doṣadūṣyāṇāṁ viṣamakriyatvāt vātāt sarpirvasākṣaudrahastimehāścatvāro »,"'sādhyatamā mahātyayikatvāt ||" 2, 6 8 1
tatra vātapittamedobhir anvitaḥ śleṣmā śleṣmapramehāñjanayati vātakaphaśoṇitamedobhir anvitaṁ pittaṁ pittapramehān ,«kaphapittavasāmajjamedobhir anvito vāyurvātapramehān ||» 2, 6 9 1
tatra śvetamavedanamudakasadṛśam udakamehī mehati ikṣurasatulyamikṣuvālikāmehī surātulyaṁ surāmehī sarujaṁ sikatānuviddhaṁ ,«sikatāmehī śanaiḥ sakaphaṁ mṛtsnaṁ śanairmehī viśadaṁ lavaṇatulyaṁ lavaṇamehī hṛṣṭaromā piṣṭarasatulyaṁ piṣṭamehī āvilaṁ »,«sāndraṁ sāndramehī śukratulyaṁ śukramehī stokaṁ stokaṁ saphenamacchaṁ phenamehī mehati ||» 2, 6 10 1
ata ūrdhvaṁ pittanimittān vakṣyāmaḥ saphenamacchaṁ nīlaṁ nīlamehī mehati sadāhaṁ haridrābhaṁ haridrāmehī ,«amlarasagandhamamlamehī srutakṣārapratimaṁ kṣāramehī mañjiṣṭhodakaprakāśaṁ mañjiṣṭhāmehī śoṇitaprakāśaṁ śoṇitamehī mehati »,|| 2, 6 11 1
ata ūrdhvaṁ vātanimittān vakṣyāmaḥ sarpiḥprakāśaṁ sarpirmehī mehati vasāprakāśaṁ vasāmehī kṣaudrarasavarṇaṁ kṣaudramehī ,«mattamātaṅgavad anuprabandhaṁ hastimehī mehati ||» 2, 6 12 1
makṣikopasarpaṇamālasyaṁ māṁsopacayaḥ pratiśyāyaḥ śaithilyārocakāvipākāḥ kaphaprasekacchardinidrākāsaśvāsāśceti śleṣmajānām ,«upadravā vṛṣaṇayor avadaraṇaṁ bastibhedo meḍhratodo hṛdi śūlamamlīkājvarātīsārārocakā vamathuḥ paridhūpanaṁ dāho mūrcchā »,«pipāsā nidrānāśaḥ pāṇḍurogaḥ pītaviṇmūtranetratvaṁ ceti paittikānāṁ hṛdgraho laulyamanidrā stambhaḥ kampaḥ śūlaṁ »,«baddhapurīṣatvaṁ ceti vātajānām |» 2, 6 13 1
evamete viṁśatipramehāḥ sopadravā vyākhyātāḥ || 2, 6 13 2
tatra vasāmedobhyāmabhipannaśarīrasya tribhir doṣaiścānugatadhātoḥ pramehiṇo daśa piḍakā jāyante | 2, 6 14 1
tadyathā śarāvikā sarṣapikā kacchapikā jālinī vinatā putriṇī masūrikā alajī vidārikā vidradhikā ceti || 2, 6 14 2
śarāvamātrā tadrūpā nimnamadhyā śarāvikā | 2, 6 15 1
gaurasarṣapasaṁsthānā tatpramāṇā ca sārṣapī || 2, 6 15 2
sadāhā kūrmasaṁsthānā jñeyā kacchapikā budhaiḥ | 2, 6 16 1
jālinī tīvradāhā tu māṁsajālasamāvṛtā || 2, 6 16 2
mahatī piḍakā nīlā piḍakā vinatā smṛtā | 2, 6 17 1
mahatyalpācitā jñeyā piḍakā sā tu putriṇī || 2, 6 17 2
masūrasamasaṁsthānā jñeyā sā tu masūrikā | 2, 6 18 1
raktā sitā sphoṭavatī dāruṇā tvalajī bhavet || 2, 6 18 2
vidārīkandavadvṛttā kaṭhinā ca vidārikā | 2, 6 19 1
vidradherlakṣaṇair yuktā jñeyā vidradhikā budhaiḥ || 2, 6 19 2
gude hṛdi śirasyaṁse pṛṣṭhe marmaṇi cotthitāḥ | 2, 6 20 1
sopadravā durbalāgneḥ piḍakāḥ parivarjayet || 2, 6 20 2
kṛtsnaṁ śarīraṁ niṣpīḍya medomajjavasāyutaḥ | 2, 6 21 1
adhaḥ prakramate vāyustenāsādhyāstu vātajāḥ || 2, 6 21 2
pramehapūrvarūpāṇāmākṛtiryatra dṛśyate | 2, 6 22 1
kiṁcic cāpyadhikaṁ mūtraṁ taṁ pramehiṇamādiśet || 2, 6 22 2
kṛtsnānyardhāni vā yasmin pūrvarūpāṇi mānave | 2, 6 23 1
pravṛttamūtramatyarthaṁ taṁ pramehiṇamādiśet || 2, 6 23 2
piḍakāpīḍitaṁ gāḍham upasṛṣṭam upadravaiḥ | 2, 6 24 1
madhumehinamācaṣṭe sa cāsādhyaḥ prakīrtitaḥ || 2, 6 24 2
sa cāpi gamanāt sthānaṁ sthānādāsanamicchati | 2, 6 25 1
āsanād vṛṇute śayyāṁ śayanāt svapnamicchati || 2, 6 25 2
yathā hi varṇānāṁ pañcānāmutkarṣāpakarṣakṛtena saṁyogaviśeṣeṇa śabalababhrukapilakapotamecakādīnāṁ ,«varṇānāmanekeṣāmutpattirbhavati evam eva doṣadhātumalāhāraviśeṣeṇotkarṣāpakarṣakṛtena saṁyogaviśeṣeṇa pramehāṇāṁ »,«nānākaraṇaṁ bhavati ||» 2, 6 26 1
bhavati cātra | 2, 6 27 1
sarva eva pramehāstu kālenāpratikurvataḥ | 2, 6 27 2
madhumehatvamāyānti tadāsādhyā bhavanti hi || 2, 6 27 3
athāta udarāṇāṁ nidānaṁ vyākhyāsyāmaḥ || 2, 7 1 1
yathovāca bhagavān dhanvantariḥ || 2, 7 2 1
dhanvantarirdharmabhṛtāṁ variṣṭho rājarṣirindrapratimo 'bhavadyaḥ | 2, 7 3 1
brahmarṣiputraṁ vinayopapannaṁ śiṣyaṁ śubhaṁ suśrutamanvaśāt saḥ || 2, 7 3 2
pṛthak samastair api ceha doṣaiḥ plīhodaraṁ baddhagudaṁ tathaiva | 2, 7 4 1
āgantukaṁ saptamamaṣṭamaṁ ca dakodaraṁ ceti vadanti tāni || 2, 7 4 2
sudurbalāgner ahitāśanasya saṁśuṣkapūtyannaniṣevaṇādvā | 2, 7 5 1
snehādimithyācaraṇācca jantor vṛddhiṁ gatāḥ koṣṭhamabhiprapannāḥ || 2, 7 5 2
gulmākṛtivyañjitalakṣaṇāni kurvanti ghorāṇyudarāṇi doṣāḥ | 2, 7 6 1
koṣṭhādupasnehavadannasāro niḥsṛtya duṣṭo 'nilaveganunnaḥ || 2, 7 6 2
tvacaḥ samunnamya śanaiḥ samantādvivardhamāno jaṭharaṁ karoti | 2, 7 7 1
tatpūrvarūpaṁ balavarṇakāṅkṣāvalīvināśo jaṭhare hi rājyaḥ || 2, 7 7 2
jīrṇāparijñānavidāhavatyo bastau rujaḥ pādagataśca śophaḥ | 2, 7 8 1
saṁgṛhya pārśvodarapṛṣṭhanābhīryadvardhate kṛṣṇasirāvanaddham || 2, 7 8 2
saśūlamānāhavadugraśabdaṁ satodabhedaṁ pavanātmakaṁ tat | 2, 7 9 1
yaccoṣatṛṣṇājvaradāhayuktaṁ pītaṁ sirā bhānti ca yatra pītāḥ || 2, 7 9 2
pītākṣiviṇmūtranakhānanasya pittodaraṁ tattvacirābhivṛddhi | 2, 7 10 1
yacchītalaṁ śuklasirāvanaddhaṁ guru sthiraṁ śuklanakhānanasya || 2, 7 10 2
snigdhaṁ mahacchophayutaṁ sasādaṁ kaphodaraṁ tattu cirābhivṛddhi | 2, 7 11 1
striyo 'nnapānaṁ nakharomamūtraviḍārtavair yuktamasādhuvṛttāḥ || 2, 7 11 2
yasmai prayacchantyarayo garāṁśca duṣṭāmbudūṣīviṣasevanādvā | 2, 7 12 1
tenāśu raktaṁ kupitāśca doṣāḥ kurvanti ghoraṁ jaṭharaṁ triliṅgam || 2, 7 12 2
tacchītavātābhrasamudbhaveṣu viśeṣataḥ kupyati dahyate ca | 2, 7 13 1
sa cāturo mūrcchati samprasaktaṁ pāṇḍuḥ kṛśaḥ śuṣyati tṛṣṇayā ca || 2, 7 13 2
prakīrtitaṁ dūṣyudaraṁ tu ghoraṁ plīhodaraṁ kīrtayato nibodha | 2, 7 14 1
vidāhyabhiṣyandiratasya jantoḥ praduṣṭamatyarthamasṛk kaphaśca || 2, 7 14 2
plīhābhivṛddhiṁ satataṁ karoti plīhodaraṁ tat pravadanti tajjñāḥ | 2, 7 15 1
vāme ca pārśve parivṛddhimeti viśeṣataḥ sīdati cāturo 'tra || 2, 7 15 2
mandajvarāgniḥ kaphapittaliṅgair upadrutaḥ kṣīṇabalo 'tipāṇḍuḥ | 2, 7 16 1
savyetarasmin yakṛti praduṣṭe jñeyaṁ yakṛddālyudaraṁ tadeva || 2, 7 16 2
yasyāntramannair upalepibhir vā vālāśmabhir vā sahitaiḥ pṛthagvā | 2, 7 17 1
saṁcīyate tatra malaḥ sadoṣaḥ krameṇa nāḍyām iva saṁkaro hi || 2, 7 17 2
nirudhyate cāsya gude purīṣaṁ nireti kṛcchrād api cālpamalpam | 2, 7 18 1
hṛnnābhimadhye parivṛddhimeti taccodaraṁ viṭsamagandhikaṁ ca || 2, 7 18 2
pracchardayan baddhagudī vibhāvyaḥ tataḥ parisrāvyudaraṁ nibodha | 2, 7 19 1
śalyaṁ yadannopahitaṁ tadantraṁ bhinatti yasyāgatamanyathā vā || 2, 7 19 2
tasmāt sruto 'ntrāt salilaprakāśaḥ srāvaḥ sravedvai gudatastu bhūyaḥ | 2, 7 20 1
nābher adhaścodarameti vṛddhiṁ nistudyate 'tīva vidahyate ca || 2, 7 20 2
etat parisrāvyudaraṁ pradiṣṭaṁ dakodaraṁ kīrtayato nibodha | 2, 7 21 1
yaḥ snehapīto 'pyanuvāsito vā vānto virikto 'pyathavā nirūḍhaḥ || 2, 7 21 2
pibejjalaṁ śītalamāśu tasya srotāṁsi duṣyanti hi tadvahāni | 2, 7 22 1
snehopalipteṣvathavāpi teṣu dakodaraṁ pūrvavadabhyupaiti || 2, 7 22 2
snigdhaṁ mahat samparivṛttanābhi bhṛśonnataṁ pūrṇamivāmbunā ca | 2, 7 23 1
yathā dṛtiḥ kṣubhyati kampate ca śabdāyate cāpi dakodaraṁ tat || 2, 7 23 2
ādhmānaṁ gamane 'śaktirdaurbalyaṁ durbalāgnitā | 2, 7 24 1
śophaḥ sadanamaṅgānāṁ saṅgo vātapurīṣayoḥ | 2, 7 24 2
dāhastṛṣṇā ca sarveṣu jaṭhareṣu bhavanti hi || 2, 7 24 3
ante salilabhāvaṁ hi bhajante jaṭharāṇi tu | 2, 7 25 1
sarvāṇyeva parīpākāttadā tāni vivarjayet || 2, 7 25 2
athāto mūḍhagarbhanidānaṁ vyākhyāsyāmaḥ || 2, 8 1 1
yathovāca bhagavān dhanvantariḥ || 2, 8 2 1
grāmyadharmayānavāhanādhvagamanapraskhalanaprapatanaprapīḍanadhāvanābhighātaviṣamaśayanāsanopavāsavegābhighātātirūkṣa,«kaṭutiktabhojanaśokātikṣārasevanātisāravamanavirecanapreṅkholanājīrṇagarbhaśātanaprabhṛtibhir viśeṣair bandhanānmucyate garbhaḥ »,«phalam iva vṛntabandhanādabhighātaviśeṣaiḥ sa vimuktabandhano garbhāśayamatikramya yakṛtplīhāntravivarair avasraṁsamānaḥ »,«koṣṭhasaṁkṣobhamāpādayati tasyā jaṭharasaṁkṣobhād vāyurapāno mūḍhaḥ pārśvabastiśīrṣodarayoniśūlānāhamūtrasaṅgānām »,«anyatamam āpādya garbhaṁ cyāvayati taruṇaṁ śoṇitasrāveṇa tam eva kadācid vivṛddham asamyagāgatam apatyapatham anuprāptam »,«anirasyamānaṁ viguṇāpānasaṁmohitaṁ garbhaṁ mūḍhagarbhamityācakṣate ||» 2, 8 3 1
tataḥ kīlaḥ pratikhuro bījakaḥ parigha iti | 2, 8 4 1
tatra ūrdhvabāhuśiraḥpādo yo yonimukhaṁ niruṇaddhi kīla iva sa kīlo niḥsṛtahastapādaśirāḥ kāyasaṅgī pratikhuro yo ,«nirgacchatyekaśirobhujaḥ sa bījako yastu parigha iva yonimukhamāvṛtya tiṣṭhati sa parigha iti caturvidho bhavatītyeke bhāṣante |» 2, 8 4 2
tattu na samyak kasmāt sa yadā viguṇānilaprapīḍito 'patyapathamanekadhā prapadyate tadā saṁkhyā hīyate || 2, 8 4 3
tatra kaściddvābhyāṁ sakthibhyāṁ yonimukhaṁ pratipadyate kaścidābhugnaikasakthirekena kaścidābhugnasakthiśarīraḥ sphigdeśena ,«tiryagāgataḥ kaściduraḥpārśvapṛṣṭhānām anyatamena yonidvāraṁ pidhāyāvatiṣṭhate antaḥpārśvāpavṛttaśirāḥ kaścidekena bāhunā »,«kaścidābhugnaśirā bāhudvayena kaścidābhugnamadhyo hastapādaśirobhiḥ kaścidekena sakthnā yonimukhaṁ pratipadyate 'pareṇa »,«pāyum ityaṣṭavidhā mūḍhagarbhagatiruddiṣṭā samāsena ||» 2, 8 5 1
tatra dvāvantyāvasādhyau mūḍhagarbhau śeṣān api ,«viparītendriyārthākṣepakayonibhraṁśasaṁvaraṇamakkallaśvāsakāsabhramanipīḍitān pariharet ||» 2, 8 6 1
bhavanti cātra | 2, 8 7 1
kālasya pariṇāmena muktaṁ vṛntādyathā phalam | 2, 8 7 2
prapadyate svabhāvena nānyathā patituṁ dhruvam || 2, 8 7 3
evaṁ kālaprakarṣeṇa mukto nāḍīnibandhanāt | 2, 8 8 1
garbhāśayastho yo garbho jananāya prapadyate || 2, 8 8 2
kṛmivātābhighātaistu tadevopadrutaṁ phalam | 2, 8 9 1
patatyakāle 'pi yathā tathā syādgarbhavicyutiḥ || 2, 8 9 2
ā caturthāttato māsāt prasravedgarbhavicyutiḥ | 2, 8 10 1
tataḥ sthiraśarīrasya pātaḥ pañcamaṣaṣṭhayoḥ || 2, 8 10 2
pravidhyati śiro yā tu śītāṅgī nirapatrapā | 2, 8 11 1
nīloddhatasirā hanti sā garbhaṁ sa ca tāṁ tathā || 2, 8 11 2
garbhāspandanamāvīnāṁ praṇāśaḥ śyāvapāṇḍutā | 2, 8 12 1
bhavatyucchvāsapūtitvaṁ śūlaṁ cāntarbhṛte śiśau || 2, 8 12 2
mānasāgantubhir māturupatāpaiḥ prapīḍitaḥ | 2, 8 13 1
garbho vyāpadyate kukṣau vyādhibhiśca prapīḍitaḥ || 2, 8 13 2
bastamāravipannāyāḥ kukṣiḥ praspandate yadi | 2, 8 14 1
tatkṣaṇājjanmakāle taṁ pāṭayitvoddharedbhiṣak || 2, 8 14 2
athāto vidradhīnāṁ nidānaṁ vyākhyāsyāmaḥ || 2, 9 1 1
yathovāca bhagavān dhanvantariḥ || 2, 9 2 1
sarvāmaraguruḥ śrīmānnimittāntarabhūmipaḥ | 2, 9 3 1
śiṣyāyovāca nikhilamidaṁ vidradhilakṣaṇam || 2, 9 3 2
tvagraktamāṁsamedāṁsi pradūṣyāsthisamāśritāḥ | 2, 9 4 1
doṣāḥ śophaṁ śanair ghoraṁ janayantyucchritā bhṛśam || 2, 9 4 2
mahāmūlaṁ rujāvantaṁ vṛttaṁ cāpyathavāyatam | 2, 9 5 1
tamāhurvidradhiṁ dhīrā vijñeyaḥ sa ca ṣaḍvidhaḥ || 2, 9 5 2
pṛthagdoṣaiḥ samastaiśca kṣatenāpyasṛjā tathā | 2, 9 6 1
ṣaṇṇām api hi teṣāṁ tu lakṣaṇaṁ sampravakṣyate || 2, 9 6 2
kṛṣṇo 'ruṇo vā paruṣo bhṛśamatyarthavedanaḥ | 2, 9 7 1
citrotthānaprapākaśca vidradhirvātasaṁbhavaḥ || 2, 9 7 2
pakvodumbarasaṁkāśaḥ śyāvo vā jvaradāhavān | 2, 9 8 1
kṣiprotthānaprapākaśca vidradhiḥ pittasaṁbhavaḥ || 2, 9 8 2
śarāvasadṛśaḥ pāṇḍuḥ śītaḥ stabdho 'lpavedanaḥ | 2, 9 9 1
cirotthānaprapākaśca sakaṇḍuśca kaphotthitaḥ || 2, 9 9 2
tanupītasitāścaiṣāmāsrāvāḥ kramaśaḥ smṛtāḥ | 2, 9 10 1
nānāvarṇarujāsrāvo ghāṭālo viṣamo mahān || 2, 9 10 2
viṣamaṁ pacyate cāpi vidradhiḥ sānnipātikaḥ | 2, 9 11 1
taistair bhāvair abhihate kṣate vāpathyasevinaḥ || 2, 9 11 2
kṣatoṣmā vāyuvisṛtaḥ saraktaṁ pittamīrayet | 2, 9 12 1
jvarastṛṣṇā ca dāhaś ca jāyate tasya dehinaḥ || 2, 9 12 2
eṣa vidradhirāgantuḥ pittavidradhilakṣaṇaḥ | 2, 9 13 1
kṛṣṇasphoṭāvṛtaḥ śyāvastīvradāharujājvaraḥ || 2, 9 13 2
pittavidradhiliṅgastu raktavidradhirucyate | 2, 9 14 1
uktā vidradhayo hy ete teṣvasādhyastu sarvajaḥ || 2, 9 14 2
ābhyantarānatastūrdhvaṁ vidradhīn paricakṣate | 2, 9 15 1
gurvasātmyaviruddhānnaśuṣkasaṁsṛṣṭabhojanāt || 2, 9 15 2
ativyavāyavyāyāmavegāghātavidāhibhiḥ | 2, 9 16 1
pṛthak sambhūya vā doṣāḥ kupitā gulmarūpiṇam || 2, 9 16 2
valmīkavat samunnaddham antaḥ kurvanti vidradhim | 2, 9 17 1
gude bastimukhe nābhyāṁ kukṣau vaṅkṣaṇayostathā || 2, 9 17 2
vṛkkayor yakṛti plīhni hṛdaye klomni vā tathā | 2, 9 18 1
teṣāṁ liṅgāni jānīyādbāhyavidradhilakṣaṇaiḥ || 2, 9 18 2
āmapakvaiṣaṇīyācca pakvāpakvaṁ vinirdiśet | 2, 9 19 1
adhiṣṭhānaviśeṣeṇa liṅgaṁ śṛṇu viśeṣataḥ || 2, 9 19 2
gude vātanirodhastu bastau kṛcchrālpamūtratā | 2, 9 20 1
nābhyāṁ hikkā tathāṭopaḥ kukṣau mārutakopanam || 2, 9 20 2
kaṭīpṛṣṭhagrahastīvro vaṅkṣaṇotthe tu vidradhau | 2, 9 21 1
vṛkkayoḥ pārśvasaṁkocaḥ plīhnyucchvāsāvarodhanam || 2, 9 21 2
sarvāṅgapragrahastīvro hṛdi śūlaś ca dāruṇaḥ | 2, 9 22 1
śvāso yakṛti tṛṣṇā ca pipāsā klomaje 'dhikā || 2, 9 22 2
āmo vā yadi vā pakvo mahān vā yadi vetaraḥ | 2, 9 23 1
sarvo marmotthitaś cāpi vidradhiḥ kaṣṭa ucyate || 2, 9 23 2
nābheruparijāḥ pakvā yāntyūrdhvamitare tvadhaḥ | 2, 9 24 1
jīvatyadho niḥsruteṣu sruteṣūrdhvaṁ na jīvati || 2, 9 24 2
hṛnnābhibastivarjyā ye teṣu bhinneṣu bāhyataḥ | 2, 9 25 1
jīvet kadācit puruṣo netareṣu kadācana || 2, 9 25 2
strīṇāmapaprajātānāṁ prajātānāṁ tathāhitaiḥ | 2, 9 26 1
dāhajvarakaro ghoro jāyate raktavidradhiḥ || 2, 9 26 2
api samyakprajātānāmasṛk kāyād aniḥsṛtam | 2, 9 27 1
raktajaṁ vidradhiṁ kuryāt kukṣau makkallasaṁjñitam || 2, 9 27 2
saptāhānnopaśāntaś cet tato 'sau samprapacyate | 2, 9 28 1
viśeṣamatha vakṣyāmi spaṣṭaṁ vidradhigulmayoḥ || 2, 9 28 2
gulmadoṣasamutthānād vidradher gulmakasya ca | 2, 9 29 1
kasmānna pacyate gulmo vidradhiḥ pākameti ca || 2, 9 29 2
na nibandho 'sti gulmānāṁ vidradhiḥ sanibandhanaḥ | 2, 9 30 1
gulmākārāḥ svayaṁ doṣā vidradhirmāṁsaśoṇite || 2, 9 30 2
vivarānucaro granthir apsu budbudako yathā | 2, 9 31 1
evaṁprakāro gulmastu tasmāt pākaṁ na gacchati || 2, 9 31 2
māṁsaśoṇitabāhulyāt pākaṁ gacchati vidradhiḥ | 2, 9 32 1
māṁsaśoṇitahīnatvādgulmaḥ pākaṁ na gacchati || 2, 9 32 2
gulmastiṣṭhati doṣe sve vidradhirmāṁsaśoṇite | 2, 9 33 1
vidradhiḥ pacyate tasmād gulmaś cāpi na pacyate || 2, 9 33 2
hṛnnābhibastijaḥ pakvo varjyo yaś ca tridoṣajaḥ | 2, 9 34 1
atha majjaparīpāko ghoraḥ samupajāyate || 2, 9 34 2
so 'sthimāṁsanirodhena dvāraṁ na labhate yadā | 2, 9 35 1
tataḥ sa vyādhinā tena jvalaneneva dahyate || 2, 9 35 2
asthi majjoṣmaṇā tena śīryate dahyamānavat | 2, 9 36 1
vikāraḥ śalyabhūto 'yaṁ kleśayedāturaṁ ciram || 2, 9 36 2
athāsya karmaṇā vyādhirdvāraṁ tu labhate yadā | 2, 9 37 1
tato medaḥprabhaṁ snigdhaṁ śuklaṁ śītamatho guru || 2, 9 37 2
bhinne 'sthni niḥsravet pūyam etadasthigataṁ viduḥ | 2, 9 38 1
vidradhiṁ śāstrakuśalāḥ sarvadoṣarujāvaham || 2, 9 38 2
athāto visarpanāḍīstanaroganidānaṁ vyākhyāsyāmaḥ || 2, 10 1 1
yathovāca bhagavān dhanvantariḥ || 2, 10 2 1
tvaṅmāṁsaśoṇitagatāḥ kupitāstu doṣāḥ sarvāṅgasāriṇam ihāsthitam ātmaliṅgam | 2, 10 3 1
kurvanti vistṛtamanunnatam āśu śophaṁ taṁ sarvato visaraṇācca visarpamāhuḥ || 2, 10 3 2
vātātmako 'sitamṛduḥ paruṣo 'ṅgamardasambhedatodapavanajvaraliṅgayuktaḥ | 2, 10 4 1
gaṇḍair yadā tu viṣamair atidūṣitatvād yuktaḥ sa eva kathitaḥ khalu varjanīyaḥ || 2, 10 4 2
pittātmako drutagatir jvaradāhapākasphoṭaprabhedabahulaḥ kṣatajaprakāśaḥ | 2, 10 5 1
doṣapravṛddhihatamāṁsasiro yadā syāt srotojakardamanibho na tadā sa sidhyet || 2, 10 5 2
śleṣmātmakaḥ sarati mandam aśīghrapākaḥ snigdhaḥ sitaśvayathur alparug ugrakaṇḍuḥ | 2, 10 6 1
sarvātmakastrividhavarṇarujo 'vagāḍhaḥ pakvo na sidhyati ca māṁsasirāpraśātāt || 2, 10 6 2
sadyaḥkṣatavraṇam upetya narasya pittaṁ raktaṁ ca doṣabahulasya karoti śopham | 2, 10 7 1
śyāvaṁ salohitam atijvaradāhapākaṁ sphoṭaiḥ kulatthasadṛśair asitaiśca kīrṇam || 2, 10 7 2
sidhyanti vātakaphapittakṛtā visarpāḥ sarvātmakaḥ kṣatakṛtaś ca na siddhimeti | 2, 10 8 1
paittānilāvapi ca darśitapūrvaliṅgau sarve ca marmasu bhavanti hi kṛcchrasādhyāḥ || 2, 10 8 2
śophaṁ na pakvamiti pakvamupekṣate yo yo vā vraṇaṁ pracurapūyam asādhuvṛttaḥ | 2, 10 9 1
abhyantaraṁ praviśati pravidārya tasya sthānāni pūrvavihitāni tataḥ sa pūyaḥ || 2, 10 9 2
tasyātimātragamanādgatirityataś ca nāḍīva yadvahati tena matā tu nāḍī | 2, 10 10 1
doṣaistribhir bhavati sā pṛthagekaśaśca saṁmūrchitairapi ca śalyanimittato 'nyā || 2, 10 10 2
tatrānilāt paruṣasūkṣmamukhī saśūlā phenānuviddhamadhikaṁ sravati kṣapāyām | 2, 10 11 1
tṛṭtāpatodasadanajvarabhedahetuḥ pītaṁ sravatyadhikam uṣṇamahaḥsu pittāt || 2, 10 11 2
jñeyā kaphādbahughanārjunapicchilāsrā rātrisrutiḥ stimitarukkaṭhinā sakaṇḍūḥ | 2, 10 12 1
doṣadvayābhihitalakṣaṇadarśanena tisro gatīrvyatikaraprabhavāstu vidyāt || 2, 10 12 2
dāhajvaraśvasanamūrchanavaktraśoṣā yasyāṁ bhavantyabhihitāni ca lakṣaṇāni | 2, 10 13 1
tāmādiśet pavanapittakaphaprakopād ghorām asukṣayakarīm iva kālarātrim || 2, 10 13 2
naṣṭaṁ kathaṁcid anumārgam udīriteṣu sthāneṣu śalyamacireṇa gatiṁ karoti | 2, 10 14 1
sā phenilaṁ mathitamacchamasṛgvimiśramuṣṇaṁ sraveta sahasā sarujā ca nityam || 2, 10 14 2
yāvatyo gatayo yaiśca kāraṇaiḥ sambhavanti hi | 2, 10 15 1
tāvantaḥ stanarogāḥ syuḥ strīṇāṁ tair eva hetubhiḥ || 2, 10 15 2
dhamanyaḥ saṁvṛtadvārāḥ kanyānāṁ stanasaṁśritāḥ | 2, 10 16 1
doṣāvisaraṇāttāsāṁ na bhavanti stanāmayāḥ || 2, 10 16 2
tāsām eva prajātānāṁ garbhiṇīnāṁ ca tāḥ punaḥ | 2, 10 17 1
svabhāvādeva vivṛtā jāyante sambhavantyataḥ || 2, 10 17 2
rasaprasādo madhuraḥ pakvāhāranimittajaḥ | 2, 10 18 1
kṛtsnadehāt stanau prāptaḥ stanyamityabhidhīyate || 2, 10 18 2
viśasteṣvapi gātreṣu yathā śukraṁ na dṛśyate | 2, 10 19 1
sarvadehāśritatvāc ca śukralakṣaṇam ucyate || 2, 10 19 2
tadeva ceṣṭayuvaterdarśanāt smaraṇād api | 2, 10 20 1
śabdasaṁśravaṇāt sparśāt saṁharṣācca pravartate || 2, 10 20 2
suprasannaṁ manastatra harṣaṇe heturucyate | 2, 10 21 1
āhārarasayonitvādevaṁ stanyam api striyāḥ || 2, 10 21 2
tadevāpatyasaṁsparśāddarśanāt smaraṇād api | 2, 10 22 1
grahaṇācca śarīrasya śukravat sampravartate || 2, 10 22 2
sneho nirantarastatra prasrave heturucyate | 2, 10 23 1
tat kaṣāyaṁ bhavedvātāt kṣiptaṁ ca plavate 'mbhasi || 2, 10 23 2
pittādamlaṁ sakaṭukaṁ rājyo 'mbhasi ca pītikāḥ | 2, 10 24 1
kaphādghanaṁ picchilaṁ ca jale cāpyavasīdati | 2, 10 24 2
sarvair duṣṭaiḥ sarvaliṅgamabhighātācca duṣyati || 2, 10 24 3
yat kṣīramudake kṣiptamekībhavati pāṇḍuram | 2, 10 25 1
madhuraṁ cāvivarṇaṁ ca prasannaṁ tadvinirdiśet || 2, 10 25 2
sakṣīrau vāpyadugdhau vā prāpya doṣaḥ stanau striyāḥ | 2, 10 26 1
raktaṁ māṁsaṁ ca saṁdūṣya stanarogāya kalpate || 2, 10 26 2
pañcānām api teṣāṁ tu hitvā śoṇitavidradhim | 2, 10 27 1
lakṣaṇāni samānāni bāhyavidradhilakṣaṇaiḥ || 2, 10 27 2
athāto granthyapacyarbudagalagaṇḍānāṁ nidānaṁ vyākhyāsyāmaḥ || 2, 11 1 1
yathovāca bhagavān dhanvantariḥ || 2, 11 2 1
vātādayo māṁsamasṛk ca duṣṭāḥ saṁdūṣya medaśca kaphānuviddham | 2, 11 3 1
vṛttonnataṁ vigrathitaṁ tu śophaṁ kurvantyato granthiriti pradiṣṭaḥ || 2, 11 3 2
āyamyate vyathyata eti todaṁ pratyasyate kṛtyata eti bhedam | 2, 11 4 1
kṛṣṇo 'mṛdurbastirivātataśca bhinnaḥ sraveccānilajo 'sramaccham || 2, 11 4 2
dandahyate dhūpyati cūṣyate ca pāpacyate prajvalatīva cāpi | 2, 11 5 1
raktaḥ sapīto 'pyathavāpi pittādbhinnaḥ sraveduṣṇamatīva cāsram || 2, 11 5 2
śīto 'vivarṇo 'lparujo 'tikaṇḍūḥ pāṣāṇavat saṁhananopapannaḥ | 2, 11 6 1
cirābhivṛddhiśca kaphaprakopādbhinnaḥ sravecchuklaghanaṁ ca pūyam || 2, 11 6 2
śarīravṛddhikṣayavṛddhihāniḥ snigdho mahānalparujo 'tikaṇḍūḥ | 2, 11 7 1
medaḥkṛto gacchati cātra bhinne piṇyākasarpiḥpratimaṁ tu medaḥ || 2, 11 7 2
vyāyāmajātair abalasya taistair ākṣipya vāyurhi sirāpratānam | 2, 11 8 1
saṁpīḍya saṁkocya viśoṣya cāpi granthiṁ karotyunnatamāśu vṛttam || 2, 11 8 2
granthiḥ sirājaḥ sa tu kṛcchrasādhyo bhavedyadi syāt sarujaścalaśca | 2, 11 9 1
aruk sa evāpyacalo mahāṁśca marmotthitaścāpi vivarjanīyaḥ || 2, 11 9 2
hanvasthikakṣākṣakabāhusandhimanyāgaleṣūpacitaṁ tu medaḥ | 2, 11 10 1
granthiṁ sthiraṁ vṛttamathāyataṁ vā snigdhaṁ kaphaścālparujaṁ karoti || 2, 11 10 2
taṁ granthibhistvāmalakāsthimātrair matsyāṇḍajālapratimaistathānyaiḥ | 2, 11 11 1
ananyavarṇair upacīyamānaṁ cayaprakarṣādapacīṁ vadanti || 2, 11 11 2
kaṇḍūyutāste 'lparujaḥ prabhinnāḥ sravanti naśyanti bhavanti cānye | 2, 11 12 1
medaḥkaphābhyāṁ khalu roga eṣa sudustaro varṣagaṇānubandhī || 2, 11 12 2
gātrapradeśe kvacideva doṣāḥ saṁmūrchitā māṁsamabhipradūṣya | 2, 11 13 1
vṛttaṁ sthiraṁ mandarujaṁ mahāntamanalpamūlaṁ ciravṛddhyapākam || 2, 11 13 2
kurvanti māṁsopacayaṁ tu śophaṁ tamarbudaṁ śāstravido vadanti | 2, 11 14 1
vātena pittena kaphena cāpi raktena māṁsena ca medasā ca || 2, 11 14 2
tajjāyate tasya ca lakṣaṇāni grantheḥ samānāni sadā bhavanti | 2, 11 15 1
doṣaḥ praduṣṭo rudhiraṁ sirāstu saṁpīḍya saṁkocya gatastvapākam || 2, 11 15 2
sāsrāvamunnahyati māṁsapiṇḍaṁ māṁsāṅkurair ācitamāśuvṛddhim | 2, 11 16 1
sravatyajasraṁ rudhiraṁ praduṣṭamasādhyametadrudhirātmakaṁ syāt || 2, 11 16 2
raktakṣayopadravapīḍitatvāt pāṇḍurbhavet so 'rbudapīḍitastu | 2, 11 17 1
muṣṭiprahārādibhir ardite 'ṅge māṁsaṁ praduṣṭaṁ prakaroti śopham || 2, 11 17 2
avedanaṁ snigdham ananyavarṇam apākam aśmopamam apracālyam | 2, 11 18 1
praduṣṭamāṁsasya narasya bāḍham etad bhavenmāṁsaparāyaṇasya || 2, 11 18 2
māṁsārbudaṁ tvetadasādhyamuktaṁ sādhyeṣvapīmāni vivarjayettu | 2, 11 19 1
samprasrutaṁ marmaṇi yacca jātaṁ srotaḥsu vā yacca bhaved acālyam || 2, 11 19 2
yajjāyate 'nyat khalu pūrvajāte jñeyaṁ tadadhyarbudamarbudajñaiḥ | 2, 11 20 1
yaddvandvajātaṁ yugapat kramādvā dvirarbudaṁ tacca bhavedasādhyam || 2, 11 20 2
na pākamāyānti kaphādhikatvānmedobahutvācca viśeṣatastu | 2, 11 21 1
doṣasthiratvādgrathanācca teṣāṁ sarvārbudānyeva nisargatastu || 2, 11 21 2
vātaḥ kaphaścaiva gale pravṛddhau manye tu saṁsṛtya tathaiva medaḥ | 2, 11 22 1
kurvanti gaṇḍaṁ kramaśaḥ svaliṅgaiḥ samanvitaṁ taṁ galagaṇḍam āhuḥ || 2, 11 22 2
todānvitaḥ kṛṣṇasirāvanaddhaḥ kṛṣṇo 'ruṇo vā pavanātmakastu | 2, 11 23 1
medo'nvitaścopacitaśca kālādbhaved atisnigdhataro 'rujaśca || 2, 11 23 2
pāruṣyayuktaściravṛddhyapāko yadṛcchayā pākamiyāt kadācit | 2, 11 24 1
vairasyamāsyasya ca tasya jantor bhavettathā tālugalapraśoṣaḥ || 2, 11 24 2
sthiraḥ savarṇo 'lparug ugrakaṇḍūḥ śīto mahāṁścāpi kaphātmakastu | 2, 11 25 1
cirābhivṛddhiṁ kurute cirācca prapacyate mandarujaḥ kadācit || 2, 11 25 2
mādhuryamāsyasya ca tasya jantor bhavettathā tālugalapralepaḥ | 2, 11 26 1
snigdho mṛduḥ pāṇḍuraniṣṭagandho medaḥkṛto nīrug athātikaṇḍūḥ || 2, 11 26 2
pralambate 'lābuvadalpamūlo dehānurūpakṣayavṛddhiyuktaḥ | 2, 11 27 1
snigdhāsyatā tasya bhavecca jantor gale 'nuśabdaṁ kurute ca nityam || 2, 11 27 2
kṛcchrācchvasantaṁ mṛdusarvagātraṁ saṁvatsarātītamarocakārtam | 2, 11 28 1
kṣīṇaṁ ca vaidyo galagaṇḍinaṁ tu bhinnasvaraṁ caiva vivarjayettu || 2, 11 28 2
nibaddhaḥ śvayathuryasya muṣkavallambate gale | 2, 11 29 1
mahān vā yadi vā hrasvo galagaṇḍaṁ tamādiśet || 2, 11 29 2
athāto vṛddhyupadaṁśaślīpadānāṁ nidānaṁ vyākhyāsyāmaḥ || 2, 12 1 1
yathovāca bhagavān dhanvantariḥ || 2, 12 2 1
vātapittaśleṣmaśoṇitamedomūtrāntranimittāḥ sapta vṛddhayo bhavanti | 2, 12 3 1
tāsāṁ mūtrāntranimitte vṛddhī vātasamutthe kevalamutpattiheturanyatamaḥ || 2, 12 3 2
adhaḥ prakupito 'nyatamo hi doṣaḥ phalakośavāhinīrabhiprapadya dhamanīḥ phalakoṣayor vṛddhiṁ janayati tāṁ vṛddhimityācakṣate || 2, 12 4 1
tāsāṁ bhaviṣyatīnāṁ pūrvarūpāṇi bastikaṭīmuṣkameḍhreṣu vedanā mārutanigrahaḥ phalakośaśophaś ceti || 2, 12 5 1
tatrānilaparipūrṇāṁ bastimivātatāṁ paruṣām animittānilarujāṁ vātavṛddhimācakṣate pakvodumbarasaṁkāśāṁ jvaradāhoṣmavatīṁ ,«cāśusamutthānapākāṁ pittavṛddhiṁ kaṭhinām alpavedanāṁ śītāṁ kaṇḍūmatīṁ śleṣmavṛddhiṁ kṛṣṇasphoṭāvṛtāṁ pittavṛddhiliṅgāṁ »,«raktavṛddhiṁ mṛdusnigdhāṁ kaṇḍūmatīmalpavedanāṁ tālaphalaprakāśāṁ medovṛddhiṁ mūtrasaṁdhāraṇaśīlasya mūtravṛddhirbhavati »,«sā gacchato 'mbupūrṇā dṛtiriva kṣubhyati mūtrakṛcchravedanāṁ vṛṣaṇayoḥ śvayathuṁ kośayoścāpādayati tāṁ mūtravṛddhiṁ vidyāt »,«bhāraharaṇabalavadvigrahavṛkṣaprapatanādibhir āyāsaviśeṣair vāyurabhipravṛddhaḥ prakupitaś ca sthūlāntrasyetarasya caikadeśaṁ »,«viguṇamādāyādho gatvā vaṅkṣaṇasandhimupetya granthirūpeṇa sthitvāpratikriyamāṇe ca kālāntareṇa phalakośaṁ praviśya »,«muṣkaśophamāpādayati ādhmāto bastirivātataḥ pradīrghaḥ sa śopho bhavati saśabdam avapīḍitaścordhvam upaiti vimuktaśca »,«punarādhmāyate tāmantravṛddhimasādhyāmityācakṣate ||» 2, 12 6 1
tatrātimaithunād atibrahmacaryādvā tathātibrahmacāriṇīṁ cirotsṛṣṭāṁ rajasvalāṁ dīrgharomāṁ karkaśaromāṁ saṁkīrṇaromāṁ ,«nigūḍharomāmalpadvārāṁ mahādvārām apriyām akāmām acaukṣasalilaprakṣālitayonim aprakṣālitayoniṁ yonirogopasṛṣṭāṁ svabhāvato »,«vā duṣṭayoniṁ viyoniṁ vā nārīmatyartham upasevamānasya tathā karajadaśanaviṣaśūkanipātanād »,«bandhanāddhastābhighātāccatuṣpadīgamanād acaukṣasalilaprakṣālanād avapīḍanācchukravegavidhāraṇānmaithunānte »,«vāprakṣālanādibhir meḍhramāgamya prakupitā doṣāḥ kṣate 'kṣate vā śvayathum upajanayanti tam upadaṁśamityācakṣate ||» 2, 12 7 1
sa pañcavidhastribhir doṣaiḥ pṛthak samastair asṛjā ceti || 2, 12 8 1
tatra vātike pāruṣyaṁ tvakparipuṭanaṁ stabdhameḍhratā paruṣaśophatā vividhāśca vātavedanāḥ paittike jvaraḥ śvayathuḥ ,«pakvoḍumbarasaṁkāśastīvradāhaḥ kṣiprapākaḥ pittavedanāśca ślaiṣmike śvayathuḥ kaṇḍūmān kaṭhinaḥ snigdhaḥ śleṣmavedanāśca »,«raktaje kṛṣṇasphoṭaprādurbhāvo 'tyarthamasṛkpravṛttiḥ pittaliṅgānyatyarthaṁ jvaradāhau śoṣaśca yāpyaś caiva kadācit sarvaje »,«sarvaliṅgadarśanamavadaraṇaṁ ca śephasaḥ kṛmiprādurbhāvo maraṇaṁ ceti ||» 2, 12 9 1
kupitāstu doṣā vātapittaśleṣmāṇo 'dhaḥprapannā vaṅkṣaṇorujānujaṅghāsvavatiṣṭhamānāḥ kālāntareṇa pādamāśritya śanaiḥ śophaṁ ,«janayanti taṁ ślīpadamityācakṣate |» 2, 12 10 1
tattrividhaṁ vātapittakaphanimittam iti || 2, 12 10 2
tatra vātajaṁ kharaṁ kṛṣṇaṁ paruṣamanimittānilarujaṁ parisphuṭati ca bahuśaḥ pittajaṁ tu pītāvabhāsamīṣanmṛdu jvaradāhaprāyaṁ ca ,"śleṣmajaṁ tu śvetaṁ snigdhāvabhāsaṁ mandavedanaṁ bhārikaṁ mahāgranthikaṁ kaṇṭakair upacitaṁ ca ||" 2, 12 11 1
tatra saṁvatsarātītamatimahadvalmīkajātaṁ prasṛtamiti varjanīyāni || 2, 12 12 1
bhavanti cātra | 2, 12 13 1
trīṇyapyetāni jānīyācchlīpadāni kaphocchrayāt | 2, 12 13 2
gurutvaṁ ca mahattvaṁ ca yasmānnāsti vinā kaphāt || 2, 12 13 3
purāṇodakabhūyiṣṭhāḥ sarvartuṣu ca śītalāḥ | 2, 12 14 1
ye deśāsteṣu jāyante ślīpadāni viśeṣataḥ || 2, 12 14 2
pādavaddhastayoś cāpi ślīpadaṁ jāyate nṛṇām | 2, 12 15 1
karṇākṣināsikauṣṭheṣu kecidicchanti tadvidaḥ || 2, 12 15 2
athātaḥ kṣudrarogāṇāṁ nidānaṁ vyākhyāsyāmaḥ || 2, 13 1 0
yathovāca bhagavān dhanvantariḥ || 2, 13 2 0
samāsena catuścatvāriṁśat kṣudrarogā bhavanti | 2, 13 3 1
tadyathā ajagallikā yavaprakhyā andhālajī vivṛtā kacchapikā valmīkam indravṛddhā panasikā pāṣāṇagardabhaḥ jālagardabhaḥ kakṣā ,«visphoṭakaḥ agnirohiṇī cippaṁ kunakhaḥ anuśayī vidārikā śarkarārbudaṁ pāmā vicarcikā rakasā pādadārikā kadaram alasendraluptau »,«dāruṇakaḥ aruṁṣikā palitaṁ masūrikā yauvanapiḍakā padminīkaṇṭakaḥ jatumaṇiḥ maśakaḥ carmakīlaḥ tilakālakaḥ nyacchaṁ vyaṅgaḥ »,«parivartikā avapāṭikā niruddhaprakaśaḥ saṁniruddhagudaḥ ahipūtanaṁ vṛṣaṇakacchūḥ gudabhraṁśaśceti ||» 2, 13 3 2
snigdhā savarṇā grathitā nīrujā mudgasannibhā | 2, 13 4 1
kaphavātotthitā jñeyā bālānāmajagallikā || 2, 13 4 2
yavākārā sukaṭhinā grathitā māṁsasaṁśritā | 2, 13 5 1
piḍakā śleṣmavātābhyāṁ yavaprakhyeti socyate || 2, 13 5 2
ghanām avaktrāṁ piḍakāmunnatāṁ parimaṇḍalām | 2, 13 6 1
andhālajīmalpapūyāṁ tāṁ vidyāt kaphavātajām || 2, 13 6 2
vivṛtāsyāṁ mahādāhāṁ pakvodumbarasannibhām | 2, 13 7 1
vivṛtāmiti tāṁ vidyāt pittotthāṁ parimaṇḍalām || 2, 13 7 2
grathitāḥ pañca vā ṣaḍvā dāruṇāḥ kacchaponnatāḥ | 2, 13 8 1
kaphānilābhyāṁ piḍakā jñeyā kacchapikā budhaiḥ || 2, 13 8 2
pāṇipādatale sandhau grīvāyāmūrdhvajatruṇi | 2, 13 9 1
granthirvalmīkavadyastu śanaiḥ samupacīyate || 2, 13 9 2
todakledaparīdāhakaṇḍūmadbhir mukhair vṛtaḥ | 2, 13 10 1
vyādhirvalmīka ity eṣa kaphapittānilodbhavaḥ || 2, 13 10 2
padmapuṣkaravanmadhye piḍakābhiḥ samācitām | 2, 13 11 1
indravṛddhāṁ tu tāṁ vidyādvātapittotthitāṁ bhiṣak || 2, 13 11 2
maṇḍalaṁ vṛttamutsannaṁ saraktaṁ piḍakācitam | 2, 13 12 1
rujākarīṁ gardabhikāṁ tāṁ vidyādvātapittajām || 2, 13 12 2
karṇau pari samantādvā pṛṣṭhe vā piḍakograruk | 2, 13 13 1
śālūkavatpanasikāṁ tāṁ vidyācchleṣmavātajām || 2, 13 13 2
hanusandhau samudbhūtaṁ śophamalparujaṁ sthiram | 2, 13 14 1
pāṣāṇagardabhaṁ vidyādbalāsapavanātmakam || 2, 13 14 2
visarpavat sarpati yo dāhajvarakarastanuḥ | 2, 13 15 1
apākaḥ śvayathuḥ pittāt sa jñeyo jālagardabhaḥ || 2, 13 15 2
piḍikāmuttamāṅgasthāṁ vṛttāmugrarujājvarām | 2, 13 16 1
sarvātmakāṁ sarvaliṅgāṁ jānīyād irivellikām || 2, 13 16 2
bāhupārśvāṁsakakṣāsu kṛṣṇasphoṭāṁ savedanām | 2, 13 17 1
pittaprakopasambhūtāṁ kakṣāmiti vinirdiśet || 2, 13 17 2
ekāmevaṁvidhāṁ dṛṣṭvā piṭikāṁ sphoṭasannibhām | 2, 13 18 1
tvaggatāṁ pittakopena gandhanāmāṁ pracakṣate || 2, 13 18 2
agnidagdhanibhāḥ sphoṭāḥ sajvarāḥ pittaraktataḥ | 2, 13 19 1
kvacit sarvatra vā dehe smṛtā visphoṭakā iti || 2, 13 19 2
kakṣābhāgeṣu ye sphoṭā jāyante māṁsadāruṇāḥ | 2, 13 20 1
antardāhajvarakarā dīptapāvakasannibhāḥ || 2, 13 20 2
saptāhādvā daśāhādvā pakṣādvā ghnanti mānavam | 2, 13 21 1
tāmagnirohiṇīṁ vidyādasādhyāṁ saṁnipātataḥ || 2, 13 21 2
nakhamāṁsamadhiṣṭhāya pittaṁ vātaśca vedanām | 2, 13 22 1
karoti dāhapākau ca taṁ vyādhiṁ cippamādiśet || 2, 13 22 2
tad evākṣatarogākhyaṁ tathopanakhamityapi | 2, 13 23 1
abhighātāt praduṣṭo yo nakho rūkṣo 'sitaḥ kharaḥ || 2, 13 23 2
bhavettaṁ kunakhaṁ vidyāt kulīnamiti saṁjñitam | 2, 13 24 1
gambhīrāmalpasaṁrambhāṁ savarṇām uparisthitām || 2, 13 24 2
kaphād antaḥprapākāṁ tāṁ vidyādanuśayīṁ bhiṣak | 2, 13 25 1
vidārīkandavadvṛttāṁ kakṣāvaṅkṣaṇasandhiṣu || 2, 13 25 2
raktāṁ vidārikāṁ vidyāt sarvajāṁ sarvalakṣaṇām | 2, 13 26 1
prāpya māṁsasirāsnāyu śleṣmā medastathānilaḥ || 2, 13 26 2
granthiṁ kurvanti bhinno 'sau madhusarpirvasānibham | 2, 13 27 1
sravatyāsrāvamatyarthaṁ tatra vṛddhiṁ gato 'nilaḥ || 2, 13 27 2
māṁsaṁ viśoṣya grathitāṁ śarkarāṁ janayet punaḥ | 2, 13 28 1
durgandhaṁ klinnamatyarthaṁ nānāvarṇaṁ tataḥ sirāḥ || 2, 13 28 2
sravanti sahasā raktaṁ tadvidyāccharkarārbudam | 2, 13 29 1
pāmāvicarcyau kuṣṭheṣu rakasā ca prakīrtitā || 2, 13 29 2
parikramaṇaśīlasya vāyuratyartharūkṣayoḥ | 2, 13 30 1
pādayoḥ kurute dārīṁ sarujāṁ talasaṁśritaḥ || 2, 13 30 2
śarkaronmathite pāde kṣate vā kaṇṭakādibhiḥ | 2, 13 31 1
medoraktānugaiścaiva doṣair vā jāyate nṛṇām || 2, 13 31 2
sakīlakaṭhino granthirnimnamadhyonnato 'pi vā | 2, 13 32 1
kolamātraḥ saruk srāvī jāyate kadarastu saḥ || 2, 13 32 2
klinnāṅgulyantarau pādau kaṇḍūdāharuganvitau | 2, 13 33 1
duṣṭakardamasaṁsparśādalasaṁ taṁ vinirdiśet || 2, 13 33 2
romakūpānugaṁ pittaṁ vātena saha mūrchitam | 2, 13 34 1
pracyāvayati romāṇi tataḥ śleṣmā saśoṇitaḥ || 2, 13 34 2
ruṇaddhi romakūpāṁstu tato 'nyeṣāmasaṁbhavaḥ | 2, 13 35 1
tadindraluptaṁ khālityaṁ rujyeti ca vibhāvyate || 2, 13 35 2
dāruṇā kaṇḍurā rūkṣā keśabhūmiḥ prapāṭyate | 2, 13 36 1
kaphavātaprakopeṇa vidyāddāruṇakaṁ tu tam || 2, 13 36 2
arūṁṣi bahuvaktrāṇi bahukledīni mūrdhani | 2, 13 37 1
kaphāsṛkkṛmikopena nṛṇāṁ vidyādaruṁṣikām || 2, 13 37 2
krodhaśokaśramakṛtaḥ śarīroṣmā śirogataḥ | 2, 13 38 1
pittaṁ ca keśān pacati palitaṁ tena jāyate || 2, 13 38 2
dāhajvararujāvantastāmrāḥ sphoṭāḥ sapītakāḥ | 2, 13 39 1
gātreṣu vadane cāntarvijñeyāstā masūrikāḥ || 2, 13 39 2
śālmalīkaṇṭakaprakhyāḥ kaphamārutaśoṇitaiḥ | 2, 13 40 1
jāyante piḍakā yūnaṁ vaktre yā mukhadūṣikāḥ || 2, 13 40 2
kaṇṭakair ācitaṁ vṛttaṁ kaṇḍūmat pāṇḍumaṇḍalam | 2, 13 41 1
padminīkaṇṭakaprakhyaistadākhyaṁ kaphavātajam || 2, 13 41 2
nīrujaṁ samamutsannaṁ maṇḍalaṁ kapharaktajam | 2, 13 42 1
sahajaṁ raktamīṣacca ślakṣṇaṁ jatumaṇiṁ viduḥ || 2, 13 42 2
avedanaṁ sthiraṁ caiva yasya gātreṣu dṛśyate | 2, 13 43 1
māṣavatkṛṣṇam utsannam anilānmaṣakaṁ vadet || 2, 13 43 2
kṛṣṇāni tilamātrāṇi nīrujāni samāni ca | 2, 13 44 1
vātapittakaphocchoṣāttān vidyāttilakālakān || 2, 13 44 2
maṇḍalaṁ mahadalpaṁ vā yadi vā sitam | 2, 13 45 1
sahajaṁ nīrujaṁ gātre nyacchamityabhidhīyate || 2, 13 45 2
samutthānanidānābhyāṁ carmakīlaṁ prakīrtitam | 2, 13 46 1
krodhāyāsaprakupito vāyuḥ pittena saṁyutaḥ || 2, 13 46 2
sahasā mukhamāgatya maṇḍalaṁ visṛjatyataḥ | 2, 13 47 1
nīrujaṁ tanukaṁ śyāvaṁ mukhe vyaṅgaṁ tamādiśet || 2, 13 47 2
kṛṣṇamevaṁguṇaṁ gātre mukhe vā nīlikāṁ viduḥ | 2, 13 48 1
mardanāt pīḍanāccāti tathaivāpyabhighātataḥ | 2, 13 48 2
meḍhracarma yadā vāyurbhajate sarvataścaraḥ || 2, 13 48 3
tadā vātopasṛṣṭaṁ tu carma pratinivartate | 2, 13 49 1
maṇeradhastāt kośaśca granthirūpeṇa lambate || 2, 13 49 2
savedanaḥ sadāhaśca pākaṁ ca vrajati kvacit | 2, 13 50 1
mārutāgantusambhūtāṁ vidyāttāṁ parivartikām || 2, 13 50 2
sakaṇḍūḥ kaṭhinā cāpi saiva śleṣmasamutthitā | 2, 13 51 1
alpīyaḥkhāṁ yadā harṣādbālāṁ gacchet striyaṁ naraḥ || 2, 13 51 2
hastābhighātādathavā carmaṇyudvartite balāt | 2, 13 52 1
mardanātpīḍanādvāpi śukravegavighātataḥ || 2, 13 52 2
yasyāvapāṭyate carma tāṁ vidyādavapāṭikām | 2, 13 53 1
vātopasṛṣṭamevaṁ tu carma saṁśrayate maṇim || 2, 13 53 2
maṇiścarmopanaddhastu mūtrasroto ruṇaddhi ca | 2, 13 54 1
niruddhaprakaśe tasminmandaghāramavedanam || 2, 13 54 2
mūtraṁ pravartate jantor maṇirna ca vidīryate | 2, 13 55 1
niruddhaprakaśaṁ vidyāddurūḍhāṁ cāvapāṭikām || 2, 13 55 2
vegasaṁdhāraṇādvāyurvihato gudamāśritaḥ | 2, 13 56 1
niruṇaddhi mahatsrotaḥ sūkṣmadvāraṁ karoti ca || 2, 13 56 2
mārgasya saukṣmyāt kṛcchreṇa purīṣaṁ tasya gacchati | 2, 13 57 1
saṁniruddhagudaṁ vyādhimenaṁ vidyāt sudustaram || 2, 13 57 2
śakṛnmūtrasamāyukte 'dhaute 'pāne śiśor bhavet | 2, 13 58 1
svinnasyāsnāpyamānasya kaṇḍū raktakaphodbhavā || 2, 13 58 2
kaṇḍūyanāttataḥ kṣipraṁ sphoṭāḥ srāvaśca jāyate | 2, 13 59 1
ekībhūtaṁ vraṇair ghoraṁ taṁ vidyādahipūtanam || 2, 13 59 2
snānotsādanahīnasya malo vṛṣaṇasaṁśritaḥ | 2, 13 60 1
yadā praklidyate svedāt kaṇḍūṁ saṁjanayettadā || 2, 13 60 2
tatra kaṇḍūyanāt kṣipraṁ sphoṭāḥ srāvaśca jāyate | 2, 13 61 1
prāhurvṛṣaṇakacchūṁ tāṁ śleṣmaraktaprakopajām || 2, 13 61 2
pravāhaṇātisārābhyāṁ nirgacchati gudaṁ bahiḥ | 2, 13 62 1
rūkṣadurbaladehasya taṁ gudabhraṁśamādiśet || 2, 13 62 2
athātaḥ śūkadoṣanidānaṁ vyākhyāsyāmaḥ || 2, 14 1 1
yathovāca bhagavān dhanvantariḥ || 2, 14 2 1
liṅgavṛddhimicchatāmakramapravṛttānāṁ śūkadoṣanimittā daśa cāṣṭau ca vyādhayo jāyante | 2, 14 3 1
tadyathā sarṣapikā aṣṭhīlikā grathitaṁ kumbhīkā alajī mṛditaṁ saṁmūḍhapiḍakā avamanthaḥ puṣkarikā sparśahāniḥ uttamā śataponakaḥ ,«tvakpākaḥ śoṇitārbudaṁ māṁsārbudaṁ māṁsapākaḥ vidradhiḥ tilakālakaśceti ||» 2, 14 3 2
gaurasarṣapatulyā tu śūkadurbhagnahetukā | 2, 14 4 1
piḍakā kapharaktābhyāṁ jñeyā sarṣapikā budhaiḥ || 2, 14 4 2
kaṭhinā viṣamair antair mārutasya prakopataḥ | 2, 14 5 1
śūkaistu viṣasaṁbhugnaiḥ piḍakāṣṭhīlikā bhavet || 2, 14 5 2
śūkair yat pūritaṁ śaśvadgrathitaṁ tat kaphotthitam | 2, 14 6 1
kumbhīkā raktapittotthā jāmbavāsthinibhāśubhā || 2, 14 6 2
alajīlakṣaṇair yuktāmalajīṁ ca vitarkayet | 2, 14 7 1
mṛditaṁ pīḍitaṁ yattu saṁrabdhaṁ vāyukopataḥ || 2, 14 7 2
pāṇibhyāṁ bhṛśasaṁmūḍhe saṁmūḍhapiḍakā bhavet | 2, 14 8 1
dīrghā bahvyaśca piḍakā dīryante madhyatastu yāḥ || 2, 14 8 2
so 'vamanthaḥ kaphāsṛgbhyāṁ vedanāromaharṣakṛt | 2, 14 9 1
pittaśoṇitasambhūtā piḍakā piḍakācitā || 2, 14 9 2
padmapuṣkarasaṁsthānā jñeyā puṣkariketi sā | 2, 14 10 1
janayet sparśahāniṁ tu śoṇitaṁ śūkadūṣitam || 2, 14 10 2
mudgamāṣopamā raktā piḍakā raktapittajā | 2, 14 11 1
uttamaiṣā tu vijñeyā śūkājīrṇanimittajā || 2, 14 11 2
chidrair aṇumukhair vastu citaṁ yasya samantataḥ | 2, 14 12 1
vātaśoṇitajo vyādhirvijñeyaḥ śataponakaḥ || 2, 14 12 2
pittaraktakṛto jñeyastvakpāko jvaradāhavān | 2, 14 13 1
kṛṣṇaiḥ sphoṭaiḥ saraktaiśca piḍakābhiśca pīḍitam | 2, 14 13 2
yasya vastu rujaścogrā jñeyaṁ tacchoṇitārbudam || 2, 14 13 3
māṁsadoṣeṇa jānīyādarbudaṁ māṁsasaṁbhavam | 2, 14 14 1
śīryante yasya māṁsāni yatra sarvāśca vedanāḥ || 2, 14 14 2
vidyāttaṁ māṁsapākaṁ tu sarvadoṣakṛtaṁ bhiṣak | 2, 14 15 1
vidradhiṁ sannipātena yathoktamabhinirdiśet || 2, 14 15 2
kṛṣṇāni citrāṇyathavā śūkāni saviṣāṇi ca | 2, 14 16 1
pātitāni pacantyāśu meḍhraṁ niravaśeṣataḥ || 2, 14 16 2
kālāni bhūtvā māṁsāni śīryante yasya dehinaḥ | 2, 14 17 1
sannipātasamutthānaṁ taṁ vidyāttilakālakam || 2, 14 17 2
tatra māṁsārbudaḥ yacca māṁsapākaśca yaḥ smṛtaḥ | 2, 14 18 1
vidradhiśca na sidhyanti ye ca syustilakālakāḥ || 2, 14 18 2
athāto bhagnānāṁ nidānaṁ vyākhyāsyāmaḥ || 2, 15 1 1
yathovāca bhagavān dhanvantariḥ || 2, 15 2 1
patanapīḍanaprahārakṣepaṇavyālamṛgadaśanaprabhṛtibhir abhighātaviśeṣair anekavidhamasthnāṁ bhaṅgam upadiśanti || 2, 15 3 1
tatra bhaṅgajātam anekavidhamanusāryamāṇaṁ dvividhamevopapadyate sandhimuktaṁ kāṇḍabhagnaṁ ca | 2, 15 4 1
tatra ṣaḍvidhaṁ sandhimuktaṁ dvādaśavidhaṁ kāṇḍabhagnaṁ bhavati || 2, 15 4 2
tatra sandhimuktam utpiṣṭaṁ viśliṣṭaṁ vivartitam avakṣiptam atikṣiptaṁ tiryakkṣiptamiti ṣaḍvidham || 2, 15 5 1
tatra prasāraṇākuñcanavivartanākṣepaṇāśaktir ugrarujatvaṁ sparśāsahatvaṁ ceti sāmānyaṁ sandhimuktalakṣaṇamuktam || 2, 15 6 1
vaiśeṣikaṁ tūtpiṣṭe sandhāvubhayataḥ śopho vedanāprādurbhāvo viśeṣataś ca nānāprakārā vedanā rātrau prādurbhavanti viśliṣṭe 'lpaḥ ,"śopho vedanāsātatyaṁ sandhivikriyā ca vivartite tu sandhipārśvāpagamanādviṣamāṅgatā vedanā ca avakṣipte ",«sandhiviśleṣastīvrarujatvaṁ ca atikṣipte dvayoḥ sandhyasthnor atikrāntatā vedanā ca tiryakkṣipte tvekāsthipārśvāpagamanamatyarthaṁ »,«vedanā ceti ||» 2, 15 7 1
kāṇḍabhagnamata ūrdhvaṁ vakṣyāmaḥ karkaṭakam aśvakarṇaṁ cūrṇitaṁ piccitam asthicchallitaṁ kāṇḍabhagnaṁ majjānugatam ,«atipātitaṁ vakraṁ chinnaṁ pāṭitaṁ sphuṭitamiti dvādaśavidham ||» 2, 15 8 1
śvayathubāhulyaṁ spandanavivartanasparśāsahiṣṇutvam avapīḍyamāne śabdaḥ srastāṅgatā vividhavedanāprādurbhāvaḥ ,«sarvāsvavasthāsu na śarmalābha iti samāsena kāṇḍabhagnalakṣaṇamuktam ||» 2, 15 9 1
viśeṣastu saṁmūḍhamubhayato 'sthi madhye bhagnaṁ granthirivonnataṁ karkaṭakam aśvakarṇavadudgatam aśvakarṇakaṁ ,«spṛśyamānaṁ śabdavaccūrṇitamavagacchet piccitaṁ pṛthutāṁ gatamanalpaśophaṁ pārśvayor asthi hīnodgatamasthicchalitaṁ vellate »,«prakampamānaṁ kāṇḍabhagnam asthyavayavo 'sthimadhyamanupraviśya majjānamunnahyatīti majjānugatam asthi »,«niḥśeṣataśchinnamatipātitam ābhugnamavimuktāsthi vakram anyatarapārśvāvaśiṣṭaṁ chinnaṁ pāṭitamaṇubahuvidāritaṁ vedanāvacca »,"śūkapūrṇamivādhmātaṁ vipulaṁ visphuṭitaṁ sphuṭitam iti ||" 2, 15 10 1
teṣu cūrṇitacchinnātipātitamajjānugatāni kṛcchrasādhyāni kṛśavṛddhabālānāṁ kṣatakṣīṇakuṣṭhiśvāsināṁ sandhyupagataṁ ceti || 2, 15 11 1
bhavanti cātra | 2, 15 12 1
bhinnaṁ kapālaṁ kaṭyāṁ tu sandhimuktaṁ tathā cyutam | 2, 15 12 2
jaghanaṁ prati piṣṭaṁ ca varjayettaccikitsakaḥ || 2, 15 12 3
asaṁśliṣṭaṁ kapālaṁ tu lalāṭe cūrṇitaṁ ca yat | 2, 15 13 1
bhagnaṁ stanāntare śaṅkhe pṛṣṭhe mūrdhni ca varjayet || 2, 15 13 2
ādito yacca durjātamasthi sandhirathāpi vā | 2, 15 14 1
samyagyamitamapyasthi durnyāsāddurnibandhanāt || 2, 15 14 2
saṁkṣobhādvāpi yadgacchedvikriyāṁ tac ca varjayet | 2, 15 15 1
madhyasya vayaso 'vasthāstisro yāḥ parikīrtitāḥ || 2, 15 15 2
tatra sthiro bhavejjanturupakrānto vijānatā | 2, 15 16 1
taruṇāsthīni namyante bhajyante nalakāni tu || 2, 15 16 2
kapālāni vibhidyante sphuṭanti rucakāni ca || 2, 15 17 1
athāto mukharogāṇāṁ nidānaṁ vyākhyāsyāmaḥ || 2, 16 1 1
yathovāca bhagavān dhanvantariḥ || 2, 16 2 1
mukharogāḥ pañcaṣaṣṭirbhavanti saptasvāyataneṣu | 2, 16 3 1
tatrāyatanāni oṣṭhau dantamūlāni dantā jihvā tālu kaṇṭhaḥ sarvāṇi ceti | 2, 16 3 2
tatrāṣṭāvoṣṭhayoḥ pañcadaśa dantamūleṣu aṣṭau danteṣu pañca jihvāyāṁ nava tāluni saptadaśa kaṇṭhe trayaḥ sarveṣvāyataneṣu || 2, 16 3 3
tatrauṣṭhaprakopā vātapittaśleṣmasannipātaraktamāṁsamedo'bhighātanimittāḥ || 2, 16 4 1
karkaśau paruṣau stabdhau kṛṣṇau tīvraruganvitau | 2, 16 5 1
dālyete paripāṭyete hyoṣṭhau mārutakopataḥ || 2, 16 5 2
ācitau piḍakābhistu sarṣapākṛtibhir bhṛśam | 2, 16 6 1
sadāhapākasaṁsrāvau nīlau pītau ca pittataḥ || 2, 16 6 2
savarṇābhistu cīyete piḍakābhir avedanau | 2, 16 7 1
kaṇḍūmantau kaphācchūnau picchilau śītalau gurū || 2, 16 7 2
sakṛt kṛṣṇau sakṛt pītau sakṛcchvetau tathaiva ca | 2, 16 8 1
sannipātena vijñeyāvanekapiḍikācitau || 2, 16 8 2
kharjūraphalavarṇābhiḥ piḍakābhiḥ samācitau | 2, 16 9 1
raktopasṛṣṭau rudhiraṁ sravataḥ śoṇitaprabhau || 2, 16 9 2
māṁsaduṣṭau gurū sthūlau māṁsapiṇḍavadudgatau | 2, 16 10 1
jantavaścātra mūrchanti sṛkkasyobhayato mukhāt || 2, 16 10 2
medasā ghṛtamaṇḍābhau kaṇḍūmantau sthirau mṛdū | 2, 16 11 1
acchaṁ sphaṭikasaṁkāśam āsrāvaṁ sravato gurū || 2, 16 11 2
kṣatajābhau vidīryete pāṭyete cābhighātataḥ | 2, 16 12 1
grathitau ca samākhyātāvoṣṭhau kaṇḍūsamanvitaḥ || 2, 16 12 2
dantamūlagatāstu śītādo dantapuppuṭako dantaveṣṭakaḥ śauṣiro mahāśauṣiraḥ paridara upakuśo dantavaidarbho vardhano 'dhimāṁso ,«nāḍyaḥ pañceti ||» 2, 16 13 1
śoṇitaṁ dantaveṣṭebhyo yasyākasmāt pravartate | 2, 16 14 1
durgandhīni sakṛṣṇāni prakledīni mṛdūni ca || 2, 16 14 2
dantamāṁsāni śīryante pacanti ca parasparam | 2, 16 15 1
śītādo nāma sa vyādhiḥ kaphaśoṇitasaṁbhavaḥ || 2, 16 15 2
dantayostriṣu vā yasya śvayathuḥ sarujo mahān | 2, 16 16 1
dantapuppuṭako jñeyaḥ kapharaktanimittajaḥ || 2, 16 16 2
sravanti pūyarudhiraṁ calā dantā bhavanti ca | 2, 16 17 1
dantaveṣṭaḥ sa vijñeyo duṣṭaśoṇitasaṁbhavaḥ || 2, 16 17 2
śvayathurdantamūleṣu rujāvān kapharaktajaḥ | 2, 16 18 1
lālāsrāvī sa vijñeyaḥ kaṇḍūmāñ śauṣiro gadaḥ || 2, 16 18 2
dantāścalanti veṣṭebhyastālu cāpyavadīryate | 2, 16 19 1
dantamāṁsāni pacyante mukhaṁ ca paripīḍyate || 2, 16 19 2
yasmin sa sarvajo vyādhirmahāśauṣirasaṁjñakaḥ | 2, 16 20 1
dantamāṁsāni śīryante yasmin ṣṭhīvati cāpyasṛk || 2, 16 20 2
pittāsṛkkaphajo vyādhirjñeyaḥ paridaro hi saḥ | 2, 16 21 1
veṣṭeṣu dāhaḥ pākaśca tebhyo dantāścalanti ca || 2, 16 21 2
āghaṭṭitāḥ prasravanti śoṇitaṁ mandavedanāḥ | 2, 16 22 1
ādhmāyante srute rakte mukhaṁ pūti ca jāyate || 2, 16 22 2
yasminnupakuśaḥ sa syāt pittaraktakṛto gadaḥ | 2, 16 23 1
ghṛṣṭeṣu dantamūleṣu saṁrambho jāyate mahān || 2, 16 23 2
bhavanti ca calā dantāḥ sa vaidarbho 'bhighātajaḥ | 2, 16 24 1
mārutenādhiko danto jāyate tīvravedanaḥ || 2, 16 24 2
vardhanaḥ sa mato vyādhirjāte ruk ca praśāmyati | 2, 16 25 1
hānavye paścime dante mahāñchotho mahārujaḥ || 2, 16 25 2
lālāsrāvī kaphakṛto vijñeyaḥ so 'dhimāṁsakaḥ | 2, 16 26 1
dantamūlagatā nāḍyaḥ pañca jñeyā yatheritāḥ || 2, 16 26 2
dantagatāstu dālanaḥ krimidantako dantaharṣo bhañjanako dantaśarkarā kapālikā śyāvadantako hanumokṣaśceti || 2, 16 27 1
dālyante bahudhā dantā yasmiṁstīvraruganvitāḥ | 2, 16 28 1
dālanaḥ sa iti jñeyaḥ sadāgatinimittajaḥ || 2, 16 28 2
kṛṣṇaśchidrī calaḥ srāvī sasaṁrambho mahārujaḥ | 2, 16 29 1
animittarujo vātādvijñeyaḥ kṛmidantakaḥ || 2, 16 29 2
śītamuṣṇaṁ ca daśanāḥ sahante sparśanaṁ na ca | 2, 16 30 1
yasya taṁ dantaharṣaṁ tu vyādhiṁ vidyāt samīraṇāt || 2, 16 30 2
vaktraṁ vakraṁ bhavedyasmin dantabhaṅgaśca tīvraruk | 2, 16 31 1
kaphavātakṛto vyādhiḥ sa bhañjanakasaṁjñitaḥ || 2, 16 31 2
śarkareva sthirībhūto malo danteṣu yasya vai | 2, 16 32 1
sā dantānāṁ guṇaharī vijñeyā dantaśarkarā || 2, 16 32 2
dalanti dantavalkāni yadā śarkarayā saha | 2, 16 33 1
jñeyā kapālikā saiva daśanānāṁ vināśinī || 2, 16 33 2
yo 'sṛṅmiśreṇa pittena dagdho dantas tvaśeṣataḥ | 2, 16 34 1
śyāvatāṁ nīlatāṁ vāpi gataḥ sa śyāvadantakaḥ || 2, 16 34 2
vātena tais tair bhāvais tu hanusandhirvisaṁhataḥ | 2, 16 35 1
hanumokṣa iti jñeyo vyādhirarditalakṣaṇaḥ || 2, 16 35 2
jihvāgatāstu kaṇṭakāstrividhāstribhir doṣaiḥ alāsa upajihvikā ceti || 2, 16 36 1
jihvānilena sphuṭitā prasuptā bhavecca śākacchadanaprakāśā | 2, 16 37 1
pittena pītā paridahyate ca citā saraktair api kaṇṭakaiśca | 2, 16 37 2
kaphena gurvī bahalā citā ca māṁsodgamaiḥ śālmalikaṇṭakābhaiḥ || 2, 16 37 3
jihvātale yaḥ śvayathuḥ pragāḍhaḥ so 'lāsasaṁjñaḥ kapharaktamūrtiḥ | 2, 16 38 1
jihvāṁ sa tu stambhayati pravṛddho mūle tu jihvā bhṛśameti pākam || 2, 16 38 2
jihvāgrarūpaḥ śvayathurhi jihvāmunnamya jātaḥ kapharaktayoniḥ | 2, 16 39 1
prasekakaṇḍūparidāhayuktā prakathyate 'sāvupajihviketi || 2, 16 39 2
tālugatāstu galaśuṇḍikā tuṇḍikerī adhruṣaḥ kacchapo 'rbudaṁ māṁsasaṁghātas tālupuppuṭas tāluśoṣas tālupāka iti || 2, 16 40 1
śleṣmāsṛgbhyāṁ tālumūlāt pravṛddho dīrghaḥ śopho dhmātabastiprakāśaḥ | 2, 16 41 1
tṛṣṇākāsaśvāsakṛt sampradiṣṭo vyādhirvaidyaiḥ kaṇṭhaśuṇḍīti nāmnā || 2, 16 41 2
śophaḥ sthūlastodadāhaprapākī prāguktābhyāṁ tuṇḍikerī matā tu | 2, 16 42 1
śophaḥ stabdho lohitastāludeśe raktājjñeyaḥ so 'dhruṣo rugjvarāḍhyaḥ || 2, 16 42 2
kūrmotsanno 'vedano 'śīghrajanmārakto jñeyaḥ kacchapaḥ śleṣmaṇā syāt | 2, 16 43 1
padmākāraṁ tālumadhye tu śophaṁ vidyādraktādarbudaṁ proktaliṅgam || 2, 16 43 2
duṣṭaṁ māṁsaṁ śleṣmaṇā nīrujaṁ ca tālvantaḥsthaṁ māṁsasaṁghātam āhuḥ | 2, 16 44 1
nīruk sthāyī kolamātraḥ kaphāt syānmedoyuktāt puppuṭastāludeśe || 2, 16 44 2
śoṣo 'tyarthaṁ dīryate cāpi tāluḥ śvāso vātāttāluśoṣaḥ sapittāt | 2, 16 45 1
pittaṁ kuryāt pākamatyarthaghoraṁ tālunyenaṁ tālupākaṁ vadanti || 2, 16 45 2
kaṇṭhagatāstu rohiṇyaḥ pañca kaṇṭhaśālūkam adhijihvo valayo balāsa ekavṛndo vṛndaḥ śataghnī gilāyuḥ galavidradhiḥ galaughaḥ ,«svaraghno māṁsatāno vidārī ceti ||» 2, 16 46 1
gale 'nilaḥ pittakaphau ca mūrchitau pṛthak samastāśca tathaiva śoṇitam | 2, 16 47 1
pradūṣya māṁsaṁ galarodhino 'ṅkurān sṛjanti yān sāsuharā hi rohiṇī || 2, 16 47 2
jihvāṁ samantādbhṛśavedanā ye māṁsāṅkurāḥ kaṇṭhanirodhinaḥ syuḥ | 2, 16 48 1
tāṁ rohiṇīṁ vātakṛtāṁ vadanti vātātmakopadravagāḍhayuktām || 2, 16 48 2
kṣiprodgamā kṣipravidāhapākā tīvrajvarā pittanimittajā syāt | 2, 16 49 1
srotonirodhinyapi mandapākā gurvī sthirā sā kaphasaṁbhavā vai || 2, 16 49 2
gambhīrapākāprativāravīryā tridoṣaliṅgā trayasaṁbhavā syāt | 2, 16 50 1
sphoṭācitā pittasamānaliṅgāsādhyā pradiṣṭā rudhirātmikeyam || 2, 16 50 2
kolāsthimātraḥ kaphasaṁbhavo yo granthirgale kaṇṭakaśūkabhūtaḥ | 2, 16 51 1
kharaḥ sthiraḥ śastranipātasādhyastaṁ kaṇṭhaśālūkamiti bruvanti || 2, 16 51 2
jihvāgrarūpaḥ śvayathuḥ kaphāttu jihvāprabandhopari raktamiśrāt | 2, 16 52 1
jñeyo 'dhijihvaḥ khalu roga eṣa vivarjayedāgatapākamenam || 2, 16 52 2
balāsa evāyatamunnataṁ ca śophaṁ karotyannagatiṁ nivārya | 2, 16 53 1
taṁ sarvathaivāprativāravīryaṁ vivarjanīyaṁ valayaṁ vadanti || 2, 16 53 2
gale tu śophaṁ kurutaḥ pravṛddhau śleṣmānilau śvāsarujopapannam | 2, 16 54 1
marmacchidaṁ dustaram etadāhurbalāsasaṁjñaṁ nipuṇā vikāram || 2, 16 54 2
vṛttonnato yaḥ śvayathuḥ sadāhaḥ kaṇḍvanvito 'pākyamṛdurguruśca | 2, 16 55 1
nāmnaikavṛndaḥ parikīrtito 'sau vyādhirbalāsakṣatajaprasūtaḥ || 2, 16 55 2
samunnataṁ vṛttamamandadāhaṁ tīvrajvaraṁ vṛndamudāharanti | 2, 16 56 1
taṁ cāpi pittakṣatajaprakopādvidyāt satodaṁ pavanāsrajaṁ tu || 2, 16 56 2
vartirghanā kaṇṭhanirodhinī yā citātimātraṁ piśitaprarohaiḥ | 2, 16 57 1
nānārujocchrāyakarī tridoṣājjñeyā śataghnīva śataghnyasādhyā || 2, 16 57 2
granthirgale tvāmalakāsthimātraḥ sthiro 'lparuk syāt kapharaktamūrtiḥ | 2, 16 58 1
saṁlakṣyate saktamivāśanaṁ ca sa śastrasādhyastu gilāyusaṁjñaḥ || 2, 16 58 2
sarvaṁ galaṁ vyāpya samutthito yaḥ śopho rujo yatra ca santi sarvāḥ | 2, 16 59 1
sa sarvadoṣo galavidradhistu tasyaiva tulyaḥ khalu sarvajasya || 2, 16 59 2
śopho mahānannajalāvarodhī tīvrajvaro vātagater nihantā | 2, 16 60 1
kaphena jāto rudhirānvitena gale galaughaḥ parikīrtyate 'sau || 2, 16 60 2
yo 'tipratāmyan śvasiti prasaktaṁ bhinnasvaraḥ śuṣkavimuktakaṇṭhaḥ | 2, 16 61 1
kaphopadigdheṣvanilāyaneṣu jñeyaḥ sa rogaḥ śvasanāt svaraghnaḥ || 2, 16 61 2
pratānavān yaḥ śvayathuḥ sukaṣṭo galoparodhaṁ kurute krameṇa | 2, 16 62 1
sa māṁsatānaḥ kathito 'valambī prāṇapraṇut sarvakṛto vikāraḥ || 2, 16 62 2
sadāhatodaṁ śvayathuṁ saraktamantargale pūtiviśīrṇamāṁsam | 2, 16 63 1
pittena vidyādvadane vidārīṁ pārśve viśeṣāt sa tu yena śete || 2, 16 63 2
sarvasarāstu vātapittakaphaśoṇitanimittāḥ || 2, 16 64 1
sphoṭaiḥ satodair vadanaṁ samantādyasyācitaṁ sarvasaraḥ sa vātāt | 2, 16 65 1
raktaiḥ sadāhaistanubhiḥ sapītair yasyācitaṁ cāpi sa pittakopāt || 2, 16 65 2
kaṇḍūyutair alparujaiḥ savarṇair yasyācitaṁ cāpi sa vai kaphena | 2, 16 66 1
raktena pittodita eka eva kaiścit pradiṣṭo mukhapākasaṁjñaḥ || 2, 16 66 2
athātaḥ sarvabhūtacintāśārīraṁ vyākhyāsyāmaḥ || 3, 1 1 1
yathovāca bhagavān dhanvantariḥ || 3, 1 2 1
sarvabhūtānāṁ kāraṇam akāraṇaṁ sattvarajastamolakṣaṇamaṣṭarūpamakhilasya jagataḥ sambhavahetur avyaktaṁ nāma | 3, 1 3 1
tadekaṁ bahūnāṁ kṣetrajñānām adhiṣṭhānaṁ samudra ivaudakānāṁ bhāvānām || 3, 1 3 2
tasmād avyaktān mahān utpadyate talliṅga eva | 3, 1 4 1
talliṅgāc ca mahatas tallakṣaṇa evāhaṁkāra utpadyate sa trividho vaikārikastaijaso bhūtādir iti | 3, 1 4 2
tatra vaikārikād ahaṁkārāt taijasasahāyāt tallakṣaṇānyevaikādaśendriyāṇyutpadyante tad yathā ,"śrotratvakcakṣurjihvāghrāṇavāgghastopasthapāyupādamanāṁsīti tatra pūrvāṇi pañca buddhīndriyāṇi itarāṇi pañca karmendriyāṇi ",«ubhayātmakaṁ manaḥ |» 3, 1 4 3
bhūtāder api taijasasahāyāt tallakṣaṇānyeva pañcatanmātrāṇyutpadyante tad yathā śabdatanmātraṁ sparśatanmātraṁ rūpatanmātraṁ ,«rasatanmātraṁ gandhatanmātram iti |» 3, 1 4 4
teṣāṁ viśeṣāḥ śabdasparśarūparasagandhās tebhyo bhūtāni vyomānilānalajalorvya evameṣā tattvacaturviṁśatir vyākhyātā || 3, 1 4 5
tatra buddhīndriyāṇāṁ śabdādayo viṣayāḥ karmendriyāṇāṁ yathāsaṁkhyaṁ vacanādānānandavisargaviharaṇāni || 3, 1 5 1
avyaktaṁ mahān ahaṁkāraḥ pañcatanmātrāṇi cetyaṣṭau prakṛtayaḥ śeṣāḥ ṣoḍaśa vikārāḥ || 3, 1 6 1
svaḥ svaścaiṣāṁ viṣayo 'dhibhūtaṁ svayamadhyātmam adhidaivataṁ buddher brahmā ahaṁkārasyeśvaraḥ manasaś candramā diśaḥ ,"śrotrasya tvaco vāyuḥ sūryaś cakṣuṣo rasanasyāpaḥ pṛthivī ghrāṇasya vāco 'gniḥ hastayor indraḥ pādayor viṣṇuḥ pāyor mitraḥ ",«prajāpatirupasthasyeti ||» 3, 1 7 1
tatra sarva evācetana eṣa vargaḥ puruṣaḥ pañcaviṁśatitamaḥ kāryakāraṇasaṁyuktaścetayitā bhavati | 3, 1 8 1
satyapyacaitanye pradhānasya puruṣakaivalyārthaṁ pravṛttim upadiśanti kṣīrādīṁś cātra hetūnudāharanti || 3, 1 8 2
ata ūrdhvaṁ prakṛtipuruṣayoḥ sādharmyavaidharmye vyākhyāsyāmaḥ | 3, 1 9 1
tad yathā ubhāv apyanādī ubhāv apyanantau ubhāv apyaliṅgau ubhāv api nityau ubhāv apyanaparau ubhau ca sarvagatāv iti ekā tu ,«prakṛtiracetanā triguṇā bījadharmiṇī prasavadharmiṇyamadhyasthadharmiṇī ceti bahavastu puruṣāścetanāvanto 'guṇā abījadharmāṇo »,"'prasavadharmāṇo madhyasthadharmāṇaś ceti ||" 3, 1 9 2
tatra kāraṇānurūpaṁ kāryamiti kṛtvā sarva evaite viśeṣāḥ sattvarajastamomayā bhavanti tadañjanatvāttanmayatvācca tadguṇā eva ,«puruṣā bhavantītyeke bhāṣante ||» 3, 1 10 1
vaidyake tu | 3, 1 11 1
svabhāvamīśvaraṁ kālaṁ yadṛcchāṁ niyatiṁ tathā | 3, 1 11 2
pariṇāmaṁ ca manyante prakṛtiṁ pṛthudarśinaḥ || 3, 1 11 3
tanmayānyeva bhūtāni tadguṇānyeva cādiśet | 3, 1 12 1
taiś ca tallakṣaṇaḥ kṛtsno bhūtagrāmo vyajanyata || 3, 1 12 2
tasyopayogo 'bhihitaścikitsāṁ prati sarvadā | 3, 1 13 1
bhūtebhyo hi paraṁ yasmānnāsti cintā cikitsite || 3, 1 13 2
yato 'bhihitaṁ tat sambhavadravyasamūho bhūtādir ukto bhautikāni cendriyāṇyāyurvede varṇyante tathendriyārthaḥ || 3, 1 14 1
bhavati cātra | 3, 1 15 1
indriyeṇendriyārthaṁ tu svaṁ svaṁ gṛhṇāti mānavaḥ | 3, 1 15 2
niyataṁ tulyayonitvān nānyenānyam iti sthitiḥ || 3, 1 15 3
na cāyurvedaśāstreṣūpadiśyante sarvagatāḥ kṣetrajñā nityāś ca asarvagateṣu ca kṣetrajñeṣu nityapuruṣakhyāpakān hetūn udāharanti ,"āyurvedaśāstreṣvasarvagatāḥ kṣetrajñā nityāśca tiryagyonimānuṣadeveṣu saṁcaranti dharmādharmanimittaṁ ta ete 'numānagrāhyāḥ ",«paramasūkṣmāścetanāvantaḥ śāśvatā lohitaretasoḥ saṁnipāteṣvabhivyajyante yato 'bhihitaṁ pañcamahābhūtaśarīrisamavāyaḥ puruṣa iti »,«sa eṣa karmapuruṣaścikitsādhikṛtaḥ ||» 3, 1 16 1
tasya sukhaduḥkhe icchādveṣau prayatnaḥ prāṇāpānāv unmeṣanimeṣau buddhirmanaḥ saṁkalpo vicāraṇā smṛtir vijñānam adhyavasāyo ,«viṣayopalabdhiś ca guṇāḥ ||» 3, 1 17 1
sāttvikās tv ānṛśaṁsyaṁ saṁvibhāgarucitā titikṣā satyaṁ dharma āstikyaṁ jñānaṁ buddhirmedhā smṛtir dhṛtir anabhiṣaṅgaś ca rājasās ,«tu duḥkhabahulatāṭanaśīlatādhṛtir ahaṁkāra ānṛtikatvam akāruṇyaṁ dambho māno harṣaḥ krodhaśca tāmasāstuviṣāditvaṁ »,«nāstikyamadharmaśīlatā buddher nirodho 'jñānaṁ durmedhastvam akarmaśīlatā nidrālutvaṁ ceti ||» 3, 1 18 1
āntarikṣās tu śabdaḥ śabdendriyaṁ sarvacchidrasamūho viviktatā ca vāyavyāstu sparśaḥ sparśendriyaṁ sarvaceṣṭāsamūhaḥ ,«sarvaśarīraspandanaṁ laghutā ca taijasās tu rūpaṁ rūpendriyaṁ varṇaḥ saṁtāpo bhrājiṣṇutā paktiramarṣastaikṣṇyaṁ śauryaṁ ca »,"āpyāstu raso rasanendriyaṁ sarvadravasamūho gurutā śaityaṁ sneho retaśca pārthivāstu gandho gandhendriyaṁ sarvamūrtasamūho ",«gurutā ceti ||» 3, 1 19 1
tatra sattvabahulamākāśaṁ rajobahulo vāyuḥ sattvarajobahulo 'gniḥ sattvatamobahulā āpas tamobahulā pṛthivīti || 3, 1 20 1
ślokau cātra bhavataḥ | 3, 1 21 1
anyonyānupraviṣṭāni sarvāṇyetāni nirdiśet | 3, 1 21 2
sve sve dravye tu sarveṣāṁ vyaktaṁ lakṣaṇam iṣyate || 3, 1 21 3
aṣṭau prakṛtayaḥ proktā vikārāḥ ṣoḍaśaiva tu | 3, 1 22 1
kṣetrajñaś ca samāsena svatantraparatantrayoḥ || 3, 1 22 2
athātaḥ śukraśoṇitaśuddhiṁ śārīraṁ vyākhyāsyāmaḥ || 3, 2 1 1
yathovāca bhagavān dhanvantariḥ || 3, 2 2 1
vātapittaśleṣmaśoṇitakuṇapagranthipūtipūyakṣīṇamūtrapurīṣaretasaḥ prajotpādane na samarthā bhavanti || 3, 2 3 1
teṣu vātavarṇavedanaṁ vātena pittavarṇavedanaṁ pittena śleṣmavarṇavedanaṁ śleṣmaṇā śoṇitavarṇavedanaṁ kuṇapagandhyanalpaṁ ,«ca raktena granthibhūtaṁ śleṣmavātābhyāṁ pūtipūyanibhaṁ pittaśleṣmabhyāṁ kṣīṇaṁ prāguktaṁ pittamārutābhyāṁ »,«mūtrapurīṣagandhi sannipāteneti |» 3, 2 4 1
teṣu kuṇapagranthipūtipūyakṣīṇaretasaḥ kṛcchrasādhyā mūtrapurīṣaretasastvasādhyāḥ iti || 3, 2 4 2
ārtavam api tribhir doṣaiḥ śoṇitacaturthaiḥ pṛthagdvandvaiḥ samastaiścopasṛṣṭamabījaṁ bhavati tad api doṣavarṇavedanādibhir ,«vijñeyam |» 3, 2 5 1
teṣu kuṇapagranthipūtipūyakṣīṇamūtrapurīṣaprakāśam asādhyaṁ sādhyam anyacceti || 3, 2 5 2
bhavanti cātra | 3, 2 6 1
teṣvādyān śukradoṣāṁstrīn snehasvedādibhir jayet | 3, 2 6 2
kriyāviśeṣair matimāṁstathā cottaravastibhiḥ || 3, 2 6 3
pāyayeta naraṁ sarpirbhiṣak kuṇaparetasi | 3, 2 7 1
dhātakīpuṣpakhadiradāḍimārjunasādhitam || 3, 2 7 2
pāyayed athavā sarpiḥ śālasārādisādhitam | 3, 2 8 1
granthibhūte śaṭīsiddhaṁ pālāśe vāpi bhasmani || 3, 2 8 2
parūṣakavaṭādibhyāṁ pūyaprakhye ca sādhitam | 3, 2 9 1
prāguktaṁ vakṣyate yac ca tat kāryaṁ kṣīṇaretasi || 3, 2 9 2
viṭprabhe pāyayet siddhaṁ citrakośīrahiṅgubhiḥ | 3, 2 10 1
snigdhaṁ vāntaṁ viriktaṁ ca nirūḍham anuvāsitam || 3, 2 10 2
yojayecchukradoṣārtaṁ samyaguttaravastinā | 3, 2 11 1
sphaṭikābhaṁ dravaṁ snigdhaṁ madhuraṁ madhugandhi ca || 3, 2 11 2
śukramicchanti kecit tu tailakṣaudranibhaṁ tathā | 3, 2 12 1
vidhimuttaravastyantaṁ kuryādārtavaśuddhaye || 3, 2 12 2
strīṇāṁ snehādiyuktānāṁ catasṛṣvārtavārtiṣu | 3, 2 13 1
kuryātkalkān picūṁś cāpi pathyānyācamanāni ca || 3, 2 13 2
granthibhūte pibet pāṭhāṁ tryūṣaṇaṁ vṛkṣakāṇi ca | 3, 2 14 1
durgandhipūyasaṁkāśe majjatulye tathārtave || 3, 2 14 2
pibedbhadraśriyaḥ kvāthaṁ candanakvātham eva ca | 3, 2 15 1
śukradoṣaharāṇāṁ ca yathāsvamavacāraṇam || 3, 2 15 2
yogānāṁ śuddhikaraṇaṁ śeṣāsvapyārtavārtiṣu | 3, 2 16 1
annaṁ śāliyavaṁ madyaṁ hitaṁ māṁsaṁ ca pittalam || 3, 2 16 2
śaśāsṛkpratimaṁ yattu yadvā lākṣārasopamam | 3, 2 17 1
tadārtavaṁ praśaṁsanti yadvāso na virañjayet || 3, 2 17 2
tadevātiprasaṅgena pravṛttamanṛtāvapi | 3, 2 18 1
asṛgdaraṁ vijānīyādato 'nyadraktalakṣaṇāt || 3, 2 18 2
asṛgdaro bhavet sarvaḥ sāṅgamardaḥ savedanaḥ | 3, 2 19 1
tasyātivṛttau daurbalyaṁ bhramo mūrcchā tamastṛṣā || 3, 2 19 2
dāhaḥ pralāpaḥ pāṇḍutvaṁ tandrā rogāś ca vātajāḥ | 3, 2 20 1
taruṇyā hitasevinyās tam alpopadravaṁ bhiṣak || 3, 2 20 2
raktapittavidhānena yathāvat samupācaret | 3, 2 21 1
doṣair āvṛtamārgatvādārtavaṁ naśyati striyāḥ || 3, 2 21 2
tatra matsyakulatthāmlatilamāṣasurā hitāḥ | 3, 2 22 1
pāne mūtramudaśvic ca dadhi śuktaṁ ca bhojane || 3, 2 22 2
kṣīṇaṁ prāgīritaṁ raktaṁ salakṣaṇacikitsitam | 3, 2 23 1
tathāpyatra vidhātavyaṁ vidhānaṁ naṣṭaraktavat || 3, 2 23 2
evamaduṣṭaśukraḥ śuddhārtavā ca || 3, 2 24 1
ṛtau prathamadivasāt prabhṛti brahmacāriṇī ,«divāsvapnāñjanāśrupātasnānānulepanābhyaṅganakhachedanapradhāvanahasanakathanātiśabdaśravaṇāvalekhanānilāyāsān pariharet |» 3, 2 25 1
kiṁ kāraṇaṁ divā svapantyāḥ svāpaśīlaḥ añjanādandhaḥ rodanād vikṛtadṛṣṭiḥ snānānulepanādduḥkhaśīlas tailābhyaṅgāt kuṣṭhī ,«nakhāpakartanāt kunakhī pradhāvanāccañcalo hasanācchyāvadantauṣṭhatālujihvaḥ pralāpī cātikathanāt atiśabdaśravaṇādbadhiraḥ »,«avalekhanāt khalatiḥ mārutāyāsasevanādunmatto garbho bhavatītyevametān pariharet |» 3, 2 25 2
darbhasaṁstaraśāyinīṁ karatalaśarāvaparṇānyatamabhojinīṁ haviṣyaṁ tryahaṁ ca bhartuḥ saṁrakṣet | 3, 2 25 3
tataḥ śuddhasnātāṁ caturthe 'hanyahatavāsaḥsamalaṁkṛtāṁ kṛtamaṅgalasvastivācanāṁ bhartāraṁ darśayet | 3, 2 25 4
tat kasya hetoḥ || 3, 2 25 5
pūrvaṁ paśyedṛtusnātā yādṛśaṁ naramaṅganā | 3, 2 26 1
tādṛśaṁ janayet putraṁ bhartāraṁ darśayedataḥ || 3, 2 26 2
tato vidhānaṁ putrīyam upādhyāyaḥ samācaret | 3, 2 27 1
karmānte ca kramaṁ hy enamārabheta vicakṣaṇaḥ || 3, 2 27 2
tato 'parāhṇe pumān māsaṁ brahmacārī sarpiḥsnigdhaḥ sarpiḥkṣīrābhyāṁ śālyodanaṁ bhuktvā māsaṁ brahmacāriṇīṁ tailasnigdhāṁ ,«tailamāṣottarāhārāṁ nārīmupeyādrātrau sāmādibhir abhiviśvāsya vikalpyaivaṁ caturthyāṁ ṣaṣṭhyām aṣṭamyāṁ daśamyāṁ dvādaśyāṁ »,«copeyāditi putrakāmaḥ ||» 3, 2 28 1
eṣūttarottaraṁ vidyādāyurārogyam eva ca | 3, 2 29 1
prajāsaubhāgyamaiśvaryaṁ balaṁ ca divaseṣu vai || 3, 2 29 2
ataḥ paraṁ pañcamyāṁ saptamyāṁ navamyāmekādaśyāṁ ca strīkāmas trayodaśīprabhṛtayo nindyāḥ || 3, 2 30 0
tatra prathame divase ṛtumatyāṁ maithunagamanam anāyuṣyaṁ puṁsāṁ bhavati yaś ca tatrādhīyate garbhaḥ sa prasavamāno ,«vimucyate dvitīye 'pyevaṁ sūtikāgṛhe vā tṛtīye 'pyevamasaṁpūrṇāṅgo 'lpāyurvā bhavati caturthe tu sampūrṇāṅgo dīrghāyuśca bhavati |» 3, 2 31 1
na ca pravartamāne rakte bījaṁ praviṣṭaṁ guṇakaraṁ bhavati yathā nadyāṁ pratisrotaḥ plāvidravyaṁ prakṣiptaṁ pratinivartate ,«nordhvaṁ gacchati tadvadeva draṣṭavyam |» 3, 2 31 2
tasmānniyamavatīṁ trirātraṁ pariharet | 3, 2 31 3
ataḥ paraṁ māsādupeyāt || 3, 2 31 4
labdhagarbhāyāścaiteṣvahaḥsu lakṣmaṇāvaṭaśuṅgasahadevāviśvadevānām anyatamaṁ kṣīreṇābhiṣutya trīṁścaturo vā bindūn ,«dadyāddakṣiṇe nāsāpuṭe putrakāmāyai na ca tānniṣṭhīvet ||» 3, 2 32 1
dhruvaṁ caturṇāṁ sāṁnidhyādgarbhaḥ syādvidhipūrvakaḥ | 3, 2 33 1
ṛtukṣetrāmbubījānāṁ sāmagryādaṅkuro yathā || 3, 2 33 2
evaṁ jātā rūpavantaḥ sattvavantaścirāyuṣaḥ | 3, 2 34 1
bhavantyṛṇasya moktāraḥ satputrāḥ putriṇe hitāḥ || 3, 2 34 2
tatra tejodhātuḥ sarvavarṇānāṁ prabhavaḥ sa yadā garbhotpattāvabdhātuprāyo bhavati tadā garbhaṁ gauraṁ karoti ,«pṛthivīdhātuprāyaḥ kṛṣṇaṁ pṛthivyākāśadhātuprāyaḥ kṛṣṇaśyāmaṁ toyākāśadhātuprāyo gauraśyāmam |» 3, 2 35 1
yādṛgvarṇamāhāram upasevate garbhiṇī tādṛgvarṇaprasavā bhavatītyeke bhāṣante | 3, 2 35 2
tatra dṛṣṭibhāgamapratipannaṁ tejo jātyandhaṁ karoti tadeva raktānugataṁ raktākṣaṁ pittānugataṁ piṅgākṣaṁ śleṣmānugataṁ ,"śuklākṣaṁ vātānugataṁ vikṛtākṣam iti ||" 3, 2 35 3
bhavanti cātra | 3, 2 36 1
ghṛtapiṇḍo yathaivāgnimāśritaḥ pravilīyate | 3, 2 36 2
visarpatyārtavaṁ nāryāstathā puṁsāṁ samāgame || 3, 2 36 3
bīje 'ntarvāyunā bhinne dvau jīvau kukṣimāgatau | 3, 2 37 1
yamāvityabhidhīyete dharmetarapuraḥsarau || 3, 2 37 2
pitror atyalpabījatvād āsekyaḥ puruṣo bhavet | 3, 2 38 1
sa śukraṁ prāśya labhate dhvajocchrāyamasaṁśayam || 3, 2 38 2
yaḥ pūtiyonau jāyeta sa saugandhikasaṁjñitaḥ | 3, 2 39 1
sa yoniśephasor gandhamāghrāya labhate balam || 3, 2 39 2
sve gude 'brahmacaryādyaḥ strīṣu puṁvat pravartate | 3, 2 40 1
kumbhīkaḥ sa ca vijñeya īrṣyakaṁ śṛṇu cāparam || 3, 2 40 2
dṛṣṭvā vyavāyamanyeṣāṁ vyavāye yaḥ pravartate | 3, 2 41 1
īrṣyakaḥ sa ca vijñeyaḥ ṣaṇḍhakaṁ śṛṇu pañcamam || 3, 2 41 2
yo bhāryāyāmṛtau mohādaṅganeva pravartate | 3, 2 42 1
tataḥ strīceṣṭitākāro jāyate ṣaṇḍhasaṁjñitaḥ || 3, 2 42 2
ṛtau puruṣavad vāpi pravartetāṅganā yadi | 3, 2 43 1
tatra kanyā yadi bhavet sā bhavennaraceṣṭitā || 3, 2 43 2
āsekyaś ca sugandhī ca kumbhīkaścerṣyakastathā | 3, 2 44 1
saretasastvamī jñeyā aśukraḥ ṣaṇḍhasaṁjñitaḥ || 3, 2 44 2
anayā viprakṛtyā tu teṣāṁ śukravahāḥ sirāḥ | 3, 2 45 1
harṣāt sphuṭatvamāyānti dhvajocchrāyastato bhavet || 3, 2 45 2
āhārācāraceṣṭābhir yādṛśībhiḥ samanvitaḥ | 3, 2 46 1
strīpuṁsau samupeyātāṁ tayoḥ putro 'pi tādṛśaḥ || 3, 2 46 2
yadā nāryāvupeyātāṁ vṛṣasyantyau kathaṁcana | 3, 2 47 1
muñcantyau śukramanyonyamanasthistatra jāyate || 3, 2 47 2
ṛtusnātā tu yā nārī svapne maithunamāvahet | 3, 2 48 1
ārtavaṁ vāyurādāya kukṣau garbhaṁ karoti hi || 3, 2 48 2
māsi māsi vivardheta garbhiṇyā garbhalakṣaṇam | 3, 2 49 1
kalalaṁ jāyate tasyā varjitaṁ paitṛkair guṇaiḥ || 3, 2 49 2
sarpavṛścikakūṣmāṇḍavikṛtākṛtayaś ca ye | 3, 2 50 1
garbhāstvete striyāś caiva jñeyāḥ pāpakṛtā bhṛśam || 3, 2 50 2
garbho vātaprakopeṇa dauhṛde vāvamānite | 3, 2 51 1
bhavet kubjaḥ kuṇiḥ paṅgurmūko minmina eva vā || 3, 2 51 2
mātāpitrostu nāstikyādaśubhaiś ca purākṛtaiḥ | 3, 2 52 1
vātādīnāṁ ca kopena garbho vaikṛtamāpnuyāt || 3, 2 52 2
malālpatvādayogācca vāyoḥ pakvāśayasya ca | 3, 2 53 1
vātamūtrapurīṣāṇi na garbhasthaḥ karoti hi || 3, 2 53 2
jarāyuṇā mukhe channe kaṇṭhe ca kaphaveṣṭite | 3, 2 54 1
vāyor mārganirodhācca na garbhasthaḥ praroditi || 3, 2 54 2
niḥśvāsocchvāsasaṁkṣobhasvapnān garbho 'dhigacchati | 3, 2 55 1
mātur niśvasitocchvāsasaṁkṣobhasvapnasaṁbhavān || 3, 2 55 2
saṁniveśaḥ śarīrāṇāṁ dantānāṁ patanodbhavaḥ | 3, 2 56 1
taleṣvasaṁbhavo yaś ca romṇāmetat svabhāvataḥ || 3, 2 56 2
bhāvitāḥ pūrvadeheṣu satataṁ śāstrabuddhayaḥ | 3, 2 57 1
bhavanti sattvabhūyiṣṭhāḥ pūrvajātismarā narāḥ || 3, 2 57 2
karmaṇā codito yena tadāpnoti punarbhave | 3, 2 58 1
abhyastāḥ pūrvadehe ye tāneva bhajate guṇān || 3, 2 58 2
athāto garbhāvakrāntiṁ śārīraṁ vyākhyāsyāmaḥ || 3, 3 1 1
yathovāca bhagavān dhanvantariḥ || 3, 3 2 1
saumyaṁ śukram ārtavam āgneyam itareṣām apyatra bhūtānāṁ sāṁnidhyam astyaṇunā viśeṣeṇa parasparopakārāt ,«parasparānupraveśāc ca ||» 3, 3 3 1
tatra strīpuṁsayoḥ saṁyoge tejaḥ śarīrādvāyurudīrayati tatas tejo'nilasaṁnipātācchukraṁ cyutaṁ yonim abhipratipadyate saṁsṛjyate ,«cārtavena tato 'gnīṣomasaṁyogāt saṁsṛjyamāno garbhāśayamanupratipadyate kṣetrajño vedayitā spraṣṭā ghrātā draṣṭā śrotā rasayitā »,«puruṣaḥ sraṣṭā gantā sākṣī dhātā vaktā yaḥ ko 'sāv ityevamādibhiḥ paryāyavācakair nāmabhir abhidhīyate daivasaṁyogādakṣayo 'cintyo »,«bhūtātmanā sahānvakṣaṁ sattvarajastamobhir daivāsurair aparaiś ca bhāvair vāyunābhipreryamāṇo garbhāśayam anupraviśyāvatiṣṭhate »,|| 3, 3 4 1
tatra śukrabāhulyāt pumān ārtavabāhulyāt strī sāmyādubhayor napuṁsakam iti || 3, 3 5 1
ṛtustu dvādaśarātraṁ bhavati dṛṣṭārtavo 'dṛṣṭārtavāpyastītyeke bhāṣante || 3, 3 6 1
bhavanti cātra | 3, 3 7 1
pīnaprasannavadanāṁ praklinnātmamukhadvijām | 3, 3 7 2
narakāmāṁ priyakathāṁ srastakukṣyakṣimūrdhajām || 3, 3 7 3
sphuradbhujakucaśroṇinābhyūrujaghanasphicam | 3, 3 8 1
harṣautsukyaparāṁ cāpi vidyādṛtumatīm iti || 3, 3 8 2
niyataṁ divase 'tīte saṁkucatyambujaṁ yathā | 3, 3 9 1
ṛtau vyatīte nāryāstu yoniḥ saṁvriyate tathā || 3, 3 9 2
māsenopacitaṁ kāle dhamanībhyāṁ tadārtavam | 3, 3 10 1
īṣatkṛṣṇaṁ vivarṇaṁ ca vāyuryonimukhaṁ nayet || 3, 3 10 2
tad varṣād dvādaśāt kāle vartamānamasṛk punaḥ | 3, 3 11 1
jarāpakvaśarīrāṇāṁ yāti pañcāśataḥ kṣayam || 3, 3 11 2
yugmeṣu tu pumān prokto divaseṣvanyathābalā | 3, 3 12 1
puṣpakāle śucistasmād apatyārthī striyaṁ vrajet || 3, 3 12 2
tatra sadyogṛhītagarbhāyā liṅgāni śramo glāniḥ pipāsā sakthisadanaṁ śukraśoṇitayor avabandhaḥ sphuraṇaṁ ca yoneḥ || 3, 3 13 1
stanayoḥ kṛṣṇamukhatā romarājyudgamastathā | 3, 3 14 1
akṣipakṣmāṇi cāpyasyāḥ saṁmīlyante viśeṣataḥ || 3, 3 14 2
akāmataśchardayati gandhādudvijate śubhāt | 3, 3 15 1
prasekaḥ sadanaṁ cāpi garbhiṇyā liṅgam ucyate || 3, 3 15 2
tadā prabhṛti vyavāyaṁ vyāyāmam atitarpaṇam atikarśanaṁ divāsvapnaṁ rātrijāgaraṇaṁ śokaṁ yānārohaṇaṁ bhayam utkuṭukāsanaṁ ,«caikāntataḥ snehādikriyāṁ śoṇitamokṣaṇaṁ cākāle vegavidhāraṇaṁ ca na seveta ||» 3, 3 16 1
doṣābhighātair garbhiṇyā yo yo bhāgaḥ prapīḍyate | 3, 3 17 1
sa sa bhāgaḥ śiśos tasya garbhasthasya prapīḍyate || 3, 3 17 2
tatra prathame māsi kalalaṁ jāyate dvitīye śītoṣmānilair abhiprapacyamānānāṁ mahābhūtānāṁ saṁghāto ghanaḥ saṁjāyate yadi ,«piṇḍaḥ pumān strī cet peśī napuṁsakaṁ cedarbudamiti tṛtīye hastapādaśirasāṁ pañca piṇḍakā nirvartante 'ṅgapratyaṅgavibhāgaś ca »,«sūkṣmo bhavati caturthe sarvāṅgapratyaṅgavibhāgaḥ pravyakto bhavati garbhahṛdayapravyaktibhāvāccetanādhāturabhivyakto bhavati »,«kasmāt tatsthānatvāt tasmād garbhaścaturthe māsyabhiprāyamindriyārtheṣu karoti dvihṛdayāṁ ca nārīṁ dauhṛdinīm ācakṣate »,«dauhṛdavimānanāt kubjaṁ kuṇiṁ khañjaṁ jaḍaṁ vāmanaṁ vikṛtākṣam anakṣaṁ vā nārī sutaṁ janayati tasmāt sā »,«yadyadicchettattattasyai dāpayet labdhadauhṛdā hi vīryavantaṁ cirāyuṣaṁ ca putraṁ janayati ||» 3, 3 18 1
bhavati cātra | 3, 3 19 1
indriyārthāṁstu yān yān sā bhoktumicchati garbhiṇī | 3, 3 19 2
garbhābādhabhayāt tāṁs tān bhiṣagāhṛtya dāpayet || 3, 3 19 3
sā prāptadauhṛdā putraṁ janayeta guṇānvitam | 3, 3 20 1
alabdhadauhṛdā garbhe labhetātmani vā bhayam || 3, 3 20 2
yeṣu yeṣvindriyārtheṣu dauhṛde vai vimānanā | 3, 3 21 1
prajāyeta sutasyārtistasmiṁstasmiṁstathendriye || 3, 3 21 2
rājasaṁdarśane yasyā daurhṛdaṁ jāyate striyāḥ | 3, 3 22 1
arthavantaṁ mahābhāgaṁ kumāraṁ sā prasūyate || 3, 3 22 2
dukūlapaṭṭakauśeyabhūṣaṇādiṣu dauhṛdāt | 3, 3 23 1
alaṁkāraiṣiṇaṁ putraṁ lalitaṁ sā prasūyate || 3, 3 23 2
āśrame saṁyatātmānaṁ dharmaśīlaṁ prasūyate | 3, 3 24 1
devatāpratimāyāṁ tu prasūte pārṣadopamam | 3, 3 24 2
darśane vyālajātīnāṁ hiṁsāśīlaṁ prasūyate || 3, 3 24 3
godhāmāṁsāśane putraṁ suṣupsuṁ dhāraṇātmakam | 3, 3 25 1
gavāṁ māṁse tu balinaṁ sarvakleśasahaṁ tathā || 3, 3 25 2
māhiṣe daurhṛdācchūraṁ raktākṣaṁ lomasaṁyutam | 3, 3 26 1
varāhamāṁsāt svapnāluṁ śūraṁ saṁjanayet sutam || 3, 3 26 2
mārgād vikrāntajaṅghālaṁ sadā vanacaraṁ sutam | 3, 3 27 1
sṛmarād vignamanasaṁ nityabhītaṁ ca taittirāt || 3, 3 27 2
ato 'nukteṣu yā nārī samabhidhyāti daurhṛdam | 3, 3 28 1
śarīrācāraśīlaiḥ sā samānaṁ janayiṣyati || 3, 3 28 2
karmaṇā coditaṁ jantor bhavitavyaṁ punarbhavet | 3, 3 29 1
yathā tathā daivayogāddaurhṛdaṁ janayeddhṛdi || 3, 3 29 2
pañcame manaḥ pratibuddhataraṁ bhavati ṣaṣṭhe buddhiḥ saptame sarvāṅgapratyaṅgavibhāgaḥ pravyaktataro 'ṣṭame 'sthirībhavatyojas ,«tatra jātaś cenna jīven nirojastvān nairṛtabhāgatvācca tato baliṁ māṁsaudanamasmai dāpayet navamadaśamaikādaśadvādaśānām »,«anyatamasmin jāyate ato 'nyathā vikārī bhavati ||» 3, 3 30 1
mātustu khalu rasavahāyāṁ nāḍyāṁ garbhanābhināḍī pratibaddhā sāsya māturāhārarasavīryamabhivahati | 3, 3 31 1
tenopasnehenāsyābhivṛddhirbhavati | 3, 3 31 2
asaṁjātāṅgapratyaṅgapravibhāgam ā niṣekāt prabhṛti sarvaśarīrāvayavānusāriṇīnāṁ rasavahānāṁ tiryaggatānāṁ dhamanīnām ,«upasneho jīvayati ||» 3, 3 31 3
garbhasya khalu sambhavataḥ pūrvaṁ śiraḥ sambhavatītyāha śaunakaḥ śiromūlatvāt pradhānendriyāṇāṁ hṛdayamiti kṛtavīryo ,«buddhermanasaś ca sthānatvāt nābhir iti pārāśaryas tato hi vardhate deho dehinaḥ pāṇipādamiti mārkaṇḍeyas tanmūlatvācceṣṭāyā »,«garbhasya madhyaśarīramiti subhūtir gautamas tannibaddhatvāt sarvagātrasambhavasya tattu na samyak sarvāṇyaṅgapratyaṅgāni »,«yugapat sambhavantītyāha dhanvantarir garbhasya sūkṣmatvānnopalabhyante vaṁśāṅkuravac cūtaphalavacca tadyathā cūtaphale »,«paripakve kesaramāṁsāsthimajjānaḥ pṛthak pṛthag dṛśyante kālaprakarṣāt tānyeva taruṇe nopalabhyante sūkṣmatvāt teṣāṁ sūkṣmāṇāṁ »,«kesarādīnāṁ kālaḥ pravyaktatāṁ karoti etenaiva vaṁśāṅkuro 'pi vyākhyātaḥ |» 3, 3 32 1
evaṁ garbhasya tāruṇye sarveṣvaṅgapratyaṅgeṣu satsv api saukṣmyādanupalabdhiḥ tānyeva kālaprakarṣāt pravyaktāni bhavanti || 3, 3 32 2
tatra garbhasya pitṛjamātṛjarasajātmajasattvajasātmyajāni śarīralakṣaṇāni vyākhyāsyāmaḥ | 3, 3 33 1
garbhasya keśaśmaśrulomāsthinakhadantasirāsnāyudhamanīretaḥprabhṛtīni sthirāṇi pitṛjāni ,«māṁsaśoṇitamedomajjahṛnnābhiyakṛtplīhāntragudaprabhṛtīni mṛdūni mātṛjāni śarīropacayo balaṁ varṇaḥ sthitirhāniś ca rasajāni »,«indriyāṇi jñānaṁ vijñānamāyuḥ sukhaduḥkhādikaṁ cātmajāni sattvajānyuttaratra vakṣyāmo vīryamārogyaṁ balavarṇau medhā ca »,«sātmyajāni ||» 3, 3 33 2
tatra yasyā dakṣiṇe stane prāk payodarśanaṁ bhavati dakṣiṇākṣimahattvaṁ ca pūrvaṁ ca dakṣiṇaṁ sakthy utkarṣati bāhulyāc ca ,«puṁnāmadheyeṣu dravyeṣu daurhṛdamabhidhyāyati svapneṣu copalabhate padmotpalakumudāmrātakādīni puṁnāmanyeva »,«prasannamukhavarṇā ca bhavati tāṁ brūyāt putramiyaṁ janayiṣyatīti tadviparyaye kanyāṁ yasyāḥ pārśvadvayamunnataṁ »,«purastānnirgatamudaraṁ prāgabhihitalakṣaṇaṁ ca tasyā napuṁsakamiti vidyāt yasyā madhye nimnaṁ droṇībhūtamudaraṁ sā yugmaṁ »,«prasūyata iti ||» 3, 3 34 0
bhavanti cātra | 3, 3 35 1
devatābrāhmaṇaparāḥ śaucācārahite ratāḥ | 3, 3 35 2
mahāguṇān prasūyante viparītāstu nirguṇān || 3, 3 35 3
aṅgapratyaṅganirvṛttiḥ svabhāvādeva jāyate | 3, 3 36 1
aṅgapratyaṅganirvṛttau ye bhavanti guṇāguṇāḥ | 3, 3 36 2
te te garbhasya vijñeyā dharmādharmanimittajāḥ || 3, 3 36 3
athāto garbhavyākaraṇaṁ śārīraṁ vyākhyāsyāmaḥ || 3, 4 1 1
yathovāca bhagavān dhanvantariḥ || 3, 4 2 1
agniḥ somo vāyuḥ sattvaṁ rajastamaḥ pañcendriyāṇi bhūtātmeti prāṇāḥ || 3, 4 3 1
tasya khalvevaṁpravṛttasya śukraśoṇitasyābhipacyamānasya kṣīrasyeva saṁtānikāḥ sapta tvaco bhavanti | 3, 4 4 1
tāsāṁ prathamāvabhāsinī nāma yā sarvavarṇānavabhāsayati pañcavidhāṁ ca chāyāṁ prakāśayati sā vrīheraṣṭādaśabhāgapramāṇā ,«sidhmapadmakaṇṭakādhiṣṭhānā dvitīyā lohitā nāma vrīhiṣoḍaśabhāgapramāṇā tilakalakanyacchavyaṅgādhiṣṭhānā tṛtīyā śvetā nāma »,«vrīhidvādaśabhāgapramāṇā carmadalājagallīmaśakādhiṣṭhānā caturthī tāmrā nāma vrīheraṣṭabhāgapramāṇā »,«vividhakilāsakuṣṭhādhiṣṭhānā pañcamī vedinī nāma vrīhipañcabhāgapramāṇā kuṣṭhavisarpādhiṣṭhānā ṣaṣṭhī rohiṇī nāma vrīhipramāṇā »,«granthyapacyarbudaślīpadagalagaṇḍādhiṣṭhānā saptamī māṁsadharā nāma vrīhidvayapramāṇā bhagandaravidradhyarśo'dhiṣṭhānā |» 3, 4 4 2
yadetat pramāṇaṁ nirdiṣṭaṁ tanmāṁsaleṣvavakāśeṣu na lalāṭe sūkṣmāṅgulyādiṣu yato vakṣyatyudareṣu ,«vrīhimukhenāṅguṣṭhodarapramāṇam avagāḍhaṁ vidhyediti ||» 3, 4 4 3
kalāḥ khalvapi sapta sambhavanti dhātvāśayāntaramaryādāḥ || 3, 4 5 1
bhavataś cātra | 3, 4 6 1
yathā hi sāraḥ kāṣṭheṣu chidyamāneṣu dṛśyate | 3, 4 6 2
tathā dhāturhi māṁseṣu chidyamāneṣu dṛśyate || 3, 4 6 3
snāyubhiś ca praticchannān saṁtatāṁś ca jarāyuṇā | 3, 4 7 1
śleṣmaṇā veṣṭitāṁś cāpi kalābhāgāṁstu tān viduḥ || 3, 4 7 2
tāsāṁ prathamā māṁsadharā nāma yasyāṁ māṁse sirāsnāyudhamanīsrotasāṁ pratānā bhavanti || 3, 4 8 1
bhavati cātra | 3, 4 9 1
yathā bisamṛṇālāni vivardhante samantataḥ | 3, 4 9 2
bhūmau paṅkodakasthāni tathā māṁse sirādayaḥ || 3, 4 9 3
dvitīyā raktadharā nāma māṁsasyābhyantarataḥ tasyāṁ śoṇitaṁ viśeṣataś ca sirāsu yakṛtplīhnoś ca bhavati || 3, 4 10 1
bhavati cātra | 3, 4 11 1
vṛkṣādyathābhiprahatāt kṣīriṇaḥ kṣīramāvahet | 3, 4 11 2
māṁsādevaṁ kṣatāt kṣipraṁ śoṇitaṁ samprasicyate || 3, 4 11 3
tṛtīyā medodharā nāma medo hi sarvabhūtānām udarastham aṇvasthiṣu ca mahatsu ca majjā bhavati || 3, 4 12 1
bhavati cātra | 3, 4 13 1
sthūlāsthiṣu viśeṣeṇa majjā tvabhyantarāśritaḥ | 3, 4 13 2
athetareṣu sarveṣu saraktaṁ meda ucyate | 3, 4 13 3
śuddhamāṁsasya yaḥ snehaḥ sā vasā parikīrtitā || 3, 4 13 4
caturthī śleṣmadharā nāma sarvasandhiṣu prāṇabhṛtāṁ bhavati || 3, 4 14 1
bhavati cātra | 3, 4 15 1
snehābhyakte yathā hyakṣe cakraṁ sādhu pravartate | 3, 4 15 2
sandhayaḥ sādhu vartante saṁśliṣṭāḥ śleṣmaṇā tathā || 3, 4 15 3
pañcamī purīṣadharā nāma yāntaḥkoṣṭhe malam abhivibhajate pakvāśayasthā || 3, 4 16 1
bhavati cātra | 3, 4 17 1
yakṛtsamantāt koṣṭhaṁ ca tathāntrāṇi samāśritā | 3, 4 17 2
uṇḍukasthaṁ vibhajate malaṁ maladharā kalā || 3, 4 17 3
ṣaṣṭhī pittadharā nāma yā caturvidhamannapānam āmāśayāt pracyutaṁ pakvāśayopasthitaṁ dhārayati || 3, 4 18 1
bhavati cātra | 3, 4 19 1
aśitaṁ khāditaṁ pītaṁ līḍhaṁ koṣṭhagataṁ nṛṇām | 3, 4 19 2
tajjīryati yathākālaṁ śoṣitaṁ pittatejasā || 3, 4 19 3
saptamī śukradharā nāma yā sarvaprāṇināṁ sarvaśarīravyāpinī || 3, 4 20 0
bhavanti cātra | 3, 4 21 1
yathā payasi sarpistu gūḍhaścekṣau raso yathā | 3, 4 21 2
śarīreṣu tathā śukraṁ nṛṇāṁ vidyādbhiṣagvaraḥ || 3, 4 21 3
dvyaṅgule dakṣiṇe pārśve bastidvārasya cāpyadhaḥ | 3, 4 22 1
mūtrasrotaḥpathācchukraṁ puruṣasya pravartate || 3, 4 22 2
kṛtsnadehāśritaṁ śukraṁ prasannamanasastathā | 3, 4 23 1
strīṣu vyāyacchataś cāpi harṣāttat sampravartate || 3, 4 23 2
gṛhītagarbhāṇāmārtavavahānāṁ srotasāṁ vartmānyavarudhyante garbheṇa tasmād gṛhītagarbhāṇāmārtavaṁ na dṛśyate tatastadadhaḥ ,«pratihatam ūrdhvamāgatamaparaṁ copacīyamānam aparetyabhidhīyate śeṣaṁ cordhvataram āgataṁ payodharāvabhipratipadyate »,«tasmād garbhiṇyaḥ pīnonnatapayodharā bhavanti ||» 3, 4 24 1
garbhasya yakṛtplīhānau śoṇitajau śoṇitaphenaprabhavaḥ phupphusaḥ śoṇitakiṭṭaprabhava uṇḍukaḥ || 3, 4 25 1
asṛjaḥ śleṣmaṇaś cāpi yaḥ prasādaḥ paro mataḥ | 3, 4 26 1
taṁ pacyamānaṁ pittena vāyuścāpyanudhāvati || 3, 4 26 2
tato 'syāntrāṇi jāyante gudaṁ bastiś ca dehinaḥ | 3, 4 27 1
udare pacyamānānām ādhmānād rukmasāravat || 3, 4 27 2
kaphaśoṇitamāṁsānāṁ sāro jihvā prajāyate | 3, 4 28 1
yathārtham ūṣmaṇā yukto vāyuḥ srotāṁsi dārayet || 3, 4 28 2
anupraviśya piśitaṁ peśīrvibhajate tathā | 3, 4 29 1
medasaḥ snehamādāya sirāsnāyutvamāpnuyāt || 3, 4 29 2
sirāṇāṁ tu mṛduḥ pākaḥ snāyūnāṁ ca tataḥ kharaḥ | 3, 4 30 1
āśayyābhyāsayogena karotyāśayasaṁbhavam || 3, 4 30 2
raktamedaḥprasādādvṛkkau māṁsāsṛkkaphamedaḥprasādād vṛṣaṇau śoṇitakaphaprasādajaṁ hṛdayaṁ yadāśrayā hi dhamanyaḥ ,«prāṇavahās tasyādho vāmataḥ plīhā phupphusaśca dakṣiṇato yakṛtkloma ca taddhṛdayaṁ viśeṣeṇa cetanāsthānam »,«atastasmiṁstamasāvṛte sarvaprāṇinaḥ svapanti ||» 3, 4 31 1
bhavati cātra | 3, 4 32 1
puṇḍarīkeṇa sadṛśaṁ hṛdayaṁ syādadhomukham | 3, 4 32 2
jāgratas tadvikasati svapataś ca nimīlati || 3, 4 32 3
nidrāṁ tu vaiṣṇavīṁ pāpmānam upadiśanti sā svabhāvata eva sarvaprāṇino 'bhispṛśati | 3, 4 33 1
tatra yadā saṁjñāvahāni srotāṁsi tamobhūyiṣṭhaḥ śleṣmā pratipadyate tadā tāmasī nāma nidrā bhavatyanavabodhinī sā pralayakāle ,«tamobhūyiṣṭhānām ahaḥsu niśāsu ca bhavati rajobhūyiṣṭhānāmanimittaṁ sattvabhūyiṣṭhānāmardharātre kṣīṇaśleṣmaṇām »,«anilabahulānāṁ manaḥśarīrābhitāpavatāṁ ca naiva sā vaikārikī bhavati ||» 3, 4 33 2
bhavanti cātra | 3, 4 34 1
hṛdayaṁ cetanāsthānamuktaṁ suśruta dehinām | 3, 4 34 2
tamo'bhibhūte tasmiṁstu nidrā viśati dehinam || 3, 4 34 3
nidrāhetustamaḥ sattvaṁ bodhane heturucyate | 3, 4 35 1
svabhāva eva vā heturgarīyān parikīrtyate || 3, 4 35 2
pūrvadehānubhūtāṁstu bhūtātmā svapataḥ prabhuḥ | 3, 4 36 1
rajoyuktena manasā gṛhṇātyarthān śubhāśubhān || 3, 4 36 2
karaṇānāṁ tu vaikalye tamasābhipravardhite | 3, 4 37 1
asvapann api bhūtātmā prasupta iva cocyate || 3, 4 37 2
sarvartuṣu divāsvāpaḥ pratiṣiddho 'nyatra grīṣmāt pratiṣiddheṣvapi tu ,«bālavṛddhastrīkarśitakṣatakṣīṇamadyanityayānavāhanādhvakarmapariśrāntānām abhuktavatāṁ medaḥsvedakapharasaraktakṣīṇānām »,«ajīrṇināṁ ca muhūrtaṁ divāsvapanam apratiṣiddham |» 3, 4 38 1
rātrāv api jāgaritavatāṁ jāgaritakālādardhamiṣyate divāsvapanam | 3, 4 38 2
vikṛtirhi divāsvapno nāma tatra svapatāmadharmaḥ sarvadoṣaprakopaśca tatprakopācca ,«kāsaśvāsapratiśyāyaśirogauravāṅgamardārocakajvarāgnidaurbalyāni bhavanti rātrāvapi jāgaritavatāṁ vātapittanimittāsta evopadravā »,«bhavanti ||» 3, 4 38 3
bhavanti cātra | 3, 4 39 1
tasmānna jāgṛyādrātrau divāsvapnaṁ ca varjayet | 3, 4 39 2
jñātvā doṣakarāvetau budhaḥ svapnaṁ mitaṁ caret || 3, 4 39 3
arogaḥ sumanā hyevaṁ balavarṇānvito vṛṣaḥ | 3, 4 40 1
nātisthūlakṛśaḥ śrīmān naro jīvet samāḥ śatam || 3, 4 40 2
nidrā sātmyīkṛtā yaistu rātrau ca yadi vā divā | 3, 4 41 1
na teṣāṁ svapatāṁ doṣo jāgratāṁ vāpi jāyate || 3, 4 41 2
nidrānāśo 'nilāt pittānmanastāpāt kṣayād api | 3, 4 42 1
sambhavatyabhighātācca pratyanīkaiḥ praśāmyati || 3, 4 42 2
nidrānāśe 'bhyaṅgayogo mūrdhni tailaniṣevaṇam | 3, 4 43 1
gātrasyodvartanaṁ caiva hitaṁ saṁvāhanāni ca || 3, 4 43 2
śāligodhūmapiṣṭānnabhakṣyair aikṣavasaṁskṛtaiḥ | 3, 4 44 1
bhojanaṁ madhuraṁ snigdhaṁ kṣīramāṁsarasādibhiḥ || 3, 4 44 2
rasair bileśayānāṁ ca viṣkirāṇāṁ tathaiva ca | 3, 4 45 1
drākṣāsitekṣudravyāṇām upayogo bhavenniśi || 3, 4 45 2
śayanāsanayānāni manojñāni mṛdūni ca | 3, 4 46 1
nidrānāśe tu kurvīta tathānyānyapi buddhimān || 3, 4 46 2
nidrātiyoge vamanaṁ hitaṁ saṁśodhanāni ca | 3, 4 47 1
laṅghanaṁ raktamokṣaś ca manovyākulanāni ca || 3, 4 47 2
kaphamedoviṣārtānāṁ rātrau jāgaraṇaṁ hitam | 3, 4 48 1
divāsvapnaś ca tṛṭśūlahikkājīrṇātisāriṇām || 3, 4 48 2
indriyārtheṣvasaṁprāptirgauravaṁ jṛmbhaṇaṁ klamaḥ | 3, 4 49 1
nidrārtasyeva yasyehā tasya tandrāṁ vinirdiśet || 3, 4 49 2
pītvaikam anilocchvāsam udveṣṭan vivṛtānanaḥ | 3, 4 50 1
yaṁ muñcati sanetrāsraṁ sa jṛmbha iti saṁjñitaḥ || 3, 4 50 2
yo 'nāyāsaḥ śramo dehe pravṛddhaḥ śvāsavarjitaḥ | 3, 4 51 1
klamaḥ sa iti vijñeya indriyārthaprabādhakaḥ || 3, 4 51 2
sukhasparśaprasaṅgitvaṁ duḥkhadveṣaṇalolatā | 3, 4 52 1
śaktasya cāpyanutsāhaḥ karmasvālasyam ucyate || 3, 4 52 2
utkliśyānnaṁ na nirgacchet prasekaṣṭhīvaneritam | 3, 4 53 1
hṛdayaṁ pīḍyate cāsya tamutkleśaṁ vinirdiśet || 3, 4 53 2
vaktre madhuratā tandrā hṛdayodveṣṭanaṁ bhramaḥ | 3, 4 54 1
na cānnamabhikāṅkṣeta glāniṁ tasya vinirdiśet || 3, 4 54 2
ārdracarmāvanaddhaṁ vā yo gātram abhimanyate | 3, 4 55 1
tathā guru śiro 'tyarthaṁ gauravaṁ tadvinirdiśet || 3, 4 55 2
mūrcchā pittatamaḥprāyā rajaḥpittānilādbhramaḥ | 3, 4 56 1
tamovātakaphāttandrā nidrā śleṣmatamobhavā || 3, 4 56 2
garbhasya khalu rasanimittā mārutādhmānanimittā ca parivṛddhirbhavati || 3, 4 57 1
bhavanti cātra | 3, 4 58 1
tasyāntareṇa nābhestu jyotiḥsthānaṁ dhruvaṁ smṛtam | 3, 4 58 2
tadādhamati vātastu dehastenāsya vardhate || 3, 4 58 3
ūṣmaṇā sahitaścāpi dārayatyasya mārutaḥ | 3, 4 59 1
ūrdhvaṁ tiryagadhastācca srotāṁsyapi yathā tathā || 3, 4 59 2
dṛṣṭiśca romakūpāś ca na vardhante kadācana | 3, 4 60 1
dhruvāṇyetāni martyānāmiti dhanvantarermatam || 3, 4 60 2
śarīre kṣīyamāṇe 'pi vardhete dvāvimau sadā | 3, 4 61 1
svabhāvaṁ prakṛtiṁ kṛtvā nakhakeśāviti sthitiḥ || 3, 4 61 2
sapta prakṛtayo bhavanti doṣaiḥ pṛthak dviśaḥ samastaiś ca || 3, 4 62 1
śukraśoṇitasaṁyoge yo bhaveddoṣa utkaṭaḥ | 3, 4 63 1
prakṛtirjāyate tena tasyā me lakṣaṇaṁ śṛṇu || 3, 4 63 2
tatra vātaprakṛtiḥ prajāgarūkaḥ śītadveṣī durbhagaḥ steno matsaryanāryo gāndharvacittaḥ sphuṭitakaracaraṇo ,"'lparūkṣaśmaśrunakhakeśaḥ krāthī dantanakhakhādī ca bhavati ||" 3, 4 64 1
adhṛtir adṛḍhasauhṛdaḥ kṛtaghnaḥ kṛśaparuṣo dhamanītataḥ pralāpī | 3, 4 65 1
drutagatiraṭano 'navasthitātmā viyati ca gacchati saṁbhrameṇa suptaḥ || 3, 4 65 2
avyavasthitamatiścaladṛṣṭir mandaratnadhanasaṁcayamitraḥ | 3, 4 66 1
kiṁcideva vilapatyanibaddhaṁ mārutaprakṛtireṣa manuṣyaḥ || 3, 4 66 2
vātikāścājagomāyuśaśākhūṣṭraśunāṁ tathā | 3, 4 67 1
gṛdhrakākakharādīnām anūkaiḥ kīrtitā narāḥ || 3, 4 67 2
svedano durgandhaḥ pītaśithilāṅgas tāmranakhanayanatālujihvauṣṭhapāṇipādatalo durbhago valipalitakhālityajuṣṭo bahubhuguṣṇadveṣī ,«kṣiprakopaprasādo madhyamabalo madhyamāyuś ca bhavati ||» 3, 4 68 1
medhāvī nipuṇamatirvigṛhya vaktā tejasvī samitiṣu durnivāravīryaḥ | 3, 4 69 1
suptaḥ san kanakapalāśakarṇikārān saṁpaśyed api ca hutāśavidyudulkāḥ || 3, 4 69 2
na bhayāt praṇamed anateṣvamṛduḥ praṇateṣvapi sāntvanadānaruciḥ | 3, 4 70 1
bhavatīha sadā vyathitāsyagatiḥ sa bhavediha pittakṛtaprakṛtiḥ || 3, 4 70 2
bhujaṅgolūkagandharvayakṣamārjāravānaraiḥ | 3, 4 71 1
vyāghrarkṣanakulānūkaiḥ paittikāstu narāḥ smṛtāḥ || 3, 4 71 2
dūrvendīvaranistriṁśārdrāriṣṭakaśarakāṇḍānām anyatamavarṇaḥ subhagaḥ priyadarśano madhurapriyaḥ kṛtajño dhṛtimān ,«sahiṣṇuralolupo balavāṁściragrāhī dṛḍhavairaś ca bhavati ||» 3, 4 72 1
śuklākṣaḥ sthirakuṭilālinīlakeśo lakṣmīvān jaladamṛdaṅgasiṁhaghoṣaḥ | 3, 4 73 1
suptaḥ san sakamalahaṁsacakravākān saṁpaśyed api ca jalāśayān manojñān || 3, 4 73 2
raktāntanetraḥ suvibhaktagātraḥ snigdhacchaviḥ sattvaguṇopapannaḥ | 3, 4 74 1
kleśakṣamo mānayitā gurūṇāṁ jñeyo balāsaprakṛtirmanuṣyaḥ || 3, 4 74 2
dṛḍhaśāstramatiḥ sthiramitradhanaḥ parigaṇya cirāt pradadāti bahu | 3, 4 75 1
pariniścitavākyapadaḥ satataṁ gurumānakaraśca bhavetsa sadā || 3, 4 75 2
brahmarudrendravaruṇaiḥ siṁhāśvagajagovṛṣaiḥ | 3, 4 76 1
tārkṣyahaṁsasamānūkāḥ śleṣmaprakṛtayo narāḥ || 3, 4 76 2
dvayorvā tisṛṇāṁ vāpi prakṛtīnāṁ tu lakṣaṇaiḥ | 3, 4 77 1
jñātvā saṁsargajā vaidyaḥ prakṛtīrabhinirdiśet || 3, 4 77 2
prakopo vānyabhāvo vā kṣayo vā nopajāyate | 3, 4 78 1
prakṛtīnāṁ svabhāvena jāyate tu gatāyuṣaḥ || 3, 4 78 2
viṣajāto yathā kīṭo na viṣeṇa vipadyate | 3, 4 79 1
tadvatprakṛtayo martyaṁ śaknuvanti na bādhitum || 3, 4 79 2
prakṛtimiha narāṇāṁ bhautikīṁ kecidāhuḥ pavanadahanatoyaiḥ kīrtitāstāstu tisraḥ | 3, 4 80 1
sthiravipulaśarīraḥ pārthivaś ca kṣamāvān śuciratha cirajīvī nābhasaḥ khair mahadbhiḥ || 3, 4 80 2
śaucamāstikyamabhyāso vedeṣu gurupūjanam | 3, 4 81 1
priyātithitvamijyā ca brahmakāyasya lakṣaṇam || 3, 4 81 2
māhātmyaṁ śauryamājñā ca satataṁ śāstrabuddhitā | 3, 4 82 1
bhṛtyānāṁ bharaṇaṁ cāpi māhendraṁ kāyalakṣaṇam || 3, 4 82 2
śītasevā sahiṣṇutvaṁ paiṅgalyaṁ harikeśatā | 3, 4 83 1
priyavāditvamityetad vāruṇaṁ kāyalakṣaṇam || 3, 4 83 2
madhyasthatā sahiṣṇutvam arthasyāgamasaṁcayaḥ | 3, 4 84 1
mahāprasavaśaktitvaṁ kauberaṁ kāyalakṣaṇam || 3, 4 84 2
gandhamālyapriyatvaṁ ca nṛtyavāditrakāmitā | 3, 4 85 1
vihāraśīlatā caiva gāndharvaṁ kāyalakṣaṇam || 3, 4 85 2
prāptakārī dṛḍhotthāno nirbhayaḥ smṛtimān śuciḥ | 3, 4 86 1
rāgamohamadadveṣair varjito yāmyasattvavān || 3, 4 86 2
japavratabrahmacaryahomādhyayanasevinam | 3, 4 87 1
jñānavijñānasampannam ṛṣisattvaṁ naraṁ viduḥ || 3, 4 87 2
saptaite sāttvikāḥ kāyā rājasāṁstu nibodha me | 3, 4 88 1
aiśvaryavantaṁ raudraṁ ca śūraṁ caṇḍamasūyakam || 3, 4 88 2
ekāśinaṁ caudarikamāsuraṁ sattvamīdṛśam | 3, 4 89 1
tīkṣṇamāyāsinaṁ bhīruṁ caṇḍaṁ māyānvitaṁ tathā || 3, 4 89 2
vihārācāracapalaṁ sarpasattvaṁ vidurnaram | 3, 4 90 1
pravṛddhakāmasevī cāpyajasrāhāra eva ca || 3, 4 90 2
amarṣaṇo 'navasthāyī śākunaṁ kāyalakṣaṇam | 3, 4 91 1
ekāntagrāhitā raudramasūyā dharmabāhyatā || 3, 4 91 2
bhṛśam ātmastavaś cāpi rākṣasaṁ kāyalakṣaṇam | 3, 4 92 1
ucchiṣṭāhāratā taikṣṇyaṁ sāhasapriyatā tathā || 3, 4 92 2
strīlolupatvaṁ nairlajjyaṁ paiśācaṁ kāyalakṣaṇam | 3, 4 93 1
asaṁvibhāgam alasaṁ duḥkhaśīlam asūyakam || 3, 4 93 2
lolupaṁ cāpyadātāraṁ pretasattvaṁ vidurnaram | 3, 4 94 1
ṣaḍete rājasāḥ kāyāḥ tāmasāṁstu nibodha me || 3, 4 94 2
durmedhastvaṁ mandatā ca svapne maithunanityatā | 3, 4 95 1
nirākariṣṇutā caiva vijñeyāḥ pāśavā guṇāḥ || 3, 4 95 2
anavasthitatā maurkhyaṁ bhīrutvaṁ salilārthitā | 3, 4 96 1
parasparābhimardaś ca matsyasattvasya lakṣaṇam || 3, 4 96 2
ekasthānaratir nityam āhāre kevale rataḥ | 3, 4 97 1
vānaspatyo naraḥ sattvadharmakāmārthavarjitaḥ || 3, 4 97 2
ityete trividhāḥ kāyāḥ proktā vai tāmasāstathā | 3, 4 98 1
kāyānāṁ prakṛtīrjñātvā tvanurūpāṁ kriyāṁ caret || 3, 4 98 2
mahāprakṛtayastvetā rajaḥsattvatamaḥkṛtāḥ | 3, 4 99 1
proktā lakṣaṇataḥ samyagbhiṣak tāśca vibhāvayet || 3, 4 99 2
athātaḥ śarīrasaṁkhyāvyākaraṇaṁ śārīraṁ vyākhyāsyāmaḥ || 3, 5 1 1
yathovāca bhagavān dhanvantariḥ || 3, 5 2 1
śukraśoṇitaṁ garbhāśayastham ātmaprakṛtivikārasaṁmūrchitaṁ garbha ityucyate | 3, 5 3 1
taṁ cetanāvasthitaṁ vāyurvibhajati teja enaṁ pacati āpaḥ kledayanti pṛthivī saṁhanti ākāśaṁ vivardhayati evaṁ vivardhitaḥ sa yadā ,«hastapādajihvāghrāṇakarṇanitambādibhir aṅgair upetas tadā śarīram iti saṁjñāṁ labhate |» 3, 5 3 2
tac ca ṣaḍaṅgaṁ śākhāś catasro madhyaṁ pañcamaṁ ṣaṣṭhaṁ śira iti || 3, 5 3 3
ataḥ paraṁ pratyaṅgāni vakṣyante mastakodarapṛṣṭhanābhilalāṭanāsācibukavastigrīvā ity etā ekaikāḥ ,«karṇanetrabhrūśaṅkhāṁsagaṇḍakakṣastanavṛṣaṇapārśvasphigjānubāhūruprabhṛtayo dve dve viṁśatiraṅgulayaḥ srotāṁsi vakṣyamāṇāni »,«eṣa pratyaṅgavibhāga uktaḥ ||» 3, 5 4 1
tasya punaḥ saṁkhyānaṁ tvacaḥ kalā dhātavo malā doṣā yakṛtplīhānau phupphusa uṇḍuko hṛdayamāśayā antrāṇi vṛkkau srotāṁsi ,«kaṇḍarā jālāni kūrcā rajjavaḥ sevanyaḥ saṁghātāḥ sīmantā asthīni saṁdhayaḥ snāyavaḥ peśyo marmāṇi sirā dhamanyo yogavahāni »,«srotāṁsi ca ||» 3, 5 5 1
tvacaḥ sapta kalāḥ sapta āśayāḥ sapta dhātavaḥ sapta sapta sirāśatāni pañca peśīśatāni nava snāyuśatāni trīṇyasthiśatāni dve daśottare ,«saṁdhiśate saptottaraṁ marmaśataṁ caturviṁśatir dhamanyas trayo doṣās trayo malā nava srotāṁsi ceti samāsaḥ ||» 3, 5 6 1
vistāro 'ta ūrdhvaṁ tvaco 'bhihitāḥ kalā dhātavo malā doṣā yakṛtplīhānau phupphusa uṇḍuko hṛdayaṁ vṛkkau ca || 3, 5 7 1
āśayāstu vātāśayaḥ pittāśayaḥ śleṣmāśayo raktāśaya āmāśayaḥ pakvāśayo mūtrāśayaḥ strīṇāṁ garbhāśayo 'ṣṭama iti || 3, 5 8 1
sārdhatrivyāmānyantrāṇi puṁsāṁ strīṇāmardhavyāmahīnāni || 3, 5 9 1
śravaṇanayanavadanaghrāṇagudameḍhrāṇi nava srotāṁsi narāṇāṁ bahirmukhāni etānyeva strīṇāmaparāṇi ca trīṇi dve stanayor ,«adhastādraktavahaṁ ca ||» 3, 5 10 1
ṣoḍaśa kaṇḍarāstāsāṁ catasraḥ pādayos tāvatyo hastagrīvāpṛṣṭheṣu tatra hastapādagatānāṁ kaṇḍarāṇāṁ nakhā agraprarohā ,«grīvāhṛdayanibandhinīnām adhobhāgagatānāṁ meḍhraṁ śroṇipṛṣṭhanibandhinīnām adhobhāgagatānāṁ bimbaṁ »,«mūrdhoruvakṣo'ṁsapiṇḍādīnāṁ ca ||» 3, 5 11 1
māṁsasirāsnāyvasthijālāni pratyekaṁ catvāri catvāri tāni maṇibandhagulphasaṁśritāni parasparanibaddhāni parasparasaṁśliṣṭāni ,«parasparagavākṣitāni ceti yair gavākṣitamidaṁ śarīram ||» 3, 5 12 1
ṣaṭ kūrcās te hastapādagrīvāmeḍhreṣu hastayor dvau pādayor dvau grīvāmeḍhrayor ekaikaḥ || 3, 5 13 1
mahatyo māṁsarajjavaś catasraḥ pṛṣṭhavaṁśam ubhayataḥ peśīnibandhanārthaṁ dve bāhye ābhyantare ca dve || 3, 5 14 1
sapta sevanyaḥ śirasi vibhaktāḥ pañca jihvāśephasor ekaikā tāḥ parihartavyāḥ śastreṇa || 3, 5 15 1
caturdaśāsthnāṁ saṁghātās teṣāṁ trayo gulphajānuvaṅkṣaṇeṣu etenetarasakthi bāhū ca vyākhyātau trikaśirasor ekaikaḥ || 3, 5 16 1
caturdaśaiva sīmantās te cāsthisaṁghātavadgaṇanīyā yatastair yuktā asthisaṁghātā ye hy uktāḥ saṁghātāste khalvaṣṭādaśaikeṣām || 3, 5 17 1
trīṇi saṣaṣṭīnyasthiśatāni vedavādino bhāṣante śalyatantre tu trīṇyeva śatāni | 3, 5 18 1
teṣāṁ saviṁśamasthiśataṁ śākhāsu saptadaśottaraṁ śataṁ śroṇipārśvapṛṣṭhoraḥsu grīvāṁ pratyūrdhvaṁ triṣaṣṭiḥ evamasthnāṁ trīṇi ,"śatāni pūryante ||" 3, 5 18 2
ekaikasyāṁ tu pādāṅgulyāṁ trīṇi trīṇi tāni pañcadaśa talakūrcagulphasaṁśritāni daśa pārṣṇyāmekaṁ jaṅghāyāṁ dve jānunyekam ,«ekamūrāviti triṁśadevamekasmin sakthni bhavanti etenetarasakthi bāhū ca vyākhyātau śroṇyāṁ pañca teṣāṁ gudabhaganitambeṣu »,«catvāri trikasaṁśritam ekaṁ pārśve ṣaṭtriṁśadekasmin dvitīye 'pyevaṁ pṛṣṭhe triṁśat aṣṭāvurasi dve aṁsaphalake grīvāyāṁ nava »,«kaṇṭhanāḍyāṁ catvāri dve hanvor dantā dvātriṁśat nāsāyāṁ trīṇi ekaṁ tāluni gaṇḍakarṇaśaṅkheṣvekaikaṁ ṣaṭ śirasīti ||» 3, 5 19 0
etāni pañcavidhāni bhavanti tadyathā kapālarucakataruṇavalayanalakasaṁjñāni | 3, 5 20 1
teṣāṁ jānunitambāṁsagaṇḍatāluśaṅkhaśiraḥsu kapālāni daśanāstu rucakāni ghrāṇakarṇagrīvākṣikośeṣu taruṇāni pārśvapṛṣṭhoraḥsu ,«valayāni śeṣāṇi nalakasaṁjñāni ||» 3, 5 20 2
bhavanti cātra | 3, 5 21 1
abhyantaragataiḥ sārair yathā tiṣṭhanti bhūruhāḥ | 3, 5 21 2
asthisāraistathā dehā dhriyante dehināṁ dhruvam || 3, 5 21 3
tasmāc ciravinaṣṭeṣu tvaṅmāṁseṣu śarīriṇām | 3, 5 22 1
asthīni na vinaśyanti sārāṇyetāni dehinām || 3, 5 22 2
māṁsānyatra nibaddhāni sirābhiḥ snāyubhistathā | 3, 5 23 1
asthīnyālambanaṁ kṛtvā na śīryante patanti vā || 3, 5 23 2
saṁdhayastu dvividhāśceṣṭāvantaḥ sthirāś ca || 3, 5 24 1
śākhāsu hanvoḥ kaṭyāṁ ca ceṣṭāvantastu saṁdhayaḥ | 3, 5 25 1
śeṣāstu saṁdhayaḥ sarve vijñeyā hi sthirā budhaiḥ || 3, 5 25 2
saṁkhyātastu daśottare dve śate teṣāṁ śākhāsvaṣṭaṣaṣṭiḥ ekonaṣaṣṭiḥ koṣṭhe grīvāṁ pratyūrdhvaṁ tryaśītiḥ | 3, 5 26 1
ekaikasyāṁ pādāṅgulyāṁ trayas trayo dvāvaṅguṣṭhe te caturdaśa jānugulphavaṅkṣaṇeṣvekaika evaṁ saptadaśaikasmin sakthni bhavanti ,«etenetarasakthi bāhū ca vyākhyātau trayaḥ kaṭīkapāleṣu caturviṁśatiḥ pṛṣṭhavaṁśe tāvanta eva pārśvayor urasyaṣṭau tāvanta eva »,«grīvāyāṁ trayaḥ kaṇṭhe nāḍīṣu hṛdayaklomanibaddhāsvaṣṭādaśa dantaparimāṇā dantamūleṣu ekaḥ kākalake nāsāyāṁ ca dvau »,«vartmamaṇḍalajau netrāśrayau gaṇḍakarṇaśaṅkheṣvekaiko dvau hanusaṁdhī dvāvupariṣṭādbhruvoḥ śaṅkhayośca pañca śiraḥkapāleṣu »,«eko mūrdhni ||» 3, 5 26 2
ta ete saṁdhayo 'ṣṭavidhāḥ korolūkhalasāmudgaprataratunnasevanīvāyasatuṇḍamaṇḍalaśaṅkhāvartāḥ | 3, 5 27 1
teṣām aṅgulimaṇibandhagulphajānukūrpareṣu korāḥ saṁdhayaḥ kakṣāvaṅkṣaṇadaśaneṣūlūkhalāḥ aṁsapīṭhagudabhaganitambeṣu ,«sāmudgā grīvāpṛṣṭhavaṁśayoḥ pratarāḥ śiraḥkaṭīkapāleṣu tunnasevanyo hanvor ubhayatastu vāyasatuṇḍāḥ »,«kaṇṭhahṛdayanetraklomanāḍīṣu maṇḍalāḥ śrotraśṛṅgāṭakeṣu śaṅkhāvartāḥ |» 3, 5 27 2
teṣāṁ nāmabhir evākṛtayaḥ prāyeṇa vyākhyātāḥ || 3, 5 27 3
asthnāṁ tu saṁdhayo hy ete kevalāḥ parikīrtitāḥ | 3, 5 28 1
peśīsnāyusirāṇāṁ tu saṁdhisaṁkhyā na vidyate || 3, 5 28 2
nava snāyuśatāni | 3, 5 29 1
tāsāṁ śākhāsu ṣaṭśatāni dve śate triṁśacca koṣṭhe grīvāṁ pratyūrdhvaṁ saptatiḥ | 3, 5 29 2
ekaikasyāṁ tu pādāṅgulyāṁ ṣaṭ nicitās tāstriṁśat tāvatya eva talakūrcagulpheṣu tāvatya eva jaṅghāyāṁ daśa jānuni catvāriṁśadūrau ,«daśa vaṅkṣaṇe śatamadhyardhamevamekasmin sakthni bhavanti etenetarasakthi bāhū ca vyākhyātau ṣaṣṭiḥ kaṭyāṁ pṛṣṭhe 'śītiḥ »,«pārśvayoḥ ṣaṣṭiḥ urasi triṁśat ṣaṭtriṁśadgrīvāyāṁ mūrdhni catustriṁśat evaṁ nava snāyuśatāni vyākhyātāni ||» 3, 5 29 3
bhavanti cātra | 3, 5 30 1
snāyūścaturvidhā vidyāttāstu sarvā nibodha me | 3, 5 30 2
pratānavatyo vṛttāś ca pṛthvyaś ca śuṣirāstathā || 3, 5 30 3
pratānavatyaḥ śākhāsu sarvasaṁdhiṣu cāpyatha | 3, 5 31 1
vṛttāstu kaṇḍarāḥ sarvā vijñeyāḥ kuśalair iha || 3, 5 31 2
āmapakvāśayānteṣu vastau ca śuṣirāḥ khalu | 3, 5 32 1
pārśvorasi tathā pṛthulāś ca śirasyatha || 3, 5 32 2
nauryathā phalakāstīrṇā bandhanair bahubhir yutā | 3, 5 33 1
bhārakṣamā bhaved apsu nṛyuktā susamāhitā || 3, 5 33 2
evam eva śarīre 'smin yāvantaḥ saṁdhayaḥ smṛtāḥ | 3, 5 34 1
snāyubhir bahubhir baddhāstena bhārasahā narāḥ || 3, 5 34 2
na hy asthīni na vā peśyo na sirā na ca saṁdhayaḥ | 3, 5 35 1
vyāpāditāstathā hanyuryathā snāyuḥ śarīriṇam || 3, 5 35 2
yaḥ snāyūḥ pravijānāti bāhyāścābhyantarāstathā | 3, 5 36 1
sa gūḍhaṁ śalyamāhartuṁ dehācchaknoti dehinām || 3, 5 36 2
pañca peśīśatāni bhavanti | 3, 5 37 1
tāsāṁ catvāri śatāni śākhāsu koṣṭhe ṣaṭṣaṣṭiḥ grīvāṁ pratyūrdhvaṁ catustriṁśat | 3, 5 37 2
ekaikasyāṁ tu pādāṅgulyāṁ tisrastisrastāḥ pañcadaśa daśa prapade pādopari kūrcasaṁniviṣṭās tāvatya eva daśa gulphatalayor ,«gulphajānvantare viṁśatiḥ pañca jānuni viṁśatirūrau daśa vaṅkṣaṇe śatamevamekasmin sakthni bhavanti etenetarasakthi bāhū ca »,«vyākhyātau tisraḥ pāyau ekā meḍhre sevanyāṁ cāparā dve vṛṣaṇayoḥ sphicoḥ pañca pañca dve vastiśirasi pañcodare nābhyāmekā »,«pṛṣṭhordhvasaṁniviṣṭāḥ pañca pañca dīrghāḥ ṣaṭ pārśvayor daśa vakṣasi akṣakāṁsau prati samantāt sapta dve hṛdayāmāśayayoḥ ṣaṭ »,«yakṛtplīhoṇḍukeṣu grīvāyāṁ catasra aṣṭau hanvor ekaikā kākalakagalayor dve tāluni ekā jihvāyām oṣṭhayor dve nāsāyāṁ dve dve »,«netrayor gaṇḍayoś catasraḥ karṇayor dve catasro lalāṭe ekā śirasīti evametāni pañca peśīśatāni ||» 3, 5 37 3
bhavati cātra | 3, 5 38 1
sirāsnāyvasthiparvāṇi saṁdhayaś ca śarīriṇām | 3, 5 38 2
peśībhiḥ saṁvṛtānyatra balavanti bhavantyataḥ || 3, 5 38 3
strīṇāṁ tu viṁśatiradhikā | 3, 5 39 1
daśa tāsāṁ stanayor ekaikasmin pañca pañceti yauvane tāsāṁ parivṛddhiḥ apatyapathe catasrastāsāṁ prasṛte 'bhyantarato dve ,«mukhāśrite bāhye ca vṛtte dve garbhacchidrasaṁśritās tisraḥ śukrārtavapraveśinyas tisra eva |» 3, 5 39 2
pittapakvāśayayor madhye garbhaśayyā yatra garbhastiṣṭhati || 3, 5 39 3
tāsāṁ bahalapelavasthūlāṇupṛthuvṛttahrasvadīrghasthiramṛduślakṣṇakarkaśabhāvāḥ saṁdhyasthisirāsnāyupracchādakā yathāpradeśaṁ ,«svabhāvata eva bhavanti ||» 3, 5 40 1
bhavati cātra | 3, 5 41 1
puṁsāṁ peśyaḥ purastādyāḥ proktā lakṣaṇamuṣkajāḥ | 3, 5 41 2
strīṇāmāvṛtya tiṣṭhanti phalamantargataṁ hi tāḥ || 3, 5 41 3
marmasirādhamanīsrotasāmanyatra pravibhāgaḥ || 3, 5 42 1
śaṅkhanābhyākṛtir yonis tryāvartā sā prakīrtitā | 3, 5 43 1
tasyāstṛtīye tvāvarte garbhaśayyā pratiṣṭhitā || 3, 5 43 2
yathā rohitamatsyasya mukhaṁ bhavati rūpataḥ | 3, 5 44 1
tatsaṁsthānāṁ tathārūpāṁ garbhaśayyāṁ vidurbudhāḥ || 3, 5 44 2
ābhugno 'bhimukhaḥ śete garbho garbhāśaye striyāḥ | 3, 5 45 1
sa yoniṁ śirasā yāti svabhāvāt prasavaṁ prati || 3, 5 45 2
tvakparyantasya dehasya yo 'yamaṅgaviniścayaḥ | 3, 5 46 1
śalyajñānādṛte naiṣa varṇyate 'ṅgeṣu keṣucit || 3, 5 46 2
tasmānniḥsaṁśayaṁ jñānaṁ hartrā śalyasya vāñchatā | 3, 5 47 1
śodhayitvā mṛtaṁ samyagdraṣṭavyo 'ṅgaviniścayaḥ || 3, 5 47 2
pratyakṣato hi yaddṛṣṭaṁ śāstradṛṣṭaṁ ca yadbhavet | 3, 5 48 1
samāsatas tad ubhayaṁ bhūyo jñānavivardhanam || 3, 5 48 2
tasmāt samastagātram aviṣopahatam adīrghavyādhipīḍitam avarṣaśatikaṁ niḥsṛṣṭāntrapurīṣaṁ puruṣam āvahantyām āpagāyāṁ ,«nibaddhaṁ pañjarasthaṁ muñjavalkalakuśaśaṇādīnām anyatamenāveṣṭitāṅgapratyaṅgamaprakāśe deśe kothayet samyakprakuthitaṁ »,«coddhṛtya tato dehaṁ saptarātrād uśīravālaveṇuvalkalakūrcānām anyatamena śanaiḥ śanair avagharṣayaṁstvagādīn sarvāneva »,«bāhyābhyantarānaṅgapratyaṅgaviśeṣān yathoktān lakṣayeccakṣuṣā ||» 3, 5 49 0
ślokau cātra bhavataḥ | 3, 5 50 1
na śakyaścakṣuṣā draṣṭuṁ dehe sūkṣmatamo vibhuḥ | 3, 5 50 2
dṛśyate jñānacakṣurbhistapaścakṣurbhir eva ca || 3, 5 50 3
śarīre caiva śāstre ca dṛṣṭārthaḥ syādviśāradaḥ | 3, 5 51 1
dṛṣṭaśrutābhyāṁ saṁdeham avāpohyācaret kriyāḥ || 3, 5 51 2
athātaḥ pratyekamarmanirdeśaṁ śārīraṁ vyākhyāsyāmaḥ || 3, 6 1 1
yathovāca bhagavān dhanvantariḥ || 3, 6 2 1
saptottaraṁ marmaśatam | 3, 6 3 1
tāni marmāṇi pañcātmakāni bhavanti tadyathā māṁsamarmāṇi sirāmarmāṇi snāyumarmāṇi asthimarmāṇi sandhimarmāṇi ceti na khalu ,«māṁsasirāsnāyvasthisandhivyatirekeṇānyāni marmāṇi bhavanti yasmānnopalabhyante ||» 3, 6 3 2
tatraikādaśa māṁsamarmāṇi ekacatvāriṁśatsirāmarmāṇi saptaviṁśatiḥ snāyumarmāṇi aṣṭāvasthimarmāṇi viṁśatiḥ sandhimarmāṇi ceti | 3, 6 4 1
tadetat saptottaraṁ marmaśatam || 3, 6 4 2
teṣāmekādaśaikasmin sakthni bhavanti etenetarasakthi bāhū ca vyākhyātau udarorasor dvādaśa caturdaśa pṛṣṭhe grīvāṁ pratyūrdhvaṁ ,«saptatriṁśat ||» 3, 6 5 1
tatra sakthimarmāṇi kṣipratalahṛdayakūrcakūrcaśirogulphendrabastijānvāṇyūrvilohitākṣāṇi viṭapaṁ ceti etenetaratsakthi vyākhyātam | 3, 6 6 1
udarorasostu gudabastinābhihṛdayastanamūlastanarohitāpalāpānyapastambhau ceti | 3, 6 6 2
pṛṣṭhamarmāṇi tu kaṭīkataruṇakukundaranitambapārśvasandhibṛhatyaṁsaphalakānyaṁsau ceti | 3, 6 6 3
bāhumarmāṇi tu kṣipratalahṛdayakūrcakūrcaśiromaṇibandhendrabastikūrparāṇyūrvīlohitākṣāṇi kakṣadharaṁ ceti etenetaro ,«bāhurvyākhyātaḥ |» 3, 6 6 4
jatruṇa ūrdhvaṁ catasro dhamanyo 'ṣṭau mātṛkā dve kṛkāṭike dve vidhure dve phaṇe dvāvapāṅgau dvāvāvartau dvāvutkṣepau dvau ,"śaṅkhāvekā sthapanī pañca sīmantāścatvāri śṛṅgāṭakānyeko 'dhipatir iti ||" 3, 6 6 5
tatra talahṛdayendrabastigudastanarohitāni māṁsamarmāṇi ,«nīladhamanīmātṛkāśṛṅgāṭakāpāṅgasthapanīphaṇastanamūlāpalāpāpastambhahṛdayanābhipārśvasandhibṛhatīlohitākṣorvyaḥ »,«sirāmarmāṇi āṇīviṭapakakṣadharakūrcakūrcaśirobastikṣiprāṁsavidhurotkṣepāḥ snāyumarmāṇi »,«kaṭīkataruṇanitambāṁsaphalakaśaṅkhāstvasthimarmāṇi jānukūrparasīmantādhipatigulphamaṇibandhakukundarāvartakṛkāṭikāś ceti »,«sandhimarmāṇi ||» 3, 6 7 1
tānyetāni pañcavikalpāni marmāṇi bhavanti | 3, 6 8 1
tadyathā sadyaḥprāṇaharāṇi kālāntaraprāṇaharāṇi viśalyaghnāni vaikalyakarāṇi rujākarāṇīti | 3, 6 8 2
tatra sadyaḥprāṇaharāṇyekonaviṁśatiḥ kālāntaraprāṇaharāṇi trayastriṁśat trīṇi viśalyaghnāni catuścatvāriṁśadvaikalyakarāṇi aṣṭau ,«rujākarāṇīti ||» 3, 6 8 3
bhavanti cātra | 3, 6 9 1
śṛṅgāṭakānyadhipatiḥ śaṅkhau kaṇṭhasirā gudam | 3, 6 9 2
hṛdayaṁ bastinābhī ca ghnanti sadyo hatāni tu || 3, 6 9 3
vakṣomarmāṇi sīmantatalakṣiprendrabastayaḥ | 3, 6 10 1
kaṭīkataruṇe sandhī pārśvajau bṛhatī ca yā || 3, 6 10 2
nitambāviti caitāni kālāntaraharāṇi tu | 3, 6 11 1
utkṣepau sthapanī caiva viśalyaghnāni nirdiśet || 3, 6 11 2
lohitākṣāṇi jānūrvīkūrcaviṭapakūrparāḥ | 3, 6 12 1
kukundare kakṣadhare vidhure sakṛkāṭike || 3, 6 12 2
aṁsāṁsaphalakāpāṅgā nīle manye phaṇau tathā | 3, 6 13 1
vaikalyakaraṇānyāhurāvartau dvau tathaiva ca || 3, 6 13 2
gulphau dvau maṇibandhau dvau dve dve kūrcaśirāṁsi ca | 3, 6 14 1
rujākarāṇi jānīyādaṣṭāvetāni buddhimān | 3, 6 14 2
kṣiprāṇi viddhamātrāṇi ghnanti kālāntareṇa ca || 3, 6 14 3
marmāṇi nāma māṁsasirāsnāyvasthisandhisaṁnipātās teṣu svabhāvata eva viśeṣeṇa prāṇāstiṣṭhanti tasmānmarmasvabhihatāstāṁstān ,«bhāvān āpadyante ||» 3, 6 15 1
tatra sadyaḥprāṇaharāṇyāgneyāni agniguṇeṣvāśu kṣīṇeṣu kṣapayanti kālāntaraprāṇaharāṇi saumyāgneyāni agniguṇeṣvāśu kṣīṇeṣu ,«krameṇa ca somaguṇeṣu kālāntareṇa kṣapayanti viśalyaprāṇaharāṇi vāyavyāni śalyamukhāvaruddho yāvadantarvāyustiṣṭhati tāvajjīvati »,«uddhṛtamātre tu śalye marmasthānāśrito vāyurniṣkrāmati tasmāt saśalyo jīvatyuddhṛtaśalyo mriyate pākātpatitaśalyo vā jīvati »,«vaikalyakarāṇi saumyāni somo hi sthiratvācchaityāc ca trāṇāvalambanaṁ karoti rujākarāṇyagnivāyuguṇabhūyiṣṭhāni viśeṣataśca tau »,«rujākarau pāñcabhautikīṁ ca rujāmāhureke ||» 3, 6 16 1
kecidāhurmāṁsādīnāṁ pañcānām api samastānāṁ vivṛddhānāṁ ca samavāyāt sadyaḥprāṇaharāṇi ekahīnānāmalpānāṁ vā ,«kālāntaraprāṇaharāṇi dvihīnānāṁ viśalyaprāṇaharāṇi trihīnānāṁ vaikalyakarāṇi ekasminneva rujākarāṇīti |» 3, 6 17 1
naivaṁ yato 'sthimarmasvapyabhihateṣu śoṇitāgamanaṁ bhavati || 3, 6 17 2
bhavanti cātra | 3, 6 18 1
caturvidhā yāstu sirāḥ śarīre prāyeṇa tā marmasu saṁniviṣṭāḥ | 3, 6 18 2
snāyvasthimāṁsāni tathaiva sandhīn saṁtarpya dehaṁ pratipālayanti || 3, 6 18 3
tataḥ kṣate marmaṇi tāḥ pravṛddhaḥ samantato vāyur abhistṛṇoti | 3, 6 19 1
vivardhamānastu sa mātariśvā rujaḥ sutīvrāḥ pratanoti kāye || 3, 6 19 2
rujābhibhūtaṁ tu tataḥ śarīraṁ pralīyate naśyati cāsya saṁjñā | 3, 6 20 1
ato hi śalyaṁ vinihartumicchanmarmāṇi yatnena parīkṣya karṣet || 3, 6 20 2
etena śeṣaṁ vyākhyātam || 3, 6 21 1
tatra sadyaḥprāṇaharam ante viddhaṁ kālāntareṇa mārayati kālāntaraprāṇaharam ante viddhaṁ vaikalyamāpādayati viśalyaprāṇaharaṁ ,«ca vaikalyakaraṁ kālāntaraṁ kleśayati rujāṁ ca karoti rujākaram atīvravedanaṁ bhavati ||» 3, 6 22 1
tatra sadyaḥprāṇaharāṇi saptarātrābhyantarānmārayati kālāntaraprāṇaharāṇi pakṣānmāsādvā teṣv api kṣiprāṇi kadācidāśu mārayanti ,«viśalyaprāṇaharāṇi vaikalyakarāṇi ca kadācid atyabhihatāni mārayanti ||» 3, 6 23 1
ata ūrdhvaṁ pratyekaśo marmasthānāni vyākhyāsyāmastatra pādasyāṅguṣṭhāṅgulyor madhye kṣipraṁ nāma marma tatra ,«viddhasyākṣepakeṇa maraṇaṁ madhyamāṅgulīm anupūrveṇa madhye pādatalasya talahṛdayaṁ nāma tatrāpi rujābhir maraṇaṁ »,«kṣiprasyopariṣṭād ubhayataḥ kūrco nāma tatra pādasya bhramaṇavepane bhavato gulphasandheradha ubhayataḥ kūrcaśiro nāma tatra »,«rujāśophau pādajaṅghayoḥ saṁdhāne gulpho nāma tatra rujaḥ stabdhapādatā khañjatā vā pārṣṇiṁ prati jaṅghāmadhye indravastis tatra »,"śoṇitakṣayeṇa maraṇaṁ jaṅghorvoḥ saṁdhāne jānu nāma tatra khañjatā jānuna ūrdhvam ubhayatas tryaṅgulamāṇī tatra ","śophābhivṛddhiḥ stabdhasakthitā ca ūrumadhye ūrvī tatra śoṇitakṣayāt sakthiśoṣa ūrvyā ūrdhvamadho vaṅkṣaṇasaṁdher ūrumūle ",«lohitākṣaṁ tatra lohitakṣayeṇa pakṣāghātaḥ sakthiśoṣo vā vaṅkṣaṇavṛṣaṇayor antare viṭapaṁ tatra ṣāṇḍhyamalpaśukratā vā bhavati »,«evametānyekādaśa sakthimarmāṇi vyākhyātāni |» 3, 6 24 1
etenetarasakthi bāhū ca vyākhyātau | 3, 6 24 2
viśeṣatastu yāni sakthni gulphajānuviṭapāni tāni bāhau maṇibandhakūrparakakṣadharāṇi yathā vaṅkṣaṇavṛṣaṇayor antare viṭapamevaṁ ,«vakṣaḥkakṣayor madhye kakṣadharaṁ tasmin viddhe ta evopadravā viśeṣatastu maṇibandhe kuṇṭhatā kūrparākhye kuṇiḥ kakṣadhare »,«pakṣāghātaḥ |» 3, 6 24 3
evametāni catuścatvāriṁśacchākhāsu marmāṇi vyākhyātāni || 3, 6 24 4
ata ūrdhvam udarorasor marmāṇyanuvyākhyāsyāmas tatra vātavarconirasanaṁ sthūlāntrapratibaddhaṁ gudaṁ nāma marma tatra ,«sadyomaraṇam alpamāṁsaśoṇito 'bhyantarataḥ kaṭyāṁ mūtrāśayo bastis tatrāpi sadyomaraṇam aśmarīvraṇād ṛte tatrāpyubhayato »,«bhinne na jīvati ekato bhinne mūtrasrāvī vraṇo bhavati sa tu yatnenopakrānto rohati pakvāmāśayayor madhye sirāprabhāvā nābhir »,«tatrāpi sadyomaraṇaṁ stanayor madhyamadhiṣṭhāyorasy āmāśayadvāraṁ sattvarajastamasāmadhiṣṭhānaṁ hṛdayaṁ tatrāpi sadya eva »,«maraṇaṁ stanayor adhastād dvyaṅgulamubhayataḥ stanamūle tatra kaphapūrṇakoṣṭhatayā mriyate stanacūcukayor ūrdhvaṁ »,«dvyaṅgulam ubhayataḥ stanarohitau tatra lohitapūrṇakoṣṭhatayā kāsaśvāsābhyāṁ ca mriyate aṁsakūṭayor adhastāt pārśvoparibhāgayor »,«apalāpau tatra raktena pūyabhāvaṁ gatena maraṇam ubhayatroraso nāḍyau vātavahe apastambhau tatra vātapūrṇakoṣṭhatayā »,«kāsaśvāsābhyāṁ ca maraṇam evam etānyudarorasor dvādaśa marmāṇi vyākhyātāni ||» 3, 6 25 1
ata ūrdhvaṁ pṛṣṭhamarmāṇi vyākhyāsyāmastatra pṛṣṭhavaṁśamubhayataḥ pratiśroṇikāṇḍam asthinī kaṭīkataruṇe marmāṇī tatra ,"śoṇitakṣayāt pāṇḍurvivarṇo hīnarūpaśca mriyate pārśvajaghanabahirbhāge pṛṣṭhavaṁśam ubhayataḥ kukundare tatra sparśājñānam ",«adhaḥkāye ceṣṭopaghātaśca śroṇīkāṇḍayor uparyāśayācchādanau pārśvāntarapratibaddhau nitambau tatrādhaḥkāyaśoṣo daurbalyācca »,«maraṇam adhaḥpārśvāntarapratibaddhau jaghanapārśvamadhyayos tiryagūrdhvaṁ ca jaghanāt pārśvasandhī tatra »,«lohitapūrṇakoṣṭhatayā mriyate stanamūlādṛjūbhayataḥ pṛṣṭhavaṁśasya bṛhatyau tatra śoṇitātipravṛttinimittair upadravair mriyate »,«pṛṣṭhopari pṛṣṭhavaṁśamubhayatastrikasambaddhe aṁsaphalake tatra bāhvoḥ svāpaśoṣau bāhumūrdhagrīvāmadhye »,"'ṁsapīṭhaskandhanibandhanāvaṁsau tatra stabdhabāhutā evametāni caturdaśa pṛṣṭhamarmāṇi vyākhyātāni ||" 3, 6 26 1
ata ūrdhvam ūrdhvajatrugatāni vyākhyāsyāmastatra kaṇṭhanāḍīmubhayataścatasro dhamanyo dve nīle dve ca manye vyatyāsena tatra ,«mūkatā svaravaikṛtam arasagrāhitā ca grīvāyām ubhayataścatasraḥ sirā mātṛkās tatra sadyomaraṇaṁ śirogrīvayoḥ saṁdhāne kṛkāṭike »,«tatra calamūrdhatā karṇapṛṣṭhato 'dhaḥsaṁśrite vidhure tatra bādhiryaṁ ghrāṇamārgamubhayataḥ srotomārgapratibaddhe »,«abhyantarataḥ phaṇe tatra gandhājñānaṁ bhrūpucchāntayor adho 'kṣṇor bāhyato 'pāṅgau tatrāndhyaṁ dṛṣṭyupaghāto vā bhruvor upari »,«nimnayor āvartau tatrāpyāndhyaṁ dṛṣṭyupaghāto vā bhruvoḥ pucchāntayor upari karṇalalāṭayor madhye śaṅkhau tatra sadyomaraṇaṁ »,"śaṅkhayor upari keśānta utkṣepau tatra saśalyo jīvati pākāt patitaśalyo vā noddhṛtaśalyo bhruvor madhye sthapanī tatrotkṣepavat pañca ",«sandhayaḥ śirasi vibhaktāḥ sīmantā nāma tatronmādabhayacittanāśair maraṇaṁ ghrāṇaśrotrākṣijihvāsaṁtarpaṇīnāṁ sirāṇāṁ madhye »,«sirāsannipātaḥ śṛṅgāṭakāni tāni catvāri marmāṇi tatrāpi sadyomaraṇaṁ mastakābhyantarata upariṣṭāt sirāsaṁdhisannipāto romāvarto »,"'dhipatiḥ tatrāpi sadya eva |" 3, 6 27 1
evametāni saptatriṁśadūrdhvajatrugatāni marmāṇi vyākhyātāni || 3, 6 27 2
bhavanti cātra | 3, 6 28 1
ūrvyaḥ śirāṁsi viṭape ca sakakṣapārśve ekaikamaṅgulamitaṁ stanapūrvamūlam | 3, 6 28 2
viddhyaṅguladvayamitaṁ maṇibandhagulphaṁ trīṇyeva jānu saparaṁ saha kūrparābhyām || 3, 6 28 3
hṛdbastikūrcagudanābhi vadanti mūrdhni catvāri pañca ca gale daśa yāni ca dve | 3, 6 29 1
tāni svapāṇitalakuñcitasaṁmitāni śeṣāṇyavehi parivistarato 'ṅgulārdham || 3, 6 29 2
etatpramāṇamabhivīkṣya vadanti tajjñāḥ śastreṇa karmakaraṇaṁ parihṛtya kāryam | 3, 6 30 1
pārśvābhighātitamapīha nihanti marma tasmāddhi marmasadanaṁ parivarjanīyam || 3, 6 30 2
chinneṣu pāṇicaraṇeṣu sirā narāṇāṁ saṁkocam īyurasṛgalpamato nireti | 3, 6 31 1
prāpyāmitavyasanamugramato manuṣyāḥ saṁchinnaśākhataruvannidhanaṁ na yānti || 3, 6 31 2
kṣipreṣu tatra sataleṣu hateṣu raktaṁ gacchatyatīva pavanaś ca rujaṁ karoti | 3, 6 32 1
evaṁ vināśam upayānti hi tatra viddhā vṛkṣā ivāyudhavighātanikṛttamūlāḥ || 3, 6 32 2
tasmāt tayor abhihatasya tu pāṇipādaṁ chettavyamāśu maṇibandhanagulphadeśe | 3, 6 33 1
marmāṇi śalyaviṣayārdhamudāharanti yasmāc ca marmasu hatā na bhavanti sadyaḥ || 3, 6 33 2
jīvanti tatra yadi vaidyaguṇena kecit te prāpnuvanti vikalatvamasaṁśayaṁ hi | 3, 6 34 1
saṁbhinnajarjaritakoṣṭhaśiraḥkapālā jīvanti śastravihataiś ca śarīradeśaiḥ || 3, 6 34 2
chinnaiś ca sakthibhujapādakarair aśeṣair yeṣāṁ na marmapatitā vividhāḥ prahārāḥ somamārutatejāṁsi rajaḥsattvatamāṁsi ca | 3, 6 35 1
marmasu prāyaśaḥ puṁsāṁ bhūtātmā cāvatiṣṭhate || 3, 6 35 2
marmasvabhihatāstasmānna jīvanti śarīriṇaḥ | 3, 6 36 1
indriyārtheṣvasaṁprāptir manobuddhiviparyayaḥ || 3, 6 36 2
rujaś ca vividhāstīvrā bhavantyāśuhare hate | 3, 6 37 1
hate kālāntaraghne tu dhruvo dhātukṣayo nṛṇām || 3, 6 37 2
tato dhātukṣayājjanturvedanābhiś ca naśyati | 3, 6 38 1
hate vaikalyajanane kevalaṁ vaidyanaipuṇāt || 3, 6 38 2
śarīraṁ kriyayā yuktaṁ vikalatvamavāpnuyāt | 3, 6 39 1
viśalyaghneṣu vijñeyaṁ pūrvoktaṁ yacca kāraṇam || 3, 6 39 2
rujākarāṇi marmāṇi kṣatāni vividhā rujaḥ | 3, 6 40 1
kurvantyante ca vaikalyaṁ kuvaidyavaśago yadi || 3, 6 40 2
chedabhedābhighātebhyo dahanāddāraṇād api | 3, 6 41 1
upaghātaṁ vijānīyānmarmaṇāṁ tulyalakṣaṇam || 3, 6 41 2
marmābhighātastu ca kaścidasti yo 'lpātyayo vāpi niratyayo vā | 3, 6 42 1
prāyeṇa marmasvabhitāḍitāstu vaikalyamṛcchantyathavā mriyante || 3, 6 42 2
marmāṇyadhiṣṭhāya hi ye vikārā mūrchanti kāye vividhā narāṇām | 3, 6 43 1
prāyeṇa te kṛcchratamā bhavanti narasya yatnair api sādhyamānāḥ || 3, 6 43 2
athātaḥ sirāvarṇavibhaktiśārīraṁ vyākhyāsyāmaḥ || 3, 7 1 1
yathovāca bhagavān dhanvantariḥ || 3, 7 2 1
sapta sirāśatāni bhavanti yābhir idaṁ śarīramārāma iva jalahāriṇībhiḥ kedāra iva ca kulyābhir upasnihyate 'nugṛhyate ,«cākuñcanaprasāraṇādibhir viśeṣaiḥ drumapatrasevanīnām iva ca tāsāṁ pratānāḥ tāsāṁ nābhir mūlaṁ tataś ca »,«prasarantyūrdhvamadhastiryak ca ||» 3, 7 3 1
bhavataś cātra | 3, 7 4 1
yāvatyastu sirāḥ kāye sambhavanti śarīriṇām | 3, 7 4 2
nābhyāṁ sarvā nibaddhāstāḥ pratanvanti samantataḥ || 3, 7 4 3
nābhisthāḥ prāṇināṁ prāṇāḥ prāṇānnābhir vyupāśritā | 3, 7 5 1
sirābhir āvṛtā nābhiścakranābhir ivārakaiḥ || 3, 7 5 2
tāsāṁ mūlasirāścatvāriṁśat tāsāṁ vātavāhinyo daśa pittavāhinyo daśa kaphavāhinyo daśa daśa raktavāhinyaḥ | 3, 7 6 1
tāsāṁ tu vātavāhinīnāṁ vātasthānagatānāṁ pañcasaptatiśataṁ bhavati tāvatya eva pittavāhinyaḥ pittasthāne kaphavāhinyaś ca ,«kaphasthāne raktavāhinyaś ca yakṛtplīhnoḥ evametāni sapta sirāśatāni ||» 3, 7 6 2
tatra vātavāhinyaḥ sirā ekasmin sakthni pañcaviṁśatiḥ etenetarasakthi bāhū ca vyākhyātau | 3, 7 7 1
viśeṣatastu koṣṭhe catustriṁśat tāsāṁ gudameḍhrāśritāḥ śroṇyāmaṣṭau dve dve pārśvayoḥ ṣaṭ pṛṣṭhe tāvatya eva codare daśa vakṣasi | 3, 7 7 2
ekacatvāriṁśajjatruṇa ūrdhvaṁ tāsāṁ caturdaśa grīvāyāṁ karṇayoścatasro nava jihvāyāṁ ṣaṭ nāsikāyām aṣṭau netrayoḥ evam etat ,«pañcasaptatiśataṁ vātavāhinīnāṁ sirāṇāṁ vyākhyātaṁ bhavati |» 3, 7 7 3
eṣa eva vibhāgaḥ śeṣāṇām api | 3, 7 7 4
viśeṣatastu pittavāhinyo netrayor daśa karṇayor dve evaṁ raktavāhāḥ kaphavahāśca | 3, 7 7 5
evametāni sapta sirāśatāni savibhāgāni vyākhyātāni || 3, 7 7 6
bhavanti cātra | 3, 7 8 1
kriyāṇāmapratīghātamamohaṁ buddhikarmaṇām | 3, 7 8 2
karotyanyān guṇāṁścāpi svāḥ sirāḥ pavanaścaran || 3, 7 8 3
yadā tu kupito vāyuḥ svāḥ sirāḥ pratipadyate | 3, 7 9 1
tadāsya vividhā rogā jāyante vātasaṁbhavāḥ || 3, 7 9 2
bhrājiṣṇutām annarucim agnidīptim arogatām | 3, 7 10 1
saṁsarpatsvāḥ sirāḥ pittaṁ kuryāccānyānguṇān api || 3, 7 10 2
yadā prakupitaṁ pittaṁ sevate svavahāḥ sirāḥ | 3, 7 11 1
tadāsya vividhā rogā jāyante pittasaṁbhavāḥ || 3, 7 11 2
snehamaṅgeṣu sandhīnāṁ sthairyaṁ balamudīrṇatām | 3, 7 12 1
karotyanyān guṇāṁścāpi balāsaḥ svāḥ sirāścaran || 3, 7 12 2
yadā tu kupitaḥ śleṣmā svāḥ sirāḥ pratipadyate | 3, 7 13 1
tadāsya vividhā rogā jāyante śleṣmasaṁbhavāḥ || 3, 7 13 2
dhātūnāṁ pūraṇaṁ sparśajñānam asaṁśayam | 3, 7 14 1
svāḥ sirāḥ saṁcaradraktaṁ kuryāccānyān guṇān api || 3, 7 14 2
yadā tu kupitaṁ raktaṁ sevate svavahāḥ sirāḥ | 3, 7 15 1
tadāsya vividhā rogā jāyante raktasaṁbhavāḥ || 3, 7 15 2
na hi vātaṁ sirāḥ kāścin na pittaṁ kevalaṁ tathā | 3, 7 16 1
śleṣmāṇaṁ vā vahantyetā ataḥ sarvavahāḥ smṛtāḥ || 3, 7 16 2
praduṣṭānāṁ hi doṣāṇāṁ mūrchitānāṁ pradhāvatām | 3, 7 17 1
dhruvam unmārgagamanam ataḥ sarvavahāḥ smṛtāḥ || 3, 7 17 2
tatrāruṇā vātavahāḥ pūryante vāyunā sirāḥ | 3, 7 18 1
pittāduṣṇāś ca nīlāśca śītā gauryaḥ sthirāḥ kaphāt | 3, 7 18 2
asṛgvahāstu rohiṇyaḥ sirā nātyuṣṇaśītalāḥ || 3, 7 18 3
ata ūrdhvaṁ pravakṣyāmi na vidhyedyāḥ sirā bhiṣak | 3, 7 19 1
vaikalyaṁ maraṇaṁ cāpi vyadhāttāsāṁ dhruvaṁ bhavet || 3, 7 19 2
sirāśatāni catvāri vidyācchākhāsu buddhimān | 3, 7 20 1
ṣaṭtriṁśacca śataṁ koṣṭhe catuḥṣaṣṭiṁ ca mūrdhani || 3, 7 20 2
śākhāsu ṣoḍaśa sirāḥ koṣṭhe dvātriṁśadeva tu | 3, 7 21 1
pañcāśajjatruṇaścordhvam avyadhyāḥ parikīrtitāḥ || 3, 7 21 2
tatra sirāśatamekasmin sakthni bhavati tāsāṁ jāladharā tvekā tisraścābhyantarās tatrorvīsaṁjñe dve lohitākṣasaṁjñā caikā ,«etāstvavyadhyā etenetarasakthi bāhū ca vyākhyātau evamaśastrakṛtyāḥ ṣoḍaśa śākhāsu |» 3, 7 22 1
dvātriṁśacchroṇyāṁ tāsām aṣṭāvaśastrakṛtyāḥ dve dve viṭapayoḥ kaṭīkataruṇayośca aṣṭāvaṣṭāvekaikasmin pārśve ,«tāsāmekaikāmūrdhvagāṁ pariharet pārśvasandhigate ca dve catasro viṁśatiś ca pṛṣṭhe pṛṣṭhavaṁśamubhayatas tāsāmūrdhvagāminyau »,«dve dve pariharedbṛhatīsire tāvatya evodare tāsāṁ meḍhropari romarājīmubhayato dve dve pariharet catvāriṁśadvakṣasi tāsāṁ »,«caturdaśāśastrakṛtyā hṛdaye dve dve dve stanamūle stanarohitāpalāpastambheṣūbhayato 'ṣṭau evaṁ dvātriṁśadaśastrakṛtyāḥ »,«pṛṣṭhodaroraḥsu bhavanti |» 3, 7 22 2
catuḥṣaṣṭisirāśataṁ jatruṇa ūrdhvaṁ bhavati tatra ṣaṭpañcāśacchirodharāyāṁ tāsāmaṣṭau catasraśca marmasaṁjñāḥ pariharet dve ,«kṛkāṭikayoḥ dve vidhurayoḥ evaṁ grīvāyāṁ ṣoḍaśāvyadhyāḥ hanvor ubhayato 'ṣṭāvaṣṭau tāsāṁ tu sandhidhamanyau dve dve pariharet »,"ṣaṭtriṁśajjihvāyāṁ tāsāmadhaḥ ṣoḍaśāśastrakṛtyāḥ rasavahe dve vāgvahe ca dve dvirdvādaśa nāsāyāṁ tāsām aupanāsikyaścatasraḥ ",«pariharet tāsām eva ca tālunyekāṁ mṛdāvuddeśe aṣṭatriṁśad ubhayor netrayoḥ tāsāmekāmapāṅgayoḥ pariharet karṇayor daśa tāsāṁ »,"śabdavāhinīmekaikāṁ pariharet nāsānetragatāstu lalāṭe ṣaṣṭiḥ tāsāṁ keśāntānugatāścatasraḥ āvartayor ekaikā sthapanyāṁ caikā ",«parihartavyā śaṅkhayor daśa tāsāṁ śaṅkhasandhigatāmekaikāṁ pariharet dvādaśa mūrdhni tāsāmutkṣepayor dve pariharet »,«sīmanteṣvekaikām ekāmadhipatāviti evamaśastrakṛtyāḥ pañcāśajjatruṇa ūrdhvam iti ||» 3, 7 22 3
bhavati cātra | 3, 7 23 1
vyāpnuvantyabhito dehaṁ nābhitaḥ prasṛtāḥ sirāḥ | 3, 7 23 2
pratānāḥ padminīkandādbisādīnāṁ yathā jalam || 3, 7 23 3
athātaḥ sirāvyadhavidhiśārīraṁ vyākhyāsyāmaḥ || 3, 8 1 1
yathovāca bhagavān dhanvantariḥ || 3, 8 2 1
bālasthavirarūkṣakṣatakṣīṇabhīrupariśrāntamadyādhvastrīkarṣitavamitaviriktāsthāpitānuvāsitajāgaritaklībakṛśagārbhiṇīnāṁ ,«kāsaśvāsaśoṣapravṛddhajvarākṣepakapakṣāghātopavāsapipāsāmūrcchāprapīḍitānāṁ ca sirāṁ na vidhyet yāścāvyadhyā vyadhyāścādṛṣṭā »,«dṛṣṭāścāyantritā yantritāścānutthitā iti ||» 3, 8 3 1
śoṇitāvasekasādhyāśca ye vikārāḥ prāgabhihitāsteṣu cāpakveṣvanyeṣu cānukteṣu yathābhyāsaṁ yathānyāyaṁ ca sirāṁ vidhyet || 3, 8 4 1
pratiṣiddhānām api ca viṣopasargātyayikeṣu sirāvyadhanamapratiṣiddham || 3, 8 5 1
tatra snigdhasvinnamāturaṁ yathādoṣapratyanīkaṁ dravaprāyamannaṁ bhuktavantaṁ yavāgūṁ pītavantaṁ vā yathākālam ,«upasthāpyāsīnaṁ sthitaṁ vā prāṇānabādhamāno vastrapaṭṭacarmāntarvalkalalatānāmanyatamena yantrayitvā nātigāḍhaṁ nātiśithilaṁ »,"śarīrapradeśamāsādya prāptaṁ śastramādāya sirāṁ vidhyet ||" 3, 8 6 1
naivātiśīte nātyuṣṇe na pravāte na cābhrite | 3, 8 7 1
sirāṇāṁ vyadhanaṁ kāryamaroge vā kadācana || 3, 8 7 2
tatra vyadhyasiraṁ puruṣaṁ pratyādityamukham aratnimātrocchrite upaveśyāsane sakthnor ākuñcitayor niveśya kūrparau ,«sandhidvayasyopari hastāvantargūḍhāṅguṣṭhakṛtamuṣṭī manyayoḥ sthāpayitvā yantraṇaśāṭakaṁ grīvāmuṣṭyor upari parikṣipyānyena »,«puruṣeṇa paścātsthitena vāmahastenottānena śāṭakāntadvayaṁ grāhayitvā tato vaidyo brūyāddakṣiṇahastena sirotthāpanārthaṁ ca »,«yantraṁ pṛṣṭhamadhye pīḍayeti karmapuruṣaṁ ca vāyupūrṇamukhaṁ sthāpayet eṣa uttamāṅgagatānām antarmukhavarjānāṁ sirāṇāṁ »,«vyadhane yantraṇavidhiḥ |» 3, 8 8 1
pādavyadhyasirasya pādaṁ same sthāne susthitaṁ sthāpayitvānyaṁ pādamīṣatsaṁkucitamuccaiḥ kṛtvā vyadhyasiraṁ pādaṁ ,«jānusandheradhaḥ śāṭakenāveṣṭya hastābhyāṁ prapīḍya gulphaṁ vyadhyapradeśasyopari caturaṅgule plotādīnāmanyatamena baddhvā »,«vā pādasirāṁ vidhyet |» 3, 8 8 2
athopariṣṭāddhastau gūḍhāṅguṣṭhakṛtamuṣṭī samyagāsane sthāpayitvā sukhopaviṣṭasya pūrvavadyantraṁ baddhvā hastasirāṁ vidhyet | 3, 8 8 3
gṛdhrasīviśvācyoḥ saṁkucitajānukūrparasya | 3, 8 8 4
śroṇīpṛṣṭhaskandheṣūnnāmitapṛṣṭhasyāvākśiraskasyopaviṣṭasya visphūrjitapṛṣṭhasya vidhyet | 3, 8 8 5
udarorasoḥ prasāritoraskasyonnāmitaśiraskasya visphūrjitadehasya | 3, 8 8 6
bāhubhyāmavalambamānadehasya pārśvayoḥ | 3, 8 8 7
avanāmitameḍhrasya meḍhre | 3, 8 8 8
unnamitavidaṣṭajihvāgrasyādhojihvāyām | 3, 8 8 9
ativyāttānanasya tāluni dantamūleṣu ca | 3, 8 8 10
evaṁ yantropāyānanyāṁśca sirotthāpanahetūn buddhyāvekṣya śarīravaśena vyādhivaśena ca vidadhyāt || 3, 8 8 11
māṁsaleṣvavakāśeṣu yavamātraṁ śastraṁ nidadhyāt ato 'nyeṣvardhayavamātraṁ vrīhimātraṁ vā vrīhimukhena asthnām upari ,«kuṭhārikayā vidhyedardhayavamātram ||» 3, 8 9 1
bhavanti cātra | 3, 8 10 1
vyabhre varṣāsu vidhyeta grīṣmakāle tu śītale | 3, 8 10 2
hemantakāle madhyāhne śastrakālāstrayaḥ smṛtāḥ || 3, 8 10 3
samyakśastranipātena dhārayā yā sravedasṛk | 3, 8 11 1
muhūrtaṁ ruddhā tiṣṭhecca suviddhāṁ tāṁ vinirdiśet || 3, 8 11 2
yathā kusumbhapuṣpebhyaḥ pūrvaṁ sravati pītikā | 3, 8 12 1
tathā sirāsu viddhāsu duṣṭamagre pravartate || 3, 8 12 2
mūrchitasyātibhītasya śrāntasya tṛṣitasya ca | 3, 8 13 1
na vahanti sirā viddhāstathānutthitayantritāḥ || 3, 8 13 2
kṣīṇasya bahudoṣasya mūrchayābhihatasya ca | 3, 8 14 1
bhūyo 'parāhṇe visrāvyā sāparedyustryahe 'pi vā || 3, 8 14 2
raktaṁ saśeṣadoṣaṁ tu kuryād api vicakṣaṇaḥ | 3, 8 15 1
na cātiniḥsrutaṁ kuryāccheṣaṁ saṁśamanair jayet || 3, 8 15 2
balino bahudoṣasya vayaḥsthasya śarīriṇaḥ | 3, 8 16 1
paraṁ pramāṇamicchanti prasthaṁ śoṇitamokṣaṇe || 3, 8 16 2
tatra pādadāhapādaharṣāvabāhukacippavisarpavātaśoṇitavātakaṇṭakavicarcikāpādadārīprabhṛtiṣu kṣipramarmaṇa upariṣṭād dvyaṅgule ,«vrīhimukhena sirāṁ vidhyet ślīpade taccikitsite yathā vakṣyate kroṣṭukaśiraḥkhañjapaṅgulavātavedanāsu jaṅghāyāṁ gulphasyopari »,«caturaṅgule apacyāmindrabasteradhastād dvyaṅgule jānusandheruparyadho vā caturaṅgule gṛdhrasyām ūrumūlasaṁśritāṁ galagaṇḍe »,«etenetarasakthi bāhū ca vyākhyātau viśeṣatastu vāmabāhau kūrparasandherabhyantarato bāhumadhye plīhni kaniṣṭhikānāmikayor »,«madhye vā evaṁ dakṣiṇabāhau yakṛddālye etām eva ca kāsaśvāsayor apyādiśanti gṛdhrasyām iva viśvācyāṁ śroṇiṁ prati samantād »,«dvyaṅgule pravāhikāyāṁ śūlinyāṁ parivartikopadaṁśaśūkadoṣaśukravyāpatsu meḍhramadhye vāmapārśve kakṣāstanayor antare »,"'ntarvidradhau pārśvaśūle ca bāhuśoṣāvabāhukayor apyeke vadantyaṁsayor antare trikasandhimadhyagatāṁ tṛtīyake ",«adhaḥskandhasandhigatām anyatarapārśvasaṁsthitāṁ caturthake hanusandhimadhyagatām apasmāre »,"śaṅkhakeśāntasandhigatāmuro'pāṅgalalāṭeṣu conmāde jihvārogeṣvadhojihvāyāṁ dantavyādhiṣu ca tāluni tālavyeṣu karṇayor upari ",«samantāt karṇaśūle tadrogeṣu ca gandhāgrahaṇe nāsārogeṣu ca nāsāgre timirākṣipākaprabhṛtiṣv akṣyāmayeṣūpanāsike lālāṭyām »,«apāṅgyāṁ vā etā eva ca śirorogādhimanthaprabhṛtiṣu rogeṣviti ||» 3, 8 17 0
durvyadhā viṁśatis tatra durviddhātividdhā kuñcitā piccitā kuṭṭitāprasrutātyudīrṇānte 'bhihatā pariśuṣkā kūṇitā vepitānutthitaviddhā ,"śastrahatā tiryagviddhāpaviddhāvyadhyā vidrutā dhenukā punaḥ punarviddhā māṁsasirāsnāyvasthisandhimarmasu ceti ||" 3, 8 18 0
tatra yā sūkṣmaśastraviddhāvyaktam asṛk sravati rujāśophavatī ca sā durviddhā pramāṇātiriktaviddhāyāmantaḥ praviśati śoṇitaṁ ,"śoṇitātipravṛttirvā sātividdhā kuñcitāyāmapyevaṁ kuṇṭhaśastrapramathitā pṛthulībhāvam āpannā piccitā anāsāditā punaḥ punarantayoś ",«ca bahuśaḥ śastrābhihatā kuṭṭitā śītabhayamūrcchābhir apravṛttaśoṇitāprasrutā tīkṣṇamahāmukhaśastraviddhātyudīrṇā »,«alparaktasrāviṇyante viddhā ante 'bhihatā kṣīṇaśoṇitasyānilapūrṇā pariśuṣkā caturbhāgāsāditā kiṁcitpravṛttaśoṇitā kūṇitā »,«duḥsthānabandhanād vepamānāyāḥ śoṇitasaṁmoho bhavati sā vepitā anutthitaviddhāyāmapyevaṁ chinnātipravṛttaśoṇitā »,«kriyāsaṅgakarī śastrahatā tiryakpraṇihitaśastrā kiṁciccheṣā tiryagviddhā bahuśaḥ kṣatā hīnaśastrapraṇidhānenāpaviddhā aśastrakṛtyā »,«avyadhyā anavasthitaviddhā vidrutā pradeśasya bahuśo 'vaghaṭṭanādārohadvyadhā muhurmuhuḥ śoṇitasrāvā dhenukā »,«sūkṣmaśastravyadhanādbahuśo bhinnā punaḥ punarviddhā māṁsasnāyvasthisirāsandhimarmasu viddhā rujāṁ śophaṁ vaikalyaṁ »,«maraṇaṁ cāpādayati ||» 3, 8 19 0
bhavanti cātra | 3, 8 20 1
sirāsu śikṣito nāsti calā hyetāḥ svabhāvataḥ | 3, 8 20 2
matsyavat parivartante tasmād yatnena tāḍayet || 3, 8 20 3
ajānatā gṛhīte tu śastre kāyanipātite | 3, 8 21 1
bhavanti vyāpadaścaitā bahavaścāpyupadravāḥ || 3, 8 21 2
snehādibhiḥ kriyāyogair na tathā lepanairapi | 3, 8 22 1
yāntyāśu vyādhayaḥ śāntiṁ yathā samyak sirāvyadhāt || 3, 8 22 2
sirāvyadhaścikitsārdhaṁ śalyatantre prakīrtitaḥ | 3, 8 23 1
yathā praṇihitaḥ samyagbastiḥ kāyacikitsite || 3, 8 23 2
tatra snigdhasvinnavāntaviriktāsthāpitānuvāsitasirāviddhaiḥ parihartavyāni ,«krodhāyāsamaithunadivāsvapnavāgvyāyāmayānādhyayanasthānāsanacaṅkramaṇaśītavātātapaviruddhāsātmyājīrṇāny ā balalābhāt »,«māsameke manyante |» 3, 8 24 1
eteṣāṁ vistaram upariṣṭādvakṣyāmaḥ || 3, 8 24 2
bhavataś cātra | 3, 8 25 1
sirāviṣāṇatumbaistu jalaukābhiḥ padaistathā | 3, 8 25 2
avagāḍhaṁ yathāpūrvaṁ nirharedduṣṭaśoṇitam || 3, 8 25 3
avagāḍhe jalaukāḥ syāt pracchānaṁ piṇḍite hitam | 3, 8 26 1
sirāṅgavyāpake rakte śṛṅgālābū tvaci sthite || 3, 8 26 2
athāto dhamanīvyākaraṇaṁ śārīraṁ vyākhyāsyāmaḥ || 3, 9 1 1
yathovāca bhagavān dhanvantariḥ || 3, 9 2 1
caturviṁśatirdhamanyo nābhiprabhavā abhihitāḥ | 3, 9 3 1
tatra kecidāhuḥ sirādhamanīsrotasāmavibhāgaḥ sirāvikārā eva hi dhamanyaḥ srotāṁsi ceti | 3, 9 3 2
tattu na samyak anyā eva hi dhamanyaḥ srotāṁsi ca sirābhyaḥ kasmāt vyañjanānyatvānmūlasaṁniyamāt karmavaiśeṣyādāgamācca ,«kevalaṁ tu parasparasannikarṣāt sadṛśāgamakarmatvāt saukṣmyācca vibhaktakarmaṇāmapyavibhāga iva karmasu bhavati ||» 3, 9 3 3
tāsāṁ tu khalu nābhiprabhavāṇāṁ dhamanīnāmūrdhvagā daśa daśa cādhogāminyaś catasrastiryaggāḥ || 3, 9 4 0
ūrdhvagāḥ śabdasparśarūparasagandhapraśvāsocchvāsajṛmbhitakṣuddhasitakathitaruditādīn viśeṣān abhivahantyaḥ śarīraṁ dhārayanti ,«tāstu hṛdayam abhiprapannāstridhā jāyante tāstriṁśat |» 3, 9 5 1
tāsāṁ tu vātapittakaphaśoṇitarasān dve dve vahatastā daśa śabdarūparasagandhān aṣṭābhir gṛhṇīte dvābhyāṁ bhāṣate dvābhyāṁ ,«ghoṣaṁ karoti dvābhyāṁ svapiti dvābhyāṁ pratibudhyate dve cāśruvāhiṇyau dve stanyaṁ striyā vahataḥ stanasaṁśrite te eva śukraṁ »,«narasya stanābhyāmabhivahatas tāstvetāstriṁśat savibhāgā vyākhyātāḥ |» 3, 9 5 2
etābhir ūrdhvaṁ nābher udarapārśvapṛṣṭhoraḥskandhagrīvābāhavo dhāryante yāpyante ca || 3, 9 5 3
bhavati cātra | 3, 9 6 1
ūrdhvaṁgamāstu kurvanti karmāṇyetāni sarvaśaḥ | 3, 9 6 2
adhogamāstu vakṣyāmi karma tāsāṁ yathāyatham || 3, 9 6 3
adhogamāstu vātamūtrapurīṣaśukrārtavādīnyadho vahanti | 3, 9 7 1
tāstu pittāśayam abhiprapannāstatrastham evānnapānarasaṁ vipakvam auṣṇyād vivecayantyo 'bhivahantyaḥ śarīraṁ tarpayanti ,«arpayanti cordhvagānāṁ tiryaggāṇāṁ ca rasasthānaṁ cābhipūrayanti mūtrapurīṣasvedāṁś ca vivecayanti āmapakvāśayāntare ca tridhā »,«jāyante tāstriṁśat tāsāṁ tu vātapittakaphaśoṇitarasān dve dve vahatastā daśa dve 'nnavāhinyāvantrāśrite toyavahe dve »,«mūtrabastimabhiprapanne mūtravahe dve śukravahe dve śukraprādurbhāvāya dve visargāya te eva raktamabhivahato »,«nārīṇāmārtavasaṁjñaṁ dve varconirasanyau sthūlāntrapratibaddhe aṣṭāvanyāstiryaggāṇāṁ dhamanīnāṁ svedamarpayanti »,«tāstvetāstriṁśat savibhāgā vyākhyātāḥ |» 3, 9 7 2
etābhir adhonābheḥ pakvāśayakaṭīmūtrapurīṣagudabastimeḍhrasakthīni dhāryante yāpyante ca || 3, 9 7 3
bhavati cātra | 3, 9 8 1
adhogamāstu kurvanti karmāṇyetāni sarvaśaḥ | 3, 9 8 2
tiryaggāḥ sampravakṣyāmi karma cāsāṁ yathāyatham || 3, 9 8 3
tiryaggāṇāṁ tu catasṛṇāṁ dhamanīnāmekaikā śatadhā sahasradhā cottarottaraṁ vibhajyante tāstvasaṁkhyeyās tābhir idaṁ śarīraṁ ,«gavākṣitaṁ vibaddhamātataṁ ca tāsāṁ mukhāni romakūpapratibaddhāni yaiḥ svedamabhivahanti rasaṁ cābhitarpayantyantarbahiśca »,«tair eva cābhyaṅgapariṣekāvagāhālepanavīryāṇy antaḥśarīram abhipratipadyante tvaci vipakvāni tair eva ca sparśaṁ sukhamasukhaṁ vā »,«gṛhṇāti tāstvetāścatasro dhamanyaḥ sarvāṅgagatāḥ savibhāgā vyākhyātāḥ ||» 3, 9 9 1
bhavataś cātra | 3, 9 10 1
yathā svabhāvataḥ khāni mṛṇāleṣu biseṣu ca | 3, 9 10 2
dhamanīnāṁ tathā khāni raso yair upacīyate || 3, 9 10 3
pañcābhibhūtāstvatha pañcakṛtvaḥ pañcendriyaṁ pañcasu bhāvayanti | 3, 9 11 1
pañcendriyaṁ pañcasu bhāvayitvā pañcatvamāyānti vināśakāle || 3, 9 11 2
ata ūrdhvaṁ srotasāṁ mūlaviddhalakṣaṇam upadekṣyāmaḥ | 3, 9 12 1
tāni tu prāṇānnodakarasaraktamāṁsamedomūtrapurīṣaśukrārtavavahāni yeṣvadhikāraḥ ekeṣāṁ bahūni eteṣāṁ viśeṣā bahavaḥ | 3, 9 12 2
tatra prāṇavahe dve tayor mūlaṁ hṛdayaṁ rasavāhinyaśca dhamanyas tatra viddhasya krośanavinamanamohanabhramaṇavepanāni ,«maraṇaṁ vā bhavati annavahe dve tayor mūlamāmāśayo 'nnavāhinyaśca dhamanyas tatra viddhasyādhmānaṁ śūlānnadveṣaśchardiḥ »,«pipāsāndhyaṁ maraṇaṁ ca udakavahe dve tayor mūlaṁ tālu kloma ca tatra viddhasya pipāsā sadyomaraṇaṁ ca rasavahe dve tayor »,«mūlaṁ hṛdayaṁ rasavāhinyaś ca dhamanyas tatra viddhasya śoṣaḥ prāṇavahaviddhavacca maraṇaṁ talliṅgāni ca raktavahe dve tayor »,«mūlaṁ yakṛtplīhānau raktavāhinyaśca dhamanyas tatra viddhasya śyāvāṅgatā jvaro dāhaḥ pāṇḍutā śoṇitāgamanaṁ raktanetratā ca »,«māṁsavahe dve tayor mūlaṁ snāyutvacaṁ raktavahāś ca dhamanyas tatra viddhasya śvayathurmāṁsaśoṣaḥ sirāgranthayo maraṇaṁ ca »,«medovahe dve tayor mūlaṁ kaṭī vṛkkau ca tatra viddhasya svedāgamanaṁ snigdhāṅgatā tāluśoṣaḥ sthūlaśophatā pipāsā ca mūtravahe »,«dve tayor mūlaṁ bastirmeḍhraṁ ca tatra viddhasyānaddhabastitā mūtranirodhaḥ stabdhameḍhratā ca purīṣavahe dve tayor mūlaṁ »,«pakvāśayo gudaṁ ca tatra viddhasyānāho durgandhatā grathitāntratā ca śukravahe dve tayor mūlaṁ stanau vṛṣaṇau ca tatra viddhasya »,«klībatā cirāt praseko raktaśukratā ca ārtavavahe dve tayor mūlaṁ garbhāśaya ārtavavāhinyaś ca dhamanyas tatra viddhāyā vandhyātvaṁ »,«maithunāsahiṣṇutvamārtavanāśaśca sevanīchedādrujāprādurbhāvo bastigudaviddhalakṣaṇaṁ prāguktam iti |» 3, 9 12 3
srotoviddhaṁ tu pratyākhyāyopacaret uddhṛtaśalyaṁ tu kṣatavidhānenopacaret || 3, 9 12 4
bhavati cātra | 3, 9 13 1
mūlāt khādantaraṁ dehe prasṛtaṁ tvabhivāhi yat | 3, 9 13 2
srotastaditi vijñeyaṁ sirādhamanivarjitam || 3, 9 13 3
athāto garbhiṇīvyākaraṇaṁ śārīraṁ vyākhyāsyāmaḥ || 3, 10 1 1
yathovāca bhagavān dhanvantariḥ || 3, 10 2 1
garbhiṇī prathamadivasāt prabhṛti nityaṁ prahṛṣṭā śucyalaṁkṛtā śuklavasanā śāntimaṅgaladevatābrāhmaṇaguruparā ca bhavet ,«malinavikṛtahīnagātrāṇi na spṛśet durgandhadurdarśanāni pariharet udvejanīyāśca kathāḥ śuṣkaṁ paryuṣitaṁ kuthitaṁ klinnaṁ cānnaṁ »,«nopabhuñjīta bahirniṣkramaṇaṁ śūnyāgāracaityaśmaśānavṛkṣāśrayān krodhamayaśaskarāṁśca bhāvānuccair bhāṣyādikaṁ ca »,«pariharedyāni ca garbhaṁ vyāpādayanti na cābhīkṣṇaṁ tailābhyaṅgotsādanādīni niṣeveta na cāyāsayeccharīraṁ pūrvoktāni ca pariharet »,"śayanāsanaṁ mṛdvāstaraṇaṁ nātyuccamapāśrayopetamasaṁbādhaṁ ca vidadhyāt hṛdyaṁ dravamadhuraprāyaṁ snigdhaṁ ",«dīpanīyasaṁskṛtaṁ ca bhojanaṁ bhojayet sāmānyametad ā prasavāt ||» 3, 10 3 1
viśeṣatastu garbhiṇī prathamadvitīyatṛtīyamāseṣu madhuraśītadravaprāyamāhāram upaseveta viśeṣatastu tṛtīye ṣaṣṭikaudanaṁ payasā ,«bhojayeccaturthe dadhnā pañcame payasā ṣaṣṭhe sarpiṣā cetyeke caturthe payonavanītasaṁsṛṣṭamāhārayejjāṅgalamāṁsasahitaṁ »,«hṛdyamannaṁ bhojayet pañcame kṣīrasarpiḥsaṁsṛṣṭaṁ ṣaṣṭhe śvadaṁṣṭrāsiddhasya sarpiṣo mātrāṁ pāyayed yavāgūṁ vā saptame »,«sarpiḥ pṛthakparṇyādisiddham evamāpyāyate garbho 'ṣṭame badarodakena »,«balātibalāśatapuṣpāpalalapayodadhimastutailalavaṇamadanaphalamadhughṛtamiśreṇāsthāpayet »,«purāṇapurīṣaśuddhyarthamanulomanārthaṁ ca vāyoḥ tataḥ payomadhurakaṣāyasiddhena tailenānuvāsayet anulome hi vāyau sukhaṁ »,«prasūyate nirupadravā ca bhavati ata ūrdhvaṁ snigdhābhir yavāgūbhir jāṅgalarasaiścopakramed ā prasavakālāt evam upakrāntā snigdhā »,«balavatī sukhamanupadravā prasūyate ||» 3, 10 4 1
navame māsi sūtikāgāramenāṁ praveśayet praśastatithyādau tatrāriṣṭaṁ brāhmaṇakṣatriyavaiśyaśūdrāṇāṁ śvetaraktapītakṛṣṇeṣu ,«bhūmipradeśeṣu bilvanyagrodhatindukabhallātakanirmitaṁ sarvāgāraṁ yathāsaṅkhyaṁ tanmayaparyaṅkam upaliptabhittiṁ »,«suvibhaktaparicchadaṁ prāgdvāraṁ dakṣiṇadvāraṁ vāṣṭahastāyataṁ caturhastavistṛtaṁ rakṣāmaṅgalasampannaṁ vidheyam ||» 3, 10 5 1
jāte hi śithile kukṣau mukte hṛdayabandhane | 3, 10 6 1
saśūle jaghane nārī jñeyā sā tu prajāyinī || 3, 10 6 2
tatropasthitaprasavāyāḥ kaṭīpṛṣṭhaṁ prati samantādvedanā bhavatyabhīkṣṇaṁ purīṣapravṛttirmūtraṁ prasicyate yonimukhācchleṣmā ca ,|| 3, 10 7 1
prajanayiṣyamāṇāṁ kṛtamaṅgalasvastivācanāṁ kumāraparivṛtāṁ punnāmaphalahastāṁ svabhyaktām uṣṇodakapariṣiktām athaināṁ ,«saṁbhṛtāṁ yavāgūm ā kaṇṭhāt pāyayet tataḥ kṛtopadhāne mṛduni vistīrṇe śayane sthitām ābhugnasakthīm uttānām aśaṅkanīyāścatasraḥ »,«striyaḥ pariṇatavayasaḥ prajananakuśalāḥ kartitanakhāḥ paricareyuriti ||» 3, 10 8 1
athāsyā viśikhāntaram anulomam anusukham abhyajyānubrūyāccaitām ekā subhage pravāhasveti na cāprāptāvī pravāhasva tato vimukte ,«garbhanāḍīprabandhe saśūleṣu śroṇivaṅkṣaṇabastiśiraḥsu ca pravāhethāḥ śanaiḥ śanaiḥ pūrvaṁ tato garbhanirgame pragāḍhaṁ tato »,«garbhe yonimukhaṁ prapanne gāḍhataram ā viśalyabhāvāt akālapravāhaṇādbadhiraṁ mūkaṁ kubjaṁ vyastahanum ūrdhvābhighātinaṁ »,«kāsaśvāsaśoṣopadrutaṁ vikaṭaṁ vā janayati ||» 3, 10 9 1
tatra pratilomam anulomayet || 3, 10 10 1
garbhasaṅge tu yoniṁ dhūpayet kṛṣṇasarpanirmokeṇa piṇḍītakena vā badhnīyāddhiraṇyapuṣpīmūlaṁ hastapādayoḥ dhārayet ,«suvarcalāṁ viśalyāṁ vā ||» 3, 10 11 1
atha jātasyolbamapanīya mukhaṁ ca saindhavasarpiṣā viśodhya ghṛtāktaṁ mūrdhni picuṁ dadyāt tato nābhināḍīmaṣṭāṅgulamāyamya ,«sūtreṇa baddhvā chedayet tatsūtraikadeśaṁ ca kumārasya grīvāyāṁ samyag badhnīyāt ||» 3, 10 12 1
atha kumāraṁ śītābhiradbhirāśvāsya jātakarmaṇi kṛte madhusarpiranantacūrṇamaṅgulyānāmikayā lehayet tato balātailenābhyajya ,«kṣīravṛkṣakaṣāyeṇa sarvagandhodakena vā rūpyahemaprataptena vā vāriṇā snāpayedenaṁ kapitthapatrakaṣāyeṇa vā koṣṇena »,«yathākālaṁ yathādoṣaṁ yathāvibhavaṁ ca ||» 3, 10 13 1
dhamanīnāṁ hṛdisthānāṁ vivṛtatvādanantaram | 3, 10 14 1
catūrātrāt trirātrādvā strīṇāṁ stanyaṁ pravartate || 3, 10 14 2
tasmāt prathame 'hni madhusarpiranantamiśraṁ mantrapūtaṁ trikālaṁ pāyayet dvitīye lakṣmaṇāsiddhaṁ sarpiḥ tṛtīye ca tataḥ ,«prāṅnivāritastanyaṁ madhusarpiḥ svapāṇitalasaṁmitaṁ dvikālaṁ pāyayet ||» 3, 10 15 1
atha sūtikāṁ balātailābhyaktāṁ vātaharauṣadhaniṣkvāthenopacaret | 3, 10 16 1
saśeṣadoṣāṁ tu tadahaḥ pippalīpippalīmūlahastipippalīcitrakaśṛṅgaveracūrṇaṁ guḍodakenoṣṇena pāyayet evaṁ dvirātraṁ trirātraṁ vā ,«kuryād ā duṣṭaśoṇitāt |» 3, 10 16 2
viśuddhe tato vidārigandhādisiddhāṁ snehayavāgūṁ kṣīrayavāgūṁ vā pāyayettrirātram | 3, 10 16 3
tato yavakolakulatthasiddhena śālyodanaṁ bhojayedbalamagnibalaṁ cāvekṣya | 3, 10 16 4
anena vidhinādhyardhamāsam upasaṁskṛtā vimuktāhārācārā vigatasūtikābhidhānā syāt punarārtavadarśanādityeke || 3, 10 16 5
dhanvabhūmijātāṁ tu sūtikāṁ ghṛtatailayoranyatarasya mātrāṁ pāyayet pippalyādikaṣāyānupānāṁ snehanityā ca syāttrirātraṁ ,«pañcarātraṁ vā balavatī abalāṁ yavāgūṁ pāyayettrirātraṁ pañcarātraṁ vā |» 3, 10 17 1
ata ūrdhvaṁ snigdhenānnasaṁsargeṇopacaret || 3, 10 17 2
prāyaśaścaināṁ prabhūtenoṣṇodakena pariṣiñcet krodhāyāsamaithunādīn pariharet || 3, 10 18 1
bhavataścātra | 3, 10 19 1
mithyācārāt sūtikāyā yo vyādhirupajāyate | 3, 10 19 2
sa kṛcchrasādhyo 'sādhyo vā bhavedatyapatarpaṇāt || 3, 10 19 3
tasmāt tāṁ deśakālau ca vyādhisātmyena karmaṇā | 3, 10 20 1
parīkṣyopacarennityamevaṁ nātyayamāpnuyāt || 3, 10 20 2
athāparāpatantyānāhādhmānau kurute tasmāt kaṇṭhamasyāḥ keśaveṣṭitayāṅgulyā pramṛjet ,«kaṭukālābukṛtavedhanasarṣapasarpanirmokair vā kaṭutailavimiśrair yonimukhaṁ dhūpayet lāṅgalīmūlakalkena vāsyāḥ »,«pāṇipādatalamālimpet mūrdhni vāsyā mahāvṛkṣakṣīram anusecayet kuṣṭhalāṅgalīmūlakalkaṁ vā madyamūtrayoranyatareṇa pāyayet »,"śālamūlakalkaṁ vā pippalyādiṁ vā madyena siddhārthakakuṣṭhalāṅgalīmahāvṛkṣakṣīramiśreṇa surāmaṇḍena vāsthāpayet etaireva ",«siddhena siddhārthakatailenottarabastiṁ dadyāt snigdhena vā kṛttanakhena hastenāpaharet ||» 3, 10 21 1
prajātāyāśca nāryā rūkṣaśarīrāyāstīkṣṇair aviśodhitaṁ raktaṁ vāyunā taddeśagatenātisaṁruddhaṁ nābheradhaḥ pārśvayor bastau ,«vastiśirasi vā granthiṁ karoti tataśca nābhibastyudaraśūlāni bhavanti sūcībhiriva nistudyate bhidyate dīryata iva ca pakvāśayaḥ »,«samantādādhmānamudare mūtrasaṅgaśca bhavatīti makkallalakṣaṇam |» 3, 10 22 1
tatra sarpiṣā sukhoṣṇena lavaṇacūrṇena vā vīratarvādisiddhaṁ jalam uṣakādipratīvāpaṁ pāyayet yavakṣāracūrṇaṁ vā ,«pippalyādikvāthena pippalyādicūrṇaṁ vā surāmaṇḍena varuṇādikvāthaṁ vā pañcakolailāpratīvāpaṁ pṛthakparṇyādikvāthaṁ vā »,«bhadradārumaricasaṁsṛṣṭaṁ purāṇaguḍaṁ vā trikaṭukacaturjātakakustumburumiśraṁ khādet acchaṁ vā pibedariṣṭam iti ||» 3, 10 22 2
atha bālaṁ kṣaumaparivṛtaṁ kṣaumavastrāstṛtāyāṁ śayyāyāṁ śāyayet pīlubadarīnimbaparūṣakaśākhābhiścainaṁ parivījayet mūrdhni ,«cāsyāharahastailapicumavacārayet dhūpayeccainaṁ rakṣoghnair dhūpaiḥ rakṣoghnāni cāsya pāṇipādaśirogrīvāsvavasṛjet »,«tilātasīsarṣapakaṇāṁścātra prakiret adhiṣṭhāne cāgniṁ prajvālayet vraṇitopāsanīyaṁ cāvekṣeta ||» 3, 10 23 1
tato daśame 'hani mātāpitarau kṛtamaṅgalakautukau svastivācanaṁ kṛtvā nāma kuryātāṁ yadabhipretaṁ nakṣatranāma vā || 3, 10 24 1
tato yathāvarṇaṁ dhātrīmupeyānmadhyamapramāṇāṁ madhyamavayaskāmarogāṁ śīlavatīmacapalāmalolupāmakṛśāmasthūlāṁ ,«prasannakṣīrām alambauṣṭhīm alambordhvastanīm avyaṅgām avyasaninīṁ jīvadvatsāṁ dogdhrīṁ vatsalāmakṣudrakarmiṇīṁ kule »,«jātāmato bhūyiṣṭhaiśca guṇairanvitāṁ śyāmāmārogyabalavṛddhaye bālasya |» 3, 10 25 1
tatrordhvastanī karālaṁ kuryāt lambastanī nāsikāmukhaṁ chādayitvā maraṇam āpādayet | 3, 10 25 2
tataḥ praśastāyāṁ tithau śiraḥsnātam ahatavāsasam udaṅmukhaṁ śiśum upaveśya dhātrīṁ prāṅmukhīm upaveśya dakṣiṇaṁ stanaṁ ,«dhautam īṣat parisrutam abhimantrya mantreṇānena pāyayet ||» 3, 10 25 3
catvāraḥ sāgarāstubhyaṁ stanayoḥ kṣīravāhiṇaḥ | 3, 10 26 1
bhavantu subhage nityaṁ bālasya balavṛddhaye || 3, 10 26 2
payo 'mṛtarasaṁ pītvā kumāraste śubhānane | 3, 10 27 1
dīrghamāyuravāpnotu devāḥ prāśyāmṛtaṁ yathā || 3, 10 27 2
ato 'nyathā nānāstanyopayogasyāsātmyādvyādhijanma bhavati || 3, 10 28 1
aparisrute 'pyatistabdhastanyapūrṇastanapānādutsuhitasrotasaḥ śiśoḥ kāsaśvāsavamīprādurbhāvaḥ | 3, 10 29 1
tasmād evaṁvidhānāṁ stanyaṁ na pāyayet || 3, 10 29 2
krodhaśokāvātsalyādibhiśca striyāḥ stanyanāśo bhavati | 3, 10 30 1
athāsyāḥ kṣīrajananārthaṁ saumanasyamutpādya ,yavagodhūmaśāliṣaṣṭikamāṁsarasasurāsauvīrakapiṇyākalaśunamatsyakaśerukaśṛṅgāṭakabisavidārikandamadhukaśatāvarīnalikālābūkālaś,"ākaprabhṛtīni vidadhyāt ||" 3, 10 30 2
athāsyāḥ stanyam apsu parīkṣeta taccecchītalam amalaṁ tanu śaṅkhāvabhāsam apsu nyastam ekībhāvaṁ gacchatyaphenilam ,«atantumannotplavate 'vasīdati vā tacchuddhamiti vidyāt tena kumārasyārogyaṁ śarīropacayo balavṛddhiśca bhavati |» 3, 10 31 1
na ca kṣudhitaśokārtaśrāntapraduṣṭadhātugarbhiṇījvaritātikṣīṇātisthūlavidagdhabhaktaviruddhāhāratarpitāyāḥ stanyaṁ pāyayet ,«nājīrṇauṣadhaṁ ca bālaṁ doṣauṣadhamalānāṁ tīvravegotpattibhayāt ||» 3, 10 31 2
bhavanti cātra | 3, 10 32 1
dhātryāstu gurubhir bhojyair viṣamair doṣalaistathā | 3, 10 32 2
doṣā dehe prakupyanti tataḥ stanyaṁ praduṣyati || 3, 10 32 3
mithyāhāravihāriṇyā duṣṭā vātādayaḥ striyāḥ | 3, 10 33 1
dūṣayanti payastena śārīrā vyādhayaḥ śiśoḥ | 3, 10 33 2
bhavanti kuśalastāṁśca bhiṣak samyagvibhāvayet || 3, 10 33 3
aṅgapratyaṅgadeśe tu rujā yatrāsya jāyate | 3, 10 34 1
muhurmuhuḥ spṛśati taṁ spṛśyamāne ca roditi || 3, 10 34 2
nimīlitākṣo mūrdhasthe śiro roge na dhārayet | 3, 10 35 1
bastisthe mūtrasaṅgārto rujā tṛṣyati mūrchati || 3, 10 35 2
viṇmūtrasaṅgavaivarṇyacchardyādhmānāntrakūjanaiḥ | 3, 10 36 1
koṣṭhe doṣān vijānīyāt sarvatrasthāṁśca rodanaiḥ || 3, 10 36 2
teṣu ca yathābhihitaṁ mṛdvacchedanīyam auṣadhaṁ mātrayā kṣīrapasya kṣīrasarpiṣā dhātryāśca vidadhyāt kṣīrānnād asyātmani ,«dhātryāśca annādasya kaṣāyādīnātmanyeva na dhātryāḥ ||» 3, 10 37 1
tatra māsād ūrdhvaṁ kṣīrapāyāṅguliparvadvayagrahaṇasaṁmitām auṣadhamātrāṁ vidadhyāt kolāsthisaṁmitāṁ kalkamātrāṁ ,«kṣīrānnādāya kolasaṁmitām annādāyeti ||» 3, 10 38 1
yeṣāṁ gadānāṁ ye yogāḥ pravakṣyante 'gadaṁkarāḥ | 3, 10 39 1
teṣu tatkalkasaṁliptau pāyayeta śiśuṁ stanau || 3, 10 39 2
ekaṁ dve trīṇi cāhāni vātapittakaphajvare | 3, 10 40 1
stanyapāyāhitaṁ sarpiritarābhyāṁ yathārthataḥ || 3, 10 40 2
na ca tṛṣṇābhayādatra pāyayeta śiśuṁ stanau | 3, 10 41 1
virekabastivamanānyṛte kuryācca nātyayāt || 3, 10 41 2
mastuluṅgakṣayādyasya vāyustālvasthi nāmayet | 3, 10 42 1
tasya tṛḍdainyayuktasya sarpirmadhurakaiḥ śṛtam || 3, 10 42 2
pānābhyañjanayor yojyaṁ śītāmbūdvejanaṁ tathā | 3, 10 43 1
vātenādhmāpitāṁ nābhiṁ sarujāṁ tuṇḍisaṁjñitām || 3, 10 43 2
mārutaghnaiḥ praśamayet snehasvedopanāhanaiḥ | 3, 10 44 1
gudapāke tu bālānāṁ pittaghnīṁ kārayet kriyām | 3, 10 44 2
rasāñjanaṁ viśeṣeṇa pānālepanayor hitam || 3, 10 44 3
kṣīrāhārāya sarpiḥ pāyayet siddhārthakavacāmāṁsīpayasyāpāmārgaśatāvarīsārivābrāhmīpippalīharidrākuṣṭhasaindhavasiddhaṁ ,«kṣīrānnādāya madhukavacāpippalīcitrakatriphalāsiddham annādāya »,«dvipañcamūlīkṣīratagarabhadradārumaricamadhukaviḍaṅgadrākṣādvibrāhmīsiddhaṁ tenārogyabalamedhāyūṁṣi śiśor bhavanti ||» 3, 10 45 1
bālaṁ punargātrasukhaṁ gṛhṇīyāt na cainaṁ tarjayet sahasā na pratibodhayedvitrāsabhayāt sahasā nāpaharedutkṣipedvā ,«vātādivighātabhayāt nopaveśayet kaubjyabhayāt nityaṁ cainamanuvarteta priyaśatair ajighāṁsuḥ evam anabhihatamanās »,«tvabhivardhate nityam udagrasattvasampanno nīrogaḥ suprasannamanāśca bhavati |» 3, 10 46 1
vātātapavidyutprabhāpādapalatāśūnyāgāranimnasthānagrahacchāyādibhyo durgrahopasargataśca bālaṁ rakṣet || 3, 10 46 2
nāśucau visṛjedbālaṁ nākāśe viṣame na ca | 3, 10 47 1
noṣmamārutavarṣeṣu rajodhūmodakeṣu ca || 3, 10 47 2
kṣīrasātmyatayā kṣīramājaṁ gavyamathāpi vā | 3, 10 48 1
dadyād ā stanyaparyāpter bālānāṁ vīkṣya mātrayā || 3, 10 48 2
ṣaṇmāsaṁ cainamannaṁ prāśayellaghu hitaṁ ca || 3, 10 49 1
nityamavarodharataśca syāt kṛtarakṣa upasargabhayāt prayatnataśca grahopasargebhyo rakṣyā bālā bhavanti || 3, 10 50 1
atha kumāra udvijate trasyati roditi naṣṭasaṁjño bhavati nakhadaśanair dhātrīm ātmānaṁ ca pariṇudati dantān khādati kūjati jṛmbhate ,«bhruvau vikṣipatyūrdhvaṁ nirīkṣate phenamudvamati saṁdaṣṭauṣṭhaḥ krūro bhinnāmavarcā dīnārtasvaro niśi jāgarti durbalo mlānāṅgo »,«matsyacchucchundarimatkuṇagandho yathā purā dhātryāḥ stanyamabhilaṣati tathā nābhilaṣatīti sāmānyena »,«grahopasṛṣṭalakṣaṇamuktaṁ vistareṇottare vakṣyāmaḥ ||» 3, 10 51 1
śaktimantaṁ cainaṁ jñātvā yathāvarṇaṁ vidyāṁ grāhayet || 3, 10 52 1
athāsmai pañcaviṁśativarṣāya dvādaśavarṣāṁ patnīmāvahet pitryadharmārthakāmaprajāḥ prāpsyatīti || 3, 10 53 1
ūnaṣoḍaśavarṣāyām aprāptau pañcaviṁśatim | 3, 10 54 1
yadyādhatte pumān garbhaṁ kukṣisthaḥ sa vipadyate || 3, 10 54 2
jāto vā na ciraṁ jīvejjīvedvā durbalendriyaḥ | 3, 10 55 1
tasmād atyantabālāyāṁ garbhādhānaṁ na kārayet || 3, 10 55 2
ativṛddhāyāṁ dīrgharogiṇyāmanyena vā vikāreṇopasṛṣṭāyāṁ garbhādhānaṁ naiva kurvīta | 3, 10 56 1
puruṣasyāpyevaṁvidhasya ta eva doṣāḥ sambhavanti || 3, 10 56 2
tatra pūrvoktaiḥ patiṣyati garbhe garbhāśayakaṭīvaṅkṣaṇabastiśūlāni raktadarśanaṁ ca tatra śītaiḥ ,«pariṣekāvagāhapradehādibhirupacarejjīvanīyaśṛtakṣīrapānaiśca garbhasphuraṇe muhurmuhustatsaṁdhāraṇārthaṁ »,«kṣīramutpalādisiddhaṁ pāyayet prasraṁsamāne sadāhapārśvapṛṣṭhaśūlāsṛgdarānāhamūtrasaṅgāḥ sthānāt sthānaṁ copakrāmati garbhe »,«koṣṭhe saṁrambhas tatra snigdhaśītāḥ kriyāḥ vedanāyāṁ mahāsahākṣudrasahāmadhukaśvadaṁṣṭrākaṇṭakārikāsiddhaṁ payaḥ »,"śarkarākṣaudramiśraṁ pāyayet mūtrasaṅge darbhādisiddham ānāhe hiṅgusauvarcalalaśunavacāsiddham atyarthaṁ sravati rakte ",«koṣṭhāgārikāgāramṛtpiṇḍasamaṅgādhātakīkusumanavamālikāgairikasarjarasarasāñjanacūrṇaṁ madhunāvalihyāt yathālābhaṁ »,«nyagrodhāditvakpravālakalkaṁ vā payasā pāyayet utpalādikalkaṁ vā kaśeruśṛṅgāṭakaśālūkakalkaṁ vā śṛtena payasā »,«udumbaraphalaudakakandakvāthena vā śarkarāmadhumadhureṇa śālipiṣṭaṁ nyagrodhādisvarasaparipītaṁ vā vastrāvayavaṁ yonyāṁ »,«dhārayet |» 3, 10 57 1
athādṛṣṭaśoṇitavedanāyāṁ madhukadevadārumañjiṣṭhāpayasyāsiddhaṁ payaḥ pāyayet tadevāśmantakaśatāvarīpayasyāsiddhaṁ ,«vidārigandhādisiddhaṁ vā bṛhatīdvayotpalaśatāvarīsārivāpayasyāmadhukasiddhaṁ vā evaṁ kṣipram upakrāntāyā upāvartante rujo »,«garbhaścāpyāyate vyavasthite ca garbhe gavyenoḍumbaraśalāṭusiddhena payasā bhojayet atīte lavaṇasnehavarjyābhir »,«yavāgūbhiruddālakādīnāṁ pācanīyopasaṁskṛtābhirupakrameta yāvanto māsā garbhasya tāvantyahāni bastyudaraśūleṣu purāṇaguḍaṁ »,«dīpanīyasaṁyuktaṁ pāyayedariṣṭaṁ vā vātopadravagṛhītatvāt srotasāṁ līyate garbhaḥ so 'tikālamavatiṣṭhamāno vyāpadyate tāṁ mṛdunā »,«snehādikrameṇopacaret utkrośarasasaṁsiddhām analpasnehāṁ yavāgūṁ pāyayet māṣatilabilvaśalāṭusiddhān vā kulmāṣān »,«bhakṣayenmadhumādhvīkaṁ cānupibet saptarātraṁ kālātītasthāyini garbhe viśeṣataḥ sadhānyamudūkhalaṁ musalenābhihanyādviṣame »,«vā yānāsane seveta |» 3, 10 57 2
vātābhipanna eva śuṣyati garbhaḥ sa mātuḥ kukṣiṁ na pūrayati mandaṁ spandate ca taṁ bṛṁhaṇīyaiḥ payobhir māṁsarasaiścopacaret | 3, 10 57 3
śukraśoṇitaṁ vāyunābhiprapannam avakrāntajīvam ādhmāpayatyudaraṁ taṁ kadācid yadṛcchayopaśāntaṁ naigameṣāpahṛtamiti ,«bhāṣante tam eva kadācit pralīyamānaṁ nāgodaramityāhuḥ tatrāpi līnavat pratīkāraḥ ||» 3, 10 57 4
ata ūrdhvaṁ māsānumāsikaṁ vakṣyāmaḥ || 3, 10 58 1
madhukaṁ śākabījaṁ ca payasyā suradāru ca | 3, 10 59 1
aśmantakastilāḥ kṛṣṇāstāmravallī śatāvarī || 3, 10 59 2
vṛkṣādanī payasyā ca latā sotpalasārivā | 3, 10 60 1
anantā sārivā rāsnā padmā madhukam eva ca || 3, 10 60 2
bṛhatyau kāśmarī cāpi kṣīriśuṅgāstvaco ghṛtam | 3, 10 61 1
pṛśniparṇī balā śigru śvadaṁṣṭrā madhuparṇikā || 3, 10 61 2
śṛṅgāṭakaṁ bisaṁ drākṣā kaśeru madhukaṁ sitā | 3, 10 62 1
vatsaite sapta yogāḥ syurardhaślokasamāpanāḥ | 3, 10 62 2
yathāsaṁkhyaṁ prayoktavyā garbhasrāve payoyutāḥ || 3, 10 62 3
kapitthabṛhatībilvapaṭolekṣunidigdhikā | 3, 10 63 1
mūlāni kṣīrasiddhāni pāyayedbhiṣagaṣṭame || 3, 10 63 2
navame madhukānantāpayasyāsārivāḥ pibet | 3, 10 64 1
kṣīraṁ śuṇṭhīpayasyābhyāṁ siddhaṁ syāddaśame hitam || 3, 10 64 2
sakṣīrā vā hitā śuṇṭhī madhukaṁ suradāru ca | 3, 10 65 1
evamāpyāyate garbhastīvrā ruk copaśāmyati || 3, 10 65 2
nivṛttaprasavāyāstu punaḥ ṣaḍbhyo varṣebhya ūrdhvaṁ prasavamānāyā nāryāḥ kumāro 'lpāyurbhavati || 3, 10 66 1
atha garbhiṇīṁ vyādhyutpattāvatyaye chardayenmadhurāmlenānnopahitenānulomayecca saṁśamanīyaṁ ca mṛdu vidadhyād ,«annapānayoḥ aśnīyācca madhuraprāyaṁ garbhāviruddhaṁ ca garbhāviruddhāśca yathāyogaṁ vidadhīta mṛduprāyāḥ ||» 3, 10 67 1
bhavanti cātra | 3, 10 68 1
sauvarṇaṁ sukṛtaṁ cūrṇaṁ kuṣṭhaṁ madhu ghṛtaṁ vacā | 3, 10 68 2
matsyākṣakaḥ śaṅkhapuṣpī madhu sarpiḥ sakāñcanam || 3, 10 68 3
arkapuṣpī madhughṛtaṁ cūrṇitaṁ kanakaṁ vacā | 3, 10 69 1
hemacūrṇāni kaiḍaryaḥ śvetā dūrvā ghṛtaṁ madhu || 3, 10 69 2
catvāro 'bhihitāḥ prāśāḥ ślokārdheṣu caturṣvapi | 3, 10 70 1
kumārāṇāṁ vapurmedhābalabuddhivivardhanāḥ || 3, 10 70 2
athāto dvivraṇīyaṁ cikitsitaṁ vyākhyāsyāmaḥ || 4, 1 1 1
yathovāca bhagavān dhanvantariḥ || 4, 1 2 1
dvau vraṇau bhavataḥ śārīra āgantuś ca | 4, 1 3 1
tayoḥ śārīraḥ pavanapittakaphaśoṇitasannipātanimittaḥ āgantur api ,puruṣapaśupakṣivyālasarīsṛpaprapatanapīḍanaprahārāgnikṣāraviṣatīkṣṇauṣadhaśakalakapālaśṛṅgacakreṣuparaśuśaktikuntādyāyudhābhi,«ghātanimittaḥ |» 4, 1 3 2
tatra tulye vraṇasāmānye dvikāraṇotthānaprayojanasāmarthyād dvivraṇīya ityucyate || 4, 1 3 3
sarvasminnevāgantuvraṇe tatkālam eva kṣatoṣmaṇaḥ prasṛtasyopaśamārthaṁ pittavacchītakriyāvacāraṇavidhiviśeṣaḥ saṁdhānārthaṁ ca ,«madhughṛtaprayoga ityetaddvikāraṇotthānaprayojanam uttarakālaṁ tu doṣopaplavaviśeṣācchārīravat pratīkāraḥ ||» 4, 1 4 1
doṣopaplavaviśeṣaḥ punaḥ samāsataḥ pañcadaśaprakāraḥ prasaraṇasāmarthyāt yathokto vraṇapraśnādhikāre śuddhatvāt ṣoḍaśaprakāra ,«ityeke ||» 4, 1 5 1
tasya lakṣaṇaṁ dvividhaṁ sāmānyaṁ vaiśeṣikaṁ ca | 4, 1 6 1
tatra sāmānyaṁ ruk | 4, 1 6 2
vraṇa gātravicūrṇane vraṇayatīti vraṇaḥ | 4, 1 6 3
viśeṣalakṣaṇaṁ punarvātādiliṅgaviśeṣaḥ || 4, 1 6 4
tatra śyāvāruṇābhastanuḥ śītaḥ picchilo 'lpasrāvī rūkṣaścaṭacaṭāyanaśīlaḥ sphuraṇāyāmatodabhedavedanābahulo nirmāṁsaś ceti vātāt | 4, 1 7 1
kṣiprajaḥ pītanīlābhaḥ kiṁśukodakābhoṣṇasrāvī dāhapākarāgavikārakārī pītapiḍakājuṣṭaś ceti pittāt pratatacaṇḍakaṇḍūbahulaḥ ,«sthūlauṣṭhaḥ stabdhasirāsnāyujālāvatataḥ kaṭhinaḥ pāṇḍvavabhāso mandavedanaḥ śuklaśītasāndrapicchilāsrāvī guruś ceti kaphāt |» 4, 1 7 2
pravāladalanicayaprakāśaḥ kṛṣṇasphoṭapiḍakājālopacitas turaṁgasthānagandhiḥ savedano dhūmāyanaśīlo raktasrāvī pittaliṅgaś ceti ,«raktāt todadāhadhūmāyanaprāyaḥ pītāruṇābhas tadvarṇasrāvī ceti vātapittābhyāṁ kaṇḍūyanaśīlaḥ sanistodo rūkṣo gururdāruṇo »,«muhurmuhuḥ śītapicchilālpasrāvī ceti vātaśleṣmabhyāṁ guruḥ sadāha uṣṇaḥ pītapāṇḍusrāvī ceti pittaśleṣmabhyāṁ »,«rūkṣastanustodabahulaḥ supta iva ca raktāruṇābhas tadvarṇāsrāvī ceti vātaśoṇitābhyāṁ ghṛtamaṇḍābho mīnadhāvanatoyagandhir »,«mṛdur visarpyuṣṇakṛṣṇasrāvī ceti pittaśoṇitābhyāṁ rakto guruḥ snigdhaḥ picchilaḥ kaṇḍūprāyaḥ sthiraḥ saraktapāṇḍusrāvī ceti »,"śleṣmaśoṇitābhyāṁ sphuraṇatodadāhadhūmāyanaprāyaḥ pītatanuraktasrāvī ceti vātapittaśoṇitebhyaḥ ",«kaṇḍūsphuraṇacumacumāyamānaprāyaḥ pāṇḍughanaraktāsrāvī ceti vātaśleṣmaśoṇitebhyaḥ dāhapākarāgakaṇḍūprāyaḥ »,«pāṇḍughanaraktāsrāvī ceti pittaśleṣmaśoṇitebhyaḥ trividhavarṇavedanāsrāvaviśeṣopetaḥ pavanapittakaphebhyaḥ »,«nirdahananirmathanasphuraṇatodadāhapākarāgakaṇḍūsvāpabahulo nānāvarṇavedanāsrāvaviśeṣopetaḥ pavanapittakaphaśoṇitebhyaḥ »,«jihvātalābho mṛduḥ snigdhaḥ ślakṣṇo vigatavedanaḥ suvyavasthito nirāsrāvaś ceti śuddho vraṇa iti ||» 4, 1 7 3
tasya vraṇasya ṣaṣṭir upakramā bhavanti | 4, 1 8 1
tadyathā apatarpaṇamālepaḥ pariṣeko 'bhyaṅgaḥ svedo vimlāpanam upanāhaḥ pācanaṁ visrāvaṇaṁ sneho vamanaṁ virecanaṁ ,«chedanaṁ bhedanaṁ dāraṇaṁ lekhanameṣaṇamāharaṇaṁ vyadhanaṁ visrāvaṇaṁ sīvanaṁ saṁdhānaṁ pīḍanaṁ śoṇitāsthāpanaṁ »,«nirvāpaṇamutkārikā kaṣāyo vartiḥ kalkaḥ sarpistailaṁ rasakriyāvacūrṇanaṁ vraṇadhūpanamutsādanamavasādanaṁ mṛdukarma »,«dāruṇakarma kṣārakarmāgnikarma kṛṣṇakarma pāṇḍukarma pratisāraṇaṁ romasaṁjananaṁ lomāpaharaṇaṁ vastikarmottaravastikarma »,«bandhaḥ pattradānaṁ kṛmighnaṁ bṛṁhaṇaṁ viṣaghnaṁ śirovirecanaṁ nasyaṁ kavaladhāraṇaṁ dhūmo madhu sarpir yantram āhāro »,«rakṣāvidhānam iti ||» 4, 1 8 2
teṣu kaṣāyo vartiḥ kalkaḥ sarpistailaṁ rasakriyāvacūrṇanamiti śodhanaropaṇāni teṣvaṣṭau śastrakṛtyāḥ śoṇitāsthāpanaṁ kṣāro ,"'gniryantram āhāro rakṣāvidhānaṁ bandhavidhānaṁ coktāni ",«snehasvedanavamanavirecanavastyuttaravastiśirovirecananasyadhūmakavalaghāraṇāny anyatra vakṣyāmaḥ yadanyadavaśiṣṭam »,«upakramajātaṁ tadiha vakṣyate ||» 4, 1 9 1
ṣaḍvidhaḥ prāgupadiṣṭaḥ śophaḥ tasyaikādaśopakramā bhavantyapatarpaṇādayo virecanāntāḥ te ca viśeṣeṇa śothapratīkāre vartante ,«vraṇabhāvamāpannasya ca na virudhyante śeṣāstu prāyeṇa vraṇapratīkārahetava eva ||» 4, 1 10 1
apatarpaṇamādya upakramaḥ eṣa sarvaśophānāṁ sāmānyaḥ pradhānatamaś ca || 4, 1 11 1
bhavanti cātra | 4, 1 12 1
doṣocchrāyopaśāntyarthaṁ doṣānaddhasya dehinaḥ | 4, 1 12 2
avekṣya doṣaṁ prāṇaṁ ca kāryaṁ syādapatarpaṇam || 4, 1 12 3
ūrdhvamārutatṛṣṇākṣunmukhaśoṣaśramānvitaiḥ | 4, 1 13 1
na kāryaṁ garbhiṇīvṛddhabāladurbalabhīrubhiḥ || 4, 1 13 2
śopheṣūtthitamātreṣu vraṇeṣūgrarujeṣu ca | 4, 1 14 1
yathāsvair auṣadhair lepaṁ pratyekaśyena kārayet || 4, 1 14 2
yathā prajvalite veśmanyambhasā pariṣecanam | 4, 1 15 1
kṣipraṁ praśamayatyagnim evam ālepanaṁ rujaḥ || 4, 1 15 2
prahlādane śodhane ca śophasya haraṇe tathā | 4, 1 16 1
utsādane ropaṇe ca lepaḥ syāttu tadarthakṛt || 4, 1 16 2
vātaśophe tu vedanopaśamārthaṁ sarpistailadhānyāmlamāṁsarasavātaharauṣadhaniṣkvāthair aśītaiḥ pariṣekān kurvīta ,«pittaraktābhighātaviṣanimitteṣu kṣīraghṛtamadhuśarkarodakekṣurasamadhurauṣadhakṣīravṛkṣaniṣkvāthair anuṣṇaiḥ pariṣekān kurvīta »,"śleṣmaśophe tu tailamūtrakṣārodakasurāśuktakaphaghnauṣadhaniṣkvāthair aśītaiḥ pariṣekān kurvīta ||" 4, 1 17 1
yathāmbubhiḥ sicyamānaḥ śāntimagnirniyacchati | 4, 1 18 1
doṣāgnirevaṁ sahasā pariṣekeṇa śāmyati || 4, 1 18 2
abhyaṅgastu doṣamālokyopayukto doṣopaśamaṁ mṛdutāṁ ca karoti || 4, 1 19 1
svedavimlāpanādīnāṁ kriyāṇāṁ prāk sa ucyate | 4, 1 20 1
paścāt karmasu cādiṣṭaḥ sa ca visrāvaṇādiṣu || 4, 1 20 2
rujāvatāṁ dāruṇānāṁ kaṭhinānāṁ tathaiva ca | 4, 1 21 1
śophānāṁ svedanaṁ kāryaṁ ye cāpyevaṁvidhā vraṇāḥ || 4, 1 21 2
sthirāṇāṁ rujatāṁ mandaṁ kāryaṁ vimlāpanaṁ bhavet | 4, 1 22 1
abhyajya svedayitvā tu veṇunāḍyā tataḥ śanaiḥ || 4, 1 22 2
vimardayedbhiṣak prājñastalenāṅguṣṭhakena vā | 4, 1 23 1
śophayor upanāhaṁ tu kuryādāmavidagdhayoḥ || 4, 1 23 2
avidagdhaḥ śamaṁ yāti vidagdhaḥ pākameti ca | 4, 1 24 1
nivartate na yaḥ śopho virekāntair upakramaiḥ || 4, 1 24 2
tasya saṁpācanaṁ kuryāt samāhṛtyauṣadhāni tu | 4, 1 25 1
dadhitakrasurāśuktadhānyāmlair yojitāni tu || 4, 1 25 2
snigdhāni lavaṇīkṛtya pacedutkārikāṁ śubhām | 4, 1 26 1
sairaṇḍapatrayā śophaṁ nāhayeduṣṇayā tayā || 4, 1 26 2
hitaṁ sambhojanaṁ cāpi pākāyābhimukho yadi | 4, 1 27 1
vedanopaśamārthāya tathā pākaśamāya ca || 4, 1 27 2
acirotpatite śophe kuryācchoṇitamokṣaṇam | 4, 1 28 1
saśophe kaṭhine dhyāme sarakte vedanāvati || 4, 1 28 2
saṁrabdhe viṣame cāpi vraṇe visrāvaṇaṁ hitam | 4, 1 29 1
saviṣe ca viśeṣeṇa jalaukobhiḥ padaistathā || 4, 1 29 2
vedanāyāḥ praśāntyarthaṁ pākasyāprāptaye tathā | 4, 1 30 1
sopadravāṇāṁ rūkṣāṇāṁ kṛśānāṁ vraṇaśoṣiṇām || 4, 1 30 2
yathāsvamauṣadhaiḥ siddhaṁ snehapānaṁ vidhīyate | 4, 1 31 1
utsannamāṁsaśophe tu kaphajuṣṭe viśeṣataḥ || 4, 1 31 2
saṁkliṣṭaśyāmarudhire vraṇe pracchardanaṁ hitam | 4, 1 32 1
vātapittapraduṣṭeṣu dīrghakālānubandhiṣu || 4, 1 32 2
virecanaṁ praśaṁsanti vraṇeṣu vraṇakovidāḥ | 4, 1 33 1
apākeṣu tu rogeṣu kaṭhineṣu sthireṣu ca || 4, 1 33 2
snāyukothādiṣu tathā chedanaṁ prāptam ucyate | 4, 1 34 1
antaḥpūyeṣvavaktreṣu tathaivotsaṅgavatsv api || 4, 1 34 2
gatimatsu ca rogeṣu bhedanaṁ prāptam ucyate | 4, 1 35 1
bālavṛddhāsahakṣīṇabhīrūṇāṁ yoṣitām api || 4, 1 35 2
marmopari ca jāteṣu rogeṣūkteṣu dāraṇam | 4, 1 36 1
supakve piṇḍite śophe pīḍanair upapīḍite || 4, 1 36 2
pākodvṛtteṣu doṣeṣu tattu kāryaṁ vijānatā | 4, 1 37 1
supiṣṭair dāraṇadravyair yuktaiḥ kṣāreṇa vā punaḥ || 4, 1 37 2
kaṭhinān sthūlavṛttauṣṭhān dīryamāṇān punaḥ punaḥ | 4, 1 38 1
kaṭhinotsannamāṁsāṁś ca lekhanenācared bhiṣak || 4, 1 38 2
samaṁ likhet sulikhitaṁ likhenniravaśeṣataḥ | 4, 1 39 1
vartmanāṁ tu pramāṇena samaṁ śastreṇa nirlikhet || 4, 1 39 2
kṣaumaṁ plotaṁ picuṁ phenaṁ yāvaśūkaṁ sasaindhavam | 4, 1 40 1
karkaśāni ca patrāṇi lekhanārthe pradāpayet || 4, 1 40 2
nāḍīvraṇāñ śalyagarbhānunmārgyutsaṅginaḥ śanaiḥ | 4, 1 41 1
karīravālāṅgulibhir eṣaṇyā vaiṣayedbhiṣak || 4, 1 41 2
netravartmagudābhyāsanāḍyo 'vaktrāḥ saśoṇitāḥ | 4, 1 42 1
cuccūpodakajaiḥ ślakṣṇaiḥ karīrair eṣayettu tāḥ || 4, 1 42 2
saṁvṛtāsaṁvṛtāsyeṣu vraṇeṣu matimān bhiṣak | 4, 1 43 1
yathoktamāharecchalyaṁ prāptoddharaṇalakṣaṇam || 4, 1 43 2
roge vyadhanasādhye tu yathoddeśaṁ pramāṇataḥ | 4, 1 44 1
śastraṁ nidadhyāddoṣaṁ ca srāvayet kīrtitaṁ yathā || 4, 1 44 2
apākopadrutā ye ca māṁsasthā vivṛtāśca ye | 4, 1 45 1
yathoktaṁ sīvanaṁ teṣu kāryaṁ saṁdhānam eva ca || 4, 1 45 2
pūyagarbhānaṇudvārān vraṇānmarmagatān api | 4, 1 46 1
yathoktaiḥ pīḍanadravyaiḥ samantāt paripīḍayet || 4, 1 46 2
śuṣyamāṇamupekṣeta pradehaṁ pīḍanaṁ prati | 4, 1 47 1
na cābhimukhamālimpettathā doṣaḥ prasicyate || 4, 1 47 2
taistair nimittair bahudhā śoṇite prasrute bhṛśam | 4, 1 48 1
kāryaṁ yathoktaṁ vaidyena śoṇitāsthāpanaṁ bhavet || 4, 1 48 2
dāhapākajvaravatāṁ vraṇānāṁ pittakopataḥ | 4, 1 49 1
raktena cābhibhūtānāṁ kāryaṁ nirvāpaṇaṁ bhavet || 4, 1 49 2
yathoktaiḥ śītaladravyaiḥ kṣīrapiṣṭair ghṛtāplutaiḥ | 4, 1 50 1
dihyād abahalān sekān suśītāṁścāvacārayet || 4, 1 50 2
vraṇeṣu kṣīṇamāṁseṣu tanusrāviṣvapākiṣu | 4, 1 51 1
todakāṭhinyapāruṣyaśūlavepathumatsu ca || 4, 1 51 2
vātaghnavarge 'mlagaṇe kākolyādigaṇe tathā | 4, 1 52 1
snaihikeṣu ca bījeṣu pacedutkārikāṁ śubhām || 4, 1 52 2
teṣāṁ ca svedanaṁ kāryaṁ sthirāṇāṁ vedanāvatām | 4, 1 53 1
durgandhānāṁ kledavatāṁ picchilānāṁ viśeṣataḥ || 4, 1 53 2
kaṣāyaiḥ śodhanaṁ kāryaṁ śodhanaiḥ prāgudīritaiḥ | 4, 1 54 1
antaḥśalyānaṇumukhān gambhīrān māṁsasaṁśritān || 4, 1 54 2
śodhanadravyayuktābhir vartibhistān yathākramam | 4, 1 55 1
pūtimāṁsapraticchannān mahādoṣāṁśca śodhayet || 4, 1 55 2
kalkīkṛtair yathālābhaṁ vartidravyaiḥ puroditaiḥ | 4, 1 56 1
pittapraduṣṭān gambhīrān dāhapākaprapīḍitān || 4, 1 56 2
kārpāsīphalamiśreṇa jayecchodhanasarpiṣā | 4, 1 57 1
utsannamāṁsānasnigdhānalpasrāvān vraṇāṁstathā || 4, 1 57 2
sarṣapasnehayuktena dhīmāṁstailena śodhayet | 4, 1 58 1
tailenāśudhyamānānāṁ śodhanīyāṁ rasakriyām || 4, 1 58 2
vraṇānāṁ sthiramāṁsānāṁ kuryāddravyair udīritaiḥ | 4, 1 59 1
kaṣāye vidhivatteṣāṁ kṛte cādhiśrayet punaḥ || 4, 1 59 2
surāṣṭrajāṁ sakāsīsāṁ dadyāccāpi manaḥśilām | 4, 1 60 1
haritālaṁ ca matimāṁstatastāmavacārayet || 4, 1 60 2
mātuluṅgarasopetāṁ sakṣaudrām atimarditām | 4, 1 61 1
vraṇeṣu dattvā tāṁ tiṣṭhettrīṁstrīṁś ca divasān param || 4, 1 61 2
medojuṣṭān agambhīrān durgandhāṁścūrṇaśodhanaiḥ | 4, 1 62 1
upācaret bhiṣak prājñaḥ ślakṣṇaiḥ śodhanavartijaiḥ || 4, 1 62 2
śuddhalakṣaṇayuktānāṁ kaṣāyaṁ ropaṇaṁ hitam | 4, 1 63 1
tatra kāryaṁ yathoddiṣṭair dravyair vaidyena jānatā || 4, 1 63 2
avedanānāṁ śuddhānāṁ gambhīrāṇāṁ tathaiva ca | 4, 1 64 1
hitā ropaṇavartyaṅgakṛtā ropaṇavartayaḥ || 4, 1 64 2
apetapūtimāṁsānāṁ māṁsasthānām arohatām | 4, 1 65 1
kalkaḥ saṁrohaṇaḥ kāryastilajo madhusaṁyutaḥ || 4, 1 65 2
sa mādhuryāttathauṣṇyācca snehāccānilanāśanaḥ | 4, 1 66 1
kaṣāyabhāvānmādhuryāttiktatvāccāpi pittahṛt || 4, 1 66 2
auṣṇyāt kaṣāyabhāvācca tiktatvācca kaphe hitaḥ | 4, 1 67 1
śodhayedropayeccāpi yuktaḥ śodhanaropaṇaiḥ || 4, 1 67 2
nimbapatramadhubhyāṁ tu yuktaḥ saṁśodhanaḥ smṛtaḥ | 4, 1 68 1
pūrvābhyāṁ sarpiṣā cāpi yuktaścāpyuparopaṇaḥ || 4, 1 68 2
tilavadyavakalkaṁ tu kecidāhurmanīṣiṇaḥ | 4, 1 69 1
śamayed avidagdhaṁ ca vidagdham api pācayet || 4, 1 69 2
pakvaṁ bhinatti bhinnaṁ ca śodhayedropayettathā | 4, 1 70 1
pittaraktaviṣāgantūn gambhīrān api ca vraṇān || 4, 1 70 2
ropayedropaṇīyena kṣīrasiddhena sarpiṣā | 4, 1 71 1
kaphavātābhibhūtānāṁ vraṇānāṁ matimān bhiṣak || 4, 1 71 2
kārayedropaṇaṁ tailaṁ bheṣajaistadyathoditaiḥ | 4, 1 72 1
abandhyānāṁ calasthānāṁ śuddhānāṁ ca praduṣyatām || 4, 1 72 2
dviharidrāyutāṁ kuryādropaṇārthāṁ rasakriyām | 4, 1 73 1
samānāṁ sthiramāṁsānāṁ tvaksthānāṁ ropaṇaṁ bhiṣak || 4, 1 73 2
cūrṇaṁ vidadhyānmatimān prāksthānokto vidhiryathā | 4, 1 74 1
śodhano ropaṇaś caiva vidhiryo 'yaṁ prakīrtitaḥ || 4, 1 74 2
sarvavraṇānāṁ sāmānyenokto doṣāviśeṣataḥ | 4, 1 75 1
eṣa āgamasiddhatvāttathaiva phaladarśanāt || 4, 1 75 2
mantravat samprayoktavyo na mīmāṁsyaḥ kathaṁcana | 4, 1 76 1
svabuddhyā cāpi vibhajet kaṣāyādiṣu saptasu || 4, 1 76 2
bheṣajāni yathāyogaṁ yānyuktāni purā mayā | 4, 1 77 1
ādye dve pañcamūlyau tu gaṇo yaścānilāpahaḥ || 4, 1 77 2
sa vātaduṣṭe dātavyaḥ kaṣāyādiṣu saptasu | 4, 1 78 1
nyagrodhādirgaṇo yastu kākolyādiśca yaḥ smṛtaḥ || 4, 1 78 2
tau pittaduṣṭe dātavyau kaṣāyādiṣu saptasu | 4, 1 79 1
āragvadhādistu gaṇo yaścoṣṇaḥ parikīrtitaḥ || 4, 1 79 2
tau deyau kaphaduṣṭe tu saṁsṛṣṭe saṁyatā gaṇāḥ | 4, 1 80 1
vātātmakān ugrarujān sāsrāvān api ca vraṇān || 4, 1 80 2
sakṣaumayavasarpirbhir dhūpanāṅgaiś ca dhūpayet | 4, 1 81 1
pariśuṣkālpamāṁsānāṁ gambhīrāṇāṁ tathaiva ca || 4, 1 81 2
kuryādutsādanīyāni sarpīṁṣyālepanāni ca | 4, 1 82 1
māṁsāśināṁ ca māṁsāni bhakṣayedvidhivannaraḥ || 4, 1 82 2
viśuddhamanasastasya māṁsaṁ māṁsena vardhate | 4, 1 83 1
utsannamṛdumāṁsānāṁ vraṇānāmavasādanam || 4, 1 83 2
kuryāddravyair yathoddiṣṭaiścūrṇitair madhunā saha | 4, 1 84 1
kaṭhinānāmamāṁsānāṁ duṣṭānāṁ mātariśvanā || 4, 1 84 2
mṛdvī kriyā vidhātavyā śoṇitaṁ cāpi mokṣayet | 4, 1 85 1
vātaghnauṣadhasaṁyuktān snehān sekāṁśca kārayet || 4, 1 85 2
mṛdutvamāśurohaṁ ca gāḍho bandhaḥ karoti hi | 4, 1 86 1
vraṇeṣu mṛdumāṁseṣu dāruṇīkaraṇaṁ hitam | 4, 1 86 2
dhavapriyaṅgvaśokānāṁ rohiṇyāś ca tvacastathā || 4, 1 86 3
triphalādhātakīpuṣparodhrasarjarasān samān | 4, 1 87 1
kṛtvā sūkṣmāṇi cūrṇāni vraṇaṁ tair avacūrṇayet || 4, 1 87 2
utsannamāṁsān kaṭhinān kaṇḍūyuktāṁścirotthitān | 4, 1 88 1
tathaiva khalu duḥśodhyāñśodhayet kṣārakarmaṇā || 4, 1 88 2
sravato 'śmabhavānmūtraṁ ye cānye raktavāhinaḥ | 4, 1 89 1
niḥśeṣacchinnasandhīṁśca sādhayedagnikarmaṇā || 4, 1 89 2
durūḍhatvāttu śuklānāṁ kṛṣṇakarma hitaṁ bhavet | 4, 1 90 1
bhallātakān vāsayettu kṣīre prāṅmūtrabhāvitān | 4, 1 90 2
tato dvidhā chedayitvā lauhe kumbhe nidhāpayet || 4, 1 90 3
kumbhe 'nyasmin nikhāte tu taṁ kumbhamatha yojayet | 4, 1 91 1
mukhaṁ mukhena saṁdhāya gomayair dāhayettataḥ || 4, 1 91 2
yaḥ snehaścyavate tasmād grāhayettaṁ śanair bhiṣak | 4, 1 92 1
grāmyānūpaśaphān dagdhvā sūkṣmacūrṇāni kārayet || 4, 1 92 2
tailenānena saṁsṛṣṭaṁ śuklamālepayedvraṇam | 4, 1 93 1
bhallātakavidhānena sārasnehāṁstu kārayet || 4, 1 93 2
ye ca kecit phalasnehā vidhānaṁ teṣu pūrvavat | 4, 1 94 1
durūḍhatvāttu kṛṣṇānāṁ pāṇḍukarma hitaṁ bhavet || 4, 1 94 2
saptarātraṁ sthitaṁ kṣīre chāgale rohiṇīphalam | 4, 1 95 1
tenaiva piṣṭaṁ suślakṣṇaṁ savarṇakaraṇaṁ hitam || 4, 1 95 2
navaṁ kapālikācūrṇaṁ vaidulaṁ sarjanāma ca | 4, 1 96 1
kāsīsaṁ madhukaṁ caiva kṣaudrayuktaṁ pralepayet || 4, 1 96 2
kapittham uddhṛte māṁse mūtreṇājena pūrayet | 4, 1 97 1
kāsīsaṁ rocanāṁ tutthaṁ haritālaṁ manaḥśilām || 4, 1 97 2
veṇunirlekhanaṁ cāpi prapunnāṭarasāñjanam | 4, 1 98 1
adhastādarjunasyaitanmāsaṁ bhūmau nidhāpayet || 4, 1 98 2
māsādūrdhvaṁ tatastena kṛṣṇamālepayedvraṇam | 4, 1 99 1
kukkuṭāṇḍakapālāni katakaṁ madhukaṁ samam || 4, 1 99 2
tathā samudramaṇḍūkīmaṇicūrṇaṁ ca dāpayet | 4, 1 100 1
guṭikā mūtrapiṣṭāstā vraṇānāṁ pratisāraṇam || 4, 1 100 2
hastidantamasīṁ kṛtvā mukhyaṁ caiva rasāñjanam | 4, 1 101 1
romāṇyetena jāyante lepātpāṇitaleṣvapi || 4, 1 101 2
catuṣpadānāṁ tvagromakhuraśṛṅgāsthibhasmanā | 4, 1 102 1
tailāktā cūrṇitā bhūmirbhavedromavatī punaḥ || 4, 1 102 2
kāsīsaṁ naktamālasya pallavāṁś caiva saṁharet | 4, 1 103 1
kapittharasapiṣṭāni romasaṁjananaṁ param || 4, 1 103 2
romākīrṇo vraṇo yastu na samyaguparohati | 4, 1 104 1
kṣurakartarisaṁdaṁśais tasya romāṇi nirharet || 4, 1 104 2
śaṅkhacūrṇasya bhāgau dvau haritālaṁ ca bhāgikam | 4, 1 105 1
śuktena saha piṣṭāni lomaśātanamuttamam || 4, 1 105 2
tailaṁ bhallātakasyātha snuhīkṣīraṁ tathaiva ca | 4, 1 106 1
pragṛhyaikatra matimān romaśātanamuttamam || 4, 1 106 2
kadalīdīrghavṛntābhyāṁ bhasmālaṁ lavaṇaṁ śamībījaṁ śītodapiṣṭaṁ vā romaśātanamācaret || 4, 1 107 1
āgāragodhikāpucchaṁ rambhālaṁ bījamaiṅgudam | 4, 1 108 1
dagdhvā tadbhasmatailāmbu sūryapakvaṁ kacāntakṛt || 4, 1 108 2
vātaduṣṭo vraṇo yastu rūkṣaścātyarthavedanaḥ | 4, 1 109 1
adhaḥkāye viśeṣeṇa tatra vastirvidhīyate || 4, 1 109 2
mūtrāghāte mūtradoṣe śukradoṣe 'śmarīvraṇe | 4, 1 110 1
tathaivārtavadoṣe ca bastirapyuttaro hitaḥ || 4, 1 110 2
yasmācchudhyati bandhena vraṇo yāti ca mārdavam | 4, 1 111 1
rohaty api ca niḥśaṅkastasmād bandho vidhīyate || 4, 1 111 2
sthirāṇāmalpamāṁsānāṁ raukṣyād anuparohatām | 4, 1 112 1
patradānaṁ bhavet kāryaṁ yathādoṣaṁ yathartu ca || 4, 1 112 2
eraṇḍabhūrjapūtīkaharidrāṇāṁ tu vātaje | 4, 1 113 1
patramāśvabalaṁ yac ca kāśmarīpatram eva ca || 4, 1 113 2
patrāṇi kṣīravṛkṣāṇāmaudakāni tathaiva ca | 4, 1 114 1
dūṣite raktapittābhyāṁ vraṇe dadyādvicakṣaṇaḥ || 4, 1 114 2
pāṭhāmūrvāguḍūcīnāṁ kākamācīharidrayoḥ | 4, 1 115 1
patraṁ ca śukanāsāyā yojayet kaphaje vraṇe || 4, 1 115 2
akarkaśamavicchinnamajīrṇaṁ sukumārakam | 4, 1 116 1
ajantujagdhaṁ mṛdu ca patraṁ guṇavaducyate || 4, 1 116 2
snehamauṣadhasāraṁ ca paṭṭaḥ patrāntarīkṛtaḥ | 4, 1 117 1
nādatte yattataḥ patraṁ lepasyopari dāpayet || 4, 1 117 2
śaityauṣṇyajananārthāya snehasaṁgrahaṇāya ca | 4, 1 118 1
dattauṣadheṣu dātavyaṁ patraṁ vaidyena jānatā || 4, 1 118 2
makṣikā vraṇamāgatya niḥkṣipanti yadā kṛmīn | 4, 1 119 1
śvayathurbhakṣite taistu jāyate bhṛśadāruṇaḥ || 4, 1 119 2
tīvrā rujo vicitrāś ca raktāsrāvaś ca jāyate | 4, 1 120 1
surasādirhitastatra dhāvane pūraṇe tathā || 4, 1 120 2
saptaparṇakarañjārkanimbarājādanatvacaḥ | 4, 1 121 1
hitā gomūtrapiṣṭāś ca sekaḥ kṣārodakena vā || 4, 1 121 2
pracchādya māṁsapeśyā vā kṛmīn apaharedvraṇāt | 4, 1 122 1
viṁśatiṁ kṛmijātīstu vakṣyāmyupari bhāgaśaḥ || 4, 1 122 2
dīrghakālāturāṇāṁ tu kṛśānāṁ vraṇaśoṣiṇām | 4, 1 123 1
bṛṁhaṇīyo vidhiḥ sarvaḥ kāyāgniṁ parirakṣatā || 4, 1 123 2
viṣajuṣṭasya vijñānaṁ viṣaniścayam eva ca | 4, 1 124 1
cikitsitaṁ ca vakṣyāmi kalpeṣu pratibhāgaśaḥ || 4, 1 124 2
kaṇḍūmantaḥ saśophāśca ye ca jatrūpari vraṇāḥ | 4, 1 125 1
śirovirecanaṁ teṣu vidadhyātkuśalo bhiṣak || 4, 1 125 2
rujāvanto 'nilāviṣṭā rūkṣā ye cordhvajatrujāḥ | 4, 1 126 1
vraṇeṣu teṣu kartavyaṁ nasyaṁ vaidyena jānatā || 4, 1 126 2
doṣapracyāvanārthāya rujādāhakṣayāya ca | 4, 1 127 1
jihvādantasamutthasya haraṇārthaṁ malasya ca || 4, 1 127 2
śodhano ropaṇaścaiva vraṇasya mukhajasya vai | 4, 1 128 1
uṣṇo vā yadi vā śītaḥ kavalagraha iṣyate || 4, 1 128 2
ūrdhvajatrugatān rogān vraṇāṁś ca kaphavātajān | 4, 1 129 1
śophasrāvarujāyuktān dhūmapānair upācaret || 4, 1 129 2
kṣatoṣmaṇo nigrahārthaṁ saṁdhānārthaṁ tathaiva ca | 4, 1 130 1
sadyovraṇeṣvāyateṣu kṣaudrasarpirvidhīyate || 4, 1 130 2
avagāḍhāstvaṇumukhā ye vraṇāḥ śalyapīḍitāḥ | 4, 1 131 1
nivṛttahastoddharaṇā yantraṁ teṣu vidhīyate || 4, 1 131 2
laghumātro laghuś caiva snigdha uṣṇo 'gnidīpanaḥ | 4, 1 132 1
sarvavraṇibhyo deyastu sadāhāro vijānatā || 4, 1 132 2
niśācarebhyo rakṣyastu nityam eva kṣatāturaḥ | 4, 1 133 1
rakṣāvidhānair uddiṣṭair yamaiḥ saniyamaistathā || 4, 1 133 2
ṣaṇmūlo 'ṣṭaparigrāhī pañcalakṣaṇalakṣitaḥ | 4, 1 134 1
ṣaṣṭyā vidhānair nirdiṣṭaiścaturbhiḥ sādhyate vraṇaḥ || 4, 1 134 2
yo 'lpauṣadhakṛto yogo bahugranthabhayānmayā | 4, 1 135 1
dravyāṇāṁ tatsamānānāṁ tatrāvāpo na duṣyati || 4, 1 135 2
prasaṅgābhihito yo vā bahudurlabhabheṣajaḥ | 4, 1 136 1
yathopapatti tatrāpi kāryam eva cikitsitam || 4, 1 136 2
gaṇoktam api yaddravyaṁ bhavedvyādhāvayaugikam | 4, 1 137 1
taduddharedyaugikaṁ tu prakṣipedapyakīrtitam || 4, 1 137 2
upadravāstu vividhā vraṇasya vraṇitasya ca | 4, 1 138 1
tatra gandhādayaḥ pañca vraṇasyopadravāḥ smṛtāḥ || 4, 1 138 2
jvarātisārau mūrcchā ca hikkā chardirarocakaḥ | 4, 1 139 1
śvāsakāsāvipākāś ca tṛṣṇā ca vraṇitasya tu || 4, 1 139 2
vraṇakriyāsvevamāsu vyāsenoktāsvapi kriyām | 4, 1 140 1
bhūyo 'pyupari vakṣyāmi sadyovraṇacikitsite || 4, 1 140 2
athātaḥ sadyovraṇacikitsitaṁ vyākhyāsyāmaḥ || 4, 2 1 1
yathovāca bhagavān dhanvantariḥ || 4, 2 2 1
dhanvantarirdharmabhṛtāṁ variṣṭho vāgviśāradaḥ | 4, 2 3 1
viśvāmitrasutaṁ śiṣyamṛṣiṁ suśrutamanvaśāt || 4, 2 3 2
nānādhārāmukhaiḥ śastrair nānāsthānanipātitaiḥ | 4, 2 4 1
nānārūpā vraṇā ye syusteṣāṁ vakṣyāmi lakṣaṇam || 4, 2 4 2
āyatāścaturasrāśca tryasrā maṇḍalinastathā | 4, 2 5 1
ardhacandrapratīkāśā viśālāḥ kuṭilāstathā || 4, 2 5 2
śarāvanimnamadhyāś ca yavamadhyāstathāpare | 4, 2 6 1
evaṁprakārākṛtayo bhavantyāgantavo vraṇāḥ || 4, 2 6 2
doṣajā vā svayaṁ bhinnā na tu vaidyanimittajāḥ | 4, 2 7 1
bhiṣagvraṇākṛtijño hi na mohamadhigacchati || 4, 2 7 2
bhṛśaṁ durdarśarūpeṣu vraṇeṣu vikṛteṣvapi | 4, 2 8 1
anantākṛtir āgantuḥ sa bhiṣagbhiḥ purātanaiḥ || 4, 2 8 2
samāsato lakṣaṇataḥ ṣaḍvidhaḥ parikīrtitaḥ | 4, 2 9 1
chinnaṁ bhinnaṁ tathā viddhaṁ kṣataṁ piccitam eva ca || 4, 2 9 2
ghṛṣṭamāhustathā ṣaṣṭhaṁ teṣāṁ vakṣyāmi lakṣaṇam | 4, 2 10 1
tiraścīna ṛjurvāpi yo vraṇaścāyato bhavet || 4, 2 10 2
gātrasya pātanaṁ cāpi chinnam ityupadiśyate | 4, 2 11 1
kuntaśaktyṛṣṭikhaḍgāgraviṣāṇādibhir āśayaḥ || 4, 2 11 2
hataḥ kiṁcit sravettaddhi bhinnalakṣaṇam ucyate | 4, 2 12 1
sthānānyāmāgnipakvānāṁ mūtrasya rudhirasya ca || 4, 2 12 2
hṛduṇḍukaḥ phupphusaś ca koṣṭha ityabhidhīyate | 4, 2 13 1
tasmin bhinne raktapūrṇe jvaro dāhaś ca jāyate || 4, 2 13 2
mūtramārgagudāsyebhyo raktaṁ ghrāṇācca gacchati | 4, 2 14 1
mūrcchāśvāsatṛḍādhmānam abhaktacchanda eva ca || 4, 2 14 2
viṇmūtravātasaṅgaśca svedāsrāvo 'kṣiraktatā | 4, 2 15 1
lohagandhitvamāsyasya gātradaurgandhyam eva ca || 4, 2 15 2
hṛcchūlaṁ pārśvayoścāpi viśeṣaṁ cātra me śṛṇu | 4, 2 16 1
āmāśayasthe rudhire rudhiraṁ chardayet punaḥ || 4, 2 16 2
ādhmānamatimātraṁ ca śūlaṁ ca bhṛśadāruṇam | 4, 2 17 1
pakvāśayagate cāpi rujo gauravam eva ca || 4, 2 17 2
śītatā cāpyadho nābheḥ khebhyo raktasya cāgamaḥ | 4, 2 18 1
abhinne 'pyāśaye 'ntrāṇāṁ khaiḥ sūkṣmair antrapūraṇam || 4, 2 18 2
pihitāsye ghaṭe yadvallakṣyate tasya gauravam | 4, 2 19 1
sūkṣmāsyaśalyābhihataṁ yadaṅgaṁ tvāśayādvinā || 4, 2 19 2
uttuṇḍitaṁ nirgataṁ vā tadviddhamiti nirdiśet | 4, 2 20 1
nāticchinnaṁ nātibhinnamubhayor lakṣaṇānvitam || 4, 2 20 2
viṣamaṁ vraṇamaṅge yattat kṣataṁ tvabhinirdiśet | 4, 2 21 1
prahārapīḍanābhyāṁ tu yadaṅgaṁ pṛthutāṁ gatam || 4, 2 21 2
sāsthi tat piccitaṁ vidyānmajjaraktapariplutam | 4, 2 22 1
vigatatvagyadaṅgaṁ hi saṁgharṣādanyathāpi vā || 4, 2 22 2
uṣāsrāvānvitaṁ tattu ghṛṣṭamityupadiśyate | 4, 2 23 1
chinne bhinne tathā viddhe kṣate vāsṛgatisravet || 4, 2 23 2
raktakṣayādrujastatra karoti pavano bhṛśam | 4, 2 24 1
snehapānaṁ hitaṁ tatra tatseko vihitastathā || 4, 2 24 2
veśavāraiḥ sakṛśaraiḥ susnigdhaiś copanāhanam | 4, 2 25 1
dhānyasvedāṁśca kurvīta snigdhānyālepanāni ca || 4, 2 25 2
vātaghnauṣadhasiddhaiśca snehair bastirvidhīyate | 4, 2 26 1
piccite ca vighṛṣṭe ca nātisravati śoṇitam || 4, 2 26 2
agacchati bhṛśaṁ tasmin dāhaḥ pākaśca jāyate | 4, 2 27 1
tatroṣmaṇo nigrahārthaṁ tathā dāhaprapākayoḥ || 4, 2 27 2
śītamālepanaṁ kāryaṁ pariṣekaśca śītalaḥ | 4, 2 28 1
ṣaṭsveteṣu yathokteṣu chinnādiṣu samāsataḥ || 4, 2 28 2
jñeyaṁ samarpitaṁ sarvaṁ sadyovraṇacikitsitam | 4, 2 29 1
ata ūrdhvaṁ pravakṣyāmi chinnānāṁ tu cikitsitam || 4, 2 29 2
ye vraṇā vivṛtāḥ kecicchiraḥpārśvāvalambinaḥ | 4, 2 30 1
tān sīvyedvidhinoktena badhnīyādgāḍham eva ca || 4, 2 30 2
karṇaṁ sthānādapahṛtaṁ sthāpayitvā yathāsthitam | 4, 2 31 1
sīvyedyathoktaṁ tailena srotaścābhipratarpayet || 4, 2 31 2
kṛkāṭikānte chinne tu gacchatyapi samīraṇe | 4, 2 32 1
samyaṅniveśya badhnīyāt sīvyeccāpi nirantaram || 4, 2 32 2
ājena sarpiṣā caivaṁ pariṣekaṁ tu kārayet | 4, 2 33 1
uttāno 'nnaṁ samaśnīyācchayīta ca suyantritaḥ || 4, 2 33 2
śākhāsu patitāṁstiryak prahārān vivṛtān bhṛśam | 4, 2 34 1
sīvyet samyaṅniveśyāśu sandhyasthīnyanupūrvaśaḥ || 4, 2 34 2
baddhvā vellitakenāśu tatastailena secayet | 4, 2 35 1
carmaṇā gophaṇābandhaḥ kāryo yo vā hito bhavet || 4, 2 35 2
pṛṣṭhe vraṇo yasya bhaveduttānaṁ śāyayettu tam | 4, 2 36 1
ato 'nyathā corasije śāyayet puruṣaṁ vraṇe || 4, 2 36 2
chinnāṁ niḥśeṣataḥ śākhāṁ dagdhvā tailena buddhimān | 4, 2 37 1
badhnīyāt kośabandhena prāptaṁ kāryaṁ ca ropaṇam || 4, 2 37 2
candanaṁ padmakaṁ rodhramutpalāni priyaṅgavaḥ | 4, 2 38 1
haridrā madhukaṁ caiva payaḥ syādatra cāṣṭamam || 4, 2 38 2
tailamebhir vipakvaṁ tu pradhānaṁ vraṇaropaṇam | 4, 2 39 1
candanaṁ karkaṭākhyā ca sahe māṁsyāhvayāmṛtā || 4, 2 39 2
hareṇavo mṛṇālaṁ ca triphalā padmakotpale | 4, 2 40 1
trayodaśāṅgaṁ trivṛtametadvā payasānvitam || 4, 2 40 2
tailaṁ vipakvaṁ sekārthe hitaṁ tu vraṇaropaṇe | 4, 2 41 1
ata ūrdhvaṁ pravakṣyāmi bhinnānāṁ tu cikitsitam || 4, 2 41 2
bhinnaṁ netramakarmaṇyamabhinnaṁ lambate tu yat | 4, 2 42 1
tanniveśya yathāsthānam avyāviddhasiraṁ śanaiḥ || 4, 2 42 2
pīḍayet pāṇinā samyak padmapattrāntareṇa tu | 4, 2 43 1
tato 'sya tarpaṇaṁ kāryaṁ nasyaṁ cānena sarpiṣā || 4, 2 43 2
ājaṁ ghṛtaṁ kṣīrapātraṁ madhukaṁ cotpalāni ca | 4, 2 44 1
jīvakarṣabhakau caiva piṣṭvā sarpirvipācayet || 4, 2 44 2
sarvanetrābhighāte tu sarpiretat praśasyate | 4, 2 45 1
udarānmedaso vartirnirgatā yasya dehinaḥ || 4, 2 45 2
kaṣāyabhasmamṛtkīrṇāṁ baddhvā sūtreṇa sūtravit | 4, 2 46 1
agnitaptena śastreṇa chindyānmadhusamāyutam || 4, 2 46 2
baddhvā vraṇaṁ sujīrṇe 'nne sarpiṣaḥ pānamiṣyate | 4, 2 47 1
snehapānādṛte cāpi payaḥpānaṁ vidhīyate || 4, 2 47 2
śarkarāmadhuyaṣṭibhyāṁ lākṣayā vā śvadaṁṣṭrayā | 4, 2 48 1
citrāsamanvitaṁ caiva rujādāhavināśanam || 4, 2 48 2
āṭopo maraṇaṁ vā syācchūlo vācchidyamānayā | 4, 2 49 1
medogranthau tu yattailaṁ vakṣyate tacca yojayet || 4, 2 49 2
tvaco 'tītya sirādīni bhittvā vā parihṛtya vā | 4, 2 50 1
koṣṭhe pratiṣṭhitaṁ śalyaṁ kuryāduktānupadravān || 4, 2 50 2
tatrāntarlohitaṁ pāṇḍuṁ śītapādakarānanam | 4, 2 51 1
śītocchvāsaṁ raktanetramānaddhaṁ ca vivarjayet || 4, 2 51 2
āmāśayasthe rudhire vamanaṁ pathyam ucyate | 4, 2 52 1
pakvāśayasthe deyaṁ ca virecanam asaṁśayam || 4, 2 52 2
āsthāpanaṁ ca niḥsnehaṁ kāryamuṣṇair viśodhanaiḥ | 4, 2 53 1
yavakolakulatthānāṁ niḥsnehena rasena ca || 4, 2 53 2
bhuñjītānnaṁ yavāgūṁ vā pibet saindhavasaṁyutām | 4, 2 54 1
atiniḥsrutarakto vā bhinnakoṣṭhaḥ pibedasṛk || 4, 2 54 2
svamārgapratipannāstu yasya viṇmūtramārutāḥ | 4, 2 55 1
vyupadravaḥ sa bhinne 'pi koṣṭhe jīvati mānavaḥ || 4, 2 55 2
abhinnamantraṁ niṣkrāntaṁ praveśyaṁ nānyathā bhavet | 4, 2 56 1
pipīlikāśirograstaṁ tadapyeke vadanti tu || 4, 2 56 2
prakṣālya payasā digdhaṁ tṛṇaśoṇitapāṁśubhiḥ | 4, 2 57 1
praveśayet kṛttanakho ghṛtenāktaṁ śanaiḥ śanaiḥ || 4, 2 57 2
praveśayet kṣīrasiktaṁ śuṣkam antraṁ ghṛtāplutam | 4, 2 58 1
aṅgulyābhimṛśet kaṇṭhaṁ jalenodvejayed api || 4, 2 58 2
hastapādeṣu saṁgṛhya samutthāpya mahābalāḥ | 4, 2 59 1
bhavatyantaḥpraveśastu yathā nirdhunuyus tathā || 4, 2 59 2
tathāntrāṇi viśantyantaḥ svāṁ kalāṁ pīḍayanti ca | 4, 2 60 1
vraṇālpatvād bahutvād vā duṣpraveśaṁ bhavettu yat || 4, 2 60 2
tadāpāṭya pramāṇena bhiṣagantraṁ praveśayet | 4, 2 61 1
yathāsthānaṁ niviṣṭe ca vraṇaṁ sīvyedatandritaḥ || 4, 2 61 2
sthānādapetamādatte prāṇān gupitam eva vā | 4, 2 62 1
veṣṭayitvā tu paṭṭena ghṛtasekaṁ pradāpayet || 4, 2 62 2
ghṛtaṁ pibet sukhoṣṇaṁ ca citrātailasamanvitam | 4, 2 63 1
mṛdukriyārthaṁ śakṛto vāyoścādhaḥpravṛttaye || 4, 2 63 2
tatastailamidaṁ kuryādropaṇārthaṁ cikitsakaḥ | 4, 2 64 1
tvaco 'śvakarṇadhavayor mocakīmeṣaśṛṅgayoḥ || 4, 2 64 2
śallakyarjunayoś cāpi vidāryāḥ kṣīriṇāṁ tathā | 4, 2 65 1
balāmūlāni cāhṛtya tailametair vipācayet || 4, 2 65 2
vraṇaṁ saṁropayettena varṣamātraṁ yateta ca | 4, 2 66 1
pādau nirastamuṣkasya jalena prokṣya cākṣiṇī || 4, 2 66 2
praveśya tunnasevanyā muṣkau sīvyettataḥ param | 4, 2 67 1
kāryo gophaṇikābandhaḥ kaṭyām āveśya yantrakam || 4, 2 67 2
na kuryāt snehasekaṁ ca tena klidyati hi vraṇaḥ | 4, 2 68 1
kālānusāryāgurvelājātīcandanapadmakaiḥ || 4, 2 68 2
śilādārvyamṛtātutthaistailaṁ kurvīta ropaṇam | 4, 2 69 1
śiraso 'pahṛte śalye vālavartiṁ niveśayet || 4, 2 69 2
vālavartyāmadattāyāṁ mastuluṅgaṁ vraṇāt sravet | 4, 2 70 1
hanyādenaṁ tato vāyustasmād evamupācaret || 4, 2 70 2
vraṇe rohati caikaikaṁ śanair vālamapakṣipet | 4, 2 71 1
gātrādapahṛte 'nyasmāt snehavartiṁ praveśayet || 4, 2 71 2
kṛte niḥśoṇite cāpi vidhiḥ sadyaḥkṣate hitaḥ | 4, 2 72 1
dūrāvagāḍhāḥ sūkṣmāḥ syurye vraṇāstān viśoṇitān || 4, 2 72 2
kṛtvā sūkṣmeṇa netreṇa cakratailena tarpayet | 4, 2 73 1
samaṅgāṁ rajanīṁ padmāṁ trivargaṁ tuttham eva ca || 4, 2 73 2
viḍaṅgaṁ kaṭukāṁ pathyāṁ guḍūcīṁ sakarañjikām | 4, 2 74 1
saṁhṛtya vipacet kāle tailaṁ ropaṇamuttamam || 4, 2 74 2
tālīśaṁ padmakaṁ māṁsī hareṇvagurucandanam | 4, 2 75 1
haridre padmabījāni sośīraṁ madhukaṁ ca taiḥ || 4, 2 75 2
pakvaṁ sadyovraṇeṣūktaṁ tailaṁ ropaṇamuttamam | 4, 2 76 1
kṣate kṣatavidhiḥ kāryaḥ piccite bhagnavadvidhiḥ || 4, 2 76 2
ghṛṣṭe rujo nigṛhyāśu cūrṇair upacaredvraṇam | 4, 2 77 1
viśliṣṭadehaṁ patitaṁ mathitaṁ hatam eva ca || 4, 2 77 2
vāsayettailapūrṇāyāṁ droṇyāṁ māṁsarasāśanam | 4, 2 78 1
ayam eva vidhiḥ kāryaḥ kṣīṇe marmahate tathā || 4, 2 78 2
ropaṇe saparīṣeke pāne ca vraṇināṁ sadā | 4, 2 79 1
tailaṁ ghṛtaṁ vā saṁyojyaṁ śarīrartūnavekṣya hi || 4, 2 79 2
ghṛtāni yāni vakṣyāmi yatnataḥ pittavidradhau | 4, 2 80 1
sadyovraṇeṣu deyāni tāni vaidyena jānatā || 4, 2 80 2
sadyaḥkṣatavraṇaṁ vaidyaḥ saśūlaṁ pariṣecayet | 4, 2 81 1
sarpiṣā nātiśītena balātailena vā punaḥ || 4, 2 81 2
samaṅgāṁ rajanīṁ padmāṁ pathyāṁ tutthaṁ suvarcalām | 4, 2 82 1
padmakaṁ rodhramadhukaṁ viḍaṅgāni hareṇukām || 4, 2 82 2
tālīśapatraṁ naladaṁ candanaṁ padmakesaram | 4, 2 83 1
mañjiṣṭhośīralākṣāśca kṣīriṇāṁ cāpi pallavān || 4, 2 83 2
priyālabījaṁ tindukyāstaruṇāni phalāni ca | 4, 2 84 1
yathālābhaṁ samāhṛtya tailamebhir vipācayet || 4, 2 84 2
sadyovraṇānāṁ sarveṣāmaduṣṭānāṁ tu ropaṇam | 4, 2 85 1
kaṣāyamadhurāḥ śītāḥ kriyāḥ snigdhāśca yojayet || 4, 2 85 2
sadyovraṇānāṁ saptāhaṁ paścāt pūrvoktamācaret | 4, 2 86 1
duṣṭavraṇeṣu kartavyamūrdhvaṁ cādhaśca śodhanam || 4, 2 86 2
viśoṣaṇaṁ tathāhāraḥ śoṇitasya ca mokṣaṇam | 4, 2 87 1
kaṣāyaṁ rājavṛkṣādau surasādau ca dhāvanam || 4, 2 87 2
tayor eva kaṣāyeṇa tailaṁ śodhanamiṣyate | 4, 2 88 1
kṣārakalpena vā tailaṁ kṣāradravyeṣu sādhitam || 4, 2 88 2
dravantī cirabilvaś ca dantī citrakam eva ca | 4, 2 89 1
pṛthvīkā nimbapatrāṇi kāsīsaṁ tuttham eva ca || 4, 2 89 2
trivṛttejovatī nīlī haridre saindhavaṁ tilāḥ | 4, 2 90 1
bhūmikadambaḥ suvahā śukākhyā lāṅgalāhvayā || 4, 2 90 2
naipālī jālinī caiva madayantī mṛgādanī | 4, 2 91 1
sudhāmūrvārkakīṭāriharitālakarañjikāḥ || 4, 2 91 2
yathopapatti kartavyaṁ tailametaistu śodhanam | 4, 2 92 1
ghṛtaṁ vā yadi vā prāptaṁ kalkāḥ saṁśodhanāstathā || 4, 2 92 2
saindhavatrivṛderaṇḍapatrakalkastu vātike | 4, 2 93 1
trivṛddharidrāmadhukakalkaḥ paitte tilair yutaḥ || 4, 2 93 2
kaphaje tilatejohvādantīsvarjikacitrakāḥ | 4, 2 94 1
duṣṭavraṇavidhiḥ kāryo mehakuṣṭhavraṇeṣv api || 4, 2 94 2
ṣaḍvidhaḥ prāk pradiṣṭo yaḥ sadyovraṇaviniścayaḥ | 4, 2 95 1
nātaḥ śakyaṁ paraṁ vaktum api niścitavādibhiḥ || 4, 2 95 2
upasargair nipātaiś ca tattu paṇḍitamāninaḥ | 4, 2 96 1
kecit saṁyojya bhāṣante bahudhā mānagarvitāḥ || 4, 2 96 2
bahu tadbhāṣitaṁ teṣāṁ ṣaṭsveṣvevāvatiṣṭhate | 4, 2 97 1
viśeṣā iva sāmānye ṣaṭtvaṁ tu paramaṁ matam || 4, 2 97 2
athāto bhagnānāṁ cikitsitaṁ vyākhyāsyāmaḥ || 4, 3 1 0
yathovāca bhagavān dhanvantariḥ || 4, 3 2 0
alpāśino 'nātmavato jantor vātātmakasya ca | 4, 3 3 1
upadravair vā juṣṭasya bhagnaṁ kṛcchreṇa sidhyati || 4, 3 3 2
lavaṇaṁ kaṭukaṁ kṣāramamlaṁ maithunamātapam | 4, 3 4 1
vyāyāmaṁ ca na seveta bhagno rūkṣānnam eva ca || 4, 3 4 2
śālirmāṁsarasaḥ kṣīraṁ sarpiryūṣaḥ satīnajaḥ | 4, 3 5 1
bṛṁhaṇaṁ cānnapānaṁ syāddeyaṁ bhagnāya jānatā || 4, 3 5 2
madhūkodumbarāśvatthapalāśakakubhatvacaḥ | 4, 3 6 1
vaṁśasarjavaṭānāṁ ca kuśārtham upasaṁharet || 4, 3 6 2
ālepanārthaṁ mañjiṣṭhāṁ madhukaṁ raktacandanam | 4, 3 7 1
śatadhautaghṛtonmiśraṁ śālipiṣṭaṁ ca saṁharet || 4, 3 7 2
saptāhādatha saptāhāt saumyeṣvṛtuṣu bandhanam | 4, 3 8 1
sādhāraṇeṣu kartavyaṁ pañcame pañcame 'hani || 4, 3 8 2
āgneyeṣu tryahāt kuryādbhagnadoṣavaśena vā | 4, 3 9 1
tatrātiśithilaṁ baddhe sandhisthairyaṁ na jāyate || 4, 3 9 2
gāḍhenāpi tvagādīnāṁ śopho ruk pāka eva ca | 4, 3 10 1
tasmāt sādhāraṇaṁ bandhaṁ bhagne śaṁsanti tadvidaḥ || 4, 3 10 2
nyagrodhādikaṣāyaṁ tu suśītaṁ pariṣecane | 4, 3 11 1
pañcamūlīvipakvaṁ tu kṣīraṁ kuryāt savedane || 4, 3 11 2
sukhoṣṇamavacāryaṁ vā cakratailaṁ vijānatā | 4, 3 12 1
vibhajya kālaṁ doṣaṁ ca doṣaghnauṣadhasaṁyutam || 4, 3 12 2
pariṣekaṁ pradehaṁ ca vidadhyācchītam eva ca | 4, 3 13 1
gṛṣṭikṣīraṁ sasarpiṣkaṁ madhurauṣadhasādhitam || 4, 3 13 2
śītalaṁ lākṣayā yuktaṁ prātarbhagnaḥ pibennaraḥ | 4, 3 14 1
savraṇasya tu bhagnasya vraṇaṁ sarpirmadhūttaraiḥ || 4, 3 14 2
pratisārya kaṣāyaistu śeṣaṁ bhagnavadācaret | 4, 3 15 1
prathame vayasi tvevaṁ bhagnaṁ sukaramādiśet || 4, 3 15 2
alpadoṣasya jantostu kāle ca śiśirātmake | 4, 3 16 1
prathame vayasi tvevaṁ māsāt sandhiḥ sthiro bhavet || 4, 3 16 2
madhyame dviguṇāt kālāduttare triguṇāt smṛtaḥ | 4, 3 17 1
avanāmitamunnahyedunnataṁ cāvapīḍayet || 4, 3 17 2
āñchedatikṣiptamadho gataṁ copari vartayet | 4, 3 18 1
āñchanaiḥ pīḍanaiś caiva saṁkṣepairbandhanaistathā || 4, 3 18 2
sandhīñcharīre sarvāṁstu calānapyacalān api | 4, 3 19 1
etaistu sthāpanopāyaiḥ sthāpayenmatimān bhiṣak || 4, 3 19 2
utpiṣṭamatha viśliṣṭaṁ sandhiṁ vaidyo na ghaṭṭayet | 4, 3 20 1
tasya śītān parīṣekān pradehāṁścāvacārayet || 4, 3 20 2
abhighāte hṛte sandhiḥ svāṁ yāti prakṛtiṁ punaḥ | 4, 3 21 1
ghṛtadigdhena paṭṭena veṣṭayitvā yathāvidhi || 4, 3 21 2
paṭṭopari kuśān dattvā yathāvad bandham ācaret | 4, 3 22 1
pratyaṅgabhagnasya vidhirata ūrdhvaṁ pravakṣyate || 4, 3 22 2
nakhasandhiṁ samutpiṣṭaṁ raktānugatamārayā | 4, 3 23 1
avamathya srute rakte śālipiṣṭena lepayet || 4, 3 23 2
bhagnāṁ vā sandhimuktāṁ vā sthāpayitvāṅgulīṁ samām | 4, 3 24 1
aṇunāveṣṭya paṭṭena ghṛtasekaṁ pradāpayet || 4, 3 24 2
abhyajya sarpiṣā pādaṁ talabhagnaṁ kuśottaram | 4, 3 25 1
vastrapaṭṭena badhnīyānna ca vyāyāmamācaret || 4, 3 25 2
abhyajyāyāmayejjaṅghāmūruṁ ca susamāhitaḥ | 4, 3 26 1
dattvā vṛkṣatvacaḥ śītā vastrapaṭṭena veṣṭayet || 4, 3 26 2
matimāṁścakrayogena hy āñchedūrvasthi nirgatam | 4, 3 27 1
sphuṭitaṁ piccitaṁ cāpi badhnīyāt pūrvavadbhiṣak || 4, 3 27 2
āñchedūrdhvamadho vāpi kaṭibhagnaṁ tu mānavam | 4, 3 28 1
tataḥ sthānasthite saṁdhau bastibhiḥ samupācaret || 4, 3 28 2
parśukāsvatha bhagnāsu ghṛtābhyaktasya tiṣṭhataḥ | 4, 3 29 1
dakṣiṇāsvathavā vāmāsvanumṛjya nibandhanīḥ || 4, 3 29 2
tataḥ kavalikāṁ dattvā veṣṭayet susamāhitaḥ | 4, 3 30 1
tailapūrṇe kaṭāhe vā droṇyāṁ vā śāyayennaram || 4, 3 30 2
musalenotkṣipet kakṣāmaṁsasandhau visaṁhate | 4, 3 31 1
sthānasthitaṁ ca badhnīyāt svastikena vicakṣaṇaḥ || 4, 3 31 2
kaurparaṁ tu tathā sandhimaṅguṣṭhenānumārjayet | 4, 3 32 1
anumṛjya tataḥ sandhiṁ pīḍayet kūrparāccyutam || 4, 3 32 2
prasāryākuñcayeccainaṁ snehasekaṁ ca dāpayet | 4, 3 33 1
evaṁ jānuni gulphe ca maṇibandhe ca kārayet || 4, 3 33 2
ubhe tale same kṛtvā talabhagnasya dehinaḥ | 4, 3 34 1
badhnīyādāmatailena pariṣekaṁ ca kārayet || 4, 3 34 2
mṛtpiṇḍaṁ dhārayet pūrvaṁ lavaṇaṁ ca tataḥ param | 4, 3 35 1
haste jātabale cāpi kuryāt pāṣāṇadhāraṇam || 4, 3 35 2
sannamunnamayet svinnamakṣakaṁ musalena tu | 4, 3 36 1
tathonnataṁ pīḍayecca badhnīyādgāḍham eva ca || 4, 3 36 2
ūruvaccāpi kartavyaṁ bāhubhagnacikitsitam | 4, 3 37 1
grīvāyāṁ tu vivṛttāyāṁ praviṣṭāyāmadho 'pi vā || 4, 3 37 2
avaṭāvatha hanvoś ca pragṛhyonnamayennaram | 4, 3 38 1
tataḥ kuśāṁ samaṁ dattvā vastrapaṭṭena veṣṭayet || 4, 3 38 2
uttānaṁ śāyayeccainaṁ saptarātram atandritaḥ | 4, 3 39 1
hanvasthinī samānīya hanusandhau visaṁhate || 4, 3 39 2
svedayitvā sthite samyak pañcāṅgīṁ vitaredbhiṣak | 4, 3 40 1
vātaghnamadhuraiḥ sarpiḥ siddhaṁ nasye ca pūjitam || 4, 3 40 2
abhagnāṁścalitān dantān saraktānavapīḍayet | 4, 3 41 1
taruṇasya manuṣyasya śītair ālepayedbahiḥ || 4, 3 41 2
siktvāmbubhistataḥ śītaiḥ saṁdhānīyair upācaret | 4, 3 42 1
utpalasya ca nālena kṣīrapānaṁ vidhīyate || 4, 3 42 2
jīrṇasya tu manuṣyasya varjayeccalitān dvijān | 4, 3 43 1
nāsāṁ sannāṁ vivṛttāṁ vā ṛjvīṁ kṛtvā śalākayā || 4, 3 43 2
pṛthaṅnāsikayor nāḍyau dvimukhyau saṁpraveśayet | 4, 3 44 1
tataḥ paṭṭena saṁveṣṭya ghṛtasekaṁ pradāpayet || 4, 3 44 2
bhagnaṁ karṇaṁ tu badhnīyāt samaṁ kṛtvā ghṛtaplutam | 4, 3 45 1
sadyaḥkṣatavidhānaṁ ca tataḥ paścāt samācaret || 4, 3 45 2
mastuluṅgādvinā bhinne kapāle madhusarpiṣī | 4, 3 46 1
dattvā tato nibadhnīyāt saptāhaṁ ca pibedghṛtam || 4, 3 46 2
patanādabhighātādvā śūnamaṅgaṁ yadakṣatam | 4, 3 47 1
śītān pradehān sekāṁśca bhiṣak tasyāvacārayet || 4, 3 47 2
atha jaṅghorubhagnānāṁ kapāṭaśayanaṁ hitam | 4, 3 48 1
kīlakā bandhanārthaṁ ca pañca kāryā vijānatā || 4, 3 48 2
yathā na calanaṁ tasya bhagnasya kriyate tathā | 4, 3 49 1
sandherubhayato dvau dvau tale caikaś ca kīlakaḥ || 4, 3 49 2
śroṇyāṁ vā pṛṣṭhavaṁśe vā vakṣasyakṣakayostathā | 4, 3 50 1
bhagnasandhivimokṣeṣu vidhimenaṁ samācaret || 4, 3 50 2
sandhīṁściravimuktāṁstu snigdhān svinnān mṛdūkṛtān | 4, 3 51 1
uktair vidhānair buddhyā ca samyak prakṛtimānayet || 4, 3 51 2
kāṇḍabhagne prarūḍhe tu viṣamolbaṇasaṁhite | 4, 3 52 1
āpothya samayedbhagnaṁ tato bhagnavadācaret || 4, 3 52 2
kalpayennirgataṁ śuṣkaṁ vraṇānte 'sthi samāhitaḥ | 4, 3 53 1
sandhyante vā kriyāṁ kuryāt savraṇe vraṇabhagnavat || 4, 3 53 2
ūrdhvakāye tu bhagnānāṁ mastiṣkyaṁ karṇapūraṇam | 4, 3 54 1
ghṛtapānaṁ hitaṁ nasyaṁ praśākhāsvanuvāsanam || 4, 3 54 2
ata ūrdhvaṁ pravakṣyāmi tailaṁ bhagnaprasādhakam | 4, 3 55 1
rātrau rātrau tilān kṛṣṇān vāsayedasthire jale || 4, 3 55 2
divā divā śoṣayitvā gavāṁ kṣīreṇa bhāvayet | 4, 3 56 1
tṛtīyaṁ saptarātraṁ tu bhāvayenmadhukāmbunā || 4, 3 56 2
tataḥ kṣīraṁ punaḥ pītān suśuṣkāṁścūrṇayedbhiṣak | 4, 3 57 1
kākolyādiṁ sayaṣṭyāhvaṁ mañjiṣṭhāṁ sārivāṁ tathā || 4, 3 57 2
kuṣṭhaṁ sarjarasaṁ māṁsīṁ suradāru sacandanam | 4, 3 58 1
śatapuṣpāṁ ca saṁcūrṇya tilacūrṇena yojayet || 4, 3 58 2
pīḍanārthaṁ ca kartavyaṁ sarvagandhaśṛtaṁ payaḥ | 4, 3 59 1
caturguṇena payasā tattailaṁ vipacedbhiṣak || 4, 3 59 2
elāmaṁśumatīṁ patraṁ jīvakaṁ tagaraṁ tathā | 4, 3 60 1
rodhraṁ prapauṇḍarīkaṁ ca tathā kālānusāriṇam || 4, 3 60 2
saireyakaṁ kṣīraśuklāmanantāṁ samadhūlikām | 4, 3 61 1
piṣṭvā śṛṅgāṭakaṁ caiva pūrvoktānyauṣadhāni ca || 4, 3 61 2
ebhistadvipacettailaṁ śāstravinmṛdunāgninā | 4, 3 62 1
etattailaṁ sadā pathyaṁ bhagnānāṁ sarvakarmasu || 4, 3 62 2
ākṣepake pakṣaghāte tāluśoṣe tathārdite | 4, 3 63 1
manyāstambhe śiroroge karṇaśūle hanugrahe || 4, 3 63 2
bādhirye timire caiva ye ca strīṣu kṣayaṁ gatāḥ | 4, 3 64 1
pathyaṁ pāne tathābhyaṅge nasye bastiṣu bhojane || 4, 3 64 2
grīvāskandhorasāṁ vṛddhiramunaivopajāyate | 4, 3 65 1
mukhaṁ ca padmapratimaṁ sasugandhisamīraṇam || 4, 3 65 2
gandhatailamidaṁ nāmnā sarvavātavikāranut | 4, 3 66 1
rājārhametat kartavyaṁ rājñām eva vicakṣaṇaiḥ || 4, 3 66 2
trapusākṣapriyālānāṁ tailāni madhuraiḥ saha | 4, 3 67 1
vasāṁ dattvā yathālābhaṁ kṣīre daśaguṇe pacet || 4, 3 67 2
snehottamamidaṁ cāśu kuryādbhagnaprasādhanam | 4, 3 68 1
pānābhyañjananasyeṣu bastikarmaṇi secane || 4, 3 68 2
bhagnaṁ naiti yathā pākaṁ prayateta tathā bhiṣak | 4, 3 69 1
pakvamāṁsasirāsnāyu taddhi kṛcchreṇa sidhyati || 4, 3 69 2
bhagnaṁ sandhimanāviddhamahīnāṅgamanulbaṇam | 4, 3 70 1
sukhaceṣṭāpracāraṁ ca saṁhitaṁ samyagādiśet || 4, 3 70 2
athāto vātavyādhicikitsitaṁ vyākhyāsyāmaḥ || 4, 4 1 1
yathovāca bhagavān dhanvantariḥ || 4, 4 2 1
āmāśayagate vāte chardayitvā yathākramam | 4, 4 3 1
deyaḥ ṣaḍdharaṇo yogaḥ saptarātraṁ sukhāmbunā || 4, 4 3 2
citrakendrayave pāṭhā kaṭukātiviṣābhayā | 4, 4 4 1
vātavyādhipraśamano yogaḥ ṣaḍdharaṇaḥ smṛtaḥ || 4, 4 4 2
pakvāśayagate cāpi deyaṁ snehavirecanam | 4, 4 5 1
bastayaḥ śodhanīyāś ca prāśāś ca lavaṇottarāḥ || 4, 4 5 2
kāryo bastigate cāpi vidhirbastiviśodhanaḥ | 4, 4 6 1
śrotrādiṣu prakupite kāryaścānilahā kramaḥ || 4, 4 6 2
snehābhyaṅgopanāhāś ca mardanālepanāni ca | 4, 4 7 1
tvaṅmāṁsāsṛksirāprāpte kuryāt cāsṛgvimokṣaṇam || 4, 4 7 2
snehopanāhāgnikarmabandhanonmardanāni ca | 4, 4 8 1
snāyusandhyasthisamprāpte kuryādvāyāvatandritaḥ || 4, 4 8 2
niruddhe 'sthani vā vāyau pāṇimanthena dārite | 4, 4 9 1
nāḍīṁ dattvāsthani bhiṣak cūṣayetpavanaṁ balī || 4, 4 9 2
śukraprāpte 'nile kāryaṁ śukradoṣacikitsitam | 4, 4 10 1
avagāhakuṭīkarṣūprastarābhyaṅgabastibhiḥ || 4, 4 10 2
jayet sarvāṅgajaṁ vātaṁ sirāmokṣaiśca buddhimān | 4, 4 11 1
ekāṅgagaṁ ca matimāñchṛṅgaiścāvasthitaṁ jayet || 4, 4 11 2
balāsapittaraktaistu saṁsṛṣṭamavirodhibhiḥ | 4, 4 12 1
suptivāte tvasṛṅmokṣaṁ kuryāttu bahuśo bhiṣak || 4, 4 12 2
dihyāc ca lavaṇāgāradhūmaistailasamanvitaiḥ | 4, 4 13 1
pañcamūlīśṛtaṁ kṣīraṁ phalāmlo rasa eva ca || 4, 4 13 2
susnigdho dhānyayūṣo vā hito vātavikāriṇām | 4, 4 14 1
kākolyādiḥ savātaghnaḥ sarvāmladravyasaṁyutaḥ || 4, 4 14 2
sānūpaudakamāṁsastu sarvasnehasamanvitaḥ | 4, 4 15 1
sukhoṣṇaḥ spaṣṭalavaṇaḥ sālvaṇaḥ parikīrtitaḥ || 4, 4 15 2
tenopanāhaṁ kurvīta sarvadā vātarogiṇām | 4, 4 16 1
kuñcyamānaṁ rujārtaṁ vā gātraṁ stabdhamathāpi vā || 4, 4 16 2
gāḍhaṁ paṭṭair nibadhnīyāt kṣaumakārpāsikaurṇikaiḥ | 4, 4 17 1
biḍālanakulondrāṇāṁ carmagoṇyāṁ mṛgasya vā || 4, 4 17 2
praveśayedvā svabhyaktaṁ sālvaṇenopanāhitam | 4, 4 18 1
skandhavakṣastrikaprāptaṁ vāyuṁ manyāgataṁ tathā || 4, 4 18 2
vamanaṁ hanti nasyaṁ ca kuśalena prayojitam | 4, 4 19 1
śirogataṁ śirobastirhanti vāsṛgvimokṣaṇam || 4, 4 19 2
snehaṁ mātrāsahasraṁ tu dhārayettatra yogataḥ | 4, 4 20 1
sarvāṅgagatam ekāṅgasthitaṁ vāpi samīraṇam || 4, 4 20 2
ruṇaddhi kevalo bastirvāyuvegamivācalaḥ | 4, 4 21 1
snehasvedastathābhyaṅgo bastiḥ snehavirecanam || 4, 4 21 2
śirovastiḥ śiraḥsneho dhūmaḥ snaihika eva ca | 4, 4 22 1
sukhoṣṇaḥ snehagaṇḍūṣo nasyaṁ snaihikam eva ca || 4, 4 22 2
rasāḥ kṣīrāṇi māṁsāni snehāḥ snehānvitaṁ ca yat | 4, 4 23 1
bhojanāni phalāmlāni snigdhāni lavaṇāni ca || 4, 4 23 2
sukhoṣṇāśca parīṣekāstathā saṁvāhanāni ca | 4, 4 24 1
kuṅkumāgurupatrāṇi kuṣṭhailātagarāṇi ca || 4, 4 24 2
kauśeyaurṇikaraumāṇi kārpāsāni gurūṇi ca | 4, 4 25 1
nivātātapayuktāni tathā garbhagṛhāṇi ca || 4, 4 25 2
mṛdvī śayyāgnisaṁtāpo brahmacaryaṁ tathaiva ca | 4, 4 26 1
samāsenaivamādīni yojyānyanilarogiṣu || 4, 4 26 2
trivṛddantīsuvarṇakṣīrīsaptalāśaṅkhinītriphalāviḍaṅgānām akṣasamāḥ bhāgā bilvamātraḥ kalkas tilvakamūlakampillakayos ,«triphalārasadadhipātre dve dve ghṛtapātramekaṁ tadaikadhyaṁ saṁsṛjya vipacet tilvakasarpir etat snehavirecanam upadiśanti »,«vātarogiṣu |» 4, 4 27 1
tilvakavidhirevāśokaramyakayor draṣṭavyaḥ || 4, 4 27 2
tilaparipīḍanopakaraṇakāṣṭhāny āhṛtyānalpakālaṁ tailaparipītānyaṇūni khaṇḍaśaḥ kalpayitvāvakṣudya mahati kaṭāhe pānīyenābhiplāvya ,«kvāthayet tataḥ sneham ambupṛṣṭhād yad udeti tat sarakapāṇyor anyatareṇādāya vātaghnauṣadhapratīvāpaṁ snehapākakalpena vipacet »,«etadaṇutailam upadiśanti vātarogiṣu aṇubhyastailadravyebhyo niṣpādyata ityaṇutailam ||» 4, 4 28 1
atha mahāpañcamūlakāṣṭhair bahubhir avadahyāvanipradeśam asitam uṣitam ekarātram upaśānte 'gnāvapohya bhasma nivṛttāṁ ,«bhūmiṁ vidārigandhādisiddhena tailaghaṭaśatena tulyapayasābhiṣicyaikarātramavasthāpya tato yāvatī mṛttikā snigdhā syāttām »,"ādāyoṣṇodakena mahati kaṭāhe 'bhyāsiñcet tatra yattailamuttiṣṭhettat pāṇibhyāṁ paryādāya svanuguptaṁ nidadhyāt tatastailaṁ ",«vātaharauṣadhakvāthamāṁsarasakṣīrāmlabhāgasahasreṇa sahasrapākaṁ vipacedyāvatā kālena śaknuyāt paktuṁ prativāpaś cātra »,«haimavatā dakṣiṇāpathagāś ca gandhā vātaghnāni ca tasmin sidhyati śaṅkhān ādhmāpayeddundubhīn āghātayecchattraṁ dhārayed »,«vālavyajanaiś ca vījayedbrāhmaṇasahasraṁ bhojayet tat sādhu siddhamavatārya sauvarṇe rājate mṛnmaye vā pātre svanuguptaṁ »,«nidadhyāt tadetat sahasrapākam aprativāravīryaṁ rājārhaṁ tailam evaṁ bhāgaśatavipakvaṁ śatapākam ||» 4, 4 29 1
gandharvahastamuṣkakanaktamālāṭarūṣakapūtīkāragvadhacitrakādīnāṁ patrāṇyārdrāṇi lavaṇena sahodūkhale 'vakṣudya snehaghaṭe ,«prakṣipyāvalipya gośakṛdbhir dāhayet etat patralavaṇam upadiśanti vātarogeṣu ||» 4, 4 30 1
evaṁ snuhīkāṇḍavārttākuśigrulavaṇāni saṁkṣudya ghaṭaṁ pūrayitvā sarpistailavasāmajjabhiḥ prakṣipyāvalipya gośakṛdbhir dāhayet etat ,«snehalavaṇam upadiśanti vātarogeṣu ||» 4, 4 31 1
gaṇḍīrapalāśakuṭajabilvārkasnuhyapāmārgapāṭalāpāribhadrakanādeyīkṛṣṇagandhānīpanimbanirdahanyaṭarūṣakanaktamālakapūtikabṛh,«atīkaṇṭakārikābhallātakeṅgudīvaijayantīkadalībāṣpadvayekṣurakendravāruṇīśvetamokṣakāśokā ity evaṁ vargaṁ samūlapatraśākham »,"ārdram āhṛtya lavaṇena saha saṁsṛjya pūrvavaddagdhvā kṣārakalpena parisrāvya vipacet prativāpaś cātra hiṅgvādibhiḥ pippalyādibhir ",«vā |» 4, 4 32 1
ityetat kalyāṇakalavaṇaṁ vātarogagulmaplīhāgniṣaṅgājīrṇārśo'rocakārtānāṁ kāsādibhiḥ kṛmibhir upadrutānāṁ copadiśanti ,«pānabhojaneṣvapīti ||» 4, 4 32 2
bhavati cātra | 4, 4 33 1
viṣyandanāduṣṇabhāvāddoṣāṇāṁ ca vipācanāt | 4, 4 33 2
saṁskārapācanāccedaṁ vātarogeṣu śasyate || 4, 4 33 3
athāto mahāvātavyādhicikitsitaṁ vyākhyāsyāmaḥ || 4, 5 1 1
yathovāca bhagavān dhanvantariḥ || 4, 5 2 1
dvividhaṁ vātaśoṇitam uttānam avagāḍhaṁ cetyeke bhāṣante tattu na samyak taddhi kuṣṭhavaduttānaṁ bhūtvā ,«kālāntareṇāvagāḍhībhavati tasmānna dvividham ||» 4, 5 3 1
tatra balavadvigrahādibhiḥ prakupitasya vāyor gurūṣṇādhyaśanaśīlasya praduṣṭaṁ śoṇitaṁ mārgamāvṛtya vātena sahaikībhūtaṁ ,«yugapad vātaraktanimittāṁ vedanāṁ janayatīti vātaraktam |» 4, 5 4 1
tattu pūrvaṁ hastapādayor avasthānaṁ kṛtvā paścāddehaṁ vyāpnoti | 4, 5 4 2
tasya pūrvarūpāṇi todadāhakaṇḍūśophastambhatvakpāruṣyasirāsnāyudhamanīspandanasakthidaurbalyāni ,"śyāvāruṇamaṇḍalotpattiścākasmāt pāṇipādatalāṅguligulphamaṇibandhaprabhṛtiṣu tatrāpratikāriṇo 'pacāriṇaś ca rogo vyaktataras tasya ",«lakṣaṇamuktaṁ tatrāpratikāriṇo vaikalyaṁ bhavati ||» 4, 5 4 3
bhavati cātra | 4, 5 5 1
prāyaśaḥ sukumārāṇāṁ mithyāhāravihāriṇām | 4, 5 5 2
sthūlānāṁ sukhināṁ cāpi vātaraktaṁ prakupyati || 4, 5 5 3
tatra prāṇamāṁsakṣayapipāsājvaramūrchāśvāsakāsastambhārocakāvipākavisaraṇasaṁkocanair anupadrutaṁ balavantamātmavantam ,«upakaraṇavantaṁ copakramet ||» 4, 5 6 1
tatra ādāveva bahuvātarūkṣamlānāṅgādṛte mārgāvaraṇādduṣṭaśoṇitam asakṛd alpālpam avasiñced vātakopabhayāt | 4, 5 7 1
tato vamanādibhir upakramair upapādya pratisaṁsṛṣṭabhaktaṁ vātaprabale purāṇaghṛtaṁ pāyayet | 4, 5 7 2
ajākṣīraṁ vārdhatailaṁ madhukākṣayayuktaṁ śṛgālavinnāsiddhaṁ vā śarkarāmadhumadhuraṁ śuṇṭhīśṛṅgāṭakakaśerukasiddhaṁ vā ,"śyāmārāsnāsuṣavīśṛgālavinnāpīluśatāvarīśvadaṁṣṭrādvipañcamūlīsiddhaṁ vā |" 4, 5 7 3
dvipañcamūlīkvāthāṣṭaguṇasiddhena payasā madhukameṣaśṛṅgīśvadaṁṣṭrāsaralabhadradāruvacāsurabhikalkapratīvāpaṁ tailaṁ ,«pācayitvā pānādiṣūpayuñjīta śatāvarīmayūrakakiṇihyajamodāmadhukakṣīravidārībalātibalātṛṇapañcamūlīkvāthasiddhaṁ vā »,«kākolyādiprativāpaṁ balātailaṁ śatapākaṁ veti |» 4, 5 7 4
vātaharamūlasiddhena ca payasā pariṣecanamamlair vā kurvīta | 4, 5 7 5
yavamadhukairaṇḍatilavarṣābhūbhir vā pradehaḥ kāryaḥ | 4, 5 7 6
tatra cūrṇiteṣu yavagodhūmatilamudgamāṣeṣu pratyekaśaḥ ,«kākolīkṣīrakākolījīvakarṣabhakabalātibalābisamṛṇālaśṛgālavinnāmeṣaśṛṅgīpriyālaśarkarākaśerukasurabhivacākalkamiśreṣūpanāhārthaṁ »,«sarpistailavasāmajjadugdhasiddhāḥ pañca pāyasā vyākhyātāḥ snaihikaphalasārotkārikā vā cūrṇiteṣu yavagodhūmatilamudgamāṣeṣu »,«matsyapiśitaveśavāro vā bilvapeśikātagaradevadārusaralārāsnāhareṇukuṣṭhaśatapuṣpailāsurādadhimastuyukta upanāho »,«mātuluṅgāmlasaindhavaghṛtamiśraṁ madhuśigrumūlam ālepas tilakalko veti vātaprabale ||» 4, 5 7 7
pittaprabale drākṣārevatakaṭphalapayasyāmadhukacandanakāśmaryakaṣāyaṁ śarkarāmadhumadhuraṁ pāyayet ,"śatāvarīmadhukapaṭolatriphalākaṭurohiṇīkaṣāyaṁ guḍūcīkaṣāyaṁ vā pittajvaraharaṁ vā candanādikaṣāyaṁ śarkarāmadhumadhuraṁ ",«madhuratiktakaṣāyasiddhaṁ vā sarpiḥ bisamṛṇālabhadraśriyapadmakakaṣāyeṇārdhakṣīreṇa pariṣekaḥ kṣīrekṣurasair »,«madhukaśarkarātaṇḍulodakair vā drākṣekṣukaṣāyamiśrair vā mastumadyadhānyāmlaiḥ jīvanīyasiddhena vā sarpiṣābhyaṅgaḥ »,"śatadhautaghṛtena vā kākolyādikalkakaṣāyavipakvena vā sarpiṣā ","śāliṣaṣṭikanalavañjulatālīsaśṛṅgāṭakagaloḍyagaurīgairikaśaivalapadmakapadmapatraprabhṛtibhir dhānyāmlapiṣṭaiḥ pradeho ghṛtamiśro ",«vātaprabale 'pyeṣa sukhoṣṇaḥ pradehaḥ kāryaḥ ||» 4, 5 8 1
raktaprabale 'pyevaṁ bahuśaś ca śoṇitamavasecayet śītatamāśca pradehāḥ kāryā iti || 4, 5 9 1
śleṣmaprabale tvāmalakaharidrākaṣāyaṁ madhumadhuraṁ pāyayet triphalākaṣāyaṁ vā madhukaśṛṅgaveraharītakītiktarohiṇīkalkaṁ vā ,«sakṣaudraṁ mūtratoyayor anyatareṇa guḍaharītakīṁ vā bhakṣayet tailamūtrakṣārodakasurāśuktakaphaghnauṣadhaniḥkvāthaiśca »,«pariṣeka āragvadhādikaṣāyair voṣṇaiḥ mastumūtrasurāśuktamadhukasārivāpadmakasiddhaṁ vā ghṛtamabhyaṅgas »,«tilasarṣapātasīyavacūrṇāni śleṣmātakakapitthamadhuśigrumiśrāṇi kṣāramūtrapiṣṭāni pradehaḥ śvetasarṣapakalkas tilāśvagandhākalkaḥ »,«priyālaselukapitthakalko madhuśigrupunarnavākalko vyoṣatiktāpṛthakparṇībṛhatīkalka ityeteṣāṁ pañca pradehāḥ sukhoṣṇāḥ »,«kṣārodakapiṣṭāḥ śāliparṇī pṛśniparṇī bṛhatyau vā kṣīrapiṣṭāstarpaṇamiśrāḥ ||» 4, 5 10 1
saṁsarge sannipāte ca kriyāpathamuktaṁ miśraṁ kuryāt || 4, 5 11 1
sarveṣu ca guḍaharītakīmāseveta pippalīrvā kṣīrapiṣṭā vāripiṣṭā vā pañcābhivṛddhyā daśābhivṛddhyā vā pibet kṣīraudanāhāro daśarātraṁ ,«bhūyaścāpakarṣayet evaṁ yāvat pañca daśa veti tadetat pippalīvardhamānakaṁ »,«vātaśoṇitaviṣamajvarārocakapāṇḍurogaplīhodarārśaḥkāsaśvāsaśophaśoṣāgnisādahṛdrogodarāṇy apahanti jīvanīyapratīvāpaṁ sarpiḥ »,«payasā pācayitvābhyajyāt sahāsahadevācandanamūrvāmustāpriyālaśatāvarīkaserupadmakamadhukaśatapuṣpāvidārīkuṣṭhāni kṣīrapiṣṭaḥ »,«pradeho ghṛtamaṇḍayuktaḥ saireyakāṭarūṣakabalātibalājīvantīsuṣavīkalko vā chāgakṣīrapiṣṭo gokṣīrapiṣṭaḥ »,«kāśmaryamadhukatarpaṇakalko vā madhūcchiṣṭamañjiṣṭhāsarjarasasārivākṣīrasiddhaṁ piṇḍatailamabhyaṅgaḥ sarveṣu ca »,«purāṇaghṛtamāmalakarasavipakvaṁ vā pānārthe jīvanīyasiddhaṁ pariṣekārthe kākolyādikvāthakalkasiddhaṁ vā »,«suṣavīkvāthakalkasiddhaṁ vā kāravellakakvāthamātrasiddhaṁ vā balātailaṁ vā pariṣekāvagāhabastibhojaneṣu »,"śāliṣaṣṭikayavagodhūmānnamanavaṁ bhuñjīta payasā jāṅgalarasena vā mudgayūṣeṇa vānamlena śoṇitamokṣaṁ cābhīkṣṇaṁ kurvīta ",«ucchritadoṣe ca vamanavirecanāsthāpanānuvāsanakarma kartavyam ||» 4, 5 12 0
paṭolatriphalābhīruguḍūcīkaṭukākṛtam | 4, 5 13 1
kvāthaṁ pītvā jayatyāśu vātaśoṇitajāṁ rujam || 4, 5 13 2
bhavanti cātra | 4, 5 14 1
evamādyaiḥ kriyāyogair acirotpatitaṁ sukham | 4, 5 14 2
vātāsṛk sādhyate vaidyair yāpyate tu cirotthitam || 4, 5 14 3
upanāhaparīṣekapradehābhyañjanāni ca | 4, 5 15 1
śaraṇānyapravātāni manojñāni mahānti ca || 4, 5 15 2
mṛdugaṇḍopadhānāni śayanāni sukhāni ca | 4, 5 16 1
vātarakte praśasyante mṛdusaṁvāhanāni ca || 4, 5 16 2
vyāyāmaṁ maithunaṁ kopamuṣṇāmlalavaṇāśanam | 4, 5 17 1
divāsvapnamabhiṣyandi guru cānnaṁ vivarjayet || 4, 5 17 2
apatānakinam asrastākṣam avakrabhruvam astabdhameḍhram asvedanam avepanam apralāpinam akhaṭvāpātinam abahirāyāminaṁ ,«copakramet |» 4, 5 18 1
tatra prāgeva snehābhyaktaṁ svinnaśarīramavapīḍanena tīkṣṇenopakrameta śiraḥśuddhyartham anantaraṁ ,«vidārigandhādikvāthamāṁsarasakṣīradadhipakvaṁ sarpiracchaṁ pāyayet tathā hi nātimātraṁ vāyuḥ prasarati tato »,«bhadradārvādivātaghnagaṇam āhṛtya sayavakolakulatthaṁ sānūpaudakamāṁsaṁ pañcavargamekataḥ prakvāthya tamādāya kaṣāyam »,«amlakṣīraiḥ sahonmiśrya ca sarpistailavasāmajjabhiḥ saha vipacenmadhurakapratīvāpaṁ tadetattraivṛtam apatānakināṁ »,«pariṣekāvagāhābhyaṅgapānabhojanānuvāsananasyeṣu vidadhyāt yathoktaiś ca svedavidhānaiḥ svedayet balīyasi vāte »,«sukhoṣṇatuṣabusakarīṣapūrṇe kūpe nidadhyād ā mukhāt taptāyāṁ vā rathakāracullyāṁ taptāyāṁ vā śilāyāṁ surāpariṣiktāyāṁ »,«palāśadalacchannāyāṁ śāyayet kṛśarāveśavārapāyasair vā svedayet |» 4, 5 18 2
mūlakoruvūsphūrjārjakārkasaptalāśaṅkhinīsvarasasiddhaṁ tailamapatānakināṁ pariṣekādiṣūpayojyam | 4, 5 18 3
abhuktavatā pītamamlaṁ dadhi maricavacāyuktamapatānakaṁ hanti tailasarpirvasākṣaudrāṇi vā | 4, 5 18 4
etacchuddhavātāpatānakavidhānam uktaṁ saṁsṛṣṭe saṁsṛṣṭaṁ kartavyam | 4, 5 18 5
vegāntareṣu cāvapīḍaṁ dadyāt tāmracūḍakarkaṭakṛṣṇamatsyaśiśumāravarāhavasāś cāseveta kṣīrāṇi vā vātaharasiddhāni ,«yavakolakulatthamūlakadadhighṛtatailasiddhā vā yavāgūḥ snehavirecanāsthāpanānuvāsanaiścainaṁ daśarātrāhṛtavegam upakrameta »,«vātavyādhicikitsitaṁ cāvekṣeta rakṣākarma ca kuryāditi ||» 4, 5 18 6
pakṣāghātopadrutamamlānagātraṁ sarujamātmavantam upakaraṇavantaṁ copakramet | 4, 5 19 1
tatra prāgeva snehasvedopapannaṁ mṛdunā śodhanena saṁśodhyānuvāsyāsthāpya ca yathākālamākṣepakavidhānenopacaret vaiśeṣikaś ,«cātra mastiṣkyaḥ śirobastiḥ aṇutailamabhyaṅgārthe sālvaṇam upanāhārthe balātailam anuvāsanārthe evamatandritastrīṁścaturo vā »,«māsān kriyāpatham upaseveta ||» 4, 5 19 2
manyāstambhe 'pyetadeva vidhānaṁ viśeṣato vātaśleṣmaharair nasyai rūkṣasvedaiścopacaret || 4, 5 20 1
apatantrakāturaṁ nāpatarpayet vamanānuvāsanāsthāpanāni na niṣeveta vātaśleṣmoparuddhocchvāsaṁ tīkṣṇaiḥ pradhmāpanair ,«mokṣayet tumburupuṣkarāhvahiṅgvamlavetasapathyālavaṇatrayaṁ yavakvāthena pātuṁ prayacchet pathyāśatārdhe sauvarcaladvipale »,«caturguṇe payasi sarpiḥ prasthaṁ siddhaṁ vātaśleṣmāpanuc ca karma kuryāt ||» 4, 5 21 1
arditāturaṁ balavantamātmavantam upakaraṇavantaṁ ca vātavyādhividhānenopacaret vaiśeṣikaiś ca ,«mastiṣkyaśirobastinasyadhūmopanāhasnehanāḍīsvedādibhiḥ tataḥ satṛṇaṁ mahāpañcamūlaṁ kākolyādiṁ vidārigandhādim »,«audakānūpamāṁsaṁ tathaivaudakakandāṁścāhṛtya dviguṇodake kṣīradroṇe niṣkvāthya kṣīrāvaśiṣṭamavatārya parisrāvya »,«tailaprasthenonmiśrya punar agnāvadhiśrayet tatastailaṁ kṣīrānugatamavatārya śītībhūtamabhimathnīyāt tatra yaḥ sneha »,«uttiṣṭhettamādāya madhurauṣadhasahākṣīrayuktaṁ vipacet etat kṣīratailam arditāturāṇāṁ pānābhyaṅgādiṣūpayojyaṁ tailahīnaṁ vā »,«kṣīrasarpir akṣitarpaṇam iti ||» 4, 5 22 1
gṛdhrasīviśvācīkroṣṭukaśiraḥkhañjapaṅgulavātakaṇṭakapādadāhapādaharṣāvabāhukabādhiryadhamanīgatavātarogeṣu yathoktaṁ ,«yathoddeśaṁ ca sirāvyadhaṁ kuryāt anyatrāvabāhukāt vātavyādhicikitsitaṁ cāvekṣeta ||» 4, 5 23 1
karṇaśūle tu śṛṅgaverarasaṁ tailamadhusaṁsṛṣṭaṁ saindhavopahitaṁ sukhoṣṇaṁ karṇe dadyāt ajāmūtramadhutailāni vā ,«mātuluṅgadāḍimatintiḍīkasvarasamūtrasiddhaṁ tailaṁ śuktasurātakramūtralavaṇasiddhaṁ vā nāḍīsvedaiśca svedayet »,«vātavyādhicikitsāṁ cāvekṣeta bhūyaścottare vakṣyāmaḥ ||» 4, 5 24 1
tūnīpratūnyoḥ snehalavaṇamuṣṇodakena pāyayet pippalyādicūrṇaṁ vā hiṅguyavakṣārapragāḍhaṁ vā sarpiḥ bastibhiścainam upakramet ,|| 4, 5 25 1
ādhmāne tvapatarpaṇapāṇitāpaphalavartikriyāpācanīyadīpanīyabastibhir upācaret laṅghanānantaraṁ cānnakāle ,«dhānyakajīrakādidīpanasiddhānyannāni |» 4, 5 26 1
pratyādhmāne chardanāpatarpaṇadīpanāni kuryāt || 4, 5 26 2
aṣṭhīlāpratyaṣṭhīlayor gulmābhyantaravidradhivat kriyāvibhāga iti || 4, 5 27 1
hiṅgutrikaṭuvacājamodādhānyājagandhādāḍimatintiḍīkapāṭhācitrakayavakṣārasaindhavaviḍasauvarcalasvarjikāpippalīmūlāmlavetasaśaṭī,«puṣkaramūlahapuṣācavyājājīpathyāś cūrṇayitvā mātuluṅgāmlena bahuśaḥ paribhāvyākṣamātrā guṭikāḥ kārayet tataḥ prātarekaikāṁ »,«vātavikārī bhakṣayet eṣa yogaḥ kāsaśvāsagulmodarārocakahṛdrogādhmānapārśvodarabastiśūlānāhamūtrakṛcchraplīhārśastūnīpratūnīr »,«apahanti ||» 4, 5 28 1
bhavanti cātra | 4, 5 29 1
kevalo doṣayukto vā dhātubhir vāvṛto 'nilaḥ | 4, 5 29 2
vijñeyo lakṣaṇohābhyāṁ cikitsyaścāvirodhataḥ || 4, 5 29 3
rujāvantaṁ ghanaṁ śītaṁ śophaṁ medoyuto 'nilaḥ | 4, 5 30 1
karoti yasya taṁ vaidyaḥ śothavat samupācaret || 4, 5 30 2
kaphamedovṛto vāyuryadorū pratipadyate | 4, 5 31 1
tadāṅgamardastaimityaromaharṣarujājvaraiḥ || 4, 5 31 2
nidrayā cārditau stabdhau śītalāvapracetanau | 4, 5 32 1
gurukāvasthirāvūrū na svāviva ca manyate || 4, 5 32 2
tamūrustambhamityāhurāḍhyavātamathāpare | 4, 5 33 1
snehavarjaṁ pibettatra cūrṇaṁ ṣaḍdharaṇaṁ naraḥ || 4, 5 33 2
hitamuṣṇāmbunā tadvat pippalyādigaṇaiḥ kṛtam | 4, 5 34 1
lihyādvā traiphalaṁ cūrṇaṁ kṣaudreṇa kaṭukānvitam || 4, 5 34 2
mūtrair vā guggulaṁ śreṣṭhaṁ pibedvāpi śilājatu | 4, 5 35 1
tato hanti kaphākrāntaṁ samedaskaṁ prabhañjanam || 4, 5 35 2
hṛdrogamaruciṁ gulmaṁ tathābhyantaravidradhim | 4, 5 36 1
sakṣāramūtrasvedāṁś ca rūkṣāṇyutsādanāni ca || 4, 5 36 2
kuryāddihyācca mūtrāḍhyaiḥ karañjaphalasarṣapaiḥ | 4, 5 37 1
bhojyāḥ purāṇaśyāmākakodravoddālaśālayaḥ || 4, 5 37 2
śuṣkamūlakayūṣeṇa paṭolasya rasena vā | 4, 5 38 1
jāṅgalair aghṛtair māṁsaiḥ śākaiścālavaṇair hitaiḥ || 4, 5 38 2
yadā syātāṁ parikṣīṇe bhūyiṣṭhe kaphamedasī | 4, 5 39 1
tadā snehādikaṁ karma punaratrāvacārayet || 4, 5 39 2
sugandhiḥ sulaghuḥ sūkṣmastīkṣṇoṣṇaḥ kaṭuko rase | 4, 5 40 1
kaṭupākaḥ saro hṛdyo gugguluḥ snigdhapicchilaḥ || 4, 5 40 2
sa navo bṛṁhaṇo vṛṣyaḥ purāṇastvapakarṣaṇaḥ | 4, 5 41 1
taikṣṇyauṣṇyātkaphavātaghnaḥ saratvānmalapittanut || 4, 5 41 2
saugandhyāt pūtikoṣṭhaghnaḥ saukṣmyāccānaladīpanaḥ | 4, 5 42 1
taṁ prātastriphalādārvīpaṭolakuśavāribhiḥ || 4, 5 42 2
pibedāvāpya vā mūtraiḥ kṣārair uṣṇodakena vā | 4, 5 43 1
jīrṇe yūṣarasaiḥ kṣīrair bhuñjāno hanti māsataḥ || 4, 5 43 2
gulmaṁ mehamudāvartamudaraṁ sabhagandaram | 4, 5 44 1
kṛmikaṇḍvaruciśvitrāṇyarbudaṁ granthim eva ca || 4, 5 44 2
nāḍyāḍhyavātaśvayathūn kuṣṭhaduṣṭavraṇāṁś ca saḥ | 4, 5 45 1
koṣṭhasandhyasthigaṁ vāyuṁ vṛkṣamindrāśaniryathā || 4, 5 45 2
athāto 'rśasāṁ cikitsitaṁ vyākhyāsyāmaḥ || 4, 6 1 1
yathovāca bhagavān dhanvantariḥ || 4, 6 2 1
caturvidho 'rśasāṁ sādhanopāyaḥ | 4, 6 3 1
tadyathā bheṣajaṁ kṣāro 'gniḥ śastram iti | 4, 6 3 2
tatra acirakālajātānyalpadoṣaliṅgopadravāṇi bheṣajasādhyāni mṛduprasṛtāvagāḍhānyucchritāni kṣāreṇa ,«karkaśasthirapṛthukaṭhinānyagninā tanumūlānyucchritāni kledavanti ca śastreṇa |» 4, 6 3 3
tatra bheṣajasādhyānām arśasām adṛśyānāṁ ca bheṣajaṁ bhavati kṣārāgniśastrasādhyānāṁ tu vidhānamucyamānam upadhāraya || 4, 6 3 4
tatra balavantamāturamarśobhir upadrutam upasnigdhaṁ parisvinnam anilavedanābhivṛddhipraśamārthaṁ ,«snigdhamuṣṇamalpamannaṁ dravaprāyaṁ bhuktavantam upaveśya saṁvṛte śucau deśe sādhāraṇe vyabhre kāle same phalake śayyāyāṁ »,«vā pratyādityagudamanyasyotsaṅge niṣaṇṇapūrvakāyamuttānaṁ kiṁcid unnatakaṭikaṁ vastrakambalakopaviṣṭaṁ yantraṇaśāṭakena »,«parikṣiptagrīvāsakthiṁ parikarmibhiḥ suparigṛhītam aspandanaśarīraṁ kṛtvā tato 'smai ghṛtābhyaktagudāya ghṛtābhyaktaṁ yantram »,"ṛjvanumukhaṁ pāyau śanaiḥ śanaiḥ pravāhamāṇasya praṇidhāya praviṣṭe cārśo vīkṣya śalākayotpīḍya picuvastrayor anyatareṇa pramṛjya ",«kṣāraṁ pātayet pātayitvā ca pāṇinā yantradvāraṁ pidhāya vākchatamātram upekṣeta tataḥ pramṛjya kṣārabalaṁ vyādhibalaṁ cāvekṣya »,«punarālepayet athārśaḥ pakvajāmbavapratīkāśam avasannam īṣannatam abhisamīkṣyopāvartayet kṣāraṁ prakṣālayeddhānyāmlena »,«dadhimastuśuktaphalāmlair vā tato yaṣṭīmadhukamiśreṇa sarpiṣā nirvāpya yantram apanīyotthāpyāturam uṣṇodakopaviṣṭaṁ śītābhir »,«adbhiḥ pariṣiñcet aśītābhir ityeke tato nirvātamāgāraṁ praveśyācārikamādiśet sāvaśeṣaṁ punardahet evaṁ saptarātrāt »,«saptarātrādekaikam upakrameta tatra bahuṣu pūrvaṁ dakṣiṇaṁ sādhayet dakṣiṇādvāmaṁ vāmāt pṛṣṭhajaṁ tato 'grajam iti ||» 4, 6 4 1
tatra vātaśleṣmanimittānyagnikṣārābhyāṁ sādhayet kṣāreṇaiva mṛdunā pittaraktanimittāni || 4, 6 5 1
tatra vātānulomyamannaruciragnidīptirlāghavaṁ balavarṇotpattirmanastuṣṭiriti samyagdagdhaliṅgāni atidagdhe tu gudāvadaraṇaṁ ,«dāho mūrcchā jvaraḥ pipāsā śoṇitātipravṛttistannimittāścopadravā bhavanti dhyāmālpavraṇatā kaṇḍūr anilavaiguṇyam indriyāṇām »,«aprasādo vikārasya cāśāntir hīnadagdhe ||» 4, 6 6 1
mahānti ca prāṇavataśchittvā dahet nirgatāni cātyarthaṁ doṣapūrṇāni yantrādvinā ,«svedābhyaṅgasnehāvagāhopanāhavisrāvaṇālepakṣārāgniśastrair upācaret pravṛttaraktāni ca raktapittavidhānena bhinnapurīṣāṇi »,«cātīsāravidhānena baddhavarcāṁsi snehapānavidhānenodāvartavidhānena vā eṣa sarvasthānagatānāmarśasāṁ dahanakalpaḥ ||» 4, 6 7 1
āsādya ca darvīkūrcakaśalākānāmanyatamena kṣāraṁ pātayet | 4, 6 8 1
bhraṣṭagudasya tu vinā yantreṇa kṣārādikarma prayuñjīta | 4, 6 8 2
sarveṣu ca śāliṣaṣṭikayavagodhūmānnaṁ sarpiḥ snigdham upaseveta payasā nimbayūṣeṇa paṭolayūṣeṇa vā yathādoṣaṁ śākair ,«vāstūkataṇḍulīyakajīvantyupodikāśvabalābālamūlakapālaṅkyasanacillīcuccūkalāyavallībhir anyair vā |» 4, 6 8 3
yaccānyad api snigdham agnidīpanam arśoghnaṁ sṛṣṭamūtrapurīṣaṁ ca tadupaseveta || 4, 6 8 4
dagdheṣu cārśaḥsvabhyakto 'nalasaṁdhukṣaṇārtham anilaprakopasaṁrakṣaṇārthaṁ ca snehādīnāṁ sāmānyataḥ kriyāpatham upaseveta ,| 4, 6 9 1
viśeṣatastu vātārśaḥsu sarpīṁṣi ca vātaharadīpanīyasiddhāni hiṅgvādibhiścūrṇaiḥ pratisaṁsṛjya pibet pittārśaḥsu pṛthakparṇyādīnāṁ ,«kaṣāyeṇa dīpanīyapratīvāpaṁ sarpiḥ śoṇitārśaḥsu mañjiṣṭhāmuruṅgyādīnāṁ kaṣāye pācayet śleṣmārśaḥsu surasādīnāṁ kaṣāye |» 4, 6 9 2
upadravāṁś ca yathāsvamupācaret || 4, 6 9 3
paraṁ ca yatnamāsthāya gude kṣārāgniśastrāṇyavacārayet tadvibhramāddhi ṣāṇḍhyaśophadāhamadamūrchāṭopānāhātīsārapravāhaṇāni ,«bhavanti maraṇaṁ vā ||» 4, 6 10 1
ata ūrdhvaṁ yantrapramāṇam upadekṣyāmaḥ tatra yantraṁ lauhaṁ dāntaṁ śārṅgaṁ vārkṣaṁ vā gostanākāraṁ caturaṅgulāyataṁ ,«pañcāṅgulapariṇāhaṁ puṁsāṁ ṣaḍaṅgulapariṇāhaṁ nārīṇāṁ talāyataṁ tad dvicchidraṁ darśanārtham ekacchidraṁ tu karmaṇi »,«ekadvāre hi śastrakṣārāgnīnāmatikramo na bhavati chidrapramāṇaṁ tu tryaṅgulāyatam aṅguṣṭhodarapariṇāhaṁ yadaṅgulamavaśiṣṭaṁ »,«tasyārdhāṅgulād adhastād ardhāṅgulocchritoparivṛttakarṇikam eṣa yantrākṛtisamāsaḥ ||» 4, 6 11 1
ata ūrdhvam arśasāmālepān vakṣyāmaḥ snuhīkṣīrayuktaṁ haridrācūrṇamālepaḥ prathamaḥ kukkuṭapurīṣaguñjāharidrāpippalīcūrṇamiti ,«gomūtrapittapiṣṭo dvitīyo dantīcitrakasuvarcikālāṅgalīkalko vā gopittapiṣṭastṛtīyaḥ pippalīsaindhavakuṣṭhaśirīṣaphalakalkaḥ »,«snuhīkṣīrapiṣṭo 'rkakṣīrapiṣṭo vā caturthaḥ »,«kāsīsaharitālasaindhavāśvamārakaviḍaṅgapūtīkakṛtavedhanajambvarkottamāraṇīdantīcitrakālarkasnuhīpayaḥsu tailaṁ »,«vipakvamabhyañjanenārśaḥ śātayati ||» 4, 6 12 1
ata ūrdhvaṁ bheṣajasādhyeṣvadṛśyeṣvarśaḥsu yogān yāpanārthaṁ vakṣyāmaḥ prātaḥ prātar guḍaharītakīm āseveta brahmacārī ,«gomūtradroṇasiddhaṁ vā harītakīśataṁ prātaḥ prātaryathābalaṁ kṣaudreṇa apāmārgamūlaṁ vā taṇḍulodakena sakṣaudramaharahaḥ »,"śatāvarīmūlakalkaṁ vā kṣīreṇa citrakacūrṇayuktaṁ vā sīdhuṁ parārdhyaṁ bhallātacūrṇayuktaṁ vā saktumanthamalavaṇaṁ takreṇa ",«kalaśe vāntaścitrakamūlakalkāvalipte niṣiktaṁ takramamlamanamlaṁ vā pānabhojaneṣūpayuñjīta eṣa eva »,«bhārgyāsphotāyavānyāmalakaguḍūcīṣu takrakalpaḥ pippalīpippalīmūlacavyacitrakaviḍaṅgaśuṇṭhīharītakīṣu ca pūrvavadeva niranno vā »,«takramaharaharmāsam upaseveta śṛṅgaverapunarnavācitrakakaṣāyasiddhaṁ vā payaḥ kuṭajamūlatvakphāṇitaṁ vā pippalyādipratīvāpaṁ »,«kṣaudreṇa mahāvātavyādhyuktaṁ hiṅgvādicūrṇam upaseveta takrāhāraḥ kṣīrāhāro vā kṣāralavaṇāṁścitrakamūlakṣārodakasiddhaṁ vā »,«payaḥ palāśatarukṣārasiddhaṁ vā palāśatarukṣārasiddhān vā kulmāṣān pāṭalāpāmārgabṛhatīpalāśakṣāraṁ vā »,«parisrutamaharaharghṛtasaṁsṛṣṭaṁ kuṭajavandākamūlakalkaṁ vā takreṇa citrakapūtīkanāgarakalkaṁ vā pūtīkakṣāreṇa »,«kṣārodakasiddhaṁ vā sarpiḥ pippalyādipratīvāpaṁ kṛṣṇatilaprasṛtaṁ prakuñcaṁ vā prātaḥ prātarupaseveta śītodakānupānam ebhir »,«abhivardhate 'gnir arśāṁsi copaśāmyanti ||» 4, 6 13 1
dvipañcamūlīdantīcitrakapathyānāṁ tulāmāhṛtya jalacaturdroṇe vipācayet tataḥ pādāvaśiṣṭaṁ kaṣāyamādāya suśītaṁ guḍatulayā ,«sahonmiśrya ghṛtabhājane niḥkṣipya māsamupekṣeta yavapalle tataḥ prātaḥ prātarmātrāṁ pāyayeta »,«tenārśograhaṇīdoṣapāṇḍurogodāvartārocakā na bhavanti dīptaścāgnirbhavati ||» 4, 6 14 1
pippalīmaricaviḍaṅgailavālukalodhrāṇāṁ dve dve pale indravāruṇyāḥ pañca palāni kapitthamadhyasya daśa ,«pathyāphalānāmardhaprasthaḥ prastho dhātrīphalānām etadaikadhyaṁ jalacaturdroṇe vipācya pādāvaśeṣaṁ parisrāvya suśītaṁ »,«guḍatulādvayenonmiśrya ghṛtabhājane niḥkṣipya pakṣamupekṣeta yavapalle tataḥ prātaḥ prātaryathābalam upayuñjīta |» 4, 6 15 1
eṣa khalvariṣṭaḥ plīhāgniṣaṅgārśograhaṇīhṛt pāṇḍurogaśophakuṣṭhagulmodarakṛmiharo balavarṇakaraś ceti || 4, 6 15 2
tatra vātaprāyeṣu snehasvedavamanavirecanāsthāpanānuvāsanam apratisiddhaṁ pittajeṣu virecanam evaṁ raktajeṣu saṁśamanaṁ ,«kaphajeṣu śṛṅgaverakulatthopayogaḥ sarvadoṣaharaṁ yathoktaṁ sarvajeṣu yathāsvauṣadhisiddhaṁ ca payaḥ sarveṣviti ||» 4, 6 16 1
ata ūrdhvaṁ bhallātakavidhānam upadekṣyāmaḥ bhallātakāni paripakvānyanupahatānyāhṛtya tata ekamādāya dvidhā tridhā caturdhā vā ,«chedayitvā kaṣāyakalpena vipācya tasya kaṣāyasya śuktimanuṣṇāṁ ghṛtābhyaktatālujihvauṣṭhaḥ prātaḥ prātarupaseveta tato 'parāhṇe »,«kṣīraṁ sarpirodana ityāhāra evamekaikaṁ vardhayedyāvat pañcati tataḥ pañca pañcābhivardhayedyāvat saptatiriti prāpya ca »,«saptatimapakarṣayedbhūyaḥ pañca pañca yāvat pañceti pañcabhyastvekaikaṁ yāvadekam iti |» 4, 6 17 1
evaṁ bhallātakasahasram upayujya sarvakuṣṭhārśobhir vimukto balavānarogaḥ śatāyurbhavati || 4, 6 17 2
dvivraṇīyoktena vidhānena bhallātakaniścyutitaṁ snehamādāya prātaḥ prātaḥ śuktimātram upayuñjīta jīrṇe pūrvavadāhāraḥ ,«phalaprakarṣaś ca |» 4, 6 18 1
bhallātakamajjabhyo vā snehamādāyāpakṛṣṭadoṣaḥ pratisaṁsṛṣṭabhakto nivātamāgāraṁ praviśya yathābalaṁ prasṛtiṁ prakuñcaṁ ,«vopayuñjīta tasmiñjīrṇe kṣīraṁ sarpirodana ityāhāra evaṁ māsam upayujya māsatrayam ādiṣṭāhāro rakṣedātmānaṁ tataḥ »,«sarvopatāpānapahṛtya varṇavān balavāñ śravaṇagrahaṇadhāraṇaśaktisampanno varṣaśatāyurbhavati māse māse ca prayoge varṣaśataṁ »,«varṣaśatamāyuṣo 'bhivṛddhirbhavati evaṁ daśamāsānupayujya varṣasahasrāyurbhavati ||» 4, 6 18 2
bhavanti cātra | 4, 6 19 1
yathā sarvāṇi kuṣṭhāni hataḥ khadirabījakau | 4, 6 19 2
tathaivārśāṁsi sarvāṇi vṛkṣakāruṣkarau hataḥ || 4, 6 19 3
haridrāyāḥ prayogeṇa pramehā iva ṣoḍaśa | 4, 6 20 1
kṣārāgnī nātivartante tathā dṛśyā gudodbhavāḥ || 4, 6 20 2
ghṛtāni dīpanīyāni lehāyaskṛtayaḥ surāḥ | 4, 6 21 1
āsavāś ca prayoktavyā vīkṣya doṣasamucchritam || 4, 6 21 2
vegāvarodhastrīpṛṣṭhayānāny utkuṭukāsanam | 4, 6 22 1
yathāsvaṁ doṣalaṁ cānnamarśaḥsu parivarjayet || 4, 6 22 2
athāto 'śmarīcikitsitaṁ vyākhyāsyāmaḥ || 4, 7 1 1
yathovāca bhagavān dhanvantariḥ || 4, 7 2 1
aśmarī dāruṇo vyādhirantakapratimo mataḥ | 4, 7 3 1
auṣadhaistaruṇaḥ sādhyaḥ pravṛddhaśchedamarhati || 4, 7 3 2
tasya pūrveṣu rūpeṣu snehādikrama iṣyate | 4, 7 4 1
tenāsyāpacayaṁ yānti vyādher mūlānyaśeṣataḥ || 4, 7 4 2
pāṣāṇabhedo vasuko vaśirāśmantakau tathā | 4, 7 5 1
śatāvarī śvadaṁṣṭrā ca bṛhatī kaṇṭakārikā || 4, 7 5 2
kapotavaṅkārtagalaḥ kaccakośīrakubjakāḥ | 4, 7 6 1
vṛkṣādanī bhallukaś ca varuṇaḥ śākajaṁ phalam || 4, 7 6 2
yavāḥ kulatthāḥ kolāni katakasya phalāni ca | 4, 7 7 1
ūṣakādipratīvāpameṣāṁ kvāthair ghṛtaṁ kṛtam || 4, 7 7 2
bhinatti vātasambhūtāmaśmarīṁ kṣipram eva tu | 4, 7 8 1
kṣārān yavāgūryūṣāṁśca kaṣāyāṇi payāṁsi ca || 4, 7 8 2
bhojanāni ca kurvīta varge 'smin vātanāśane | 4, 7 9 1
kuśaḥ kāśaḥ saro gundrā itkaṭo moraṭo 'śmabhit || 4, 7 9 2
varī vidārī vārāhī śālimūlatrikaṇṭakam | 4, 7 10 1
bhallūkaḥ pāṭalā pāṭhā pattūro 'tha kuruṇṭikā || 4, 7 10 2
punarnavā śirīṣaś ca kvathitāsteṣu sādhitam | 4, 7 11 1
ghṛtaṁ śilājamadhukabījair indīvarasya ca || 4, 7 11 2
trapusairvārukādīnāṁ bījaiścāvāpitaṁ śubham | 4, 7 12 1
bhinatti pittasambhūtāmaśmarīṁ kṣipram eva tu || 4, 7 12 2
kṣārān yavāgūryūṣāṁś ca kaṣāyāṇi payāṁsi ca | 4, 7 13 1
bhojanāni ca kurvīta varge 'smin pittanāśane || 4, 7 13 2
gaṇo varuṇakādistu guggulvelāhareṇavaḥ | 4, 7 14 1
kuṣṭhabhadrādimaricacitrakaiḥ sasurāhvayaiḥ || 4, 7 14 2
etaiḥ siddhamajāsarpirūṣakādigaṇena ca | 4, 7 15 1
bhinatti kaphasambhūtāmaśmarīṁ kṣipram eva tu || 4, 7 15 2
kṣārān yavāgūryūṣāṁś ca kaṣāyāṇi payāṁsi ca | 4, 7 16 1
bhojanāni ca kurvīta varge 'smin kaphanāśane || 4, 7 16 2
picukāṅkolakatakaśākendīvarajaiḥ phalaiḥ | 4, 7 17 1
cūrṇitaiḥ saguḍaṁ toyaṁ śarkarāśamanaṁ pibet || 4, 7 17 2
krauñcoṣṭrarāsabhāsthīni śvadaṁṣṭrā tālamūlikā | 4, 7 18 1
ajamodā kadambasya mūlaṁ nāgaram eva ca || 4, 7 18 2
pītāni śarkarāṁ bhindyuḥ surayoṣṇodakena vā | 4, 7 19 1
trikaṇṭakasya bījānāṁ cūrṇaṁ mākṣikasaṁyutam || 4, 7 19 2
avikṣīreṇa saptāham aśmarībhedanaṁ pibet | 4, 7 20 1
dravyāṇāṁ tu ghṛtoktānāṁ kṣāro 'vimūtragālitaḥ || 4, 7 20 2
grāmyasattvaśakṛtkṣāraiḥ saṁyuktaḥ sādhitaḥ śanaiḥ | 4, 7 21 1
tatroṣakādirāvāpaḥ kāryastrikaṭukānvitaḥ || 4, 7 21 2
eṣa kṣāro 'śmarīṁ gulmaṁ śarkarāṁ ca bhinattyapi | 4, 7 22 1
tilāpāmārgakadalīpalāśayavakalkajaḥ || 4, 7 22 2
kṣāraḥ peyo 'vimūtreṇa śarkarānāśanaḥ paraḥ | 4, 7 23 1
pāṭalākaravīrāṇāṁ kṣāramevaṁ samācaret || 4, 7 23 2
śvadaṁṣṭrāyaṣṭikābrāhmīkalkaṁ vākṣasamaṁ pibet | 4, 7 24 1
sahaiḍakākhyau peyau vā śobhāñjanakamārkavau || 4, 7 24 2
kapotavaṅkāmūlaṁ vā pibed amlaiḥ surādibhiḥ | 4, 7 25 1
tatsiddhaṁ vā pibet kṣīraṁ vedanābhir upadrutaḥ || 4, 7 25 2
harītakyādisiddhaṁ vā varṣābhūsiddham eva vā | 4, 7 26 1
sarvathaivopayojyaḥ syādgaṇo vīratarādikaḥ || 4, 7 26 2
ghṛtaiḥ kṣāraiḥ kaṣāyaiś ca kṣīraiḥ sottarabastibhiḥ | 4, 7 27 1
yadi nopaśamaṁ gacchecchedastatrottaro vidhiḥ || 4, 7 27 2
kuśalasyāpi vaidyasya yataḥ siddhirihādhruvā | 4, 7 28 1
upakramo jaghanyo 'yamataḥ samparikīrtitaḥ || 4, 7 28 2
akriyāyāṁ dhruvo mṛtyuḥ kriyāyāṁ saṁśayo bhavet | 4, 7 29 1
tasmād āpṛcchya kartavyamīśvaraṁ sādhukāriṇā || 4, 7 29 2
atha rogānvitam upasnigdham apakṛṣṭadoṣam īṣatkarśitam abhyaktasvinnaśarīraṁ bhuktavantaṁ ,«kṛtabalimaṅgalasvastivācanamagropaharaṇīyoktena vidhānenopakalpitasambhāramāśvāsya tato balavantam aviklavam ā jānusame »,«phalake prāgupaviṣṭānyapuruṣasyotsaṅge niṣaṇṇapūrvakāyam uttānam unnatakaṭīkaṁ vastrādhārakopaviṣṭaṁ saṁkucitajānukūrparam »,«itareṇa sahāvabaddhaṁ sūtreṇa śāṭakairvā tataḥ svabhyaktanābhipradeśasya vāmapārśvaṁ vimṛdya »,«muṣṭināvapīḍayedadhonābheryāvadaśmaryadhaḥ prapanneti tataḥ snehābhyakte kḍptanakhe vāmahastapradeśinīmadhyame aṅgulyau »,«pāyau praṇidhāyānusevanīmāsādya prayatnabalābhyāṁ pāyumeḍhrāntaram ānīya nirvyalīkamanāyatam aviṣamaṁ ca bastiṁ saṁniveśya »,«bhṛśam utpīḍayedaṅgulibhyāṁ yathā granthir ivonnataṁ śalyaṁ bhavati ||» 4, 7 30 1
sa cedgṛhītaśalye tu vivṛtākṣo vicetanaḥ | 4, 7 31 1
hatavallambaśīrṣaś ca nirvikāro mṛtopamaḥ || 4, 7 31 2
na tasya nirharecchalyaṁ nirharettu mriyeta saḥ | 4, 7 32 1
vinā tveteṣu rūpeṣu nirhartuṁ prayateta vai || 4, 7 32 2
tataḥ savye pārśve sevanīṁ yavamātreṇa muktvāvacārayecchastram aśmarīpramāṇaṁ dakṣiṇato vā kriyāsaukaryahetor ityeke yathā sā na ,«bhidyate cūrṇyate vā tathā prayateta cūrṇam alpam apyavasthitaṁ hi punaḥ parivṛddhim eti tasmāt samastām agravakreṇādadīta »,«strīṇāṁ tu bastipārśvagato garbhāśayaḥ saṁnikṛṣṭas tasmāt tāsām utsaṅgavacchastraṁ pātayet ato 'nyathā khalvāsāṁ mūtrasrāvī vraṇo »,«bhavet puruṣasya vā mūtraprasekakṣaṇanān mūtrakṣaraṇam aśmarīvraṇād ṛte bhinnabastir ekadhāpi na bhavati dvidhā bhinnabastir »,"āśmariko na sidhyati aśmarīvraṇanimittam ekadhābhinnabastir jīvati kriyābhyāsācchāstravihitacchedānniḥsyandaparivṛddhatvācca ","śalyasyeti |" 4, 7 33 1
uddhṛtaśalyaṁ tūṣṇodakadroṇyām avagāhya svedayet tathā hi bastirasṛjā na pūryate pūrṇe vā kṣīravṛkṣakaṣāyaṁ puṣpanetreṇa ,«vidadhyāt ||» 4, 7 33 2
bhavati cātra | 4, 7 34 1
kṣīravṛkṣakaṣāyastu puṣpanetreṇa yojitaḥ | 4, 7 34 2
nirharedaśmarīṁ tūrṇaṁ raktaṁ bastigataṁ ca yat || 4, 7 34 3
mūtramārgaviśodhanārthaṁ cāsmai guḍasauhityaṁ vitaret uddhṛtya cainaṁ madhughṛtābhyaktavraṇaṁ ,«mūtraviśodhanadravyasiddhāmuṣṇāṁ saghṛtāṁ yavāgūṁ pāyayetobhayakālaṁ trirātraṁ trirātrādūrdhvaṁ guḍapragāḍhena payasā »,«mṛdvodanamalpaṁ bhojayeddaśarātraṁ mūtrāsṛgviśuddhyarthaṁ vraṇakledanārthaṁ ca daśarātrādūrdhvaṁ phalāmlair jāṅgalarasair »,«upācaret tato daśarātraṁ cainamapramattaḥ svedayet snehena dravasvedena vā kṣīravṛkṣakaṣāyeṇa cāsya vraṇaṁ prakṣālayet »,«rodhramadhukamañjiṣṭhāprapauṇḍarīkakalkair vraṇaṁ pratigrāhayet eteṣveva haridrāyuteṣu tailaṁ ghṛtaṁ vā vipakvaṁ »,«vraṇābhyañjanamiti styānaśoṇitaṁ cottarabastibhir upācaret saptarātrācca svamārgamapratipadyamāne mūtre vraṇaṁ yathoktena »,«vidhinā dahedagninā svamārgapratipanne cottarabastyāsthāpanānuvāsanair upācarenmadhurakaṣāyair iti yadṛcchayā vā »,«mūtramārgapratipannām antarāsaktāṁ śukrāśmarīṁ śarkarāṁ vā srotasāpaharet evaṁ cāśakye vidārya nāḍīṁ śastreṇa baḍiśenoddharet »,| 4, 7 35 1
rūḍhavraṇaścāṅganāśvanaganāgarathadrumān nāroheta varṣaṁ nāpsu plaveta bhuñjīta vā guru || 4, 7 35 2
mūtravahaśukravahamuṣkasrotomūtraprasekasevanīyonigudabastīnaṣṭau pariharet | 4, 7 36 1
tatra mūtravahacchedānmaraṇaṁ mūtrapūrṇabasteḥ śukravahacchedānmaraṇaṁ klaibyaṁ vā muṣkasrotaḥupaghātād dhvajabhaṅgo ,«mūtraprasekakṣaṇanānmūtraprakṣaraṇaṁ sevanīyonicchedādrujaḥ prādurbhāvo bastigudaviddhalakṣaṇaṁ prāguktam iti ||» 4, 7 36 2
bhavati cātra | 4, 7 37 1
marmāṇyaṣṭāvasaṁbudhya srotojāni śarīriṇām | 4, 7 37 2
vyāpādayedbahūnmartyān śastrakarmāpaṭurbhiṣak || 4, 7 37 3
sevanī śukraharaṇī srotasī phalayor gudam | 4, 7 38 1
mūtrasekaṁ mūtravahaṁ yonirbastistathāṣṭamaḥ || 4, 7 38 2
athāto bhagandarāṇāṁ cikitsitaṁ vyākhyāsyāmaḥ || 4, 8 1 0
yathovāca bhagavān dhanvantariḥ || 4, 8 2 0
pañca bhagandarā vyākhyātāḥ teṣvasādhyaḥ śambūkāvartaḥ śalyanimittaśca śeṣāḥ kṛcchrasādhyāḥ || 4, 8 3 0
tatra bhagandarapiḍakopadrutam āturam apatarpaṇādivirecanāntenaikādaśavidhenopakrameṇopakrametāpakvapiḍakaṁ pakveṣu ,«copasnigdhamavagāhasvinnaṁ śayyāyāṁ saṁniveśyārśasam iva yantrayitvā bhagandaraṁ samīkṣya parācīnamavācīnaṁ vā tataḥ »,«praṇidhāyaiṣaṇīmunnamya sāśayam uddharecchastreṇāntarmukhe caivaṁ samyagyantraṁ praṇidhāya pravāhamāṇasya »,«bhagandaramukhamāsādyaiṣaṇīṁ dattvā śastraṁ pātayet āsādya vāgniṁ kṣāraṁ ceti etat sāmānyaṁ sarveṣu ||» 4, 8 4 0
viśeṣatastu | 4, 8 5 1
nāḍyantare vraṇān kuryādbhiṣak tu śataponake | 4, 8 5 2
tatasteṣūparūḍheṣu śeṣā nāḍīrupācaret || 4, 8 5 3
gatayo 'nyonyasambaddhā bāhyāśchedyāstvanekadhā | 4, 8 6 1
nāḍīranabhisaṁbaddhā yaśchinattyekadhā bhiṣak || 4, 8 6 2
sa kuryādvivṛtaṁ jantor vraṇaṁ gudavidāraṇam | 4, 8 7 1
tasya tadvivṛtaṁ mārgaṁ viṇmūtramanugacchati || 4, 8 7 2
āṭopaṁ gudaśūlaṁ ca karoti pavano bhṛśam | 4, 8 8 1
tatrādhigatatantro 'pi bhiṣaṅmuhyed asaṁśayam || 4, 8 8 2
tasmānna vivṛtaḥ kāryo vraṇastu śataponake | 4, 8 9 1
vyādhau tatra bahucchidre bhiṣajā vai vijānatā || 4, 8 9 2
ardhalāṅgalakaśchedaḥ kāryo lāṅgalako 'pi vā | 4, 8 10 1
sarvatobhadrako vāpi kāryo gotīrthako 'pi vā || 4, 8 10 2
sarvataḥ srāvamārgāṁstu dahedvaidyastathāgninā | 4, 8 11 1
sukumārasya bhīror hi duṣkaraḥ śataponakaḥ || 4, 8 11 2
rujāsrāvāpahaṁ tatra svedamāśu prayojayet | 4, 8 12 1
svedadravyair yathoddiṣṭaiḥ kṛśarāpāyasādibhiḥ || 4, 8 12 2
grāmyānūpaudakair māṁsair lāvādyair vāpi viṣkiraiḥ | 4, 8 13 1
vṛkṣādanīmathairaṇḍaṁ bilvādiṁ ca gaṇaṁ tathā || 4, 8 13 2
kaṣāyaṁ sukṛtaṁ kṛtvā snehakumbhe niṣecayet | 4, 8 14 1
nāḍīsvedena tenāsya taṁ vraṇaṁ svedayedbhiṣak || 4, 8 14 2
tilairaṇḍātasīmāṣayavagodhūmasarṣapān | 4, 8 15 1
lavaṇānyamlavargaṁ ca sthālyāmevopasādhayet || 4, 8 15 2
āturaṁ svedayettena tathā sidhyati kurvataḥ | 4, 8 16 1
svinnaṁ ca pāyayedenaṁ kuṣṭhaṁ ca lavaṇāni ca || 4, 8 16 2
vacāhiṅgvajamodaṁ ca samabhāgāni sarpiṣā | 4, 8 17 1
mārdvīkenāthavāmlena surāsauvīrakeṇa vā || 4, 8 17 2
tato madhukatailena tasya siñcedbhiṣagvraṇam | 4, 8 18 1
pariṣiñcedgudaṁ cāsya tailair vātarujāpahaiḥ || 4, 8 18 2
vidhinānena viṇmūtraṁ svamārgamadhigacchati | 4, 8 19 1
anye copadravāstīvrāḥ sidhyantyatra na saṁśayaḥ || 4, 8 19 2
śataponaka ākhyāta uṣṭragrīve kriyāṁ śṛṇu | 4, 8 20 1
athoṣṭragrīvam eṣitvā chittvā kṣāraṁ nipātayet || 4, 8 20 2
pūtimāṁsavyapohārtham agniratra na pūjitaḥ | 4, 8 21 1
athainaṁ ghṛtasaṁsṛṣṭaistilaiḥ piṣṭaiḥ pralepayet || 4, 8 21 2
bandhaṁ tato 'nukurvīta pariṣekaṁ tu sarpiṣā | 4, 8 22 1
tṛtīye divase muktvā yathāsvaṁ śodhayedbhiṣak || 4, 8 22 2
tataḥ śuddhaṁ viditvā ca ropayettu yathākramam | 4, 8 23 1
utkṛtyāsrāvamārgāṁstu parisrāviṇi buddhimān || 4, 8 23 2
kṣāreṇa vā srāvagatiṁ daheddhutavahena vā | 4, 8 24 1
sukhoṣṇenāṇutailena secayedgudamaṇḍalam || 4, 8 24 2
upanāhāḥ pradehāś ca mūtrakṣārasamanvitāḥ | 4, 8 25 1
vāmanīyauṣadhaiḥ kāryāḥ pariṣekāś ca mātrayā || 4, 8 25 2
mṛdubhūtaṁ viditvainamalpasrāvaruganvitam | 4, 8 26 1
gatimanviṣya śastreṇa chindyāt kharjūrapatrakam || 4, 8 26 2
candrārdhaṁ candracakraṁ ca sūcīmukham avāṅmukham | 4, 8 27 1
chittvāgninā dahet samyagevaṁ kṣāreṇa vā punaḥ || 4, 8 27 2
tataḥ saṁśodhanair eva mṛdupūrvair viśodhayet | 4, 8 28 1
bahirantarmukhaś cāpi śiśor yasya bhagandaraḥ || 4, 8 28 2
tasyāhitaṁ virekāgniśastrakṣārāvacāraṇam | 4, 8 29 1
yadyanmṛdu ca tīkṣṇaṁ ca tattattasyāvacārayet || 4, 8 29 2
āragvadhaniśākālācūrṇaṁ madhughṛtāplutam | 4, 8 30 1
agravartipraṇihitaṁ vraṇānāṁ śodhanaṁ hitam || 4, 8 30 2
yogo 'yaṁ nāśayatyāśu gatiṁ meghamivānilaḥ | 4, 8 31 1
āgantuje bhiṣaṅnāḍīṁ śastreṇotkṛtya yatnataḥ || 4, 8 31 2
jambvoṣṭhenāgnivarṇena taptayā vā śalākayā | 4, 8 32 1
dahedyathoktaṁ matimāṁstaṁ vraṇaṁ susamāhitaḥ || 4, 8 32 2
kṛmighnaṁ ca vidhiṁ kuryācchalyānayanam eva ca | 4, 8 33 1
pratyākhyāyaiṣa cārabhyo varjyaś cāpi tridoṣajaḥ || 4, 8 33 2
etat karma samākhyātaṁ sarveṣāmanupūrvaśaḥ | 4, 8 34 1
eṣāṁ tu śastrapatanādvedanā yatra jāyate || 4, 8 34 2
tatrāṇutailenoṣṇena pariṣekaḥ praśasyate | 4, 8 35 1
vātaghnauṣadhasampūrṇāṁ sthālīṁ chidraśarāvikām || 4, 8 35 2
snehābhyaktagudastaptāmadhyāsīta sabāṣpikām | 4, 8 36 1
nāḍyā vāsyāharet svedaṁ śayānasya rujāpaham | 4, 8 36 2
uṣṇodake 'vagāhyo vā tathā śāmyati vedanā || 4, 8 36 3
kadalīmṛgalopākapriyakājinasaṁbhṛtān | 4, 8 37 1
kārayedupanāhāṁś ca sālvaṇādīn vicakṣaṇaḥ || 4, 8 37 2
kaṭutrikaṁ vacāhiṅgulavaṇānyatha dīpyakam | 4, 8 38 1
pāyayeccāmlakaulatthasurāsauvīrakādibhiḥ || 4, 8 38 2
jyotiṣmatīlāṅgalakīśyāmādantītrivṛttilāḥ | 4, 8 39 1
kuṣṭhaṁ śatāhvā golomī tilvako girikarṇikā || 4, 8 39 2
kāsīsaṁ kāñcanaksīryau vargaḥ śodhana iṣyate | 4, 8 40 1
trivṛttilā nāgadantī mañjiṣṭhā payasā saha || 4, 8 40 2
utsādanaṁ bhavedetat saindhavakṣaudrasaṁyutam | 4, 8 41 1
rasāñjanaṁ haridre dve mañjiṣṭhānimbapallavāḥ || 4, 8 41 2
trivṛttejovatīdantīkalko nāḍīvraṇāpahaḥ | 4, 8 42 1
kuṣṭhaṁ trivṛttilā dantī māgadhyaḥ saindhavaṁ madhu || 4, 8 42 2
rajanī triphalā tutthaṁ hitaṁ syādvraṇaśodhanam | 4, 8 43 1
māgadhyo madhukaṁ rodhraṁ kuṣṭhamelā hareṇavaḥ || 4, 8 43 2
samaṅgā dhātakī caiva sārivā rajanīdvayam | 4, 8 44 1
priyaṅgavaḥ sarjarasaḥ padmakaṁ padmakesaram || 4, 8 44 2
sudhā vacā lāṅgalakī madhūcchiṣṭaṁ sasaindhavam | 4, 8 45 1
etat saṁbhṛtya saṁbhāraṁ tailaṁ dhīro vipācayet || 4, 8 45 2
etadvai gaṇḍamālāsu maṇḍaleṣvatha mehiṣu | 4, 8 46 1
ropaṇārthaṁ hitaṁ tailaṁ bhagandaravināśanam || 4, 8 46 2
nyagrodhādigaṇaś caiva hitaḥ śodhanaropaṇe | 4, 8 47 1
tailaṁ ghṛtaṁ vā tatpakvaṁ bhagandaravināśanam || 4, 8 47 2
trivṛddantīharidrārkamūlaṁ lohāśvamārakau | 4, 8 48 1
viḍaṅgasāraṁ triphalā snuhyarkapayasī madhu || 4, 8 48 2
madhūcchiṣṭasamāyuktaistailametair vipācayet | 4, 8 49 1
bhagandaravināśārthametadyojyaṁ viśeṣataḥ || 4, 8 49 2
citrakārkau trivṛtpāṭhe malapūṁ hayamārakam | 4, 8 50 1
sudhāṁ vacāṁ lāṅgalakīṁ saptaparṇaṁ suvarcikām || 4, 8 50 2
jyotiṣmatīṁ ca saṁbhṛtya tailaṁ dhīro vipācayet | 4, 8 51 1
etaddhi syandanaṁ tailaṁ bhṛśaṁ dadyādbhagandare || 4, 8 51 2
śodhanaṁ ropaṇaṁ caiva savarṇakaraṇaṁ tathā | 4, 8 52 1
dvivraṇīyamavekṣeta vraṇāvasthāsu buddhimān || 4, 8 52 2
chidrādūrdhvaṁ haredoṣṭhamarśoyantrasya yantravit | 4, 8 53 1
tato bhagandare dadyādetadardhendusannibham || 4, 8 53 2
vyāyāmaṁ maithunaṁ kopaṁ pṛṣṭhayānaṁ gurūṇi ca | 4, 8 54 1
saṁvatsaraṁ parihareduparūḍhavraṇo naraḥ || 4, 8 54 2
athātaḥ kuṣṭhacikitsitaṁ vyākhyāsyāmaḥ || 4, 9 1 1
yathovāca bhagavān dhanvantariḥ || 4, 9 2 1
viruddhādhyaśanāsātmyavegavighātaiḥ snehādīnāṁ cāyathārambhaiḥ pāpakriyayā purākṛtakarmayogāc ca tvagdoṣā bhavanti || 4, 9 3 1
tatra tvagdoṣī māṁsavasādugdhadadhitailakulatthamāṣaniṣpāvekṣupiṣṭavikārāmlaviruddhādhyaśanājīrṇavidāhyabhiṣyandīni ,«divāsvapnaṁ vyavāyaṁ ca pariharet ||» 4, 9 4 1
tataḥ śāliṣaṣṭikayavagodhūmakoradūṣaśyāmākoddālakādīnanavān bhuñjīta mudgāḍhakyor anyatarasya yūṣeṇa sūpena vā ,«nimbapatrāruṣkaravyāmiśreṇa maṇḍūkaparṇyavalgujāṭarūṣakarūpikāpuṣpaiḥ sarpiḥ siddhaiḥ sarṣapatailasiddhair vā tiktavargeṇa »,«vābhihitena māṁsasātmyāya vā jāṅgalamāṁsamamedaskaṁ vitaret tailaṁ vajrakamabhyaṅgārthe āragvadhādikaṣāyamutsādanārthe »,«pānapariṣekāvagāhādiṣu ca khadirakaṣāyam ityeṣa āhārācāravibhāgaḥ ||» 4, 9 5 1
tatra pūrvarūpeṣūbhayataḥ saṁśodhanam āseveta | 4, 9 6 1
tatra tvaksamprāpte śodhanālepanāni śoṇitaprāpte saṁśodhanālepanakaṣāyapānaśoṇitāvasecanāni māṁsaprāpte ,"śodhanālepanakaṣāyapānaśoṇitāvasecanāriṣṭamanthaprāśāḥ caturthakarmaguṇaprāptaṁ yāpyamātmavataḥ saṁvidhānavataśca tatra ",«saṁśodhanācchoṇitāvasecanāccordhvaṁ bhallātaśilājatudhātumākṣīkaguggulvagurutuvarakakhadirāsanāyaskṛtividhānam āseveta »,«pañcamaṁ naivopakramet ||» 4, 9 6 2
tatra prathamam eva kuṣṭhinaṁ snehapānavidhānenopapādayet | 4, 9 7 1
meṣaśṛṅgīśvadaṁṣṭrāśārṅgeṣṭāguḍūcīdvipañcamūlīsiddhaṁ tailaṁ ghṛtaṁ vā vātakuṣṭhināṁ pānābhyaṅgayor vidadhyād ,«dhavāśvakarṇakakubhapalāśapicumardaparpaṭakamadhukarodhrasamaṅgāsiddhaṁ sarpiḥ pittakuṣṭhināṁ »,«priyālaśālāragvadhanimbasaptaparṇacitrakamaricavacākuṣṭhasiddhaṁ śleṣmakuṣṭhināṁ bhallātakābhayāviḍaṅgasiddhaṁ vā sarveṣāṁ »,«tuvarakatailaṁ bhallātakatailaṁ veti ||» 4, 9 7 2
saptaparṇāragvadhātiviṣekṣurapāṭhākaṭurohiṇyamṛtātriphalāpaṭolapicumardaparpaṭakadurālabhātrāyamāṇāmustācandanapadmakahari,«dropakulyāviśālāmūrvāśatāvarīsārivendrayavāṭarūṣakaṣaḍgranthāmadhukabhūnimbagṛṣṭikā iti samabhāgāḥ kalkaḥ syāt »,«kalkāccaturguṇaṁ sarpiḥ prakṣipya taddviguṇo dhātrīphalarasastaccaturguṇā āpastadaikadhyaṁ samāloḍya vipacet etanmahātiktakaṁ »,«nāma sarpiḥ »,kuṣṭhaviṣamajvararaktapittahṛdrogonmādāpasmāragulmapiḍakāsṛgdaragalagaṇḍagaṇḍamālāślīpadapāṇḍurogavisarpārśaḥṣāṇḍhyakaṇḍ,"ūpāmādīñchamayediti ||" 4, 9 8 1
triphalāpaṭolapicumandāṭarūṣakakaṭurohiṇīdurālabhātrāyamāṇāḥ parpaṭakaścaiteṣāṁ dvipalikān bhāgāñjaladroṇe prakṣipya ,«pādāvaśeṣaṁ kaṣāyamādāya kalkapeṣyāṇīmāni bheṣajānyardhapalikāni trāyamāṇāmustendrayavacandanakirātatiktāni pippalyaścaitāni »,«ghṛtaprasthe samāvāpya vipacet etattiktakaṁ nāma sarpiḥ »,«kuṣṭhaviṣamajvaragulmārśograhaṇīdoṣaśophapāṇḍurogavisarpaṣāṇḍhyaśamanam ūrdhvajatrugatarogaghnaṁ ceti ||» 4, 9 9 1
ato 'nyatamena ghṛtena snigdhasvinnasyaikāṁ dve tisraścatasraḥ pañca vā sirā vidhyet maṇḍalāni cotsannānyavalikhed abhīkṣṇaṁ ,«pracchayed vā samudraphenaśākagojīkākodumbarikāpatrair vāvaghṛṣyālepayel »,«lākṣāsarjarasarasāñjanaprapunnāḍāvalgujatejovatyaśvamārakārkakuṭajārevatamūlakalkair mūtrapiṣṭaiḥ pittapiṣṭair vā »,«svarjikātutthakāsīsaviḍaṅgāgāradhūmacitrakakaṭukasudhāharidrāsaindhavakalkair vā etānyevāvāpya kṣārakalpena niḥsrute pālāśe kṣāre »,«tato vipācya phāṇītam iva saṁjātamavatārya lepayet jyotiṣkaphalalākṣāmaricapippalīsumanaḥpatrair vā »,«haritālamanaḥśilārkakṣīratilaśigrumaricakalkair vā svarjikākuṣṭhatutthakuṭajacitrakaviḍaṅgamaricarodhramanaḥśilākalkair vā »,«harītakīkarañjikāviḍaṅgasiddhārthakalavaṇarocanāvalgujaharidrākalkair vā ||» 4, 9 10 1
sarve kuṣṭhāpahāḥ siddhā lepāḥ sapta prakīrtitāḥ | 4, 9 11 1
vaiśeṣikānatastūrdhvaṁ dadrūśvitreṣu me śṛṇu || 4, 9 11 2
lākṣā kuṣṭhaṁ sarṣapāḥ śrīniketaṁ rātrir vyoṣaṁ cakramardasya bījam | 4, 9 12 1
kṛtvaikasthaṁ takrapiṣṭaḥ pralepo dadrūṣūkto mūlakādbījayuktaḥ || 4, 9 12 2
sindhūdbhūtaṁ cakramardasya bījamikṣūdbhūtaṁ keśaraṁ tārkṣyaśailam | 4, 9 13 1
piṣṭo lepo 'yaṁ kapitthādrasena dadrūstūrṇaṁ nāśayatyeṣa yogaḥ || 4, 9 13 2
hemakṣīrī vyādhighātaḥ śirīṣo nimbaḥ sarjo vatsakaḥ sājakarṇaḥ | 4, 9 14 1
śīghraṁ tīvrā nāśayantīha dadrūḥ snānālepodgharṣaṇeṣūpayuktāḥ || 4, 9 14 2
bhadrāsaṁjñodumbarīmūlatulyaṁ dattvā mūlaṁ kṣodayitvā malapvāḥ | 4, 9 15 1
siddhaṁ toyaṁ pītamuṣṇe sukhoṣṇaṁ sphoṭāñchvitre puṇḍarīke ca kuryāt || 4, 9 15 2
dvaipaṁ dagdhaṁ carma mātaṅgajaṁ vā bhinne sphoṭe tailayuktaṁ pralepaḥ | 4, 9 16 1
pūtiḥ kīṭo rājavṛkṣodbhavena kṣāreṇāktaḥ śvitrameko nihanti || 4, 9 16 2
kṛṣṇasya sarpasya masī sudagdhā vaibhītakaṁ tailamatha dvitīyam | 4, 9 17 1
etat samastaṁ mṛditaṁ pralepācchvitrāṇi sarvāṇyapahanti śīghram || 4, 9 17 2
adhyardhatoye sumatisrutasya kṣārasya kalpena tu saptakṛtvaḥ | 4, 9 18 1
tailaṁ śṛtaṁ tena caturguṇena śvitrāpahaṁ mrakṣaṇametadagryam || 4, 9 18 2
ghṛtena yuktaṁ prapunāḍabījaṁ kuṣṭhaṁ ca yaṣṭīmadhukaṁ ca piṣṭvā | 4, 9 19 1
śvetāya dadyādgṛhakukkuṭāya caturthabhaktāya bubhukṣitāya || 4, 9 19 2
tasyopasaṁgṛhya ca tat purīṣamutpācitaṁ sarvata eva limpet | 4, 9 20 1
abhyantaraṁ māsamimaṁ prayogaṁ prayojayecchvitramatho nihanti || 4, 9 20 2
kṣāre sudagdhe jalagaṇḍaje tu gajasya mūtreṇa bahusrute ca | 4, 9 21 1
droṇapramāṇe daśabhāgayuktaṁ dattvā pacedbījamavalgujasya || 4, 9 21 2
etadyadā cikkaṇatām upaiti tadā samastaṁ guṭikā vidadhyāt | 4, 9 22 1
śvitraṁ pralimpedatha sampraghṛṣya tayā vrajedāśu savarṇabhāvam || 4, 9 22 2
kaṣāyakalpena subhāvitāṁ tu jalaṁ tvacā cūtaharītakīnām | 4, 9 23 1
tāṁ tāmradīpe praṇidhāya dhīmān vartiṁ vaṭakṣīrasubhāvitāṁ tu || 4, 9 23 2
ādīpya tajjātamasīṁ gṛhītvā tāṁ cāpi pathyāmbhasi bhāvayitvā | 4, 9 24 1
saṁpracchitaṁ tadbahuśaḥ kilāsaṁ tailena siktaṁ kaṭunā prayāti || 4, 9 24 2
āvalgujaṁ bījamagryaṁ nadījaṁ kākāhvānodumbarī yā ca lākṣā | 4, 9 25 1
lauhaṁ cūrṇaṁ māgadhī tārkṣyaśailaṁ tulyāḥ kāryāḥ kṛṣṇavarṇāstilāśca || 4, 9 25 2
vartiṁ kṛtvā tāṁ gavāṁ pittapiṣṭāṁ lepaḥ kāryaḥ śvitriṇāṁ śvitrahārī | 4, 9 26 1
lepāt pittaṁ śaikhinaṁ śvitrahāri hrīveraṁ vā dagdhametena yuktam || 4, 9 26 2
tutthālakaṭukāvyoṣasiṁhārkahayamārakāḥ | 4, 9 27 1
kuṣṭhāvalgujabhallātakṣīriṇīsarṣapāḥ snuhī || 4, 9 27 2
tilvakāriṣṭapīlūnāṁ patrāṇyāragvadhasya ca | 4, 9 28 1
bījaṁ viḍaṅgāśvahantror haridre bṛhatīdvayam || 4, 9 28 2
ābhyāṁ śvitrāṇi yogābhyāṁ lepānnaśyantyaśeṣataḥ | 4, 9 29 1
vāyasīphalgutiktānāṁ śataṁ dattvā pṛthak pṛthak || 4, 9 29 2
dve loharajasaḥ prasthe triphalātryāḍhakaṁ tathā | 4, 9 30 1
tridroṇe 'pāṁ pacedyāvadbhāgau dvāvasanād api || 4, 9 30 2
śiṣṭau ca vipacedbhūya etaiḥ ślakṣṇaprapeṣitaiḥ | 4, 9 31 1
kalkair indrayavavyoṣatvagdārucaturaṅgulaiḥ || 4, 9 31 2
pārāvatapadīdantīvākucīkeśarāhvayaiḥ | 4, 9 32 1
kaṇṭakāryā ca tatpakvaṁ ghṛtaṁ kuṣṭhiṣu yojayet || 4, 9 32 2
doṣadhātvāśritaṁ pānādabhyaṅgāttvaggataṁ tathā | 4, 9 33 1
apyasādhyaṁ nṛṇāṁ kuṣṭhaṁ nāmnā nīlaṁ niyacchati || 4, 9 33 2
triphalātvak trikaṭukaṁ surasā madayantikā | 4, 9 34 1
vāyasyāragvadhaścaiṣāṁ tulāṁ kuryāt pṛthak pṛthak || 4, 9 34 2
kākamācyarkavaruṇadantīkuṭajacitrakāt | 4, 9 35 1
dārvīnidigdhikābhyāṁ tu pṛthagdaśapalaṁ tathā || 4, 9 35 2
tridroṇe 'pāṁ pacedyāvat ṣaṭprasthaṁ pariśeṣitam | 4, 9 36 1
śakṛdrasadadhikṣīramūtrāṇāṁ pṛthagāḍhakam || 4, 9 36 2
tadvadghṛtasya tatsādhyaṁ bhūnimbavyoṣacitrakaiḥ | 4, 9 37 1
karañjaphalanīlikāśyāmāvalgujapīlubhiḥ || 4, 9 37 2
nīlinīnimbakusumaiḥ siddhaṁ kuṣṭhāpahaṁ ghṛtam | 4, 9 38 1
mrakṣaṇādaṅgasāvarṇyaṁ śvitriṇāṁ janayennṝṇām | 4, 9 38 2
bhagandaraṁ kṛmīnarśo mahānīlaṁ niyacchati || 4, 9 38 3
mūtraṁ gavyaṁ citrakavyoṣayuktaṁ sarpiḥkumbhe kṣaudrayuktaṁ sthitaṁ hi | 4, 9 39 1
pakṣādūrdhvaṁ śvitribhiḥ peyametat kuryāccāsmin kuṣṭhadiṣṭaṁ vidhānam || 4, 9 39 2
pūtīkārkasnuṅnarendradrumāṇāṁ mūtraiḥ piṣṭāḥ pallavāḥ saumanāś ca | 4, 9 40 1
lepaḥ śvitraṁ hanti dadrūrvraṇāṁś ca duṣṭānyarśāṁsyeṣa nāḍīvraṇāṁś ca || 4, 9 40 2
asmādūrdhvaṁ niḥsrute duṣṭarakte jātaprāṇaṁ sarpiṣā snehayitvā | 4, 9 41 1
tīkṣṇair yogaiśchardayitvā pragāḍhaṁ paścāddoṣaṁ nirhareccāpramattaḥ || 4, 9 41 2
durvānto vā durvirikto 'pi vā syāt kuṣṭhī doṣair uddhatair vyāptadehaḥ | 4, 9 42 1
niḥsaṁdigdhaṁ yātyasādhyatvamāśu tasmāt kṛtsnānnirharettasya doṣān || 4, 9 42 2
pakṣāt pakṣācchardanānyabhyupeyānmāsānmāsāt sraṁsanaṁ cāpi deyam | 4, 9 43 1
srāvyaṁ raktaṁ vatsare hi dviralpaṁ nasyaṁ dadyācca trirātrāt trirātrāt || 4, 9 43 2
pathyā vyoṣaṁ sekṣujātaṁ satailaṁ līḍhvā śīghraṁ mucyate kuṣṭharogāt | 4, 9 44 1
dhātrīpathyākṣopakulyāviḍaṅgān kṣaudrājyābhyāmekato vāvalihyāt || 4, 9 44 2
pītvā māsaṁ vā palāṁśāṁ haridrāṁ mūtreṇāntaṁ pāparogasya gacchet | 4, 9 45 1
evaṁ peyaścitrakaḥ ślakṣṇapiṣṭaḥ pippalyo vā pūrvavanmūtrayuktāḥ || 4, 9 45 2
tadvattārkṣyaṁ māsamātraṁ ca peyaṁ tenājasraṁ dehamālepayecca | 4, 9 46 1
āriṣṭī tvak sāptaparṇī ca tulyā lākṣā mustaṁ pañcamūlyau haridre || 4, 9 46 2
mañjiṣṭhākṣau vāsako devadāru pathyāvahnī vyoṣadhātrīviḍaṅgāḥ | 4, 9 47 1
sāmānyāṁśaṁ yojayitvā viḍaṅgaiścūrṇaṁ kṛtvā tatpalonmānamaśnan || 4, 9 47 2
kuṣṭhājjantur mucyate traiphalaṁ vā sarpirdroṇaṁ vyoṣayuktaṁ ca yuñjan | 4, 9 48 1
gomūtrāmbudroṇasiddhe 'kṣapīḍe siddhaṁ sarpirnāśayeccāpi kuṣṭham || 4, 9 48 2
āragvadhe saptaparṇe paṭole savṛkṣake naktamāle sanimbe | 4, 9 49 1
jīrṇaṁ pakvaṁ taddharidrādvayena hanyāt kuṣṭhaṁ muṣkake cāpi sarpiḥ || 4, 9 49 2
rodhrāriṣṭaṁ padmakaṁ raktasāraḥ saptāhvākṣau vṛkṣako bījakaś ca | 4, 9 50 1
yojyāḥ snāne dahyamānasya jantoḥ peyā vā syāt kṣaudrayuktā tribhaṇḍī || 4, 9 50 2
khādet kuṣṭhī māṁsaśāte purāṇān mudgān siddhānnimbatoye satailān | 4, 9 51 1
nimbakvāthaṁ jātasattvaḥ pibedvā kvāthaṁ vārkālarkasaptacchadānām || 4, 9 51 2
jagdheṣvaṅgeṣvaśvamārasya mūlaṁ lepo yuktaḥ syādviḍaṅgaiḥ samūtraiḥ | 4, 9 52 1
mūtraiścainaṁ secayedbhojayecca sarvāhārān samprayuktān viḍaṅgaiḥ || 4, 9 52 2
kārañjaṁ vā sārṣapaṁ vā kṣateṣu kṣepyaṁ tailaṁ śigrukośāmrayor vā | 4, 9 53 1
pakvaṁ sarvair vā kaṭūṣṇaiḥ satiktaiḥ śeṣaṁ ca syādduṣṭavat saṁvidhānam || 4, 9 53 2
saptaparṇakarañjārkamālatīkaravīrajam | 4, 9 54 1
snuhīśirīṣayor mūlaṁ citrakāsphotayor api || 4, 9 54 2
viṣalāṅgalavajrākhyakāsīsālamanaḥśilāḥ | 4, 9 55 1
karañjabījaṁ trikaṭu triphalāṁ rajanīdvayam || 4, 9 55 2
siddhārthakān viḍaṅgāni prapunnāḍaṁ ca saṁharet | 4, 9 56 1
mūtrapiṣṭaiḥ pacedetaistailaṁ kuṣṭhavināśanam || 4, 9 56 2
etadvajrakam abhyaṅgānnāḍīduṣṭavraṇāpaham | 4, 9 57 1
siddhārthakaḥ karañjau dvau dve haridre rasāñjanam || 4, 9 57 2
kuṭajaś ca prapunnāḍasaptaparṇau mṛgādanī | 4, 9 58 1
lākṣā sarjaraso 'rkaśca sāsphotāragvadhau snuhī || 4, 9 58 2
śirīṣastuvarākhyastu kuṭajāruṣkarau vacā | 4, 9 59 1
kuṣṭhaṁ kṛmighnaṁ mañjiṣṭhā lāṅgalī citrakaṁ tathā || 4, 9 59 2
mālatī kaṭutumbī ca gandhāhvā mūlakaṁ tathā | 4, 9 60 1
saindhavaṁ karavīraśca gṛhadhūmaṁ viṣaṁ tathā || 4, 9 60 2
kampillakaṁ sasindūraṁ tejohvātutthakāhvaye | 4, 9 61 1
samabhāgāni sarvāṇi kalkapeṣyāṇi kārayet || 4, 9 61 2
gomūtraṁ dviguṇaṁ dadyāttilatailāccaturguṇam | 4, 9 62 1
kārañjaṁ yā mahāvīryaṁ sārṣapaṁ vā mahāguṇam || 4, 9 62 2
abhyaṅgāt sarvakuṣṭhāni gaṇḍamālābhagandarān | 4, 9 63 1
nāḍīduṣṭavraṇān ghorān nāśayennātra saṁśayaḥ || 4, 9 63 2
mahāvajrakamityetannāmnā tailaṁ mahāguṇam | 4, 9 64 1
pittāvāpair mūtrapiṣṭaistailaṁ lākṣādikaiḥ kṛtam || 4, 9 64 2
saptāhaṁ kaṭukālābvāṁ nidadhīta cikitsakaḥ | 4, 9 65 1
pītavantaṁ tato mātrāṁ tenābhyaktaṁ ca mānavam || 4, 9 65 2
śāyayedātape tasya doṣā gacchanti sarvaśaḥ | 4, 9 66 1
srutadoṣaṁ samutthāpya snātaṁ khadiravāriṇā || 4, 9 66 2
yavāgūṁ pāyayedenaṁ sādhitāṁ khadirāmbunā | 4, 9 67 1
evaṁ saṁśodhane varge kuṣṭhaghneṣvauṣadheṣu ca || 4, 9 67 2
kuryāttailāni sarpīṁṣi pradehodgharṣaṇāni ca | 4, 9 68 1
prātaḥ prātaś ca seveta yogān vairecanāñśubhān | 4, 9 68 2
pañca ṣaṭ sapta cāṣṭau vā yair utthānaṁ na gacchati || 4, 9 68 3
kārabhaṁ vā pibenmūtraṁ jīrṇe tatkṣīrabhojanam | 4, 9 69 1
jātasattvāni kuṣṭhāni māsaiḥ ṣaḍbhir apohati || 4, 9 69 2
didṛkṣurantaṁ kuṣṭhasya khadiraṁ kuṣṭhapīḍitaḥ | 4, 9 70 1
sarvathaiva prayuñjīta snānapānāśanādiṣu || 4, 9 70 2
yathā hanti pravṛddhatvāt kuṣṭhamāturamojasā | 4, 9 71 1
tathā hantyupayuktastu khadiraḥ kuṣṭhamojasā || 4, 9 71 2
nīcaromanakhaḥ śrānto hitāśyauṣadhatatparaḥ | 4, 9 72 1
yoṣinmāṁsasurāvarjī kuṣṭhī kuṣṭhamapohati || 4, 9 72 2
athāto mahākuṣṭhacikitsitaṁ vyākhyāsyāmaḥ || 4, 10 1 1
yathovāca bhagavān dhanvantariḥ || 4, 10 2 1
kuṣṭheṣu meheṣu kaphāmayeṣu sarvāṅgaśopheṣu ca dāruṇeṣu | 4, 10 3 1
kṛśatvamicchatsu ca medureṣu yogānimānagryamatirvidadhyāt || 4, 10 3 2
kṣuṇṇān yavānniṣpūtān rātrau gomūtraparyuṣitān mahati kiliñje śoṣayet evaṁ saptarātraṁ bhāvayecchoṣayecca tatastān kapālabhṛṣṭān ,"śaktūn kārayitvā prātaḥ prātareva kuṣṭhinaṁ pramehiṇaṁ vā sālasārādikaṣāyeṇa kaṇṭakivṛkṣakaṣāyeṇa vā pāyayed ",«bhallātakaprapunnāḍāvalgujārkacitrakaviḍaṅgamustacūrṇacaturbhāgayuktān evam eva sālasārādikaṣāyaparipītānām »,"āragvadhādikaṣāyaparipītānāṁ vā gavāśvāśakṛdbhūtānāṁ vā yavānāṁ śaktūn kārayitvā bhallātakādīnāṁ cūrṇānyāvāpya ",«khadirāśananimbarājavṛkṣarohītakaguḍūcīnāmanyatamasya kaṣāyeṇa śarkarāmadhumadhureṇa drākṣāyuktena »,«dāḍimāmalakavetasāmlena saindhavalavaṇānvitena pāyayet eṣa sarvamanthakalpaḥ ||» 4, 10 4 1
yāvakāṁśca bhakṣyān dhānolumbakakulmāṣāpūpapūrṇakośotkārikāśaṣkulikākuṇāvīprabhṛtīn seveta yavavidhānena ,«godhūmaveṇuyavānupayuñjīta ||» 4, 10 5 1
ariṣṭānato vakṣyāmaḥ pūtīkacavyacitrakasuradārusārivādantītrivṛttrikaṭukānāṁ pratyekaṁ ṣaṭpalikā bhāgā badarakuḍavastriphalākuḍava ,«ityeteṣāṁ cūrṇāni tataḥ pippalīmadhughṛtair antaḥpralipte ghṛtabhājane prākkṛtasaṁskāre saptodakakuḍavān ayorajo'rdhakuḍavam »,«ardhatulāṁ ca guḍasyābhihitāni cūrṇānyāvāpya svanuguptaṁ kṛtvā yavapalle saptarātraṁ vāsayet tato yathābalam upayuñjīta eṣo 'riṣṭaḥ »,«kuṣṭhamehamedaḥpāṇḍurogaśvayathūn apahanti |» 4, 10 6 1
evaṁ sālasārādau nyagrodhādāvāragvadhādau cāriṣṭān kurvīta || 4, 10 6 2
āsavānato vakṣyāmaḥ palāśabhasmaparisrutasyoṣṇodakasya śītībhūtasya trayo bhāgā dvau phāṇitasyaikadhyam ariṣṭakalpena vidadhyāt ,«evaṁ tilādīnāṁ kṣāreṣu sālasārādau nyagrodhādāvāragvadhādau mūtreṣu cāsavān vidadhyāt ||» 4, 10 7 1
atha surā vakṣyāmaḥ śiṁśapākhadirayoḥ sāram ādāyotpāṭya cottamāraṇībrāhmīkośavatīs tat sarvam ekataḥ kaṣāyakalpena ,«vipācyodakamādadīta maṇḍodakārthaṁ kiṇvapiṣṭamabhiṣuṇuyācca yathoktam |» 4, 10 8 1
evaṁ surāḥ sālasārādau nyagrodhādāvāragvadhādau ca vidadhyāt || 4, 10 8 2
ato'valehān vakṣyāmaḥ khadirāsananimbarājavṛkṣasālasārakvāthe tatsārapiṇḍāñchlakṣṇapiṣṭān prakṣipya vipacet tato nātidravaṁ ,«nātisāndramavatārya tasya pāṇitalaṁ pūrṇam aprātarāśo madhumiśraṁ lihyāt evaṁ sālasārādau nyagrodhādāvāragvadhādau ca lehān »,«kārayet ||» 4, 10 9 1
ataścūrṇakriyāṁ vakṣyāmaḥ sālasārādīnāṁ sāracūrṇaprastham āhṛtyāragvadhādikaṣāyaparipītam anekaśaḥ sālasārādikaṣāyeṇaiva ,«pāyayet evaṁ nyagrodhādīnāṁ phaleṣu puṣpeṣvāragvadhādīnāṁ cūrṇakriyāṁ kārayet ||» 4, 10 10 1
ata ūrdhvamayaskṛtīrvakṣyāmaḥ tīkṣṇalohapatrāṇi tanūni lavaṇavargapradigdhāni gomayāgniprataptāni triphalāsālasārādikaṣāyeṇa ,«nirvāpayet ṣoḍaśavārān tataḥ khadirāṅgārataptānyupaśāntatāpāni sūkṣmacūrṇāni kārayed ghanatāntavaparisrāvitāni tato yathābalaṁ »,«mātrāṁ sarpirmadhubhyāṁ saṁsṛjyopayuñjīta jīrṇe yathāvyādhyanamlamalavaṇamāhāraṁ kurvīta evaṁ tulām upayujya »,«kuṣṭhamehamedaḥśvayathupāṇḍurogonmādāpasmārān apahatya varṣaśataṁ jīvati tulāyāṁ tulāyāṁ varṣaśatamutkarṣa etena »,«sarvalauheṣvayaskṛtayo vyākhyātāḥ ||» 4, 10 11 1
trivṛcchyāmāgnimanthasaptalākevukaśaṅkhinītilvakatriphalāpalāśaśiṁśapānāṁ svarasamādāya pālāśyāṁ droṇyāmabhyāsicya ,«khadirāṅgārataptam ayaḥpiṇḍaṁ trisaptakṛtvo nirvāpya tamādāya punarāsicya sthālyāṁ gomayāgninā vipacet »,«tataścaturthabhāgāvaśiṣṭamavatārya parisrāvya bhūyo 'gnitaptānyayaḥpatrāṇi prakṣipet sidhyati cāsmin pippalyādicūrṇabhāgaṁ dvau »,«madhunastāvadghṛtasyeti dadyāt tataḥ praśāntamāyase pātre svanuguptaṁ nidadhyāt tato yathāyogaṁ śuktiṁ prakuñcaṁ vopayuñjīta »,«jīrṇe yathāvyādhyāhāram upaseveta |» 4, 10 12 1
eṣauṣadhāyaskṛtirasādhyaṁ kuṣṭhaṁ pramehaṁ vā sādhayati sthūlamapakarṣati śopham upahanti sannam agnim uddharati viśeṣeṇa ,«copadiśyate rājayakṣmiṇāṁ varṣaśatāyuścānayā puruṣo bhavati |» 4, 10 12 2
sālasārādikvātham āsicya pālāśyāṁ droṇyām ayoghanāṁstaptān nirvāpya kṛtasaṁskāre kalaśe 'bhyāsicya pippalyādicūrṇabhāgaṁ ,«kṣaudraṁ guḍamiti ca dattvā svanuguptaṁ nidadhyāt etāṁ mahauṣadhāyaskṛtiṁ māsamardhamāsaṁ vā sthitāṁ yathābalam upayuñjīta »,| 4, 10 12 3
evaṁ nyagrodhādāvārevatādiṣu ca vidadhyāt || 4, 10 12 4
ataḥ khadiravidhānam upadekṣyāmaḥ praśastadeśajātam anupahataṁ madhyamavayasaṁ khadiraṁ paritaḥ khānayitvā tasya ,«madhyamaṁ mūlaṁ chittvāyomayaṁ kumbhaṁ tasminnantare nidadhyādyathā rasagrahaṇasamartho bhavati tatastaṁ »,«gomayamṛdāvaliptamavakīryendhanair gomayamiśrair ādīpayedyathāsya dahyamānasya rasaḥ sravatyadhastāt tadyadā jānīyāt pūrṇaṁ »,«bhājanamiti athainamuddhṛtya parisrāvya rasamanyasmin pātre nidhāyānuguptaṁ nidadhyāt tato yathāyogaṁ »,«mātrāmāmalakarasamadhusarpirbhiḥ saṁsṛjyopayuñjīta jīrṇe bhallātakavidhānavadāhāraḥ parihāraśca prasthe copayukte śataṁ »,«varṣāṇāmāyuṣo 'bhivṛddhirbhavati |» 4, 10 13 1
khadirasāratulām udakadroṇe vipācya ṣoḍaśāṁśāvaśiṣṭamavatāryānuguptaṁ nidadhyāt tamāmalakarasamadhusarpirbhiḥ ,«saṁsṛjyopayuñjīta |» 4, 10 13 2
eṣa eva sarvavṛkṣasāreṣu kalpaḥ | 4, 10 13 3
khadirasāracūrṇatulāṁ khadirasārakvāthamātrāṁ vā prātaḥ prātarupaseveta khadirasārakvāthasiddhamāvikaṁ vā sarpiḥ || 4, 10 13 4
amṛtavallīsvarasaṁ kvāthaṁ vā prātaḥ prātarupaseveta tatsiddhaṁ vā sarpiḥ aparāhṇe sasarpiṣkamodanam āmalakayūṣeṇa bhuñjīta ,«evaṁ māsam upayujya sarvakuṣṭhair vimucyata iti ||» 4, 10 14 1
kṛṣṇatilabhallātakatailāmalakarasasarpiṣāṁ droṇaṁ sālasārādikaṣāyasya ca ,triphalātrikaṭukaparūṣaphalamajjaviḍaṅgaphalasāracitrārkāvalgujaharidrādvayatrivṛddantīdravantīndrayavayaṣṭīmadhukātiviṣārasāñjana,«priyaṅgūṇāṁ pālikā bhāgāstān aikadhyaṁ snehapākavidhānena pacet tat sādhusiddhamavatārya parisrāvyānuguptaṁ nidadhyāt tata »,«upasaṁskṛtaśarīraḥ prātaḥ prātarutthāya pāṇiśuktimātraṁ kṣaudreṇa pratisaṁsṛjyopayuñjīta jīrṇe mudgāmalakayūṣeṇālavaṇena »,«sarpiṣmantaṁ khadirodakasiddhaṁ mṛdvodanamaśnīyāt khadirodakasevī ityevaṁ droṇam upayujya sarvakuṣṭhair vimuktaḥ śuddhatanuḥ »,«smṛtimān varṣaśatāyurarogo bhavati ||» 4, 10 15 1
bhavati cātra | 4, 10 16 1
surāmanthāsavāriṣṭāṁllehāṁścūrṇānyayaskṛtīḥ | 4, 10 16 2
sahasraśo 'pi kurvīta bījenānena buddhimān || 4, 10 16 3
athātaḥ pramehacikitsitaṁ vyākhyāsyāmaḥ || 4, 11 1 1
yathovāca bhagavān dhanvantariḥ || 4, 11 2 1
dvau pramehau bhavataḥ sahajo 'pathyanimittaśca | 4, 11 3 1
tatra sahajo mātṛpitṛbījadoṣakṛtau ahitāhārajo 'pathyanimittaḥ | 4, 11 3 2
tayoḥ pūrveṇopadrutaḥ kṛśo rūkṣo 'lpāśī pipāsurbhṛśaṁ parisaraṇaśīlaśca bhavati uttareṇa sthūlo bahvāśī snigdhaḥ ,"śayyāsanasvapnaśīlaḥ prāyeṇeti ||" 4, 11 3 3
tatra kṛśamannapānapratisaṁskṛtābhiḥ kriyābhiścikitseta sthūlamapatarpaṇayuktābhiḥ || 4, 11 4 1
sarva eva ca parihareyuḥ sauvīrakatuṣodakaśuktamaireyasurāsavatoyapayastailaghṛtekṣuvikāradadhipiṣṭānnāmlayavāgūpānakāni ,«grāmyānūpaudakamāṁsāni ceti ||» 4, 11 5 1
tataḥ śāliṣaṣṭikayavagodhūmakodravoddālakānanavān bhuñjīta caṇakāḍhakīkulatthamudgavikalpena tiktakaṣāyābhyāṁ ca ,"śākagaṇābhyāṁ nikumbheṅgudīsarṣapātasītailasiddhābhyāṁ baddhamūtrair vā jāṅgalair māṁsair apahṛtamedobhir anamlair ",«aghṛtaiśceti ||» 4, 11 6 1
tatrādita eva pramehiṇaṁ snigdham anyatamena tailena priyaṅgvādisiddhena vā ghṛtena vāmayet pragāḍhaṁ virecayecca ,«virecanādanantaraṁ surasādikaṣāyeṇāsthāpayen mahauṣadhabhadradārumustāvāpena madhusaindhavayuktena dahyamānaṁ ca »,«nyagrodhādikaṣāyeṇa nistailena ||» 4, 11 7 1
tataḥ śuddhadehamāmalakarasena haridrāṁ madhusaṁyuktāṁ pāyayet triphalāviśālādevadārumustakaṣāyaṁ vā ,"śālakampillakamuṣkakakalkamakṣamātraṁ vā madhumadhuramāmalakarasena haridrāyutaṁ ",«kuṭajakapittharohītakabibhītakasaptaparṇapuṣpakalkaṁ vā nimbāragvadhasaptaparṇamūrvākuṭajasomavṛkṣapalāśānāṁ vā »,«tvakpatramūlaphalapuṣpakaṣāyāṇi ete pañca yogāḥ sarvamehānāmapahantāro vyākhyātāḥ ||» 4, 11 8 1
viśeṣaścāta ūrdhvaṁ tatrodakamehinaṁ pārijātakaṣāyaṁ pāyayet ikṣumehinaṁ citrakakaṣāyaṁ śanairmehinaṁ khadirakaṣāyaṁ ,«lavaṇamehinaṁ pāṭhāguruharidrākaṣāyaṁ piṣṭamehinaṁ haridrādāruharidrākaṣāyaṁ sāndramehinaṁ saptaparṇakaṣāyaṁ »,"śukramehinaṁ dūrvāśaivalaplavahaṭhakarañjakaserukakaṣāyaṁ kakubhacandanakaṣāyaṁ vā phenamehinaṁ ",«triphalāragvadhamṛdvīkākaṣāyaṁ madhumadhuramiti paittikeṣu nīlamehinaṁ sālasārādikaṣāyam aśvatthakaṣāyaṁ vā pāyayet »,«haridrāmehinaṁ rājavṛkṣakaṣāyam amlamehinaṁ nyagrodhādikaṣāyaṁ kṣāramehinaṁ triphalākaṣāyaṁ mañjiṣṭhāmehinaṁ »,«mañjiṣṭhācandanakaṣāyaṁ śoṇitamehinaṁ guḍūcītindukāsthikāśmaryakharjūrakaṣāyaṁ madhumiśram ata ūrdhvamasādhyeṣvapi yogān »,«yāpanārthaṁ vakṣyāmas tadyathā sarpirmehinaṁ kuṣṭhakuṭajapāṭhāhiṅgukaṭurohiṇīkalkaṁ guḍūcīcitrakakaṣāyeṇa pāyayet »,«vasāmehinam agnimanthakaṣāyaṁ śiṁśapākaṣāyaṁ vā kṣaudramehinaṁ kadarakramukakaṣāyaṁ hastimehinaṁ »,«tindukakapitthaśirīṣapalāśapāṭhāmūrvāduḥsparśākaṣāyaṁ ceti dahyamānam audakakandakvāthasiddhāṁ yavāgūṁ »,«kṣīrekṣurasamadhurāṁ pāyayet ||» 4, 11 9 1
tataḥ ,priyaṅgvanantāyūthikāpadmātrāyantikālohitikāmbaṣṭhādāḍimatvakśālaparṇīpadmatuṅgakeśaradhātakīvakulaśālmalīśrīveṣṭakamocaraseṣ,«variṣṭānayaskṛtīrlehānāsavāṁś ca kurvīta »,śṛṅgāṭakagiloḍyabisamṛṇālakāśakaserukamadhukāmrajambvasanatiniśakakubhakaṭvaṅgarodhrabhallātakapalāśacarmavṛkṣagirikarṇikāśīt,«aśivaniculadāḍimājakarṇaharivṛkṣarājādanagopaghoṇṭāvikaṅkateṣu vā yavānnavikārāṁśca seveta yathoktakaṣāyasiddhāṁ yavāgūṁ »,«cāsmai prayacchet kaṣāyāṇi vā pātum ||» 4, 11 10 1
mahādhanam ahitāhāram auṣadhadveṣiṇam īśvaraṁ vā pāṭhābhayācitrakapragāḍham analpamākṣikam anyatamam āsavaṁ pāyayet ,«aṅgāraśūlyopadaṁśaṁ vā mādhvīkamabhīkṣṇaṁ kṣaudrakapitthamaricānuviddhāni cāsmai pānabhojanānyupaharet »,«uṣṭrāśvatarakharapurīṣacūrṇāni cāsmai dadyādaśaneṣu hiṅgusaindhavayuktair yūṣaiḥ sārṣapaiś ca rāgair bhojayet aviruddhāni cāsmai »,«pānabhojanānyupaharedrasagandhavanti ca pravṛddhamehāstu »,«vyāyāmaniyuddhakrīḍāgajaturagarathapadāticaryāparikramaṇānyastropāstre vā severan ||» 4, 11 11 1
adhanastvabāndhavo vā pādatrāṇātapatravirahito bhaikṣyāśī grāmaikarātravāsī munir iva saṁyatātmā yojanaśatamadhikaṁ vā gacchet ,«mahādhano vā śyāmākanīvāravṛttir āmalakakapitthatindukāśmantakaphalāhāro mṛgaiḥ saha vaset tanmūtraśakṛdbhakṣaḥ satatam »,«anuvrajed gāḥ brāhmaṇo vā śiloñchavṛttirbhūtvā brahmarathamuddharet kṛṣet satatamitaraḥ khanedvā kūpaṁ kṛśaṁ tu satataṁ rakṣet ||» 4, 11 12 1
bhavati cātra | 4, 11 13 1
adhano vaidyasaṁdeśād evaṁ kurvannatandritaḥ | 4, 11 13 2
saṁvatsarādantarādvā pramehāt pratimucyate || 4, 11 13 3
athātaḥ pramehapiḍakācikitsitaṁ vyākhyāsyāmaḥ || 4, 12 1 1
yathovāca bhagavān dhanvantariḥ || 4, 12 2 1
śarāvikādyā nava piḍakāḥ prāguktāḥ tāḥ prāṇavato 'lpāstvaṅmāṁsaprāptā mṛdvyo 'lparujaḥ kṣiprapākabhedinyaś ca sādhyāḥ || 4, 12 3 1
tābhir upadrutaṁ pramehiṇam upacaret | 4, 12 4 1
tatra pūrvarūpeṣvapatarpaṇaṁ vanaspatikaṣāyaṁ bastamūtraṁ copadiśet evam akurvatastasya madhurāhārasya mūtraṁ svedaḥ śleṣmā ,«ca madhurībhavati pramehaścābhivyakto bhavati tatrobhayataḥ saṁśodhanamāseveta evamakurvatastasya doṣāḥ pravṛddhā »,«māṁsaśoṇite pradūṣya śophaṁ janayantyupadravān vā kāṁścit tatroktaḥ pratīkāraḥ sirāmokṣaśca evamakurvatastasya śopho vṛddho »,"'timātraṁ rujo vidāhamāpadyate tatra śastrapraṇidhānamuktaṁ vraṇakriyopasevā ca evamakurvatastasya pūyo ","'bhyantaramavadāryotsaṅgaṁ mahāntamavakāśaṁ kṛtvā pravṛddho bhavatyasādhyas tasmād ādita eva pramehiṇam upakramet ||" 4, 12 4 2
bhallātakabilvāmbupippalīmūlodakīryāvarṣābhūpunarnavācitrakaśaṭīsnuhīvaruṇakapuṣkaradantīpathyā daśapalonmitā ,«yavakolakulatthāṁś ca prāsthikān saliladroṇe niṣkvāthya caturbhāgāvaśiṣṭe 'vatārya »,«vacātrivṛtkampillakabhārgīniculaśuṇṭhīgajapippalīviḍaṅgarodhraśirīṣāṇāṁ bhāgair ardhapalikair ghṛtaprasthaṁ vipācayen »,«mehaśvayathukuṣṭhagulmodarārśaḥplīhavidradhipiḍakānāṁ nāśanaṁ nāmnā dhānvantaram ||» 4, 12 5 1
durvirecyā hi madhumehino bhavanti medo'bhivyāptaśarīratvāt tasmāt tīkṣṇameteṣāṁ śodhanaṁ kurvīta | 4, 12 6 1
piḍakāpīḍitāḥ sopadravāḥ sarva eva pramehā mūtrādimādhurye madhugandhasāmānyāt pāribhāṣikīṁ madhumehākhyāṁ labhante || 4, 12 6 2
na caitān kathaṁcid api svedayet medobahutvādeteṣāṁ viśīryate dehaḥ svedena || 4, 12 7 1
rasāyanīnāṁ ca daurbalyānnordhvam uttiṣṭhanti pramehiṇāṁ doṣāḥ tato madhumehinām adhaḥkāye piḍakāḥ prādurbhavanti || 4, 12 8 1
apakvānāṁ tu piḍakānāṁ śophavat pratīkāraḥ pakvānāṁ vraṇavaditi tailaṁ tu vraṇaropaṇamevādau kurvīta ,"āragvadhādikaṣāyamutsādanārthe sālasārādikaṣāyaṁ pariṣecane pippalyādikaṣāyaṁ pānabhojaneṣu ",«pāṭhācitrakaśārṅgeṣṭākṣudrābṛhatīsārivāsomavalkasaptaparṇāragvadhakuṭajamūlacūrṇāni madhumiśrāṇi prāśnīyāt ||» 4, 12 9 1
sālasārādivargakaṣāyaṁ caturbhāgāvaśiṣṭamavatārya parisrāvya punarupanīya sādhayet sidhyati ,«cāmalakarodhrapriyaṅgudantīkṛṣṇāyastāmracūrṇānyāvapet etadanupadagdhaṁ lehībhūtam avatāryānuguptaṁ nidadhyāt tato »,«yathāyogam upayuñjīta eṣa lehaḥ sarvamehānāṁ hantā ||» 4, 12 10 1
triphalācitrakatrikaṭukaviḍaṅgamustānāṁ nava bhāgāstāvanta eva kṛṣṇāyaścūrṇasya tatsarvamaikadhyaṁ kṛtvā yathāyogaṁ mātrāṁ ,«sarpirmadhubhyāṁ saṁsṛjyopayuñjīta etannavāyasam etena jāṭharyaṁ na bhavati sanno 'gnirāpyāyate »,«durnāmaśophapāṇḍukuṣṭharogāvipākakāsaśvāsapramehāśca na bhavanti ||» 4, 12 11 1
sālasārādiniryūhe caturthāṁśāvaśeṣite | 4, 12 12 1
parisrute tataḥ śīte madhu mākṣikamāvapet || 4, 12 12 2
phāṇitībhāvam āpannaṁ guḍaṁ śodhitam eva ca | 4, 12 13 1
ślakṣṇapiṣṭāni cūrṇāni pippalyādigaṇasya ca || 4, 12 13 2
aikadhyamāvapet kumbhe saṁskṛte ghṛtabhāvite | 4, 12 14 1
pippalīcūrṇamadhubhiḥ pralipte 'ntaḥśucau dṛḍhe || 4, 12 14 2
ślakṣṇāni tīkṣṇalohasya tatra patrāṇi buddhimān | 4, 12 15 1
khadirāṅgārataptāni bahuśaḥ saṁnipātayet || 4, 12 15 2
supidhānaṁ tu taṁ kṛtvā yavapalle nidhāpayet | 4, 12 16 1
māsāṁstrīṁścaturo vāpi yāvad ā lohasaṁkṣayāt || 4, 12 16 2
tato jātarasaṁ taṁ tu prātaḥ prātaryathābalam | 4, 12 17 1
niṣeveta yathāyogamāhāraṁ cāsya kalpayet || 4, 12 17 2
kārśyakṛdbalināmeṣa sannasyāgneḥ prasādhakaḥ | 4, 12 18 1
śophanudgulmahṛt kuṣṭhamehapāṇḍvāmayāpahaḥ || 4, 12 18 2
plīhodaraharaḥ śīghraṁ viṣamajvaranāśanaḥ | 4, 12 19 1
abhiṣyandāpaharaṇo lohāriṣṭo mahāguṇaḥ || 4, 12 19 2
pramehiṇo yadā mūtramapicchilamanāvilam | 4, 12 20 1
viśadaṁ tiktakaṭukaṁ tadārogyaṁ pracakṣate || 4, 12 20 2
athāto madhumehacikitsitaṁ vyākhyāsyāmaḥ || 4, 13 1 1
yathovāca bhagavān dhanvantariḥ || 4, 13 2 1
madhumehitvamāpannaṁ bhiṣagbhiḥ parivarjitam | 4, 13 3 1
yogenānena matimān pramehiṇamupācaret || 4, 13 3 2
māse śukre śucau caiva śailāḥ sūryāṁśutāpitāḥ | 4, 13 4 1
jatuprakāśaṁ svarasaṁ śilābhyaḥ prasravanti hi || 4, 13 4 2
śilājatviti vikhyātaṁ sarvavyādhivināśanam | 4, 13 5 1
trapvādīnāṁ tu lohānāṁ ṣaṇṇāmanyatamānvayam || 4, 13 5 2
jñeyaṁ svagandhataścāpi ṣaḍyoni prathitaṁ kṣitau | 4, 13 6 1
lohādbhavati tadyasmācchilājatu jatuprabham || 4, 13 6 2
tasya lohasya tadvīryaṁ rasaṁ cāpi bibharti tat | 4, 13 7 1
trapusīsāyasādīni pradhānānyuttarottaram || 4, 13 7 2
yathā tathā prayoge 'pi śreṣṭhe śreṣṭhaguṇāḥ smṛtāḥ | 4, 13 8 1
tatsarvaṁ tiktakaṭukaṁ kaṣāyānurasaṁ saram || 4, 13 8 2
kaṭupākyuṣṇavīryaṁ ca śoṣaṇaṁ chedanaṁ tathā | 4, 13 9 1
teṣu yat kṛṣṇamalaghu snigdhaṁ niḥśarkaraṁ ca yat || 4, 13 9 2
gomūtragandhi yaccāpi tat pradhānaṁ pracakṣate | 4, 13 10 1
tadbhāvitaṁ sāragaṇair hṛtadoṣo dinodaye || 4, 13 10 2
pibet sārodakenaiva ślakṣṇapiṣṭaṁ yathābalam | 4, 13 11 1
jāṅgalena rasenānnaṁ tasmiñjīrṇe tu bhojayet || 4, 13 11 2
upayujya tulāmevaṁ girijādamṛtopamāt | 4, 13 12 1
vapurvarṇabalopeto madhumehavivarjitaḥ || 4, 13 12 2
jīvedvarṣaśataṁ pūrṇamajaro 'marasannibhaḥ | 4, 13 13 1
śataṁ śataṁ tulāyāṁ tu sahasraṁ daśataulike || 4, 13 13 2
bhallātakavidhānena parihāravidhiḥ smṛtaḥ | 4, 13 14 1
mehaṁ kuṣṭhamapasmāramunmādaṁ ślīpadaṁ garam || 4, 13 14 2
śoṣaṁ śophārśasī gulmaṁ pāṇḍutāṁ viṣamajvaram | 4, 13 15 1
apohatyacirātkālācchilājatu niṣevitam || 4, 13 15 2
na so 'sti rogo yaṁ cāpi nihanyānna śilājatu | 4, 13 16 1
śarkarāṁ cirasambhūtāṁ bhinatti ca tathāśmarīm || 4, 13 16 2
bhāvanāloḍane cāsya kartavye bheṣajair hitaiḥ | 4, 13 17 1
evaṁ ca mākṣikaṁ dhātuṁ tāpījamamṛtopamam || 4, 13 17 2
madhuraṁ kāñcanābhāsamamlaṁ vā rajataprabham | 4, 13 18 1
piban hanti jarākuṣṭhamehapāṇḍvāmayakṣayān || 4, 13 18 2
tadbhāvitaḥ kapotāṁśca kulatthāṁśca vivarjayet | 4, 13 19 1
pañcakarmaguṇātītaṁ śraddhāvantaṁ jijīviṣum || 4, 13 19 2
yogenānena matimān sādhayed api kuṣṭhinam | 4, 13 20 1
vṛkṣāstuvarakā ye syuḥ paścimārṇavabhūmiṣu || 4, 13 20 2
vīcītaraṅgavikṣepamārutoddhūtapallavāḥ | 4, 13 21 1
teṣāṁ phalāni gṛhṇīyāt supakvānyambudāgame || 4, 13 21 2
majjāṁ tebhyo 'pi saṁhṛtya śoṣayitvā vicūrṇya ca | 4, 13 22 1
tilavat pīḍayeddroṇyāṁ srāvayedvā kusumbhavat || 4, 13 22 2
tattailaṁ saṁhṛtaṁ bhūyaḥ paced ā toyasaṁkṣayāt | 4, 13 23 1
avatārya karīṣe ca pakṣamātraṁ nidhāpayet || 4, 13 23 2
snigdhaḥ svinno hṛtamalaḥ pakṣādūrdhvaṁ prayatnavān | 4, 13 24 1
caturthabhaktāntaritaḥ śuklādau divase śubhe || 4, 13 24 2
mantrapūtasya tailasya pibenmātrāṁ yathābalam | 4, 13 25 1
tatra mantraṁ pravakṣyāmi yenedamabhimantryate || 4, 13 25 2
majjasāra mahāvīrya sarvān dhātūn viśodhaya | 4, 13 26 1
śaṅkhacakragadāpāṇistvāmājñāpayate 'cyutaḥ || 4, 13 26 2
tenāsyordhvamadhaścāpi doṣā yāntyasakṛttataḥ | 4, 13 27 1
asnehalavaṇāṁ sāyaṁ yavāgūṁ śītalāṁ pibet || 4, 13 27 2
pañcāhaṁ prapibettailamanena vidhinā naraḥ | 4, 13 28 1
pakṣaṁ parihareccāpi mudgayūṣaudanāśanaḥ || 4, 13 28 2
pañcabhir divasair evaṁ sarvakuṣṭhair vimucyate | 4, 13 29 1
tadeva khadirakvāthe triguṇe sādhu sādhitam || 4, 13 29 2
nihitaṁ pūrvavat pakṣāt pibenmāsamatandritaḥ | 4, 13 30 1
tenābhyaktaśarīraś ca kurvītāhāramīritam || 4, 13 30 2
bhinnasvaraṁ raktanetraṁ viśīrṇaṁ kṛmibhakṣitam | 4, 13 31 1
anenāśu prayogeṇa sādhayet kuṣṭhinaṁ naram || 4, 13 31 2
sarpirmadhuyutaṁ pītaṁ tadeva khadirāmbunā | 4, 13 32 1
pakṣimāṁsarasāhāraṁ karoti dviśatāyuṣam || 4, 13 32 2
tadeva nasye pañcāśaddivasānupayojitam | 4, 13 33 1
vapuṣmantaṁ śrutidharaṁ karoti triśatāyuṣam || 4, 13 33 2
śodhayanti naraṁ pītā majjānastasya mātrayā | 4, 13 34 1
mahāvīryastuvarakaḥ kuṣṭhamehāpahaḥ paraḥ || 4, 13 34 2
sāntardhūmastasya majjā tu dagdhaḥ kṣiptastaile saindhavaṁ cāñjanaṁ ca | 4, 13 35 1
paillyaṁ hanyād armanaktāndhyakācān nīlīrogaṁ taimiraṁ cāñjanena || 4, 13 35 2
athāta udarāṇāṁ cikitsitaṁ vyākhyāsyāmaḥ || 4, 14 1 1
yathovāca bhagavān dhanvantariḥ || 4, 14 2 1
aṣṭāvudarāṇi pūrvamuddiṣṭāni | 4, 14 3 1
teṣvasādhyaṁ baddhagudaṁ parisrāvi ca avaśiṣṭāni kṛcchrasādhyāni sarvāṇyeva pratyākhyāyopakrameta | 4, 14 3 2
teṣvādyaścaturvargo bheṣajasādhya uttaraḥ śastrasādhyaḥ kālaprakarṣāt sarvāṇyeva śastrasādhyāni varjayitavyāni vā || 4, 14 3 3
udarī tu gurvabhiṣyandirūkṣavidāhisnigdhapiśitapariṣekāvagāhān pariharet śāliṣaṣṭikayavagodhūmanīvārān nityamaśnīyāt || 4, 14 4 1
tatra vātodariṇaṁ vidārigandhādisiddhena sarpiṣā snehayitvā tilvakavipakvenānulomya citrāphalatailapragāḍhena ,«vidārigandhādikaṣāyeṇāsthāpayed anuvāsayecca sālvaṇena copanāhayedudaraṁ bhojayeccainaṁ vidārigandhādisiddhena kṣīreṇa »,«jāṅgalarasena ca svedayeccābhīkṣṇam ||» 4, 14 5 1
pittodariṇaṁ tu madhuragaṇavipakvena sarpiṣā snehayitvā śyāmātriphalātrivṛdvipakvenānulomya śarkarāmadhughṛtapragāḍhena ,«nyagrodhādikaṣāyeṇāsthāpayedanuvāsayecca pāyasenopanāhayedudaraṁ bhojayeccainaṁ vidārigandhādisiddhena payasā ||» 4, 14 6 1
śleṣmodariṇaṁ tu pippalyādikaṣāyasiddhena sarpiṣopasnehya snuhīkṣīravipakvenānulomya trikaṭukamūtrakṣāratailapragāḍhena ,«muṣkakādikaṣāyeṇāsthāpayedanuvāsayecca śaṇātasīdhātakīkiṇvasarṣapamūlakabījakalkaiścopanāhayedudaraṁ bhojayeccainaṁ »,«trikaṭukapragāḍhena kulatthayūṣeṇa pāyasena vā svedayeccābhīkṣṇam ||» 4, 14 7 1
dūṣyodariṇaṁ tu pratyākhyāya saptalāśaṅkhinīsvarasasiddhena sarpiṣā virecayenmāsam ardhamāsaṁ vā ,«mahāvṛkṣakṣīrasurāgomūtrasiddhena vā śuddhakoṣṭhaṁ tu madyenāśvamārakaguñjākākādanīmūlakalkaṁ pāyayet ikṣukāṇḍāni vā »,«kṛṣṇasarpeṇa daṁśayitvā bhakṣayedvallīphalāni vā mūlajaṁ kandajaṁ vā viṣam āsevayet tenāgado bhavatyanyaṁ vā bhāvamāpadyate ||» 4, 14 8 1
bhavati cātra | 4, 14 9 1
kupitānilamūlatvāt saṁcitatvānmalasya ca | 4, 14 9 2
sarvodareṣu śaṁsanti bahuśastvanulomanam || 4, 14 9 3
ata ūrdhvaṁ sāmānyayogān vakṣyāmaḥ | 4, 14 10 1
tadyathā eraṇḍatailam aharaharmāsaṁ dvau vā kevalaṁ mūtrayuktaṁ kṣīrayuktaṁ vā sevetodakavarjī māhiṣaṁ vā mūtraṁ kṣīreṇa ,«nirāhāraḥ saptarātram uṣṭrīkṣīrāhāro vānnavārivarjī pakṣaṁ pippalīṁ vā māsaṁ pūrvoktena vidhānenāseveta saindhavājamodāyuktaṁ vā »,«nikumbhatailam ārdraśṛṅgaverarasapātraśatasiddhaṁ vā vātaśūle 'vacāryaṁ śṛṅgaverarasavipakvaṁ kṣīramāseveta »,«cavyaśṛṅgaverakalkaṁ vā payasā saraladevadārucitrakam eva vā muraṅgīśālaparṇīśyāmāpunarnavākalkaṁ vā jyotiṣkaphalatailaṁ vā »,«kṣīreṇa svarjikāhiṅgumiśraṁ pibet guḍadvitīyāṁ vā harītakīṁ bhakṣayet snuhīkṣīrabhāvitānāṁ vā pippalīnāṁ sahasraṁ kālena »,«pathyākṛṣṇācūrṇaṁ vā snuhīkṣīrabhāvitamutkārikāṁ pakvāṁ dāpayet harītakīcūrṇaṁ prasthamāḍhake ghṛtasyāvāpyāṅgāreṣvabhivilāpya »,«khajenābhimathyānuguptaṁ kṛtvārdhamāsaṁ yavapalle vāsayet tataścoddhṛtya parisrāvya harītakīkvāthāmladadhīnyāvāpya vipacet »,«tadyathāyogaṁ māsamardhamāsaṁ vā pāyayet gavye payasi mahāvṛkṣakṣīramāvāpya vipacet vipakvaṁ cāvatārya śītībhūtaṁ »,«manthānenābhimathya navanītamādāya bhūyo mahāvṛkṣakṣīreṇaiva vipacet tadyathāyogaṁ māsaṁ māsārdhaṁ vā pāyayet »,«cavyacitrakadantyativiṣākuṣṭhasārivātriphalājamodaharidrāśaṅkhinītrivṛttrikaṭukānām ardhakārṣikā bhāgā rājavṛkṣaphalamajjñāmaṣṭau »,«karṣāḥ mahāvṛkṣakṣīrapale dve gavāṁ kṣīramūtrayor aṣṭāvaṣṭau palāni etat sarvaṁ ghṛtaprasthe samāvāpya vipacet tadyathāyogaṁ »,«māsam ardhamāsaṁ vā pāyayet etāni tilvakaghṛtacaturthāni sarpīṁṣy udaragulmavidradhyaṣṭhīlānāhakuṣṭhonmādāpasmāreṣūpayojyāni »,«virecanārthaṁ mūtrāsavāriṣṭasurāścābhīkṣṇaṁ mahāvṛkṣakṣīrasaṁbhṛtāḥ seveta virecanadravyakaṣāyaṁ vā »,"śṛṅgaveradevadārupragāḍham ||" 4, 14 10 2
vamanavirecanaśirovirecanadravyāṇāṁ pālikā bhāgāḥ pippalyādivacādiharidrādiparipaṭhitānāṁ ca dravyāṇāṁ ślakṣṇapiṣṭānāṁ ,«yathoktānāṁ ca lavaṇānāṁ tatsarvaṁ mūtragaṇe prakṣipya mahāvṛkṣakṣīraprasthaṁ ca mṛdvagnināvaghaṭṭayan »,«vipacedapradagdhakalkaṁ tatsādhusiddhamavatārya śītībhūtamakṣamātrā guṭikā vartayet tāsāmekāṁ dve tisro vā guṭikā balāpekṣayā »,«māsāṁstrīṁścaturo vā seveta eṣānāhavartikriyā viśeṣeṇa mahāvyādhiṣūpayujyate viśeṣeṇa koṣṭhajāṁś ca kṛmīnapahanti »,«kāsaśvāsakṛmikuṣṭhapratiśyāyārocakāvipākodāvartāṁś ca nāśayati ||» 4, 14 11 1
madanaphalamajjakuṭajajīmūtakekṣvākudhāmārgavatrivṛttrikaṭukasarṣapalavaṇāni mahāvṛkṣakṣīramūtrayor anyatareṇa ,«piṣṭvāṅguṣṭhamātrāṁ vartiṁ kṛtvodariṇa ānāhe tailalavaṇābhyaktagudasyaikāṁ dve tisro vā pāyau nidadhyāt eṣānāhavartikriyā »,«vātamūtrapurīṣodāvartādhmānānāheṣu vidheyā ||» 4, 14 12 1
plīhodariṇaḥ snigdhasvinnasya dadhnā bhuktavato vāmabāhau kūrparābhyantarataḥ sirāṁ vidhyet vimardayecca pāṇinā plīhānaṁ ,«rudhirasyandanārthaṁ tataḥ saṁśuddhadehaṁ samudraśuktikākṣāraṁ payasā pāyayeta hiṅgusauvarcike vā kṣīreṇa srutena »,«palāśakṣāreṇa vā yavakṣāraṁ kiṁśukakṣārodakena vā bahuśaḥ srutena yavakṣāraṁ pārijātakekṣurakāpāmārgakṣāraṁ vā tailasaṁsṛṣṭaṁ »,"śobhāñjanakayūṣaṁ pippalīsaindhavacitrakayuktaṁ pūtikarañjakṣāraṁ vāmlasrutaṁ viḍlavaṇapippalīpragāḍham ||" 4, 14 13 1
pippalīpippalīmūlacavyacitrakaśṛṅgaverayavakṣārasaindhavānāṁ pālikā bhāgāḥ ghṛtaprasthaṁ tattulyaṁ ca kṣīraṁ tadaikadhyaṁ ,«vipācayet etat ṣaṭpalakaṁ nāma sarpiḥ plīhāgnisaṅgagulmodarodāvartaśvayathupāṇḍurogakāsaśvāsapratiśyāyordhvavātaviṣamajvarān »,«apahanti |» 4, 14 14 1
mandāgnirvā hiṅgvādikaṁ cūrṇam upayuñjīta || 4, 14 14 2
yakṛddālye 'pyeṣa eva kriyāvibhāgaḥ | 4, 14 15 1
viśeṣatastu dakṣiṇabāhau sirāvyadhaḥ || 4, 14 15 2
maṇibandhaṁ sakṛnnāmya vāmāṅguṣṭhasamīritām | 4, 14 16 1
dahet sirāṁ śareṇāśu plīhno vaidyaḥ praśāntaye || 4, 14 16 2
baddhagude parisrāviṇi ca snigdhasvinnasyābhyaktasyādho nābher vāmataścaturaṅgulam apahāya romarājyā udaraṁ pāṭayitvā ,«caturaṅgulapramāṇamantrāṇi niṣkṛṣya nirīkṣya baddhagudasyāntrapratirodhakaramaśmānaṁ vālaṁ vāpohya malajātaṁ vā tato »,«madhusarpirbhyāmabhyajyāntrāṇi yathāsthānaṁ sthāpayitvā bāhyaṁ vraṇamudarasya sīvyet |» 4, 14 17 1
parisrāviṇyapyevam eva śalyamuddhṛtyāntrasrāvān saṁśodhya tacchidram āntraṁ samādhāya kālapipīlikābhir daṁśayet daṣṭe ca tāsāṁ ,«kāyānapaharenna śirāṁsi tataḥ pūrvavat sīvyet saṁdhānaṁ ca yathoktaṁ kārayet yaṣṭīmadhukamiśrayā ca kṛṣṇamṛdāvalipya »,«bandhenopacaret tato nivātamāgāraṁ praveśyācārikam upadiśet vāsayeccainaṁ tailadroṇyāṁ sarpirdroṇyāṁ vā payovṛttim iti ||» 4, 14 17 2
dakodariṇastu vātaharatailābhyaktasyoṣṇodakasvinnasya sthitasyāptaiḥ suparigṛhītasyākakṣāt pariveṣṭitasyādhonābher ,«vāmataścaturaṅgulam apahāya romarājyā vrīhimukhenāṅguṣṭhodarapramāṇamavagāḍhaṁ vidhyet tatra trapvādīnāmanyatamasya »,«nāḍīṁ dvidvārāṁ pakṣanāḍīṁ vā saṁyojya doṣodakamavasiñcet tato nāḍīmapahṛtya tailalavaṇenābhyajya vraṇaṁ bandhenopacaret na »,«caikasminneva divase sarvaṁ doṣodakamapaharet sahasā hyapahṛte tṛṣṇājvarāṅgamardātīsāraśvāsakāsapādadāhā utpadyerannāpūryate »,«vā bhṛśataramudaram asaṁjātaprāṇasya tasmāt tṛtīyacaturthapañcamaṣaṣṭhāṣṭamadaśamadvādaśaṣoḍaśarātrāṇām anyatamam »,«antarīkṛtya doṣodakam alpālpam avasiñcet niḥsṛte ca doṣe gāḍhataram āvikakauśeyacarmaṇām anyatamena pariveṣṭayedudaraṁ tathā »,«nādhmāpayati vāyuḥ ṣaṇmāsāṁś ca payasā bhojayejjāṅgalarasena vā tatastrīnmāsānardhodakena payasā phalāmlena jāṅgalarasena vā »,«avaśiṣṭaṁ māsatrayamannaṁ laghu hitaṁ vā seveta evaṁ saṁvatsareṇāgado bhavati ||» 4, 14 18 1
bhavati cātra | 4, 14 19 1
āsthāpane caiva virecane ca pāne tathāhāravidhikriyāsu | 4, 14 19 2
sarvodaribhyaḥ kuśalaiḥ prayojyaṁ kṣīraṁ śṛtaṁ jāṅgalajo raso vā || 4, 14 19 3
athāto mūḍhagarbhacikitsitaṁ vyākhyāsyāmaḥ || 4, 15 1 1
yathovāca bhagavān dhanvantariḥ || 4, 15 2 1
nāto 'nyat kaṣṭatamamasti yathā mūḍhagarbhaśalyoddharaṇam atra hi yoniyakṛtplīhāntravivaragarbhāśayānāṁ madhye karma ,«kartavyaṁ sparśena utkarṣaṇāpakarṣaṇasthānāpavartanotkartanabhedanacchedanapīḍanarjūkaraṇadāraṇāni caikahastena garbhaṁ »,«garbhiṇīṁ cāhiṁsatā tasmād adhipatimāpṛcchya paraṁ ca yatnamāsthāyopakrameta ||» 4, 15 3 1
tatra samāsenāṣṭavidhā mūḍhagarbhagatir uddiṣṭā svabhāvagatā api trayaḥ saṅgā bhavanti śiraso vaiguṇyādaṁsayor jaghanasya vā || 4, 15 4 1
jīvati tu garbhe sūtikāgarbhanirharaṇe prayateta | 4, 15 5 1
nirhartumaśakye cyāvanān mantrānupaśṛṇuyāt tān vakṣyāmaḥ || 4, 15 5 2
ihāmṛtaṁ ca somaśca citrabhānuśca bhāmini | 4, 15 6 1
uccaiḥśravāśca turago mandire nivasantu te || 4, 15 6 2
idamamṛtam apāṁ samuddhṛtaṁ vai tava laghu garbhamimaṁ pramuñcatu stri | 4, 15 7 1
tadanalapavanārkavāsavāste saha lavaṇāmbudharair diśantu śāntim || 4, 15 7 2
muktāḥ paśor vipāśāśca muktāḥ sūryeṇa raśmayaḥ | 4, 15 8 1
muktaḥ sarvabhayādgarbha ehyehi viramāvitaḥ || 4, 15 8 2
auṣadhāni ca vidadhyādyathoktāni | 4, 15 9 1
mṛte cottānāyā ābhugnasakthyā vastrādhārakonnamitakaṭyā dhanvananagavṛttikāśālmalīmṛtsnaghṛtābhyāṁ mrakṣayitvā hastaṁ yonau ,«praveśya garbham upaharet |» 4, 15 9 2
tatra sakthibhyāmāgatamanulomamevāñchet ekasakthnā pratipannasyetarasakthi prasāryāpaharet sphigdeśenāgatasya sphigdeśaṁ ,«prapīḍyordhvam utkṣipya sakthinī prasāryāpaharet tiryagāgatasya parighasyeva tiraścīnasya paścādardham ūrdhvam utkṣipya »,«pūrvārdhamapatyapathaṁ pratyārjavam ānīyāpaharet pārśvāpavṛttaśirasamaṁsaṁ prapīḍyordhvam utkṣipya śiro »,"'patyapathamānīyāpaharet bāhudvayapratipannasyordhvam utpīḍyāṁsau śiro 'nulomamānīyāpaharet dvāvantyāvasādhyau ",«mūḍhagarbhau evamaśakye śastramavacārayet ||» 4, 15 9 3
sacetanaṁ ca śastreṇa na kathaṁcana dārayet | 4, 15 10 1
dāryamāṇo hi jananīmātmānaṁ caiva ghātayet || 4, 15 10 2
aviṣahye vikāre tu śreyo garbhasya pātanam | 4, 15 11 1
na garbhiṇyā viparyāsastasmāt prāptaṁ na hāpayet || 4, 15 11 2
tataḥ striyamāśvāsya maṇḍalāgreṇāṅgulīśastreṇa vā śiro vidārya śiraḥkapālānyāhṛtya śaṅkunā gṛhītvorasi kakṣāyāṁ vāpaharet ,«abhinnaśirasamakṣikūṭe gaṇḍe vā aṁsasaṁsaktasyāṁsadeśe bāhū chittvā dṛtimivātataṁ vātapūrṇodaraṁ vā vidārya nirasyāntrāṇi »,"śithilībhūtamāharet jaghanasaktasya vā jaghanakapālānīti ||" 4, 15 12 1
kiṁbahunā | 4, 15 13 1
yadyadaṅgaṁ hi garbhasya tasya sajati tadbhiṣak | 4, 15 13 2
samyagvinirharecchittvā rakṣennārīṁ ca yatnataḥ || 4, 15 13 3
garbhasya gatayaścitrā jāyante 'nilakopataḥ | 4, 15 14 1
tatrānalpamatirvaidyo varteta vidhipūrvakam || 4, 15 14 2
nopekṣeta mṛtaṁ garbhaṁ muhūrtam api paṇḍitaḥ | 4, 15 15 1
sa hyāśu jananīṁ hanti nirucchvāsaṁ paśuṁ yathā || 4, 15 15 2
maṇḍalāgreṇa kartavyaṁ chedyamantarvijānatā | 4, 15 16 1
vṛddhipatraṁ hi tīkṣṇāgraṁ nārīṁ hiṁsyāt kadācana || 4, 15 16 2
athāpatantīmaparāṁ pātayet pūrvavadbhiṣak | 4, 15 17 1
hastenāpaharedvāpi pārśvābhyāṁ paripīḍya vā || 4, 15 17 2
dhunuyācca muhurnārīṁ pīḍayedvāṁsapiṇḍikām | 4, 15 18 1
tailāktayonerevaṁ tāṁ pātayenmatimān bhiṣak || 4, 15 18 2
evaṁ nirhṛtaśalyāṁ tu siñceduṣṇena vāriṇā | 4, 15 19 1
tato 'bhyaktaśarīrāyā yonau snehaṁ nidhāpayet || 4, 15 19 2
evaṁ mṛdvī bhavedyonistacchūlaṁ copaśāmyati | 4, 15 20 1
kṛṣṇātanmūlaśuṇṭhyelāhiṅgubhārgīḥ sadīpyakāḥ || 4, 15 20 2
vacāmativiṣāṁ rāsnāṁ cavyaṁ saṁcūrṇya pāyayet | 4, 15 21 1
snehena doṣasyandārthaṁ vedanopaśamāya ca || 4, 15 21 2
kvāthaṁ caiṣāṁ tathā kalkaṁ cūrṇaṁ vā snehavarjitam | 4, 15 22 1
śākatvagghiṅgvativiṣāpāṭhākaṭukarohiṇīḥ || 4, 15 22 2
tathā tejovatīṁ cāpi pāyayet pūrvavadbhiṣak | 4, 15 23 1
trirātraṁ pañcasaptāhaṁ tataḥ snehaṁ punaḥ pibet || 4, 15 23 2
pāyayetāsavaṁ naktamariṣṭaṁ vā susaṁskṛtam | 4, 15 24 1
śirīṣakakubhābhyāṁ ca toyamācamane hitam || 4, 15 24 2
upadravāśca ye 'nye syustān yathāsvamupācaret | 4, 15 25 1
sarvataḥ pariśuddhā ca snigdhapathyālpabhojanā || 4, 15 25 2
svedābhyaṅgaparā nityaṁ bhavet krodhavivarjitā | 4, 15 26 1
payo vātaharaiḥ siddhaṁ daśāhaṁ bhojane hitam || 4, 15 26 2
rasaṁ daśāhaṁ śeṣe tu yathāyogamupācaret | 4, 15 27 1
vyupadravāṁ viśuddhāṁ ca jñātvā ca varavarṇinīm || 4, 15 27 2
ūrdhvaṁ caturbhyo māsebhyo visṛjet parihārataḥ | 4, 15 28 1
yonisaṁtarpaṇe 'bhyaṅge pāne bastiṣu bhojane || 4, 15 28 2
balātailamidaṁ cāsyai dadyādanilavāraṇam | 4, 15 29 1
balāmūlakaṣāyasya daśamūlīśṛtasya ca || 4, 15 29 2
yavakolakulatthānāṁ kvāthasya payasastathā | 4, 15 30 1
aṣṭāvaṣṭau śubhā bhāgāstailādekastadekataḥ || 4, 15 30 2
pacedāvāpya madhuraṁ gaṇaṁ saindhavasaṁyutam | 4, 15 31 1
tathāguruṁ sarjarasaṁ saralaṁ devadāru ca || 4, 15 31 2
mañjiṣṭhāṁ candanaṁ kuṣṭhamelāṁ kālānusārivām | 4, 15 32 1
māṁsīṁ śaileyakaṁ patraṁ tagaraṁ sārivāṁ vacām || 4, 15 32 2
śatāvarīmaśvagandhāṁ śatapuṣpāṁ punarnavām | 4, 15 33 1
tat sādhusiddhaṁ sauvarṇe rājate mṛnmaye 'pi vā || 4, 15 33 2
prakṣipya kalaśe samyak svanuguptaṁ nidhāpayet | 4, 15 34 1
balātailamidaṁ khyātaṁ sarvavātavikāranut || 4, 15 34 2
yathābalamato mātrāṁ sūtikāyai pradāpayet | 4, 15 35 1
yā ca garbhārthinī nārī kṣīṇaśukraśca yaḥ pumān || 4, 15 35 2
vātakṣīṇe marmahate mathite 'bhihate tathā | 4, 15 36 1
bhagne śramābhipanne ca sarvathaivopayujyate || 4, 15 36 2
etadākṣepakādīn vai vātavyādhīnapohati | 4, 15 37 1
hikkāṁ kāsam adhīmanthaṁ gulmaṁ śvāsaṁ ca dustaram || 4, 15 37 2
ṣaṇmāsānupayujyaitadantravṛddhimapohati | 4, 15 38 1
pratyagradhātuḥ puruṣo bhavec ca sthirayauvanaḥ || 4, 15 38 2
rājñāmetaddhi kartavyaṁ rājamātrāśca ye narāḥ | 4, 15 39 1
sukhinaḥ sukumārāśca dhaninaścāpi ye narāḥ || 4, 15 39 2
balākaṣāyapītebhyastilebhyo vāpyanekaśaḥ | 4, 15 40 1
tailamutpādya tatkvāthaśatapākaṁ kṛtaṁ śubham || 4, 15 40 2
nivāte nibhṛtāgāre prayuñjīta yathābalam | 4, 15 41 1
jīrṇe 'smin payasā snigdhamaśnīyāt ṣaṣṭikaudanam || 4, 15 41 2
anena vidhinā droṇam upayujyānnamīritam | 4, 15 42 1
bhuñjīta dviguṇaṁ kālaṁ balavarṇānvitastataḥ || 4, 15 42 2
sarvapāpair vinirmuktaḥ śatāyuḥ puruṣo bhavet | 4, 15 43 1
śataṁ śataṁ tathotkarṣo droṇe droṇe prakīrtitaḥ || 4, 15 43 2
balākalpenātibalāguḍūcyādityaparṇiṣu | 4, 15 44 1
saireyake vīratarau śatāvaryāṁ trikaṇṭake || 4, 15 44 2
tailāni madhuke kuryāt prasāriṇyāṁ ca buddhimān | 4, 15 45 1
nīlotpalaṁ varīmūlaṁ gavye kṣīre vipācayet || 4, 15 45 2
śatapākaṁ tatastena tilatailaṁ pacedbhiṣak | 4, 15 46 1
balātailasya kalkāṁstu supiṣṭāṁstatra dāpayet || 4, 15 46 2
sarveṣām eva jānīyādupayogaṁ cikitsakaḥ | 4, 15 47 1
balātailavadeteṣāṁ guṇāṁścaiva viśeṣataḥ || 4, 15 47 2
athāto vidradhīnāṁ cikitsitaṁ vyākhyāsyāmaḥ || 4, 16 1 0
yathovāca bhagavān dhanvantariḥ || 4, 16 2 0
uktā vidradhayaḥ ṣaḍye teṣvasādhyastu sarvajaḥ | 4, 16 3 1
śeṣeṣvāmeṣu kartavyā tvaritaṁ śophavat kriyā || 4, 16 3 2
vātaghnamūlakalkaistu ghṛtatailavasāyutaiḥ | 4, 16 4 1
sukhoṣṇo bahalo lepaḥ prayojyo vātavidradhau || 4, 16 4 2
sānūpaudakamāṁsastu kākolyādiḥ satarpaṇaḥ | 4, 16 5 1
snehāmlasiddho lavaṇaḥ prayojyaścopanāhane || 4, 16 5 2
veśavāraiḥ sakṛśaraiḥ payobhiḥ pāyasaistathā | 4, 16 6 1
svedayet satataṁ cāpi nirhareccāpi śoṇitam || 4, 16 6 2
sa cedevam upakrāntaḥ pākāyābhimukho yadi | 4, 16 7 1
taṁ pācayitvā śastreṇa bhindyādbhinnaṁ ca śodhayet || 4, 16 7 2
pañcamūlakaṣāyeṇa prakṣālya lavaṇottaraiḥ | 4, 16 8 1
tailair bhadrādimadhukasaṁyuktaiḥ pratipūrayet || 4, 16 8 2
vairecanikayuktena traivṛtena viśodhya ca | 4, 16 9 1
pṛthakparṇyādisiddhena traivṛtena ca ropayet || 4, 16 9 2
paittikaṁ śarkarālājāmadhukaiḥ sārivāyutaiḥ | 4, 16 10 1
pradihyāt kṣīrapiṣṭair vā payasyośīracandanaiḥ || 4, 16 10 2
pākyaiḥ śītakaṣāyair vā kṣīrair ikṣurasaistathā | 4, 16 11 1
jīvanīyaghṛtair vāpi secayeccharkarāyutaiḥ || 4, 16 11 2
trivṛddharītakīnāṁ ca cūrṇaṁ lihyānmadhudravam | 4, 16 12 1
jalaukobhir hareccāsṛk pakvaṁ cāpāṭya buddhimān || 4, 16 12 2
kṣīravṛkṣakaṣāyeṇa prakṣālyaudakajena vā | 4, 16 13 1
tilaiḥ sayaṣṭīmadhukaiḥ sakṣaudraiḥ sarpiṣā yutaiḥ || 4, 16 13 2
upadihya pratanunā vāsasā veṣṭayedvraṇam | 4, 16 14 1
prapauṇḍarīkamañjiṣṭhāmadhukośīrapadmakaiḥ || 4, 16 14 2
saharidraiḥ kṛtaṁ sarpiḥ sakṣīraṁ vraṇaropaṇam | 4, 16 15 1
kṣīraśuklāpṛthakparṇīsamaṅgārodhracandanaiḥ || 4, 16 15 2
nyagrodhādipravāleṣu teṣāṁ tvakṣvathavā kṛtam | 4, 16 16 1
naktamālasya patrāṇi taruṇāni phalāni ca || 4, 16 16 2
sumanāyāśca patrāṇi paṭolāriṣṭayostathā | 4, 16 17 1
dve haridre madhūcchiṣṭaṁ madhukaṁ tiktarohiṇī || 4, 16 17 2
priyaṅguḥ kuśamūlaṁ ca niculasya tvageva ca | 4, 16 18 1
mañjiṣṭhācandanośīramutpalaṁ sārive trivṛt || 4, 16 18 2
eteṣāṁ kārṣikair bhāgair ghṛtaprasthaṁ vipācayet | 4, 16 19 1
duṣṭavraṇapraśamanaṁ nāḍīvraṇaviśodhanam || 4, 16 19 2
sadyaśchinnavraṇānāṁ ca karañjādyamidaṁ śubham | 4, 16 20 1
duṣṭavraṇāśca ye kecidye cotsṛṣṭakriyā vraṇāḥ || 4, 16 20 2
nāḍyo gambhīrikā yāśca sadyaśchinnāstathaiva ca | 4, 16 21 1
agnikṣārakṛtāścaiva ye vraṇā dāruṇā api || 4, 16 21 2
karañjādyena haviṣā praśāmyanti na saṁśayaḥ | 4, 16 22 1
iṣṭakāsikatāloṣṭagośakṛttuṣapāṁśubhiḥ || 4, 16 22 2
mūtrair uṣṇaiśca satataṁ svedayecchleṣmavidradhim | 4, 16 23 1
kaṣāyapānair vamanair ālepair upanāhanaiḥ || 4, 16 23 2
hareddoṣānabhīkṣṇaṁ cāpyalābvāsṛk tathaiva ca | 4, 16 24 1
āragvadhakaṣāyeṇa pakvaṁ cāpāṭya dhāvayet || 4, 16 24 2
haridrātrivṛtāśaktutilair madhusamāyutaiḥ | 4, 16 25 1
pūrayitvā vraṇaṁ samyagbadhnīyāt kīrtitaṁ yathā || 4, 16 25 2
tataḥ kulatthikādantītrivṛcchyāmārkatilvakaiḥ | 4, 16 26 1
kuryāttailaṁ sagomūtraṁ hitaṁ tatra sasaindhavam || 4, 16 26 2
pittavidradhivat sarvāḥ kriyā niravaśeṣataḥ | 4, 16 27 1
vidradhyoḥ kuśalaḥ kuryādraktāgantunimittayoḥ || 4, 16 27 2
varuṇādigaṇakvāthamapakve 'bhyantarotthite | 4, 16 28 1
ūṣakādipratīvāpaṁ pibet sukhakaraṁ naraḥ || 4, 16 28 2
anayor vargayoḥ siddhaṁ sarpirvairecanena ca | 4, 16 29 1
acirādvidradhiṁ hanti prātaḥ prātarniṣevitam || 4, 16 29 2
ebhir eva gaṇaiścāpi saṁsiddhaṁ snehasaṁyutam | 4, 16 30 1
kāryamāsthāpanaṁ kṣipraṁ tathaivāpyanuvāsanam || 4, 16 30 2
pānālepanabhojyeṣu madhuśigrudrumo 'pi vā | 4, 16 31 1
dattāvāpo yathādoṣamapakvaṁ hanti vidradhim || 4, 16 31 2
toyadhānyāmlamūtraistu peyo vāpi surādibhiḥ | 4, 16 32 1
yathādoṣagaṇakvāthaiḥ pibedvāpi śilājatu || 4, 16 32 2
pradhānaṁ guggulaṁ cāpi śuṇṭhīṁ ca suradāru ca | 4, 16 33 1
snehopanāhau kuryācca sadā cāpyanulomanam || 4, 16 33 2
yathoddiṣṭāṁ sirāṁ vidhyet kaphaje vidradhau bhiṣak | 4, 16 34 1
raktapittānilottheṣu kecidbāhau vadanti tu || 4, 16 34 2
pakvaṁ vā bahirunnaddhaṁ bhittvā vraṇavadācaret | 4, 16 35 1
sruteṣūrdhvamadho vāpi maireyāmlasurāsavaiḥ || 4, 16 35 2
peyo varuṇakādistu madhuśigrudrumo 'pi vā | 4, 16 36 1
śigrumūlajale siddhaṁ sasiddhārthakamodanam || 4, 16 36 2
yavakolakulatthānāṁ yūṣair bhuñjīta mānavaḥ | 4, 16 37 1
prātaḥ prātaśca seveta mātrayā tailvakaṁ ghṛtam || 4, 16 37 2
trivṛtādigaṇakvāthasiddhaṁ vāpyupaśāntaye | 4, 16 38 1
nopagacched yathā pākaṁ prayateta tathā bhiṣak || 4, 16 38 2
paryāgate vidradhau tu siddhirnaikāntikī smṛtā | 4, 16 39 1
pratyākhyāya tu kurvīta majjajāte tu vidradhau || 4, 16 39 2
snehasvedopapannānāṁ kuryādraktāvasecanam | 4, 16 40 1
vidradhyuktāṁ kriyāṁ kuryāt pakve vāsthi tu bhedayet || 4, 16 40 2
niḥśalyamatha vijñāya kartavyaṁ vraṇaśodhanam | 4, 16 41 1
dhāvet tiktakaṣāyeṇa tiktaṁ sarpistathā hitam || 4, 16 41 2
yadi majjaparisrāvo na nivarteta dehinaḥ | 4, 16 42 1
kuryāt saṁśodhanīyāni kaṣāyādīni buddhimān || 4, 16 42 2
priyaṅgudhātakīrodhrakaṭphalaṁ tinisaindhavam | 4, 16 43 1
etaistailaṁ vipaktavyaṁ vidradhivraṇaropaṇam || 4, 16 43 2
athāto visarpanāḍīstanarogacikitsitaṁ vyākhyāsyāmaḥ || 4, 17 1 1
yathovāca bhagavān dhanvantariḥ || 4, 17 2 1
sādhyā visarpāstraya ādito ye na sannipātakṣatajau hi sādhyau | 4, 17 3 1
sādhyeṣu tatpathyagaṇair vidadhyādghṛtāni sekāṁś ca tathopadehān || 4, 17 3 2
mustāśatāhvāsuradārukuṣṭhavārāhikustumburukṛṣṇagandhāḥ | 4, 17 4 1
vātātmake coṣṇagaṇāḥ prayojyāḥ sekeṣu lepeṣu tathā śṛteṣu || 4, 17 4 2
yat pañcamūlaṁ khalu kaṇṭakākhyamalpaṁ mahaccāpyatha vallijaṁ ca | 4, 17 5 1
taccopayojyaṁ bhiṣajā pradehe seke ghṛte cāpi tathaiva taile || 4, 17 5 2
kaseruśṛṅgāṭakapadmagundrāḥ saśaivalāḥ sotpalakardamāśca | 4, 17 6 1
vastrāntarāḥ pittakṛte visarpe lepā vidheyāḥ saghṛtāḥ suśītāḥ || 4, 17 6 2
hrīveralāmajjakacandanāni srotojamuktāmaṇigairikāśca | 4, 17 7 1
kṣīreṇa piṣṭāḥ saghṛtāḥ suśītā lepāḥ prayojyāstanavaḥ sukhāya || 4, 17 7 2
prapauṇḍarīkaṁ madhukaṁ payasyā mañjiṣṭhikā padmakacandane ca | 4, 17 8 1
sugandhikā ceti sukhāya lepaḥ paitte visarpe bhiṣajā prayojyaḥ || 4, 17 8 2
nyagrodhavargaiḥ pariṣecanaṁ ca ghṛtaṁ ca kuryāt svarasena tasya | 4, 17 9 1
śītaiḥ payobhiśca madhūdakaiśca saśarkarair ikṣurasaiśca sekān || 4, 17 9 2
ghṛtasya gaurīmadhukāravindarodhrāmburājādanagairikeṣu | 4, 17 10 1
tatharṣabhe padmakasārivāsu kākolimedākumudotpaleṣu || 4, 17 10 2
sacandanāyāṁ madhuśarkarāyāṁ drākṣāsthirāpṛśniśatāhvayāsu | 4, 17 11 1
kalkīkṛtāsūdakamatra dattvā nyagrodhavargasya tathā sthirādeḥ || 4, 17 11 2
gaṇasya bilvādikapañcamūlyāścaturguṇaṁ kṣīramathāpi tadvat | 4, 17 12 1
prasthaṁ vipakvaṁ pariṣecanena paittīrnihanyāttu visarpanāḍīḥ || 4, 17 12 2
visphoṭaduṣṭavraṇaśīrṣarogān pākaṁ tathāsyasya nihanti pānāt | 4, 17 13 1
grahārdite śoṣiṇi cāpi bāle ghṛtaṁ hi gauryādikametadiṣṭam || 4, 17 13 2
ajāśvagandhā saralā sakālā saikaiṣikā cāpyathavājaśṛṅgī | 4, 17 14 1
gomūtrapiṣṭo vihitaḥ pradeho hanyādvisarpaṁ kaphajaṁ sa śīghram || 4, 17 14 2
kālānusāryāgurucocaguñjārāsnāvacāśītaśivendraparṇyaḥ | 4, 17 15 1
pālindimuñjātamahīkadambā hitā visarpeṣu kaphātmakeṣu || 4, 17 15 2
gaṇastu yojyo varuṇapravṛttaḥ kriyāsu sarvāsu vicakṣaṇena | 4, 17 16 1
saṁśodhanaṁ śoṇitamokṣaṇaṁ ca śreṣṭhaṁ visarpeṣu cikitsitaṁ hi || 4, 17 16 2
sarvāṁś ca pakvān pariśodhya dhīmān vraṇakrameṇopacaredyathoktam | 4, 17 17 1
nāḍī tridoṣaprabhavā na sidhyeccheṣāścatasraḥ khalu yatnasādhyāḥ || 4, 17 17 2
tatrānilotthām upanāhya pūrvam aśeṣataḥ pūyagatiṁ vidārya | 4, 17 18 1
tilair apāmārgaphalaiś ca piṣṭvā sasaindhavair bandhanamatra kuryāt || 4, 17 18 2
prakṣālane cāpi sadā vraṇasya yojyaṁ mahadyat khalu pañcamūlam | 4, 17 19 1
hiṁsrāṁ haridrāṁ kaṭukāṁ balāṁ ca gojihvikāṁ cāpi sabilvamūlām || 4, 17 19 2
saṁhṛtya tailaṁ vipacedvraṇasya saṁśodhanaṁ pūraṇaropaṇaṁ ca | 4, 17 20 1
pittātmikāṁ prāg upanāhya dhīmānutkārikābhiḥ sapayoghṛtābhiḥ || 4, 17 20 2
nipātya śastraṁ tilanāgadantīyaṣṭyāhvakalkaiḥ paripūrayettām | 4, 17 21 1
prakṣālane cāpi sasomanimbā niśā prayojyā kuśalena nityam || 4, 17 21 2
śyāmātribhaṇḍītriphalāsu siddhaṁ haridrayo rodhrakavṛkṣayośca | 4, 17 22 1
ghṛtaṁ sadugdhaṁ vraṇatarpaṇena hanyādgatiṁ koṣṭhagatāpi yā syāt || 4, 17 22 2
nāḍīṁ kaphotthām upanāhya samyak kulatthasiddhārthakaśaktukiṇvaiḥ | 4, 17 23 1
mṛdūkṛtāmeṣya gatiṁ viditvā nipātayecchastram aśeṣakārī || 4, 17 23 2
dadyādvraṇe nimbatilān sadantīn surāṣṭrajāsaindhavasamprayuktān | 4, 17 24 1
prakṣālane cāpi karañjanimbajātyakṣapīlusvarasāḥ prayojyāḥ || 4, 17 24 2
suvarcikāsaindhavacitrakeṣu nikumbhatālītalarūpikāsu | 4, 17 25 1
phaleṣvapāmārgabhaveṣu caiva kuryāt samūtreṣu hitāya tailam || 4, 17 25 2
nāḍīṁ tu śalyaprabhavāṁ vidārya nirhṛtya śalyaṁ praviśodhya mārgam | 4, 17 26 1
saṁśodhayet kṣaudraghṛtapragāḍhaistilaistato ropaṇamāśu kuryāt || 4, 17 26 2
kumbhīkakharjūrakapitthabilvavanaspatīnāṁ ca śalāṭuvargaiḥ | 4, 17 27 1
kṛtvā kaṣāyaṁ vipacettu tailamāvāpya mustāsaralāpriyaṅgūḥ || 4, 17 27 2
sugandhikāmocarasāhipuṣpaṁ rodhraṁ vidadhyād api dhātakīṁ ca | 4, 17 28 1
etena śalyaprabhavā tu nāḍī rohedvraṇo vā sukham āśu caiva || 4, 17 28 2
kṛśadurbalabhīrūṇāṁ nāḍī marmāśritā ca yā | 4, 17 29 1
kṣārasūtreṇa tāṁ chindyānna tu śastreṇa buddhimān || 4, 17 29 2
eṣaṇyā gatimanviṣya kṣārasūtrānusāriṇīm | 4, 17 30 1
sūcīṁ nidadhyādgatyante tathonnamyāśu nirharet || 4, 17 30 2
sūtrasyāntaṁ samānīya gāḍhaṁ bandhaṁ samācaret | 4, 17 31 1
tataḥ kṣārabalaṁ vīkṣya sūtramanyat praveśayet || 4, 17 31 2
kṣārāktaṁ matimān vaidyo yāvanna chidyate gatiḥ | 4, 17 32 1
bhagandare 'pyeṣa vidhiḥ kāryo vaidyena jānatā || 4, 17 32 2
sūcībhir yavavaktrābhir ācitān vā samantataḥ | 4, 17 33 1
mūle sūtreṇa badhnīyācchinne copacared vraṇam || 4, 17 33 2
yā dvivraṇīye 'bhihitāstu vartyastāḥ sarvanāḍīṣu bhiṣagvidadhyāt | 4, 17 34 1
ghoṇṭāphalatvaglavaṇāni lākṣāpūgīphalaṁ cālavaṇaṁ ca patram || 4, 17 34 2
snuhyarkadugdhena tu kalka eṣa vartīkṛto hantyacireṇa nāḍīḥ | 4, 17 35 1
bibhītakāmrāsthivaṭapravālā hareṇukāśaṅkhinibījamasyaḥ || 4, 17 35 2
vārāhikandaś ca tathā pradeyo nāḍīṣu tailena ca miśrayitvā || 4, 17 36 1
dhattūrajaṁ madanakodravajaṁ ca bījaṁ kośātakī śukanasā mṛgabhojinī ca | 4, 17 37 1
aṅkoṭabījakusumaṁ gatiṣu prayojyaṁ lākṣodakāhṛtamalāsu vikṛtya cūrṇam || 4, 17 37 2
tathā ca gomāṁsamasīṁ hitāya koṣṭhāśritasyādarato diśanti | 4, 17 38 1
vartīkṛtaṁ mākṣikasamprayuktaṁ nāḍīghnamuktaṁ lavaṇottamaṁ vā || 4, 17 38 2
duṣṭavraṇe yadvihitaṁ ca tailaṁ tat sarvanāḍīṣu bhiṣagvidadhyāt | 4, 17 39 1
cūrṇīkṛtair atha vimiśritamebhir eva tailaṁ prayuktamacireṇa gatiṁ nihanti || 4, 17 39 2
eṣveva mūtrasahiteṣu vidhāya tailaṁ tat sādhitaṁ gatimapohati saptarātrāt | 4, 17 40 1
piṇḍītakasya tu varāhavibhāvitasya mūleṣu kandaśakaleṣu ca sauvaheṣu || 4, 17 40 2
tailaṁ kṛtaṁ gatimapohati śīghrametat kandeṣu cāmaravarāyudhasāhvayeṣu | 4, 17 41 1
bhallātakārkamaricair lavaṇottamena siddhaṁ viḍaṅgarajanīdvayacitrakaiś ca || 4, 17 41 2
syānmārkavasya ca rasena nihanti tailaṁ nāḍīṁ kaphānilakṛtāmapacīṁ vraṇāṁś ca | 4, 17 42 1
stanye gate vikṛtimāśu bhiṣak tu dhātrīṁ pītāṁ ghṛtaṁ pariṇate 'hani vāmayettu || 4, 17 42 2
nimbodakena madhumāgadhikāyutena vāntāgate 'hani ca mudgarasāśanā syāt | 4, 17 43 1
evaṁ tryahaṁ caturahaṁ ṣaḍahaṁ vamedvā sarpiḥ pibettriphalayā saha saṁyutaṁ vā || 4, 17 43 2
bhārgīṁ pibettu payasaḥ pariśodhanārthamāragvadhādiṣu varaṁ madhunā kaṣāyam || 4, 17 44 1
sāmānyametadupadiṣṭamato viśeṣāddoṣān payonipatitān śamayedyathāsvam | 4, 17 45 1
rogaṁ stanotthitamavekṣya bhiṣagvidadhyādyadvidradhāvabhihitaṁ bahuśo vidhānam || 4, 17 45 2
saṁpacyamānam api taṁ tu vinopanāhaiḥ sambhojanena khalu pācayituṁ yateta | 4, 17 46 1
śīghraṁ stano hi mṛdumāṁsatayopanaddhaḥ sarvaṁ prakotham upayātyavadīryate ca || 4, 17 46 2
pakve tu dugdhahāriṇīḥ parihṛtya nāḍīḥ kṛṣṇaṁ ca cūcukayugaṁ vidadhīta śastram | 4, 17 47 1
āme vidāhini tathaiva gate ca pākaṁ dhātryāḥ stanau satatam eva ca nirduhīta || 4, 17 47 2
athāto granthyapacyarbudagalagaṇḍacikitsitaṁ vyākhyāsyāmaḥ || 4, 18 1 0
yathovāca bhagavān dhanvantariḥ || 4, 18 2 0
granthiṣvathāmeṣu bhiṣagvidadhyācchophakriyāṁ vistaraśo vidhijñaḥ | 4, 18 3 1
rakṣedbalaṁ cāpi narasya nityaṁ tadrakṣitaṁ vyādhibalaṁ nihanti || 4, 18 3 2
tailaṁ pibet sarpiratho dvayaṁ vā dattvā vasāṁ vā trivṛtaṁ vidadhyāt | 4, 18 4 1
apehivātādaśamūlasiddhaṁ vaidyaścatuḥsnehamatho dvayaṁ vā || 4, 18 4 2
hiṁsrātha rohiṇyamṛtātha bhārgī śyonākabilvāgurukṛṣṇagandhāḥ | 4, 18 5 1
gojī ca piṣṭā saha tālapatryā granthau vidheyo 'nilaje pralepaḥ || 4, 18 5 2
svedopanāhān vividhāṁśca kuryāttathā prasiddhānaparāṁśca lepān | 4, 18 6 1
vidārya vā pakvamapohya pūyaṁ prakṣālya bilvārkanarendratoyaiḥ || 4, 18 6 2
tilaiḥ sapañcāṅgulapatramiśraiḥ saṁśodhayet saindhavasamprayuktaiḥ | 4, 18 7 1
śuddhaṁ vraṇaṁ vāpyuparopayettu tailena rāsnāsaralānvitena || 4, 18 7 2
viḍaṅgayaṣṭīmadhukāmṛtābhiḥ siddhena vā kṣīrasamanvitena | 4, 18 8 1
jalaukasaḥ pittakṛte hitāstu kṣīrodakābhyāṁ pariṣecanaṁ ca || 4, 18 8 2
kākolivargasya ca śītalāni pibet kaṣāyāṇi saśarkarāṇi | 4, 18 9 1
drākṣārasenekṣurasena vāpi cūrṇaṁ pibeccāpi harītakīnām || 4, 18 9 2
madhūkajambvarjunavetasānāṁ tvagbhiḥ pradehānavacārayeta | 4, 18 10 1
saśarkarair vā tṛṇaśūnyakandair dihyādabhīkṣṇaṁ muculundajair vā || 4, 18 10 2
vidārya vā pakvamapohya pūyaṁ dhāvet kaṣāyeṇa vanaspatīnām | 4, 18 11 1
tilaiḥ sayaṣṭīmadhukair viśodhya sarpiḥ prayojyaṁ madhurair vipakvam || 4, 18 11 2
hṛteṣu doṣeṣu yathānupūrvyā granthau bhiṣak śleṣmasamutthite tu | 4, 18 12 1
svinnasya vimlāpanam eva kuryādaṅguṣṭhalohopalaveṇudaṇḍaiḥ || 4, 18 12 2
vikaṅkatāragvadhakākaṇantīkākādanītāpasavṛkṣamūlaiḥ | 4, 18 13 1
ālepayet piṇḍaphalārkabhārgīkarañjakālāmadanaiśca vidvān || 4, 18 13 2
amarmajātaṁ śamam aprayāntam apakvam evāpaharedvidārya | 4, 18 14 1
dahet sthite cāsṛji siddhakarmā sadyaḥkṣatoktaṁ ca vidhiṁ vidadhyāt || 4, 18 14 2
yā māṁsakandyaḥ kaṭhinā bṛhatyastāsveṣa yojyaśca vidhirvidhijñaiḥ | 4, 18 15 1
śastreṇa vāpāṭya supakvamāśu prakṣālayet pathyatamaiḥ kaṣāyaiḥ || 4, 18 15 2
saṁśodhanaistaṁ ca viśodhayettu kṣārottaraiḥ kṣaudraguḍapragāḍhaiḥ | 4, 18 16 1
śuddhe ca tailaṁ tvavacāraṇīyaṁ viḍaṅgapāṭhārajanīvipakvam || 4, 18 16 2
medaḥsamutthe tilakalkadigdhaṁ dattvopariṣṭād dviguṇaṁ paṭāntam | 4, 18 17 1
hutāśataptena muhuḥ pramṛjyāllohena dhīmānadahan hitāya || 4, 18 17 2
pralipya dārvīmatha lākṣayā vā prataptayā svedanamasya kāryam | 4, 18 18 1
nipātya vā śastramapohya medo dahet supakvaṁ tvathavā vidārya || 4, 18 18 2
prakṣālya mūtreṇa tilaiḥ supiṣṭaiḥ suvarcikādyair haritālamiśraiḥ | 4, 18 19 1
sasaindhavaiḥ kṣaudraghṛtapragāḍhaiḥ kṣārottarair enamabhipraśodhya || 4, 18 19 2
tailaṁ vidadhyād dvikarañjaguñjāvaṁśāvalekheṅgudamūtrasiddham | 4, 18 20 1
jīmūtakaiḥ kośavatīphalaiśca dantīdravantītrivṛtāsu caiva || 4, 18 20 2
sarpiḥ kṛtaṁ hantyapacīṁ pravṛddhāṁ dvidhā pravṛttaṁ tadudāravīryam | 4, 18 21 1
nirguṇḍijātībarihiṣṭhayuktaṁ jīmūtakaṁ mākṣikasaindhavāḍhyam || 4, 18 21 2
abhiprataptaṁ vamanaṁ pragāḍhaṁ duṣṭāpacīṣūttamamādiśanti | 4, 18 22 1
kaiḍaryabimbīkaravīrasiddhaṁ tailaṁ hitaṁ mūrdhavirecanaṁ ca || 4, 18 22 2
śākhoṭakasya svarasena siddhaṁ tailaṁ hitaṁ nasyavirecaneṣu | 4, 18 23 1
madhūkasāraśca hito 'vapīḍe phalāni śigroḥ kharamañjarervā || 4, 18 23 2
granthīn amarmaprabhavān apakvān uddhṛtya cāgniṁ vidadhīta paścāt | 4, 18 24 1
kṣāreṇa vāpi pratisārayettu saṁlikhya śastreṇa yathopadeśam || 4, 18 24 2
pārṣṇiṁ prati dve daśa cāṅgulāni mitvendrabastiṁ parivarjya dhīmān | 4, 18 25 1
vidārya matsyāṇḍanibhāni vaidyo niṣkṛṣya jālānyanalaṁ vidadhyāt || 4, 18 25 2
ā gulphakarṇāt sumitasya jantostasyāṣṭabhāgaṁ khuḍakād vibhajya | 4, 18 26 1
ghoṇarjuvedhaḥ surarājabasterhitvākṣimātraṁ tvapare vadanti || 4, 18 26 2
maṇibandhopariṣṭādvā kuryādrekhātrayaṁ bhiṣak | 4, 18 27 1
aṅgulyantaritaṁ samyagapacīnāṁ nivṛttaye || 4, 18 27 2
cūrṇasya kāle pracalākakākagodhāhikūrmaprabhavāṁ masīṁ tu | 4, 18 28 1
dadyācca tailena saheṅgudīnāṁ yadvakṣyate ślīpadināṁ ca tailam || 4, 18 28 2
virecanaṁ dhūmamupādadīta bhavecca nityaṁ yavamudgabhojī | 4, 18 29 1
karkārukairvārukanārikelapriyālapañcāṅgulabījacūrṇaiḥ || 4, 18 29 2
vātārbudaṁ kṣīraghṛtāmbusiddhair uṣṇaiḥ satailair upanāhayettu | 4, 18 30 1
kuryācca mukhyānyupanāhanāni siddhaiśca māṁsair atha vesavāraiḥ || 4, 18 30 2
svedaṁ vidadhyāt kuśalastu nāḍyā śṛṅgeṇa raktaṁ bahuśo harecca | 4, 18 31 1
vātaghnaniryūhapayo'mlabhāgaiḥ siddhaṁ śatākhyaṁ trivṛtaṁ pibedvā || 4, 18 31 2
svedopanāhā mṛdavastu kāryāḥ pittārbude kāyavirecanaṁ ca | 4, 18 32 1
vighṛṣya codumbaraśākagojīpatrair bhṛśaṁ kṣaudrayutaiḥ pralimpet || 4, 18 32 2
ślakṣṇīkṛtaiḥ sarjarasapriyaṅgupattaṅgarodhrāñjanayaṣṭikāhvaiḥ | 4, 18 33 1
visrāvya cāragvadhagojisomāḥ śyāmā ca yojyā kuśalena lepe || 4, 18 33 2
śyāmāgirihvāñjanakīraseṣu drākṣārase saptalikārase ca | 4, 18 34 1
ghṛtaṁ pibet klītakasaṁprasiddhaṁ pittārbudī tajjaṭharī ca jantuḥ || 4, 18 34 2
śuddhasya jantoḥ kaphaje 'rbude tu rakte 'vasikte tu tato 'rbudaṁ tat | 4, 18 35 1
dravyāṇi yānyūrdhvamadhaśca doṣān haranti taiḥ kalkakṛtaiḥ pradihyāt || 4, 18 35 2
kapotapārāvataviḍvimiśraiḥ sakāṁsyanīlaiḥ śukalāṅgalākhyaiḥ | 4, 18 36 1
mūtraistu kākādanimūlamiśraiḥ kṣārapradigdhair athavā pradihyāt || 4, 18 36 2
niṣpāvapiṇyākakulatthakalkair māṁsapragāḍhair dadhimastuyuktaiḥ | 4, 18 37 1
lepaṁ vidadhyāt kṛmayo yathātra mūrchanti muñcantyatha makṣikāśca || 4, 18 37 2
alpāvaśiṣṭe kṛmibhakṣite ca likhettato 'gniṁ vidadhīta paścāt | 4, 18 38 1
yadalpamūlaṁ traputāmrasīsapaṭṭaiḥ samāveṣṭya tadāyasair vā || 4, 18 38 2
kṣārāgniśastrāṇyasakṛdvidadhyāt prāṇānahiṁsan bhiṣagapramattaḥ | 4, 18 39 1
āsphotajātīkaravīrapatraiḥ kaṣāyamiṣṭaṁ vraṇaśodhanārtham || 4, 18 39 2
śuddhe ca tailaṁ vidadhīta bhārgīviḍaṅgapāṭhātriphalāvipakvam | 4, 18 40 1
yadṛcchayā copagatāni pākaṁ pākakrameṇopacaredvidhijñaḥ || 4, 18 40 2
medo'rbudaṁ svinnamatho vidārya viśodhya sīvyedgataraktamāśu | 4, 18 41 1
tato haridrāgṛhadhūmarodhrapataṅgacūrṇaiḥ samanaḥśilālaiḥ || 4, 18 41 2
vraṇaṁ pratigrāhya madhupragāḍhaiḥ karañjatailaṁ vidadhīta śuddhe | 4, 18 42 1
saśeṣadoṣāṇi hi yo 'rbudāni karoti tasyāśu punarbhavanti || 4, 18 42 2
tasmād aśeṣāṇi samuddharettu hanyuḥ saśeṣāṇi yathā hi vahniḥ | 4, 18 43 1
saṁsvedya gaṇḍaṁ pavanotthamādau nāḍyānilaghnauṣadhapatrabhaṅgaiḥ || 4, 18 43 2
amlaiḥ samūtrair vividhaiḥ payobhir uṣṇaiḥ satailaiḥ piśitaiśca vidvān | 4, 18 44 1
visrāvayet svinnam atandritaśca śuddhaṁ vraṇaṁ cāpyupanāhayettu || 4, 18 44 2
śaṇātasīmūlakaśigrukiṇvapriyālamajjānuyutais tilaistu | 4, 18 45 1
kālāmṛtāśigrupunarnavārkagajādināmākarahāṭakuṣṭhaiḥ || 4, 18 45 2
ekaiṣikāvṛkṣakatilvakaiśca surāmlapiṣṭair asakṛt pradihyāt || 4, 18 46 0
tailaṁ pibeccāmṛtavallinimbahaṁsāhvayāvṛkṣakapippalībhiḥ | 4, 18 47 1
siddhaṁ balābhyāṁ ca sadevadāru hitāya nityaṁ galagaṇḍaroge || 4, 18 47 2
svedopanāhaiḥ kaphasaṁbhavaṁ tu saṁsvedya visrāvaṇam eva kuryāt | 4, 18 48 1
tato 'jagandhātiviṣāviśalyāviṣāṇikākuṣṭhaśukāhvayābhiḥ || 4, 18 48 2
palāśabhasmodakapeṣitābhir dihyāt suguñjābhir aśītalābhiḥ | 4, 18 49 1
daśārdhasaṁkhyair lavaṇaiśca yuktaṁ tailaṁ pibenmāgadhikādisiddham || 4, 18 49 2
pracchardanaṁ mūrdhavirecanaṁ ca dhūmaśca vairecaniko hitastu | 4, 18 50 1
pākakramo vāpi sadā vidheyo vaidyena pākaṁ gatayoḥ kathaṁcit || 4, 18 50 2
kaṭutrikakṣaudrayutāḥ samūtrā bhakṣyā yavānnāni rasāśca maudgāḥ | 4, 18 51 1
saśṛṅgaverāḥ sapaṭolanimbā hitāya deyā galagaṇḍaroge || 4, 18 51 2
medaḥsamutthe tu yathopadiṣṭāṁ vidhyet sirāṁ snigdhatanor narasya | 4, 18 52 1
śyāmāsudhālohapurīṣadantīrasāñjanaiścāpi hitaḥ pradehaḥ || 4, 18 52 2
mūtreṇa vāloḍya hitāya sāraṁ prātaḥ pibet sālamahīruhāṇām | 4, 18 53 1
śastreṇa vāpāṭya vidārya cainaṁ medaḥ samuddhṛtya hitāya sīvyet || 4, 18 53 2
majjājyamedomadhubhir dahedvā dagdhe ca sarpirmadhu cāvacāryam | 4, 18 54 1
kāsīsatutthe ca tato 'tra deye cūrṇīkṛte rocanayā samete || 4, 18 54 2
tailena cābhyajya hitāya dadyāt sārodbhavaṁ gomayajaṁ ca bhasma | 4, 18 55 1
hitaśca nityaṁ triphalākaṣāyo gāḍhaśca bandho yavabhojanaṁ ca || 4, 18 55 2
athāto vṛddhyupadaṁśaślīpadacikitsitaṁ vyākhyāsyāmaḥ || 4, 19 1 0
yathovāca bhagavān dhanvantariḥ || 4, 19 2 0
antravṛddhyā vinā ṣaḍyā vṛddhayastāsu varjayet | 4, 19 3 1
aśvādiyānaṁ vyāyāmaṁ maithunaṁ veganigraham || 4, 19 3 2
atyāsanaṁ caṅkramaṇam upavāsaṁ gurūṇi ca | 4, 19 4 1
tatrādito vātavṛddhau traivṛtasnigdhamāturam || 4, 19 4 2
svinnaṁ cainaṁ yathānyāyaṁ pāyayeta virecanam | 4, 19 5 1
kośāmratilvakairaṇḍaphalatailāni vā naram || 4, 19 5 2
sakṣīraṁ vā pibenmāsaṁ tailameraṇḍasaṁbhavam | 4, 19 6 1
tataḥ kāle 'nilaghnānāṁ kvāthaiḥ kalkaiśca buddhimān || 4, 19 6 2
nirūhayennirūḍhaṁ ca bhuktavantaṁ rasaudanam | 4, 19 7 1
yaṣṭīmadhukasiddhena tatastailena yojayet || 4, 19 7 2
snehopanāhau kuryācca pradehāṁścānilāpahān | 4, 19 8 1
vidagdhāṁ pācayitvā vā sevanīṁ parivarjayet || 4, 19 8 2
bhindyāttataḥ prabhinnāyāṁ yathoktaṁ kramamācaret | 4, 19 9 1
pittajāyāmapakvāyāṁ pittagranthikramo hitaḥ || 4, 19 9 2
pakvāṁ vā bhedayedbhinnāṁ śodhayet kṣaudrasarpiṣā | 4, 19 10 1
śuddhāyāṁ ca bhiṣagdadyāttailaṁ kalkaṁ ca ropaṇam || 4, 19 10 2
raktajāyāṁ jalaukobhiḥ śoṇitaṁ nirharedbhiṣak | 4, 19 11 1
pibedvirecanaṁ vāpi śarkarākṣaudrasaṁyutam || 4, 19 11 2
pittagranthikramaṁ kuryādāme pakve ca sarvadā | 4, 19 12 1
vṛddhiṁ kaphātmikāmuṣṇair mūtrapiṣṭaiḥ pralepayet || 4, 19 12 2
pītadārukaṣāyaṁ ca pibenmūtreṇa saṁyutam | 4, 19 13 1
vimlāpanādṛte vāpi śleṣmagranthikramo hitaḥ || 4, 19 13 2
pakvāyāṁ ca vibhinnāyāṁ tailaṁ śodhanamiṣyate | 4, 19 14 1
sumanāruṣkarāṅkoṭhasaptaparṇeṣu sādhitam || 4, 19 14 2
medaḥsamutthāṁ saṁsvedya lepayet surasādinā | 4, 19 15 1
śirovirekadravyair vā sukhoṣṇair mūtrasaṁyutaiḥ || 4, 19 15 2
svinnāṁ cāveṣṭya paṭṭena samāśvāsya tu mānavam | 4, 19 16 1
rakṣan phale sevanīṁ ca vṛddhipatreṇa dārayet || 4, 19 16 2
medastataḥ samuddhṛtya dadyāt kāsīsasaindhave | 4, 19 17 1
badhnīyācca yathoddiṣṭaṁ śuddhe tailaṁ ca dāpayet || 4, 19 17 2
manaḥśilālalavaṇaiḥ siddhamāruṣkareṣu ca | 4, 19 18 1
mūtrajāṁ svedayitvā tu vastrapaṭṭena veṣṭayet || 4, 19 18 2
sevanyāḥ pārśvato 'dhastādvidhyed vrīhimukhena tu | 4, 19 19 1
athātra dvimukhāṁ nāḍīṁ dattvā visrāvayedbhiṣak || 4, 19 19 2
mūtraṁ nāḍīmathoddhṛtya sthagikābandhamācaret | 4, 19 20 1
śuddhāyāṁ ropaṇaṁ dadyādvarjayedantrahaitukīm || 4, 19 20 2
aprāptaphalakoṣāyāṁ vātavṛddhikramo hitaḥ | 4, 19 21 1
tatra yā vaṅkṣaṇasthā tāṁ dahed ardhenduvaktrayā || 4, 19 21 2
samyaṅmārgāvarodhārthaṁ kośaprāptāṁ tu varjayet | 4, 19 22 1
tvacaṁ bhittvāṅguṣṭhamadhye daheccāṅgaviparyayāt || 4, 19 22 2
anenaiva vidhānena vṛddhī vātakaphātmike | 4, 19 23 1
pradahet prayataḥ kiṁtu snāyucchedo 'dhikastayoḥ || 4, 19 23 2
śaṅkhopari ca karṇānte tyaktvā yatnena sevanīm | 4, 19 24 1
vyatyāsādvā sirāṁ vidhyedantravṛddhinivṛttaye || 4, 19 24 2
upadaṁśeṣu sādhyeṣu snigdhasvinnasya dehinaḥ | 4, 19 25 1
sirāṁ vidhyenmeḍhramadhye pātayedvā jalaukasaḥ || 4, 19 25 2
haredubhayataścāpi doṣānatyarthamucchritān | 4, 19 26 1
sadyo 'pahṛtadoṣasya rukśophāvupaśāmyataḥ || 4, 19 26 2
yadi vā durbalo janturna vā prāptaṁ virecanam | 4, 19 27 1
nirūheṇa harettasya doṣānatyarthamucchritān || 4, 19 27 2
prapauṇḍarīkayaṣṭyāhvavarṣābhūkuṣṭhadārubhiḥ | 4, 19 28 1
saralāgururāsnābhir vātajaṁ saṁpralepayet || 4, 19 28 2
niculairaṇḍabījāni yavagodhūmasaktavaḥ | 4, 19 29 1
etaiśca vātajaṁ snigdhaiḥ sukhoṣṇaiḥ saṁpralepayet || 4, 19 29 2
prapauṇḍarīkapūrvaiśca dravyaiḥ sekaḥ praśasyate | 4, 19 30 1
gairikāñjanayaṣṭyāhvasārivośīrapadmakaiḥ || 4, 19 30 2
sacandanotpalaiḥ snigdhaiḥ paittikaṁ saṁpralepayet | 4, 19 31 1
padmotpalamṛṇālaiśca sasarjārjunavetasaiḥ || 4, 19 31 2
sarpiḥ snigdhaiḥ samadhukaiḥ paittikaṁ saṁpralepayet | 4, 19 32 1
secayecca ghṛtakṣīraśarkarekṣumadhūdakaiḥ || 4, 19 32 2
athavāpi suśītena kaṣāyeṇa vaṭādinā | 4, 19 33 1
sālāśvakarṇājakarṇadhavatvagbhiḥ kaphotthitam || 4, 19 33 2
surāpiṣṭābhir uṣṇābhiḥ satailābhiḥ pralepayet | 4, 19 34 1
rajanyativiṣāmustāsurāsuradārubhiḥ || 4, 19 34 2
sapattrapāṭhāpattūrair athavā saṁpralepayet | 4, 19 35 1
surasāragvadhādyośca kvāthābhyāṁ pariṣecayet || 4, 19 35 2
evaṁ saṁśodhanālepasekaśoṇitamokṣaṇaiḥ | 4, 19 36 1
pratikuryāt kriyāyogaiḥ prāksthānoktair hitair api || 4, 19 36 2
na yāti ca yathā pākaṁ prayateta tathā bhiṣak | 4, 19 37 1
vidagdhaistu sirāsnāyutvaṅmāṁsaiḥ kṣīyate dhvajaḥ || 4, 19 37 2
śastreṇopacareccāpi pākamāgatamāśu vai | 4, 19 38 1
tadāpohya tilaiḥ sarpiḥkṣaudrayuktaiḥ pralepayet || 4, 19 38 2
karavīrasya patrāṇi jātyāragvadhayostathā | 4, 19 39 1
prakṣālane prayojyāni vaijayantyarkayor api || 4, 19 39 2
saurāṣṭrīṁ gairikaṁ tutthaṁ puṣpakāsīsasaindhavam | 4, 19 40 1
rodhraṁ rasāñjanaṁ dārvīṁ haritālaṁ manaḥśilām || 4, 19 40 2
hareṇukaile ca tathā sūkṣmacūrṇāni kārayet | 4, 19 41 1
taccūrṇaṁ kṣaudrasaṁyuktam upadaṁśeṣu pūjitam || 4, 19 41 2
jambvāmrasumanānimbaśvetakāmbojipallavāḥ | 4, 19 42 1
śallakībadarībilvapalāśatiniśatvacaḥ || 4, 19 42 2
kṣīriṇāṁ ca tvaco yojyāḥ kvāthe triphalayā saha | 4, 19 43 1
tena kvāthena niyataṁ vraṇaṁ prakṣālayedbhiṣak || 4, 19 43 2
asminneva kaṣāye tu tailaṁ dhīro vipācayet | 4, 19 44 1
gojīviḍaṅgayaṣṭībhiḥ sarvagandhaiśca saṁyutam || 4, 19 44 2
etat sarvopadaṁśeṣu śreṣṭhaṁ ropaṇamiṣyate | 4, 19 45 1
svarjikātutthakāsīsaṁ śaileyaṁ ca rasāñjanam || 4, 19 45 2
manaḥśilāsamaiścūrṇaṁ vraṇavīsarpanāśanam | 4, 19 46 1
gundrāṁ dagdhvā kṛtaṁ bhasma haritālaṁ manaḥśilā || 4, 19 46 2
upadaṁśavisarpāṇām etacchāntikaraṁ param | 4, 19 47 1
mārkavastriphalā dantī tāmracūrṇam ayorajaḥ || 4, 19 47 2
upadaṁśaṁ nihantyeṣa vṛkṣamindrāśaniryathā | 4, 19 48 1
upadaṁśadvaye 'pyetāṁ pratyākhyāyācaret kriyām || 4, 19 48 2
tayor eva ca yā yogyā vīkṣya doṣabalābalam | 4, 19 49 1
upadaṁśe viśeṣeṇa śṛṇu bhūyastridoṣaje || 4, 19 49 2
duṣṭavraṇavidhiṁ kuryāt kuthitaṁ mehanaṁ tyajet | 4, 19 50 1
jambvoṣṭhenāgnivarṇena paścāccheṣaṁ dahedbhiṣak || 4, 19 50 2
samyagdagdhaṁ ca vijñāya madhusarpiḥ prayojayet | 4, 19 51 1
śuddhe ca ropaṇaṁ dadyāt kalkaṁ tailaṁ hitaṁ ca yat || 4, 19 51 2
snehasvedopapanne tu ślīpade 'nilaje bhiṣak | 4, 19 52 1
kṛtvā gulphopari sirāṁ vidhyettu caturaṅgule || 4, 19 52 2
samāpyāyitadehaṁ ca bastibhiḥ samupācaret | 4, 19 53 1
māsameraṇḍajaṁ tailaṁ pibenmūtreṇa saṁyutam || 4, 19 53 2
payasaudanamaśnīyānnāgarakvathitena ca | 4, 19 54 1
traivṛtaṁ copayuñjīta śasto dāhastathāgninā || 4, 19 54 2
gulphasyādhaḥ sirāṁ vidhyecchlīpade pittasaṁbhave | 4, 19 55 1
pittaghnīṁ ca kriyāṁ kuryāt pittārbudavisarpavat || 4, 19 55 2
sirāṁ suviditāṁ vidhyedaṅguṣṭhe ślaiṣmike bhiṣak | 4, 19 56 1
madhuyuktāni cābhīkṣṇaṁ kaṣāyāṇi pibennaraḥ || 4, 19 56 2
pibedvāpyabhayākalkaṁ mūtreṇānyatamena ca | 4, 19 57 1
kaṭukāmamṛtāṁ śuṇṭhīṁ viḍaṅgaṁ dāru citrakam || 4, 19 57 2
hitaṁ vā lepane nityaṁ bhadradāru sacitrakam | 4, 19 58 1
viḍaṅgamaricārkeṣu nāgare citrake 'thavā || 4, 19 58 2
bhadradārvelukākhye ca sarveṣu lavaṇeṣu ca | 4, 19 59 1
tailaṁ pakvaṁ pibedvāpi yavānnaṁ ca hitaṁ sadā || 4, 19 59 2
pibet sarṣapatailaṁ vā ślīpadānāṁ nivṛttaye | 4, 19 60 1
pūtīkarañjapatrāṇāṁ rasaṁ vāpi yathābalam || 4, 19 60 2
anenaiva vidhānena putrañjīvakajaṁ rasam | 4, 19 61 1
prayuñjīta bhiṣak prājñaḥ kālasātmyavibhāgavit || 4, 19 61 2
kevukākandaniryāsaṁ lavaṇaṁ tvatha pākimam | 4, 19 62 1
rasaṁ dattvātha pūrvoktaṁ peyametadbhiṣagjitam || 4, 19 62 2
kākādanīṁ kākajaṅghāṁ bṛhatīṁ kaṇṭakārikām | 4, 19 63 1
kadambapuṣpīṁ mandārīṁ lambāṁ śukanasāṁ tathā || 4, 19 63 2
dagdhvā mūtreṇa tadbhasma srāvayet kṣārakalpavat | 4, 19 64 1
tatra dadyāt pratīvāpaṁ kākodumbarikārasam || 4, 19 64 2
madanācca phalāt kvāthaṁ śukākhyasvarasaṁ tathā | 4, 19 65 1
eṣa kṣārastu pānīyaḥ ślīpadaṁ hanti sevitaḥ || 4, 19 65 2
apacīṁ galagaṇḍaṁ ca grahaṇīdoṣam eva ca | 4, 19 66 1
bhaktasyānaśanaṁ caiva hanyāt sarvaviṣāṇi ca || 4, 19 66 2
eṣveva tailaṁ saṁsiddhaṁ nasyābhyaṅgeṣu pūjitam | 4, 19 67 1
etānevāmayān hanti ye ca duṣṭavraṇā nṛṇām || 4, 19 67 2
dravantīṁ trivṛtāṁ dantīṁ nīlīṁ śyāmāṁ tathaiva ca | 4, 19 68 1
saptalāṁ śaṅkhinīṁ caiva dagdhvā mūtreṇa gālayet || 4, 19 68 2
dadyācca triphalākvāthameṣa kṣārastu sādhitaḥ | 4, 19 69 1
adho gacchati pītastu pūrvaiścāpyāśiṣaḥ samāḥ || 4, 19 69 2
athātaḥ kṣudrarogacikitsitaṁ vyākhyāsyāmaḥ || 4, 20 1 0
yathovāca bhagavān dhanvantariḥ || 4, 20 2 0
tatrājagallikāmāmāṁ jalaukobhir upācaret | 4, 20 3 1
śuktiśrughnīyavakṣārakalkaiścālepayedbhiṣak || 4, 20 3 2
śyāmālāṅgalakipāṭhākalkair vāpi vicakṣaṇaḥ | 4, 20 4 1
pakvāṁ vraṇavidhānena yathoktena prasādhayet || 4, 20 4 2
andhālajīṁ yavaprakhyāṁ panasīṁ kacchapīṁ tathā | 4, 20 5 1
pāṣāṇagardabhaṁ caiva pūrvaṁ svedena yojayet || 4, 20 5 2
manaḥśilātālakuṣṭhadārukalkaiḥ pralepayet | 4, 20 6 1
paripākagatān bhittvā vraṇavat samupācaret || 4, 20 6 2
vivṛtāmindravṛddhāṁ ca gardabhīṁ jālagardabham | 4, 20 7 1
irivellīṁ gandhanāmnīṁ kakṣāṁ visphoṭakāṁstathā || 4, 20 7 2
pittajasya visarpasya kriyayā sādhayedbhiṣak | 4, 20 8 1
ropayet sarpiṣā pakvān siddhena madhurauṣadhaiḥ || 4, 20 8 2
cipyam uṣṇāmbunā siktamutkṛtya srāvayedbhiṣak | 4, 20 9 1
cakratailena cābhyajya sarjacūrṇena cūrṇayet || 4, 20 9 2
bandhenopacareccainamaśakyaṁ cāgninā dahet | 4, 20 10 1
madhurauṣadhasiddhena tatastailena ropayet || 4, 20 10 2
kunakhe vidhirapyeṣa kāryo hi bhiṣajā bhavet | 4, 20 11 1
upācaredanuśayīṁ śleṣmavidradhivadbhiṣak || 4, 20 11 2
vidārikāṁ samabhyajya svinnāṁ vimlāpya lepayet | 4, 20 12 1
nagavṛttikavarṣābhūbilvamūlaiḥ supeṣitaiḥ || 4, 20 12 2
vraṇabhāvagatāyāṁ vā kṛtvā saṁśodhanakriyām | 4, 20 13 1
ropaṇārthaṁ hitaṁ tailaṁ kaṣāyamadhuraiḥ śṛtam || 4, 20 13 2
pracchānair vā jalaukobhiḥ srāvyāpakvā vidārikā | 4, 20 14 1
ajakarṇaiḥ sapālāśamūlakalkaiḥ pralepayet || 4, 20 14 2
pakvāṁ vidārya śastreṇa paṭolapicumardayoḥ | 4, 20 15 1
kalkena tilayuktena sarpirmiśreṇa lepayet || 4, 20 15 2
baddhvā ca kṣīravṛkṣasya kaṣāyaiḥ khadirasya ca | 4, 20 16 1
vraṇaṁ prakṣālayecchuddhāṁ tatastāṁ ropayet punaḥ || 4, 20 16 2
medo'rbudavidhānena sādhayeccharkarārbudam | 4, 20 17 1
kacchūṁ vicarcikāṁ pāmāṁ kuṣṭhavat samupācaret || 4, 20 17 2
lepaśca śasyate sikthaśatāhvāgaurasarṣapaiḥ | 4, 20 18 1
vacādārvīsarṣapair vā tailaṁ vā naktamālajam || 4, 20 18 2
sāratailamathābhyaṅge kurvīta kaṭukaiḥ śṛtam | 4, 20 19 1
pādadāryāṁ sirāṁ viddhvā svedābhyaṅgau prayojayet || 4, 20 19 2
madhūcchiṣṭavasāmajjasarjacūrṇaghṛtaiḥ kṛtaḥ | 4, 20 20 1
yavāhvagairikonmiśraiḥ pādalepaḥ praśasyate || 4, 20 20 2
pādau siktvāranālena lepanaṁ hy alase hitam | 4, 20 21 1
kalkīkṛtair nimbatilakāsīsālaiḥ sasaindhavaiḥ || 4, 20 21 2
lākṣāraso 'bhayā vāpi kāryaṁ syādraktamokṣaṇam | 4, 20 22 1
siddhaṁ rase kaṇṭakāryāstailaṁ vā sārṣapaṁ hitam || 4, 20 22 2
kāsīsarocanaśilācūrṇair vā pratisāraṇam | 4, 20 23 1
utkṛtya dagdhvā snehena jayet kadarasaṁjñakam || 4, 20 23 2
indralupte sirāṁ mūrdhni snigdhasvinnasya mokṣayet | 4, 20 24 1
kalkaiḥ samaricair dihyācchilākāsīsatutthakaiḥ || 4, 20 24 2
kuṭannaṭadārukalkair lepanaṁ vā praśasyate | 4, 20 25 1
pracchayitvāvagāḍhaṁ vā guñjākalkair muhurmuhuḥ || 4, 20 25 2
lepayedupaśāntyarthaṁ kuryādvāpi rasāyanam | 4, 20 26 1
mālatīkaravīrāgninaktamālavipācitam || 4, 20 26 2
tailamabhyañjane śastamindraluptāpahaṁ param | 4, 20 27 1
arūṁṣikāṁ hṛte rakte secayennimbavāriṇā || 4, 20 27 2
dihyāt saindhavayuktena vājiviṣṭhārasena tu | 4, 20 28 1
haritālaniśānimbakalkair vā sapaṭolajaiḥ || 4, 20 28 2
yaṣṭīnīlotpalairaṇḍamārkavair vā pralepayet | 4, 20 29 1
indraluptāpahaṁ tailamabhyaṅge ca praśasyate | 4, 20 29 2
sirāṁ dāruṇake viddhvā snigdhasvinnasya mūrdhani || 4, 20 29 3
avapīḍaṁ śirobastimabhyaṅgaṁ ca prayojayet | 4, 20 30 1
kṣālane kodravatṛṇakṣāratoyaṁ praśasyate || 4, 20 30 2
upariṣṭāt pravakṣyāmi vidhiṁ palitanāśanam | 4, 20 31 1
masūrikāyāṁ kuṣṭhaghnalepanādikriyā hitā || 4, 20 31 2
pittaśleṣmavisarpoktā kriyā vā saṁpraśasyate | 4, 20 32 1
jatumaṇiṁ samutkṛtya maṣakaṁ tilakālakam || 4, 20 32 2
kṣāreṇa pradahedyuktyā vahninā vā śanaiḥ śanaiḥ | 4, 20 33 1
nyacche vyaṅge sirāmokṣo nīlikāyāṁ ca śasyate || 4, 20 33 2
yathānyāyaṁ yathābhyāsaṁ lālāṭyādisirāvyadhaḥ | 4, 20 34 1
ghṛṣṭvā dihyāttvacaṁ piṣṭvā kṣīriṇāṁ kṣīrasaṁyutām || 4, 20 34 2
balātibalayaṣṭyāhvarajanīrvā pralepanam | 4, 20 35 1
payasyāgurukālīyalepanaṁ vā sagairikam || 4, 20 35 2
kṣaudrājyayuktayā limpeddaṁṣṭrayā śūkarasya ca | 4, 20 36 1
kapittharājādanayoḥ kalkaṁ vā hitam ucyate || 4, 20 36 2
yauvane piḍakāsveṣa viśeṣācchardanaṁ hitam | 4, 20 37 1
lepanaṁ ca vacārodhrasaindhavaiḥ sarṣapānvitaiḥ || 4, 20 37 2
kustumburuvacālodhrakuṣṭhairvā lepanaṁ hitam | 4, 20 38 1
padminīkaṇṭake roge chardayennimbavāriṇā || 4, 20 38 2
tenaiva siddhaṁ sakṣaudraṁ sarpiḥ pānaṁ pradāpayet | 4, 20 39 1
nimbāragvadhayoḥ kalko hita utsādane bhavet || 4, 20 39 2
parivṛttiṁ ghṛtābhyaktāṁ susvinnām upanāhayet | 4, 20 40 1
tato 'bhyajya śanaiścarma cānayet pīḍayenmaṇim || 4, 20 40 2
praviṣṭe ca maṇau carma svedayedupanāhanaiḥ | 4, 20 41 1
trirātraṁ pañcarātraṁ vā vātaghnaiḥ sālvaṇādibhiḥ || 4, 20 41 2
dadyādvātaharān bastīn snigdhānyannāni bhojayet | 4, 20 42 1
vapāṭikāṁ jayedevaṁ yathādoṣaṁ cikitsakaḥ || 4, 20 42 2
niruddhaprakaśe nāḍīṁ lauhīmubhayatomukhīm | 4, 20 43 1
dāravīṁ vā jatukṛtāṁ ghṛtābhyaktāṁ praveśayet || 4, 20 43 2
pariṣeke vasāmajjaśiśumāravarāhayoḥ | 4, 20 44 1
cakratailaṁ tathā yojyaṁ vātaghnadravyasaṁyutam || 4, 20 44 2
tryahāt tryahāt sthūlatarāṁ samyaṅnāḍīṁ praveśayet | 4, 20 45 1
sroto vivardhayedevaṁ snigdhamannaṁ ca bhojayet || 4, 20 45 2
bhittvā vā sevanīṁ muktvā sadyaḥkṣatavadācaret | 4, 20 46 1
saṁniruddhagudaṁ rogaṁ valmīkaṁ vahnirohiṇīm || 4, 20 46 2
pratyākhyāya yathāyogaṁ cikitsitamathācaret | 4, 20 47 1
visarpoktena vidhinā sādhayedagnirohiṇīm || 4, 20 47 2
saṁniruddhagude yojyā niruddhaprakaśakriyā | 4, 20 48 1
śastreṇotkṛtya valmīkaṁ kṣārāgnibhyāṁ prasādhayet || 4, 20 48 2
vidhānenārbudoktena śodhayitvā ca ropayet | 4, 20 49 1
valmīkaṁ tu bhavedyasya nātivṛddhamamarmajam || 4, 20 49 2
tatra saṁśodhanaṁ kṛtvā śoṇitaṁ mokṣayedbhiṣak | 4, 20 50 1
kulatthikāyā mūlaiśca guḍūcyā lavaṇena ca || 4, 20 50 2
ārevatasya mūlaiśca dantīmūlaistathaiva ca | 4, 20 51 1
śyāmāmūlaiḥ sapalalaiḥ śaktumiśraiḥ pralepayet || 4, 20 51 2
susnigdhaiśca sukhoṣṇaiśca bhiṣak tam upanāhayet | 4, 20 52 1
pakvaṁ vā tadvijānīyādgatīḥ sarvā yathākramam || 4, 20 52 2
abhijñāya tataśchittvā pradahenmatimān bhiṣak | 4, 20 53 1
saṁśodhya duṣṭamāṁsāni kṣāreṇa pratisārayet || 4, 20 53 2
vraṇaṁ viśuddhaṁ vijñāya ropayenmatimān bhiṣak | 4, 20 54 1
sumanā granthayaścaiva bhallātakamanaḥśile || 4, 20 54 2
kālānusārī sūkṣmailā candanāguruṇī tathā | 4, 20 55 1
etaiḥ siddhaṁ nimbatailaṁ valmīke ropaṇaṁ hitam || 4, 20 55 2
pāṇipādopariṣṭāttu chidrair bahubhir āvṛtam | 4, 20 56 1
valmīkaṁ yat saśophaṁ syādvarjyaṁ tattu vijānatā || 4, 20 56 2
dhātryāḥ stanyaṁ śodhayitvā bāle sādhyāhipūtanā | 4, 20 57 1
paṭolapatratriphalārasāñjanavipācitam || 4, 20 57 2
pītaṁ ghṛtaṁ nāśayati kṛcchrāmapyahipūtanām | 4, 20 58 1
triphalākolakhadirakaṣāyaṁ vraṇaropaṇam || 4, 20 58 2
kāsīsarocanātutthaharitālarasāñjanaiḥ | 4, 20 59 1
lepo 'mlapiṣṭo badarītvagvā saindhavasaṁyutā || 4, 20 59 2
kapālatutthajaṁ cūrṇaṁ cūrṇakāle prayojayet | 4, 20 60 1
cikitsenmuṣkakacchūṁ cāpy ahipūtanapāmavat || 4, 20 60 2
gudabhraṁśe gudaṁ svinnaṁ snehābhyaktaṁ praveśayet | 4, 20 61 1
kārayedgophaṇābandhaṁ madhyacchidreṇa carmaṇā || 4, 20 61 2
vinirgamārthaṁ vāyośca svedayecca muhurmuhuḥ | 4, 20 62 1
kṣīre mahatpañcamūlaṁ mūṣikāṁ cāntravarjitām || 4, 20 62 2
paktvā tasmin pacettailaṁ vātaghnauṣadhasaṁyutam | 4, 20 63 1
gudabhraṁśamidaṁ kṛcchraṁ pānābhyaṅgāt prasādhayet || 4, 20 63 2
athātaḥ śūkadoṣacikitsitaṁ vyākhyāsyāmaḥ || 4, 21 1 0
yathovāca bhagavān dhanvantariḥ || 4, 21 2 0
saṁlikhya sarṣapīṁ samyak kaṣāyair avacūrṇayet | 4, 21 3 1
kaṣāyeṣveva tailaṁ ca kurvīta vraṇaropaṇam || 4, 21 3 2
aṣṭhīlikāṁ jalaukobhir grāhayecca punaḥ punaḥ | 4, 21 4 1
tathā cānupaśāmyantīṁ kaphagranthivaduddharet || 4, 21 4 2
svedayedgrathitaṁ śaśvannāḍīsvedena buddhimān | 4, 21 5 1
sukhoṣṇair upanāhaiśca susnigdhair upanāhayet || 4, 21 5 2
kumbhīkāṁ pākamāpannāṁ bhindyācchuddhāṁ tu ropayet | 4, 21 6 1
tailena triphalālodhratindukāmrātakena tu || 4, 21 6 2
grāhayitvā jalaukobhir alajīṁ secayettataḥ | 4, 21 7 1
kaṣāyaisteṣu siddhaṁ ca tailaṁ ropaṇamiṣyate || 4, 21 7 2
balātailena koṣṇena mṛditaṁ pariṣecayet | 4, 21 8 1
madhuraiḥ sarpiṣā snigdhaiḥ sukhoṣṇair upanāhayet || 4, 21 8 2
saṁmūḍhapiḍakāṁ kṣipraṁ jalaukobhir upācaret | 4, 21 9 1
bhittvā paryāgatāṁ cāpi lepayet kṣaudrasarpiṣā || 4, 21 9 2
avamanthe gate pākaṁ bhinne tailaṁ vidhīyate | 4, 21 10 1
dhavāśvakarṇapattaṅgasallakītindukīkṛtam || 4, 21 10 2
kriyāṁ puṣkarikāyāṁ tu śītāṁ sarvāṁ prayojayet | 4, 21 11 1
jalaukobhir hareccāsṛk sarpiṣā cāvasecayet || 4, 21 11 2
sparśahānyāṁ haredraktaṁ pradihyānmadhurairapi | 4, 21 12 1
kṣīrekṣurasasarpirbhiḥ secayecca suśītalaiḥ || 4, 21 12 2
piḍakāmuttamākhyāṁ ca baḍiśenoddharedbhiṣak | 4, 21 13 1
uddhṛtya madhusaṁyuktaiḥ kaṣāyair avacūrṇayet || 4, 21 13 2
rasakriyā vidhātavyā likhite śataponake | 4, 21 14 1
pṛthakparṇyādisiddhaṁ ca deyaṁ tailamanantaram || 4, 21 14 2
kriyāṁ kuryādbhiṣak prājñastvakpākasya visarpavat | 4, 21 15 1
raktavidradhivaccāpi kriyā śoṇitaje 'rbude || 4, 21 15 2
kaṣāyakalkasarpīṁṣi tailaṁ cūrṇaṁ rasakriyām | 4, 21 16 1
śodhanaṁ ropaṇaṁ caiva vīkṣya vīkṣyāvacārayet || 4, 21 16 2
hitaṁ ca sarpiṣaḥ pānaṁ pathyaṁ cāpi virecanam | 4, 21 17 1
hitaḥ śoṇitamokṣaś ca yaccāpi laghu bhojanam || 4, 21 17 2
arbudaṁ māṁsapākaṁ ca vidradhiṁ tilakālakam | 4, 21 18 1
pratyākhyāya prakurvīta bhiṣak samyak pratikriyām || 4, 21 18 2
athāto mukharogacikitsitaṁ vyākhyāsyāmaḥ || 4, 22 1 1
yathovāca bhagavān dhanvantariḥ || 4, 22 2 1
caturvidhena snehena madhūcchiṣṭayutena ca | 4, 22 3 1
vātaje 'bhyañjanaṁ kuryānnāḍīsvedaṁ ca buddhimān || 4, 22 3 2
vidadhyādoṣṭhakope tu sālvaṇaṁ copanāhane | 4, 22 4 1
mastiṣke caiva nasye ca tailaṁ vātaharaṁ hitam || 4, 22 4 2
śrīveṣṭakaṁ sarjarasaṁ suradāru saguggulu | 4, 22 5 1
yaṣṭīmadhukacūrṇaṁ tu vidadhyāt pratisāraṇam || 4, 22 5 2
pittaraktābhighātotthaṁ jalaukobhir upācaret | 4, 22 6 1
pittavidradhivaccāpi kriyāṁ kuryād aśeṣataḥ || 4, 22 6 2
śirovirecanaṁ dhūmaḥ svedaḥ kavala eva ca | 4, 22 7 1
hṛte rakte prayoktavyamoṣṭhakope kaphātmake || 4, 22 7 2
tryūṣaṇaṁ svarjikākṣāro yavakṣāro viḍaṁ tathā | 4, 22 8 1
kṣaudrayuktaṁ vidhātavyametacca pratisāraṇam || 4, 22 8 2
medoje svedite bhinne śodhite jvalano hitaḥ | 4, 22 9 1
priyaṅgutriphalālodhraṁ sakṣaudraṁ pratisāraṇam || 4, 22 9 2
etadoṣṭhaprakopānāṁ sādhyānāṁ karma kīrtitam | 4, 22 10 1
dantamūlagatānāṁ tu rogāṇāṁ karma vakṣyate || 4, 22 10 2
śītāde hṛtarakte tu toye nāgarasarṣapān | 4, 22 11 1
niṣkvāthya triphalāṁ mustaṁ gaṇḍūṣaḥ sarasāñjanaḥ || 4, 22 11 2
priyaṅgavaśca mustaṁ ca triphalā ca pralepanam | 4, 22 12 1
nasyaṁ ca triphalāsiddhaṁ madhukotpalapadmakaiḥ || 4, 22 12 2
dantapuppuṭake kāryaṁ taruṇe raktamokṣaṇam | 4, 22 13 1
sapañcalavaṇaḥ kṣāraḥ sakṣaudraḥ pratisāraṇam || 4, 22 13 2
hitaḥ śirovirekaśca nasyaṁ snigdhaṁ ca bhojanam | 4, 22 14 1
visrāvite dantaveṣṭe vraṇāṁstu pratisārayet || 4, 22 14 2
rodhrapattaṅgayaṣṭyāhvalākṣācūrṇair madhūttaraiḥ | 4, 22 15 1
gaṇḍūṣe kṣīriṇo yojyāḥ sakṣaudraghṛtaśarkarāḥ || 4, 22 15 2
kākolyādau daśakṣīrasiddhaṁ sarpiśca nasyataḥ | 4, 22 16 1
śauṣire hṛtarakte tu rodhramustarasāñjanaiḥ || 4, 22 16 2
sakṣaudraiḥ śasyate lepo gaṇḍūṣe kṣīriṇo hitāḥ | 4, 22 17 1
sārivotpalayaṣṭyāhvasāvarāgurucandanaiḥ || 4, 22 17 2
kṣīre daśaguṇe siddhaṁ sarpirnasye ca pūjitam | 4, 22 18 1
kriyāṁ paridare kuryācchītādoktāṁ vicakṣaṇaḥ || 4, 22 18 2
saṁśodhyobhayataḥ kāryaṁ śiraścopakuśe tathā | 4, 22 19 1
kākodumbarikāgojīpatrair visrāvayedasṛk || 4, 22 19 2
kṣaudrayuktaiśca lavaṇaiḥ savyoṣaiḥ pratisārayet | 4, 22 20 1
pippalīḥ sarṣapāñ śvetānnāgaraṁ naiculaṁ phalam || 4, 22 20 2
sukhodakena saṁsṛjya kavalaṁ cāpi dhārayet | 4, 22 21 1
ghṛtaṁ madhurakaiḥ siddhaṁ hitaṁ kavalanasyayoḥ || 4, 22 21 2
śastreṇa dantavaidarbhe dantamūlāni śodhayet | 4, 22 22 1
tataḥ kṣāraṁ prayuñjīta kriyāḥ sarvāśca śītalāḥ || 4, 22 22 2
uddhṛtyādhikadantaṁ tu tato 'gnimavacārayet | 4, 22 23 1
kṛmidantakavaccāpi vidhiḥ kāryo vijānatā || 4, 22 23 2
chittvādhimāṁsaṁ sakṣaudrair ebhiścūrṇair upācaret | 4, 22 24 1
vacātejovatīpāṭhāsvarjikāyāvaśūkajaiḥ || 4, 22 24 2
kṣaudradvitīyāḥ pippalyaḥ kavalaścātra kīrtitaḥ | 4, 22 25 1
paṭolatriphalānimbakaṣāyaścātra dhāvane | 4, 22 25 2
hitaḥ śirovirekaśca dhūmo vairecanaśca yaḥ || 4, 22 25 3
sāmānyaṁ karma nāḍīnāṁ viśeṣaṁ cātra me śṛṇu | 4, 22 26 1
nāḍīvraṇaharaṁ karma dantanāḍīṣu kārayet || 4, 22 26 2
yaṁ dantamabhijāyeta nāḍī taṁ dantamuddharet | 4, 22 27 1
chittvā māṁsāni śastreṇa yadi noparijo bhavet || 4, 22 27 2
śodhayitvā daheccāpi kṣāreṇa jvalanena vā | 4, 22 28 1
bhinattyupekṣite dante hanukāsthi gatirdhruvam || 4, 22 28 2
samūlaṁ daśanaṁ tasmād uddharedbhagnamasthiram | 4, 22 29 1
uddhṛte tūttare dante samūle sthirabandhane || 4, 22 29 2
raktātiyogāt pūrvoktā rogā ghorā bhavanti hi | 4, 22 30 1
kāṇaḥ saṁjāyate janturarditaṁ cāsya jāyate || 4, 22 30 2
calamapyuttaraṁ dantamato nāpaharedbhiṣak | 4, 22 31 1
dhāvane jātimadanasvādukaṇṭakakhādiram || 4, 22 31 2
kaṣāyaṁ jātimadanakaṭukasvādukaṇṭakaiḥ | 4, 22 32 1
yaṣṭyāhvarodhramañjiṣṭhākhadiraiścāpi yat kṛtam || 4, 22 32 2
tailaṁ saṁśodhanaṁ taddhi hanyāddantagatāṁ gatim | 4, 22 33 1
kīrtitā dantamūle tu kriyā danteṣu vakṣyate || 4, 22 33 2
snehānāṁ kavalāḥ koṣṇāḥ sarpiṣastraivṛtasya vā | 4, 22 34 1
niryūhāścānilaghnānāṁ dantaharṣapramardanāḥ || 4, 22 34 2
snaihikaśca hito dhūmo nasyaṁ snigdhaṁ ca bhojanam | 4, 22 35 1
raso rasayavāgvaśca kṣīraṁ saṁtānikā ghṛtam || 4, 22 35 2
śirobastirhitaścāpi kramo yaścānilāpahaḥ | 4, 22 36 1
ahiṁsan dantamūlāni śarkarāmuddharedbhiṣak || 4, 22 36 2
lākṣācūrṇair madhuyutaistatastāḥ pratisārayet | 4, 22 37 1
dantaharṣakriyāṁ cāpi kuryānniravaśeṣataḥ || 4, 22 37 2
kapālikā kṛcchratamā tatrāpyeṣā kriyā hitā | 4, 22 38 1
jayedvisrāvaṇaiḥ svinnamacalaṁ kṛmidantakam || 4, 22 38 2
tathāvapīḍair vātaghnaiḥ snehagaṇḍūṣadhāraṇaiḥ | 4, 22 39 1
bhadradārvādivarṣābhūlepaiḥ snigdhaiśca bhojanaiḥ || 4, 22 39 2
calamuddhṛtya ca sthānaṁ vidahet suṣirasya ca | 4, 22 40 1
tato vidārīyaṣṭyāhvaśṛṅgāṭakakaserukaiḥ || 4, 22 40 2
tailaṁ daśaguṇe kṣīre siddhaṁ nasye hitaṁ bhavet | 4, 22 41 1
hanumokṣe samuddiṣṭāṁ kuryāccārditavat kriyām || 4, 22 41 2
phalānyamlāni śītāmbu rūkṣānnaṁ dantadhāvanam | 4, 22 42 1
tathātikaṭhinān bhakṣyān dantarogī vivarjayet || 4, 22 42 2
sādhyānāṁ dantarogāṇāṁ cikitsitamudīritam | 4, 22 43 1
jihvāgatānāṁ sādhyānāṁ karma vakṣyāmi siddhaye || 4, 22 43 2
oṣṭhaprakope 'nilaje yaduktaṁ prāk cikitsitam | 4, 22 44 1
kaṇṭakeṣvanilottheṣu tat kāryaṁ bhiṣajā bhavet || 4, 22 44 2
pittajeṣu vighṛṣṭeṣu niḥsṛte duṣṭaśoṇite | 4, 22 45 1
pratisāraṇagaṇḍūṣaṁ nasyaṁ ca madhuraṁ hitam || 4, 22 45 2
kaṇṭakeṣu kaphottheṣu likhiteṣvasṛjaḥ kṣaye | 4, 22 46 1
pippalyādirmadhuyutaḥ kāryastu pratisāraṇe || 4, 22 46 2
gṛhṇīyāt kavalāṁścāpi gaurasarṣapasaindhavaiḥ | 4, 22 47 1
paṭolanimbavārtākukṣārayūṣaiśca bhojayet || 4, 22 47 2
upajihvāṁ tu saṁlikhya kṣāreṇa pratisārayet | 4, 22 48 1
śirovirekagaṇḍūṣadhūmaiścainamupācaret || 4, 22 48 2
jihvāgatānāṁ karmoktaṁ tālavyānāṁ pravakṣyate | 4, 22 49 1
aṅguṣṭhāṅgulisaṁdaṁśenākṛṣya galaśuṇḍikām || 4, 22 49 2
chedayenmaṇḍalāgreṇa jihvopari tu saṁsthitām | 4, 22 50 1
notkṛṣṭaṁ caiva hīnaṁ ca tribhāgaṁ chedayedbhiṣak || 4, 22 50 2
atyādānāt sravedraktaṁ tannimittaṁ mriyeta ca | 4, 22 51 1
hīnacchedādbhavecchopho lālā nidrā bhramastamaḥ || 4, 22 51 2
tasmād vaidyaḥ prayatnena dṛṣṭakarmā viśāradaḥ | 4, 22 52 1
galaśuṇḍīṁ tu saṁchidya kuryāt prāptamimaṁ kramam || 4, 22 52 2
maricātiviṣāpāṭhāvacākuṣṭhakuṭannaṭaiḥ | 4, 22 53 1
kṣaudrayuktaiḥ salavaṇaistatastāṁ pratisārayet || 4, 22 53 2
vacāmativiṣāṁ pāṭhāṁ rāsnāṁ kaṭukarohiṇīm | 4, 22 54 1
niṣkvāthya picumandaṁ ca kavalaṁ tatra yojayet || 4, 22 54 2
iṅgudīkiṇihīdantīsaralāsuradārubhiḥ | 4, 22 55 1
pañcāṅgīṁ kārayet piṣṭair vartiṁ gandhottarāṁ śubhām || 4, 22 55 2
tato dhūmaṁ pibejjanturdvirahnaḥ kaphanāśanam | 4, 22 56 1
kṣārasiddheṣu mudgeṣu yūṣaścāpyaśane hitaḥ || 4, 22 56 2
tuṇḍikeryadhruṣe kūrme saṁghāte tālupuppuṭe | 4, 22 57 1
eṣa eva vidhiḥ kāryo viśeṣaḥ śastrakarmaṇi || 4, 22 57 2
tālupāke tu kartavyaṁ vidhānaṁ pittanāśanam | 4, 22 58 1
snehasvedau tāluśoṣe vidhiścānilanāśanaḥ || 4, 22 58 2
kīrtitaṁ tālujānāṁ tu kaṇṭhyānāṁ karma vakṣyate | 4, 22 59 1
sādhyānāṁ rohiṇīnāṁ tu hitaṁ śoṇitamokṣaṇam || 4, 22 59 2
chardanaṁ dhūmapānaṁ ca gaṇḍūṣo nasyakarma ca | 4, 22 60 1
vātikīṁ tu hṛte rakte lavaṇaiḥ pratisārayet || 4, 22 60 2
sukhoṣṇān snehagaṇḍūṣān dhārayeccāpyabhīkṣṇaśaḥ | 4, 22 61 1
pataṅgaśarkarākṣaudraiḥ paittikīṁ pratisārayet || 4, 22 61 2
drākṣāparūṣakakvātho hitaśca kavalagrahe | 4, 22 62 1
agāradhūmakaṭukaiḥ ślaiṣmikīṁ pratisārayet || 4, 22 62 2
śvetāviḍaṅgadantīṣu tailaṁ siddhaṁ sasaindhavam | 4, 22 63 1
nasyakarmaṇi yoktavyaṁ tathā kavaladhāraṇe || 4, 22 63 2
pittavat sādhayedvaidyo rohiṇīṁ raktasaṁbhavām | 4, 22 64 1
visrāvya kaṇṭhaśālūkaṁ sādhayettuṇḍikerivat || 4, 22 64 2
ekakālaṁ yavānnaṁ ca bhuñjīta snigdhamalpaśaḥ | 4, 22 65 1
upajihvikavaccāpi sādhayedadhijihvikām || 4, 22 65 2
ekavṛndaṁ tu visrāvya vidhiṁ śodhanamācaret | 4, 22 66 1
gilāyuścāpi yo vyādhistaṁ ca śastreṇa sādhayet || 4, 22 66 2
amarmasthaṁ supakvaṁ ca bhedayedgalavidradhim | 4, 22 67 1
vātāt sarvasaraṁ cūrṇair lavaṇaiḥ pratisārayet || 4, 22 67 2
tailaṁ vātaharaiḥ siddhaṁ hitaṁ kavalanasyayoḥ | 4, 22 68 1
tato 'smai snaihikaṁ dhūmamimaṁ dadyādvicakṣaṇaḥ || 4, 22 68 2
śālarājādanairaṇḍasāraiṅgudamadhūkajāḥ | 4, 22 69 1
majjāno gugguludhyāmamāṁsīkālānusārivāḥ | 4, 22 69 2
śrīsarjarasaśaileyamadhūcchiṣṭāni cāharet || 4, 22 69 3
tatsarvaṁ sukṛtaṁ cūrṇaṁ snehenāloḍya yuktitaḥ | 4, 22 70 1
ṭiṇṭūkavṛntaṁ sakṣaudraṁ matimāṁstena lepayet || 4, 22 70 2
eṣa sarvasare dhūmaḥ praśastaḥ snaihiko mataḥ | 4, 22 71 1
kaphaghno mārutaghnaśca mukharogavināśanaḥ || 4, 22 71 2
pittātmake sarvasare śuddhakāyasya dehinaḥ | 4, 22 72 1
sarvaḥ pittaharaḥ kāryo vidhirmadhuraśītalaḥ || 4, 22 72 2
pratisāraṇagaṇḍūṣau dhūmaḥ saṁśodhanāni ca | 4, 22 73 1
kaphātmake sarvasare vidhiṁ kuryāt kaphāpaham || 4, 22 73 2
pibedativiṣāṁ pāṭhāṁ mustaṁ ca suradāru ca | 4, 22 74 1
rohiṇīṁ kaṭukākhyāṁ ca kuṭajasya phalāni ca || 4, 22 74 2
gavāṁ mūtreṇa manujo bhāgair dharaṇasaṁmitaiḥ | 4, 22 75 1
eṣa sarvān kaphakṛtān rogān yogo 'pakarṣati || 4, 22 75 2
kṣīrekṣurasagomūtradadhimastvamlakāñjikaiḥ | 4, 22 76 1
vidadhyāt kavalān vīkṣya doṣaṁ tailaghṛtair api || 4, 22 76 2
rogāṇāṁ mukhajātānāṁ sādhyānāṁ karma kīrtitam | 4, 22 77 1
asādhyā api vakṣyante rogā ye tatra kīrtitāḥ || 4, 22 77 2
oṣṭhaprakope varjyāḥ syurmāṁsaraktatridoṣajāḥ | 4, 22 78 1
dantamūleṣu varjyau tu triliṅgagatisauṣirau || 4, 22 78 2
danteṣu ca na sidhyanti śyāvadālanabhañjanāḥ | 4, 22 79 1
jihvāgateṣvalāsastu tālavyeṣvarbudaṁ tathā || 4, 22 79 2
svaraghno valayo vṛndo vidāryalasa eva ca | 4, 22 80 1
galauṣṭho māṁsatānaśca śataghnī rohiṇī ca yā || 4, 22 80 2
asādhyāḥ kīrtitā hyete rogā nava daśaiva ca | 4, 22 81 1
teṣāṁ cāpi kriyāṁ vaidyaḥ pratyākhyāya samācaret || 4, 22 81 2
athātaḥ śophānāṁ cikitsitaṁ vyākhyāsyāmaḥ || 4, 23 1 1
yathovāca bhagavān dhanvantariḥ || 4, 23 2 1
ṣaḍvidho 'vayavasamutthaḥ śopho 'bhihito lakṣaṇataḥ pratīkārataśca sarvasarastu pañcavidhastadyathā ,«vātapittaśleṣmasannipātaviṣanimittaḥ ||» 4, 23 3 1
tatrāpatarpitasyādhvagamanādatimātramabhyavaharato vā piṣṭānnaharitakaśākalavaṇāni kṣīṇasya vātimātramamlam upasevamānasya ,«mṛtpakvaloṣṭakaṭaśarkarānūpaudakamāṁsasevanād ajīrṇino vā grāmyadharmasevanādviruddhāhārasevanāt vā »,«hastyaśvoṣṭrarathapadātisaṁkṣobhaṇādayo sitasya doṣā dhātūn pradūṣya śvayathumāpādayantyakhile śarīre ||» 4, 23 4 1
tatra vātaśvayathuraruṇaḥ kṛṣṇo vā mṛduranavasthitāstodādayaścātra vedanāviśeṣāḥ pittaśvayathuḥ pītaḥ sarakto vā mṛduḥ ,"śīghrānusāryūṣādayaścātra vedanāviśeṣāḥ śleṣmaśvayathuḥ pāṇḍuḥ śuklo vā snigdhaḥ kaṭhinaḥ śīto mandānusārī kaṇḍvādayaścātra ",«vedanāviśeṣāḥ sannipātaśvayathuḥ sarvavarṇavedano viṣanimittastu garopayogādduṣṭatoyasevanāt prakuthitodakāvagāhanāt »,«saviṣasattvadigdhacūrṇāvacūrṇanādvā saviṣamūtrapurīṣaśukraspṛṣṭānāṁ vā tṛṇakāṣṭhādīnāṁ saṁsparśanāt sa tu mṛduḥ kṣiprotthāno »,"'valambī calo 'calo vā dāhapākarāgaprāyaśca bhavati ||" 4, 23 5 1
bhavanti cātra | 4, 23 6 1
doṣāḥ śvayathumūrdhvaṁ hi kurvantyāmāśayasthitāḥ | 4, 23 6 2
pakvāśayasthā madhye ca varcaḥsthānagatāstvadhaḥ || 4, 23 6 3
kṛtsnaṁ dehamanuprāptāḥ kuryuḥ sarvasaraṁ tathā | 4, 23 7 1
śvayathurmadhyadeśe yaḥ sa kaṣṭaḥ sarvagaśca yaḥ || 4, 23 7 2
ardhāṅge 'riṣṭabhūtaśca yaścordhvaṁ parisarpati | 4, 23 8 1
śvāsaḥ pipāsā daurbalyaṁ jvaraśchardirarocakaḥ || 4, 23 8 2
hikkātīsārakāsāśca śūnaṁ saṁkṣapayanti hi | 4, 23 9 1
sāmānyato viśeṣācca teṣāṁ vakṣyāmi bheṣajam || 4, 23 9 2
śophinaḥ sarva eva parihareyuramlalavaṇadadhiguḍavasāpayastailaghṛtapiṣṭamayagurūṇi || 4, 23 10 1
tatra vātaśvayathau traivṛtameraṇḍatailaṁ vā māsamardhamāsaṁ vā pāyayet nyagrodhādikakaṣāyasiddhaṁ sarpiḥ pittaśvayathau ,"āragvadhādisiddhaṁ sarpiḥ śleṣmaśvayathau sannipātaśvayathau snuhīkṣīrapātraṁ dvādaśabhir amlapātraiḥ pratisaṁsṛjya ",«dantīdravantīpratīvāpaṁ sarpiḥ pācayitvā pāyayet viṣanimitteṣu kalpeṣu pratīkāraḥ ||» 4, 23 11 1
ata ūrdhvaṁ sāmānyacikitsitam upadekṣyāmaḥ tilvakaghṛtacaturthāni yānyuktānyudareṣu tato 'nyatamam upayujyamānaṁ ,"śvayathumapahanti mūtravartikriyāṁ vā seveta navāyasaṁ vāharaharmadhunā ",«viḍaṅgātiviṣākuṭajaphalabhadradārunāgaramaricacūrṇaṁ vā dharaṇamuṣṇāmbunā trikaṭukṣārāyaścūrṇāni vā triphalākaṣāyeṇa mūtraṁ »,«vā tulyakṣīraṁ harītakīṁ vā tulyaguḍām upayuñjīta devadāruśuṇṭhīṁ vā gugguluṁ vā mūtreṇa varṣābhūkaṣāyānupānaṁ vā tulyaguḍaṁ »,"śṛṅgaveraṁ vā varṣābhūkaṣāyaṁ mūlakalkaṁ vā saśṛṅgaveraṁ payo 'nupānamaharaharmāsaṁ vyoṣavarṣābhūkaṣāyasiddhena vā sarpiṣā ",«mudgolumbān bhakṣayet pippalīpippalīmūlacavyacitrakamayūrakavarṣābhūsiddhaṁ vā kṣīraṁ pibet sahauṣadhamuraṅgīmūlasiddhaṁ »,«vā trikaṭukairaṇḍaśyāmāmūlasiddhaṁ vā varṣābhūśṛṅgaverasahādevadārusiddhaṁ vā tathālābubibhītakaphalakalkaṁ vā taṇḍulāmbunā »,«kṣīrapippalīmaricaśṛṅgaverānusiddhena ca mudgayūṣeṇālavaṇenālpasnehena bhojayedyavānnaṁ godhūmānnaṁ vā »,«vṛkṣakārkanaktamālanimbavarṣābhūkvāthaiśca pariṣekaḥ sarṣapasuvarcalāsaindhavaśārṅgeṣṭābhiśca pradehaḥ kāryo yathādoṣaṁ ca »,«vamanavirecanāsthāpanāni tīkṣṇānyajasram upaseveta snehasvedopanāhāṁśca sirābhiścābhīkṣṇaṁ »,"śoṇitamavasecayedanyatropadravaśophāditi ||" 4, 23 12 1
bhavati cātra | 4, 23 13 1
piṣṭānnamamlaṁ lavaṇāni madyaṁ mṛdaṁ divāsvapnam ajāṅgalaṁ ca | 4, 23 13 2
striyo ghṛtaṁ tailapayogurūṇi śophaṁ jighāṁsuḥ parivarjayettu || 4, 23 13 3
athāto 'nāgatābādhāpratiṣedhaṁ vyākhyāsyāmaḥ || 4, 24 1 1
yathovāca bhagavān dhanvantariḥ || 4, 24 2 1
utthāyotthāya satataṁ svasthenārogyamicchatā | 4, 24 3 1
dhīmatā yadanuṣṭheyaṁ tat sarvaṁ sampravakṣyate || 4, 24 3 2
tatrādau dantapavanaṁ dvādaśāṅgulamāyatam | 4, 24 4 1
kaniṣṭhikāparīṇāham ṛjvagranthitam avraṇam || 4, 24 4 2
ayugmagranthi yaccāpi pratyagraṁ śastabhūmijam | 4, 24 5 1
avekṣyartuṁ ca doṣaṁ ca rasaṁ vīryaṁ ca yojayet || 4, 24 5 2
kaṣāyaṁ madhuraṁ tiktaṁ kaṭukaṁ prātarutthitaḥ | 4, 24 6 1
nimbaśca tiktake śreṣṭhaḥ kaṣāye khadirastathā || 4, 24 6 2
madhūko madhure śreṣṭhaḥ karañjaḥ kaṭuke tathā | 4, 24 7 1
kṣaudravyoṣatrivargāktaṁ satailaṁ saindhavena ca || 4, 24 7 2
cūrṇena tejovatyāśca dantānnityaṁ viśodhayet | 4, 24 8 1
ekaikaṁ gharṣayeddantaṁ mṛdunā kūrcakena ca || 4, 24 8 2
dantaśodhanacūrṇena dantamāṁsānyabādhayan | 4, 24 9 1
taddaurgandhyopadehau tu śleṣmāṇaṁ cāpakarṣati || 4, 24 9 2
vaiśadyamannābhiruciṁ saumanasyaṁ karoti ca | 4, 24 10 1
na khādedgalatālvoṣṭhajihvārogasamudbhave || 4, 24 10 2
athāsyapāke śvāse ca kāsahikkāvamīṣu ca | 4, 24 11 1
durbalo 'jīrṇabhaktaśca mūrcchārto madapīḍitaḥ || 4, 24 11 2
śirorujārtastṛṣitaḥ śrāntaḥ pānaklamānvitaḥ | 4, 24 12 1
arditī karṇaśūlī ca dantarogī ca mānavaḥ || 4, 24 12 2
jihvānirlekhanaṁ raupyaṁ sauvarṇaṁ vārkṣam eva ca | 4, 24 13 1
tanmalāpaharaṁ śastaṁ mṛdu ślakṣṇaṁ daśāṅgulam || 4, 24 13 2
mukhavairasyadaurgandhyaśophajāḍyaharaṁ sukham | 4, 24 14 1
dantadārḍhyakaraṁ rucyaṁ snehagaṇḍūṣadhāraṇam || 4, 24 14 2
kṣīravṛkṣakaṣāyair vā kṣīreṇa ca vimiśritaiḥ | 4, 24 15 1
bhilloṭakakaṣāyeṇa tathaivāmalakasya vā || 4, 24 15 2
prakṣālayenmukhaṁ netre svasthaḥ śītodakena vā | 4, 24 16 1
nīlikāṁ mukhaśoṣaṁ ca piḍakāṁ vyaṅgam eva ca || 4, 24 16 2
raktapittakṛtān rogān sadya eva vināśayet | 4, 24 17 1
sukhaṁ laghu nirīkṣeta dṛḍhaṁ paśyati cakṣuṣā || 4, 24 17 2
mataṁ srotoñjanaṁ śreṣṭhaṁ viśuddhaṁ sindhusaṁbhavam | 4, 24 18 1
dāhakaṇḍūmalaghnaṁ ca dṛṣṭikledarujāpaham || 4, 24 18 2
tejorūpāvahaṁ caiva sahate mārutātapau | 4, 24 19 1
na netrarogā jāyante tasmād añjanamācaret || 4, 24 19 2
bhuktavāñchirasā snātaḥ śrāntaśchardanavāhanaiḥ | 4, 24 20 1
rātrau jāgaritaścāpi nāñjyājjvarita eva ca || 4, 24 20 2
karpūrajātīkakkolalavaṅgakaṭukāhvayaiḥ | 4, 24 21 1
sacūrṇapūgaiḥ sahitaṁ patraṁ tāmbūlajaṁ śubham || 4, 24 21 2
mukhavaiśadyasaugandhyakāntisauṣṭhavakārakam | 4, 24 22 1
hanudantasvaramalajihvendriyaviśodhanam || 4, 24 22 2
prasekaśamanaṁ hṛdyaṁ galāmayavināśanam | 4, 24 23 1
pathyaṁ suptotthite bhukte snāte vānte ca mānave || 4, 24 23 2
raktapittakṣatakṣīṇatṛṣṇāmūrcchāparītinām | 4, 24 24 1
rūkṣadurbalamartyānāṁ na hitaṁ cāsyaśoṣiṇām || 4, 24 24 2
śirogatāṁstathā rogāñchirobhaṅgo 'pakarṣati | 4, 24 25 1
keśānāṁ mārdavaṁ dairghyaṁ bahutvaṁ snigdhakṛṣṇatām || 4, 24 25 2
karoti śirasastṛptiṁ sutvakkam api cānanam | 4, 24 26 1
saṁtarpaṇaṁ cendriyāṇāṁ śirasaḥ pratipūraṇam || 4, 24 26 2
madhukaṁ kṣīraśuklā ca saralaṁ devadāru ca | 4, 24 27 1
kṣudrakaṁ pañcanāmānaṁ samabhāgāni saṁharet || 4, 24 27 2
teṣāṁ kalkakaṣāyābhyāṁ cakratailaṁ vipācayet | 4, 24 28 1
sadaiva śītalaṁ jantor mūrdhni tailaṁ pradāpayet || 4, 24 28 2
keśaprasādhanī keśyā rajojantumalāpahā | 4, 24 29 1
hanumanyāśiraḥkarṇaśūlaghnaṁ karṇapūraṇam || 4, 24 29 2
abhyaṅgo mārdavakaraḥ kaphavātanirodhanaḥ | 4, 24 30 1
dhātūnāṁ puṣṭijanano mṛjāvarṇabalapradaḥ || 4, 24 30 2
sekaḥ śramaghno 'nilahṛdbhagnasandhiprasādhakaḥ | 4, 24 31 1
kṣatāgnidagdhābhihatavighṛṣṭānāṁ rujāpahaḥ || 4, 24 31 2
jalasiktasya vardhante yathā mūle 'ṅkurāstaroḥ | 4, 24 32 1
tathā dhātuvivṛddhirhi snehasiktasya jāyate || 4, 24 32 2
sirāmukhai romakūpair dhamanībhiśca tarpayan | 4, 24 33 1
śarīrabalamādhatte yuktaḥ sneho 'vagāhane || 4, 24 33 2
tatra prakṛtisātmyartudeśadoṣavikāravit | 4, 24 34 1
tailaṁ ghṛtaṁ vā matimān yuñjyādabhyaṅgasekayoḥ || 4, 24 34 2
kevalaṁ sāmadoṣeṣu na kathaṁcana yojayet | 4, 24 35 1
taruṇajvaryajīrṇī ca nābhyaktavyaḥ kathaṁcana || 4, 24 35 2
tathā virikto vāntaśca nirūḍho yaśca mānavaḥ | 4, 24 36 1
pūrvayoḥ kṛcchratā vyādher asādhyatvam athāpi vā || 4, 24 36 2
śeṣāṇāṁ tadahaḥ proktā agnimāndyādayo gadāḥ | 4, 24 37 1
saṁtarpaṇasamutthānāṁ rogāṇāṁ naiva kārayet || 4, 24 37 2
śarīrāyāsajananaṁ karma vyāyāmasaṁjñitam | 4, 24 38 1
tat kṛtvā tu sukhaṁ dehaṁ vimṛdnīyāt samantataḥ || 4, 24 38 2
śarīropacayaḥ kāntirgātrāṇāṁ suvibhaktatā | 4, 24 39 1
dīptāgnitvamanālasyaṁ sthiratvaṁ lāghavaṁ mṛjā || 4, 24 39 2
śramaklamapipāsoṣṇaśītādīnāṁ sahiṣṇutā | 4, 24 40 1
ārogyaṁ cāpi paramaṁ vyāyāmādupajāyate || 4, 24 40 2
na cāsti sadṛśaṁ tena kiṁcit sthaulyāpakarṣaṇam | 4, 24 41 1
na ca vyāyāminaṁ martyamardayantyarayo balāt || 4, 24 41 2
na cainaṁ sahasākramya jarā samadhirohati | 4, 24 42 1
sthirībhavati māṁsaṁ ca vyāyāmābhiratasya ca || 4, 24 42 2
vyāyāmasvinnagātrasya padbhyāmudvartitasya ca | 4, 24 43 1
vyādhayo nopasarpanti siṁhaṁ kṣudramṛgā iva || 4, 24 43 2
vayorūpaguṇair hīnam api kuryāt sudarśanam | 4, 24 44 1
vyāyāmaṁ kurvato nityaṁ viruddham api bhojanam || 4, 24 44 2
vidagdhamavidagdhaṁ vā nirdoṣaṁ paripacyate | 4, 24 45 1
vyāyāmo hi sadā pathyo balināṁ snigdhabhojinām || 4, 24 45 2
sa ca śīte vasante ca teṣāṁ pathyatamaḥ smṛtaḥ | 4, 24 46 1
sarveṣvṛtuṣvaharahaḥ puṁbhir ātmahitaiṣibhiḥ || 4, 24 46 2
balasyārdhena kartavyo vyāyāmo hantyato 'nyathā | 4, 24 47 1
hṛdi sthānasthito vāyuryadā vaktraṁ prapadyate || 4, 24 47 2
vyāyāmaṁ kurvato jantostadbalārdhasya lakṣaṇam | 4, 24 48 1
vayobalaśarīrāṇi deśakālāśanāni ca || 4, 24 48 2
samīkṣya kuryādvyāyāmamanyathā rogamāpnuyāt | 4, 24 49 1
kṣayatṛṣṇārucicchardiraktapittabhramaklamāḥ || 4, 24 49 2
kāsaśoṣajvaraśvāsā ativyāyāmasaṁbhavāḥ | 4, 24 50 1
raktapittī kṛśaḥ śoṣī śvāsakāsakṣatāturaḥ || 4, 24 50 2
bhuktavān strīṣu ca kṣīṇastṛḍbhramārtaśca varjayet | 4, 24 51 1
udvartanaṁ vātaharaṁ kaphamedovilāpanam || 4, 24 51 2
sthirīkaraṇamaṅgānāṁ tvakprasādakaraṁ param | 4, 24 52 1
sirāmukhaviviktatvaṁ tvaksthasyāgneśca tejanam || 4, 24 52 2
udgharṣaṇotsādanābhyāṁ jāyeyātāmasaṁśayam | 4, 24 53 1
utsādanādbhavet strīṇāṁ viśeṣāt kāntimadvapuḥ || 4, 24 53 2
praharṣasaubhāgyamṛjālāghavādiguṇānvitam | 4, 24 54 1
udgharṣaṇaṁ tu vijñeyaṁ kaṇḍūkoṣṭhānilāpaham || 4, 24 54 2
ūrvoḥ saṁjanayatyāśu phenakaḥ sthairyalāghave | 4, 24 55 1
kaṇḍūkoṭhānilastambhamalarogāpahaśca saḥ || 4, 24 55 2
tejanaṁ tvaggatasyāgneḥ sirāmukhavivecanam | 4, 24 56 1
udgharṣaṇaṁ tviṣṭikayā kaṇḍūkoṭhavināśanam || 4, 24 56 2
nidrādāhaśramaharaṁ svedakaṇḍūtṛṣāpaham | 4, 24 57 1
hṛdyaṁ malaharaṁ śreṣṭhaṁ sarvendriyavibodhanam || 4, 24 57 2
tandrāpāpmopaśamanaṁ tuṣṭidaṁ puṁstvavardhanam | 4, 24 58 1
raktaprasādanaṁ cāpi snānamagneśca dīpanam || 4, 24 58 2
uṣṇena śirasaḥ snānamahitaṁ cakṣuṣaḥ sadā | 4, 24 59 1
śītena śirasaḥ snānaṁ cakṣuṣyamiti nirdiśet || 4, 24 59 2
śleṣmamārutakope tu jñātvā vyādhibalābalam | 4, 24 60 1
kāmamuṣṇaṁ śiraḥsnānaṁ bhaiṣajyārthaṁ samācaret || 4, 24 60 2
atiśītāmbu śīte ca śleṣmamārutakopanam | 4, 24 61 1
atyuṣṇam uṣṇakāle ca pittaśoṇitakopanam || 4, 24 61 2
taccātisārajvaritakarṇaśūlānilārtiṣu | 4, 24 62 1
ādhmānārocakājīrṇabhuktavatsu ca garhitam || 4, 24 62 2
saubhāgyadaṁ varṇakaraṁ prītyojobalavardhanam | 4, 24 63 1
svedadaurgandhyavaivarṇyaśramaghnamanulepanam || 4, 24 63 2
snānaṁ yeṣāṁ niṣiddhaṁ tu teṣāmapyanulepanam | 4, 24 64 1
rakṣoghnamatha caujasyaṁ saubhāgyakaramuttamam || 4, 24 64 2
sumanombararatnānāṁ dhāraṇaṁ prītivardhanam | 4, 24 65 1
mukhālepāddṛḍhaṁ cakṣuḥ pīnagaṇḍaṁ tathānanam || 4, 24 65 2
avyaṅgapiḍakaṁ kāntaṁ bhavatyambujasannibham | 4, 24 66 1
pakṣmalaṁ viśadaṁ kāntamamalojjvalamaṇḍalam || 4, 24 66 2
netramañjanasaṁyogādbhaveccāmalatārakam | 4, 24 67 1
yaśasyaṁ svargyamāyuṣyaṁ dhanadhānyavivardhanam || 4, 24 67 2
devatātithiviprāṇāṁ pūjanaṁ gotravardhanam | 4, 24 68 1
āhāraḥ prīṇanaḥ sadyo balakṛd dehadhārakaḥ || 4, 24 68 2
āyustejaḥsamutsāhasmṛtyojo'gnivivardhanaḥ | 4, 24 69 1
pādaprakṣālanaṁ pādamalarogaśramāpaham || 4, 24 69 2
cakṣuḥprasādanaṁ vṛṣyaṁ rakṣoghnaṁ prītivardhanam | 4, 24 70 1
nidrākaro dehasukhaścakṣuṣyaḥ śramasuptinut || 4, 24 70 2
pādatvaṅmṛdukārī ca pādābhyaṅgaḥ sadā hitaḥ | 4, 24 71 1
pādarogaharaṁ vṛṣyaṁ rakṣoghnaṁ prītivardhanam || 4, 24 71 2
sukhapracāramojasyaṁ sadā pādatradhāraṇam | 4, 24 72 1
anārogyamanāyuṣyaṁ cakṣuṣor upaghātakṛt || 4, 24 72 2
pādābhyām anupānadbhyāṁ sadā caṅkramaṇaṁ nṛṇām | 4, 24 73 1
pāpmopaśamanaṁ keśanakharomāpamārjanam || 4, 24 73 2
harṣalāghavasaubhāgyakaram utsāhavardhanam | 4, 24 74 1
bāṇavāraṁ mṛjāvarṇatejobalavivardhanam || 4, 24 74 2
pavitraṁ keśyamuṣṇīṣaṁ vātātaparajo'paham | 4, 24 75 1
varṣānilarajogharmahimādīnāṁ nivāraṇam || 4, 24 75 2
varṇyaṁ cakṣuṣyamaujasyaṁ śaṁkaraṁ chatradhāraṇam | 4, 24 76 1
śunaḥ sarīsṛpavyālaviṣāṇibhyo bhayāpaham || 4, 24 76 2
śramaskhalanadoṣaghnaṁ sthavire ca praśasyate | 4, 24 77 1
sattvotsāhabalasthairyadhairyavīryavivardhanam || 4, 24 77 2
avaṣṭambhakaraṁ cāpi bhayaghnaṁ daṇḍadhāraṇam | 4, 24 78 1
āsyā varṇakaphasthaulyasaukumāryakarī sukhā || 4, 24 78 2
adhvā varṇakaphasthaulyasaukumāryavināśanaḥ | 4, 24 79 1
atyadhvā viparīto 'smājjarādaurbalyakṛcca saḥ || 4, 24 79 2
yattu caṅkramaṇaṁ nātidehapīḍākaraṁ bhavet | 4, 24 80 1
tadāyurbalamedhāgnipradam indriyabodhanam || 4, 24 80 2
śramānilaharaṁ vṛṣyaṁ puṣṭinidrādhṛtipradam | 4, 24 81 1
sukhaṁ śayyāsanaṁ duḥkhaṁ viparītaguṇaṁ matam || 4, 24 81 2
vālavyajanamaujasyaṁ makṣikādīnapohati | 4, 24 82 1
śoṣadāhaśramasvedamūrcchāghno vyajanānilaḥ || 4, 24 82 2
prītinidrākaraṁ vṛṣyaṁ kaphavātaśramāpaham | 4, 24 83 1
saṁvāhanaṁ māṁsaraktatvakprasādakaraṁ sukham || 4, 24 83 2
pravātaṁ raukṣyavaivarṇyastambhakṛddāhapaktinut | 4, 24 84 1
svedamūrcchāpipāsāghnam apravātamato 'nyathā || 4, 24 84 2
sukhaṁ vātaṁ praseveta grīṣme śaradi mānavaḥ | 4, 24 85 1
nivātaṁ hy āyuṣe sevyamārogyāya ca sarvadā || 4, 24 85 2
ātapaḥ pittatṛṣṇāgnisvedamūrcchābhramāsrakṛt | 4, 24 86 1
dāhavaivarṇyakārī ca chāyā caitānapohati || 4, 24 86 2
agnirvātakaphastambhaśītavepathunāśanaḥ | 4, 24 87 1
āmābhiṣyandajaraṇo raktapittapradūṣaṇaḥ || 4, 24 87 2
puṣṭivarṇabalotsāhamagnidīptimatandritām | 4, 24 88 1
karoti dhātusāmyaṁ ca nidrā kāle niṣevitā || 4, 24 88 2
tatrādita eva nīcanakharomṇā śucinā śuklavāsasā laghūṣṇīṣacchatropānatkena daṇḍapāṇinā kāle hitamitamadhurapūrvābhibhāṣiṇā ,«bandhubhūtena bhūtānāṁ guruvṛddhānumatena susahāyenānanyamanasā khalūpacaritavyaṁ tad api na rātrau na »,«keśāsthikaṇṭakāśmatuṣabhasmotkarakapālāṅgārāmedhyasnānabalibhūmiṣu na viṣamendrakīlacatuṣpathaśvabhrāṇām upariṣṭāt ||» 4, 24 89 1
na rājadviṣṭaparuṣapaiśunyānṛtāni vadet na devabrāhmaṇapitṛparivādāṁśca na narendradviṣṭonmattapatitakṣudranīcānupāsīta || 4, 24 90 1
vṛkṣaparvataprapātaviṣamavalmīkaduṣṭavājikuñjarādyadhirohaṇāni pariharet pūrṇanadīsamudrāviditapalvalaśvabhrakūpāvataraṇāni ,«bhinnaśūnyāgāraśmaśānavijanāraṇyavāsāgnisaṁbhramavyālabhujaṅgakīṭasevāśca »,«grāmāghātakalahaśastrasannipātavyālasarīsṛpaśṛṅgisannikarṣāṁśca ||» 4, 24 91 1
nāgnigogurubrāhmaṇapreṅkhādampatyantareṇa yāyāt | 4, 24 92 1
na śavamanuyāyāt | 4, 24 92 2
devagobrāhmaṇacaityadhvajarogipatitapāpakāriṇāṁ ca chāyāṁ nākrameta | 4, 24 92 3
nāstaṁ gacchantamudyantaṁ vādityaṁ vīkṣeta | 4, 24 92 4
gāṁ dhāpayantīṁ dhayantīṁ paraśasyaṁ vā carantīṁ na kasmaicidācakṣīta na colkāpātotpātendradhanūṁṣi | 4, 24 92 5
nāgniṁ mukhenopadhamet | 4, 24 92 6
nāpo bhūmiṁ vā pāṇipādenābhihanyāt || 4, 24 92 7
na vegān dhārayed vātamūtrapurīṣādīnām | 4, 24 93 1
na bahirvegān grāmanagaradevatāyatanaśmaśānacatuṣpathasalilāśayapathisaṁnikṛṣṭān utsṛjenna prakāśaṁ na ,«vāyvagnisalilasomārkagogurupratimukham ||» 4, 24 93 2
na bhūmiṁ vilikhet nāsaṁvṛtamukhaḥ sadasi jṛmbhodgārakāsaśvāsakṣavathūn utsṛjet na paryaṅkikāvaṣṭambhapādaprasāraṇāni ,«gurusannidhau kuryāt ||» 4, 24 94 1
na bālakarṇanāsāsrotodaśanākṣivivarāṇyabhikuṣṇīyāt na vījayet keśamukhanakhavastragātrāṇi na gātranakhavaktravāditraṁ kuryāt na ,«kāṣṭhaloṣṭatṛṇādīnabhihanyācchindyādbhindyādvā ||» 4, 24 95 1
na prativātātapaṁ seveta na bhuktamātro 'gnim upāsīta notkaṭakālpakāṣṭhāsanamadhyāsīta na grīvāṁ viṣamaṁ dhārayet na ,«viṣamakāyaḥ kriyāṁ bhajeta bhuñjīta vā na pratatamīkṣeta viśeṣājjyotirbhāskarasūkṣmacalabhrāntāni na bhāraṁ śirasā vahet na »,«svapnajāgaraṇaśayanāsanasthānacaṅkramaṇayānavāhanapradhāvanalaṅghanaplavanaprataraṇahāsyabhāṣyavyavāyavyāyāmādīn ucitān »,«apyatiseveta ||» 4, 24 96 1
ucitādapyahitāt kramaśo viramet hitamanucitam apyāseveta kramaśo na caikāntataḥ pādahīnāt || 4, 24 97 1
nāvākśirāḥ śayīta na bhinnapātre bhuñjīta na vinā pātreṇa nāñjalipuṭenāpaḥ pibet kāle hitamitasnigdhamadhuraprāyamāhāraṁ ,«vaidyapratyavekṣitamaśnīyāt grāmagaṇagaṇikāpaṇikaśatrusatraśaṭhapatitabhojanāni pariharet śeṣāṇy api »,«cāniṣṭarūparasagandhasparśaśabdamānasāni anyānyevaṁguṇāny api saṁbhramadattāni makṣikāvālopahatāni nāprakṣālitapādo »,«bhuñjīta na mūtroccārapīḍito na sandhyayor nānupāśrito nātītakālaṁ hīnam atimātraṁ ceti ||» 4, 24 98 1
na bhuñjītoddhṛtasnehaṁ naṣṭaṁ paryuṣitaṁ payaḥ | 4, 24 99 1
na naktaṁ dadhi bhuñjīta na cāpyaghṛtaśarkaram || 4, 24 99 2
nāmudgayūṣaṁ nākṣaudraṁ noṣṇaṁ nāmalakair vinā | 4, 24 100 1
anyathā janayet kuṣṭhavisarpādīn gadān bahūn | 4, 24 100 2
nātmānamudake paśyenna nagnaḥ praviśejjalam || 4, 24 100 3
dyūtamadyātisevāpratibhūtvasākṣitvasamāhvānagoṣṭhīvāditrāṇi na seveta srajaṁ chatropānahau kanakam atītavāsāṁsi na cānyair ,«dhṛtāni dhārayet brāhmaṇam agniṁ gāṁ ca nocchiṣṭaḥ spṛśet ||» 4, 24 101 1
bhavanti cātra | 4, 24 102 1
yasmin yasminnṛtau ye ye doṣāḥ kupyanti dehinām | 4, 24 102 2
teṣu teṣu pradātavyā rasāste te vijānatā || 4, 24 102 3
varṣāsu na pibettoyaṁ pibeccharadi mātrayā | 4, 24 103 1
varṣāsu caturo māsān mātrāvadudakaṁ pibet || 4, 24 103 2
uṣṇaṁ haime vasante ca kāmaṁ grīṣme tu śītalam | 4, 24 104 1
hemante ca vasante ca sīdhvariṣṭau pibennaraḥ || 4, 24 104 2
śṛtaśītaṁ payo grīṣme prāvṛṭkāle rasaṁ pibet | 4, 24 105 1
yūṣaṁ varṣati tasyānte prapibecchītalaṁ jalam || 4, 24 105 2
svastha evamato 'nyastu doṣāhāragatānugaḥ | 4, 24 106 1
snehaṁ saindhavacūrṇena pippalībhiśca saṁyutam || 4, 24 106 2
pibedagnivivṛddhyarthaṁ na ca vegān vidhārayet | 4, 24 107 1
agnidīptikaraṁ nṝṇāṁ rogāṇāṁ śamanaṁ prati || 4, 24 107 2
prāvṛṭśaradvasanteṣu samyak snehādimācaret | 4, 24 108 1
kaphe pracchardanaṁ pitte vireko bastirīraṇe || 4, 24 108 2
śasyate triṣv api sadā vyāyāmo doṣanāśanaḥ | 4, 24 109 1
bhuktaṁ viruddhamapyannaṁ vyāyāmānna praduṣyati || 4, 24 109 2
utsargamaithunāhāraśodhane syāttu tanmanāḥ | 4, 24 110 1
neccheddoṣacayāt prājñaḥ pīḍāṁ vā kāyamānasīm || 4, 24 110 2
atistrīsaṁprayogācca rakṣedātmānamātmavān | 4, 24 111 1
śūlakāsajvaraśvāsakārśyapāṇḍvāmayakṣayāḥ || 4, 24 111 2
ativyavāyājjāyante rogāścākṣepakādayaḥ | 4, 24 112 1
āyuṣmanto mandajarā vapurvarṇabalānvitāḥ || 4, 24 112 2
sthiropacitamāṁsāśca bhavanti strīṣu saṁyatāḥ | 4, 24 113 1
tribhistribhir ahobhir vā samīyāt pramadāṁ naraḥ || 4, 24 113 2
sarveṣvṛtuṣu gharmeṣu pakṣāt pakṣādvrajedbudhaḥ | 4, 24 114 1
rajasvalāmakāmāṁ ca malināmapriyāṁ tathā || 4, 24 114 2
varṇavṛddhāṁ vayovṛddhāṁ tathā vyādhiprapīḍitām | 4, 24 115 1
hīnāṅgīṁ garbhiṇīṁ dveṣyāṁ yonidoṣasamanvitām || 4, 24 115 2
sagotrāṁ gurupatnīṁ ca tathā pravrajitām api | 4, 24 116 1
sandhyāparvasvagamyāṁ ca nopeyāt pramadāṁ naraḥ || 4, 24 116 2
gosarge cārdharātre ca tathā madhyaṁdineṣu ca | 4, 24 117 1
lajjāsamāvahe deśe vivṛte 'śuddha eva ca || 4, 24 117 2
kṣudhito vyādhitaścaiva kṣubdhacittaśca mānavaḥ | 4, 24 118 1
vātaviṇmūtravegī ca pipāsur atidurbalaḥ || 4, 24 118 2
tiryagyonāvayonau ca prāptaśukravidhāraṇam | 4, 24 119 1
duṣṭayonau visargaṁ tu balavān api varjayet || 4, 24 119 2
retasaścātimātraṁ tu mūrdhāvaraṇam eva ca | 4, 24 120 1
sthitāvuttānaśayane viśeṣeṇaiva garhitam || 4, 24 120 2
krīḍāyām api medhāvī hitārthī parivarjayet | 4, 24 121 1
rajasvalāṁ prāptavato narasyāniyatātmanaḥ || 4, 24 121 2
dṛṣṭyāyustejasāṁ hāniradharmaśca tato bhavet | 4, 24 122 1
liṅginīṁ gurupatnīṁ ca sagotrāmatha parvasu || 4, 24 122 2
vṛddhāṁ ca sandhyayoścāpi gacchato jīvitakṣayaḥ | 4, 24 123 1
garbhiṇyā garbhapīḍā syād vyādhitāyāṁ balakṣayaḥ || 4, 24 123 2
hīnāṅgīṁ malināṁ dveṣyāṁ kāmaṁ vandhyāmasaṁvṛte | 4, 24 124 1
deśe 'śuddhe ca śukrasya manasaśca kṣayo bhavet || 4, 24 124 2
kṣudhitaḥ kṣubdhacittaśca madhyāhne tṛṣito 'balaḥ | 4, 24 125 1
sthitaśca hāniṁ śukrasya vāyoḥ kopaṁ ca vindati || 4, 24 125 2
atiprasaṅgādbhavati śoṣaḥ śukrakṣayāvahaḥ | 4, 24 126 1
vyādhitasya rujā plīhni mṛtyurmūrcchā ca jāyate || 4, 24 126 2
pratyūṣasyardharātre ca vātapitte prakupyataḥ | 4, 24 127 1
tiryagyonāvayonau ca duṣṭayonau tathaiva ca || 4, 24 127 2
upadaṁśastathā vāyoḥ kopaḥ śukrasya ca kṣayaḥ | 4, 24 128 1
uccārite mūtrite ca retasaśca vidhāraṇe || 4, 24 128 2
uttāne ca bhavecchīghraṁ śukrāśmaryāstu saṁbhavaḥ | 4, 24 129 1
sarvaṁ pariharettasmād etallokadvaye 'hitam || 4, 24 129 2
śukraṁ copasthitaṁ mohānna saṁdhāryaṁ kathaṁcana | 4, 24 130 1
vayorūpaguṇopetāṁ tulyaśīlāṁ kulānvitām || 4, 24 130 2
abhikāmo 'bhikāmāṁ tu hṛṣṭo hṛṣṭāmalaṁkṛtām | 4, 24 131 1
seveta pramadāṁ yuktyā vājīkaraṇabṛṁhitaḥ || 4, 24 131 2
bhakṣyāḥ saśarkarāḥ kṣīraṁ sasitaṁ rasa eva ca | 4, 24 132 1
snānaṁ savyajanaṁ svapno vyavāyānte hitāni tu || 4, 24 132 2
mukhamātraṁ samāsena sadvṛttasyaitadīritam | 4, 24 133 1
ārogyamāyurartho vā nāsadbhiḥ prāpyate nṛbhiḥ || 4, 24 133 2
athāto miśrakacikitsitaṁ vyākhyāsyāmaḥ || 4, 25 1 0
yathovāca bhagavān dhanvantariḥ || 4, 25 2 0
pālyāmayāstu visrāvyā ityuktaṁ prāṅnibodha tān | 4, 25 3 1
paripoṭastathotpāta unmantho duḥkhavardhanaḥ || 4, 25 3 2
pañcamaḥ parilehī ca karṇapālyāṁ gadāḥ smṛtāḥ | 4, 25 4 1
saukumāryāccirotsṛṣṭe sahasābhipravardhite || 4, 25 4 2
karṇaśopho bhavet pālyāṁ sarujaḥ paripoṭavān | 4, 25 5 1
kṛṣṇāruṇanibhaḥ stabdhaḥ sa vātāt paripoṭakaḥ || 4, 25 5 2
gurvābharaṇasaṁyogāttāḍanādgharṣaṇād api | 4, 25 6 1
śophaḥ pālyāṁ bhavecchyāvo dāhapākaruganvitaḥ || 4, 25 6 2
rakto vā raktapittābhyāmutpātaḥ sa gado mataḥ | 4, 25 7 1
balādvardhayataḥ karṇaṁ pālyāṁ vāyuḥ prakupyati || 4, 25 7 2
gṛhītvā sakaphaṁ kuryācchophaṁ tadvarṇavedanam | 4, 25 8 1
unmanthakaḥ sakaṇḍūko vikāraḥ kaphavātajaḥ || 4, 25 8 2
vardhamāne yadā karṇe kaṇḍūdāharuganvitaḥ | 4, 25 9 1
śopho bhavati pākaśca tvakstho 'sau duḥkhavardhanaḥ || 4, 25 9 2
kaphāsṛkkṛmayaḥ kuryuḥ sarṣapābhā vikāriṇīḥ | 4, 25 10 1
srāviṇīḥ piḍakāḥ pālyāṁ kaṇḍūdāharuganvitāḥ || 4, 25 10 2
kaphāsṛkkṛmisambhūtaḥ sa visarpannitastataḥ | 4, 25 11 1
lihyāt saśaṣkulīṁ pālīṁ parilehīti sa smṛtaḥ || 4, 25 11 2
pālyāmayā hy amī ghorā narasyāpratikāriṇaḥ | 4, 25 12 1
mithyāhāravihārasya pāliṁ hiṁsyurupekṣitāḥ || 4, 25 12 2
tasmād āśu bhiṣak teṣu snehādikramamācaret | 4, 25 13 1
tathābhyaṅgaparīṣekapradehāsṛgvimokṣaṇam || 4, 25 13 2
sāmānyato viśeṣācca vakṣyāmyabhyañjanaṁ prati | 4, 25 14 1
kharamañjariyaṣṭyāhvasaindhavāmaradārubhiḥ || 4, 25 14 2
supiṣṭaiḥ sāśvagandhaiśca mūlakāvalgujaiḥ phalaiḥ | 4, 25 15 1
sarpistailavasāmajjamadhūcchiṣṭāni pācayet || 4, 25 15 2
sakṣīrāṇyatha taiḥ pāliṁ pradihyāt paripoṭake | 4, 25 16 1
mañjiṣṭhātilayaṣṭyāhvasārivotpalapadmakaiḥ || 4, 25 16 2
sarodhraiḥ sakadambaiśca balājambvāmrapallavaiḥ | 4, 25 17 1
siddhaṁ dhānyāmlasaṁyuktaṁ tailamutpātanāśanam || 4, 25 17 2
tālapatryaśvagandhārkavākucīphalasaindhavaiḥ | 4, 25 18 1
tailaṁ kulīragodhābhyāṁ vasayā saha pācitam || 4, 25 18 2
saralālāṅgalībhyāṁ ca hitamunmanthanāśanam | 4, 25 19 1
tathāśmantakajambvāmrapatrakvāthena secanam || 4, 25 19 2
prapauṇḍarīkamadhukamañjiṣṭhārajanīdvayaiḥ | 4, 25 20 1
cūrṇair udvartanaiḥ pālīṁ tailāktām avacūrṇayet || 4, 25 20 2
lākṣāviḍaṅgakalkena tailaṁ paktvāvacārayet | 4, 25 21 1
svinnāṁ gomayapiṇḍena pradihyāt parilehike || 4, 25 21 2
piṣṭair viḍaṅgair athavā trivṛcchyāmārkasaṁyutaiḥ | 4, 25 22 1
karañjeṅgudibījair vā kuṭajāragvadhāyutaiḥ || 4, 25 22 2
sarvair vā sārṣapaṁ tailaṁ siddhaṁ maricasaṁyutam | 4, 25 23 1
sanimbapatrair abhyaṅge madhūcchiṣṭānvitaṁ hitam || 4, 25 23 2
pālīṣu vyādhiyuktāsu tanvīṣu kaṭhināsu ca | 4, 25 24 1
puṣṭyarthaṁ mārdavārthaṁ ca kuryādabhyañjanaṁ tvidam || 4, 25 24 2
lopākānūpamajjānaṁ vasāṁ tailaṁ navaṁ ghṛtam | 4, 25 25 1
paceddaśaguṇaṁ kṣīramāvāpya madhuraṁ gaṇam || 4, 25 25 2
apāmārgāśvagandhe ca tathā lākṣārasaṁ śubham | 4, 25 26 1
tatsiddhaṁ paripūtaṁ ca svanuguptaṁ nidhāpayet || 4, 25 26 2
tenābhyañjyāt sadā pālīṁ susvinnām atimarditām | 4, 25 27 1
etena pālyo vardhante nirujo nirupadravāḥ || 4, 25 27 2
mṛdvyaḥ puṣṭāḥ samāḥ snigdhā jāyante bhūṣaṇakṣamāḥ | 4, 25 28 1
nīlīdalaṁ bhṛṅgarajo 'rjunatvak piṇḍītakaṁ kṛṣṇamayorajaśca | 4, 25 28 2
bījodbhavaṁ sāhacaraṁ ca puṣpaṁ pathyākṣadhātrīsahitaṁ vicūrṇya || 4, 25 28 3
ekīkṛtaṁ sarvamidaṁ pramāya paṅkena tulyaṁ nalinībhavena | 4, 25 29 1
saṁyojya pakṣaṁ kalaśe nidhāya lauhe ghaṭe sadmani sāpidhāne || 4, 25 29 2
anena tailaṁ vipacedvimiśraṁ rasena bhṛṅgatriphalābhavena | 4, 25 30 1
āsannapāke ca parīkṣaṇārthaṁ patraṁ balākābhavamākṣipecca || 4, 25 30 2
bhavedyadā tadbhramarāṅganīlaṁ tadā vipakvaṁ vinidhāya pātre | 4, 25 31 1
kṛṣṇāyase māsamavasthitaṁ tadabhyaṅgayogāt palitāni hanyāt || 4, 25 31 2
sairīyajambvarjunakāśmarījaṁ puṣpaṁ tilānmārkavacūtabīje | 4, 25 32 1
punarnave kardamakaṇṭakāryau kāsīsapiṇḍītakabījasāram || 4, 25 32 2
phalatrayaṁ loharajo 'ñjanaṁ ca yaṣṭyāhvayaṁ nīrajasārive ca | 4, 25 33 1
piṣṭvātha sarvaṁ saha modayantyā sārāmbhasā bījakasaṁbhavena || 4, 25 33 2
sārāmbhasaḥ saptabhir eva paścāt prasthaiḥ samāloḍya daśāhaguptam | 4, 25 34 1
lauhe supātre vinidhāya tailamakṣodbhavaṁ tacca pacet prayatnāt || 4, 25 34 2
pakvaṁ ca lauhe 'bhinave nidhāya nasyaṁ vidadhyāt pariśuddhakāyaḥ | 4, 25 35 1
abhyaṅgayogaiśca niyujyamānaṁ bhuñjīta māṣān kṛśarāmatho vā || 4, 25 35 2
māsopariṣṭādghanakuñcitāgrāḥ keśā bhavanti bhramarāñjanābhāḥ | 4, 25 36 1
keśāstathānye khalatau bhaveyurjarā na cainaṁ sahasābhyupaiti || 4, 25 36 2
balaṁ paraṁ sambhavatīndriyāṇāṁ bhavecca vaktraṁ valibhir vimuktam | 4, 25 37 1
nākāmine 'narthini nākṛtāya naivāraye tailamidaṁ pradeyam || 4, 25 37 2
lākṣā rodhraṁ dve haridre śilāle kuṣṭhaṁ nāgaṁ gairikā varṇakāśca | 4, 25 38 1
mañjiṣṭhogrā syāt surāṣṭrodbhavā ca pattaṅgaṁ vai rocanā cāñjanaṁ ca || 4, 25 38 2
hemāṅgatvak pāṇḍupatraṁ vaṭasya kālīyaṁ syāt padmakaṁ padmamadhyam | 4, 25 39 1
raktaṁ śvetaṁ candanaṁ pāradaṁ ca kākolyādiḥ kṣīrapiṣṭaśca vargaḥ || 4, 25 39 2
medo majjā sikthakaṁ goghṛtaṁ ca dugdhaṁ kvāthaḥ kṣīriṇāṁ ca drumāṇām | 4, 25 40 1
etat sarvaṁ pakvamaikadhyatastu vaktrābhyaṅge sarpiruktaṁ pradhānam || 4, 25 40 2
hanyād vyaṅgaṁ nīlikāṁ cātivṛddhāṁ vaktre jātāḥ sphoṭikāścāpi kāścit | 4, 25 41 1
padmākāraṁ nirvalīkaṁ ca vaktraṁ kuryādetat pīnagaṇḍaṁ manojñam || 4, 25 41 2
rājñāmetadyoṣitāṁ cāpi nityaṁ kuryādvaidyastatsamānāṁ nṛṇāṁ ca | 4, 25 42 1
kuṣṭhaghnaṁ vai sarpiretat pradhānaṁ yeṣāṁ pāde santi vaipādikāśca || 4, 25 42 2
harītakīcūrṇam ariṣṭapatraṁ cūtatvacaṁ dāḍimapuṣpavṛntam | 4, 25 43 1
patraṁ ca dadyānmadayantikāyā lepo 'ṅgarāgo naradevayogyaḥ || 4, 25 43 2
athātaḥ kṣīṇabalīyaṁ vājīkaraṇacikitsitaṁ vyākhyāsyāmaḥ || 4, 26 1 1
yathovāca bhagavān dhanvantariḥ || 4, 26 2 1
kalyasyodagravayaso vājīkaraṇasevinaḥ | 4, 26 3 1
sarveṣvṛtuṣvaharaharvyavāyo na nivāritaḥ || 4, 26 3 2
sthavirāṇāṁ riraṁsūnāṁ strīṇāṁ vāllabhyamicchatām | 4, 26 4 1
yoṣitprasaṅgāt kṣīṇānāṁ klībānāmalparetasām || 4, 26 4 2
vilāsināmarthavatāṁ rūpayauvanaśālinām | 4, 26 5 1
nṛṇāṁ ca bahubhāryāṇāṁ yogā vājīkarā hitāḥ || 4, 26 5 2
sevamāno yadaucityādvājīvātyarthavegavān | 4, 26 6 1
nārīstarpayate tena vājīkaraṇam ucyate || 4, 26 6 2
bhojanāni vicitrāṇi pānāni vividhāni ca | 4, 26 7 1
vācaḥ śrotrānugāminyastvacaḥ sparśasukhāstathā || 4, 26 7 2
yāminī sendutilakā kāminī navayauvanā | 4, 26 8 1
gītaṁ śrotramanohāri tāmbūlaṁ madirāḥ srajaḥ || 4, 26 8 2
gandhā manojñā rūpāṇi citrāṇyupavanāni ca | 4, 26 9 1
manasaścāpratīghāto vājīkurvanti mānavam | 4, 26 9 2
taistair bhāvair ahṛdyaistu riraṁsor manasi kṣate || 4, 26 9 3
dveṣyastrīsaṁprayogācca klaibyaṁ tanmānasaṁ smṛtam | 4, 26 10 1
kaṭukāmloṣṇalavaṇair atimātropasevitaiḥ || 4, 26 10 2
saumyadhātukṣayo dṛṣṭaḥ klaibyaṁ tadaparaṁ smṛtam | 4, 26 11 1
ativyavāyaśīlo yo na ca vājīkriyārataḥ || 4, 26 11 2
dhvajabhaṅgamavāpnoti tacchukrakṣayahetukam | 4, 26 12 1
mahatā meḍhrarogeṇa marmacchedena vā punaḥ || 4, 26 12 2
klaibyametaccaturthaṁ syānnṝṇāṁ puṁstvopaghātajam | 4, 26 13 1
janmaprabhṛti yaḥ klībaḥ klaibyaṁ tat sahajaṁ smṛtam || 4, 26 13 2
balinaḥ kṣubdhamanaso nirodhād brahmacaryataḥ | 4, 26 14 1
ṣaṣṭhaṁ klaibyaṁ mataṁ tattu kharaśukranimittajam || 4, 26 14 2
asādhyaṁ sahajaṁ klaibyaṁ marmacchedācca yadbhavet | 4, 26 15 1
sādhyānāmitareṣāṁ tu kāryo hetuviparyayaḥ || 4, 26 15 2
vidhirvājīkaro yastu taṁ pravakṣyāmyataḥ param | 4, 26 16 1
tilamāṣavidārīṇāṁ śālīnāṁ cūrṇam eva vā || 4, 26 16 2
pauṇḍrakekṣurasair ārdraṁ marditaṁ saindhavānvitam | 4, 26 17 1
varāhamedasā yuktāṁ ghṛtenotkārikāṁ pacet || 4, 26 17 2
tāṁ bhakṣayitvā puruṣo gacchettu pramadāśatam | 4, 26 18 1
bastāṇḍasiddhe payasi bhāvitānasakṛttilān || 4, 26 18 2
śiśumāravasāpakvāḥ śaṣkulyas tistailaiḥ kṛtāḥ | 4, 26 19 1
yaḥ khādet sa pumān gacchet strīṇāṁ śatamapūrvavat || 4, 26 19 2
pippalīlavaṇopete bastāṇḍe kṣīrasarpiṣi | 4, 26 20 1
sādhite bhakṣayedyastu sa gacchet pramadāśatam || 4, 26 20 2
pippalīmāṣaśālīnāṁ yavagodhūmayostathā | 4, 26 21 1
cūrṇabhāgaiḥ samaistaistu ghṛte pūpalikāṁ pacet || 4, 26 21 2
tāṁ bhakṣayitvā pītvā tu śarkarāmadhuraṁ payaḥ | 4, 26 22 1
naraścaṭakavadgaccheddaśavārānnirantaram || 4, 26 22 2
vidāryāḥ sukṛtaṁ cūrṇaṁ svarasenaiva bhāvitam | 4, 26 23 1
sarpirmadhuyutaṁ līḍhvā daśa strīradhigacchati || 4, 26 23 2
evamāmalakaṁ cūrṇaṁ svarasenaiva bhāvitam | 4, 26 24 1
śarkarāmadhusarpirbhir yuktaṁ līḍhvā payaḥ pibet || 4, 26 24 2
etenāśītivarṣo 'pi yuveva parihṛṣyati | 4, 26 25 1
pippalīlavaṇopete bastāṇḍe ghṛtasādhite || 4, 26 25 2
śiśumārasya vā khādette tu vājīkare bhṛśam | 4, 26 26 1
kulīrakūrmanakrāṇāmaṇḍānyevaṁ tu bhakṣayet || 4, 26 26 2
mahiṣarṣabhabastānāṁ pibecchukrāṇi vā naraḥ | 4, 26 27 1
aśvatthaphalamūlatvakśuṅgāsiddhaṁ payo naraḥ || 4, 26 27 2
pītvā saśarkarākṣaudraṁ kuliṅga iva hṛṣyati | 4, 26 28 1
vidārimūlakalkaṁ tu śṛtena payasā naraḥ || 4, 26 28 2
uḍumbarasamaṁ pītvā vṛddho 'pi taruṇāyate | 4, 26 29 1
māṣāṇāṁ palamekaṁ tu saṁyuktaṁ kṣaudrasarpiṣā || 4, 26 29 2
avalihya payaḥ pītvā tena vājī bhavennaraḥ | 4, 26 30 1
kṣīrapakvāṁstu godhūmānātmaguptāphalaiḥ saha || 4, 26 30 2
śītān ghṛtayutān khādettataḥ paścāt payaḥ pibet | 4, 26 31 1
nakramūṣikamaṇḍūkacaṭakāṇḍakṛtaṁ ghṛtam || 4, 26 31 2
pādābhyaṅgena kurute balaṁ bhūmiṁ tu na spṛśet | 4, 26 32 1
yāvat spṛśati no bhūmiṁ tāvadgacchennirantaram || 4, 26 32 2
svayaṁguptekṣurakayoḥ phalacūrṇaṁ saśarkaram | 4, 26 33 1
dhāroṣṇena naraḥ pītvā payasā na kṣayaṁ vrajet || 4, 26 33 2
uccaṭācūrṇaṁ peyamevaṁ balārthinā | 4, 26 34 1
svayaṁguptāphalair yuktaṁ māṣasūpaṁ pibennaraḥ || 4, 26 34 2
guptāphalaṁ gokṣurakācca bījaṁ tathoccaṭāṁ gopayasā vipācya | 4, 26 35 1
khajāhataṁ śarkarayā ca yuktaṁ pītvā naro hṛṣyati sarvarātram || 4, 26 35 2
māṣān vidārīm api soccaṭāṁ ca kṣīre gavāṁ kṣaudraghṛtopapannām | 4, 26 36 1
pītvā naraḥ śarkarayā suyuktāṁ kuliṅgavaddhṛṣyati sarvarātram || 4, 26 36 2
gṛṣṭīnāṁ vṛddhavatsānāṁ māṣaparṇabhṛtāṁ gavām | 4, 26 37 1
yat kṣīraṁ tat praśaṁsanti balakāmeṣu jantuṣu || 4, 26 37 2
kṣīramāṁsagaṇāḥ sarve kākolyādiśca pūjitaḥ | 4, 26 38 1
vājīkaraṇahetor hi tasmāt tattu prayojayet || 4, 26 38 2
ete vājīkarā yogāḥ prītyapatyabalapradāḥ | 4, 26 39 1
sevyā viśuddhopacitadehaiḥ kālādyapekṣayā || 4, 26 39 2
athātaḥ sarvopaghātaśamanīyaṁ rasāyanaṁ vyākhyāsyāmaḥ || 4, 27 1 1
yathovāca bhagavān dhanvantariḥ || 4, 27 2 1
pūrve vayasi madhye vā manuṣyasya rasāyanam | 4, 27 3 1
prayuñjīta bhiṣak prājñaḥ snigdhaśuddhatanoḥ sadā || 4, 27 3 2
nāviśuddhaśarīrasya yukto rāsāyano vidhiḥ | 4, 27 4 1
na bhāti vāsasi kliṣṭe raṅgayoga ivāhitaḥ || 4, 27 4 2
śarīrasyopaghātā ye doṣajā mānasāstathā | 4, 27 5 1
upadiṣṭāḥ pradeśeṣu teṣāṁ vakṣyāmi vāraṇam || 4, 27 5 2
śītodakaṁ payaḥ kṣaudraṁ sarpirityekaśo dviśaḥ | 4, 27 6 1
triśaḥ samastamathavā prāk pītaṁ sthāpayedvayaḥ || 4, 27 6 2
tatra viḍaṅgataṇḍulacūrṇam āhṛtya yaṣṭīmadhukamadhuyuktaṁ yathābalaṁ śītatoyenopayuñjīta śītatoyaṁ cānupibed evam aharahar ,«māsaṁ tadeva madhuyuktaṁ bhallātakakvāthena vā madhudrākṣākvāthayuktaṁ vā madhvāmalakarasābhyāṁ vā guḍūcīkvāthena vā »,«evamete pañca prayogā bhavanti |» 4, 27 7 1
jīrṇe mudgāmalakayūṣeṇālavaṇenālpasnehena ghṛtavantamodanamaśnīyāt | 4, 27 7 2
ete khalvarśāṁsi kṣapayanti kṛmīnupaghnanti grahaṇadhāraṇaśaktiṁ janayanti māse māse ca prayoge varṣaśataṁ varṣaśatamāyuṣo ,"'bhivṛddhirbhavati ||" 4, 27 7 3
viḍaṅgataṇḍulānāṁ droṇaṁ piṣṭapacane piṣṭavad upasvedya vigatakaṣāyaṁ svinnamavatārya dṛṣadi piṣṭam āyase dṛḍhe kumbhe ,«madhūdakottaraṁ prāvṛṣi bhasmarāśāv antargṛhe caturo māsānnidadhyāt varṣāvigame coddhṛtyopasaṁskṛtaśarīraḥ »,«sahasrasampātābhihutaṁ kṛtvā prātaḥprātar yathābalam upayuñjīta jīrṇe mudgāmalakayūṣeṇālavaṇena ghṛtavantamodanamaśnīyāt »,«pāṁśuśayyāyāṁ śayīta tasya māsādūrdhvaṁ sarvāṅgebhyaḥ kṛmayo niṣkrāmanti tānaṇutailenābhyaktasya vaṁśavidalenāpaharet dvitīye »,«pipīlikāstṛtīye yūkāstathaivāpaharet caturthe dantanakharomāṇyavaśīryante |» 4, 27 8 1
pañcame praśastaguṇalakṣaṇāni jāyante amānuṣaṁ cādityaprakāśaṁ vapuradhigacchati dūrācchravaṇāni darśanāni cāsya bhavanti ,«rajastamasī cāpohya sattvam adhitiṣṭhati śrutanigādyapūrvotpādī gajabalo 'śvajavaḥ punaryuvāṣṭau varṣaśatānyāyuravāpnoti |» 4, 27 8 2
tasyāṇutailam abhyaṅgārthe candanam upalepanārthe bhallātakavidhānavadāhāraḥ parihāraś ca || 4, 27 8 3
kāśmaryāṇāṁ niṣkulīkṛtānām eṣa eva kalpaḥ pāṁśuśayyābhojanavarjam | 4, 27 9 1
atra hi payasā śṛtena bhoktavyaṁ samānamanyat pūrveṇāśiṣaś ca | 4, 27 9 2
śoṇitapittanimitteṣu vikāreṣveteṣām upayogaḥ || 4, 27 9 3
yathoktamāgāraṁ praviśya balāmūlārdhapalaṁ palaṁ vā payasāloḍya pibet jīrṇe payaḥ sarpirodana ityāhāraḥ | 4, 27 10 1
evaṁ dvādaśarātram upayujya dvādaśa varṣāṇi vayas tiṣṭhati | 4, 27 10 2
evaṁ divasaśatam upayujya varṣaśataṁ vayas tiṣṭhati | 4, 27 10 3
evam evātibalānāgabalāvidārīśatāvarīṇām upayogaḥ | 4, 27 10 4
viśeṣatas tv atibalām udakena nāgabalācūrṇaṁ madhunā vidārīcūrṇaṁ kṣīreṇa śatāvarīmapyevaṁ pūrveṇānyat samānamāśiṣaś ca samāḥ ,| 4, 27 10 5
etāstvauṣadhayo balakāmānāṁ śoṣiṇāṁ raktapittopasṛṣṭānāṁ śoṇitaṁ chardayatāṁ viricyamānānāṁ copadiśyante || 4, 27 10 6
vārāhīmūlatulācūrṇaṁ kṛtvā tato mātrāṁ madhuyuktāṁ payasāloḍya pibet jīrṇe payaḥ sarpirodana ityāhāraḥ pratiṣedho 'tra pūrvavat ,«prayogamimam upasevamāno varṣaśatamāyuravāpnoti strīṣu cākṣayatām etena iva cūrṇena payo 'vacūrṇya śṛtaśītam abhimathyājyam »,«utpādya madhuyutam upayuñjīta sāyaṁprātarekakālaṁ vā jīrṇe payaḥ sarpirodana ityāhāraḥ evaṁ māsam upayujya varṣaśatāyur bhavati »,|| 4, 27 11 0
cakṣuḥkāmaḥ prāṇakāmo vā bījakasārāgnimanthamūlaṁ niṣkvāthya māṣaprasthaṁ sādhayet tasmin sidhyati citrakamūlānāmakṣamātraṁ ,«kalkaṁ dadyādāmalakarasacaturthabhāgaṁ tataḥ svinnamavatārya sahasrasampātābhihutaṁ kṛtvā śītībhūtaṁ madhusarpirbhyāṁ »,«saṁsṛjyopayuñjīta yathābalaṁ yathāsātmyaṁ ca lavaṇaṁ pariharan bhakṣayet |» 4, 27 12 1
jīrṇe mudgāmalakayūṣeṇālavaṇena ghṛtavantamodanamaśnīyāt payasā vā māsatrayam | 4, 27 12 2
evamābhyāṁ prayogābhyāṁ cakṣuḥ sauparṇaṁ bhavatyanalpabalaḥ strīṣu cākṣayo varṣaśatāyurbhavatīti || 4, 27 12 3
bhavati cātra | 4, 27 13 1
payasā saha siddhāni naraḥ śaṇaphalāni yaḥ | 4, 27 13 2
bhakṣayet payasā sārdhaṁ vayastasya na śīryate || 4, 27 13 3
athāto medhāyuṣkāmīyaṁ rasāyanacikitsitaṁ vyākhyāsyāmaḥ || 4, 28 1 1
yathovāca bhagavān dhanvantariḥ || 4, 28 2 1
medhāyuṣkāmaḥ śvetāvalgujaphalāny ātapapariśuṣkāṇy ādāya sūkṣmacūrṇāni kṛtvā guḍena sahāloḍya snehakumbhe saptarātraṁ ,«dhānyarāśau nidadhyāt saptarātrāduddhṛtya hṛtadoṣasya yathābalaṁ piṇḍaṁ prayacchedanudite sūrye uṣṇodakaṁ cānupibet »,«bhallātakavidhānavaccāgārapraveśo jīrṇauṣadhaś cāparāhṇe himābhir adbhiḥ pariṣiktagātraḥ śālīnāṁ ṣaṣṭikānāṁ ca payasā »,"śarkarāmadhureṇaudanamaśnīyāt evaṁ ṣaṇmāsān upayujya vigatapāpmā balavarṇopetaḥ śrutanigādī smṛtimānarogo ",«varṣaśatāyurbhavati |» 4, 28 3 1
kuṣṭhinaṁ pāṇḍurogiṇamudariṇaṁ vā kṛṣṇāyā gor mūtreṇāloḍyārdhapalikaṁ piṇḍaṁ vigatalauhitye savitari pāyayet parāhṇe ,«cālavaṇenāmalakayūṣeṇa sarpiṣmantam odanam aśnīyāt evaṁ māsam upayujya smṛtimānarogo varṣaśatāyurbhavati |» 4, 28 3 2
eṣaivopayogaś citrakamūlānāṁ rajanyāśca citrakamūle viśeṣo dvipalikaṁ piṇḍaṁ paraṁ pramāṇaṁ śeṣaṁ pūrvavat || 4, 28 3 3
hṛtadoṣa eva pratisaṁsṛṣṭabhakto yathākramamāgāraṁ praviśya maṇḍūkaparṇīsvarasam ādāya sahasrasampātābhihutaṁ kṛtvā ,«yathābalaṁ payasāloḍya pibet payo 'nupānaṁ vā tasyāṁ jīrṇāyāṁ yavānnaṁ payasopayuñjīta tilair vā saha bhakṣayet trīn māsān payo »,"'nupānaṁ jīrṇe payaḥ sarpirodana ityāhāra evam upayuñjāno brahmavarcasī śrutanigādī bhavati varṣaśatamāyuravāpnoti |" 4, 28 4 1
trirātropoṣitaś ca trirātramenāṁ bhakṣayet trirātrādūrdhvaṁ payaḥ sarpiriti copayuñjīta | 4, 28 4 2
bilvamātraṁ piṇḍaṁ vā payasāloḍya pibet evaṁ dvādaśarātram upayujya medhāvī varaśatāyurbhavati || 4, 28 4 3
hṛtadoṣa evāgāraṁ praviśya pratisaṁsṛṣṭabhakto brāhmīsvarasamādāya sahasrasampātābhihutaṁ kṛtvā yathābalam upayuñjīta ,«jīrṇauṣadhaś cāparāhṇe yavāgūm alavaṇāṁ pibet kṣīrasātmyo vā payasā bhuñjīta evaṁ saptarātram upayujya brahmavarcasī medhāvī »,«bhavati dvitīyaṁ saptarātram upayujya granthamīpsitamutpādayati naṣṭaṁ cāsya prādurbhavati tṛtīyaṁ saptarātram upayujya dvir »,«uccāritaṁ śatamapyavadhārayati evamekaviṁśatirātram upayujyālakṣmīr apakrāmati mūrtimatī cainaṁ vāgdevyanupraviśati sarvāś »,«cainaṁ śrutaya upatiṣṭhanti śrutadharaḥ pañcavarṣaśatāyur bhavati ||» 4, 28 5 1
brāhmīsvarasaprasthadvaye ghṛtaprasthaṁ viḍaṅgataṇḍulānāṁ kuḍavaṁ dve dve pale vacāmṛtayor dvādaśa harītakyāmalakavibhītakāni ,"ślakṣṇapiṣṭāny āvāpyaikadhyaṁ sādhayitvā svanuguptaṁ nidadhyāt tataḥ pūrvavidhānena mātrāṁ yathābalam upayuñjīta jīrṇe payaḥ ",«sarpirodana ityāhāraḥ pūrvavaccātra parīhāra etenordhvam adhas tiryak kṛmayo niṣkrāmanti alakṣmīr apakrāmati puṣkaravarṇaḥ »,«sthiravayāḥ śrutanigādī trivarṣaśatāyur bhavati etadeva kuṣṭhaviṣamajvarāpasmāronmādaviṣabhūtagraheṣv anyeṣu ca mahāvyādhiṣu »,«saṁśodhanamādiśanti ||» 4, 28 6 1
hṛtadoṣa evāgāraṁ praviśya haimavatyā vacāyāḥ piṇḍam āmalakamātram abhihutaṁ payasāloḍya pibet jīrṇe payaḥ sarpirodana ityāhāra ,«evaṁ dvādaśarātram upayuñjīta tato 'sya śrotraṁ vivriyate dvir abhyāsāt smṛtimān bhavati trir abhyāsācchrutam ādatte »,«caturdvādaśarātram upayujya sarvaṁ tarati kilbiṣaṁ tārkṣyadarśanam utpadyate śatāyuś ca bhavati |» 4, 28 7 1
dve dve pale itarasyā vacāyā vikvāthya pibet payasā samānaṁ bhojanaṁ samāḥ pūrveṇāśiṣaś ca || 4, 28 7 2
vacāśatapākaṁ vā sarpirdroṇam upayujya pañcavarṣaśatāyur bhavati galagaṇḍāpacīślīpadasvarabhedāṁś cāpahantīti || 4, 28 8 1
ata ūrdhvaṁ pravakṣyāmi āyuṣkāmarasāyanam | 4, 28 9 1
mantrauṣadhasamāyuktaṁ saṁvatsaraphalapradam || 4, 28 9 2
bilvasya cūrṇaṁ puṣye tu hutaṁ vārān sahasraśaḥ | 4, 28 10 1
śrīsūktena naraḥ kalye sasuvarṇaṁ dine dine || 4, 28 10 2
sarpirmadhuyutaṁ lihyād alakṣmīnāśanaṁ param | 4, 28 11 1
tvacaṁ vihāya bilvasya mūlakvāthaṁ dine dine || 4, 28 11 2
prāśnīyāt payasā sārdhaṁ snātvā hutvā samāhitaḥ | 4, 28 12 1
daśasāhasram āyuṣyaṁ smṛtaṁ yuktarathaṁ bhavet || 4, 28 12 2
hutvā bisānāṁ kvāthaṁ tu madhulājaiś ca saṁyutam | 4, 28 13 1
amoghaṁ śatasāhasraṁ yuktaṁ yuktarathaṁ smṛtam || 4, 28 13 2
suvarṇaṁ padmabījāni madhu lājāḥ priyaṅgavaḥ | 4, 28 14 1
gavyena payasā pītam alakṣmīṁ pratiṣedhayet || 4, 28 14 2
nīlotpaladalakvātho gavyena payasā śṛtaḥ | 4, 28 15 1
sasuvarṇastilaiḥ sārdham alakṣmīnāśanaḥ smṛtaḥ || 4, 28 15 2
gavyaṁ payaḥ suvarṇaṁ ca madhūcchiṣṭaṁ ca mākṣikam | 4, 28 16 1
pītaṁ śatasahasrābhihutaṁ yuktarathaṁ smṛtam || 4, 28 16 2
vacāghṛtasuvarṇaṁ ca bilvacūrṇamiti trayam | 4, 28 17 1
medhyam āyuṣyam ārogyapuṣṭisaubhāgyavardhanam || 4, 28 17 2
vāsāmūlatulākvāthe tailam āvāpya sādhitam | 4, 28 18 1
hutvā sahasram aśnīyān medhyam āyuṣyam ucyate || 4, 28 18 2
yāvakāṁstāvakān khādedabhibhūya yavāṁstathā | 4, 28 19 1
pippalīmadhusaṁyuktān śikṣā caraṇavadbhavet || 4, 28 19 2
madhvāmalakacūrṇāni suvarṇamiti ca trayam | 4, 28 20 1
prāśyāriṣṭagṛhīto 'pi mucyate prāṇasaṁśayāt || 4, 28 20 2
śatāvarīghṛtaṁ samyagupayuktaṁ dine dine | 4, 28 21 1
sakṣaudraṁ sasuvarṇaṁ ca narendraṁ sthāpayedvaśe || 4, 28 21 2
gocandanā mohanikā madhukaṁ mākṣikaṁ madhu | 4, 28 22 1
suvarṇamiti saṁyogaḥ peyaḥ saubhāgyamicchatā || 4, 28 22 2
padmanīlotpalakvāthe yaṣṭīmadhukasaṁyute | 4, 28 23 1
sarpirāsāditaṁ gavyaṁ sasuvarṇaṁ sadā pibet || 4, 28 23 2
payaścānupibet siddhaṁ teṣām eva samudbhave | 4, 28 24 1
alakṣmīghnaṁ sadāyuṣyaṁ rājyāya subhagāya ca || 4, 28 24 2
yatra nodīrito mantro yogeṣveteṣu sādhane | 4, 28 25 1
śabditā tatra sarvatra gāyatrī tripadā bhavet || 4, 28 25 2
pāpmānaṁ nāśayantyetā dadyuścauṣadhayaḥ śriyam | 4, 28 26 1
kuryurnāgabalaṁ cāpi manuṣyam amaropamam || 4, 28 26 2
satatādhyayanaṁ vādaḥ paratantrāvalokanam | 4, 28 27 1
tadvidyācāryasevā ca buddhimedhākaro guṇaḥ || 4, 28 27 2
āyuṣyaṁ bhojanaṁ jīrṇe vegānāṁ cāvidhāraṇam | 4, 28 28 1
brahmacaryam ahiṁsā ca sāhasānāṁ ca varjanam || 4, 28 28 2
athātaḥ svabhāvavyādhipratiṣedhanīyaṁ rasāyanaṁ vyākhyāsyāmaḥ || 4, 29 1 1
yathovāca bhagavān dhanvantariḥ || 4, 29 2 1
brahmādayo 'sṛjan pūrvamamṛtaṁ somasaṁjñitam | 4, 29 3 1
jarāmṛtyuvināśāya vidhānaṁ tasya vakṣyate || 4, 29 3 2
eka eva khalu bhagavān somaḥ sthānanāmākṛtivīryaviśeṣaiś caturviṁśatidhā bhidyate || 4, 29 4 1
aṁśumān muñjavāṁś caiva candramā rajataprabhaḥ | 4, 29 5 1
dūrvāsomaḥ kanīyāṁś ca śvetākṣaḥ kanakaprabhaḥ || 4, 29 5 2
pratānavāṁs tālavṛntaḥ karavīro 'ṁśavān api | 4, 29 6 1
svayaṁprabho mahāsomo yaś cāpi garuḍāhṛtaḥ || 4, 29 6 2
gāyatras traiṣṭubhaḥ pāṅkto jāgataḥ śākvarastathā | 4, 29 7 1
agniṣṭomo raivataś ca yathokta iti saṁjñitaḥ || 4, 29 7 2
gāyatryā tripadā yukto yaścoḍupatirucyate | 4, 29 8 1
ete somāḥ samākhyātā vedoktair nāmabhiḥ śubhaiḥ || 4, 29 8 2
sarveṣām eva caiteṣāmeko vidhirupāsane | 4, 29 9 1
sarve tulyaguṇāś caiva vidhānaṁ teṣu vakṣyate || 4, 29 9 2
ato 'nyatamaṁ somam upayuyukṣuḥ sarvopakaraṇaparicārakopetaḥ praśaste deśe trivṛtamāgāraṁ kārayitvā hṛtadoṣaḥ ,«pratisaṁsṛṣṭabhaktaḥ praśasteṣu tithikaraṇamuhūrtanakṣatreṣu aṁśumantam ādāyādhvarakalpenāhṛtam abhiṣutam abhihutaṁ »,«cāntarāgāre kṛtamaṅgalasvastivācanaḥ somakandaṁ suvarṇasūcyā vidārya payo gṛhṇīyāt sauvarṇe pātre 'ñjalimātraṁ tataḥ »,«sakṛdevopayuñjīta nāsvādayan tata upaspṛśya śeṣamapsvavasādya yamaniyamābhyāmātmānaṁ saṁyojya vāgyato 'bhyantarataḥ »,«suhṛdbhir upāsyamāno viharet ||» 4, 29 10 1
rasāyanaṁ pītavāṁs tu nivāte tanmanāḥ śuciḥ | 4, 29 11 1
āsīta tiṣṭhet krāmec ca na kathaṁcana saṁviśet || 4, 29 11 2
sāyaṁ vā bhuktavānupaśrutaśāntiḥ kuśaśayyāyāṁ kṛṣṇājinottarāyāṁ suhṛdbhir upāsyamānaḥ śayīta tṛṣito vā śītodakamātrāṁ pibet tataḥ ,«prātarutthāyopaśrutaśāntiḥ kṛtamaṅgalo gāṁ spṛṣṭvā tathaivāsīta |» 4, 29 12 1
tasya jīrṇe some chardirutpadyate tataḥ śoṇitāktaṁ kṛmivyāmiśraṁ charditavate sāyaṁ śṛtaśītaṁ kṣīraṁ vitaret tatastṛtīye 'hani ,«kṛmivyāmiśramatisāryate sa tenāniṣṭapratigrahabhuktaprabhṛtibhir viśeṣair vinirmuktaḥ śuddhatanur bhavati tataḥ sāyaṁ snātāya »,«pūrvavadeva kṣīraṁ vitaret |» 4, 29 12 2
kṣaumavastrāstṛtāyāṁ cainaṁ śayyāyāṁ śāyayet tataścaturthe 'hani tasya śvayathurutpadyate | 4, 29 12 3
tataḥ sarvāṅgebhyaḥ kṛmayo niṣkrāmanti tadahaś ca śayyāyāṁ pāṁśubhir avakīryamāṇaḥ śayīta | 4, 29 12 4
tataḥ sāyaṁ pūrvavadeva kṣīraṁ vitaret | 4, 29 12 5
evaṁ pañcamaṣaṣṭhayor divasayor varteta kevalam ubhayakālam asmai kṣīraṁ vitaret tataḥ saptame 'hani nirmāṁsas tvagasthibhūtaḥ ,«kevalaṁ somaparigrahād evocchvasiti |» 4, 29 12 6
tadahaś ca kṣīreṇa sukhoṣṇena pariṣicya tilamadhukacandanānuliptadehaṁ payaḥ pāyayet | 4, 29 12 7
tato 'ṣṭame 'hani prātareva kṣīrapariṣiktaṁ candanapradigdhagātraṁ payaḥ pāyayitvā pāṁśuśayyāṁ samutsṛjya kṣaumavastrāstṛtāyāṁ ,"śayyāyāṁ śāyayet tato 'sya māṁsam āpyāyate tvak cāvadalati |" 4, 29 12 8
dantanakharomāṇi cāsya patanti | 4, 29 12 9
tasya navamadivasāt prabhṛtyaṇutailābhyaṅgaḥ somavalkakaṣāyapariṣekaḥ | 4, 29 12 10
tato daśame 'hanyetadeva vitaret tato 'sya tvak sthiratām upaiti | 4, 29 12 11
evamekādaśadvādaśayor varteta | 4, 29 12 12
tatastrayodaśāt prabhṛti somavalkakaṣāyapariṣekaḥ | 4, 29 12 13
evam ā ṣoḍaśād varteta | 4, 29 12 14
tataḥ saptadaśāṣṭādaśayor divasayor daśanā jāyante śikhariṇaḥ snigdhavajravaidūryasphaṭikaprakāśāḥ samāḥ sthirāḥ sahiṣṇavaḥ | 4, 29 12 15
tadā prabhṛti cānavaiḥ śālitaṇḍulaiḥ kṣīrayavāgūm upaseveta yāvat pañcaviṁśatiriti | 4, 29 12 16
tato 'smai dadyācchālyodanaṁ mṛdūbhayakālaṁ payasā tato 'sya nakhā jāyante vidrumendragopakataruṇādityaprakāśāḥ sthirāḥ snigdhā ,«lakṣaṇasampannāḥ keśāś ca sūkṣmā jāyante tvak ca nīlotpalātasīpuṣpavaidūryaprakāśā |» 4, 29 12 17
ūrdhvaṁ ca māsāt keśān vāpayet vāpayitvā cośīracandanakṛṣṇatilakalkaiḥ śiraḥ pradihyāt payasā vā snāpayet | 4, 29 12 18
tato 'syānantaraṁ saptarātrāt keśā jāyante bhramarāñjananibhāḥ kuñcitāḥ sthirāḥ snigdhāḥ tatastrirātrāt prathamāvasathaparisarān ,«niṣkramya muhūrtaṁ sthitvā punarevāntaḥ praviśet |» 4, 29 12 19
tato 'sya balātailamabhyaṅgārthe 'vacāryam | 4, 29 12 20
yavapiṣṭam udvartanārthe | 4, 29 12 21
sukhoṣṇaṁ ca payaḥ pariṣekārthe | 4, 29 12 22
ajakarṇakaṣāyamutsādanārthe | 4, 29 12 23
sośīraṁ kūpodakaṁ snānārthe candanamanulepārthe | 4, 29 12 24
āmalakarasavimiśrāścāsya yūṣasūpavikalpāḥ | 4, 29 12 25
kṣīramadhukasiddhaṁ ca kṛṣṇatilamavacāraṇārthe | 4, 29 12 26
evaṁ daśarātraṁ tato 'nyaddaśarātraṁ dvitīye parisare varteta | 4, 29 12 27
tatastṛtīye parisare sthirīkurvann ātmānam anyaddaśarātram āsīta | 4, 29 12 28
kiṁcid ātapapavanān vā seveta punaścāntaḥ praviśet | 4, 29 12 29
na cātmānamādarśe 'psu vā nirīkṣeta rūpaśālitvāt tato 'nyaddaśarātraṁ krodhādīn pariharet evaṁ sarveṣām upayogavikalpaḥ | 4, 29 12 30
viśeṣatastu vallīpratānakṣupakādayaḥ somā brāhmaṇakṣatriyavaiśyair bhakṣayitavyāḥ | 4, 29 12 31
teṣāṁ tu pramāṇamardhacatuṣkamuṣṭayaḥ || 4, 29 12 32
aṁśumantaṁ sauvarṇe pātre 'bhiṣuṇuyāt | 4, 29 13 1
candramasaṁ rājate tāv upayujyāṣṭaguṇam aiśvaryam avāpyeśānaṁ devam anupraviśati | 4, 29 13 2
śeṣāṁstu tāmramaye mṛnmaye vā rohite vā carmaṇi vitate śūdravarjaṁ tribhir varṇaiḥ somā upayoktavyāḥ | 4, 29 13 3
tataścaturthe māse paurṇamāsyāṁ śucau deśe brāhmaṇānarcayitvā kṛtamaṅgalo niṣkramya yathoktaṁ vrajediti || 4, 29 13 4
oṣadhīnāṁ patiṁ somam upayujya vicakṣaṇaḥ | 4, 29 14 1
daśavarṣasahasrāṇi navāṁ dhārayate tanum || 4, 29 14 2
nāgnirna toyaṁ na viṣaṁ na śastraṁ nāstram eva ca | 4, 29 15 1
tasyālam āyuḥkṣapaṇe samarthāni bhavanti || 4, 29 15 2
bhadrāṇāṁ ṣaṣṭivarṣāṇāṁ prasrutānāmanekadhā | 4, 29 16 1
kuñjarāṇāṁ sahasrasya balaṁ samadhigacchati || 4, 29 16 2
kṣīrodaṁ śakrasadanamuttarāṁś ca kurūn api | 4, 29 17 1
yatrecchati sa gantuṁ vā tatrāpratihatā gatiḥ || 4, 29 17 2
kandarpa iva rūpeṇa kāntyā candra ivāparaḥ | 4, 29 18 1
prahlādayati bhūtānāṁ manāṁsi sa mahādyutiḥ || 4, 29 18 2
sāṅgopāṅgāṁś ca nikhilān vedān vindati tattvataḥ | 4, 29 19 1
caratyamoghasaṁkalpo devavaccākhilaṁ jagat || 4, 29 19 2
sarveṣām eva somānāṁ pattrāṇi daśa pañca ca | 4, 29 20 1
tāni śukle ca kṛṣṇe ca jāyante nipatanti ca || 4, 29 20 2
ekaikaṁ jāyate pattraṁ somasyāharahas tadā | 4, 29 21 1
śuklasya paurṇamāsyāṁ tu bhavet pañcadaśacchadaḥ || 4, 29 21 2
śīryate pattram ekaikaṁ divase divase punaḥ | 4, 29 22 1
kṛṣṇapakṣakṣaye cāpi latā bhavati kevalā || 4, 29 22 2
aṁśumān ājyagandhas tu kandavān rajataprabhaḥ | 4, 29 23 1
kadalyākārakandastu muñjavāṁllaśunacchadaḥ || 4, 29 23 2
candramāḥ kanakābhāso jale carati sarvadā | 4, 29 24 1
garuḍāhṛtanāmā ca śvetākṣaś cāpi pāṇḍuraḥ || 4, 29 24 2
sarpanirmokasadṛśau tau vṛkṣāgrāvalambinau | 4, 29 25 1
tathānye maṇḍalaiścitraiścitritā iva bhānti te || 4, 29 25 2
sarva eva tu vijñeyāḥ somāḥ pañcadaśacchadāḥ | 4, 29 26 1
kṣīrakandalatāvantaḥ pattrair nānāvidhaiḥ smṛtāḥ || 4, 29 26 2
himavatyarbude sahye mahendre malaye tathā | 4, 29 27 1
śrīparvate devagirau girau devasahe tathā || 4, 29 27 2
pāriyātre ca vindhye ca devasunde hrade tathā | 4, 29 28 1
uttareṇa vitastāyāḥ pravṛddhā ye mahīdharāḥ || 4, 29 28 2
haṭhavat plavate tatra candramāḥ somasattamaḥ | 4, 29 29 1
tasyoddeśeṣu cāpyasti muñjavānaṁśumān api || 4, 29 29 2
tasyoddeśeṣu cāpyasti muñjavānaṁśumān api | 4, 29 30 1
kāśmīreṣu saro divyaṁ nāmnā kṣudrakamānasam || 4, 29 30 2
gāyatras traiṣṭubhaḥ pāṅkto jāgataḥ śākvarastathā | 4, 29 31 1
atra santyapare cāpi somāḥ somasamaprabhāḥ || 4, 29 31 2
yaiś cātra mandabhāgyaiste bhiṣajaś cāpamānitāḥ | 4, 29 32 1
na tān paśyantyadharmiṣṭhāḥ kṛtaghnāś cāpi mānavāḥ | 4, 29 32 2
bheṣajadveṣiṇaś cāpi brāhmaṇadveṣiṇastathā || 4, 29 32 3
athāto nivṛttasaṁtāpīyaṁ rasāyanaṁ vyākhyāsyāmaḥ || 4, 30 1 1
yathovāca bhagavān dhanvantariḥ || 4, 30 2 1
yathā nivṛttasaṁtāpā modante divi devatāḥ | 4, 30 3 1
tathauṣadhīrimāḥ prāpya modante bhuvi mānavāḥ || 4, 30 3 2
atha khalu sapta puruṣā rasāyanaṁ nopayuñjīran tadyathā anātmavānalaso daridraḥ pramādī vyasanī pāpakṛd bheṣajāpamānī ceti | 4, 30 4 1
saptabhir eva kāraṇair na saṁpadyate tadyathā ajñānād anārambhād asthiracittatvād dāridryād anāyattatvād adharmād ,«auṣadhālābhācceti ||» 4, 30 4 2
athauṣadhīr vyākhyāsyāmaḥ tatrājagarī śvetakāpotī kṛṣṇakāpotī gonasī vārāhī kanyā chattrāticchatrā kareṇur ajā cakrakā ādityaparṇī ,«brahmasuvarcalā śrāvaṇī mahāśrāvaṇī golomī ajalomī mahāvegavatī cetyaṣṭādaśa somasamavīryā mahauṣadhayo vyākhyātāḥ |» 4, 30 5 1
tāsāṁ somavat kriyāśīḥstutayaḥ śāstre 'bhihitāḥ | 4, 30 5 2
tāsāmāgāre 'bhihutānāṁ yāḥ kṣīravatyastāsāṁ kṣīrakuḍavaṁ sakṛd evopayuñjīta yāstvakṣīrā mūlavatyastāsāṁ pradeśinīpramāṇāni trīṇi ,«kāṇḍāni pramāṇam upayoge śvetakāpotī samūlapattrā bhakṣayitavyā gonasyajagarīkṛṣṇakāpotīnāṁ sanakhamuṣṭiṁ khaṇḍaśaḥ »,«kalpayitvā kṣīreṇa vipācya parisrāvyābhighāritamabhihutaṁ ca sakṛd evopayuñjīta cakrakāyāḥ payaḥ sakṛdeva brahmasuvarcalā »,«saptarātram upayoktavyā bhakṣyakalpena śeṣāṇāṁ pañca pañca palāni kṣīrāḍhakakvathitāni prasthe 'vaśiṣṭe 'vatārya parisrāvya »,«sakṛdevopayuñjīta |» 4, 30 5 3
somavadāhāravihārau vyākhyātau kevalaṁ navanītam abhyaṅgārthe śeṣaṁ somavad ā nirgamād iti || 4, 30 5 4
bhavanti cātra | 4, 30 6 1
yuvānaṁ siṁhavikrāntaṁ kāntaṁ śrutanigādinam | 4, 30 6 2
kuryuretāḥ krameṇa iva dvisahasrāyuṣaṁ naram || 4, 30 6 3
aṅgadī kuṇḍalī maulī divyasrakcandanāmbaraḥ | 4, 30 7 1
caratyamoghasaṁkalpo nabhasyambudadurgame || 4, 30 7 2
vrajanti pakṣiṇo yena jalalambāś ca toyadāḥ | 4, 30 8 1
gatiḥ sauṣadhisiddhasya somasiddhe gatiḥ parā || 4, 30 8 2
atha vakṣyāmi vijñānamauṣadhīnāṁ pṛthak pṛthak | 4, 30 9 1
maṇḍalaiḥ kapilaiścitraiḥ sarpābhā pañcaparṇinī || 4, 30 9 2
pañcāratnipramāṇā ca vijñeyājagarī budhaiḥ | 4, 30 10 1
niṣpattrā kanakābhāsā mūle dvyaṅgulasaṁmitā || 4, 30 10 2
sarpākārā lohitāntā śvetakāpotir ucyate | 4, 30 11 1
dviparṇinīṁ mūlabhavāmaruṇāṁ kṛṣṇamaṇḍalām || 4, 30 11 2
dvyaratnimātrāṁ jānīyādgonasīṁ gonasākṛtim | 4, 30 12 1
sakṣīrāṁ romaśāṁ mṛdvīṁ rasenekṣurasopamām || 4, 30 12 2
evaṁrūparasāṁ cāpi kṛṣṇakāpotim ādiśet | 4, 30 13 1
kṛṣṇasarpasvarūpeṇa vārāhī kandasambhavā || 4, 30 13 2
ekapattrā mahāvīryā bhinnāñjanasamaprabhā | 4, 30 14 1
chattrātichattrake vidyād rakṣoghne kandasambhave || 4, 30 14 2
jarāmṛtyunivāriṇyau śvetakāpotisaṁsthite | 4, 30 15 1
kāntair dvādaśabhiḥ pattrair mayūrāṅgaruhopamaiḥ || 4, 30 15 2
kandajā kāñcanakṣīrī kanyā nāma mahauṣadhī | 4, 30 16 1
kareṇuḥ subahukṣīrā kandena gajarūpiṇī || 4, 30 16 2
hastikarṇapalāśasya tulyaparṇā dviparṇinī | 4, 30 17 1
ajāstanābhakandā tu sakṣīrā kṣuparūpiṇī || 4, 30 17 2
ajā mahauṣadhī jñeyā śaṅkhakundendupāṇḍurā | 4, 30 18 1
śvetāṁ vicitrakusumāṁ kākādanyā samāṁ kṣupām || 4, 30 18 2
cakrakāmoṣadhīṁ vidyājjarāmṛtyunivāriṇīm | 4, 30 19 1
mūlinī pañcabhiḥ pattraiḥ suraktāṁśukakomalaiḥ || 4, 30 19 2
ādityaparṇinī jñeyā sadādityānuvartinī | 4, 30 20 1
kanakābhā jalānteṣu sarvataḥ parisarpati || 4, 30 20 2
sakṣīrā padminīprakhyā devī brahmasuvarcalā | 4, 30 21 1
aratnimātrakṣupakā pattrair dvyaṅgulasaṁmitaiḥ || 4, 30 21 2
puṣpair nīlotpalākāraiḥ phalaiś cāñjanasaṁnibhaiḥ | 4, 30 22 1
śrāvaṇī mahatī jñeyā kanakābhā payasvinī || 4, 30 22 2
śrāvaṇī pāṇḍurābhāsā mahāśrāvaṇilakṣaṇā | 4, 30 23 1
golomī cājalomī ca romaśe kandasambhave || 4, 30 23 2
haṁsapādīva vicchinnaiḥ pattrair mūlasamudbhavaiḥ | 4, 30 24 1
athavā śaṅkhapuṣpyā ca samānā sarvarūpataḥ || 4, 30 24 2
vegena mahatāviṣṭā sarpanirmokasaṁnibhā | 4, 30 25 1
eṣā vegavatī nāma jāyate hy ambudakṣaye || 4, 30 25 2
saptādau sarparūpiṇyo hy auṣadhyo yāḥ prakīrtitāḥ | 4, 30 26 1
tāsām uddharaṇaṁ kāryaṁ mantreṇānena sarvadā || 4, 30 26 2
mahendrarāmakṛṣṇānāṁ brāhmaṇānāṁ gavām api | 4, 30 27 1
tapasā tejasā vāpi praśāmyadhvaṁ śivāya vai || 4, 30 27 2
mantreṇānena matimān sarvā evābhimantrayet | 4, 30 28 1
aśraddadhānair alasaiḥ kṛtaghnaiḥ pāpakarmabhiḥ || 4, 30 28 2
naivāsādayituṁ śakyāḥ somāḥ somasamāstathā | 4, 30 29 1
pītāvaśeṣam amṛtaṁ devair brahmapurogamaiḥ || 4, 30 29 2
nihitaṁ somavīryāsu some cāpyoṣadhīpatau | 4, 30 30 1
devasunde hradavare tathā sindhau mahānade || 4, 30 30 2
dṛśyate ca jalānteṣu medhyā brahmasuvarcalā | 4, 30 31 1
ādityaparṇinī jñeyā tathaiva himasaṁkṣaye || 4, 30 31 2
dṛśyate 'jagarī nityaṁ gonasī cāmbudāgame | 4, 30 32 1
kāśmīreṣu saro divyaṁ nāmnā kṣudrakamānasam || 4, 30 32 2
kareṇustatra kanyā ca chattrātichattrake tathā | 4, 30 33 1
golomī cājalomī ca mahatī śrāvaṇī tathā || 4, 30 33 2
vasante kṛṣṇasarpākhyā gonasī ca pradṛśyate | 4, 30 34 1
kauśikīṁ saritaṁ tīrtvā saṁjayantyās tu pūrvataḥ || 4, 30 34 2
kṣitipradeśo valmīkair ācito yojanatrayam | 4, 30 35 1
vijñeyā tatra kāpotī śvetā valmīkamūrdhasu || 4, 30 35 2
malaye nalasetau ca vegavatyauṣadhī dhruvā | 4, 30 36 1
kārttikyāṁ paurṇamāsyāṁ ca bhakṣayet tāmupoṣitaḥ || 4, 30 36 2
somavaccātra varteta phalaṁ tāvac ca kīrtitam | 4, 30 37 1
sarvā viceyās tv oṣadhyaḥ somāścāpyarbude girau || 4, 30 37 2
sa śṛṅgair devacaritair ambudānīkabhedibhiḥ | 4, 30 38 1
vyāptas tīrthaiś ca vikhyātaiḥ siddharṣisurasevitaiḥ || 4, 30 38 2
guhābhir bhīmarūpābhiḥ siṁhonnāditakukṣibhiḥ | 4, 30 39 1
vividhair dhātubhiścitraiḥ sarvatraivopaśobhitaḥ || 4, 30 39 2
nadīṣu śaileṣu saraḥsu cāpi puṇyeṣvaraṇyeṣu tathāśrameṣu | 4, 30 40 1
sarvatra sarvāḥ parimārgitavyāḥ sarvatra bhūmirhi vasūni dhatte || 4, 30 40 2
athātaḥ snehopayaugikacikitsitaṁ vyākhyāsyāmaḥ || 4, 31 1 1
yathovāca bhagavān dhanvantariḥ || 4, 31 2 1
snehasāro 'yaṁ puruṣaḥ prāṇāśca snehabhūyiṣṭhāḥ snehasādhyāśca bhavanti | 4, 31 3 1
sneho hi pānānuvāsanamastiṣkaśirovastyuttarabastinasyakarṇapūraṇagātrābhyaṅgabhojaneṣūpayojyaḥ || 4, 31 3 2
tatra dviyoniścaturvikalpo 'bhihitaḥ snehaḥ snehaguṇāśca | 4, 31 4 1
tatra jaṅgamebhyo gavyaṁ ghṛtaṁ pradhānaṁ sthāvarebhyastilatailaṁ pradhānam iti || 4, 31 4 2
ata ūrdhvaṁ yathāprayojanaṁ yathāpradhānaṁ ca sthāvarasnehānupadekṣyāmaḥ tatra ,«tilvakairaṇḍakośāmradantīdravantīsaptalāśaṅkhinīpalāśaviṣāṇikāgavākṣīkampillakaśampākanīlinīsnehā virecayanti »,«jīmūtakakuṭajakṛtavedhanekṣvākudhāmārgavamadanasnehā vāmayanti »,«viḍaṅgakharamañjarīmadhuśigrusūryavallīpīlusiddhārthakajyotiṣmatīsnehāḥ śiro virecayanti »,«karañjapūtīkakṛtamālamātuluṅgeṅgudīkirātatiktakasnehā duṣṭavraṇeṣūpayujyante tuvarakakapitthakampillakabhallātakapaṭolasnehā »,«mahāvyādhiṣu trapusairvārukakarkārukatumbīkūṣmāṇḍasnehā mūtrasaṅgeṣu kapotavaṅkāvalgujaharītakīsnehāḥ śarkarāśmarīṣu »,«kusumbhasarṣapātasīpicumardātimuktakabhāṇḍīkaṭutumbīkaṭabhīsnehāḥ prameheṣu »,«tālanārikelapanasamocapriyālabilvamadhūkaśleṣmātakāmrātakaphalasnehāḥ pittasaṁsṛṣṭe vāyau bibhītakabhallātakapiṇḍītakasnehāḥ »,«kṛṣṇīkaraṇe śravaṇakaṅgukaṭuṇṭukasnehāḥ pāṇḍūkaraṇe saralapītadāruśiṁśapāgurusārasnehā dadrukuṣṭhakiṭimeṣu sarva eva snehā »,«vātam upaghnanti tailaguṇāśca samāsena vyākhyātāḥ ||» 4, 31 5 1
ata ūrdhvaṁ kaṣāyasnehapākakramam upadekṣyāmaḥ | 4, 31 6 1
tatra kecidāhuḥ tvakpatraphalamūlādīnāṁ bhāgastaccaturguṇaṁ jalaṁ caturbhāgāvaśeṣaṁ niṣkvāthyāpaharedityeṣa kaṣāyapākakalpaḥ ,«snehaprasṛteṣu ṣaṭsu caturguṇaṁ dravamāvāpya caturaścākṣasamān bheṣajapiṇḍānityeṣa snehapākakalpaḥ |» 4, 31 6 2
etattu na samyak kasmāt āgamāsiddhatvāt || 4, 31 6 3
palakuḍavādīnāmato mānaṁ tu vyākhyāsyāmaḥ tatra dvādaśa dhānyamāṣā madhyamāḥ suvarṇamāṣakas te ṣoḍaśa suvarṇam athavā ,«madhyamaniṣpāvā ekonaviṁśatirdharaṇaṁ tānyardhatṛtīyāni karṣas tataścordhvaṁ caturguṇamabhivardhayantaḥ »,«palakuḍavaprasthāḍhakadroṇā ityabhiniṣpadyante tulā punaḥ palaśataṁ tāḥ punarviṁśatirbhāraḥ śuṣkāṇāmidaṁ mānam »,"ārdradravāṇāṁ ca dviguṇam iti ||" 4, 31 7 1
tatrānyatamaparimāṇasaṁmitānāṁ yathāyogaṁ tvakpatraphalamūlādīnām ātapapariśoṣitānāṁ chedyāni khaṇḍaśaśchedayitvā ,«bhedyānyaṇuśo bhedayitvāvakuṭyāṣṭaguṇena ṣoḍaśaguṇena vāmbhasābhiṣicyasthālyāṁ caturbhāgāvaśiṣṭaṁ kvāthayitvāpaharedityeṣa »,«kaṣāyapākakalpaḥ |» 4, 31 8 1
snehāccaturbhāgāvaśiṣṭaṁ kvāthayitvāpaharedityeṣa kaṣāyapākakalpaḥ | 4, 31 8 2
snehāccaturguṇo dravaḥ snehacaturthāṁśo bheṣajakalkas tadaikadhyaṁ saṁsṛjya vipacedityeṣa snehapākakalpaḥ | 4, 31 8 3
athavā tatrodakadroṇe tvakpatraphalamūlādīnāṁ tulāmāvāpya caturbhāgāvaśiṣṭaṁ niṣkvāthyāpaharedityeṣa kaṣāyapākakalpaḥ ,«snehakuḍave bheṣajapalaṁ piṣṭaṁ kalkaṁ caturguṇaṁ dravamāvāpya vipacedityeṣa snehapākakalpaḥ ||» 4, 31 8 4
bhavataścātra | 4, 31 9 1
snehabheṣajatoyānāṁ pramāṇaṁ yatra neritam | 4, 31 9 2
tatrāyaṁ vidhirāstheyo nirdiṣṭe tadvadeva tu || 4, 31 9 3
anukte dravakārye tu sarvatra salilaṁ matam | 4, 31 10 1
kalkakvāthāvanirdeśe gaṇāttasmāt prayojayet || 4, 31 10 2
ata ūrdhvaṁ snehapākakramam upadekṣyāmaḥ | 4, 31 11 1
sa tu trividhas tadyathā mṛduḥ madhyamaḥ khara iti | 4, 31 11 2
tatra snehauṣadhivivekamātraṁ yatra bheṣajaṁ sa mṛduriti madhūcchiṣṭam iva viśadam avilepi yatra bheṣajaṁ sa madhyamaḥ ,«kṛṣṇamavasannamīṣadviśadaṁ cikkaṇaṁ ca yatra bheṣajaṁ sa khara iti ata ūrdhvaṁ dagdhasneho bhavati taṁ punaḥ sādhu sādhayet |» 4, 31 11 3
tatra pānābhyavahārayor mṛduḥ nasyābhyaṅgayor madhyamaḥ bastikarṇapūraṇayostu khara iti || 4, 31 11 4
bhavataścātra | 4, 31 12 1
śabdasyoparame prāpte phenasyopaśame tathā | 4, 31 12 2
gandhavarṇarasādīnāṁ saṁpattau siddhimādiśet || 4, 31 12 3
ghṛtasyaivaṁ vipakvasya jānīyāt kuśalo bhiṣak | 4, 31 13 1
pheno 'timātraṁ tailasya śeṣaṁ ghṛtavadādiśet || 4, 31 13 2
ata ūrdhvaṁ snehapānakramam upadekṣyāmaḥ atha khalu laghukoṣṭhāyāturāya kṛtamaṅgalasvastivācanāyodayagiriśikharasaṁsthite ,«prataptakanakanikarapītalohite savitari yathābalaṁ tailasya ghṛtasya vā mātrāṁ pātuṁ prayacchet |» 4, 31 14 1
pītamātre coṣṇodakenopaspṛśya sopānatko yathāsukhaṁ viharet || 4, 31 14 2
rūkṣakṣataviṣārtānāṁ vātapittavikāriṇām | 4, 31 15 1
hīnamedhāsmṛtīnāṁ ca sarpiḥ pānaṁ praśasyate || 4, 31 15 2
kṛmikoṣṭhānilāviṣṭāḥ pravṛddhakaphamedasaḥ | 4, 31 16 1
pibeyustailasātmyāśca tailaṁ dārḍhyārthinaśca ye || 4, 31 16 2
vyāyāmakarśitāḥ śuṣkaretoraktā mahārujaḥ | 4, 31 17 1
mahāgnimārutaprāṇā vasāyogyā narāḥ smṛtāḥ || 4, 31 17 2
krūrāśayāḥ kleśasahā vātārtā dīptavahnayaḥ | 4, 31 18 1
majjānamāpnuyuḥ sarve sarpirvā svauṣadhānvitam || 4, 31 18 2
kevalaṁ paittike sarpirvātike lavaṇānvitam | 4, 31 19 1
deyaṁ bahukaphe cāpi vyoṣakṣārasamāyutam || 4, 31 19 2
doṣāṇām alpabhūyastvaṁ saṁsargaṁ samavekṣya ca | 4, 31 20 1
yuñjyāttriṣaṣṭidhābhinnaiḥ samāsavyāsato rasaiḥ || 4, 31 20 2
snehasātmyaḥ kleśasahaḥ kāle nātyuṣṇaśītale | 4, 31 21 1
accham eva pibet snehamacchapānaṁ hi pūjitam || 4, 31 21 2
śītakāle divā snehamuṣṇakāle pibenniśi | 4, 31 22 1
vātapittādhiko rātrau vātaśleṣmādhiko divā || 4, 31 22 2
vātapittādhikasyoṣṇe tṛṇamūrcchonmādakārakaḥ | 4, 31 23 1
śīte vātakaphārtasya gauravāruciśūlakṛt || 4, 31 23 2
snehapītasya cet tṛṣṇā pibeduṣṇodakaṁ naraḥ | 4, 31 24 1
evaṁ cānupaśāmyantyāṁ snehamuṣṇāmbunā vamet || 4, 31 24 2
dihyācchītaiḥ śiraḥ śītaṁ toyaṁ cāpyavagāhayet | 4, 31 25 1
yā mātrā parijīryeta caturbhāgagate 'hani || 4, 31 25 2
sā mātrā dīpayatyagnimalpadoṣe ca pūjitā | 4, 31 26 1
yā mātrā parijīryeta tathārdhadivase gate || 4, 31 26 2
sā vṛṣyā bṛṁhaṇī yā ca madhyadoṣe ca pūjitā | 4, 31 27 1
yā mātrā parijīryeta caturbhāgāvaśeṣite || 4, 31 27 2
snehanīyā ca sā mātrā bahudoṣe ca pūjitā | 4, 31 28 1
yā mātrā parijīryettu tathā pariṇate 'hani || 4, 31 28 2
glānimūrcchāmadān hitvā sā mātrā pūjitā bhavet | 4, 31 29 1
ahorātrād asaṁduṣṭā yā mātrā parijīryati || 4, 31 29 2
sā tu kuṣṭhaviṣonmādagrahāpasmāranāśinī | 4, 31 30 1
yathāgni prathamāṁ mātrāṁ pāyayeta vicakṣaṇaḥ || 4, 31 30 2
pīto hyatibahuḥ sneho janayet prāṇasaṁśayam | 4, 31 31 1
mithyācārādbahutvādvā yasya sneho na jīryati || 4, 31 31 2
viṣṭabhya cāpi jīryettaṁ vāriṇoṣṇena vāmayet | 4, 31 32 1
tataḥ snehaṁ punardadyāllaghukoṣṭhāya dehine | 4, 31 32 2
jīrṇājīrṇaviśaṅkāyāṁ snehasyoṣṇodakaṁ pibet || 4, 31 32 3
tenodgāro bhavecchuddho bhaktaṁ rucistathā | 4, 31 33 1
syuḥ pacyamāne tṛḍdāhabhramasādāratiklamāḥ || 4, 31 33 2
pariṣicyādbhir uṣṇābhir jīrṇasnehaṁ tato naram | 4, 31 34 1
yavāgūṁ pāyayeccoṣṇāṁ kāmaṁ klinnālpataṇḍulām || 4, 31 34 2
deyau yūṣarasau vāpi sugandhī snehavarjitau | 4, 31 35 1
kṛtau vātyalpasarpiṣkau vilepī vā vidhīyate || 4, 31 35 2
pibettryahaṁ caturahaṁ pañcāhaṁ ṣaḍahaṁ tathā | 4, 31 36 1
saptarātrāt paraṁ snehaḥ sātmyībhavati sevitaḥ || 4, 31 36 2
sukumāraṁ kṛśaṁ vṛddhaṁ śiśuṁ snehadviṣaṁ tathā | 4, 31 37 1
tṛṣṇārtamuṣṇakāle ca saha bhaktena pāyayet || 4, 31 37 2
pippalyo lavaṇaṁ snehāścatvāro dadhimastukaḥ | 4, 31 38 1
pītamaikadhyametaddhi sadyaḥsnehanam ucyate || 4, 31 38 2
bhṛṣṭā māṁsarase snigdhā yavāgūḥ sūpakalpitā | 4, 31 39 1
prakṣudrā pīyamānā tu sadyaḥsnehanam ucyate || 4, 31 39 2
sarpiṣmatī payaḥsiddhā yavāgūḥ svalpataṇḍulā | 4, 31 40 1
sukhoṣṇā sevyamānā tu sadyaḥsnehanam ucyate || 4, 31 40 2
pippalyo lavaṇaṁ sarpistilapiṣṭaṁ varāhajā | 4, 31 41 1
vasā ca pītam aikadhyaṁ sadyaḥsnehanam ucyate || 4, 31 41 2
śarkarācūrṇasaṁsṛṣṭe dohanasthe ghṛte tu gām | 4, 31 42 1
dugdhvā kṣīraṁ pibedrūkṣaḥ sadyaḥsnehanam ucyate || 4, 31 42 2
yavakolakulatthānāṁ kvātho māgadhikānvitaḥ | 4, 31 43 1
payo dadhi surā ceti ghṛtamapyaṣṭamaṁ bhavet || 4, 31 43 2
siddhametair ghṛtaṁ pītaṁ sadyaḥsnehanamuttamam | 4, 31 44 1
rājñe rājasamebhyo vā deyametadghṛtottamam || 4, 31 44 2
balahīneṣu vṛddheṣu mṛdvagnistrīhatātmasu | 4, 31 45 1
alpadoṣeṣu yojyāḥ syurye yogāḥ samyagīritāḥ || 4, 31 45 2
vivarjayet snehapānamajīrṇī taruṇajvarī | 4, 31 46 1
durbalo 'rocakī sthūlo mūrcchārto madapīḍitaḥ || 4, 31 46 2
chardyarditaḥ pipāsārtaḥ śrāntaḥ pānaklamānvitaḥ | 4, 31 47 1
dattabastirviriktaśca vānto yaścāpi mānavaḥ || 4, 31 47 2
akāle durdine caiva na ca snehaṁ pibennaraḥ | 4, 31 48 1
akāle ca prasūtā strī snehapānaṁ vivarjayet || 4, 31 48 2
snehapānādbhavantyeṣāṁ nṝṇāṁ nānāvidhā gadāḥ | 4, 31 49 1
gadā vā kṛcchratāṁ yānti na sidhyantyathavā punaḥ || 4, 31 49 2
garbhāśaye 'vaśeṣāḥ syū raktakledamalāstataḥ | 4, 31 50 1
snehaṁ jahyānniṣeveta pācanaṁ rūkṣam eva ca || 4, 31 50 2
daśarātrāttataḥ snehaṁ yathāvadavacārayet | 4, 31 51 1
purīṣaṁ grathitaṁ rūkṣaṁ kṛcchrādannaṁ vipacyate || 4, 31 51 2
uro vidahate vāyuḥ koṣṭhādupari dhāvati | 4, 31 52 1
durvarṇo durbalaścaiva rūkṣo bhavati mānavaḥ || 4, 31 52 2
susnigdhā tvagviṭśaithilyaṁ dīpto 'gnirmṛdugātratā | 4, 31 53 1
glānirlāghavamaṅgānāmadhastāt snehadarśanam | 4, 31 53 2
samyaksnigdhasya liṅgāni snehodvegastathaiva ca || 4, 31 53 3
bhaktadveṣo mukhasrāvo gudadāhaḥ pravāhikā | 4, 31 54 1
purīṣātipravṛttiśca bhṛśasnigdhasya lakṣaṇam || 4, 31 54 2
rūkṣasya snehanaṁ snehair atisnigdhasya rūkṣaṇam | 4, 31 55 1
śyāmākakoradūṣānnatakrapiṇyākaśaktubhiḥ || 4, 31 55 2
dīptāntaragniḥ pariśuddhakoṣṭhaḥ pratyagradhāturbalavarṇayuktaḥ | 4, 31 56 1
dṛḍhendriyo mandajaraḥ śatāyuḥ snehopasevī puruṣo bhavettu || 4, 31 56 2
sneho hito durbalavahnidehasaṁdhukṣaṇe vyādhinipīḍitasya | 4, 31 57 1
balānvitau bhojanadoṣajātaiḥ pramardituṁ tau sahasā na sādhyau || 4, 31 57 2
athātaḥ svedāvacāraṇīyaṁ cikitsitaṁ vyākhyāsyāmaḥ || 4, 32 1 1
yathovāca bhagavān dhanvantariḥ || 4, 32 2 1
caturvidhaḥ svedaḥ tadyathā tāpasveda ūṣmasveda upanāhasvedo dravasveda iti atra sarvasvedavikalpāvarodhaḥ || 4, 32 3 1
tatra tāpasvedaḥ pāṇikāṁsyakandukakapālavālukāvastraiḥ prayujyate śayānasya cāṅgatāpo bahuśaḥ khādirāṅgārair iti || 4, 32 4 1
ūṣmasvedastu kapālapāṣāṇeṣṭakālohapiṇḍān agnivarṇān adbhir āsiñcedamladravyair vā tair ārdrālaktakapariveṣṭitair aṅgapradeśaṁ ,«svedayet |» 4, 32 5 1
māṁsarasapayodadhisnehadhānyāmlavātaharapatrabhaṅgakvāthapūrṇāṁ vā kumbhīmanutaptāṁ prāvṛtyoṣmāṇaṁ gṛhṇīyāt | 4, 32 5 2
pārśvacchidreṇa vā kumbhenādhomukhena tasyā mukhamabhisaṁdhāya tasmiñchidre hastiśuṇḍākārāṁ nāḍīṁ praṇidhāya taṁ svedayet ,|| 4, 32 5 3
sukhopaviṣṭaṁ svabhyaktaṁ guruprāvaraṇāvṛtam | 4, 32 6 1
hastiśuṇḍikayā nāḍyā svedayedvātarogiṇam | 4, 32 6 2
sukhā sarvāṅgagā hy eṣā na ca kliśnāti mānavam || 4, 32 6 3
vyāmārdhamātrā trirvakrā hastihastasamākṛtiḥ | 4, 32 7 1
svedanārthe hitā nāḍī kailiñjī hastiśuṇḍikā || 4, 32 7 2
puruṣāyāmamātrāṁ ca bhūmimutkīrya khādiraiḥ | 4, 32 8 1
kāṣṭhair dagdhvā tathābhyukṣya kṣīradhānyāmlavāribhiḥ || 4, 32 8 2
patrabhaṅgair avacchādya śayānaṁ svedayettataḥ | 4, 32 9 1
pūrvavat svedayeddagdhvā bhasmāpohyāpi vā śilām || 4, 32 9 2
pūrvavat kuṭīṁ vā caturdvārāṁ kṛtvā tasyām upaviṣṭasyāntaścaturdvāre 'ṅgārānupasaṁdhāya taṁ svedayet || 4, 32 10 1
kośadhānyāni vā samyagupasvedyāstīrya kiliñje 'nyasmin vā tatpratirūpake śayānaṁ prāvṛtya svedayet evaṁ ,«pāṁśugośakṛttuṣabusapalāloṣmabhiḥ svedayet ||» 4, 32 11 1
upanāhasvedastu vātaharamūlakalkair amlapiṣṭair lavaṇapragāḍhaiḥ susnigdhaiḥ sukhoṣṇaiḥ pradihya svedayet | 4, 32 12 1
evaṁ kākolyādibhir elādibhiḥ surasādibhistilātasīsarṣapakalkaiḥ kṛśarāpāyasotkārikābhir veśavāraiḥ sālvaṇair vā tanuvastrāvanaddhaiḥ ,«svedayet ||» 4, 32 12 2
dravasvedastu vātaharadravyakvāthapūrṇe koṣṇakaṭāhe droṇyāṁ vāvagāhya svedayet evaṁ ,«payomāṁsarasayūṣatailadhānyāmlaghṛtavasāmūtreṣvavagāheta etair eva sukhoṣṇaiḥ kaṣāyaiśca pariṣiñcediti ||» 4, 32 13 1
tatra tāpoṣmasvedau viśeṣataḥ śleṣmaghnau upanāhasvedo vātaghno 'nyatarasmin pittasaṁsṛṣṭe dravasveda iti || 4, 32 14 1
kaphamedo'nvite vāyau nivātātapaguruprāvaraṇaniyuddhādhvavyāyāmabhāraharaṇāmarṣaiḥ svedamutpādayediti || 4, 32 15 1
bhavanti cātra | 4, 32 16 1
caturvidho yo 'bhihito dvidhā svedaḥ prayujyate | 4, 32 16 2
sarvasminneva dehe tu dehasyāvayave tathā || 4, 32 16 3
yeṣāṁ nasyaṁ vidhātavyaṁ bastiścaiva hi dehinām | 4, 32 17 1
śodhanīyāśca ye kecit pūrvaṁ svedyāstu te matāḥ || 4, 32 17 2
paścāt svedyā hṛte śalye mūḍhagarbhānupadravā | 4, 32 18 1
samyak prajātā kāle yā paścāt svedyā vijānatā || 4, 32 18 2
svedyaḥ pūrvaṁ ca paścācca bhagaṁdaryarśasastathā | 4, 32 19 1
aśmaryā cāturo jantuḥ śeṣāñchāstre pracakṣmahe || 4, 32 19 2
nānabhyakte nāpi cāsnigdhadehe svedo yojyaḥ svedavidbhiḥ kathaṁcit | 4, 32 20 1
dṛṣṭaṁ loke kāṣṭhamasnigdhamāśu gacchedbhaṅgaṁ svedayogair gṛhītam || 4, 32 20 2
snehaklinnā dhātusaṁsthāśca doṣāḥ svasthānasthā ye ca mārgeṣu līnāḥ | 4, 32 21 1
samyak svedair yojitaiste dravatvaṁ prāptāḥ koṣṭhaṁ śodhanair yāntyaśeṣam || 4, 32 21 2
agnerdīptiṁ mārdavaṁ tvakprasādaṁ bhaktaśraddhāṁ srotasāṁ nirmalatvam | 4, 32 22 1
kuryāt svedo hanti nidrāṁ satandrāṁ sandhīn stabdhāṁśceṣṭayedāśu yuktaḥ || 4, 32 22 2
svedāsrāvo vyādhihānirlaghutvaṁ śītārthitvaṁ mārdavaṁ cāturasya | 4, 32 23 1
samyaksvinne lakṣaṇaṁ prāhuretanmithyāsvinne vyatyayenaitadeva || 4, 32 23 2
svinne 'tyarthaṁ sandhipīḍā vidāhaḥ sphoṭotpattiḥ pittaraktaprakopaḥ | 4, 32 24 1
mūrcchā bhrāntirdāhatṛṣṇe klamaśca kuryāttūrṇaṁ tatra śītaṁ vidhānam || 4, 32 24 2
pāṇḍurmehī pittaraktī kṣayārtaḥ kṣāmo 'jīrṇī codarārto viṣārtaḥ | 4, 32 25 1
tṛṭchardyārto garbhiṇī pītamadyo naite svedyā yaśca martyo 'tisārī | 4, 32 25 2
svedādeṣāṁ yānti dehā vināśaṁ no sādhyatvaṁ yānti caiṣāṁ vikārāḥ || 4, 32 25 3
svedaiḥ sādhyo durbalo 'jīrṇabhaktaḥ syātāṁ ceddvau svedanīyau tatastau | 4, 32 26 1
eteṣāṁ svedasādhyā ye vyādhayasteṣu buddhimān | 4, 32 26 2
mṛdūn svedān prayuñjīta tathā hṛnmuṣkadṛṣṭiṣu || 4, 32 26 3
sarvān svedānnivāte ca jīrṇānnasyāvacārayet | 4, 32 27 1
snehābhyaktaśarīrasya śītair ācchādya cakṣuṣī || 4, 32 27 2
svidyamānasya ca muhurhṛdayaṁ śītalaiḥ spṛśet | 4, 32 28 1
samyaksvinnaṁ vimṛditaṁ snātamuṣṇāmbubhiḥ śanaiḥ || 4, 32 28 2
svabhyaktaṁ prāvṛtāṅgaṁ ca nivātaśaraṇasthitam | 4, 32 29 1
bhojayedanabhiṣyandi sarvaṁ cācāramādiśet || 4, 32 29 2
athāto vamanavirecanasādhyopadravacikitsitaṁ vyākhyāsyāmaḥ || 4, 33 1 1
yathovāca bhagavān dhanvantariḥ || 4, 33 2 1
doṣāḥ kṣīṇā bṛṁhayitavyāḥ kupitāḥ praśamayitavyāḥ vṛddhā nirhartavyāḥ samāḥ paripālyā iti siddhāntaḥ || 4, 33 3 1
prādhānyena vamanavirecane vartate nirharaṇe doṣāṇām | 4, 33 4 1
tasmāt tayor vidhānamucyamānam upadhāraya || 4, 33 4 2
athāturaṁ snigdhaṁ svinnamabhiṣyandibhir āhārair anavabaddhadoṣamavalokya śvo vamanaṁ pāyayitāsmīti saṁbhojayettīkṣṇāgniṁ ,«balavantaṁ bahudoṣaṁ mahāvyādhiparītaṁ vamanasātmyaṁ ca ||» 4, 33 5 1
bhavati cātra | 4, 33 6 1
peśalair vividhair annair doṣānutkleśya dehinaḥ | 4, 33 6 2
snigdhasvinnāya vamanaṁ dattaṁ samyak pravartate || 4, 33 6 3
athāparedyuḥ pūrvāhṇe sādhāraṇe kāle vamanadravyakaṣāyakalkacūrṇasnehānāmanyatamasya mātrāṁ pāyayitvā vāmayedyathāyogaṁ ,«koṣṭhaviśeṣamavekṣya asātmyabībhatsadurgandhadurdarśanāni ca vamanāni vidadhyāt ato viparītāni virecanāni tatra sukumāraṁ kṛśaṁ »,«bālaṁ vṛddhaṁ bhīruṁ vā vamanasādhyeṣu vikāreṣu kṣīradadhitakrayavāgūnāmanyatamamākaṇṭhaṁ pāyayet pītauṣadhaṁ ca pāṇibhir »,«agnitaptaiḥ pratāpyamānaṁ muhūrtamupekṣeta tasya ca svedaprādurbhāveṇa śithilatāmāpannaṁ svebhyaḥ sthānebhyaḥ pracalitaṁ »,«kukṣimanusṛtaṁ jānīyāt tataḥ pravṛttahṛllāsaṁ jñātvā jānumātrāsanopaviṣṭamāptair lalāṭe pṛṣṭhe pārśvayoḥ kaṇṭhe ca pāṇibhiḥ »,«suparigṛhītam aṅgulīgandharvahastotpalanālānām anyatamena kaṇṭhamabhispṛśantaṁ vāmayettāvadyāvat samyagvāntaliṅgānīti ||» 4, 33 7 1
bhavataścātra | 4, 33 8 1
kaphaprasekaṁ hṛdayāviśuddhiṁ kaṇḍūṁ ca duścharditaliṅgamāhuḥ | 4, 33 8 2
pittātiyogaṁ ca visaṁjñatāṁ ca hṛtkaṇṭhapīḍām api cātivānte || 4, 33 8 3
pitte kaphasyānu sukhaṁ pravṛtte śuddheṣu hṛtkaṇṭhaśiraḥsu cāpi | 4, 33 9 1
laghau ca dehe kaphasaṁsrave ca sthite suvāntaṁ puruṣaṁ vyavasyet || 4, 33 9 2
samyagvāntaṁ cainamabhisamīkṣya snehanavirecanaśamanānāṁ dhūmānāmanyatamaṁ sāmarthyataḥ pāyayitvācārikamādiśet || 4, 33 10 1
bhavanti cātra | 4, 33 11 1
tato 'parāhṇe śuciśuddhadehamuṣṇābhir adbhiḥ pariṣiktagātram | 4, 33 11 2
kulatthamudgāḍhakijāṅgalānāṁ yūṣai rasair vāpyupabhojayettu || 4, 33 11 3
kāsopalepasvarabhedanidrātandrāsyadaurgandhyaviṣopasargāḥ | 4, 33 12 1
kaphaprasekagrahaṇīpradoṣā na santi jantor vamataḥ kadācit || 4, 33 12 2
chinne tarau puṣpaphalaprarohā yathā vināśaṁ sahasā vrajanti | 4, 33 13 1
tathā hṛte śleṣmaṇi śodhanena tajjā vikārāḥ praśamaṁ prayānti || 4, 33 13 2
na vāmayet taimirikordhvavātagulmodaraplīhakṛmiśramārtān | 4, 33 14 1
sthūlakṣatakṣīṇakṛśātivṛddhamūtrāturān kevalavātarogān || 4, 33 14 2
svaropaghātādhyayanaprasaktaduśchardiduḥkoṣṭhatṛḍārtabālān | 4, 33 15 1
ūrdhvāsrapittikṣudhitātirūkṣagarbhiṇyudāvartinirūhitāṁśca || 4, 33 15 2
avamyavamanād rogāḥ kṛcchratāṁ yānti dehinām | 4, 33 16 1
asādhyatāṁ vā gacchanti naite vāmyāstataḥ smṛtāḥ || 4, 33 16 2
ete 'pyajīrṇavyathitā vāmyā ye ca viṣāturāḥ | 4, 33 17 1
atīva colbaṇakaphāste ca syurmadhukāmbunā || 4, 33 17 2
vāmyāstu ,viṣaśoṣastanyadoṣamandāgnyunmādāpasmāraślīpadārbudavidārikāmedomehagarajvarārucyapacyāmātīsārahṛdrogacittavibhramavisarp,avidradhyajīrṇamukhaprasekahṛllāsaśvāsakāsapīnasapūtīnāsakaṇṭhauṣṭhavaktrapākakarṇasrāvādhijihvopajihvikāgalaśuṇḍikādhaḥśoṇitap,«ittinaḥ kaphasthānajeṣu vikāreṣvanye ca kaphavyādhiparītā iti ||» 4, 33 18 1
virecanam api snigdhasvinnāya vāntāya ca deyam avāntasya hi samyagviriktasyāpi sato 'dhaḥ srastaḥ śleṣmā grahaṇīṁ chādayati ,«gauravamāpādayati pravāhikāṁ vā janayati ||» 4, 33 19 1
athāturaṁ śvo virecanaṁ pāyayitāsmīti pūrvāhṇe laghu bhojayet phalāmlam uṣṇodakaṁ cainamanupāyayet | 4, 33 20 1
athāpare 'hani vigataśleṣmadhātum āturopakramaṇīyād avekṣyāturam athāsmai auṣadhamātrāṁ pātuṁ prayacchet || 4, 33 20 2
tatra mṛduḥ krūro madhyama iti trividhaḥ koṣṭho bhavati | 4, 33 21 1
tatra bahupitto mṛduḥ sa dugdhenāpi viricyate bahuvātaśleṣmā krūraḥ sa durvirecyaḥ samadoṣo madhyamaḥ sa sādhāraṇa iti | 4, 33 21 2
tatra mṛdau mātrā mṛdvī tīkṣṇā krūre madhye madhyā kartavyeti | 4, 33 21 3
pītauṣadhaśca tanmanāḥ śayyābhyāśe virecyate || 4, 33 21 4
virecanaṁ pītavāṁstu na vegān dhārayedbudhaḥ | 4, 33 22 1
nivātaśāyī śītāmbu na spṛśenna pravāhayet || 4, 33 22 2
yathā ca vamane prasekauṣadhakaphapittānilāḥ krameṇa gacchanti evaṁ virecane mūtrapurīṣapittauṣadhakaphā iti || 4, 33 23 1
bhavanti cātra | 4, 33 24 1
hṛtkukṣyaśuddhiḥ paridāhakaṇḍūviṇmūtrasaṅgāśca na sadvirikte | 4, 33 24 2
mūrcchāgudabhraṁśakaphātiyogāḥ śūlodgamaścātiviriktaliṅgam || 4, 33 24 3
gateṣu doṣeṣu kaphānviteṣu nābhyā laghutve manasaśca tuṣṭau | 4, 33 25 1
gate 'nile cāpyanulomabhāvaṁ samyagviriktaṁ manujaṁ vyavasyet || 4, 33 25 2
mandāgnimakṣīṇamasadviriktaṁ na pāyayetāhani tatra peyām | 4, 33 26 1
kṣīṇaṁ tṛṣārtaṁ suvirecitaṁ ca tanvīṁ sukhoṣṇāṁ laghu pāyayecca || 4, 33 26 2
buddheḥ prasādaṁ balamindriyāṇāṁ dhātusthiratvaṁ balamagnidīptim | 4, 33 27 1
cirācca pākaṁ vayasaḥ karoti virecanaṁ samyagupāsyamānam || 4, 33 27 2
yathaudakānāmudake 'panīte carasthirāṇāṁ bhavati praṇāśaḥ | 4, 33 28 1
pitte hṛte tvevam upadravāṇāṁ pittātmakānāṁ bhavati praṇāśaḥ || 4, 33 28 2
mandāgnyatisnehitabālavṛddhasthūlāḥ kṣatakṣīṇabhayopataptāḥ | 4, 33 29 1
śrāntastṛṣārto 'parijīrṇabhakto garbhiṇyadho gacchati yasya cāsṛk || 4, 33 29 2
navapraviśyāyamadātyayī ca navajvarī yā ca navaprasūtā | 4, 33 30 1
śalyārditāścāpyavirecanīyāḥ snehādibhir ye tvanupaskṛtāśca || 4, 33 30 2
virecanair yānti narā vināśamajñaprayuktair avirecanīyāḥ || 4, 33 31 1
virecyāstu ,jvaragarārucyarśo'rbudodaragranthividradhipāṇḍurogāpasmārahṛdrogavātaraktabhagandaracchardiyonirogavisarpagulmapakvāśayarug,«vibandhavisūcikālasakamūtrāghātakuṣṭhavisphoṭakapramehānāhaplīhaśophavṛddhiśastrakṣatakṣārāgnidagdha »,«duṣṭavraṇākṣipākakācatimirābhiṣyandaśiraḥkarṇākṣināsāsyagudameḍhradāhordhvaraktapittakṛmikoṣṭhinaḥ pittasthānajeṣvanyeṣu ca »,«vikāreṣvanye ca paittikavyādhiparītā iti ||» 4, 33 32 1
saratvasaukṣmyataikṣṇyauṣṇyavikāśitvair virecanam | 4, 33 33 1
vamanaṁ tu hareddoṣaṁ prakṛtyā gatamanyathā || 4, 33 33 2
yātyadho doṣamādāya pacyamānaṁ virecanam | 4, 33 34 1
guṇotkarṣād vrajatyūrdhvam apakvaṁ vamanaṁ punaḥ || 4, 33 34 2
mṛdukoṣṭhasya dīptāgneratitīkṣṇaṁ virecanam | 4, 33 35 1
na samyaṅnirhareddoṣānativegapradhāvitam || 4, 33 35 2
pītaṁ yadauṣadhaṁ prātarbhuktapākasame kṣaṇe | 4, 33 36 1
paktiṁ gacchati doṣāṁśca nirharettat praśasyate || 4, 33 36 2
durbalasya calān doṣānalpānalpān punaḥ punaḥ | 4, 33 37 1
haret prabhūtān alpāṁstu śamayet pracyutān api || 4, 33 37 2
hareddoṣāṁścalān pakvān balino durbalasya vā | 4, 33 38 1
calā hy upekṣitā doṣāḥ kleśayeyuściraṁ naram || 4, 33 38 2
mandāgniṁ krūrakoṣṭhaṁ ca sakṣāralavaṇair ghṛtaiḥ | 4, 33 39 1
saṁdhukṣitāgniṁ snigdhaṁ ca svinnaṁ caiva virecayet || 4, 33 39 2
snigdhasvinnasya bhaiṣajyair doṣastūtkleśito balāt | 4, 33 40 1
nilīyate na mārgeṣu snigdhe bhāṇḍa ivodakam || 4, 33 40 2
na cātisnehapītastu pibet snehavirecanam | 4, 33 41 1
doṣāḥ pracalitāḥ sthānādbhūyaḥ śliṣyanti vartmasu || 4, 33 41 2
viṣābhighātapiḍakāśophapāṇḍuvisarpiṇaḥ | 4, 33 42 1
nātisnigdhā viśodhyāḥ syustathā kuṣṭhipramehiṇaḥ || 4, 33 42 2
virūkṣya snehasātmyaṁ tu bhūyaḥ saṁsnehya śodhayet | 4, 33 43 1
tena doṣā hṛtāstasya bhavanti balavardhanāḥ || 4, 33 43 2
prāgapītaṁ naraṁ śodhyaṁ pāyayetauṣadhaṁ mṛdu | 4, 33 44 1
tato vijñātakoṣṭhasya kāryaṁ saṁśodhanaṁ punaḥ || 4, 33 44 2
sukhaṁ dṛṣṭaphalaṁ hṛdyamalpamātraṁ mahāguṇam | 4, 33 45 1
vyāpatsvalpātyayaṁ cāpi pibennṛpatirauṣadham || 4, 33 45 2
snehasvedāvanabhyasya yastu saṁśodhanaṁ pibet | 4, 33 46 1
dāru śuṣkam ivānāme dehastasya viśīryate || 4, 33 46 2
snehasvedapracalitā rasaiḥ snigdhair udīritāḥ | 4, 33 47 1
doṣāḥ koṣṭhagatā jantoḥ sukhā hartuṁ viśodhanaiḥ || 4, 33 47 2
athāto vamanavirecanavyāpaccikitsitaṁ vyākhyāsyāmaḥ || 4, 34 1 1
yathovāca bhagavān dhanvantariḥ || 4, 34 2 1
vaidyāturanimittaṁ vamanaṁ virecanaṁ ca pañcadaśadhā vyāpadyate | 4, 34 3 1
tatra vamanasyādho gatirūrdhvaṁ virecanasyeti pṛthak sāmānyamubhayoḥ sāvaśeṣauṣadhatvaṁ jīrṇauṣadhatvaṁ hīnadoṣāpahṛtatvaṁ ,«vātaśūlam ayogo 'tiyogo jīvādānam ādhmānaṁ parikartikā parisrāvaḥ pravāhikā hṛdayopasaraṇaṁ vibandho 'ṅgapragraha iti ||» 4, 34 3 2
tatra bubhukṣāpīḍitasyātitīkṣṇāgner mṛdukoṣṭhasya cāvatiṣṭhamānaṁ durvamasya vā guṇasāmānyabhāvād vamanam adho gacchati ,«tatrepsitānavāptirdoṣotkleśaśca tamāśu snehayitvā bhūyastīkṣṇatarair vāmayet ||» 4, 34 4 1
apariśuddhāmāśayasyotkliṣṭaśleṣmaṇaḥ saśeṣānnasya vāhṛdyam atiprabhūtaṁ vā virecanaṁ pītamūrdhvaṁ gacchati tatrepsitānavāptir ,«doṣotkleśaśca tatrāśuddhāmāśayam ulbaṇaśleṣmāṇam āśu vāmayitvā bhūyastīkṣṇatarair virecayet āmānvaye tvāmavat saṁvidhānam »,«ahṛdye 'tiprabhūte ca hṛdyaṁ pramāṇayuktaṁ ca ata ūrdhvamuttiṣṭhatyauṣadhe na tṛtīyaṁ pāyayet tatastvenaṁ »,«madhughṛtaphāṇitayuktair lehair virecayet ||» 4, 34 5 1
doṣavigrathitam alpamauṣadham avasthitam ūrdhvabhāgikam adhobhāgikaṁ vā na sraṁsayati doṣān tatra tṛṣṇā pārśvaśūlaṁ chardir ,«mūrcchā parvabhedo hṛllāso 'ratirudgārāviśuddhiśca bhavati tam uṣṇābhir adbhir āśu vāmayed ūrdhvabhāgike adhobhāgike 'pi ca »,«sāvaśeṣauṣadham atipradhāvitadoṣam atibalam asamyagviriktalakṣaṇam apyevaṁ vāmayet ||» 4, 34 6 1
krūrakoṣṭhasyātitīkṣṇāgneralpamauṣadhamalpaguṇaṁ vā bhaktavat pākam upaiti tatra samudīrṇā doṣā yathākālam anirhrīyamāṇā ,«vyādhivibhramaṁ balavibhraṁśaṁ cāpādayanti tam analpam amandam auṣadhaṁ ca pāyayet ||» 4, 34 7 1
asnigdhasvinnenālpaguṇaṁ vā bheṣajam upayuktamalpān doṣān hanti tatra vamane doṣaśeṣo gauravamutkleśaṁ hṛdayāviśuddhiṁ ,«vyādhivṛddhiṁ ca karoti tatra taṁ yathāyogaṁ pāyayitvā vāmayeddṛḍhataraṁ virecane tu gudaparikartanamādhmānaṁ śirogauravam »,«aniḥsaraṇaṁ vā vāyor vyādhivṛddhiṁ ca karoti tam upapādya bhūyaḥ snehasvedābhyāṁ virecayeddṛḍhataraṁ dṛḍhaṁ »,«bahupracalitadoṣaṁ vā tṛtīye divase 'lpaguṇaṁ ceti ||» 4, 34 8 1
asnigdhasvinnena rūkṣauṣadham upayuktamabrahmacāriṇā vā vāyuṁ kopayati tatra vāyuḥ prakupitaḥ ,«pārśvapṛṣṭhaśroṇimanyāmarmaśūlaṁ mūrcchāṁ bhramaṁ madaṁ saṁjñānāśaṁ ca karoti taṁ vātaśūlamityācakṣate tamabhyajya »,«dhānyasvedena svedayitvā yaṣṭīmadhukavipakvena tailenānuvāsayet ||» 4, 34 9 1
snehasvedābhyām avibhāvitaśarīreṇālpam auṣadham alpaguṇaṁ vā pītamūrdhvamadho vā nābhyeti doṣāṁścotkleśya taiḥ saha ,«balakṣayamāpādayati tatrādhmānaṁ hṛdayagrahastṛṣṇā mūrcchā dāhaśca bhavati tamayogamityācakṣate tamāśu »,«vāmayenmadanaphalalavaṇāmbubhir virecayettīkṣṇataraiḥ kaṣāyaiśca |» 4, 34 10 1
durvāntasya tu samutkliṣṭā doṣā vyāpya śarīraṁ kaṇḍūśvayathukuṣṭhapiḍakājvarāṅgamardanistodanāni kurvanti tatastān aśeṣān ,«mahauṣadhenāpaharet |» 4, 34 10 2
asnigdhasvinnasya durviriktasyādhonābheḥ stabdhapūrṇodaratā śūlaṁ vātapurīṣasaṅgaḥ kaṇḍūmaṇḍalaprādurbhāvo vā bhavati ,«tamāsthāpya punaḥ saṁsnehya virecayettīkṣṇena |» 4, 34 10 3
nātipravartamāne tiṣṭhati vā duṣṭasaṁśodhane tatsaṁtejanārtham uṣṇodakaṁ pāyayet pāṇitāpaiśca pārśvodaram upasvedayet tataḥ ,«pravartante doṣāḥ |» 4, 34 10 4
anupravṛtte cālpadoṣe jīrṇauṣadhaṁ bahudoṣam ahaḥśeṣaṁ daśarātrādūrdhvam upasaṁskṛtadehaṁ snehasvedābhyāṁ bhūyaḥ ,"śodhayet |" 4, 34 10 5
durvirecyamāsthāpya punaḥ saṁsnehya virecayet | 4, 34 10 6
hrībhayalobhair vegāghātaśīlāḥ prāyaśaḥ striyo rājasamīpasthā vaṇijaḥ śrotriyāśca bhavanti tasmād ete durvirecyāḥ bahuvātatvāt ata eva ,«tān atisnigdhān svedopapannāñ śodhayet ||» 4, 34 10 7
snigdhasvinnasyātimātram atimṛdukoṣṭhasya vātitīkṣṇam adhikaṁ vā dattamauṣadhamatiyogaṁ kuryāt | 4, 34 11 1
tatra vamanātiyoge pittātipravṛttir balavisraṁso vātakopaśca balavān bhavati taṁ ghṛtenābhyajyāvagāhya śītāsv apsu ,"śarkarāmadhumiśrair lehair upacaredyathāsvaṁ virecanātiyoge kaphasyātipravṛttir uttarakālaṁ ca saraktasya tatrāpi balavisraṁso ",«vātakopaśca balavān bhavati tam atiśītāmbubhiḥ pariṣicyāvagāhya vā śītaistaṇḍulāmbubhir madhumiśraiśchardayet picchābastiṁ cāsmai »,«dadyāt kṣīrasarpiṣā cainamanuvāsayet priyaṅgvādiṁ cāsmai taṇḍulāmbunā pātuṁ prayacchet kṣīrarasayoścānyatareṇa bhojayet ||» 4, 34 11 2
tasminneva vamanātiyoge pravṛddhe śoṇitaṁ ṣṭhīvati chardayati vā tatra jihvāniḥsaraṇam apasaraṇam akṣṇor vyāvṛttir ,«hanusaṁhananaṁ tṛṣṇā hikkā jvaro vaisaṁjñyam ityupadravā bhavanti tam ajāsṛkcandanośīrāñjanalājacūrṇaiḥ saśarkarodakair manthaṁ »,«pāyayet phalarasair vā saghṛtakṣaudraśarkaraiḥ śuṅgābhir vā vaṭādīnāṁ peyāṁ siddhāṁ sakṣaudrāṁ varcogrāhibhir vā payasā »,«jāṅgalarasena vā bhojayet atisrutaśoṇitavidhānenopacaret jihvām atisarpitāṁ kaṭukalavaṇacūrṇapraghṛṣṭāṁ tiladrākṣāpraliptāṁ vāntaḥ »,«pīḍayet antaḥ praviṣṭāyām amlamanye tasya purastāt khādayeyuḥ vyāvṛtte cākṣiṇī ghṛtābhyakte pīḍayet tṛṣṇādiṣu ca yathāsvaṁ »,«pratikurvīta visaṁjñe veṇuvīṇāgītasvanaṁ śrāvayet ||» 4, 34 12 1
virecanātiyoge ca sacandrakaṁ salilamadhaḥ sravati tato māṁsadhāvanaprakāśam uttarakālaṁ jīvaśoṇitaṁ ca tato gudaniḥsaraṇaṁ ,«vepathurvamanātiyogopadravāścāsya bhavanti tam api niḥsrutaśoṇitavidhānenopacaret niḥsarpitagudasya gudamabhyajya »,«parisvedyāntaḥ pīḍayet kṣudrarogacikitsitaṁ vā vīkṣeta vepathau vātavyādhividhānaṁ kurvīta jihvāniḥsaraṇādiṣūktaḥ pratīkāro 'tipravṛtte »,«vā jīvaśoṇite kāśmarīphalabadarīdūrvośīraiḥ śṛtena payasā ghṛtamaṇḍāñjanayuktena suśītenāsthāpayet »,«nyagrodhādikaṣāyekṣurasaghṛtaśoṇitasaṁsṛṣṭaiścainaṁ bastibhir upācaret śoṇitaṣṭhīvane raktapittaraktātīsārakriyāścāsya vidadhyāt »,«nyagrodhādiṁ cāsya vidadhyāt pānabhojaneṣu ||» 4, 34 13 1
jīvaśoṇitaraktapittayośca jijñāsārthaṁ tasmin picuṁ plotaṁ vā kṣipet yadyuṣṇodakaprakṣālitam api vastraṁ rañjayati tajjīvaśoṇitam ,«avagantavyaṁ sabhaktaṁ ca śune dadyācchaktusaṁmiśraṁ vā sa yadyupabhuñjīta tajjīvaśoṇitamavagantavyam anyathā raktapittam iti ||» 4, 34 14 1
saśeṣānnena bahudoṣeṇa rūkṣeṇānilaprāyakoṣṭhenānuṣṇamasnigdhaṁ vā pītamauṣadham ādhmāpayati tatrānilamūtrapurīṣasaṅgaḥ ,«samunnaddhodaratā pārśvabhaṅgo gudabastinistodanaṁ bhaktāruciśca bhavati taṁ cādhmānamityācakṣate tam »,«upasvedyānāhavartidīpanabastikriyābhir upacaret ||» 4, 34 15 1
kṣāmeṇātimṛdukoṣṭhena mandāgninā rūkṣeṇa vātitīkṣṇoṣṇātilavaṇam atirūkṣaṁ vā pītamauṣadhaṁ pittānilau pradūṣya ,«parikartikāmāpādayati tatra gudanābhimeḍhrabastiśiraḥsu sadāhaṁ parikartanam anilasaṅgo vāyuviṣṭambho bhaktāruciśca bhavati tatra »,«picchābastir yaṣṭīmadhukakṛṣṇatilakalkamadhughṛtayuktaḥ śītāmbupariṣiktaṁ cainaṁ payasā bhuktavantaṁ ghṛtamaṇḍena »,«yaṣṭīmadhukasiddhena tailena vānuvāsayet ||» 4, 34 16 1
krūrakoṣṭhasyātiprabhūtadoṣasya mṛdvauṣadhamavacāritaṁ samutkliśya doṣānna niḥśeṣān apaharati tataste doṣāḥ ,«parisrāvamāpādayanti tatra daurbalyodaraviṣṭambhārucigātrasadanāni bhavanti savedanau cāsya pittaśleṣmāṇau parisravatas taṁ »,«parisrāvamityācakṣate tamajakarṇadhavatiniśapalāśabalākaṣāyair madhusaṁyuktair āsthāpayet upaśāntadoṣaṁ snigdhaṁ ca bhūyaḥ »,«saṁśodhayet ||» 4, 34 17 1
atirūkṣe 'tisnigdhe vā bheṣajamavacāritamaprāptaṁ vātavarca udīrayati vegāghātena vā tadā pravāhikā bhavati tatra savātaṁ sadāhaṁ ,«saśūlaṁ guru picchilaṁ śvetaṁ kṛṣṇaṁ saraktaṁ vā bhṛśaṁ pravāhamāṇaḥ kapham upaviśati tāṁ parisrāvavidhānenopacaret ||» 4, 34 18 1
yastūrdhvamadho vā bheṣajavegaṁ pravṛttamajñatvādvinihanti tasyopasaraṇaṁ hṛdi kurvanti doṣāḥ tatra ,«pradhānamarmasantāpādvedanābhir atyarthaṁ pīḍyamāno dantān kiṭakiṭāyate udgatākṣo jihvāṁ khādati pratāmyatyacetāśca bhavati »,«taṁ parivarjayanti mūrkhāḥ tamabhyajya dhānyasvedena svedayet yaṣṭimadhukasiddhena ca tailenānuvāsayet śirovirecanaṁ cāsmai »,«tīkṣṇaṁ vidadhyāt tato yaṣṭimadhukamiśreṇa taṇḍulāmbunā chardayet yathādoṣocchrāyeṇa cainaṁ bastibhir upācaret ||» 4, 34 19 1
yastūrdhvamadho vā pravṛttadoṣaḥ śītāgāramudakamanilamanyadvā seveta tasya doṣāḥ srotaḥsvavalīyamānā ghānībhāvam āpannā ,«vātamūtraśakṛdgrahamāpādya vibadhyante tasyāṭopo dāho jvaro vedanāśca tīvrā bhavanti tamāśu vāmayitvā prāptakālāṁ kriyāṁ kurvīta »,«adhobhāge tvadhobhāgadoṣaharadravyaṁ saindhavāmlamūtrasaṁsṛṣṭaṁ virecanāya pāyayet āsthāpanamanuvāsanaṁ ca yathādoṣaṁ »,«vidadhyāt yathādoṣamāhārakramaṁ ca ubhayatobhāge tūpadravaviśeṣān yathāsvaṁ pratikurvīta ||» 4, 34 20 1
yā tu virecane gudaparikartikā tadvamane kaṇṭhakṣaṇanaṁ yadadhaḥ parisravaṇaṁ sa ūrdhvabhāge śleṣmapraseko yā tvadhaḥ ,«pravāhikā sā tūrdhvaṁ śuṣkodgārā iti ||» 4, 34 21 1
bhavati cātra | 4, 34 22 1
yāstvetā vyāpadaḥ proktā daśa pañca ca tattvataḥ | 4, 34 22 2
etā virekātiyogaduryogāyogajāḥ smṛtāḥ || 4, 34 22 3
athāto netrabastipramāṇapravibhāgacikitsitaṁ vyākhyāsyāmaḥ || 4, 35 1 1
yathovāca bhagavān dhanvantariḥ || 4, 35 2 1
tatra snehādīnāṁ karmaṇāṁ bastikarma pradhānatamamāhurācāryāḥ | 4, 35 3 1
kasmāt anekakarmakaratvādbasteḥ iha khalu bastirnānāvidhadravyasaṁyogāddoṣāṇāṁ saṁśodhanasaṁśamanasaṁgrahaṇāni karoti ,«kṣīṇaśukraṁ vājīkaroti kṛśaṁ bṛṁhayati sthūlaṁ karśayati cakṣuḥ prīṇayati valīpalitamapahanti vayaḥ sthāpayati ||» 4, 35 3 2
śarīropacayaṁ varṇaṁ balamārogyamāyuṣaḥ | 4, 35 4 1
kurute parivṛddhiṁ ca bastiḥ samyagupāsitaḥ || 4, 35 4 2
tathā ,jvarātīsāratimirapratiśyāyaśirorogādhimanthārditākṣepakapakṣāghātaikāṅgasarvāṅgarogādhmānodarayoniśūlaśarkarāśūlavṛddhyupada,ṁśānāhamūtrakṛcchragulmavātaśoṇitavātamūtrapurīṣodāvartaśukrārtavastanyanāśahṛddhanumanyāgrahaśarkarāśmarīmūḍhagarbhapra,«bhṛtiṣu cātyartham upayujyate ||» 4, 35 5 1
bhavati cātra | 4, 35 6 1
bastirvāte ca pitte ca kaphe rakte ca śasyate | 4, 35 6 2
saṁsarge sannipāte ca bastireva hitaḥ sadā || 4, 35 6 3
tatra sāṁvatsarikāṣṭadviraṣṭavarṣāṇāṁ ṣaḍaṣṭadaśāṅgulapramāṇāni kaniṣṭhikānāmikāmadhyamāṅgulipariṇāhānyagre ,"'dhyardhāṅguladvyaṅgulārdhatṛtīyāṅgulasaṁniviṣṭakarṇikāni kaṅkaśyenabarhiṇapakṣanāḍītulyapraveśāni ",«mudgamāṣakalāyamātrasrotāṁsi vidadhyānnetrāṇi |» 4, 35 7 1
teṣu cāsthāpanadravyapramāṇamāturahastasaṁmitena prasṛtena saṁmitau prasṛtau dvau catvāro 'ṣṭau ca vidheyāḥ || 4, 35 7 2
varṣāntareṣu netrāṇāṁ bastimānasya caiva hi | 4, 35 8 1
vayobalaśarīrāṇi samīkṣyotkarṣayed vidhim || 4, 35 8 2
pañcaviṁśaterūrdhvaṁ dvādaśāṅgulaṁ mūle 'ṅguṣṭhodaraparīṇāham agre kaniṣṭhikodaraparīṇāham agre tryaṅgulasaṁniviṣṭakarṇikaṁ ,«gṛdhrapakṣanāḍīṁtulyapraveśaṁ kolāsthimātrachidraṁ klinnakalāyamātrachidram ityeke sarvāṇi mūle bastinibandhanārthaṁ »,«dvikarṇikāni |» 4, 35 9 1
āsthāpanadravyapramāṇaṁ tu vihitaṁ dvādaśaprasṛtāḥ | 4, 35 9 2
saptatestūrdhvaṁ netrapramāṇam etadeva dravyapramāṇaṁ tu dviraṣṭavarṣavat || 4, 35 9 3
mṛdurbastiḥ prayoktavyo viśeṣādbālavṛddhayoḥ | 4, 35 10 1
tayostīkṣṇaḥ prayuktastu bastirhiṁsyād balāyuṣī || 4, 35 10 2
vraṇanetram aṣṭāṅgulaṁ mudgavāhisroto vraṇamavekṣya yathāsvaṁ snehakaṣāye vidadhīta || 4, 35 11 1
tatra netrāṇi suvarṇarajatatāmrāyorītidantaśṛṅgamaṇitarusāramayāni ślakṣṇāni dṛḍhāni gopucchākṛtīnyṛjūni guṭikāmukhāni ca || 4, 35 12 1
bastayaśca bandhyā mṛdavo nātibahalā dṛḍhāḥ pramāṇavanto gomahiṣavarāhājorabhrāṇām || 4, 35 13 1
netrālābhe hitā nāḍī nalavaṁśāsthisaṁbhavā | 4, 35 14 1
bastyalābhe hitaṁ carma sūkṣmaṁ vā tāntavaṁ ghanam || 4, 35 14 2
bastiṁ nirupadigdhaṁ tu śuddhaṁ suparimārjitam | 4, 35 15 1
mṛdvanuddhatahīnaṁ ca muhuḥ snehavimarditam || 4, 35 15 2
netramūle pratiṣṭhāpya nyubjaṁ tu vivṛtānanam | 4, 35 16 1
baddhvā lohena taptena carmasrotasi nirdahet || 4, 35 16 2
parivartya tato bastiṁ baddhvā guptaṁ nidhāpayet | 4, 35 17 1
āsthāpanaṁ ca tailaṁ ca yathāvattena dāpayet || 4, 35 17 2
tatra dvividho bastiḥ nairūhikaḥ snaihikaśca | 4, 35 18 1
āsthāpanaṁ nirūha ityanarthāntaraṁ tasya vikalpo mādhutailikas tasya paryāyaśabdo yāpano yuktarathau siddhabastir iti | 4, 35 18 2
sa doṣanirharaṇāccharīranīrohaṇādvā nirūho vayaḥsthāpanādāyuḥsthāpanādvā āsthāpanam | 4, 35 18 3
mādhutailikavidhānaṁ ca nirūhopakramacikitsite vakṣyāmaḥ | 4, 35 18 4
yathāpramāṇaguṇavihitaḥ snehabastivikalpo 'nuvāsanaḥ pādāvakṛṣṭaḥ | 4, 35 18 5
anuvasann api na duṣyatyanudivasaṁ vā dīyata ityanuvāsanaḥ | 4, 35 18 6
tasyāpi vikalpo 'rdhārdhamātrāvakṛṣṭo 'parihāryo mātrābastir iti || 4, 35 18 7
nirūhaḥ śodhano lekhī snaihiko bṛṁhaṇo mataḥ | 4, 35 19 1
nirūhaśodhitānmārgān samyak sneho 'nugacchati | 4, 35 19 2
apetasarvadoṣāsu nāḍīṣviva vahajjalam || 4, 35 19 3
sarvadoṣaharaścāsau śarīrasya ca jīvanaḥ | 4, 35 20 1
tasmād viśuddhadehasya snehabastirvidhīyate || 4, 35 20 2
tatronmādabhayaśokapipāsārocakājīrṇārśaḥpāṇḍurogabhramamadamūrcchācchardikuṣṭhamehodarasthaulyaśvāsakāsakaṇṭhaśoṣaśopho,«pasṛṣṭakṣatakṣīṇacatustrimāsagarbhiṇīdurbalāgnyasahā bālavṛddhau ca vātarogādṛte kṣīṇā nānuvāsyā nāsthāpayitavyāḥ ||» 4, 35 21 1
udarī ca pramehī ca kuṣṭhī sthūlaśca mānavaḥ | 4, 35 22 1
avaśyaṁ sthāpanīyāste nānuvāsyāḥ kathaṁcana || 4, 35 22 2
asādhyatā vikārāṇāṁ syādeṣāmanuvāsanāt | 4, 35 23 1
asādhyatve 'pi bhūyiṣṭhaṁ gātrāṇāṁ sadanaṁ bhavet || 4, 35 23 2
pakvāśaye tathā śroṇyāṁ nābhyadhastācca sarvataḥ | 4, 35 24 1
samyakpraṇihito bastiḥ sthāneṣveteṣu tiṣṭhati || 4, 35 24 2
pakvāśayādbastivīryaṁ khair dehamanusarpati | 4, 35 25 1
vṛkṣamūle niṣiktānām apāṁ vīryam iva drumam || 4, 35 25 2
sa cāpi sahasā bastiḥ kevalaḥ samalo 'pi vā | 4, 35 26 1
pratyeti vīryaṁ tvanilair apānādyair vinīyate || 4, 35 26 2
vīryeṇa bastirādatte doṣān ā pādamastakāt | 4, 35 27 1
pakvāśayastho 'mbarago bhūmerarko rasāniva || 4, 35 27 2
sa kaṭīpṛṣṭhakoṣṭhasthān vīryeṇāloḍya saṁcayān | 4, 35 28 1
utkhātamūlān harati doṣāṇāṁ sādhuyojitaḥ || 4, 35 28 2
doṣatrayasya yasmācca prakope vāyurīśvaraḥ | 4, 35 29 1
tasmāt tasyātivṛddhasya śarīramabhinighnataḥ || 4, 35 29 2
vāyor viṣahate vegaṁ nānyā basterṛte kriyā | 4, 35 30 1
pavanāviddhatoyasya velā vegamivodadheḥ || 4, 35 30 2
śarīropacayaṁ varṇaṁ balamārogyamāyuṣaḥ | 4, 35 31 1
kurute parivṛddhiṁ ca bastiḥ samyagupāsitaḥ || 4, 35 31 2
ata ūrdhvaṁ vyāpado vakṣyāmaḥ | 4, 35 32 1
tatra netraṁ vicalitaṁ vivartitaṁ pārśvāvapīḍitam atyutkṣiptam avasannaṁ tiryakprakṣiptamiti ṣaṭ praṇidhānadoṣāḥ atisthūlaṁ karkaśam ,«avanatam aṇubhinnaṁ saṁnikṛṣṭaviprakṛṣṭakarṇikaṁ sūkṣmāticchidram atidīrgham atihrasvam asrimadityekādaśa netradoṣāḥ bahalatā »,«alpatā sachidratā prastīrṇatā durbaddhateti pañca bastidoṣāḥ atipīḍitatā śithilapīḍitatā bhūyo bhūyo 'vapīḍanaṁ kālātikrama iti catvāraḥ »,«pīḍanadoṣāḥ āmatā hīnatā atimātratā atiśītatā atyuṣṇatā atitīkṣṇatā atimṛdutā atisnigdhatā atirūkṣatā atisāndratā atidravatā ityekādaśa »,«dravyadoṣāḥ avākśīrṣocchīrṣanyubjottānasaṁkucitadehasthitadakṣiṇapārśvaśāyinaḥ pradānamiti sapta śayyādoṣāḥ »,«evametāścatuścatvāriṁśadvyāpado vaidyanimittāḥ |» 4, 35 32 2
āturanimittāḥ pañcadaśa āturopadravacikitsite vakṣyante | 4, 35 32 3
snehastvaṣṭabhiḥ kāraṇaiḥ pratihato na pratyāgacchati tribhir doṣaiḥ aśanābhibhūto malavyāmiśro dūrānupraviṣṭo 'svinnasya anuṣṇo ,"'lpaṁ bhuktavato 'lpaśceti vaidyāturanimittā bhavanti |" 4, 35 32 4
ayogastūbhayoḥ ādhmānaṁ parikartikā parisrāvaḥ pravāhikā hṛdayopasaraṇam aṅgapragraho 'tiyogo jīvādānamiti nava vyāpado ,«vaidyanimittā bhavanti ||» 4, 35 32 5
bhavati cātra | 4, 35 33 1
ṣaṭsaptatiḥ samāsena vyāpadaḥ parikīrtitāḥ | 4, 35 33 2
tāsāṁ vakṣyāmi vijñānaṁ siddhiṁ ca tadanantaram || 4, 35 33 3
athāto netrabastivyāpaccikitsitaṁ vyākhyāsyāmaḥ || 4, 36 1 1
yathovāca bhagavān dhanvantariḥ || 4, 36 2 1
atha netre vicalite tathā caiva vivartite | 4, 36 3 1
gude kṣataṁ rujā vā syāttatra sadyaḥkṣatakriyāḥ || 4, 36 3 2
atyutkṣipte 'vasanne ca netre pāyau bhavedrujā | 4, 36 4 1
vidhiratrāpi pittaghnaḥ kāryaḥ snehaiśca secanam || 4, 36 4 2
tiryakpraṇihite netre tathā pārśvāvapīḍite | 4, 36 5 1
mukhasyāvaraṇādbastirna samyak pratipadyate | 4, 36 5 2
ṛju netraṁ vidheyaṁ syāttatra samyagvijānatā || 4, 36 5 3
atisthūle karkaśe ca netre 'strimati gharṣaṇāt | 4, 36 6 1
gude bhavet kṣataṁ ruk ca sādhanaṁ tasya pūrvavat || 4, 36 6 2
āsannakarṇike netre bhinne 'ṇau vāpyapārthakaḥ | 4, 36 7 1
avaseko bhavedbastestasmād doṣān vivarjayet || 4, 36 7 2
prakṛṣṭakarṇike raktaṁ gudamarmaprapīḍanāt | 4, 36 8 1
kṣaratyatrāpi pittaghno vidhirbastiśca picchilaḥ || 4, 36 8 2
hrasve tvaṇusrotasi ca kleśo bastiśca pūrvavat | 4, 36 9 1
pratyāgacchaṁstataḥ kuryādrogān bastivighātajān || 4, 36 9 2
dīrghe mahāsrotasi ca jñeyamatyavapīḍavat | 4, 36 10 1
prastīrṇe bahale cāpi bastau durbaddhadoṣavat || 4, 36 10 2
bastāvalpe 'lpatā vāpi dravyasyālpā guṇā matāḥ | 4, 36 11 1
durbaddhe cāṇubhinne ca vijñeyaṁ bhinnanetravat || 4, 36 11 2
atiprapīḍito bastiḥ prayātyāmāśayaṁ tataḥ | 4, 36 12 1
vāterito nāsikābhyāṁ mukhato vā prapadyate || 4, 36 12 2
tatra tūrṇaṁ galāpīḍaṁ kuryāccāpyavadhūnanam | 4, 36 13 1
śiraḥkāyavirekau ca tīkṣṇau sekāṁśca śītalān || 4, 36 13 2
śanaiḥ prapīḍito bastiḥ pakvādhānaṁ ca gacchati | 4, 36 14 1
na ca sampādayatyarthaṁ tasmād yuktaṁ prapīḍayet || 4, 36 14 2
bhūyo bhūyo 'vapīḍena vāyurantaḥ prapīḍyate | 4, 36 15 1
tenādhmānaṁ rujaścogrā yathāsvaṁ tatra bastayaḥ || 4, 36 15 2
kālātikramaṇāt kleśo vyādhiścābhipravardhate | 4, 36 16 1
tatra vyādhibalaghnaṁ tu bhūyo bastiṁ nidhāpayet || 4, 36 16 2
gudopadehaśophau tu sneho 'pakvaḥ karoti hi | 4, 36 17 1
tatra saṁśodhano bastirhitaṁ cāpi virecanam || 4, 36 17 2
hīnamātrāvubhau bastī nātikāryakarau matau | 4, 36 18 1
atimātrau tathānāhaklamātīsārakārakau || 4, 36 18 2
mūrcchāṁ dāhamatīsāraṁ pittaṁ cātyuṣṇatīkṣṇakau | 4, 36 19 1
mṛduśītāvubhau vātavibandhādhmānakārakau || 4, 36 19 2
tatra hīnādiṣu hitaḥ pratyanīkaḥ kriyāvidhiḥ | 4, 36 20 1
gudabastyupadehaṁ tu kuryāt sāndro nirūhaṇaḥ || 4, 36 20 2
pravāhikāṁ vā janayet tanur alpaguṇāvahaḥ | 4, 36 21 1
tatra sāndre tanuṁ bastiṁ tanau sāndraṁ ca dāpayet || 4, 36 21 2
snigdho 'tijāḍyakṛdrūkṣaḥ stambhādhmānakṛducyate | 4, 36 22 1
bastiṁ rūkṣam atisnigdhe snigdhaṁ rūkṣe ca dāpayet || 4, 36 22 2
atipīḍitavaddoṣān viddhi cāpyavaśīrṣake | 4, 36 23 1
ucchīrṣake samunnāhaṁ bastiḥ kuryācca mehanam || 4, 36 23 2
tatrottaro hito bastiḥ susvinnasya sukhāvahaḥ | 4, 36 24 1
nyubjasya bastirnāpnoti pakvādhānaṁ vimārgagaḥ || 4, 36 24 2
hṛdgudaṁ bādhate cātra vāyuḥ koṣṭhamathāpi ca | 4, 36 25 1
uttānasyāvṛte mārge bastirnāntaḥ prapadyate || 4, 36 25 2
netrasaṁvejanabhrānto vāyuścāntaḥ prakupyati | 4, 36 26 1
dehe saṁkucite dattaḥ sakthnor apyubhayostathā || 4, 36 26 2
na samyaganilāviṣṭo bastiḥ pratyeti dehinaḥ | 4, 36 27 1
sthitasya bastirdattastu kṣipramāyātyavāṅmukhaḥ || 4, 36 27 2
na cāśayaṁ tarpayati tasmānnārthakaro hi saḥ | 4, 36 28 1
nāpnoti bastirdattastu kṛtsnaṁ pakvāśayaṁ punaḥ || 4, 36 28 2
dakṣiṇāśritapārśvasya vāmapārśvānugo yataḥ | 4, 36 29 1
nyubjādīnāṁ pradānaṁ ca basternaiva praśasyate || 4, 36 29 2
paścādanilakopo 'tra yathāsvaṁ tatra kārayet | 4, 36 30 1
vyāpadaḥ snehabastestu vakṣyante taccikitsite || 4, 36 30 2
ayogādyāstu vakṣyāmi vyāpadaḥ sacikitsitāḥ | 4, 36 31 1
anuṣṇo 'lpauṣadho hīno bastirnaiti prayojitaḥ || 4, 36 31 2
viṣṭambhādhmānaśūlaiśca tamayogaṁ pracakṣate | 4, 36 32 1
tatra tīkṣṇo hito bastistīkṣṇaṁ cāpi virecanam || 4, 36 32 2
saśeṣānne 'thavā bhukte bahudoṣe ca yojitaḥ | 4, 36 33 1
atyāśitasyātibahurbastir mandoṣṇa eva ca || 4, 36 33 2
anuṣṇalavaṇasneho hy atimātro 'thavā punaḥ | 4, 36 34 1
tathā bahupurīṣaṁ ca kṣipramādhmāpayennaram || 4, 36 34 2
hṛtkaṭīpārśvapṛṣṭheṣu śūlaṁ tatrātidāruṇam | 4, 36 35 1
tatra tīkṣṇataro bastirhitaṁ cāpyanuvāsanam || 4, 36 35 2
atitīkṣṇo 'tilavaṇo rūkṣo bastiḥ prayojitaḥ | 4, 36 36 1
sapittaṁ kopayedvāyuṁ kuryācca parikartikām || 4, 36 36 2
nābhibastigudaṁ tatra chinattīvātidehinaḥ | 4, 36 37 1
picchābastirhitastasya snehaśca madhuraiḥ śṛtaḥ || 4, 36 37 2
atyamlalavaṇastīkṣṇaḥ parisrāvāya kalpate | 4, 36 38 1
daurbalyamaṅgasādaśca jāyate tatra dehinaḥ || 4, 36 38 2
parisravettataḥ pittaṁ dāhaṁ saṁjanayedgude | 4, 36 39 1
picchābastirhitastatra bastiḥ kṣīraghṛtena ca || 4, 36 39 2
pravāhikā bhavettīkṣṇānnirūhāt sānuvāsanāt | 4, 36 40 1
sadāhaśūlaṁ kṛcchreṇa kaphāsṛgupaveśyate || 4, 36 40 2
picchābastirhitastatra payasā caiva bhojanam | 4, 36 41 1
sarpirmadhurakaiḥ siddhaṁ tailaṁ cāpyanuvāsanam || 4, 36 41 2
atitīkṣṇo nirūho vā savāte cānuvāsanaḥ | 4, 36 42 1
hṛdayasyopasaraṇaṁ kurute vā savāte cānuvāsanaḥ || 4, 36 42 2
doṣaistatra rujastāstā mado mūrcchāṅgagauravam | 4, 36 43 1
sarvadoṣaharaṁ bastiṁ śodhanaṁ tatra dāpayet || 4, 36 43 2
rūkṣasya bahuvātasya tathā duḥśāyitasya ca | 4, 36 44 1
bastiraṅgagrahaṁ kuryādrūkṣo mṛdvalpabheṣajaḥ || 4, 36 44 2
tatrāṅgasādaḥ prastambho jṛmbhodveṣṭanavepakāḥ | 4, 36 45 1
parvabhedaśca tatreṣṭāḥ svedābhyañjanabastayaḥ || 4, 36 45 2
atyuṣṇatīkṣṇo 'tibahurdatto 'tisveditasya ca | 4, 36 46 1
alpadoṣasya vā bastiratiyogāya kalpate || 4, 36 46 2
virecanātiyogena samānaṁ tasya lakṣaṇam | 4, 36 47 1
picchābastiprayogaśca tatra śītaḥ sukhāvahaḥ || 4, 36 47 2
atiyogāt paraṁ yatra jīvādānaṁ viriktavat | 4, 36 48 1
deyastatra hitaścāpsu picchābastiḥ saśoṇitaḥ || 4, 36 48 2
navaitā vyāpado yāstu nirūhaṁ pratyudāhṛtāḥ | 4, 36 49 1
snehabastiṣv api hi tā vijñeyāḥ kuśalair iha || 4, 36 49 2
ity uktā vyāpadaḥ sarvāḥ salakṣaṇacikitsitāḥ | 4, 36 50 1
bhiṣajā ca tathā kāryaṁ yathaitā na bhavanti hi || 4, 36 50 2
pakṣādvireko vāntasya tataścāpi nirūhaṇam | 4, 36 51 1
sadyo nirūḍho 'nuvāsyaḥ saptarātrādvirecitaḥ || 4, 36 51 2
athāto 'nuvāsanottarabasticikitsitaṁ vyākhyāsyāmaḥ || 4, 37 1 0
yathovāca bhagavān dhanvantariḥ || 4, 37 2 0
virecanāt saptarātre gate jātabalāya vai | 4, 37 3 1
kṛtānnāyānuvāsyāya samyagdeyo 'nuvāsanaḥ || 4, 37 3 2
yathāvayo nirūhāṇāṁ yā mātrāḥ parikīrtitāḥ | 4, 37 4 1
pādāvakṛṣṭāstāḥ kāryāḥ snehabastiṣu dehinām || 4, 37 4 2
utsṛṣṭānilaviṇmūtre nare bastiṁ vidhāpayet | 4, 37 5 1
etair hi vihataḥ sneho naivāntaḥ pratipadyate || 4, 37 5 2
snehavastirvidheyastu nāviśuddhasya dehinaḥ | 4, 37 6 1
snehavīryaṁ tathā datte dehaṁ cānuvisarpati || 4, 37 6 2
ata ūrdhvaṁ pravakṣyāmi tailānīha yathākramam | 4, 37 7 1
pānānvāsananasyeṣu yāni hanyurgadān bahūn || 4, 37 7 2
śaṭīpuṣkarakṛṣṇāhvāmadanāmaradārubhiḥ | 4, 37 8 1
śatāhvākuṣṭhayaṣṭyāhvavacābilvahutāśanaiḥ || 4, 37 8 2
supiṣṭair dviguṇakṣīraṁ tailaṁ toyacaturguṇam | 4, 37 9 1
paktvā bastau vidhātavyaṁ mūḍhavātānulomanam || 4, 37 9 2
arśāṁsi grahaṇīdoṣamānāhaṁ viṣamajvaram | 4, 37 10 1
kaṭyūrupṛṣṭhakoṣṭhasthān vātarogāṁśca nāśayet || 4, 37 10 2
vacāpuṣkarakuṣṭhailāmadanāmarasindhujaiḥ | 4, 37 11 1
kākolīdvayayaṣṭyāhvamedāyugmanarādhipaiḥ || 4, 37 11 2
pāṭhājīvakajīvantībhārgīcandanakaṭphalaiḥ | 4, 37 12 1
saralāgurubilvāmbuvājigandhāgnivṛddhibhiḥ || 4, 37 12 2
viḍaṅgāragvadhaśyāmātrivṛnmāgadhikarddhibhiḥ | 4, 37 13 1
piṣṭaistailaṁ pacet kṣīrapañcamūlarasānvitam || 4, 37 13 2
gulmānāhāgniṣaṅgārśograhaṇīmūtrasaṅginām | 4, 37 14 1
anvāsanavidhau yuktaṁ śasyate 'nilarogiṇām || 4, 37 14 2
citrakātiviṣāpāṭhādantībilvavacāmiṣaiḥ | 4, 37 15 1
saralāṁśumatīrāsnānīlinīcaturaṅgulaiḥ || 4, 37 15 2
cavyājamodakākolīmedāyugmasuradrumaiḥ | 4, 37 16 1
jīvakarṣabhavarṣābhūbastagandhāśatāhvayaiḥ || 4, 37 16 2
reṇvaśvagandhāmañjiṣṭhāśaṭīpuṣkarataskaraiḥ | 4, 37 17 1
sakṣīraṁ vipacettailaṁ mārutāmayanāśanam || 4, 37 17 2
gṛdhrasīkhañjakubjāḍhyamūtrodāvartarogiṇām | 4, 37 18 1
śasyate 'lpabalāgnīnāṁ bastāvāśu niyojitam || 4, 37 18 2
bhūtikair aṇḍavarṣābhūrāsnāvṛṣakarohiṣaiḥ | 4, 37 19 1
daśamūlasahābhārgīṣaḍgranthāmaradārubhiḥ || 4, 37 19 2
balānāgabalāmūrvāvājigandhāmṛtādvayaiḥ | 4, 37 20 1
sahācaravarīviśvākākanāsāvidāribhiḥ || 4, 37 20 2
yavamāṣātasīkolakulatthaiḥ kvathitaiḥ śṛtam | 4, 37 21 1
jīvanīyapratīvāpaṁ tailaṁ kṣīracaturguṇam || 4, 37 21 2
jaṅghorutrikapārśvāṁsabāhumanyāśiraḥsthitān | 4, 37 22 1
hanyādvātavikārāṁstu bastiyogair niṣevitam || 4, 37 22 2
jīvantyatibalāmedākākolīdvayajīvakaiḥ | 4, 37 23 1
ṛṣabhātiviṣākṛṣṇākākanāsāvacāmaraiḥ || 4, 37 23 2
rāsnāmadanayaṣṭyāhvasaralābhīrucandanaiḥ | 4, 37 24 1
svayaṁguptāśaṭīśṛṅgīkalasīsārivādvayaiḥ || 4, 37 24 2
piṣṭaistailaghṛtaṁ pakvaṁ kṣīreṇāṣṭaguṇena tu | 4, 37 25 1
taccānuvāsane deyaṁ śukrāgnibalavardhanam || 4, 37 25 2
bṛṁhaṇaṁ vātapittaghnaṁ gulmānāhaharaṁ param | 4, 37 26 1
nasye pāne ca saṁyuktam ūrdhvajatrugadāpaham || 4, 37 26 2
madhukośīrakāśmaryakaṭukotpalacandanaiḥ | 4, 37 27 1
śyāmāpadmakajīmūtaśakrāhvātiviṣāmbubhiḥ || 4, 37 27 2
tailapādaṁ pacet sarpiḥ payasāṣṭaguṇena ca | 4, 37 28 1
nyagrodhādigaṇakvāthayuktaṁ bastiṣu yojitam || 4, 37 28 2
dāhāsṛgdaravīsarpavātaśoṇitavidradhīn | 4, 37 29 1
pittaraktajvarādyāṁśca hanyāt pittakṛtān gadān || 4, 37 29 2
mṛṇālotpalaśālūkasārivādvayakeśaraiḥ | 4, 37 30 1
candanadvayabhūnimbapadmabījakaserukaiḥ || 4, 37 30 2
paṭolakaṭukāraktāgundrāparpaṭavāsakaiḥ | 4, 37 31 1
piṣṭaistailaghṛtaṁ pakvaṁ tṛṇamūlarasena ca || 4, 37 31 2
kṣīradviguṇasaṁyuktaṁ bastikarmaṇi yojitam | 4, 37 32 1
nasye 'bhyañjanapāne vā hanyāt pittagadān bahūn || 4, 37 32 2
triphalātiviṣāmūrvātrivṛccitrakavāsakaiḥ | 4, 37 33 1
nimbāragvadhaṣaḍgranthāsaptaparṇaniśādvayaiḥ || 4, 37 33 2
guḍūcīndrasurākṛṣṇākuṣṭhasarṣapanāgaraiḥ | 4, 37 34 1
tailamebhiḥ samaiḥ pakvaṁ surasādirasāplutam || 4, 37 34 2
pānābhyañjanagaṇḍūṣanasyabastiṣu yojitam | 4, 37 35 1
sthūlatālasyakaṇḍvādīn jayetkaphakṛtān gadān || 4, 37 35 2
pāṭhājamodāśārṅgeṣṭāpippalīdvayanāgaraiḥ | 4, 37 36 1
saralāgurukālīyabhārgīcavyāmaradrumaiḥ || 4, 37 36 2
maricailābhayākaṭvīśaṭīgranthikakaṭphalaiḥ | 4, 37 37 1
tailameraṇḍatailaṁ vā pakvamebhiḥ samāyutam || 4, 37 37 2
vallīkaṇṭakamūlābhyāṁ kvāthena dviguṇena ca | 4, 37 38 1
hanyādanvāsanair dattaṁ sarvān kaphakṛtān gadān || 4, 37 38 2
viḍaṅgodīcyasindhūtthaśaṭīpuṣkaracitrakaiḥ | 4, 37 39 1
kaṭphalātiviṣābhārgīvacākuṣṭhasurāhvayaiḥ || 4, 37 39 2
medāmadanayaṣṭyāhvaśyāmāniculanāgaraiḥ | 4, 37 40 1
śatāhvānīlinīrāsnākalasīvṛṣareṇubhiḥ || 4, 37 40 2
bilvājamodakṛṣṇāhvādantīcavyanarādhipaiḥ | 4, 37 41 1
tailameraṇḍatailaṁ vā muṣkakādirasāplutam || 4, 37 41 2
plīhodāvartavātāsṛggulmānāhakaphāmayān | 4, 37 42 1
pramehaśarkarārśāṁsi hanyādāśvanuvāsanaiḥ || 4, 37 42 2
aśuddham api vātena kevalenātipīḍitam | 4, 37 43 1
ahorātrasya kāleṣu sarveṣvevānuvāsayet || 4, 37 43 2
rūkṣasya bahuvātasya dvau trīnapyanuvāsanān | 4, 37 44 1
dattvā snigdhatanuṁ jñātvā tataḥ paścānnirūhayet || 4, 37 44 2
asnigdham api vātena kevalenātipīḍitam | 4, 37 45 1
snehapragāḍhair matimānnirūhaiḥ samupācaret || 4, 37 45 2
atha samyaṅnirūḍhaṁ tu vātādiṣvanuvāsayet | 4, 37 46 1
bilvayaṣṭyāhvamadanaphalatailair yathākramam || 4, 37 46 2
rātrau bastiṁ na dadyāttu doṣotkleśo hi rātrijaḥ | 4, 37 47 1
snehavīryayutaḥ kuryādādhmānaṁ gauravaṁ jvaram || 4, 37 47 2
ahni sthānasthite doṣe vahnau cānnarasānvite | 4, 37 48 1
sphuṭasrotomukhe dehe snehaujaḥ parisarpati || 4, 37 48 2
pitte 'dhike kaphe kṣīṇe rūkṣe vātarugardite | 4, 37 49 1
nare rātrau tu dātavyaṁ kāle coṣṇe 'nuvāsanam || 4, 37 49 2
uṣṇe pittādhike vāpi divā dāhādayo gadāḥ | 4, 37 50 1
sambhavanti yatastasmāt pradoṣe yojayedbhiṣak || 4, 37 50 2
śīte vasante ca divā grīṣmaprāvṛḍghanātyaye | 4, 37 51 1
snehyo dinānte pānoktān doṣān parijihīrṣatā || 4, 37 51 2
ahorātrasya kāleṣu sarveṣvevānilādhikam | 4, 37 52 1
tīvrāyāṁ ruji jīrṇānnaṁ bhojayitvānuvāsayet || 4, 37 52 2
na cābhuktavataḥ snehaḥ praṇidheyaḥ kathaṁcana | 4, 37 53 1
śuddhatvācchūnyakoṣṭhasya sneha ūrdhvaṁ samutpatet || 4, 37 53 2
sadānuvāsayeccāpi bhojayitvārdrapāṇinam | 4, 37 54 1
jvaraṁ vidagdhabhuktasya kuryāt snehaḥ prayojitaḥ || 4, 37 54 2
na cātisnigdham aśanaṁ bhojayitvānuvāsayet | 4, 37 55 1
madaṁ mūrcchāṁ ca janayed dvidhā snehaḥ prayojitaḥ || 4, 37 55 2
rūkṣaṁ bhuktavato hyannaṁ balaṁ varṇaṁ ca hāpayet | 4, 37 56 1
yuktasnehamato jantuṁ bhojayitvānuvāsayet || 4, 37 56 2
yūṣakṣīrarasaistasmād yathāvyādhi samīkṣya vā | 4, 37 57 1
yathocitāt pādahīnaṁ bhojayitvānuvāsayet || 4, 37 57 2
athānuvāsyaṁ svabhyaktamuṣṇāmbusveditaṁ śanaiḥ | 4, 37 58 1
bhojayitvā yathāśāstraṁ kṛtacaṅkramaṇaṁ tataḥ || 4, 37 58 2
visṛjya ca śakṛnmūtraṁ yojayet snehabastinā | 4, 37 59 1
praṇidhānavidhānaṁ tu nirūhe sampravakṣyate || 4, 37 59 2
tataḥ praṇihitasneha uttāno vākśataṁ bhavet | 4, 37 60 1
prasāritaiḥ sarvagātraistathā vīryaṁ visarpati || 4, 37 60 2
tāḍayettalayor enaṁ trīṁstrīn vārāñchanaiḥ śanaiḥ | 4, 37 61 1
sphicoścainaṁ tataḥ śayyāṁ trīn vārānutkṣipettataḥ || 4, 37 61 2
evaṁ praṇihite bastau mandāyāso 'tha mandavāk | 4, 37 62 1
svāstīrṇe śayane kāmamāsītācārike rataḥ || 4, 37 62 2
sa tu saindhavacūrṇena śatāhvena ca yojitaḥ | 4, 37 63 1
deyaḥ sukhoṣṇaśca tathā nireti sahasā sukham || 4, 37 63 2
yasyānuvāsano dattaḥ sakṛdanvakṣamāvrajet | 4, 37 64 1
atyauṣṇyādatitaikṣṇyādvā vāyunā vā prapīḍitaḥ || 4, 37 64 2
savāto 'dhikamātro vā gurutvādvā sabheṣajaḥ | 4, 37 65 1
tasyānyo 'lpataro deyo na hi snihyatyatiṣṭhati || 4, 37 65 2
viṣṭabdhānilaviṇmūtraḥ snehahīne 'nuvāsane | 4, 37 66 1
dāhaklamapravāhārtikaraścātyanuvāsanaḥ || 4, 37 66 2
sānilaḥ sapurīṣaśca snehaḥ pratyeti yasya tu | 4, 37 67 1
oṣacoṣau vinā śīghraṁ sa samyaganuvāsitaḥ || 4, 37 67 2
jīrṇānnamatha sāyāhne snehe pratyāgate punaḥ | 4, 37 68 1
laghvannaṁ bhojayet kāmaṁ dīptāgnistu naro yadi || 4, 37 68 2
prātaruṣṇodakaṁ deyaṁ dhānyanāgarasādhitam | 4, 37 69 1
tenāsya dīpyate vahnirbhaktākāṅkṣā ca jāyate || 4, 37 69 2
snehabastikrameṣvevaṁ vidhimāhurmanīṣiṇaḥ | 4, 37 70 1
anena vidhinā ṣaḍ vā sapta vāṣṭau navaiva vā || 4, 37 70 2
vidheyā bastayasteṣāmantarā tu nirūhaṇam | 4, 37 71 1
dattastu prathamo bastiḥ snehayedbastivaṅkṣaṇau || 4, 37 71 2
samyagdatto dvitīyastu mūrdhasthamanilaṁ jayet | 4, 37 72 1
janayedbalavarṇau ca tṛtīyastu prayojitaḥ || 4, 37 72 2
rasaṁ caturtho raktaṁ tu pañcamaḥ snehayettathā | 4, 37 73 1
ṣaṣṭhastu snehayenmāṁsaṁ medaḥ saptama eva ca || 4, 37 73 2
aṣṭamo navamaścāsthi majjānaṁ ca yathākramam | 4, 37 74 1
evaṁ śukragatān doṣān dviguṇaḥ sādhu sādhayet || 4, 37 74 2
aṣṭādaśāṣṭādaśakān bastīnāṁ yo niṣevate | 4, 37 75 1
yathoktena vidhānena parihārakrameṇa ca || 4, 37 75 2
sa kuñjarabalo 'śvasya javaistulyo 'maraprabhaḥ | 4, 37 76 1
vītapāpmā śrutadharaḥ sahasrāyurnaro bhavet || 4, 37 76 2
snehabastiṁ nirūhaṁ vā naikamevātiśīlayet | 4, 37 77 1
snehādagnivadhotkleśau nirūhāt pavanādbhayam || 4, 37 77 2
tasmānnirūḍho 'nuvāsyo nirūhyaścānuvāsitaḥ | 4, 37 78 1
naivaṁ pittakaphotkleśau syātāṁ na pavanādbhayam || 4, 37 78 2
rūkṣāya bahuvātāya snehavastiṁ dine dine | 4, 37 79 1
dadyādvaidyastato 'nyeṣām agnyābādhabhayāt tryahāt || 4, 37 79 2
sneho 'lpamātro rūkṣāṇāṁ dīrghakālamanatyayaḥ | 4, 37 80 1
tathā nirūhaḥ snigdhānāmalpamātraḥ praśasyate || 4, 37 80 2
ata ūrdhvaṁ pravakṣyāmi vyāpadaḥ snehabastijāḥ | 4, 37 81 1
balavanto yadā doṣāḥ koṣṭhe syuranilādayaḥ || 4, 37 81 2
alpavīryaṁ tadā snehamabhibhūya pṛthagvidhān | 4, 37 82 1
kurvantyupadravān snehaḥ sa cāpi na nivartate || 4, 37 82 2
tatra vātābhibhūte tu snehe mukhakaṣāyatā | 4, 37 83 1
jṛmbhā vātarujastāstā vepathurviṣamajvaraḥ || 4, 37 83 2
pittābhibhūte snehe tu mukhasya kaṭutā bhavet | 4, 37 84 1
dāhastṛṣṇā jvaraḥ svedo netramūtrāṅgapītatā || 4, 37 84 2
śleṣmābhibhūte snehe tu praseko madhurāsyatā | 4, 37 85 1
gauravaṁ chardirucchvāsaḥ kṛcchrācchītajvaro 'ruciḥ || 4, 37 85 2
tatra doṣābhibhūte tu snehe bastiṁ nidhāpayet | 4, 37 86 1
yathāsvaṁ doṣaśamanānyupayojyāni yāni ca || 4, 37 86 2
atyāśite 'nnābhibhavāt sneho naiti yadā tadā | 4, 37 87 1
gururāmāśayaḥ śūlaṁ vāyoścāpratisaṁcaraḥ || 4, 37 87 2
hṛtpīḍā mukhavairasyaṁ śvāso mūrcchā bhramo 'ruciḥ | 4, 37 88 1
tatrāpatarpaṇasyānte dīpano vidhiriṣyate || 4, 37 88 2
aśuddhasya malonmiśraḥ sneho naiti yadā punaḥ | 4, 37 89 1
tadāṅgasadanādhmāne śvāsaḥ śūlaṁ ca jāyate || 4, 37 89 2
pakvāśayagurutvaṁ ca tatra dadyānnirūhaṇam | 4, 37 90 1
tīkṣṇaṁ tīkṣṇauṣadhair eva siddhaṁ cāpyanuvāsanam || 4, 37 90 2
śuddhasya dūrānusṛte snehe snehasya darśanam | 4, 37 91 1
gātreṣu sarvendriyāṇām upalepo 'vasādanam || 4, 37 91 2
snehagandhi mukhaṁ cāpi kāsaśvāsāvarocakaḥ | 4, 37 92 1
atipīḍitavattatra siddhirāsthāpanaṁ tathā || 4, 37 92 2
asvinnasyāviśuddhasya sneho 'lpaḥ saṁprayojitaḥ | 4, 37 93 1
śīto mṛduśca nābhyeti tato mandaṁ pravāhate || 4, 37 93 2
vibandhagauravādhmānaśūlāḥ pakvāśayaṁ prati | 4, 37 94 1
tatrāsthāpanamevāśu prayojyaṁ sānuvāsanam || 4, 37 94 2
alpaṁ bhuktavato 'lpo hi sneho mandaguṇastathā | 4, 37 95 1
datto naiti klamotkleśau bhṛśaṁ cāratimāvahet || 4, 37 95 2
tatrāpyāsthāpanaṁ kāryaṁ śodhanīyena bastinā | 4, 37 96 1
anvāsanaṁ ca snehena śodhanīyena śasyate || 4, 37 96 2
ahorātrād api snehaḥ pratyāgacchanna duṣyati | 4, 37 97 1
kuryādbastiguṇāṁścāpi jīrṇastvalpaguṇo bhavet || 4, 37 97 2
yasya nopadravaṁ kuryāt snehabastiraniḥsṛtaḥ | 4, 37 98 1
sarvo 'lpo vāvṛto raukṣyādupekṣyaḥ sa vijānatā || 4, 37 98 2
anāyāntaṁ tvahorātrāt snehaṁ saṁśodhanair haret | 4, 37 99 1
snehabastāvanāyāte nānyaḥ sneho vidhīyate || 4, 37 99 2
ityuktā vyāpadaḥ sarvāḥ salakṣaṇacikitsitāḥ | 4, 37 100 1
basteruttarasaṁjñasya vidhiṁ vakṣyāmyataḥ param || 4, 37 100 2
caturdaśāṅgulaṁ netramāturāṅgulasaṁmitam | 4, 37 101 1
mālatīpuṣpavṛntāgraṁ chidraṁ sarṣapanirgamam || 4, 37 101 2
snehapramāṇaṁ paramaṁ prakuñcaścātra kīrtitaḥ | 4, 37 102 1
pañcaviṁśādadho mātrāṁ vidadhyādbuddhikalpitām || 4, 37 102 2
niviṣṭakarṇikaṁ madhye nārīṇāṁ caturaṅgule | 4, 37 103 1
mūtrasrotaḥparīṇāhaṁ mudgavāhi daśāṅgulam || 4, 37 103 2
meḍhrāyāmasamaṁ kecidicchanti khalu tadvidaḥ | 4, 37 104 1
tāsāmapatyamārge tu nidadhyāccaturaṅgulam || 4, 37 104 2
dvyaṅgulaṁ mūtramārge tu kanyānāṁ tvekamaṅgulam | 4, 37 105 1
vidheyaṁ cāṅgulaṁ tāsāṁ vidhivadvakṣyate yathā || 4, 37 105 2
snehasya prasṛtaṁ cātra svāṅgulīmūlasaṁmitam | 4, 37 106 1
deyaṁ pramāṇaṁ paramamarvāg buddhivikalpitam || 4, 37 106 2
aurabhraḥ śaukaro vāpi bastirājaśca pūjitaḥ | 4, 37 107 1
tadalābhe prayuñjīta galacarma tu pakṣiṇām || 4, 37 107 2
tasyālābhe dṛteḥ pādo mṛducarma tato 'pi vā | 4, 37 108 1
athāturam upasnigdhaṁ svinnaṁ praśithilāśayam || 4, 37 108 2
yavāgūṁ saghṛtakṣīrāṁ pītavantaṁ yathābalam | 4, 37 109 1
niṣaṇṇam ā jānusame pīṭhe sopāśraye samam || 4, 37 109 2
svabhyaktabastimūrdhānaṁ tailenoṣṇena mānavam | 4, 37 110 1
tataḥ samaṁ sthāpayitvā nālamasya praharṣitam || 4, 37 110 2
pūrvaṁ śalākayānviṣya tato netramanantaram | 4, 37 111 1
śanaiḥ śanair ghṛtābhyaktaṁ vidadhyādaṅgulāni ṣaṭ || 4, 37 111 2
meḍhrayāmasamaṁ kecidicchanti praṇidhānamānam | 4, 37 112 1
tato 'vapīḍayedbastiṁ śanair netraṁ ca nirharet || 4, 37 112 2
tataḥ pratyāgatasnehamaparāhṇe vicakṣaṇaḥ | 4, 37 113 1
bhojayet payasā mātrāṁ yūṣeṇātha rasena vā || 4, 37 113 2
anena vidhinā dadyādbastīṁstrīṁścaturo 'pi vā | 4, 37 114 1
ūrdhvajānvai striyai dadyāduttānāyai vicakṣaṇaḥ || 4, 37 114 2
samyak prapīḍayedyoniṁ dadyāt sumṛdupīḍitam | 4, 37 115 1
trikarṇikena netreṇa dadyādyonimukhaṁ prati || 4, 37 115 2
garbhāśayaviśuddhyarthaṁ snehena dviguṇena tu | 4, 37 116 1
kvāthapramāṇaṁ prasṛtaṁ striyā dviprasṛtaṁ bhavet || 4, 37 116 2
kanyetarasyāḥ kanyāyāstadvadbastipramāṇakam | 4, 37 117 1
apratyāgacchati bhiṣag bastāvuttarasaṁjñite || 4, 37 117 2
bhūyo bastiṁ nidadhyāttu saṁyuktaṁ śodhanair gaṇaiḥ | 4, 37 118 1
gude vartiṁ nidadhyādvā śodhanadravyasaṁbhṛtām || 4, 37 118 2
praveśayedvā matimān bastidvāramathaiṣaṇīm | 4, 37 119 1
pīḍayedvāpyadho nābherbalenottaramuṣṭinā || 4, 37 119 2
āragvadhasya patraistu nirguṇḍyāḥ svarasena ca | 4, 37 120 1
kuryādgomūtrapiṣṭeṣu vartīrvāpi sasaindhavāḥ || 4, 37 120 2
mudgailāsarṣapasamāḥ pravibhajya vayāṁsi tu | 4, 37 121 1
basterāgamanārthāya tā nidadhyācchalākayā || 4, 37 121 2
āgāradhūmabṛhatīpippalīphalasaindhavaiḥ | 4, 37 122 1
kṛtā vā śuktagomūtrasurāpiṣṭaiḥ sanāgaraiḥ || 4, 37 122 2
anuvāsanasiddhiṁ ca vīkṣya karma prayojayet | 4, 37 123 1
śarkarāmadhumiśreṇa śītena madhukāmbunā || 4, 37 123 2
dahyamāne tadā bastau dadyādbastiṁ vicakṣaṇaḥ | 4, 37 124 1
kṣīravṛkṣakaṣāyeṇa payasā śītalena ca || 4, 37 124 2
śukraṁ duṣṭaṁ śoṇitaṁ cāṅganānāṁ puṣpodrekaṁ tasya nāśaṁ ca kaṣṭam | 4, 37 125 1
mūtrāghātānmūtradoṣān pravṛddhān yonivyādhiṁ saṁsthitiṁ cāparāyāḥ || 4, 37 125 2
śukrotsekaṁ śarkarāmaśmarīṁ ca śūlaṁ bastau vaṅkṣaṇe mehane ca | 4, 37 126 1
ghorānanyān bastijāṁścāpi rogān hitvā mehānuttaro hanti bastiḥ || 4, 37 126 2
samyagdattasya liṅgāni vyāpadaḥ krama eva ca | 4, 37 127 1
basteruttarasaṁjñasya samānaṁ snehabastinā || 4, 37 127 2
athāto nirūhakramacikitsitaṁ vyākhyāsyāmaḥ || 4, 38 1 1
yathovāca bhagavān dhanvantariḥ || 4, 38 2 1
athānuvāsitamāsthāpayet svabhyaktasvinnaśarīram utsṛṣṭabahirvegamavāte śucau veśmani madhyāhne pratatāyāṁ śayyāyām ,«adhaḥsuparigrahāyāṁ śroṇipradeśaprativyūḍhāyām anupadhānāyāṁ vāmapārśvaśāyinam ākuñcitadakṣiṇasakthim itaraprasāritasakthiṁ »,«sumanasaṁ jīrṇānnaṁ vāgyataṁ suniṣaṇṇadehaṁ viditvā tato vāmapādasyopari netraṁ kṛtvetarapādāṅguṣṭhāṅgulibhyāṁ karṇikām »,«upari niṣpīḍya savyapāṇikaniṣṭhikānāmikābhyāṁ bastermukhārdhaṁ saṁkocya madhyamāpradeśinyaṅguṣṭhair ardhaṁ tu vivṛtāsyaṁ »,«kṛtvā bastāvauṣadhaṁ prakṣipya dakṣiṇahastāṅguṣṭhena pradeśinīmadhyamābhyāṁ cānusiktam anāyatam abudbudam asaṁkucitam »,«avātam auṣadhāsannam upasaṁgṛhya punarupari taditareṇa gṛhītvā dakṣiṇenāvasiñcet tataḥ sūtreṇaivauṣadhānte dvistrirvāveṣṭya »,«badhnīyāt atha dakṣiṇenottānena pāṇinā bastiṁ gṛhītvā vāmahastamadhyamāṅgulipradeśinībhyāṁ netram upasaṁgṛhyāṅguṣṭhena »,«netradvāraṁ pidhāya ghṛtābhyaktāgranetraṁ ghṛtāktamupādāya prayacchedanupṛṣṭhavaṁśaṁ samam unmukham ākarṇikaṁ netraṁ »,«praṇidhatsveti brūyāt ||» 4, 38 3 1
bastiṁ savye kare kṛtvā dakṣiṇenāvapīḍayet | 4, 38 4 1
ekenaivāvapīḍena na drutaṁ na vilambitam || 4, 38 4 2
tato netramapanīya triṁśanmātrāḥ pīḍanakālādupekṣyottiṣṭhetyāturaṁ brūyāt | 4, 38 5 1
athāturam upaveśayedutkuṭukaṁ bastyāgamanārtham | 4, 38 5 2
nirūhapratyāgamanakālastu muhūrto bhavati || 4, 38 5 3
anena vidhinā bastiṁ dadyādbastiviśāradaḥ | 4, 38 6 1
dvitīyaṁ vā tṛtīyaṁ vā caturthaṁ vā yathārthataḥ || 4, 38 6 2
samyaṅnirūḍhaliṅge tu prāpte bastiṁ nivārayet | 4, 38 7 1
viśeṣāt sukumārāṇāṁ hīna eva kramo hitaḥ || 4, 38 7 2
api hīnakramaṁ kuryānna tu kuryādatikramam | 4, 38 8 1
yasya syādbastiralpo 'lpavego hīnamalānilaḥ || 4, 38 8 2
durnirūḍhaḥ sa vijñeyo mūtrārtyarucijāḍyavān | 4, 38 9 1
yānyeva prāṅmayoktāni liṅgānyativirecite || 4, 38 9 2
tānyevātinirūḍhe 'pi vijñeyāni vipaścitā | 4, 38 10 1
yasya krameṇa gacchanti viṭpittakaphavāyavaḥ || 4, 38 10 2
lāghavaṁ copajāyeta sunirūḍhaṁ tamādiśet | 4, 38 11 1
sunirūḍhaṁ tato jantuṁ snātavantaṁ tu bhojayet || 4, 38 11 2
pittaśleṣmānilāviṣṭaṁ kṣīrayūṣarasaiḥ kramāt | 4, 38 12 1
sarvaṁ vā jāṅgalarasair bhojayedavikāribhiḥ || 4, 38 12 2
tribhāgahīnamardhaṁ vā hīnamātramathāpi vā | 4, 38 13 1
yathāgnidoṣaṁ mātreyaṁ bhojanasya vidhīyate || 4, 38 13 2
anantaraṁ tato yuñjyādyathāsvaṁ snehabastinā | 4, 38 14 1
viviktatā manastuṣṭiḥ snigdhatā vyādhinigrahaḥ || 4, 38 14 2
āsthāpanasnehabastyoḥ samyagdāne tu lakṣaṇam | 4, 38 15 1
tadahastasya pavanādbhayaṁ balavadiṣyate || 4, 38 15 2
rasaudanastena śastastadahaścānuvāsanam | 4, 38 16 1
paścādagnibalaṁ matvā pavanasya ca ceṣṭitam || 4, 38 16 2
annopastambhite koṣṭhe snehabastirvidhīyate | 4, 38 17 1
anāyāntaṁ muhūrtāttu nirūhaṁ śodhanair haret || 4, 38 17 2
tīkṣṇair nirūhair matimān kṣāramūtrāmlasaṁyutaiḥ | 4, 38 18 1
viguṇānilaviṣṭabdhaṁ ciraṁ tiṣṭhannirūhaṇam || 4, 38 18 2
śūlāratijvarānāhānmaraṇaṁ vā pravartayet | 4, 38 19 1
natu bhuktavato deyamāsthāpanamiti sthitiḥ || 4, 38 19 2
visūcikāṁ vā janayecchardiṁ vāpi sudāruṇām | 4, 38 20 1
kopayet sarvadoṣān vā tasmād dadyādabhojine || 4, 38 20 2
jīrṇānnasyāśaye doṣāḥ puṁsaḥ pravyaktimāgatāḥ | 4, 38 21 1
niḥśeṣāḥ sukhamāyānti bhojanenāprapīḍitāḥ || 4, 38 21 2
navāsthāpanavikṣiptamannamagniḥ pradhāvati | 4, 38 22 1
tasmād āsthāpanaṁ deyaṁ nirāhārāya jānatā || 4, 38 22 2
āvasthikaṁ kramaṁ cāpi buddhvā kāryaṁ nirūhaṇam | 4, 38 23 1
male 'pakṛṣṭe doṣāṇāṁ balavattvaṁ na vidyate || 4, 38 23 2
kṣīrāṇyamlāni mūtrāṇi snehāḥ kvāthā rasāstathā | 4, 38 24 1
lavaṇāni phalaṁ kṣaudraṁ śatāhvā sarṣapaṁ vacā || 4, 38 24 2
elā trikaṭukaṁ rāsnā saralo devadāru ca | 4, 38 25 1
rajanī madhukaṁ hiṅgu kuṣṭhaṁ saṁśodhanāni ca || 4, 38 25 2
kaṭukā śarkarā mustamuśīraṁ candanaṁ śaṭī | 4, 38 26 1
mañjiṣṭhā madanaṁ caṇḍā trāyamāṇā rasāñjanam || 4, 38 26 2
bilvamadhyaṁ yavānī ca phalinī śakrajā yavāḥ | 4, 38 27 1
kākolī kṣīrakākolī jīvakarṣabhakāvubhau || 4, 38 27 2
tathā medā mahāmedā ṛddhirvṛddhirmadhūlikā | 4, 38 28 1
nirūheṣu yathālābhameṣa vargo vidhīyate || 4, 38 28 2
svasthe kvāthasya catvāro bhāgāḥ snehasya pañcamaḥ | 4, 38 29 1
kruddhe 'nile caturthastu ṣaṣṭhaḥ pitte kaphe 'ṣṭamaḥ || 4, 38 29 2
sarveṣu cāṣṭamo bhāgaḥ kalkānāṁ lavaṇaṁ punaḥ | 4, 38 30 1
kṣaudraṁ mūtraṁ phalaṁ kṣīramamlaṁ māṁsarasaṁ tathā || 4, 38 30 2
yuktyā prakalpayeddhīmān nirūhe kalpanā tviyam || 4, 38 31 1
kalkasnehakaṣāyāṇāmavivekādbhiṣagvaraiḥ | 4, 38 32 1
basteḥ sukalpanā proktā tasya dānaṁ yathārthakṛt || 4, 38 32 2
dattvādau saindhavasyākṣaṁ madhunaḥ prasṛtadvayam | 4, 38 33 1
pātre talena mathnīyāttadvat snehaṁ śanaiḥ śanaiḥ || 4, 38 33 2
samyak sumathite dadyāt phalakalkamataḥ param | 4, 38 34 1
tato yathocitān kalkān bhāgaiḥ svaiḥ ślakṣṇapeṣitān || 4, 38 34 2
gambhīre bhājane 'nyasminmathnīyāttaṁ khajena ca | 4, 38 35 1
yathā vā sādhu manyeta na sāndro na tanuḥ samaḥ || 4, 38 35 2
rasakṣīrāmlamūtrāṇāṁ doṣāvasthāmavekṣya tu | 4, 38 36 1
kaṣāyaprasṛtān pañca supūtāṁstatra dāpayet || 4, 38 36 2
ata ūrdhvaṁ dvādaśaprasṛtān vakṣyāmaḥ | 4, 38 37 1
dattvādau saindhavasyākṣaṁ madhunaḥ prasṛtidvayam | 4, 38 37 2
vinirmathya tato dadyāt snehasya prasṛtitrayam || 4, 38 37 3
ekībhūte tataḥ snehe kalkasya prasṛtiṁ kṣipet | 4, 38 38 1
saṁmūrchite kaṣāyaṁ tu catuḥprasṛtisaṁmitam || 4, 38 38 2
vitarecca tadāvāpamante dviprasṛtonmitam | 4, 38 39 1
evaṁ prakalpito bastirdvādaśaprasṛto bhavet || 4, 38 39 2
jyeṣṭhāyāḥ khalu mātrāyāḥ pramāṇamidamīritam | 4, 38 40 1
apahrāse bhiṣakkuryāttadvat prasṛtihāpanam || 4, 38 40 2
yathāvayo nirūhāṇāṁ kalpaneyamudāhṛtā | 4, 38 41 1
saindhavādidravāntānāṁ siddhikāmair bhiṣagvaraiḥ || 4, 38 41 2
ata ūrdhvaṁ pravakṣyante bastayo 'tra vibhāgaśaḥ | 4, 38 42 1
yathādoṣaṁ prayuktā ye hanyurnānāvidhān gadān || 4, 38 42 2
śampākoruvuvarṣābhūvājigandhāniśāchadaiḥ | 4, 38 43 1
pañcamūlībalārāsnāguḍūcīsuradārubhiḥ || 4, 38 43 2
kvathitaiḥ pālikair ebhir madanāṣṭakasaṁyutaiḥ | 4, 38 44 1
kalkair māgadhikāmbhodahapuṣāmisisaindhavaiḥ || 4, 38 44 2
vatsāhvayapriyaṅgūgrāyaṣṭyāhvayarasāñjanaiḥ | 4, 38 45 1
dadyādāsthāpanaṁ koṣṇaṁ kṣaudrādyair abhisaṁskṛtam || 4, 38 45 2
pṛṣṭhorutrikaśūlāśmaviṇmūtrānilasaṅginām | 4, 38 46 1
grahaṇīmārutārśoghnaṁ raktamāṁsabalapradam || 4, 38 46 2
guḍūcītriphalārāsnādaśamūlabalāpalaiḥ | 4, 38 47 1
kvathitaiḥ ślakṣṇapiṣṭastu priyaṅgughanasaindhavaiḥ || 4, 38 47 2
śatapuṣpāvacākṛṣṇāyavānīkuṣṭhabilvajaiḥ | 4, 38 48 1
saguḍair akṣamātraistu madanārdhapalānvitaiḥ || 4, 38 48 2
kṣaudratailaghṛtakṣīraśuktakāñjikamastubhiḥ | 4, 38 49 1
samāloḍya ca mūtreṇa dadyād āsthāpanaṁ param || 4, 38 49 2
tejovarṇabalotsāhavīryāgniprāṇavardhanam | 4, 38 50 1
sarvamārutarogaghnaṁ vayaḥsthāpanam uttamam || 4, 38 50 2
kuśādipañcamūlābdatriphalotpalavāsakaiḥ | 4, 38 51 1
sārivośīramañjiṣṭhārāsnāreṇuparūṣakaiḥ || 4, 38 51 2
pālikaiḥ kvathitaiḥ samyag dravyair ebhiśca peṣitaiḥ | 4, 38 52 1
śṛṅgāṭakātmaguptebhakesarāgurucandanaiḥ || 4, 38 52 2
vidārīmisimañjiṣṭhāśyāmendrayavasindhujaiḥ | 4, 38 53 1
phalapadmakayaṣṭyāhvaiḥ kṣaudrakṣīraghṛtāplutaiḥ || 4, 38 53 2
dattamāsthāpanaṁ śītamamlahīnaistathā dravaiḥ | 4, 38 54 1
dāhāsṛgdarapittāsṛkpittagulmajvarāñjayet || 4, 38 54 2
rodhracandanamañjiṣṭhārāsnānantābalarddhibhiḥ | 4, 38 55 1
sārivāvṛṣakāśmaryamedāmadhukapadmakaiḥ || 4, 38 55 2
sthirāditṛṇamūlaiśca kvāthaḥ karṣatrayonmitaiḥ | 4, 38 56 1
piṣṭair jīvakakākolīyugarddhimadhukotpalaiḥ || 4, 38 56 2
prapauṇḍarīkajīvantīmedāreṇuparūṣakaiḥ | 4, 38 57 1
abhīrumisisindhūtthavatsakośīrapadmakaiḥ || 4, 38 57 2
kaseruśarkarāyuktaiḥ sarpirmadhupayaḥplutaiḥ | 4, 38 58 1
dravaistīkṣṇāmlavarjyaiśca datto bastiḥ suśītalaḥ || 4, 38 58 2
gulmāsṛgdarahṛtpāṇḍurogān saviṣamajvarān | 4, 38 59 1
asṛkpittātisārau ca hanyātpittakṛtān gadān || 4, 38 59 2
bhadrānimbakulatthārkakośātakyamṛtāmaraiḥ | 4, 38 60 1
sārivābṛhatīpāṭhāmūrvāragvadhavatsakaiḥ || 4, 38 60 2
kvāthaḥ kalkastu kartavyo vacāmadanasarṣapaiḥ | 4, 38 61 1
saindhavāmarakuṣṭhailāpippalībilvanāgaraiḥ || 4, 38 61 2
kaṭutailamadhukṣāramūtratailāmlasaṁyutaiḥ | 4, 38 62 1
kāryamāsthāpanaṁ tūrṇaṁ kāmalāpāṇḍumehinām || 4, 38 62 2
medasvināmanagnīnāṁ kapharogāśanadviṣām | 4, 38 63 1
galagaṇḍagaraglāniślīpadodararogiṇām || 4, 38 63 2
daśamūlīniśābilvapaṭolatriphalāmaraiḥ | 4, 38 64 1
kvathitaiḥ kalkapiṣṭaistu mustasaindhavadārubhiḥ || 4, 38 64 2
pāṭhāmāgadhikendrāhvaistailakṣāramadhuplutaiḥ | 4, 38 65 1
kuryādāsthāpanaṁ samyaṅmūtrāmlaphalayojitaiḥ || 4, 38 65 2
kaphapāṇḍugadālasyamūtramārutasaṅginām | 4, 38 66 1
āmāṭopāpacīśleṣmagulmakrimivikāriṇām || 4, 38 66 2
vṛṣāśmabhedavarṣābhūdhānyagandharvahastakaiḥ | 4, 38 67 1
daśamūlabalāmūrvāyavakolaniśāchadaiḥ || 4, 38 67 2
kulatthabilvabhūnimbaiḥ kvāthitaiḥ palasaṁmitaiḥ | 4, 38 68 1
kalkair madanayaṣṭyāhvaṣaḍgranthāmarasarṣapaiḥ || 4, 38 68 2
pippalīmūlasindhūtthayavānīmisivatsakaiḥ | 4, 38 69 1
kṣaudrekṣukṣīragomūtrasarpistailarasāplutaiḥ || 4, 38 69 2
tūrṇamāsthāpanaṁ kāryaṁ saṁsṛṣṭabahurogiṇām | 4, 38 70 1
gṛdhrasīśarkarāṣṭhīlātūnīgulmagadāpaham || 4, 38 70 2
rāsnāragvadhavarṣābhūkaṭukośīravāridaiḥ | 4, 38 71 1
trāyamāṇāmṛtāraktāpañcamūlībibhītakaiḥ || 4, 38 71 2
sabalaiḥ pālikaiḥ kvāthaḥ kalkastu madanānvitaiḥ | 4, 38 72 1
yaṣṭyāhvamisisindhūtthaphalinīndrayavāhvayaiḥ || 4, 38 72 2
rasāñjanarasakṣaudradrākṣāsauvīrasaṁyutaiḥ | 4, 38 73 1
yukto bastiḥ sukhoṣṇo 'yaṁ māṁsaśukrabalaujasām || 4, 38 73 2
āyuṣo 'gneśca saṁskartā hanti cāśu gadānimān | 4, 38 74 1
gulmāsṛgdaravīsarpamūtrakṛcchrakṣatakṣayān || 4, 38 74 2
viṣamajvaramarśāṁsi grahaṇīṁ vātakuṇḍalīm | 4, 38 75 1
jānujaṅghāśirobastigrahodāvartamārutān || 4, 38 75 2
vātāsṛkśarkarāṣṭhīlākukṣiśūlodarārucīḥ | 4, 38 76 1
raktapittakaphonmādapramehādhmānahṛdgrahān || 4, 38 76 2
vātaghnauṣadhaniṣkvāthāḥ saindhavatrivṛtāyutāḥ | 4, 38 77 1
sāmlāḥ sukhoṣṇā yojyāḥ syurbastayaḥ kupite 'nile || 4, 38 77 2
nyagrodhādigaṇakvāthāḥ kākolyādisamāyutāḥ | 4, 38 78 1
vidheyā bastayaḥ pitte sasarpiṣkāḥ saśarkarāḥ || 4, 38 78 2
āragvadhādiniṣkvāthāḥ pippalyādisamāyutāḥ | 4, 38 79 1
sakṣaudramūtrā deyāḥ syurbastayaḥ kupite kaphe || 4, 38 79 2
śarkarekṣurasakṣīraghṛtayuktāḥ suśītalāḥ | 4, 38 80 1
kṣīravṛkṣakaṣāyāḍhyā bastayaḥ śoṇite hitāḥ || 4, 38 80 2
śodhanadravyaniṣkvāthāstatkalkasnehasaindhavaiḥ | 4, 38 81 1
yuktāḥ khajena mathitabastayaḥ śodhanāḥ smṛtāḥ || 4, 38 81 2
triphalākvāthagomūtrakṣaudrakṣārasamāyutāḥ | 4, 38 82 1
ūṣakādipratīvāpā bastayo lekhanāḥ smṛtāḥ || 4, 38 82 2
bṛṁhaṇadravyaniṣkvāthāḥ kalkair madhurakair yutāḥ | 4, 38 83 1
sarpirmāṁsarasopetā bastayo bṛṁhaṇāḥ smṛtāḥ || 4, 38 83 2
caṭakāṇḍoccaṭākvāthāḥ sakṣīraghṛtaśarkarāḥ | 4, 38 84 1
ātmaguptāphalāvāpāḥ smṛtā vājīkarā nṛṇām || 4, 38 84 2
badaryairāvatīśeluśālmalīdhanvanāṅkurāḥ | 4, 38 85 1
kṣīrasiddhāḥ kṣaudrayutāḥ sāsrāḥ picchilasaṁjñitāḥ || 4, 38 85 2
vārāhamāhiṣaurabhrabaiḍālaiṇeyakaukkuṭam | 4, 38 86 1
sadyaskamasṛgājaṁ vā deyaṁ picchilabastiṣu || 4, 38 86 2
priyaṅgvādigaṇakvāthā ambaṣṭhādyena saṁyutāḥ | 4, 38 87 1
sakṣaudrāḥ saghṛtāścaiva grāhiṇo bastayaḥ smṛtāḥ || 4, 38 87 2
eteṣveva ca yogeṣu snehāḥ siddhāḥ pṛthak pṛthak | 4, 38 88 1
samasteṣvathavā samyagvidheyāḥ snehabastayaḥ || 4, 38 88 2
vandhyānāṁ śatapākena śodhitānāṁ yathākramam | 4, 38 89 1
balātailena deyāḥ syurbastayastraivṛtena ca || 4, 38 89 2
narasyottamasattvasya tīkṣṇaṁ bastiṁ nidhāpayet | 4, 38 90 1
madhyamaṁ madhyasattvasya viparītasya vai mṛdum || 4, 38 90 2
evaṁ kālaṁ balaṁ doṣaṁ vikāraṁ ca vikāravit | 4, 38 91 1
bastidravyabalaṁ caiva vīkṣya bastīn prayojayet || 4, 38 91 2
dadyādutkleśanaṁ pūrvaṁ madhye doṣaharaṁ punaḥ | 4, 38 92 1
paścāt saṁśamanīyaṁ ca dadyādbastiṁ vicakṣaṇaḥ || 4, 38 92 2
eraṇḍabījaṁ madhukaṁ pippalī saindhavaṁ vacā | 4, 38 93 1
hapuṣāphalakalkaśca bastirutkleśanaḥ smṛtaḥ || 4, 38 93 2
śatāhvā madhukaṁ bījaṁ kauṭajaṁ phalam eva ca | 4, 38 94 1
sakāñjikaḥ sagomūtro bastirdoṣaharaḥ smṛtaḥ || 4, 38 94 2
priyaṅgurmadhukaṁ mustā tathaiva ca rasāñjanam | 4, 38 95 1
sakṣīraḥ śasyate bastirdoṣāṇāṁ śamanaḥ paraḥ || 4, 38 95 2
nṛpāṇāṁ tatsamānānāṁ tathā sumahatām api | 4, 38 96 1
nārīṇāṁ sukumārāṇāṁ śiśusthavirayor api || 4, 38 96 2
doṣanirharaṇārthāya balavarṇodayāya ca | 4, 38 97 1
samāsenopadekṣyāmi vidhānaṁ mādhutailikam || 4, 38 97 2
yānastrībhojyapāneṣu niyamaścātra nocyate | 4, 38 98 1
phalaṁ ca vipulaṁ dṛṣṭaṁ vyāpadāṁ cāpyasaṁbhavaḥ || 4, 38 98 2
yojyastvataḥ sukhenaiva nirūhakramamicchatā | 4, 38 99 1
yadecchati tadaivaiṣa prayoktavyo vipaścitā || 4, 38 99 2
madhutaile same syātāṁ kvāthaścairaṇḍamūlajaḥ | 4, 38 100 1
palārdhaṁ śatapuṣpāyāstato 'rdhaṁ saindhavasya ca || 4, 38 100 2
phalenaikena saṁyuktaḥ khajena ca viloḍitaḥ | 4, 38 101 1
deyaḥ sukhoṣṇo bhiṣajā mādhutailikasaṁjñitaḥ || 4, 38 101 2
vacāmadhukatailaṁ ca kvāthaḥ sarasasaindhavaḥ | 4, 38 102 1
pippalīphalasaṁyukto bastiryuktarathaḥ smṛtaḥ || 4, 38 102 2
suradāru varā rāsnā śatapuṣpā vacā madhu | 4, 38 103 1
hiṅgusaindhavasaṁyukto bastirdoṣaharaḥ smṛtaḥ || 4, 38 103 2
pañcamūlīkaṣāyaṁ ca tailaṁ māgadhikā madhu | 4, 38 104 1
bastireṣa vidhātavyaḥ saśatāhvaḥ sasaindhavaḥ || 4, 38 104 2
yavakolakulatthānāṁ kvātho māgadhikā madhu | 4, 38 105 1
sasaindhavaḥ sayaṣṭyāhvaḥ siddhabastiriti smṛtaḥ || 4, 38 105 2
mustāpāṭhāmṛtātiktābalārāsnāpunarnavāḥ | 4, 38 106 1
mañjiṣṭhāragvadhośīratrāyamāṇākhyagokṣurān || 4, 38 106 2
pālikān pañcamūlālpasahitānmadanāṣṭakam | 4, 38 107 1
jalāḍhake pacet kvāthaṁ pādaśeṣaṁ punaḥ pacet || 4, 38 107 2
kṣīrārdhāḍhakasaṁyuktam ā kṣīrāt suparisrutam | 4, 38 108 1
pādena jāṅgalarasastathā madhughṛtaṁ samam || 4, 38 108 2
śatāhvāphalinīyaṣṭīvatsakaiḥ sarasāñjanaiḥ | 4, 38 109 1
kārṣikaiḥ saindhavonmiśraiḥ kalkair bastiḥ prayojitaḥ || 4, 38 109 2
vātāsṛṅmehaśophārśogulmamūtravibandhanut | 4, 38 110 1
visarpajvaraviḍbhaṅgaraktapittavināśanaḥ || 4, 38 110 2
balyaḥ saṁjīvano vṛṣyaścakṣuṣyaḥ śūlanāśanaḥ | 4, 38 111 1
yāpanānāmayaṁ rājā bastirmustādiko mataḥ || 4, 38 111 2
avekṣya bheṣajaṁ buddhyā vikāraṁ ca vikāravit | 4, 38 112 1
bījenānena śāstrajñaḥ kuryādbastiśatānyapi || 4, 38 112 2
ajīrṇe na prayuñjīta divāsvapnaṁ ca varjayet | 4, 38 113 1
āhārācārikaṁ śeṣamanyat kāmaṁ samācaret || 4, 38 113 2
yasmānmadhu ca tailaṁ ca prādhānyena pradīyate | 4, 38 114 1
mādhutailika ityevaṁ bhiṣagbhir bastirucyate || 4, 38 114 2
ratheṣvapi ca yukteṣu hastyaśve cāpi kalpite | 4, 38 115 1
yasmānna pratiṣiddho 'yamato yuktarathaḥ smṛtaḥ || 4, 38 115 2
balopacayavarṇānāṁ yasmād vyādhiśatasya ca | 4, 38 116 1
bhavatyetena siddhistu siddhabastirato mataḥ || 4, 38 116 2
sukhināmalpadoṣāṇāṁ nityaṁ snigdhāśca ye narāḥ | 4, 38 117 1
mṛdukoṣṭhāśca ye teṣāṁ vidheyā mādhutailikāḥ || 4, 38 117 2
mṛdutvāt pādahīnatvādakṛtsnavidhisevanāt | 4, 38 118 1
ekabastipradānācca siddhabastiṣvayantraṇā || 4, 38 118 2
athāta āturopadravacikitsitaṁ vyākhyāsyāmaḥ || 4, 39 1 0
yathovāca bhagavān dhanvantariḥ || 4, 39 2 0
snehapītasya vāntasya viriktasya srutāsṛjaḥ | 4, 39 3 1
nirūḍhasya ca kāyāgnirmando bhavati dehinaḥ || 4, 39 3 2
so 'nnairatyarthagurubhir upayuktaiḥ praśāmyati | 4, 39 4 1
alpo mahadbhir bahubhiśchādito 'gnirivendhanaiḥ || 4, 39 4 2
sa cālpair laghubhiścānnair upayuktair vivardhate | 4, 39 5 1
kāṣṭhair aṇubhir alpaiśca saṁdhukṣita ivānalaḥ || 4, 39 5 2
hṛtadoṣapramāṇena sadāhāravidhiḥ smṛtaḥ | 4, 39 6 1
trīṇi cātra pramāṇāni prastho 'rdhāḍhakamāḍhakam || 4, 39 6 2
tatrāvaraṁ prasthamātraṁ dve śeṣe madhyamottame | 4, 39 7 1
prasthe parisrute deyā yavāgūḥ svalpataṇḍulā || 4, 39 7 2
dve caivārdhāḍhake deye tisraścāpyāḍhake gate | 4, 39 8 1
vilepīmucitādbhaktāccaturthāṁśakṛtāṁ tataḥ || 4, 39 8 2
dadyāduktena vidhinā klinnasikthāmapicchilām | 4, 39 9 1
asnigdhalavaṇaṁ svacchamudgayūṣayutaṁ tataḥ || 4, 39 9 2
aṁśadvayapramāṇena dadyāt susvinnamodanam | 4, 39 10 1
tatastu kṛtasaṁjñena hṛdyenendriyabodhinā || 4, 39 10 2
trīnaṁśān vitaredbhoktumāturāyaudanaṁ mṛdu | 4, 39 11 1
tato yathocitaṁ bhaktaṁ bhoktum asmai vicakṣaṇaḥ || 4, 39 11 2
lāvaiṇahariṇādīnāṁ rasair dadyāt susaṁskṛtaiḥ | 4, 39 12 1
hīnamadhyottameṣveṣu virekeṣu prakīrtitaḥ || 4, 39 12 2
ekadvitriguṇaḥ samyagāhārasya kramastvayam | 4, 39 13 1
kaphapittādhikānmadyanityān hīnaviśodhitān || 4, 39 13 2
peyābhiṣyandayetteṣāṁ tarpaṇādikramo hitaḥ | 4, 39 14 1
vedanālābhaniyamaśokavaicittyahetubhiḥ || 4, 39 14 2
narānupoṣitāṁścāpi viriktavadupācaret | 4, 39 15 1
āḍhakārdhāḍhakaprasthasaṁkhyā hyeṣā virecane || 4, 39 15 2
śleṣmāntatvādvirekasya na tāmicchati tadvidaḥ | 4, 39 16 1
eko virekaḥ śleṣmānto na dvitīyo 'sti kaścana || 4, 39 16 2
balaṁ yattrividhaṁ proktamatastatra kramastridhā | 4, 39 17 1
tatrānukramamekaṁ tu balasthaḥ sakṛdācaret || 4, 39 17 2
dvirācarenmadhyabalastrīn vārān durbalastathā | 4, 39 18 1
kecidevaṁ kramaṁ prāhurmandamadhyottamāgniṣu || 4, 39 18 2
saṁsargeṇa vivṛddhe 'gnau doṣakopabhayādbhajet | 4, 39 19 1
prāk svādutiktau snigdhāmlalavaṇān kaṭukaṁ tataḥ || 4, 39 19 2
svādvamlalavaṇān bhūyaḥ svādutiktāvataḥ param | 4, 39 20 1
snigdharūkṣān rasāṁścaiva vyatyāsāt svasthavattataḥ || 4, 39 20 2
kevalaṁ snehapīto vā vānto yaścāpi kevalam | 4, 39 21 1
sa saptarātraṁ manujo bhuñjīta laghu bhojanam || 4, 39 21 2
kṛtaḥ sirāvyadho yasya kṛtaṁ yasya ca śodhanam | 4, 39 22 1
sa nā pariharenmāsaṁ yāvadvā balavān bhavet || 4, 39 22 2
tryahaṁ tryahaṁ pariharedekaikaṁ bastimāturaḥ | 4, 39 23 1
tṛtīye tu parīhāre yathāyogaṁ samācaret || 4, 39 23 2
tailapūrṇāmamṛdbhāṇḍasadharmāṇo vraṇāturāḥ | 4, 39 24 1
snigdhaśuddhākṣirogārtā jvarātīsāriṇaśca ye || 4, 39 24 2
krudhyataḥ kupitaṁ pittaṁ kuryāttāṁstānupadravān | 4, 39 25 1
āyāsyataḥ śocato vā cittaṁ vibhramamṛcchati || 4, 39 25 2
maithunopagamādghorān vyādhīnāpnoti durmatiḥ | 4, 39 26 1
ākṣepakaṁ pakṣaghātamaṅgapragraham eva ca || 4, 39 26 2
guhyapradeśe śvayathuṁ kāsaśvāsau ca dāruṇau | 4, 39 27 1
rudhiraṁ śukravaccāpi sarajaskaṁ pravartate || 4, 39 27 2
labhate ca divāsvapnāttāṁstān vyādhīn kaphātmakān | 4, 39 28 1
plīhodaraṁ pratiśyāyaṁ pāṇḍutāṁ śvayathuṁ jvaram || 4, 39 28 2
mohaṁ sadanamaṅgānāmavipākaṁ tathārucim | 4, 39 29 1
tamasā cābhibhūtastu svapnamevābhinandati || 4, 39 29 2
uccaiḥ saṁbhāṣaṇādvāyuḥ śirasyāpādayedrujam | 4, 39 30 1
āndhyaṁ jāḍyam ajighratvaṁ bādhiryaṁ mūkatāṁ tathā || 4, 39 30 2
hanumokṣamadhīmanthamarditaṁ ca sudāruṇam | 4, 39 31 1
netrastambhaṁ nimeṣaṁ vā tṛṣṇāṁ kāsaṁ prajāgaram || 4, 39 31 2
labhate dantacālaṁ ca tāṁstāṁścānyānupadravān | 4, 39 32 1
yānayānena labhate chardimūrcchābhramaklamān || 4, 39 32 2
tathaivāṅgagrahaṁ ghoram indriyāṇāṁ ca vibhramam | 4, 39 33 1
cirāsanāttathā sthānācchroṇyāṁ bhavati vedanā || 4, 39 33 2
aticaṅkramaṇādvāyurjaṅghayoḥ kurute rujaḥ | 4, 39 34 1
sakthipraśoṣaṁ śophaṁ vā pādaharṣamathāpi vā || 4, 39 34 2
śītasaṁbhogatoyānāṁ sevā mārutavṛddhaye | 4, 39 35 1
tato 'ṅgamardaviṣṭambhaśūlādhmānapravepakāḥ || 4, 39 35 2
vātātapābhyāṁ vaivarṇyaṁ jvaraṁ cāpi samāpnuyāt | 4, 39 36 1
viruddhādhyaśanānmṛtyuṁ vyādhiṁ vā ghoramṛcchati || 4, 39 36 2
asātmyabhojanaṁ hanyādbalavarṇamasaṁśayam | 4, 39 37 1
anātmavantaḥ paśuvadbhuñjate ye 'pramāṇataḥ | 4, 39 37 2
rogānīkasya te mūlamajīrṇaṁ prāpnuvanti hi || 4, 39 37 3
vyāpadāṁ kāraṇaṁ vīkṣya vyāpatsvetāsu buddhimān | 4, 39 38 1
prayatetāturārogye pratyanīkena hetunā || 4, 39 38 2
viriktavāntair hariṇaiṇalāvakāḥ śaśaśca sevyaḥ samayūratittiriḥ | 4, 39 39 1
saṣaṣṭikāścaiva purāṇaśālayastathaiva mudgā laghu yacca kīrtitam || 4, 39 39 2
athāto dhūmanasyakavalagrahacikitsitaṁ vyākhyāsyāmaḥ || 4, 40 1 1
yathovāca bhagavān dhanvantariḥ || 4, 40 2 1
dhūmaḥ pañcavidho bhavati tadyathā prāyogikaḥ snaihiko vairecanikaḥ kāsaghno vāmanīyaśceti || 4, 40 3 1
tatrailādinā kuṣṭhatagaravarjyena ślakṣṇapiṣṭena dvādaśāṅgulaṁ śarakāṇḍamaṅgulipariṇāhaṁ kṣaumeṇāṣṭāṅgulaṁ veṣṭayitvā ,«lepayedeṣā vartiḥ prāyogike snehaphalasāramadhūcchiṣṭasarjarasagugguluprabhṛtibhiḥ snehamiśraiḥ snaihike śirovirecanadravyair »,«vairecane bṛhatīkaṇṭakārikātrikaṭukāsamardahiṅgviṅgudītvaṅmanaḥśilācchinnaruhākarkaṭaśṛṅgīprabhṛtibhiḥ kāsaharaiśca kāsaghne »,«snāyucarmakhuraśṛṅgakarkaṭakāsthiśuṣkamatsyavallūrakṛmiprabhṛtibhir vāmanīyaiśca vāmanīye ||» 4, 40 4 1
tatra bastinetradravyair dhūmanetradravyāṇi vyākhyātāni bhavanti | 4, 40 5 1
dhūmanetraṁ tu kaniṣṭhikāpariṇāhamagre kalāyamātrasroto mūle 'ṅguṣṭhapariṇāhaṁ dhūmavartipraveśasroto 'ṅgulānyaṣṭacatvāriṁśat ,«prāyogike dvātriṁśat snehane caturviṁśatir vairecane ṣoḍaśāṅgulaṁ kāsaghne vāmanīye ca |» 4, 40 5 2
ete 'pi kolāsthimātracchidre bhavataḥ | 4, 40 5 3
vraṇanetramaṣṭāṅgulaṁ vraṇadhūpanārthaṁ kalāyaparimaṇḍalaṁ kulatthavāhisrota iti || 4, 40 5 4
atha sukhopaviṣṭaḥ sumanā ṛjvadhodṛṣṭiratandritaḥ snehāktadīptāgrāṁ vartiṁ netrasrotasi praṇidhāya dhūmaṁ pibet || 4, 40 6 1
mukhena taṁ pibet pūrvaṁ nāsikābhyāṁ tataḥ pibet | 4, 40 7 1
mukhapītaṁ mukhenaiva vamet pītaṁ ca nāsayā || 4, 40 7 2
mukhena dhūmamādāya nāsikābhyāṁ na nirharet | 4, 40 8 1
tena hi pratilomena dṛṣṭistatra nihanyate || 4, 40 8 2
viśeṣatastu prāyogikaṁ ghrāṇenādadīta snaihikaṁ mukhanāsābhyāṁ nāsikayā vairecanikaṁ mukhenaivetarau || 4, 40 9 1
tatra prāyogike vartiṁ vyapagataśarakāṇḍāṁ nivātātapaśuṣkām aṅgāreṣvavadīpya netramūlasrotasi prayujya dhūmam āhareti brūyāt ,«evaṁ snehanaṁ vairecanikaṁ ca kuryāditi |» 4, 40 10 1
itarayor vyapetadhūmāṅgāre sthire samāhite śarāve prakṣipya vartiṁ mūlacchidreṇānyena śarāveṇa pidhāya tasmin chidre netramūlaṁ ,«saṁyojya dhūmamāseveta praśānte dhūme vartimavaśiṣṭāṁ prakṣipya punar api dhūmaṁ pāyayed ā doṣaviśuddheḥ eṣa »,«dhūmapānopāyavidhiḥ ||» 4, 40 10 2
tatra ,śokaśramabhayāmarṣauṣṇyaviṣaraktapittamadamūrcchādāhapipāsāpāṇḍurogatāluśoṣachardiśiro'bhighātodgārāpatarpitatimiraprameho,«darādhmānordhvavātārtā »,«bālavṛddhadurbalaviriktāsthāpitajāgaritagarbhiṇīrūkṣakṣīṇakṣatoraskamadhughṛtadadhidugdhamatsyamadyayavāgūpītālpakaphāśca na »,«dhūmamāseveran ||» 4, 40 11 1
akālapītaḥ kurute bhramaṁ mūrcchāṁ śirorujam | 4, 40 12 1
ghrāṇaśrotrākṣijihvānām upaghātaṁ ca dāruṇam || 4, 40 12 2
ādyāstu trayo dhūmā dvādaśasu kāleṣūpādeyāḥ | 4, 40 13 1
tadyathā kṣutadantaprakṣālananasyasnānabhojanadivāsvapnamaithunacchardimūtroccārahasitaruṣitaśastrakarmānteṣviti | 4, 40 13 2
tatra vibhāgo mūtroccārakṣavathuhasitaruṣitamaithunānteṣu snaihikaḥ snānacchardanadivāsvapnānteṣu vairecaniko dantaprakṣālanasya ,«snānabhojanaśastrakarmānteṣu prāyogika iti ||» 4, 40 13 3
tatra snaihiko vātaṁ śamayati snehādupalepācca vairecanaḥ śleṣmāṇamutkleśyāpakarṣati raukṣyāttaikṣṇyādauṣṇyādvaiśadyācca ,«prāyogikaḥ śleṣmāṇamutkleśayatyutkliṣṭaṁ cāpakarṣati śamayati vātaṁ sādhāraṇatvāt pūrvābhyām iti ||» 4, 40 14 1
bhavati cātra | 4, 40 15 1
naro dhūmopayogācca prasannendriyavāṅmanāḥ | 4, 40 15 2
dṛḍhakeśadvijaśmaśruḥ sugandhiviśadānanaḥ || 4, 40 15 3
tathā kāsaśvāsārocakāsyopalepasvarabhedamukhāsrāvakṣavathuvamathukrathatandrānidrāhanumanyāstambhāḥ ,«pīnasaśirorogakarṇākṣiśūlā vātakaphanimittāścāsya mukharogā na bhavanti ||» 4, 40 16 1
tasya yogāyogātiyogā vijñātavyāḥ | 4, 40 17 1
tatra yogo rogapraśamano 'yogo rogāpraśamanaḥ ,«tālugalaśoṣaparidāhapipāsāmūrcchābhramamadakarṇakṣveḍadṛṣṭināsārogadaurbalyānyatiyogo janayati ||» 4, 40 17 2
prāyogikaṁ trīṁstrīnucchvāsānādadīta mukhanāsikābhyāṁ ca paryāyāṁstrīṁścaturo veti snaihikaṁ yāvadaśrupravṛttiḥ vairecanikam ā ,«doṣadarśanāt tilataṇḍulayavāgūpītena pātavyo vāmanīyo grāsāntareṣu kāsaghna iti ||» 4, 40 18 1
vraṇadhūmaṁ śarāvasaṁpuṭopanītena netreṇa vraṇamānayet dhūmapānādvedanopaśamo vraṇavaiśadyamāsrāvopaśamaśca bhavati || 4, 40 19 1
vidhireṣa samāsena dhūmasyābhihito mayā | 4, 40 20 1
nasyasyātaḥ pravakṣyāmi vidhiṁ niravaśeṣataḥ || 4, 40 20 2
auṣadhamauṣadhasiddho vā sneho nāsikābhyāṁ dīyata iti nasyam | 4, 40 21 1
taddvividhaṁ śirovirecanaṁ snehanaṁ ca | 4, 40 21 2
taddvividham api pañcadhā | 4, 40 21 3
tadyathā nasyaṁ śirovirecanaṁ pratimarśo 'vapīḍaḥ pradhamanaṁ ca | 4, 40 21 4
teṣu nasyaṁ pradhānaṁ śirovirecanaṁ ca nasyavikalpaḥ pratimarśaḥ śirovirecanavikalpo 'vapīḍaḥ pradhamanaṁ ca tato nasyaśabdaḥ ,«pañcadhā niyamitaḥ ||» 4, 40 21 5
tatra yaḥ snehanārthaṁ śūnyaśirasāṁ grīvāskandhorasāṁ ca balajananārthaṁ dṛṣṭiprasādajananārthaṁ vā sneho vidhīyate tasmin ,«vaiśeṣiko nasyaśabdaḥ |» 4, 40 22 1
tattu deyaṁ vātābhibhūte śirasi ,dantakeśaśmaśruprapātadāruṇakarṇaśūlakarṇakṣveḍatimirasvaropaghātanāsārogāsyaśoṣāvabāhukākālajavalīpalitaprādurbhāvadāruṇapr,«abodheṣu vātapaittikeṣu mukharogeṣvanyeṣu ca vātapittaharadravyasiddhena sneheneti ||» 4, 40 22 2
śirovirecanaṁ śleṣmaṇābhivyāptatālukaṇṭhaśirasām ,«arocakaśirogauravaśūlapīnasārdhāvabhedakakṛmipratiśyāyāpasmāragandhājñāneṣvanyeṣu cordhvajatrugateṣu kaphajeṣu vikāreṣu »,"śirovirecanadravyaistatsiddhena vā sneheneti ||" 4, 40 23 1
tatraitaddvividhamapyabhuktavato 'nnakāle pūrvāhṇe śleṣmarogiṇāṁ madhyāhne pittarogiṇām aparāhṇe vātarogiṇām || 4, 40 24 1
atha puruṣāya śirovirecanīyāya tyaktamūtrapurīṣāya bhuktavate vyabhre kāle dantakāṣṭhadhūmapānābhyāṁ viśuddhavaktrasrotase ,«pāṇitāpaparisvinnamṛditagalakapolalalāṭapradeśāya vātātaparajohīne veśmanyuttānaśāyine prasāritakaracaraṇāya kiṁcit »,«pravilambitaśirase vastrācchāditanetrāya vāmahastapradeśinyagronnāmitanāsāgrāya viśuddhasrotasi dakṣiṇahastena »,«snehamuṣṇāmbunā prataptaṁ rajatasuvarṇatāmramaṇimṛtpātraśuktīnāmanyatamasthaṁ śuktyā picunā vā sukhoṣṇaṁ sneham adrutam »,"āsiñced avyavacchinnadhāraṁ yathā netre na prāpnoti ||" 4, 40 25 1
snehe 'vasicyamāne tu śiro naiva prakampayet | 4, 40 26 1
na kupyenna prabhāṣecca na kṣuyānna hasettathā || 4, 40 26 2
etair hi vihataḥ sneho na samyak pratipadyate | 4, 40 27 1
tataḥ kāsapratiśyāyaśiro'kṣigadasaṁbhavaḥ || 4, 40 27 2
tasya pramāṇam aṣṭau bindavaḥ pradeśinīparvadvayaniḥsṛtāḥ prathamā mātrā dvitīyā śuktiḥ tṛtīyā pāṇiśuktiḥ ityetāstisro mātrā ,«yathābalaṁ prayojyāḥ ||» 4, 40 28 1
snehanasyaṁ nopagilet kathaṁcid api buddhimān || 4, 40 29 1
śṛṅgāṭakamabhiplāvya nireti vadanādyathā | 4, 40 30 1
kaphotkleśabhayāccainaṁ niṣṭhīved avidhārayan || 4, 40 30 2
datte ca punar api saṁsvedya galakapolādīn dhūmamāseveta bhojayeccainamabhiṣyandi tato 'syācārikamādiśet ,«rajodhūmasnehātapamadyadravapānaśiraḥsnānātiyānakrodhādīni ca pariharet ||» 4, 40 31 1
tasya yogātiyogāyogānāmidaṁ vijñānaṁ bhavati || 4, 40 32 1
lāghavaṁ śiraso yoge sukhasvapnaprabodhanam | 4, 40 33 1
vikāropaśamaḥ śuddhirindriyāṇāṁ manaḥsukham || 4, 40 33 2
kaphaprasekaḥ śiraso gurutendriyavibhramaḥ | 4, 40 34 1
lakṣaṇaṁ mūrdhnyatisnigdhe rūkṣaṁ tatrāvacārayet || 4, 40 34 2
ayoge vātavaiguṇyamindriyāṇāṁ ca rūkṣatā | 4, 40 35 1
rogāśāntiśca tatreṣṭaṁ bhūyo nasyaṁ prayojayet || 4, 40 35 2
catvāro bindavaḥ ṣaḍ vā tathāṣṭau vā yathābalam | 4, 40 36 1
śirovirekasnehasya pramāṇamabhinirdiśet || 4, 40 36 2
nasye trīṇyupadiṣṭāni lakṣaṇāni prayogataḥ | 4, 40 37 1
śuddhahīnātisaṁjñāni viśeṣācchāstracintakaiḥ || 4, 40 37 2
lāghavaṁ śirasaḥ śuddhiḥ srotasāṁ vyādhinirjayaḥ | 4, 40 38 1
cittendriyaprasādaśca śirasaḥ śuddhilakṣaṇam || 4, 40 38 2
kaṇḍūpadehau gurutā srotasāṁ kaphasaṁsravaḥ | 4, 40 39 1
mūrdhni hīnaviśuddhe tu lakṣaṇaṁ parikīrtitam || 4, 40 39 2
mastuluṅgāgamo vātavṛddhirindriyavibhramaḥ | 4, 40 40 1
śūnyatā śirasaścāpi mūrdhni gāḍhavirecite || 4, 40 40 2
hīnātiśuddhe śirasi kaphavātaghnamācaret | 4, 40 41 1
samyagviśuddhe śirasi sarpirnasyaṁ niṣecayet || 4, 40 41 2
ekāntaraṁ dvyantaraṁ vā saptāhaṁ vā punaḥ punaḥ | 4, 40 42 1
ekaviṁśatirātraṁ vā yāvadvā sādhu manyate || 4, 40 42 2
mārutenābhibhūtasya vātyantaṁ yasya dehinaḥ | 4, 40 43 1
dvikālaṁ cāpi dātavyaṁ nasyaṁ tasya vijānatā || 4, 40 43 2
avapīḍastu śirovirecanavad abhiṣyaṇṇasarpadaṣṭavisaṁjñebhyo dadyācchirovirecanadravyāṇām anyatamam avapiṣyāvapīḍya ca ,"śarkarekṣurasakṣīraghṛtamāṁsarasānām anyatamaṁ kṣīṇānāṁ śoṇitapitte ca vidadhyāt ||" 4, 40 44 1
kṛśadurbalabhīrūṇāṁ sukumārasya yoṣitām | 4, 40 45 1
śṛtāḥ snehāḥ śiraḥśuddhyai kalkastebhyo yathā hitaḥ || 4, 40 45 2
cetovikārakṛmiviṣābhipannānāṁ cūrṇaṁ pradhamet || 4, 40 46 1
nasyena parihartavyo bhuktavān apatarpito 'tyarthataruṇapratiśyāyī garbhiṇī pītasnehodakamadyadravo 'jīrṇī dattabastiḥ kruddho ,«garārtastṛṣitaḥ śokābhibhūtaḥ śrānto bālo vṛddho vegāvarodhitaḥ śiraḥsnātukāmaśceti anārtave cābhre nasyadhūmau pariharet ||» 4, 40 47 1
tatra hīnātimātrātiśītoṣṇasahasāpradānād atipravilambitaśirasa ucchiṅghato vicalato 'bhyavaharato vā pratiṣiddhapradānācca vyāpado ,«bhavanti tṛṣṇodgārādayo doṣanimittāḥ kṣayajāśca ||» 4, 40 48 1
bhavataścātra | 4, 40 49 1
nasye śirovireke ca vyāpado dvividhāḥ smṛtāḥ | 4, 40 49 2
doṣotkleśāt kṣayāccaiva vijñeyāstā yathākramam || 4, 40 49 3
doṣotkleśanimittāstu jayecchamanaśodhanaiḥ | 4, 40 50 1
atha kṣayanimittāsu yathāsvaṁ bṛṁhaṇaṁ hitam || 4, 40 50 2
pratimarśaścaturdaśasu kāleṣūpādeyas tadyathā talpotthitena prakṣālitadantena gṛhānnirgacchatā vyāyāmavyavāyādhvapariśrāntena ,«mūtroccārakavalāñjanānte bhuktavatā charditavatā divāsvapnotthitena sāyaṁ ceti ||» 4, 40 51 1
tatra talpotthitenāsevitaḥ pratimarśo rātrāvupacitaṁ nāsāsrotogataṁ malam upahanti manaḥprasādaṁ ca karoti prakṣālitadantenāsevito ,«dantānāṁ dṛḍhatāṁ vadanasaugandhyaṁ cāpādayati gṛhānnirgacchatā sevito nāsāsrotasaḥ klinnatayā rajodhūmo vā na bādhate »,«vyāyāmamaithunādhvapariśrāntenāsevitaḥ śramam upahanti mūtroccārānte sevito dṛṣṭergurutvamapanayati kavalāñjanānte sevito »,«dṛṣṭiṁ prasādayati bhuktavatā sevitaḥ srotasāṁ viśuddhiṁ laghutāṁ cāpādayati vāntenāsevitaḥ srotovilagnaṁ śleṣmāṇamapohya »,«bhaktākāṅkṣāmāpādayati divāsvapnotthitenāsevito nidrāśeṣaṁ gurutvaṁ malaṁ cāpohya cittaikāgryaṁ janayati sāyaṁ cāsevitaḥ »,«sukhanidrāprabodhaṁ ceti ||» 4, 40 52 1
īṣad ucchiṅghataḥ sneho yāvadvaktraṁ prapadyate | 4, 40 53 1
nasye niṣiktaṁ taṁ vidyāt pratimarśaṁ pramāṇataḥ || 4, 40 53 2
nasyena rogāḥ śāmyanti narāṇāmūrdhvajatrujāḥ | 4, 40 54 1
indriyāṇāṁ ca vaimalyaṁ kuryādāsyaṁ sugandhi ca || 4, 40 54 2
hanudantaśirogrīvātrikabāhūrasāṁ balam | 4, 40 55 1
valīpalitakhālityavyaṅgānāṁ cāpyasaṁbhavam || 4, 40 55 2
tailaṁ kaphe savāte syāt kevale pavane vasām | 4, 40 56 1
dadyātsarpiḥ sadā pitte majjānaṁ ca samārute || 4, 40 56 2
caturvidhasya snehasya vidhirevaṁ prakīrtitaḥ | 4, 40 57 1
śleṣmasthānāvirodhitvātteṣu tailaṁ vidhīyate || 4, 40 57 2
ataḥ paraṁ pravakṣyāmi kavalagrahaṇe vidhim | 4, 40 58 1
caturdhā kavalaḥ snehī prasādī śodhiropaṇaḥ || 4, 40 58 2
snigdhoṣṇaiḥ snaihiko vāte svāduśītaiḥ prasādanaḥ | 4, 40 59 1
pitte kaṭvamlalavaṇai rūkṣoṣṇaiḥ śodhanaḥ kaphe || 4, 40 59 2
kaṣāyatiktamadhuraiḥ kaṭūṣṇai ropaṇo vraṇe | 4, 40 60 1
caturvidhasya caivāsya viśeṣo 'yaṁ prakīrtitaḥ || 4, 40 60 2
tatra trikaṭukavacāsarṣapaharītakīkalkamāloḍya tailaśuktasurāmūtrakṣāramadhūnāmanyatamena salavaṇam abhiprataptam ,«upasvinnamṛditagalakapolalalāṭapradeśo dhārayet ||» 4, 40 61 1
sukhaṁ saṁcāryate yā tu mātrā sa kavalaḥ smṛtaḥ | 4, 40 62 1
asaṁcāryā tu yā mātrā gaṇḍūṣaḥ sa prakīrtitaḥ || 4, 40 62 2
tāvacca dhārayitavyo 'nanyamanasonnatadehena yāvaddoṣaparipūrṇakapolatvaṁ nāsāsrotonayanapariplāvaśca bhavati tadā ,«vimoktavyaḥ punaścānyo grahītavya iti ||» 4, 40 63 1
evaṁ snehapayaḥkṣaudrarasamūtrāmlasaṁbhṛtāḥ | 4, 40 64 1
kaṣāyoṣṇodakābhyāṁ ca kavalā doṣato hitāḥ || 4, 40 64 2
vyādherapacayastuṣṭirvaiśadyaṁ vaktralāghavam | 4, 40 65 1
indriyāṇāṁ prasādaśca kavale śuddhilakṣaṇam || 4, 40 65 2
hīne jāḍyakaphotkleśāv arasajñānam eva ca | 4, 40 66 1
atiyogānmukhe pākaḥ śoṣatṛṣṇāruciklamāḥ || 4, 40 66 2
śodhanīye viśeṣeṇa bhavantyeva na saṁśayaḥ | 4, 40 67 1
tilā nīlotpalaṁ sarpiḥ śarkarā kṣīram eva ca || 4, 40 67 2
sakṣaudro dagdhavaktrasya gaṇḍūṣo dāhanāśanaḥ | 4, 40 68 1
kavalasya vidhirhyeṣa samāsena prakīrtitaḥ || 4, 40 68 2
vibhajya bheṣajaṁ buddhyā kurvīta pratisāraṇam | 4, 40 69 1
kalko rasakriyā kṣaudraṁ cūrṇaṁ ceti caturvidham || 4, 40 69 2
aṅgulyagrapraṇītaṁ tu yathāsvaṁ mukharogiṇām | 4, 40 70 1
tasmin yogamayogaṁ ca kavaloktaṁ vibhāvayet || 4, 40 70 2
tāneva śamayed vyādhīn kavalo yānapohati | 4, 40 71 1
doṣaghnam anabhiṣyandi bhojayecca tathā naram || 4, 40 71 2
athāto 'nnapānarakṣakalpaṁ vyākhyāsyāmaḥ || 5, 1 1 0
yathovāca bhagavān dhanvantariḥ || 5, 1 2 0
dhanvantariḥ kāśipatistapodharmabhṛtāṁ varaḥ | 5, 1 3 1
suśrutaprabhṛtīñchiṣyāñchaśāsāhataśāsanaḥ || 5, 1 3 2
ripavo vikramākrāntā ye ca sve kṛtyatāṁ gatāḥ | 5, 1 4 1
sisṛkṣavaḥ krodhaviṣaṁ vivaraṁ prāpya tādṛśam || 5, 1 4 2
viṣair nihanyurnipuṇaṁ nṛpatiṁ duṣṭacetasaḥ | 5, 1 5 1
striyo vā vividhān yogān kadācit subhagecchayā || 5, 1 5 2
viṣakanyopayogādvā kṣaṇājjahyādasūnnaraḥ | 5, 1 6 1
tasmād vaidyena satataṁ viṣādrakṣyo narādhipaḥ || 5, 1 6 2
yasmācca ceto'nityatvam aśvavat prathitaṁ nṛṇām | 5, 1 7 1
na viśvasyāttato rājā kadācid api kasyacit || 5, 1 7 2
kulīnaṁ dhārmikaṁ snigdhaṁ subhṛtaṁ saṁtatotthitam | 5, 1 8 1
alubdhamaśaṭhaṁ bhaktaṁ kṛtajñaṁ priyadarśanam || 5, 1 8 2
krodhapāruṣyamātsaryamāyālasyavivarjitam | 5, 1 9 1
jitendriyaṁ kṣamāvantaṁ śuciṁ śīladayānvitam || 5, 1 9 2
medhāvinam asaṁśrāntam anuraktaṁ hitaiṣiṇam | 5, 1 10 1
paṭuṁ pragalbhaṁ nipuṇaṁ dakṣamālasyavarjitam || 5, 1 10 2
pūrvoktaiśca guṇair yuktaṁ nityaṁ saṁnihitāgadam | 5, 1 11 1
mahānase prayuñjīta vaidyaṁ tadvidyapūjitam || 5, 1 11 2
praśastadigdeśakṛtaṁ śucibhāṇḍaṁ mahacchuci | 5, 1 12 1
sajālakaṁ gavākṣāḍhyam āptavarganiṣevitam || 5, 1 12 2
vikakṣasṛṣṭasaṁsṛṣṭaṁ savitānaṁ kṛtārcanam | 5, 1 13 1
parīkṣitastrīpuruṣaṁ bhaveccāpi mahānasam || 5, 1 13 2
tatrādhyakṣaṁ niyuñjīta prāyo vaidyaguṇānvitam | 5, 1 14 1
śucayo dakṣiṇā dakṣā vinītāḥ priyadarśanāḥ || 5, 1 14 2
saṁvibhaktāḥ sumanaso nīcakeśanakhāḥ sthirāḥ | 5, 1 15 1
snātā dṛḍhaṁ saṁyaminaḥ kṛtoṣṇīṣāḥ susaṁyatāḥ || 5, 1 15 2
tasya cājñāvidheyāḥ syurvividhāḥ parikarmiṇaḥ | 5, 1 16 1
āhārasthitayaścāpi bhavanti prāṇino yataḥ || 5, 1 16 2
tasmānmahānase vaidyaḥ pramādarahito bhavet | 5, 1 17 1
māhānasikavoḍhāraḥ saupaudanikapaupikāḥ || 5, 1 17 2
bhaveyurvaidyavaśagā ye cāpyanye 'tra kecana | 5, 1 18 1
iṅgitajño manuṣyāṇāṁ vākceṣṭāmukhavaikṛtaiḥ || 5, 1 18 2
vidyādviṣasya dātāramebhir liṅgaiśca buddhimān | 5, 1 19 1
na dadātyuttaraṁ pṛṣṭo vivakṣan mohameti ca || 5, 1 19 2
apārthaṁ bahu saṁkīrṇaṁ bhāṣate cāpi mūḍhavat | 5, 1 20 1
sphoṭayatyaṅgulīrbhūmimakasmādvilikheddhaset || 5, 1 20 2
vepathurjāyate tasya trastaścānyo 'nyamīkṣate | 5, 1 21 1
kṣāmo vivarṇavaktraśca nakhaiḥ kiṁcicchinattyapi || 5, 1 21 2
ālabhetāsakṛddīnaḥ kareṇa ca śiroruhān | 5, 1 22 1
niryiyāsurapadvārair vīkṣate ca punaḥ punaḥ || 5, 1 22 2
vartate viparītaṁ tu viṣadātā vicetanaḥ | 5, 1 23 1
kecidbhayāt pārthivasya tvaritā vā tadājñayā || 5, 1 23 2
asatām api santo 'pi ceṣṭāṁ kurvanti mānavāḥ | 5, 1 24 1
tasmāt parīkṣaṇaṁ kāryaṁ bhṛtyānāmādṛtair nṛpaiḥ || 5, 1 24 2
anne pāne dantakāṣṭhe tathābhyaṅge 'valekhane | 5, 1 25 1
utsādane kaṣāye ca pariṣeke 'nulepane || 5, 1 25 2
srakṣu vastreṣu śayyāsu kavacābharaṇeṣu ca | 5, 1 26 1
pādukāpādapīṭheṣu pṛṣṭheṣu gajavājinām || 5, 1 26 2
viṣajuṣṭeṣu cānyeṣu nasyadhūmāñjanādiṣu | 5, 1 27 1
lakṣaṇāni pravakṣyāmi cikitsāmapyanantaram || 5, 1 27 2
nṛpabhaktādbaliṁ nyastaṁ saviṣaṁ bhakṣayanti ye | 5, 1 28 1
tatraiva te vinaśyanti makṣikāvāyasādayaḥ || 5, 1 28 2
hutabhuk tena cānnena bhṛśaṁ caṭacaṭāyate | 5, 1 29 1
mayūrakaṇṭhapratimo jāyate cāpi duḥsahaḥ || 5, 1 29 2
bhinnārcistīkṣṇadhūmaśca nacirāccopaśāmyati | 5, 1 30 1
cakorasyākṣivairāgyaṁ jāyate kṣipram eva tu || 5, 1 30 2
dṛṣṭvānnaṁ viṣasaṁsṛṣṭaṁ mriyante jīvajīvakāḥ | 5, 1 31 1
kokilaḥ svaravaikṛtyaṁ krauñcastu madamṛcchati || 5, 1 31 2
hṛṣyenmayūra udvignaḥ krośataḥ śukasārike | 5, 1 32 1
haṁsaḥ kṣveḍati cātyarthaṁ bhṛṅgarājastu kūjati || 5, 1 32 2
pṛṣato visṛjatyaśruṁ viṣṭhāṁ muñcati markaṭaḥ | 5, 1 33 1
saṁnikṛṣṭāṁstataḥ kuryādrājñastān mṛgapakṣiṇaḥ || 5, 1 33 2
veśmano 'tha vibhūṣārthaṁ rakṣārthaṁ cātmanaḥ sadā | 5, 1 34 1
upakṣiptasya cānnasya bāṣpeṇordhvaṁ prasarpatā || 5, 1 34 2
hṛtpīḍā bhrāntanetratvaṁ śiroduḥkhaṁ ca jāyate | 5, 1 35 1
tatra nasyāñjane kuṣṭhaṁ lāmajjaṁ naladaṁ madhu || 5, 1 35 2
kuryācchirīṣarajanīcandanaiśca pralepanam | 5, 1 36 1
hṛdi candanalepastu tathā sukhamavāpnuyāt || 5, 1 36 2
pāṇiprāptaṁ pāṇidāhaṁ nakhaśātaṁ karoti ca | 5, 1 37 1
atra pralepaḥ śyāmendragopāsomotpalāni ca || 5, 1 37 2
sa cet pramādānmohādvā tadannam upasevate | 5, 1 38 1
aṣṭhīlāvattato jihvā bhavatyarasavedinī || 5, 1 38 2
tudyate dahyate cāpi śleṣmā cāsyāt prasicyate | 5, 1 39 1
tatra bāṣperitaṁ karma yacca syād dāntakāṣṭhikam || 5, 1 39 2
mūrcchāṁ chardimatīsāramādhmānaṁ dāhavepathū | 5, 1 40 1
indriyāṇāṁ ca vaikṛtyaṁ kuryādāmāśayaṁ gatam || 5, 1 40 2
tatrāśu madanālābubimbīkośātakīphalaiḥ | 5, 1 41 1
chardanaṁ dadhyudaśvidbhyām athavā taṇḍulāmbunā || 5, 1 41 2
dāhaṁ mūrcchāmatīsāraṁ tṛṣṇāmindriyavaikṛtam | 5, 1 42 1
āṭopaṁ pāṇḍutāṁ kārśyaṁ kuryāt pakvāśayaṁ gatam || 5, 1 42 2
virecanaṁ sasarpiṣkaṁ tatroktaṁ nīlinīphalam | 5, 1 43 1
dadhnā dūṣīviṣāriśca peyo vā madhusaṁyutaḥ || 5, 1 43 2
dravadravyeṣu sarveṣu kṣīramadyodakādiṣu | 5, 1 44 1
bhavanti vividhā rājyaḥ phenabudbudajanma ca || 5, 1 44 2
chāyāścātra na dṛśyante dṛśyante yadi vā punaḥ | 5, 1 45 1
bhavanti yamalāśchidrāstanvyo vā vikṛtāstathā || 5, 1 45 2
śākasūpānnamāṁsāni klinnāni virasāni ca | 5, 1 46 1
sadyaḥ paryuṣitānīva vigandhāni bhavanti ca || 5, 1 46 2
gandhavarṇarasair hīnāḥ sarve bhakṣyāḥ phalāni ca | 5, 1 47 1
pakvānyāśu viśīryante pākamāmāni yānti ca || 5, 1 47 2
viśīryate kūrcakastu dantakāṣṭhagate viṣe | 5, 1 48 1
jihvādantauṣṭhamāṁsānāṁ śvayathuścopajāyate || 5, 1 48 2
athāsya dhātakīpuṣpapathyājambūphalāsthibhiḥ | 5, 1 49 1
sakṣaudraiḥ pracchite śophe kartavyaṁ pratisāraṇam || 5, 1 49 2
athavāṅkoṭhamūlāni tvacaḥ saptacchadasya vā | 5, 1 50 1
śirīṣamāṣakā vāpi sakṣaudrāḥ pratisāraṇam || 5, 1 50 2
jihvānirlekhakavalau dantakāṣṭhavadādiśet | 5, 1 51 1
picchilo bahulo 'bhyaṅgo vivarṇo vā viṣānvitaḥ || 5, 1 51 2
sphoṭajanmarujāsrāvatvakpākaḥ svedanaṁ jvaraḥ | 5, 1 52 1
daraṇaṁ cāpi māṁsānāmabhyaṅge viṣasaṁyute || 5, 1 52 2
tatra śītāmbusiktasya kartavyamanulepanam | 5, 1 53 1
candanaṁ tagaraṁ kuṣṭhamuśīraṁ veṇupattrikā || 5, 1 53 2
somavallyamṛtā śvetā padmaṁ kālīyakaṁ tvacam | 5, 1 54 1
kapittharasamūtrābhyāṁ pānametacca yujyate || 5, 1 54 2
utsādane parīṣeke kaṣāye cānulepane | 5, 1 55 1
śayyāvastratanutreṣu jñeyamabhyaṅgalakṣaṇaiḥ || 5, 1 55 2
keśaśātaḥ śiroduḥkhaṁ khebhyaśca rudhirāgamaḥ | 5, 1 56 1
granthijanmottamāṅgeṣu viṣajuṣṭe 'valekhane || 5, 1 56 2
pralepo bahuśastatra bhāvitāḥ kṛṣṇamṛttikāḥ | 5, 1 57 1
ṛṣyapittaghṛtaśyāmāpālindītaṇḍulīyakaiḥ || 5, 1 57 2
gomayasvaraso vāpi hito vā mālatīrasaḥ | 5, 1 58 1
raso mūṣikaparṇyā vā dhūmo vāgārasaṁbhavaḥ || 5, 1 58 2
śiro'bhyaṅgaḥ śirastrāṇaṁ snānamuṣṇīṣam eva ca | 5, 1 59 1
srajaśca viṣasaṁsṛṣṭāḥ sādhayedavalekhanāt || 5, 1 59 2
mukhālepe mukhaṁ śyāvaṁ yuktamabhyaṅgalakṣaṇaiḥ | 5, 1 60 1
padminīkaṇṭakaprakhyaiḥ kaṇṭakaiścopacīyate || 5, 1 60 2
tatra kṣaudraghṛtaṁ pānaṁ pralepaścandanaṁ ghṛtam | 5, 1 61 1
payasyā madhukaṁ phañjī bandhujīvaḥ punarnavā || 5, 1 61 2
asvāsthyaṁ kuñjarādīnāṁ lālāsrāvo 'kṣiraktatā | 5, 1 62 1
sphikpāyumeḍhramuṣkeṣu yātuśca sphoṭasaṁbhavaḥ || 5, 1 62 2
tatrābhyaṅgavadeveṣṭā yātṛvāhanayoḥ kriyā | 5, 1 63 1
śoṇitāgamanaṁ khebhyaḥ śirorukkaphasaṁsravaḥ || 5, 1 63 2
nasyadhūmagate liṅgamindriyāṇāṁ ca vaikṛtam | 5, 1 64 1
tatra dugdhair gavādīnāṁ sarpiḥ sātiviṣaiḥ śṛtam || 5, 1 64 2
pāne nasye ca saśvetaṁ hitaṁ samadayantikam | 5, 1 65 1
gandhahānirvivarṇatvaṁ puṣpāṇāṁ mlānatā bhavet || 5, 1 65 2
jighrataśca śiroduḥkhaṁ vāripūrṇe ca locane | 5, 1 66 1
tatra bāṣperitaṁ karma mukhālepe ca yat smṛtam || 5, 1 66 2
karṇatailagate śrotravaiguṇyaṁ śophavedane | 5, 1 67 1
karṇasrāvaśca tatrāśu kartavyaṁ pratipūraṇam || 5, 1 67 2
svaraso bahuputrāyāḥ saghṛtaḥ kṣaudrasaṁyutaḥ | 5, 1 68 1
somavalkarasaścāpi suśīto hita iṣyate || 5, 1 68 2
aśrūpadeho dāhaśca vedanā dṛṣṭivibhramaḥ | 5, 1 69 1
añjane viṣasaṁsṛṣṭe bhavedāndhyamathāpi ca || 5, 1 69 2
tatra sadyo ghṛtaṁ peyaṁ tarpaṇaṁ ca samāgadham | 5, 1 70 1
añjanaṁ meṣaśṛṅgasya niryāso varuṇasya ca || 5, 1 70 2
muṣkakasyājakarṇasya pheno gopittasaṁyutaḥ | 5, 1 71 1
kapitthameṣaśṛṅgyośca puṣpaṁ bhallātakasya vā || 5, 1 71 2
ekaikaṁ kārayet puṣpaṁ bandhūkāṅkoṭayor api | 5, 1 72 1
śophaḥ srāvastathā svāpaḥ pādayoḥ sphoṭajanma ca || 5, 1 72 2
bhavanti viṣajuṣṭābhyāṁ pādukābhyāmasaṁśayam | 5, 1 73 1
upānatpādapīṭhāni pādukāvat prasādhayet || 5, 1 73 2
bhūṣaṇāni hatārcīṁṣi na vibhānti yathā purā | 5, 1 74 1
svāni sthānāni hanyuśca dāhapākāvadāraṇaiḥ || 5, 1 74 2
pādukābhūṣaṇeṣūktam abhyaṅgavidhim ācaret | 5, 1 75 1
viṣopasargo bāṣpādirbhūṣaṇānto ya īritaḥ || 5, 1 75 2
samīkṣyopadravāṁstasya vidadhīta cikitsitam | 5, 1 76 1
mahāsugandhimagadaṁ yaṁ pravakṣyāmi taṁ bhiṣak || 5, 1 76 2
pānālepananasyeṣu vidadhītāñjaneṣu ca | 5, 1 77 1
virecanāni tīkṣṇāni kuryāt pracchardanāni ca || 5, 1 77 2
sirāśca vyadhayet kṣipraṁ prāptaṁ visrāvaṇaṁ yadi | 5, 1 78 1
mūṣikājaruhā vāpi haste baddhā tu bhūpateḥ || 5, 1 78 2
karoti nirviṣaṁ sarvamannaṁ viṣasamāyutam | 5, 1 79 1
hṛdayāvaraṇaṁ nityaṁ kuryācca mitramadhyagaḥ || 5, 1 79 2
pibedghṛtamajeyākhyamamṛtākhyaṁ ca buddhimān | 5, 1 80 1
sarpirdadhi payaḥ kṣaudraṁ pibedvā śītalaṁ jalam || 5, 1 80 2
mayūrānnakulān godhāḥ pṛṣatān hariṇān api | 5, 1 81 1
satataṁ bhakṣayeccāpi rasāṁsteṣāṁ pibed api || 5, 1 81 2
godhānakulamāṁseṣu hariṇasya ca buddhimān | 5, 1 82 1
dadyāt supiṣṭāṁ pālindīṁ madhukaṁ śarkarāṁ tathā || 5, 1 82 2
śarkarātiviṣe deye māyūre samahauṣadhe | 5, 1 83 1
pārṣate cāpi deyāḥ syuḥ pippalyaḥ samahauṣadhāḥ || 5, 1 83 2
sakṣaudraḥ saghṛtaścaiva śimbīyūṣo hitaḥ sadā | 5, 1 84 1
viṣaghnāni ca seveta bhakṣyabhojyāni buddhimān || 5, 1 84 2
pippalīmadhukakṣaudraśarkarekṣurasāmbubhiḥ | 5, 1 85 1
chardayedguptahṛdayo bhakṣitaṁ yadi vai viṣam || 5, 1 85 2
athātaḥ sthāvaraviṣavijñānīyamadhyāyaṁ vyākhyāsyāmaḥ || 5, 2 1 0
yathovāca bhagavān dhanvantariḥ || 5, 2 2 0
sthāvaraṁ jaṅgamaṁ caiva dvividhaṁ viṣam ucyate | 5, 2 3 1
daśādhiṣṭhānamādyaṁ tu dvitīyaṁ ṣoḍaśāśrayam || 5, 2 3 2
mūlaṁ patraṁ phalaṁ puṣpaṁ tvak kṣīraṁ sāra eva ca | 5, 2 4 1
niryāso dhātavaścaiva kandaśca daśamaḥ smṛtaḥ || 5, 2 4 2
tatra klītakāśvamāraguñjāsugandhagargarakakaraghāṭavidyucchikhāvijayānītyaṣṭau mūlaviṣāṇi ,«viṣapattrikālambāvaradārukarambhamahākarambhāṇi pañca patraviṣāṇi »,«kumudvatīveṇukākarambhamahākarambhakarkoṭakareṇukakhadyotakacarmarībhagandhāsarpaghātinandanasārapākānīti dvādaśa »,«phalaviṣāṇi vetrakādambavallījakarambhamahākarambhāṇi pañca puṣpaviṣāṇi »,«antrapācakakartarīyasaurīyakakaraghāṭakarambhanandananārācakāni sapta tvaksāraniryāsaviṣāṇi kumudaghnīsnuhījālakṣīrīṇi trīṇi »,«kṣīraviṣāṇi phenāśmaharitālaṁ ca dve dhātuviṣe »,«kālakūṭavatsanābhasarṣapapālakakardamakavairāṭakamustakaśṛṅgīviṣaprapuṇḍarīkamūlakahālāhalamahāviṣakarkaṭakānīti trayodaśa »,«kandaviṣāṇi ityevaṁ pañcapañcāśat sthāvaraviṣāṇi bhavanti ||» 5, 2 5 0
catvāri vatsanābhāni mustake dve prakīrtite | 5, 2 6 1
ṣaṭ caiva sarṣapāṇyāhuḥ śeṣāṇyekaikam eva tu || 5, 2 6 2
udveṣṭanaṁ mūlaviṣaiḥ pralāpo moha eva ca | 5, 2 7 1
jṛmbhāṅgodveṣṭanaśvāsā jñeyāḥ patraviṣeṇa tu || 5, 2 7 2
muṣkaśophaḥ phalaviṣair dāho 'nnadveṣa eva ca | 5, 2 8 1
bhavet puṣpaviṣaiśchardirādhmānaṁ moha eva ca || 5, 2 8 2
tvaksāraniryāsaviṣair upayuktair bhavanti hi | 5, 2 9 1
āsyadaurgandhyapāruṣyaśirorukkaphasaṁsravāḥ || 5, 2 9 2
phenāgamaḥ kṣīraviṣair viḍbhedo gurujihvatā | 5, 2 10 1
hṛtpīḍanaṁ dhātuviṣair mūrcchā dāhaśca tāluni || 5, 2 10 2
prāyeṇa kālaghātīni viṣāṇyetāni nirdiśet | 5, 2 11 1
kandajāni tu tīkṣṇāni teṣāṁ vakṣyāmi vistaram || 5, 2 11 2
sparśājñānaṁ kālakūṭe vepathuḥ stambha eva ca | 5, 2 12 1
grīvāstambho vatsanābhe pītaviṇmūtranetratā || 5, 2 12 2
sarṣape vātavaiguṇyamānāho granthijanma ca | 5, 2 13 1
grīvādaurbalyavāksaṅgau pālake 'numatāviha || 5, 2 13 2
prasekaḥ kardamākhyena viḍbhedo netrapītatā | 5, 2 14 1
vairāṭakenāṅgaduḥkhaṁ śirorogaśca jāyate || 5, 2 14 2
gātrastambho vepathuśca jāyate mustakena tu | 5, 2 15 1
śṛṅgīviṣeṇāṅgasādadāhodaravivṛddhayaḥ || 5, 2 15 2
puṇḍarīkeṇa raktatvam akṣṇor vṛddhistathodare | 5, 2 16 1
vaivarṇyaṁ mūlakaiś chardir hikkāśophapramūḍhatāḥ || 5, 2 16 2
cireṇocchvasiti śyāvo naro hālāhalena vai | 5, 2 17 1
mahāviṣeṇa hṛdaye granthiśūlodgamau bhṛśam || 5, 2 17 2
karkaṭenotpatatyūrdhvaṁ hasan dantān daśatyapi | 5, 2 18 1
kandajānyugravīryāṇi pratyuktāni trayodaśa || 5, 2 18 2
sarvāṇi kuśalairjñeyānyetāni daśabhir guṇaiḥ | 5, 2 19 1
rūkṣamuṣṇaṁ tathā tīkṣṇaṁ sūkṣmamāśuvyavāyi ca || 5, 2 19 2
vikāśi viśadaṁ caiva laghvapāki ca tat smṛtam | 5, 2 20 1
tadraukṣyāt kopayedvāyumauṣṇyāt pittaṁ saśoṇitam || 5, 2 20 2
matiṁ ca mohayettaikṣṇyānmarmabandhān chinatti ca | 5, 2 21 1
śarīrāvayavān saukṣmyāt praviśedvikaroti ca || 5, 2 21 2
āśutvādāśu taddhanti vyavāyāt prakṛtiṁ bhajet | 5, 2 22 1
kṣapayecca vikāśitvāddoṣāndhātūnmalān api || 5, 2 22 2
vaiśadyādatiricyeta duścikitsyaṁ ca lāghavāt | 5, 2 23 1
durharaṁ cāvipākitvāt tasmāt kleśayate ciram || 5, 2 23 2
sthāvaraṁ jaṅgamaṁ yacca kṛtrimaṁ cāpi yadviṣam || 5, 2 24 0
sadyo vyāpādayettattu jñeyaṁ daśaguṇānvitam | 5, 2 25 1
yat sthāvaraṁ jaṅgamakṛtrimaṁ vā dehādaśeṣaṁ yadanirgataṁ tat | 5, 2 25 2
jīrṇaṁ viṣaghnauṣadhibhir hataṁ vā dāvāgnivātātapaśoṣitaṁ vā || 5, 2 25 3
svabhāvato vā guṇaviprahīnaṁ viṣaṁ hi dūṣīviṣatām upaiti | 5, 2 26 1
vīryālpabhāvānna nipātayettat kaphāvṛtaṁ varṣagaṇānubandhi || 5, 2 26 2
tenārdito bhinnapurīṣavarṇo vigandhavairasyamukhaḥ pipāsī | 5, 2 27 1
mūrchan vaman gadgadavāgviṣaṇṇo bhavecca duṣyodaraliṅgajuṣṭaḥ || 5, 2 27 2
āmāśayasthe kaphavātarogī pakvāśayasthe 'nilapittarogī | 5, 2 28 1
bhavennaro dhvastaśiroruhāṅgo vilūnapakṣastu yathā vihaṅgaḥ || 5, 2 28 2
sthitaṁ rasādiṣvathavā yathoktān karoti dhātuprabhavān vikārān | 5, 2 29 1
kopaṁ ca śītāniladurdineṣu yātyāśu pūrvaṁ śṛṇu tatra rūpam || 5, 2 29 2
nidrā gurutvaṁ ca vijṛmbhaṇaṁ ca viśleṣaharṣāvathavāṅgamardaḥ | 5, 2 30 1
tataḥ karotyannamadāvipākāvarocakaṁ maṇḍalakoṭhamohān || 5, 2 30 2
dhātukṣayaṁ pādakarāsyaśophaṁ dakodaraṁ chardimathātisāram | 5, 2 31 1
vaivarṇyamūrcchāviṣamajvarān vā kuryāt pravṛddhāṁ prabalāṁ tṛṣāṁ vā || 5, 2 31 2
unmādam anyajjanayet tathānyadānāham anyat kṣapayecca śukram | 5, 2 32 1
gādgadyamanyajjanayecca kuṣṭhaṁ tāṁstān vikārāṁśca bahuprakārān || 5, 2 32 2
dūṣitaṁ deśakālānnadivāsvapnair abhīkṣṇaśaḥ | 5, 2 33 1
yasmāddūṣayate dhātūn tasmād dūṣīviṣaṁ smṛtam || 5, 2 33 2
sthāvarasyopayuktasya vege tu prathame nṛṇām | 5, 2 34 1
śyāvā jihvā bhavetstabdhā mūrcchā śvāsaśca jāyate || 5, 2 34 2
dvitīye vepathuḥ sādo dāhaḥ kaṇṭharujastathā | 5, 2 35 1
viṣamāmāśayaprāptaṁ kurute hṛdi vedanām || 5, 2 35 2
tāluśoṣaṁ tṛtīye tu śūlaṁ cāmāśaye bhṛśam | 5, 2 36 1
durvarṇe harite śūne jāyete cāsya locane || 5, 2 36 2
pakvāmāśayayostodo hikkā kāso 'ntrakūjanam | 5, 2 37 1
caturthe jāyate vege śirasaścātigauravam || 5, 2 37 2
kaphapraseko vaivarṇyaṁ parvabhedaśca pañcame | 5, 2 38 1
sarvadoṣaprakopaśca pakvādhāne ca vedanā || 5, 2 38 2
ṣaṣṭhe prajñāpraṇāśaśca bhṛśaṁ cāpyatisāryate | 5, 2 39 1
skandhapṛṣṭhakaṭībhaṅgaḥ saṁnirodhaśca saptame || 5, 2 39 2
prathame viṣavege tu vānte śītāmbusecitam | 5, 2 40 1
agadaṁ madhusarpirbhyāṁ pāyayeta samāyutam || 5, 2 40 2
dvitīye pūrvavadvāntaṁ pāyayettu virecanam | 5, 2 41 1
tṛtīye 'gadapānaṁ tu hitaṁ nasyaṁ tathāñjanam || 5, 2 41 2
caturthe snehasaṁmiśraṁ pāyayetāgadaṁ bhiṣak | 5, 2 42 1
pañcame kṣaudramadhukakvāthayuktaṁ pradāpayet || 5, 2 42 2
ṣaṣṭhe 'tīsāravat siddhiravapīḍaśca saptame | 5, 2 43 1
mūrdhni kākapadaṁ kṛtvā sāsṛgvā piśitaṁ kṣipet || 5, 2 43 2
vegāntare tvanyatame kṛte karmaṇi śītalām | 5, 2 44 1
yavāgūṁ saghṛtakṣaudrāmimāṁ dadyādviṣāpahām || 5, 2 44 2
koṣātakyo 'gnikaḥ pāṭhāsūryavallyamṛtābhayāḥ | 5, 2 45 1
śirīṣaḥ kiṇihī śelurgiryāhvā rajanīdvayam || 5, 2 45 2
punarnave hareṇuśca trikaṭuḥ sārive balā | 5, 2 46 1
eṣāṁ yavāgūrniṣkvāthe kṛtā hanti viṣadvayam || 5, 2 46 2
madhukaṁ tagaraṁ kuṣṭhaṁ bhadradāru hareṇavaḥ | 5, 2 47 1
puṁnāgailailavālūni nāgapuṣpotpalaṁ sitā || 5, 2 47 2
viḍaṅgaṁ candanaṁ patraṁ priyaṅgurdhyāmakaṁ tathā | 5, 2 48 1
haridre dve bṛhatyau ca sārive ca sthirā sahā || 5, 2 48 2
kalkair eṣāṁ ghṛtaṁ siddhamajeyamiti viśrutam | 5, 2 49 1
viṣāṇi hanti sarvāṇi śīghramevājitaṁ kvacit || 5, 2 49 2
dūṣīviṣārtaṁ susvinnamūrdhvaṁ cādhaśca śodhitam | 5, 2 50 1
pāyayetāgadaṁ nityamimaṁ dūṣīviṣāpaham || 5, 2 50 2
pippalyo dhyāmakaṁ māṁsī śāvaraḥ paripelavam | 5, 2 51 1
suvarcikā sasūkṣmailā toyaṁ kanakagairikam || 5, 2 51 2
kṣaudrayukto 'gado hyeṣa dūṣīviṣamapohati | 5, 2 52 1
nāmnā dūṣīviṣāristu na cānyatrāpi vāryate || 5, 2 52 2
jvare dāhe ca hikkāyāmānāhe śukrasaṁkṣaye | 5, 2 53 1
śophe 'tisāre mūrcchāyāṁ hṛdroge jaṭhare 'pi ca || 5, 2 53 2
unmāde vepathau caiva ye cānye syurupadravāḥ | 5, 2 54 1
yathāsvaṁ teṣu kurvīta viṣaghnair auṣadhaiḥ kriyām || 5, 2 54 2
sādhyamātmavataḥ sadyo yāpyaṁ saṁvatsarotthitam | 5, 2 55 1
dūṣīviṣamasādhyaṁ tu kṣīṇasyāhitasevinaḥ || 5, 2 55 2
athāto jaṅgamaviṣavijñānīyaṁ kalpaṁ vyākhyāsyāmaḥ || 5, 3 1 1
yathovāca bhagavān dhanvantariḥ || 5, 3 2 1
jaṅgamasya viṣasyoktānyadhiṣṭhānāni ṣoḍaśa | 5, 3 3 1
samāsena mayā yāni vistarasteṣu vakṣyate || 5, 3 3 2
tatra dṛṣṭiniḥśvāsadaṁṣṭrānakhamūtrapurīṣaśukralālārtavamukhasaṁdaṁśaviśardhitatuṇḍāsthipittaśūkaśavānīti || 5, 3 4 1
tatra dṛṣṭiniḥśvāsaviṣā divyāḥ sarpāḥ bhaumāstu daṁṣṭrāviṣāḥ ,«mārjāraśvavānaramakaramaṇḍūkapākamatsyagodhāśambūkapracalākagṛhagodhikācatuṣpādakīṭās tathānye daṁṣṭrānakhaviṣāḥ »,«cipiṭapicciṭakakaṣāyavāsikasarṣapakatoṭakavarcaḥkīṭakauṇḍinyakāḥ śakṛnmūtraviṣāḥ mūṣikāḥ śukraviṣāḥ lūtā »,«lālāmūtrapurīṣamukhasaṁdaṁśanakhaśukrārtavaviṣāḥ vṛścikaviśvambharavaraṭīrājīvamatsyocciṭiṅgāḥ samudravṛścikāścālaviṣāḥ »,«citraśiraḥsarāvakurdiśatadārukārimedakasārikāmukhā mukhasaṁdaṁśaviśardhitamūtrapurīṣaviṣāḥ makṣikākaṇabhajalāyukā »,«mukhasaṁdaṁśaviṣāḥ viṣahatāsthi sarpakaṇṭakavaraṭīmatsyāsthi cetyasthiviṣāṇi śakulīmatsyaraktarājivaraṭīmatsyāśca pittaviṣāḥ »,«sūkṣmatuṇḍocciṭiṅgavaraṭīśatapadīśūkavalabhikāśṛṅgibhramarāḥ śūkatuṇḍaviṣāḥ kīṭasarpadehā gatāsavaḥ śavaviṣāḥ śeṣāstvanuktā »,«mukhasaṁdaṁśaviṣeṣveva gaṇayitavyāḥ ||» 5, 3 5 1
bhavanti cātra | 5, 3 6 1
rājño 'rideśe ripavastṛṇāmbumārgānnadhūmaśvasanān viṣeṇa | 5, 3 6 2
saṁdūṣayantyebhir atipraduṣṭān vijñāya liṅgair abhiśodhayettān || 5, 3 6 3
duṣṭaṁ jalaṁ picchilamugragandhi phenānvitaṁ rājibhir āvṛtaṁ ca | 5, 3 7 1
maṇḍūkamatsyaṁ mriyate vihaṅgā mattāśca sānūpacarā bhramanti || 5, 3 7 2
majjanti ye cātra narāśvanāgāste chardimohajvaradāhaśophān | 5, 3 8 1
ṛcchanti teṣāmapahṛtya doṣān duṣṭaṁ jalaṁ śodhayituṁ yateta || 5, 3 8 2
dhavāśvakarṇāsanapāribhadrān sapāṭalān siddhakamokṣakau ca | 5, 3 9 1
dagdhvā sarājadrumasomavalkāṁstadbhasma śītaṁ vitaret saraḥsu || 5, 3 9 2
bhasmāñjaliṁ cāpi ghaṭe nidhāya viśodhayedīpsitamevamambhaḥ | 5, 3 10 1
kṣitipradeśaṁ viṣadūṣitaṁ tu śilātalaṁ tīrthamatheriṇaṁ vā || 5, 3 10 2
spṛśanti gātreṇa tu yena yena govājināgoṣṭrakharā narā vā | 5, 3 11 1
tacchūnatāṁ yātyatha dahyate ca viśīryate romanakhaṁ tathaiva || 5, 3 11 2
tatrāpyanantāṁ saha sarvagandhaiḥ piṣṭvā surābhir viniyojya mārgam | 5, 3 12 1
siñcet payobhiḥ sumṛdanvitaistaṁ viḍaṅgapāṭhākaṭabhījalair vā || 5, 3 12 2
tṛṇeṣu bhakteṣu ca dūṣiteṣu sīdanti mūrchanti vamanti cānye | 5, 3 13 1
viḍbhedamṛcchantyathavā mriyante teṣāṁ cikitsāṁ praṇayedyathoktām || 5, 3 13 2
viṣāpahair vāpyagadair vilipya vādyāni citrāṇyapi vādayeta | 5, 3 14 1
tāraḥ sutāraḥ sasurendragopaḥ sarvaiśca tulyaḥ kuruvindabhāgaḥ || 5, 3 14 2
pittena yuktaḥ kapilānvayena vādyapralepo vihitaḥ praśastaḥ | 5, 3 15 1
vādyasya śabdena hi yānti nāśaṁ viṣāṇi ghorāṇyapi yāni santi || 5, 3 15 2
dhūme 'nile vā viṣasamprayukte khagāḥ śramārtāḥ prapatanti bhūmau | 5, 3 16 1
kāsapratiśyāyaśirorujaśca bhavanti tīvrā nayanāmayāśca || 5, 3 16 2
lākṣāharidrātiviṣābhayābdahareṇukailādalavakrakuṣṭham | 5, 3 17 1
priyaṅgukāṁ cāpyanale nidhāya dhūmānilau cāpi viśodhayeta || 5, 3 17 2
prajāmimāmātmayonerbrahmaṇaḥ sṛjataḥ kila | 5, 3 18 1
akarodasuro vighnaṁ kaiṭabho nāma darpitaḥ || 5, 3 18 2
tasya kruddhasya vai vaktrādbrahmaṇastejaso nidheḥ | 5, 3 19 1
krodho vigrahavān bhūtvā nipapātātidāruṇaḥ || 5, 3 19 2
sa taṁ dadāha garjantamantakābhaṁ mahābalam | 5, 3 20 1
tato 'suraṁ ghātayitvā tattejo 'vardhatādbhutam || 5, 3 20 2
tato viṣādo devānāmabhavattaṁ nirīkṣya vai | 5, 3 21 1
viṣādajananatvācca viṣamityabhidhīyate || 5, 3 21 2
tataḥ sṛṣṭvā prajāḥ śeṣaṁ tadā taṁ krodhamīśvaraḥ | 5, 3 22 1
vinyastavān sa bhūteṣu sthāvareṣu careṣu ca || 5, 3 22 2
yathāvyaktarasaṁ toyamantarīkṣānmahīgatam | 5, 3 23 1
teṣu teṣu pradeśeṣu rasaṁ taṁ taṁ niyacchati || 5, 3 23 2
evam eva viṣaṁ yadyaddravyaṁ vyāpyāvatiṣṭhate | 5, 3 24 1
svabhāvādeva taṁ tasya rasaṁ samanuvartate || 5, 3 24 2
viṣe yasmādguṇāḥ sarve tīkṣṇāḥ prāyeṇa santi hi | 5, 3 25 1
viṣaṁ sarvamato jñeyaṁ sarvadoṣaprakopaṇam || 5, 3 25 2
te tu vṛttiṁ prakupitā jahati svāṁ viṣārditāḥ | 5, 3 26 1
nopayāti viṣaṁ pākamataḥ prāṇān ruṇaddhi ca || 5, 3 26 2
śleṣmaṇāvṛtamārgatvāducchvāso 'sya nirudhyate | 5, 3 27 1
visaṁjñaḥ sati jīve 'pi tasmāt tiṣṭhati mānavaḥ || 5, 3 27 2
śukravat sarvasarpāṇāṁ viṣaṁ sarvaśarīragam | 5, 3 28 1
kruddhānāmeti cāṅgebhyaḥ śukraṁ nirmanthanādiva || 5, 3 28 2
teṣāṁ baḍiśavaddaṁṣṭrāstāsu sajati cāgatam | 5, 3 29 1
anudvṛttā viṣaṁ tasmānna muñcanti ca bhoginaḥ || 5, 3 29 2
yasmādatyarthamuṣṇaṁ ca tīkṣṇaṁ ca paṭhitaṁ viṣam | 5, 3 30 1
ataḥ sarvaviṣeṣūktaḥ pariṣekastu śītalaḥ || 5, 3 30 2
mandaṁ kīṭeṣu nātyuṣṇaṁ bahuvātakaphaṁ viṣam | 5, 3 31 1
ataḥ kīṭaviṣe cāpi svedo na pratiṣidhyate || 5, 3 31 2
kīṭair daṣṭānugraviṣaiḥ sarpavat samupācaret | 5, 3 32 1
svabhāvādeva tiṣṭhettu prahārādaṁśayor viṣam || 5, 3 32 2
vyāpya sāvayavaṁ dehaṁ digdhaviddhāhidaṣṭayoḥ | 5, 3 33 1
laulyādviṣānvitaṁ māṁsaṁ yaḥ khādenmṛtamātrayoḥ || 5, 3 33 2
yathāviṣaṁ sa rogeṇa kliśyate mriyate 'pi vā | 5, 3 34 1
ataścāpyanayor māṁsamabhakṣyaṁ mṛtamātrayoḥ || 5, 3 34 2
muhūrtāttadupādeyaṁ prahārād aṁśavarjitam | 5, 3 35 1
savātaṁ gṛhadhūmābhaṁ purīṣaṁ yo 'tisāryate || 5, 3 35 2
ādhmāto 'tyarthamuṣṇāsro vivarṇaḥ sādapīḍitaḥ | 5, 3 36 1
udvamatyatha phenaṁ ca viṣapītaṁ tamādiśet || 5, 3 36 2
na cāsya hṛdayaṁ vahnirviṣajuṣṭaṁ dahatyapi | 5, 3 37 1
taddhi sthānaṁ cetanāyāḥ svabhāvād vyāpya tiṣṭhati || 5, 3 37 2
aśvatthadevāyatanaśmaśānavalmīkasandhyāsu catuṣpatheṣu | 5, 3 38 1
yāmye sapitrye parivarjanīyā ṛkṣe narā marmasu ye ca daṣṭāḥ || 5, 3 38 2
darvīkarāṇāṁ viṣamāśughāti sarvāṇi coṣṇe dviguṇībhavanti | 5, 3 39 1
ajīrṇapittātapapīḍiteṣu bālapramehiṣvatha garbhiṇīṣu || 5, 3 39 2
vṛddhāturakṣīṇabubhukṣiteṣu rūkṣeṣu bhīruṣvatha durdineṣu | 5, 3 40 1
śastrakṣate yasya na raktameti rājyo latābhiśca na sambhavanti || 5, 3 40 2
śītābhir adbhiśca na romaharṣo viṣābhibhūtaṁ parivarjayettam | 5, 3 41 1
jihvā sitā yasya ca keśaśāto nāsāvabhaṅgaśca sakaṇṭhabhaṅgaḥ || 5, 3 41 2
kṛṣṇaḥ saraktaḥ śvayathuśca daṁśe hanvoḥ sthiratvaṁ ca sa varjanīyaḥ | 5, 3 42 1
vartirghanā yasya nireti vaktrādraktaṁ sravedūrdhvamadhaśca yasya || 5, 3 42 2
daṁṣṭrānipātāḥ sakalāśca yasya taṁ cāpi vaidyaḥ parivarjayettu | 5, 3 43 1
unmattamatyartham upadrutaṁ vā hīnasvaraṁ vāpyathavā vivarṇam || 5, 3 43 2
sāriṣṭam atyartham aveginaṁ ca jahyānnaraṁ tatra na karma kuryāt || 5, 3 44 1
athātaḥ sarpadaṣṭaviṣavijñānīyaṁ kalpaṁ vyākhyāsyāmaḥ || 5, 4 1 1
yathovāca bhagavān dhanvantariḥ || 5, 4 2 1
dhanvantariṁ mahāprājñaṁ sarvaśāstraviśāradam | 5, 4 3 1
pādayorupasaṁgṛhya suśrutaḥ paripṛcchati || 5, 4 3 2
sarpasaṁkhyāṁ vibhāgaṁ ca daṣṭalakṣaṇam eva ca | 5, 4 4 1
jñānaṁ ca viṣavegānāṁ bhagavan vaktumarhasi || 5, 4 4 2
tasya tadvacanaṁ śrutvā prābravīdbhiṣajāṁ varaḥ | 5, 4 5 1
asaṁkhyā vāsukiśreṣṭhā vikhyātāstakṣakādayaḥ || 5, 4 5 2
mahīdharāśca nāgendrā hutāgnisamatejasaḥ | 5, 4 6 1
ye cāpyajasraṁ garjanti varṣanti ca tapanti ca || 5, 4 6 2
sasāgaragiridvīpā yairiyaṁ dhāryate mahī | 5, 4 7 1
kruddhā niḥśvāsadṛṣṭibhyāṁ ye hanyurakhilaṁ jagat || 5, 4 7 2
namastebhyo 'sti no teṣāṁ kāryaṁ kiṁcic cikitsayā | 5, 4 8 1
ye tu daṁṣṭrāviṣā bhaumā ye daśanti ca mānuṣān || 5, 4 8 2
teṣāṁ saṁkhyāṁ pravakṣyāmi yathāvadanupūrvaśaḥ | 5, 4 9 1
aśītistveva sarpāṇāṁ bhidyate pañcadhā tu sā || 5, 4 9 2
darvīkarā maṇḍalino rājimantastathaiva ca | 5, 4 10 1
nirviṣā vaikarañjāśca trividhāste punaḥ smṛtāḥ || 5, 4 10 2
darvīkarā maṇḍalino rājimantaśca pannagāḥ | 5, 4 11 1
teṣu darvīkarā jñeyā viṁśatiḥ ṣaṭ ca pannagāḥ || 5, 4 11 2
dvāviṁśatirmaṇḍalino rājimantastathā daśa | 5, 4 12 1
nirviṣā dvādaśa jñeyā vaikarañjāstrayastathā || 5, 4 12 2
vaikarañjodbhavāḥ sapta citrā maṇḍalirājilāḥ | 5, 4 13 1
pādābhimṛṣṭā duṣṭā vā kruddhā grāsārthino 'pi vā || 5, 4 13 2
te daśanti mahākrodhāstrividhaṁ bhīmadarśanāḥ | 5, 4 14 1
sarpitaṁ raditaṁ cāpi tṛtīyamatha nirviṣam | 5, 4 14 2
sarpāṅgābhihataṁ kecidicchanti khalu tadvidaḥ || 5, 4 14 3
padāni yatra dantānāmekaṁ dve vā bahūni vā | 5, 4 15 1
nimagnānyalparaktāni yānyudvṛtya karoti hi || 5, 4 15 2
cañcumālakayuktāni vaikṛtyakaraṇāni ca | 5, 4 16 1
saṁkṣiptāni saśophāni vidyāttat sarpitaṁ bhiṣak || 5, 4 16 2
rājyaḥ salohitā yatra nīlāḥ pītāḥ sitāstathā | 5, 4 17 1
vijñeyaṁ raditaṁ tattu jñeyamalpaviṣaṁ ca tat || 5, 4 17 2
aśopham alpaduṣṭāsṛk prakṛtisthasya dehinaḥ | 5, 4 18 1
padaṁ padāni vā vidyādaviṣaṁ taccikitsakaḥ || 5, 4 18 2
sarpaspṛṣṭasya bhīror hi bhayena kupito 'nilaḥ | 5, 4 19 1
kasyacit kurute śophaṁ sarpāṅgābhihataṁ tu tat || 5, 4 19 2
vyādhitodvignadaṣṭāni jñeyānyalpaviṣāṇi tu | 5, 4 20 1
tathātivṛddhabālābhidaṣṭam alpaviṣaṁ smṛtam || 5, 4 20 2
suparṇadevabrahmarṣiyakṣasiddhaniṣevite | 5, 4 21 1
viṣaghnauṣadhiyukte ca deśe na kramate viṣam || 5, 4 21 2
rathāṅgalāṅgalacchatrasvastikāṅkuśadhāriṇaḥ | 5, 4 22 1
jñeyā darvīkarāḥ sarpāḥ phaṇinaḥ śīghragāminaḥ || 5, 4 22 2
maṇḍalair vividhaiścitrāḥ pṛthavo mandagāminaḥ | 5, 4 23 1
jñeyā maṇḍalinaḥ sarpā jvalanārkasamaprabhāḥ || 5, 4 23 2
snigdhā vividhavarṇābhistiryagūrdhvaṁ ca rājibhiḥ | 5, 4 24 1
citritā iva ye bhānti rājimantastu te smṛtāḥ || 5, 4 24 2
muktārūpyaprabhā ye ca kapilā ye ca pannagāḥ | 5, 4 25 1
sugandhayaḥ suvarṇābhāste jātyā brāhmaṇāḥ smṛtāḥ || 5, 4 25 2
kṣatriyāḥ snigdhavarṇāstu pannagā bhṛśakopanāḥ | 5, 4 26 1
sūryacandrākṛticchatralakṣma teṣāṁ tathāmbujam || 5, 4 26 2
kṛṣṇā vajranibhā ye ca lohitā varṇatastathā | 5, 4 27 1
dhūmrāḥ pārāvatābhāśca vaiśyāste pannagāḥ smṛtāḥ || 5, 4 27 2
mahiṣadvīpivarṇābhāstathaiva paruṣatvacaḥ | 5, 4 28 1
bhinnavarṇāśca ye kecicchūdrāste parikīrtitāḥ || 5, 4 28 2
kopayantyanilaṁ jantoḥ phaṇinaḥ sarva eva tu | 5, 4 29 1
pittaṁ maṇḍalinaścāpi kaphaṁ cānekarājayaḥ || 5, 4 29 2
apatyamasavarṇābhyāṁ dvidoṣakaralakṣaṇam | 5, 4 30 1
jñeyau doṣaiśca dampatyor viśeṣaścātra vakṣyate || 5, 4 30 2
rajanyāḥ paścime yāme sarpāścitrāścaranti hi | 5, 4 31 1
śeṣeṣūktā maṇḍalino divā darvīkarāḥ smṛtāḥ || 5, 4 31 2
darvīkarāstu taruṇā vṛddhā maṇḍalinastathā | 5, 4 32 1
rājimanto vayomadhyā jāyante mṛtyuhetavaḥ || 5, 4 32 2
nakulākulitā bālā vāriviprahatāḥ kṛśāḥ | 5, 4 33 1
vṛddhā muktatvaco bhītāḥ sarpāstvalpaviṣāḥ smṛtāḥ || 5, 4 33 2
tatra darvīkarāḥ kṛṣṇasarpo mahākṛṣṇaḥ kṛṣṇodaraḥ śvetakapoto mahākapoto balāhako mahāsarpaḥ śaṅkhakapālo lohitākṣo ,«gavedhukaḥ parisarpaḥ khaṇḍaphaṇaḥ kakudaḥ padmo mahāpadmo darbhapuṣpo dadhimukhaḥ puṇḍarīko bhrūkuṭīmukho viṣkiraḥ »,«puṣpābhikīrṇo girisarpa ṛjusarpaḥ śvetodaro mahāśirā alagarda āśīviṣa iti maṇḍalinastu ādarśamaṇḍalaḥ śvetamaṇḍalo raktamaṇḍalaś »,«citramaṇḍalaḥ pṛṣato rodhrapuṣpo milindako gonaso vṛddhagonasaḥ panaso mahāpanaso veṇupatrakaḥ śiśuko madanaḥ pālindiraḥ »,«piṅgalas tantukaḥ puṣpapāṇḍuḥ ṣaḍaṅgo 'gniko babhruḥ kaṣāyaḥ kaluṣaḥ pārāvato hastābharaṇaś citraka eṇīpada iti rājimantastu »,«puṇḍarīko rājicitro 'ṅgularājiḥ bindurājiḥ kardamakas tṛṇaśoṣakaḥ sarṣapakaḥ śvetahanuḥ darbhapuṣpaścakrako godhūmakaḥ kikkisāda »,«iti nirviṣāstu galagolī śūkapatro 'jagaro divyako varṣāhikaḥ puṣpaśakalī jyotīrathaḥ kṣīrikāpuṣpako 'hipatāko 'ndhāhiko gaurāhiko »,«vṛkṣeśaya iti vaikarañjāstu trayāṇāṁ darvīkarādīnāṁ vyatikarājjātāḥ tadyathā mākuliḥ poṭagalaḥ snigdharājiriti |» 5, 4 34 1
tatra kṛṣṇasarpeṇa gonasyāṁ vaiparītyena vā jāto mākuliḥ rājilena gonasyāṁ vaiparītyena vā jātaḥ poṭagalaḥ kṛṣṇasarpeṇa rājimatyāṁ ,«vaiparītyena vā jātaḥ snigdharājiriti |» 5, 4 34 2
teṣāmādyasya pitṛvadviṣotkarṣo dvayor mātṛvadityeke trayāṇāṁ vaikarañjānāṁ punar ,«divyelakarodhrapuṣpakarājicitrakapoṭagalapuṣpābhikīrṇadarbhapuṣpavellitakāḥ sapta teṣāmādyāstrayo rājilavat śeṣā maṇḍalivat »,«evameteṣāṁ sarpāṇāmaśītirvyākhyātā ||» 5, 4 34 3
tatra mahānetrajihvāsyaśirasaḥ pumāṁsaḥ sūkṣmanetrajihvāsyaśirasaḥ striya ubhayalakṣaṇā mandaviṣā akrodhā napuṁsakā iti || 5, 4 35 1
tatra sarveṣāṁ sarpāṇāṁ sāmānyata eva daṣṭalakṣaṇaṁ vakṣyāmaḥ | 5, 4 36 1
kiṁ kāraṇaṁ viṣaṁ hi niśitanistriṁśāśanihutavahadeśyam āśukāri muhūrtamapyupekṣitamāturamatipātayati na cāvakāśo 'sti ,«vāksamūham upasartuṁ pratyekam api daṣṭalakṣaṇe 'bhihite sarvatra traividhyaṁ bhavati tasmāt traividhyam eva vakṣyāma »,«etaddhyāturahitamasaṁmohakaraṁ ca api cātraiva sarvasarpavyañjanāvarodhaḥ ||» 5, 4 36 2
tatra darvīkaraviṣeṇa tvaṅnayananakhadaśanavadanamūtrapurīṣadaṁśakṛṣṇatvaṁ raukṣyaṁ śiraso gauravaṁ sandhivedanā ,«kaṭīpṛṣṭhagrīvādaurbalyaṁ jṛmbhaṇaṁ vepathuḥ svarāvasādo ghurghurako jaḍatā śuṣkodgāraḥ kāsaśvāsau hikkā vāyorūrdhvagamanaṁ »,"śūlodveṣṭanaṁ tṛṣṇā lālāsrāvaḥ phenāgamanaṁ sroto'varodhastāstāśca vātavedanā bhavanti maṇḍaliviṣeṇa tvagādīnāṁ pītatvaṁ ","śītābhilāṣaḥ paridhūpanaṁ dāhastṛṣṇā mado mūrcchā jvaraḥ śoṇitāgamanamūrdhvamadhaśca māṁsānāmavaśātanaṁ ","śvayathurdaṁśakothaḥ pītarūpadarśanamāśukopastāstāśca pittavedanā bhavanti rājimadviṣeṇa śuklatvaṁ tvagādīnāṁ śītajvaro ",«romaharṣaḥ stabdhatvaṁ gātrāṇāmādaṁśaśophaḥ sāndrakaphaprasekaś chardir abhīkṣṇam akṣṇoḥ kaṇḍūḥ kaṇṭhe »,"śvayathurghurghuraka ucchvāsanirodhas tamaḥpraveśas tāstāśca kaphavedanā bhavanti ||" 5, 4 37 1
puruṣābhidaṣṭa ūrdhvaṁ prekṣate adhastāt striyā sirāścottiṣṭhanti lalāṭe napuṁsakābhidaṣṭas tiryakprekṣī bhavati garbhiṇyā ,«pāṇḍumukho dhmātaśca sūtikayā kukṣiśūlārtaḥ sarudhiraṁ mehatyupajihvikā cāsya bhavati grāsārthinānnaṁ kāṅkṣati vṛddhena »,«cirānmandāśca vegāḥ bālenāśu mṛdavaśca nirviṣeṇāviṣaliṅgam andhāhikenāndhatvamityeke grasanāt ajagaraḥ śarīraprāṇaharo na viṣāt »,| 5, 4 38 1
tatra sadyaḥprāṇaharāhidaṣṭaḥ patati śāstrāśanihata iva bhūmau srastāṅgaḥ svapiti || 5, 4 38 2
tatra sarveṣāṁ sarpāṇāṁ viṣasya sapta vegā bhavanti | 5, 4 39 1
tatra darvīkarāṇāṁ prathame vege viṣaṁ śoṇitaṁ dūṣayati tat praduṣṭaṁ kṛṣṇatām upaiti tena kārṣṇyaṁ pipīlikāparisarpaṇam iva cāṅge ,«bhavati dvitīye māṁsaṁ dūṣayati tenātyarthaṁ kṛṣṇatā śopho granthayaścāṅge bhavanti tṛtīye medo dūṣayati tena daṁśakledaḥ »,"śirogauravaṁ svedaścakṣurgrahaṇaṁ ca caturthe koṣṭham anupraviśya kaphapradhānān doṣān dūṣayati tena ",«tandrāprasekasandhiviśleṣā bhavanti pañcame 'sthīnyanupraviśati prāṇamagniṁ ca dūṣayati tena parvabhedo hikkā dāhaśca bhavati »,"ṣaṣṭhe majjānamanupraviśati grahaṇīṁ cātyarthaṁ dūṣayati tena gātrāṇāṁ gauravamatīsāro hṛtpīḍā mūrcchā ca bhavati saptame ","śukramanupraviśati vyānaṁ cātyarthaṁ kopayati kaphaṁ ca sūkṣmasrotobhyaḥ pracyāvayati tena śleṣmavartiprādurbhāvaḥ ",«kaṭīpṛṣṭhabhaṅgaḥ sarvaceṣṭāvighāto lālāsvedayoratipravṛttirucchvāsanirodhaśca bhavati |» 5, 4 39 2
maṇḍalināṁ prathame vege viṣaṁ śoṇitaṁ dūṣayati tat praduṣṭaṁ pītatām upaiti tatra paridāhaḥ pītāvabhāsatā cāṅgānāṁ bhavati ,«dvitīye māṁsaṁ dūṣayati tenātyarthaṁ pītatā paridāho daṁśe śvayathuśca bhavati tṛtīye medo dūṣayati tena pūrvavaccakṣurgrahaṇaṁ »,«tṛṣṇā daṁśakledaḥ svedaśca caturthe koṣṭhamanupraviśya jvaramāpādayati pañcame paridāhaṁ sarvagātreṣu karoti ṣaṣṭhasaptamayoḥ »,«pūrvavat |» 5, 4 39 3
rājimatāṁ prathame vege viṣaṁ śoṇitaṁ dūṣayati tat praduṣṭaṁ pāṇḍutām upaiti tena romaharṣaḥ śuklāvabhāsaśca puruṣo bhavati ,«dvitīye māṁsaṁ dūṣayati tena pāṇḍutātyarthaṁ jāḍyaṁ śiraḥśophaśca bhavati tṛtīye medo dūṣayati tena cakṣurgrahaṇaṁ daṁśakledaḥ »,«svedo ghrāṇākṣisrāvaśca bhavati caturthe koṣṭhamanupraviśya manyāstambhaṁ śirogauravaṁ cāpādayati pañcame vāksaṅgaṁ »,"śītajvaraṁ ca karoti ṣaṣṭhasaptamayoḥ pūrvavaditi ||" 5, 4 39 4
bhavanti cātra | 5, 4 40 1
dhātvantareṣu yāḥ sapta kalāḥ samparikīrtitāḥ | 5, 4 40 2
tāsvekaikāmatikramya vegaṁ prakurute viṣam || 5, 4 40 3
yenāntareṇa tu kalāṁ kālakalpaṁ bhinatti hi | 5, 4 41 1
samīraṇenohyamānaṁ tattu vegāntaraṁ smṛtam || 5, 4 41 2
śūnāṅgaḥ prathame vege paśurdhyāyati duḥkhitaḥ | 5, 4 42 1
lālāsrāvo dvitīye tu kṛṣṇāṅgaḥ pīḍyate hṛdi || 5, 4 42 2
tṛtīye ca śiroduḥkhaṁ kaṇṭhagrīvaṁ ca bhajyate | 5, 4 43 1
caturthe vepate mūḍhaḥ khādan dantān jahātyasūn || 5, 4 43 2
kecidvegatrayaṁ prāhurantaṁ caiteṣu tadvidaḥ | 5, 4 44 1
dhyāyati prathame vege pakṣī muhyatyataḥ param || 5, 4 44 2
dvitīye vihvalaḥ proktastṛtīye mṛtyumṛcchati | 5, 4 45 1
kecidekaṁ vihaṅgeṣu viṣavegamuśanti hi | 5, 4 45 2
mārjāranakulādīnāṁ viṣaṁ nātipravartate || 5, 4 45 3
athātaḥ sarpadaṣṭaviṣacikitsitaṁ kalpaṁ vyākhyāsyāmaḥ || 5, 5 1 0
yathovāca bhagavān dhanvantariḥ || 5, 5 2 0
sarvair evāditaḥ sarpaiḥ śākhādaṣṭasya dehinaḥ | 5, 5 3 1
daṁśasyopari badhnīyādariṣṭāścaturaṅgule || 5, 5 3 2
plotacarmāntavalkānāṁ mṛdunānyatamena vai | 5, 5 4 1
na gacchati viṣaṁ dehamariṣṭābhir nivāritam || 5, 5 4 2
daheddaṁśamathotkṛtya yatra bandho na jāyate | 5, 5 5 1
ācūṣaṇacchedadāhāḥ sarvatraiva tu pūjitāḥ || 5, 5 5 2
pratipūrya mukhaṁ vastrair hitamācūṣaṇaṁ bhavet | 5, 5 6 1
sa daṣṭavyo 'thavā sarpo loṣṭo vāpi hi tatkṣaṇam || 5, 5 6 2
atha maṇḍalinā daṣṭaṁ na kathaṁcana dāhayet | 5, 5 7 1
sa pittabāhulyaviṣāddaṁśo dāhādvisarpate || 5, 5 7 2
ariṣṭām api mantraiśca badhnīyānmantrakovidaḥ | 5, 5 8 1
sā tu rajjvādibhir baddhā viṣapratikarī matā || 5, 5 8 2
devabrahmarṣibhiḥ proktā mantrāḥ satyatapomayāḥ | 5, 5 9 1
bhavanti nānyathā kṣipraṁ viṣaṁ hanyuḥ sudustaram || 5, 5 9 2
viṣaṁ tejomayair mantraiḥ satyabrahmatapomayaiḥ | 5, 5 10 1
yathā nivāryate kṣipraṁ prayuktair na tathauṣadhaiḥ || 5, 5 10 2
mantrāṇāṁ grahaṇaṁ kāryaṁ strīmāṁsamadhuvarjinā | 5, 5 11 1
mitāhāreṇa śucinā kuśāstaraṇaśāyinā || 5, 5 11 2
gandhamālyopahāraiśca balibhiścāpi devatāḥ | 5, 5 12 1
pūjayenmantrasiddhyarthaṁ japahomaiśca yatnataḥ || 5, 5 12 2
mantrāstvavidhinā proktā hīnā vā svaravarṇataḥ | 5, 5 13 1
yasmānna siddhimāyānti tasmād yojyo 'gadakramaḥ || 5, 5 13 2
samantataḥ sirā daṁśādvidhyettu kuśalo bhiṣak | 5, 5 14 1
śākhāgre vā lalāṭe vā vyadhyāstā visṛte viṣe || 5, 5 14 2
rakte nirhriyamāṇe tu kṛtsnaṁ nirhriyate viṣam | 5, 5 15 1
tasmād visrāvayedraktaṁ sā hyasya paramā kriyā || 5, 5 15 2
samantādagadair daṁśaṁ pracchayitvā pralepayet | 5, 5 16 1
candanośīrayuktena vāriṇā pariṣecayet || 5, 5 16 2
pāyayetāgadāṁstāṁstān kṣīrakṣaudraghṛtādibhiḥ | 5, 5 17 1
tadalābhe hitā vā syāt kṛṣṇā valmīkamṛttikā || 5, 5 17 2
kovidāraśirīṣārkakaṭabhīrvāpi bhakṣayet | 5, 5 18 1
na pibettailakaulatthamadyasauvīrakāṇi ca || 5, 5 18 2
dravamanyattu yatkiṁcit pītvā pītvā tadudvamet | 5, 5 19 1
prāyo hi vamanenaiva sukhaṁ nirhriyate viṣam || 5, 5 19 2
phaṇināṁ viṣavege tu prathame śoṇitaṁ haret | 5, 5 20 1
dvitīye madhusarpirbhyāṁ pāyayetāgadaṁ bhiṣak || 5, 5 20 2
nasyakarmāñjane yuñjyāttṛtīye viṣanāśane | 5, 5 21 1
vāntaṁ caturthe pūrvoktāṁ yavāgūmatha dāpayet || 5, 5 21 2
śītopacāraṁ kṛtvādau bhiṣak pañcamaṣaṣṭhayoḥ | 5, 5 22 1
pāyayecchodhanaṁ tīkṣṇaṁ yavāgūṁ cāpi kīrtitām || 5, 5 22 2
saptame tvavapīḍena śirastīkṣṇena śodhayet | 5, 5 23 1
tīkṣṇamevāñjanaṁ dadyāt tīkṣṇaśastreṇa mūrdhni ca || 5, 5 23 2
kṛtvā kākapadaṁ carma sāsṛgvā piśitaṁ kṣipet | 5, 5 24 1
pūrve maṇḍalināṁ vege darvīkaravadācaret || 5, 5 24 2
agadaṁ madhusarpirbhyāṁ dvitīye pāyayeta ca | 5, 5 25 1
vāmayitvā yavāgūṁ ca pūrvoktāmatha dāpayet || 5, 5 25 2
tṛtīye śodhitaṁ tīkṣṇair yavāgūṁ pāyayeddhitām | 5, 5 26 1
caturthe pañcame cāpi darvīkaravadācaret || 5, 5 26 2
kākolyādirhitaḥ ṣaṣṭhe peyaśca madhuro 'gadaḥ | 5, 5 27 1
hito 'vapīḍe tvagadaḥ saptame viṣanāśanaḥ || 5, 5 27 2
pūrve rājimatāṁ vege 'lābubhiḥ śoṇitaṁ haret | 5, 5 28 1
agadaṁ madhusarpirbhyāṁ saṁyuktaṁ pāyayeta ca || 5, 5 28 2
vāntaṁ dvitīye tvagadaṁ pāyayedviṣanāśanam | 5, 5 29 1
tṛtīyādiṣu triṣvevaṁ vidhirdārvīkaro hitaḥ || 5, 5 29 2
ṣaṣṭhe 'ñjanaṁ tīkṣṇatamam avapīḍaśca saptame | 5, 5 30 1
garbhiṇībālavṛddhānāṁ sirāvyadhanavarjitam || 5, 5 30 2
viṣārtānāṁ yathoddiṣṭaṁ vidhānaṁ śasyate mṛdu | 5, 5 31 1
raktāvasekāñjanāni naratulyānyajāvike || 5, 5 31 2
triguṇaṁ mahiṣe soṣṭre gavāśve dviguṇaṁ tu tat | 5, 5 32 1
caturguṇaṁ tu nāgānāṁ kevalaṁ sarvapakṣiṇām || 5, 5 32 2
pariṣekān pradehāṁśca suśītānavacārayet | 5, 5 33 1
māṣakaṁ tvañjanasyeṣṭaṁ dviguṇaṁ nasyato hitam | 5, 5 33 2
pāne caturguṇaṁ pathyaṁ vamane 'ṣṭaguṇaṁ punaḥ || 5, 5 33 3
deśaprakṛtisātmyartuviṣavegabalābalam | 5, 5 34 1
pradhārya nipuṇaṁ buddhyā tataḥ karma samācaret || 5, 5 34 2
vegānupūrvyā karmoktamidaṁ viṣavināśanam | 5, 5 35 1
karmāvasthāviśeṣeṇa viṣayor ubhayoḥ śṛṇu || 5, 5 35 2
vivarṇe kaṭhine śūne saruje 'ṅge viṣānvite | 5, 5 36 1
tūrṇaṁ visravaṇaṁ kāryamuktena vidhinā tataḥ || 5, 5 36 2
kṣudhārtamanilaprāyaṁ tadviṣārtaṁ samāhitaḥ | 5, 5 37 1
pāyayeta rasaṁ sarpiḥ śuktaṁ kṣaudraṁ tathā dadhi || 5, 5 37 2
tṛḍdāhadharmasaṁmohe paittaṁ paittaviṣāturam | 5, 5 38 1
śītaiḥ saṁvāhanasnānapradehaiḥ samupācaret || 5, 5 38 2
śīte śītaprasekārtaṁ ślaiṣmikaṁ kaphakṛdviṣam | 5, 5 39 1
vāmayedvamanaistīkṣṇaistathā mūrcchāmadānvitam || 5, 5 39 2
koṣṭhadāharujādhmānamūtrasaṅgaruganvitam | 5, 5 40 1
virecayecchakṛdvāyusaṅgapittāturaṁ naram || 5, 5 40 2
śūnākṣikūṭaṁ nidrārtaṁ vivarṇāvilalocanam | 5, 5 41 1
vivarṇaṁ cāpi paśyantamañjanaiḥ samupācaret || 5, 5 41 2
śiroruggauravālasyahanustambhagalagrahe | 5, 5 42 1
śiro virecayet kṣipraṁ manyāstambhe ca dāruṇe || 5, 5 42 2
naṣṭasaṁjñaṁ vivṛttākṣaṁ bhagnagrīvaṁ virecanaiḥ | 5, 5 43 1
cūrṇaiḥ pradhamanaistīkṣṇair viṣārtaṁ samupācaret || 5, 5 43 2
tāḍayecca sirāḥ kṣipraṁ tasya śākhālalāṭajāḥ | 5, 5 44 1
tāsvaprasicyamānāsu mūrdhni śastreṇa śastravit || 5, 5 44 2
kuryāt kākapadākāraṁ vraṇamevaṁ sravanti tāḥ | 5, 5 45 1
saraktaṁ carma māṁsaṁ vā nikṣipeccāsya mūrdhani || 5, 5 45 2
carmavṛkṣakaṣāyaṁ vā kalkaṁ vā kuśalo bhiṣak | 5, 5 46 1
vādayeccāgadair liptvā dundubhīṁstasya pārśvayoḥ || 5, 5 46 2
labdhasaṁjñaṁ punaścainam ūrdhvaṁ cādhaśca śodhayet | 5, 5 47 1
niḥśeṣaṁ nirhareccaivaṁ viṣaṁ paramadurjayam || 5, 5 47 2
alpamapyavaśiṣṭaṁ hi bhūyo vegāya kalpate | 5, 5 48 1
kuryādvā sādavaivarṇyajvarakāsaśirorujaḥ || 5, 5 48 2
śophaśoṣapratiśyāyatimirārucipīnasān | 5, 5 49 1
teṣu cāpi yathādoṣaṁ pratikarma prayojayet || 5, 5 49 2
viṣārtopadravāṁścāpi yathāsvaṁ samupācaret | 5, 5 50 1
athāriṣṭāṁ vimucyāśu pracchayitvāṅkitaṁ tayā || 5, 5 50 2
dahyāt tatra viṣaṁ skannaṁ bhūyo vegāya kalpate | 5, 5 51 1
evamauṣadhibhir mantraiḥ kriyāyogaiśca yatnataḥ || 5, 5 51 2
viṣe hṛtaguṇe dehādyadā doṣaḥ prakupyati | 5, 5 52 1
tadā pavanamudvṛttaṁ snehādyaiḥ samupācaret || 5, 5 52 2
tailamatsyakulatthāmlavarjyair viṣaharāyutaiḥ | 5, 5 53 1
pittajvaraharaiḥ pittaṁ kaṣāyasnehabastibhiḥ || 5, 5 53 2
kaphamāragvadhādyena sakṣaudreṇa gaṇena tu | 5, 5 54 1
śleṣmaghnair agadaiścaiva tiktai rūkṣaiśca bhojanaiḥ || 5, 5 54 2
vṛkṣaprapātaviṣamapatitaṁ mṛtamambhasi | 5, 5 55 1
udbaddhaṁ ca mṛtaṁ sadyaścikitsennaṣṭasaṁjñavat || 5, 5 55 2
gāḍhaṁ baddhe 'riṣṭayā pracchite vā tīkṣṇair lepaistadvidhair vāvaśiṣṭaiḥ | 5, 5 56 1
śūne gātre klinnamatyarthapūti jñeyaṁ māṁsaṁ tadviṣāt pūti kaṣṭam || 5, 5 56 2
sadyo viddhaṁ nisravet kṛṣṇaraktaṁ pākaṁ yāyāddahyate cāpyabhīkṣṇam | 5, 5 57 1
kṛṣṇībhūtaṁ klinnamatyarthapūti śīrṇaṁ māṁsaṁ yātyajasraṁ kṣatācca || 5, 5 57 2
tṛṣṇā mūrcchā bhrāntidāhau jvaraśca yasya syustaṁ digdhaviddhaṁ vyavasyet | 5, 5 58 1
pūrvoddiṣṭaṁ lakṣaṇaṁ sarvametajjuṣṭaṁ yasyālaṁ viṣeṇa vraṇāḥ syuḥ || 5, 5 58 2
lūtādaṣṭā digdhaviddhā viṣair vā juṣṭāḥ prāyaste vraṇāḥ pūtimāṁsāḥ | 5, 5 59 1
teṣāṁ yuktyā pūtimāṁsānyapohya vāryokobhiḥ śoṇitaṁ cāpahṛtya || 5, 5 59 2
hṛtvā doṣān kṣipramūrdhvaṁ tvadhaśca samyak siñcet kṣīriṇāṁ tvakkaṣāyaiḥ | 5, 5 60 1
antarvastraṁ dāpayecca pradehān śītair dravyair ājyayuktair viṣaghnaiḥ || 5, 5 60 2
bhinne tv asthnā duṣṭajātena kāryaḥ pūrvo mārgaḥ paittike yo viṣe ca | 5, 5 61 1
trivṛdviśalye madhukaṁ haridre raktā narendro lavaṇaśca vargaḥ || 5, 5 61 2
kaṭutrikaṁ caiva sucūrṇitāni śṛṅge nidadhyānmadhusaṁyutāni | 5, 5 62 1
eṣo 'gado hanti viṣaṁ prayuktaḥ pānāñjanābhyañjananasyayogaiḥ || 5, 5 62 2
avāryavīryo viṣavegahantā mahāgado nāma mahāprabhāvaḥ | 5, 5 63 1
viḍaṅgapāṭhātriphalājamodāhiṅgūni vakraṁ trikaṭūni caiva || 5, 5 63 2
sarvaśca vargo lavaṇaḥ susūkṣmaḥ sacitrakaḥ kṣaudrayuto nidheyaḥ | 5, 5 64 1
śṛṅge gavāṁ śṛṅgamayena caiva pracchāditaḥ pakṣamupekṣitaśca || 5, 5 64 2
eṣo 'gadaḥ sthāvarajaṅgamānāṁ jetā viṣāṇāmajito hi nāmnā | 5, 5 65 1
prapauṇḍarīkaṁ suradāru mustā kālānusāryā kaṭurohiṇī ca || 5, 5 65 2
sthauṇeyakadhyāmakaguggulūni puṁnāgatālīśasuvarcikāśca | 5, 5 66 1
kuṭannaṭailāsitasindhuvārāḥ śaileyakuṣṭhe tagaraṁ priyaṅguḥ || 5, 5 66 2
rodhraṁ jalaṁ kāñcanagairikaṁ ca samāgadhaṁ candanasaindhavaṁ ca | 5, 5 67 1
sūkṣmāṇi cūrṇāni samāni kṛtvā śṛṅge nidadhyānmadhusaṁyutāni || 5, 5 67 2
eṣo 'gadastārkṣya iti pradiṣṭo viṣaṁ nihanyād api takṣakasya | 5, 5 68 1
māṁsīhareṇutriphalāmuraṅgīraktālatāyaṣṭikapadmakāni || 5, 5 68 2
viḍaṅgatālīśasugandhikailātvakkuṣṭhapatrāṇi sacandanāni | 5, 5 69 1
bhārgī paṭolaṁ kiṇihī sapāṭhā mṛgādanī karkaṭikā puraśca || 5, 5 69 2
pālindyaśokau kramukaṁ surasyāḥ prasūnamāruṣkarajaṁ ca puṣpam | 5, 5 70 1
sūkṣmāni cūrṇāni samāni śṛṅge nyaset sapittāni samākṣikāṇi || 5, 5 70 2
varāhagodhāśikhiśallakīnāṁ mārjārajaṁ pārṣatanākule ca | 5, 5 71 1
yasyāgado 'yaṁ sukṛto gṛhe syān nāmnarṣabho nāma nararṣabhasya || 5, 5 71 2
na tatra sarpāḥ kuta eva kīṭāstyajanti vīryāṇi viṣāṇi caiva | 5, 5 72 1
etena bheryaḥ paṭahāśca digdhā nānadyamānā viṣamāśu hanyuḥ || 5, 5 72 2
digdhāḥ patākāśca nirīkṣya sadyo viṣābhibhūtā hyaviṣā bhavanti | 5, 5 73 1
lākṣā hareṇurnaladaṁ priyaṅguḥ śigrudvayaṁ yaṣṭikapṛthvikāśca || 5, 5 73 2
cūrṇīkṛto 'yaṁ rajanīvimiśraḥ sarpirmadhubhyāṁ sahito nidheyaḥ | 5, 5 74 1
śṛṅge gavāṁ pūrvavad āpidhānas tataḥ prayojyo 'ñjananasyapānaiḥ || 5, 5 74 2
saṁjīvano nāma gatāsukalpāneṣo 'gado jīvayatīha martyān | 5, 5 75 1
śleṣmātakīkaṭphalamātuluṅgyaḥ śvetā girihvā kiṇihī sitā ca || 5, 5 75 2
sataṇḍulīyo 'gada eṣa mukhyo viṣeṣu darvīkararājilānām | 5, 5 76 1
drākṣā sugandhā nagavṛttikā ca śvetā samaṅgā samabhāgayuktā || 5, 5 76 2
deyo dvibhāgaḥ surasāchadasya kapitthabilvād api dāḍimācca | 5, 5 77 1
tathārdhabhāgaḥ sitasindhuvārādaṅkoṭhamūlād api gairikācca || 5, 5 77 2
eṣo 'gadaḥ kṣaudrayuto nihanti viśeṣato maṇḍalināṁ viṣāṇi | 5, 5 78 1
vaṁśatvagārdrāmalakaṁ kapitthaṁ kaṭutrikaṁ haimavatī sakuṣṭhā || 5, 5 78 2
karañjabījaṁ tagaraṁ śirīṣapuṣpaṁ ca gopittayutaṁ nihanti | 5, 5 79 1
viṣāṇi lūtondurapannagānāṁ kaiṭaṁ ca lepāñjananasyapānaiḥ || 5, 5 79 2
purīṣamūtrānilagarbhasaṅgānnihanti vartyañjananābhilepaiḥ | 5, 5 80 1
kācārmakothān paṭalāṁśca ghorān puṣpaṁ ca hantyañjananasyayogaiḥ || 5, 5 80 2
samūlapuṣpāṅkuravalkabījāt kvāthaḥ śirīṣāt trikaṭupragāḍhaḥ | 5, 5 81 1
salāvaṇaḥ kṣaudrayuto 'tha pīto viśeṣataḥ kīṭaviṣaṁ nihanti || 5, 5 81 2
kuṣṭhaṁ trikaṭukaṁ dārvī madhukaṁ lavaṇadvayam | 5, 5 82 1
mālatī nāgapuṣpaṁ ca sarvāṇi madhurāṇi ca || 5, 5 82 2
kapittharasapiṣṭo 'yaṁ śarkarākṣaudrasaṁyutaḥ | 5, 5 83 1
viṣaṁ hantyagadaḥ sarvaṁ mūṣikāṇāṁ viśeṣataḥ || 5, 5 83 2
somarājīphalaṁ puṣpaṁ kaṭabhī sindhuvārakaḥ | 5, 5 84 1
corako varuṇaḥ kuṣṭhaṁ sarpagandhā sasaptalā || 5, 5 84 2
punarnavā śirīṣasya puṣpamāragvadhārkajam | 5, 5 85 1
śyāmāmbaṣṭhā viḍaṅgāni tathāmrāśmantakāni ca || 5, 5 85 2
bhūmī kurabakaścaiva gaṇa ekasaraḥ smṛtaḥ | 5, 5 86 1
ekaśo dvitriśo vāpi prayoktavyo viṣāpahaḥ || 5, 5 86 2
athāto dundubhisvanīyaṁ kalpaṁ vyākhyāsyāmaḥ || 5, 6 1 1
yathovāca bhagavān dhanvantariḥ || 5, 6 2 1
dhavāśvakarṇaśirīṣatiniśapalāśapicumardapāṭalipāribhadrakāmrodumbarakarahāṭakārjunakakubhasarjakapītanaśleṣmātakāṅkoṭhāmalak,apragrahakuṭajaśamīkapitthāśmantakārkacirabilvamahāvṛkṣāruṣkarāralumadhukamadhuśigruśākagojīmūrvābhūrjatilvakekṣurakagopagh,«oṇṭārimedānāṁ bhasmānyāhṛtya gavāṁ mūtreṇa kṣārakalpena parisrāvya vipacet dadyāccātra »,«pippalīmūlataṇḍulīyakavarāṅgacocamañjiṣṭhākarañjikāhastipippalīmaricaviḍaṅgagṛhadhūmānantāsomasaralābāhlīkaguhākośāmra »,śvetasarṣapavaruṇalavaṇaplakṣaniculakavañjulavakrālavardhamānaputraśreṇīsaptaparṇaṭuṇṭukailavālukanāgadantyativiṣābhayābhadrad,"ārukuṣṭhaharidrāvacācūrṇāni lohānāṁ ca samabhāgāni tataḥ kṣāravadāgatapākamavatārya lohakumbhe nidadhyāt ||" 5, 6 3 1
anena dundubhiṁ limpet patākāṁ toraṇāni ca | 5, 6 4 1
śravaṇāddarśanāt sparśāt viṣāt saṁpratimucyate || 5, 6 4 2
eṣa kṣārāgado nāma śarkarāsvaśmarīṣu ca | 5, 6 5 1
arśaḥsu vātagulmeṣu kāsaśūlodareṣu ca || 5, 6 5 2
ajīrṇe grahaṇīdoṣe bhaktadveṣe ca dāruṇe | 5, 6 6 1
śophe sarvasare cāpi deyaḥ śvāse ca dāruṇe || 5, 6 6 2
sadā sarvaviṣārtānāṁ sarvathaivopayujyate | 5, 6 7 1
eṣa takṣakamukhyānām api darpāṅkuśo 'gadaḥ || 5, 6 7 2
viḍaṅgatriphalādantībhadradāruhareṇavaḥ | 5, 6 8 1
tālīśapatramañjiṣṭhākeśarotpalapadmakam || 5, 6 8 2
dāḍimaṁ mālatīpuṣpaṁ rajanyau sārive sthire | 5, 6 9 1
priyaṅgustagaraṁ kuṣṭhaṁ bṛhatyau cailavālukam || 5, 6 9 2
sacandanagavākṣībhir etaiḥ siddhaṁ viṣāpaham | 5, 6 10 1
sarpiḥ kalyāṇakaṁ hyetadgrahāpasmāranāśanam || 5, 6 10 2
pāṇḍvāmayagaraśvāsamandāgnijvarakāsanut | 5, 6 11 1
śoṣiṇāmalpaśukrāṇāṁ vandhyānāṁ ca praśasyate || 5, 6 11 2
apāmārgasya bījāni śirīṣasya ca māṣakān | 5, 6 12 1
śvete dve kākamācīṁ ca gavāṁ mūtreṇa peṣayet || 5, 6 12 2
sarpiretaistu saṁsiddhaṁ viṣasaṁśamanaṁ param | 5, 6 13 1
amṛtaṁ nāma vikhyātam api saṁjīvayenmṛtam || 5, 6 13 2
candanāguruṇī kuṣṭhaṁ tagaraṁ tilaparṇikam | 5, 6 14 1
prapauṇḍarīkaṁ naladaṁ saralaṁ devadāru ca || 5, 6 14 2
bhadraśriyaṁ yavaphalāṁ bhārgīṁ nīlīṁ sugandhikām | 5, 6 15 1
kāleyakaṁ padmakaṁ ca madhukaṁ nāgaraṁ jaṭām || 5, 6 15 2
puṁnāgailailavālūni gairikaṁ dhyāmakaṁ balām | 5, 6 16 1
toyaṁ sarjarasaṁ māṁsīṁ śatapuṣpāṁ hareṇukām || 5, 6 16 2
tālīśapatraṁ kṣudrailāṁ priyaṅguṁ sakuṭannaṭam | 5, 6 17 1
śilāpuṣpaṁ saśaileyaṁ patraṁ kālānusārivām || 5, 6 17 2
kaṭutrikaṁ śītaśivaṁ kāśmaryaṁ kaṭurohiṇīm | 5, 6 18 1
somarājīmativiṣāṁ pṛthvikāmindravāruṇīm || 5, 6 18 2
uśīraṁ varuṇaṁ mustaṁ kustumburu nakhaṁ tathā | 5, 6 19 1
śvete haridre sthauṇeyaṁ lākṣāṁ ca lavaṇāni ca || 5, 6 19 2
kumudotpalapadmāni puṣpaṁ cāpi tathārkajam | 5, 6 20 1
campakāśokasumanastilvakaprasavāni ca || 5, 6 20 2
pāṭalīśālmalīśailuśirīṣāṇāṁ tathaiva ca | 5, 6 21 1
kusumaṁ tṛṇamūlyāśca surabhīsindhuvārajam || 5, 6 21 2
dhavāśvakarṇapārthānāṁ puṣpāṇi tiniśasya ca | 5, 6 22 1
gugguluṁ kuṅkumaṁ bimbīṁ sarpākṣīṁ gandhanākulīm || 5, 6 22 2
etat saṁbhṛtya saṁbhāraṁ sūkṣmacūrṇāni kārayet | 5, 6 23 1
gopittamadhusarpirbhir yuktaṁ śṛṅge nidhāpayet || 5, 6 23 2
bhagnaskandhaṁ vivṛtākṣaṁ mṛtyor daṁṣṭrāntaraṁ gatam | 5, 6 24 1
anenāgadamukhyena manuṣyaṁ punarāharet || 5, 6 24 2
eṣo 'gnikalpaṁ durvāraṁ kruddhasyāmitatejasaḥ | 5, 6 25 1
viṣaṁ nāgapaterhanyāt prasabhaṁ vāsuker api || 5, 6 25 2
mahāsugandhināmāyaṁ pañcāśītyaṅgasaṁyutaḥ | 5, 6 26 1
rājāgadānāṁ sarveṣāṁ rājño haste bhavet sadā || 5, 6 26 2
snātānuliptastu nṛpo bhavet sarvajanapriyaḥ | 5, 6 27 1
bhrājiṣṇutāṁ ca labhate śatrumadhyagato 'pi san || 5, 6 27 2
uṣṇavarjyo vidhiḥ kāryo viṣārtānāṁ vijānatā | 5, 6 28 1
muktvā kīṭaviṣaṁ taddhi śītenābhipravardhate || 5, 6 28 2
annapānavidhāvuktam upadhārya śubhāśubham | 5, 6 29 1
śubhaṁ deyaṁ viṣārtebhyo viruddhebhyaśca vārayet || 5, 6 29 2
phāṇitaṁ śigrusauvīram ajīrṇādhyaśanaṁ tathā | 5, 6 30 1
varjayecca samāsena navadhānyādikaṁ gaṇam || 5, 6 30 2
divāsvapnaṁ vyavāyaṁ ca vyāyāmaṁ krodhamātapam | 5, 6 31 1
surātilakulatthāṁśca varjayeddhi viṣāturaḥ || 5, 6 31 2
prasannadoṣaṁ prakṛtisthadhātum annābhikāṅkṣaṁ samasūtrajihvam | 5, 6 32 1
prasannavarṇendriyacittaceṣṭaṁ vaidyo 'vagacchedaviṣaṁ manuṣyam || 5, 6 32 2
athāto mūṣikakalpaṁ vyākhyāsyāmaḥ || 5, 7 1 0
yathovāca bhagavān dhanvantariḥ || 5, 7 2 0
pūrvaṁ śukraviṣā uktā mūṣikā ye samāsataḥ | 5, 7 3 1
nāmalakṣaṇabhaiṣajyair aṣṭādaśa nibodha me || 5, 7 3 2
lālanaḥ putrakaḥ kṛṣṇo haṁsiraścikvirastathā | 5, 7 4 1
chucchundaro 'lasaścaiva kaṣāyadaśano 'pi ca || 5, 7 4 2
kuliṅgaścājitaścaiva capalaḥ kapilastathā | 5, 7 5 1
kokilo 'ruṇasaṁjñaśca mahākṛṣṇastathonduraḥ || 5, 7 5 2
śvetena mahatā sārdhaṁ kapilenākhunā tathā | 5, 7 6 1
mūṣikaśca kapotābhastathaivāṣṭādaśa smṛtāḥ || 5, 7 6 2
śukraṁ patati yatraiṣāṁ śukraspṛṣṭaiḥ spṛśanti vā | 5, 7 7 1
nakhadantādibhistasmin gātre raktaṁ praduṣyati || 5, 7 7 2
jāyante granthayaḥ śophāḥ karṇikā maṇḍalāni ca | 5, 7 8 1
pīḍakopacayaścogro visarpāḥ kiṭibhāni ca || 5, 7 8 2
parvabhedo rujastīvrā mūrcchāṅgasadanaṁ jvaraḥ | 5, 7 9 1
daurbalyamaruciḥ śvāso vamathurlomaharṣaṇam || 5, 7 9 2
daṣṭarūpaṁ samāsoktametad vyāsamataḥ śṛṇu | 5, 7 10 1
lālāsrāvo lālanena hikkā chardiśca jāyate || 5, 7 10 2
taṇḍulīyakakalkaṁ tu lihyāttatra samākṣikam | 5, 7 11 1
putrakeṇāṅgasādaśca pāṇḍuvarṇaśca jāyate || 5, 7 11 2
cīyate granthibhiścāṅgamākhuśāvakasannibhaiḥ | 5, 7 12 1
śirīṣeṅgudakalkaṁ tu lihyāttatra samākṣikam || 5, 7 12 2
kṛṣṇena daṁśe śopho 'sṛkchardiḥ prāyaśca durdine | 5, 7 13 1
śirīṣaphalakuṣṭhaṁ tu pibet kiṁśukabhasmanā || 5, 7 13 2
haṁsireṇānnavidveṣo jṛmbhā romṇāṁ ca harṣaṇam | 5, 7 14 1
pibedāragvadhādiṁ tu suvāntastatra mānavaḥ || 5, 7 14 2
cikvireṇa śiroduḥkhaṁ śopho hikkā vamistathā | 5, 7 15 1
jālinīmadanāṅkoṭhakaṣāyair vāmayettu tam || 5, 7 15 2
yavanālarṣabhīkṣāraṁ bṛhatyoścātra dāpayet | 5, 7 16 1
chucchundareṇa tṛṭ chardirjvaro daurbalyam eva ca || 5, 7 16 2
grīvāstambhaḥ pṛṣṭhaśopho gandhājñānaṁ visūcikā | 5, 7 17 1
cavyaṁ harītakī śuṇṭhī viḍaṅgaṁ pippalī madhu || 5, 7 17 2
aṅkoṭhabījaṁ ca tathā pibedatra viṣāpaham | 5, 7 18 1
grīvāstambho 'lasenordhvavāyur daṁśe rujā jvaraḥ || 5, 7 18 2
mahāgadaṁ sasarpiṣkaṁ lihyāttatra samākṣikam | 5, 7 19 1
nidrā kaṣāyadantena hṛcchoṣaḥ kārśyam eva ca || 5, 7 19 2
kṣaudropetāḥ śirīṣasya lihyāt sāraphalatvacaḥ | 5, 7 20 1
kuliṅgena rujaḥ śopho rājyaśca daṁśamaṇḍale || 5, 7 20 2
sahe sasindhuvāre ca lihyāttatra samākṣike | 5, 7 21 1
ajitenāṅgakṛṣṇatvaṁ chardirmūrcchā ca hṛdgrahaḥ || 5, 7 21 2
snukkṣīrapiṣṭāṁ pālindīṁ mañjiṣṭhāṁ madhunā lihet | 5, 7 22 1
capalena bhavecchardirmūrcchā ca saha tṛṣṇayā || 5, 7 22 2
kṣaudreṇa triphalāṁ lihyādbhadrakāṣṭhajaṭānvitām | 5, 7 23 1
kapilena vraṇe kotho jvaro granthyudgamaḥ satṛṭ || 5, 7 23 2
lihyānmadhuyutāṁ śvetāṁ śvetāṁ cāpi punarnavām | 5, 7 24 1
granthayaḥ kokilenogrā jvaro dāhaśca dāruṇaḥ || 5, 7 24 2
varṣābhūnīlinīkvāthakalkasiddhaṁ ghṛtaṁ pibet | 5, 7 25 1
aruṇenānilaḥ kruddho vātajān kurute gadān || 5, 7 25 2
mahākṛṣṇena pittaṁ ca śvetena kapha eva ca | 5, 7 26 1
mahatā kapilenāsṛk kapotena catuṣṭayam || 5, 7 26 2
bhavanti caiṣāṁ daṁśeṣu granthimaṇḍalakarṇikāḥ | 5, 7 27 1
piḍakopacayaścograḥ śophaśca bhṛśadāruṇaḥ || 5, 7 27 2
dadhikṣīraghṛtaprasthāstrayaḥ pratyekaśo matāḥ | 5, 7 28 1
karañjāragvadhavyoṣabṛhatyaṁśumatīsthirāḥ || 5, 7 28 2
niṣkvāthya caiṣāṁ kvāthasya caturtho 'ṁśaḥ punarbhavet | 5, 7 29 1
trivṛdgojyamṛtāvakrasarpagandhāḥ samṛttikāḥ || 5, 7 29 2
kapitthadāḍimatvak ca ślakṣṇapiṣṭāḥ pradāpayet | 5, 7 30 1
tat sarvamekataḥ kṛtvā śanair mṛdvagninā pacet || 5, 7 30 2
pañcānāmaruṇādīnāṁ viṣametadvyapohati | 5, 7 31 1
kākādanīkākamācyoḥ svaraseṣvathavā kṛtam || 5, 7 31 2
sirāśca srāvayet prāptāḥ kuryāt saṁśodhanāni ca | 5, 7 32 1
sarveṣāṁ ca vidhiḥ kāryo mūṣikāṇāṁ viṣeṣvayam || 5, 7 32 2
dagdhvā visrāvayeddaṁśaṁ pracchitaṁ ca pralepayet | 5, 7 33 1
śirīṣarajanīkuṣṭhakuṅkumair amṛtāyutaiḥ || 5, 7 33 2
chardanaṁ jālinīkvāthaiḥ śukākhyāṅkoṭhayor api | 5, 7 34 1
śukākhyākoṣavatyośca mūlaṁ madana eva ca || 5, 7 34 2
devadālīphalaṁ caiva dadhnā pītvā viṣaṁ vamet | 5, 7 35 1
sarvamūṣikadaṣṭānāmeṣa yogaḥ sukhāvahaḥ || 5, 7 35 2
phalaṁ vacā devadālī kuṣṭhaṁ gomūtrapeṣitam | 5, 7 36 1
pūrvakalpena yojyāḥ syuḥ sarvonduruviṣacchidaḥ || 5, 7 36 2
virecane trivṛddantītriphalākalka iṣyate | 5, 7 37 1
śirovirecane sāraḥ śirīṣasya phalāni ca || 5, 7 37 2
hitastrikaṭukāḍhyaśca gomayasvaraso 'ñjane | 5, 7 38 1
kapitthagomayarasau lihyānmākṣikasaṁyutau || 5, 7 38 2
rasāñjanaharidrendrayavakaṭvīṣu vā kṛtam | 5, 7 39 1
prātaḥ sātiviṣaṁ kalkaṁ lihyānmākṣikasaṁyutam || 5, 7 39 2
taṇḍulīyakamūleṣu sarpiḥ siddhaṁ pibennaraḥ | 5, 7 40 1
āsphotamūlasiddhaṁ vā pañcakāpittham eva vā || 5, 7 40 2
mūṣikāṇāṁ viṣaṁ prāyaḥ kupyatyabhreṣvanirhṛtam | 5, 7 41 1
tatrāpyeṣa vidhiḥ kāryo yaśca dūṣīviṣāpahaḥ || 5, 7 41 2
sthirāṇāṁ rujatāṁ vāpi vraṇānāṁ karṇikāṁ bhiṣak | 5, 7 42 1
pāṭayitvā yathādoṣaṁ vraṇavac cāpi śodhayet || 5, 7 42 2
śvaśṛgālatarakṣvṛkṣavyāghrādīnāṁ yadānilaḥ | 5, 7 43 1
śleṣmapraduṣṭo muṣṇāti saṁjñāṁ saṁjñāvahāśritaḥ || 5, 7 43 2
tadā prasrastalāṅgūlahanuskandho 'tilālavān | 5, 7 44 1
atyarthabadhiro 'ndhaśca so 'nyonyamabhidhāvati || 5, 7 44 2
tenonmattena daṣṭasya daṁṣṭriṇā saviṣeṇa tu | 5, 7 45 1
suptatā jāyate daṁśe kṛṣṇaṁ cātisravatyasṛk || 5, 7 45 2
digdhaviddhasya liṅgena prāyaśaścopalakṣitaḥ | 5, 7 46 1
yena cāpi bhaveddaṣṭastasya ceṣṭāṁ rutaṁ naraḥ || 5, 7 46 2
bahuśaḥ pratikurvāṇaḥ kriyāhīno vinaśyati | 5, 7 47 1
daṁṣṭriṇā yena daṣṭaśca tadrūpaṁ yastu paśyati || 5, 7 47 2
apsu vā yadi vādarśo 'riṣṭaṁ tasya vinirdiśet | 5, 7 48 1
trasyatyakasmādyo 'bhīkṣṇaṁ dṛṣṭvā spṛṣṭvāpi vā jalam || 5, 7 48 2
jalatrāsaṁ tu vidyāttaṁ riṣṭaṁ tad api kīrtitam | 5, 7 49 1
adaṣṭo vā jalatrāsī na kathaṁcana sidhyati || 5, 7 49 2
prasupto 'thotthito vāpi svasthastrasto na sidhyati | 5, 7 50 1
daṁśaṁ visrāvya tair daṣṭe sarpiṣā paridāhitam || 5, 7 50 2
pradihyādagadaiḥ sarpiḥ purāṇaṁ pāyayeta ca | 5, 7 51 1
arkakṣīrayutaṁ hyasya dadyāccāpi viśodhanam || 5, 7 51 2
śvetāṁ punarnavāṁ cāsya dadyāddhattūrakāyutām | 5, 7 52 1
palalaṁ tilatailaṁ ca rūpikāyāḥ payo guḍaḥ || 5, 7 52 2
nihanti viṣamālarkaṁ meghavṛndamivānilaḥ | 5, 7 53 1
mūlasya śarapuṅkhāyāḥ karṣaṁ dhattūrakārdhikam || 5, 7 53 2
taṇḍulodakamādāya peṣayettaṇḍulaiḥ saha | 5, 7 54 1
unmattakasya patraistu saṁveṣṭyāpūpakaṁ pacet || 5, 7 54 2
khādedauṣadhakāle tamalarkaviṣadūṣitaḥ | 5, 7 55 1
karoti śvavikārāṁstu tasmiñjīryati cauṣadhe || 5, 7 55 2
vikārāḥ śiśire yāpyā gṛhe vārivivarjite | 5, 7 56 1
tataḥ śāntavikārastu snātvā caivāpare 'hani || 5, 7 56 2
śāliṣaṣṭikayor bhaktaṁ kṣīreṇoṣṇena bhojayet | 5, 7 57 1
dinatraye pañcame vā vidhireṣo 'rdhamātrayā || 5, 7 57 2
kartavyo bhiṣajāvaśyamalarkaviṣanāśanaḥ | 5, 7 58 1
kupyet svayaṁ viṣaṁ yasya na sa jīvati mānavaḥ || 5, 7 58 2
tasmāt prakopayedāśu svayaṁ yāvat prakupyati | 5, 7 59 1
bījaratnauṣadhīgarbhaiḥ kumbhaiḥ śītāmbupūritaiḥ || 5, 7 59 2
snāpayettaṁ nadītīre samantrair vā catuṣpathe | 5, 7 60 1
baliṁ nivedya tatrāpi piṇyākaṁ palalaṁ dadhi || 5, 7 60 2
mālyāni ca vicitrāṇi māṁsaṁ pakvāmakaṁ tathā | 5, 7 61 1
alakādhipate yakṣa sārameyagaṇādhipa || 5, 7 61 2
alarkajuṣṭametanme nirviṣaṁ kuru mācirāt | 5, 7 62 1
dadyāt saṁśodhanaṁ tīkṣṇamevaṁ snātasya dehinaḥ || 5, 7 62 2
aśuddhasya surūḍhe 'pi vraṇe kupyati tadviṣam | 5, 7 63 1
śvādayo 'bhihitā vyālā ye 'tra daṁṣṭrāviṣā mayā || 5, 7 63 2
ataḥ karoti daṣṭastu teṣāṁ ceṣṭāṁ rutaṁ naraḥ | 5, 7 64 1
bahuśaḥ pratikurvāṇo na cirānmriyate ca saḥ || 5, 7 64 2
nakhadantakṣataṁ vyālair yatkṛtaṁ tad vimardayet | 5, 7 65 1
siñcettailena koṣṇena te hi vātaprakopakāḥ || 5, 7 65 2
athātaḥ kīṭakalpaṁ vyākhyāsyāmaḥ || 5, 8 1 1
yathovāca bhagavān dhanvantariḥ || 5, 8 2 1
sarpāṇāṁ śukraviṇmūtraśavapūtyaṇḍasaṁbhavāḥ | 5, 8 3 1
vāyvagnyambuprakṛtayaḥ kīṭāstu vividhāḥ smṛtāḥ || 5, 8 3 2
sarvadoṣaprakṛtibhir yuktāste pariṇāmataḥ | 5, 8 4 1
kīṭatve 'pi sughorāḥ syuḥ sarva eva caturvidhāḥ || 5, 8 4 2
kumbhīnasastuṇḍikerī śṛṅgī śatakulīrakaḥ | 5, 8 5 1
ucciṭiṅgo 'gnināmā ca cicciṭiṅgo mayūrikā || 5, 8 5 2
āvartakastathorabhraḥ sārikāmukhavaidalau | 5, 8 6 1
śarāvakurdo 'bhīrājiḥ paruṣaścitraśīrṣakaḥ || 5, 8 6 2
śatabāhuśca yaścāpi raktarājiśca kīrtitaḥ | 5, 8 7 1
aṣṭādaśeti vāyavyāḥ kīṭāḥ pavanakopanāḥ || 5, 8 7 2
tair bhavantīha daṣṭānāṁ rogā vātanimittajāḥ | 5, 8 8 1
kauṇḍinyakaḥ kaṇabhako varaṭī pattravṛścikaḥ || 5, 8 8 2
vināsikā brāhmaṇikā bindulo bhramarastathā | 5, 8 9 1
bāhyakī picciṭaḥ kumbhī varcaḥkīṭo 'rimedakaḥ || 5, 8 9 2
padmakīṭo dundubhiko makaraḥ śatapādakaḥ | 5, 8 10 1
pañcālakaḥ pākamatsyaḥ kṛṣṇatuṇḍo 'tha gardabhī || 5, 8 10 2
klītaḥ kṛmisarārī ca yaścāpyutkleśakastathā | 5, 8 11 1
ete hyagniprakṛtayaścaturviṁśatireva ca || 5, 8 11 2
tair bhavantīha daṣṭānāṁ rogāḥ pittanimittajāḥ | 5, 8 12 1
viśvambharaḥ pañcaśuklaḥ pañcakṛṣṇo 'tha kokilaḥ || 5, 8 12 2
saireyakaḥ pracalako valabhaḥ kiṭibhastathā | 5, 8 13 1
sūcīmukhaḥ kṛṣṇagodhā yaśca kāṣāyavāsikaḥ || 5, 8 13 2
kīṭo gardabhakaścaiva tathā troṭaka eva ca | 5, 8 14 1
trayodaśaite saumyāḥ syuḥ kīṭāḥ śleṣmaprakopaṇāḥ || 5, 8 14 2
tair bhavantīha daṣṭānāṁ rogāḥ kaphanimittajāḥ | 5, 8 15 1
tuṅgīnāso vicilakastālako vāhakastathā || 5, 8 15 2
koṣṭhāgārī krimikaro yaśca maṇḍalapucchakaḥ | 5, 8 16 1
tuṇḍanābhaḥ sarṣapiko valguliḥ śambukastathā || 5, 8 16 2
agnikīṭaśca vijñeyā dvādaśa prāṇanāśanāḥ | 5, 8 17 1
tair bhavantīha daṣṭānāṁ vegajñānāni sarpavat || 5, 8 17 2
tāstāśca vedanāstīvrā rogā vai sānnipātikāḥ | 5, 8 18 1
kṣārāgnidagdhavaddaṁśo raktapītasitāruṇaḥ || 5, 8 18 2
jvarāṅgamardaromāñcavedanābhiḥ samanvitaḥ | 5, 8 19 1
chardyatīsāratṛṣṇāśca dāho mūrcchā vijṛmbhikā || 5, 8 19 2
vepathuśvāsahikkāśca dāhaḥ śītaṁ ca dāruṇam | 5, 8 20 1
piḍakopacayaḥ śopho granthayo maṇḍalāni ca || 5, 8 20 2
dadravaḥ karṇikāścaiva visarpāḥ kiṭibhāni ca | 5, 8 21 1
tair bhavantīha daṣṭānāṁ yathāsvaṁ cāpyupadravāḥ || 5, 8 21 2
ye 'nye teṣāṁ viśeṣāstu tūrṇaṁ teṣāṁ samādiśet | 5, 8 22 1
dūṣīviṣaprakopācca tathaiva viṣalepanāt || 5, 8 22 2
liṅgaṁ tīkṣṇaviṣeṣvetacchṛṇu mandaviṣeṣvataḥ | 5, 8 23 1
prasekārocakacchardiśirogauravaśītakāḥ || 5, 8 23 2
piḍakākoṭhakaṇḍūnāṁ janma doṣavibhāgataḥ | 5, 8 24 1
yogair nānāvidhair eṣāṁ cūrṇāni garamādiśet || 5, 8 24 2
dūṣīviṣaprakārāṇāṁ tathā cāpyanulepanāt | 5, 8 25 1
ekajātīnatastūrdhvaṁ kīṭān vakṣyāmi bhedataḥ || 5, 8 25 2
sāmānyato daṣṭaliṅgaiḥ sādhyāsādhyakrameṇa ca | 5, 8 26 1
trikaṇṭaḥ kariṇī cāpi hastikakṣo 'parājitaḥ | 5, 8 26 2
catvāra ete kaṇabhā vyākhyātāstīvravedanāḥ || 5, 8 26 3
tair daṣṭasya śvayathuraṅgamardo gurutā gātrāṇāṁ daṁśaḥ kṛṣṇaśca bhavati || 5, 8 27 1
pratisūryakaḥ piṅgābhāso bahuvarṇo nirūpamo godhereka iti pañca godherakāḥ tair daṣṭasya śopho dāharujau ca bhavato ,«godherakeṇaitadeva granthiprādurbhāvo jvaraśca ||» 5, 8 28 1
galagolikā śvetā kṛṣṇā raktarājī raktamaṇḍalā sarvaśvetā sarṣapiketyevaṁ ṣaṭ tābhir daṣṭe sarṣapikāvarjaṁ dāhaśophakledā bhavanti ,«sarṣapikayā hṛdayapīḍātisāraśca tāsu madhye sarṣapikā prāṇaharī ||» 5, 8 29 1
śatapadyastu paruṣā kṛṣṇā citrā kapilā pītikā raktā śvetā agniprabhā ityaṣṭau tābhir daṣṭe śopho vedanā dāhaśca hṛdaye ,"śvetāgniprabhābhyāmetadeva dāho mūrcchā cātimātraṁ śvetapiḍakotpattiśca ||" 5, 8 30 1
maṇḍūkāḥ kṛṣṇaḥ sāraḥ kuhako harito rakto yavavarṇābho bhṛkuṭī koṭikaścetyaṣṭau tair daṣṭasya daṁśe kaṇḍūrbhavati ,«pītaphenāgamaśca vaktrāt bhṛkuṭīkoṭikābhyāmetadeva dāhaśchardirmūrcchā cātimātram ||» 5, 8 31 1
viśvambharābhir daṣṭe daṁśaḥ sarṣapākārābhiḥ piḍakābhiḥ sarujābhiścīyate śītajvarārtaśca puruṣo bhavati || 5, 8 32 1
ahiṇḍukābhir daṣṭe todadāhakaṇḍuśvayathavo bhavanti mohaśca kaṇḍūmakābhir daṣṭe pītāṅgaśchardyatīsārajvarādibhir abhihanyate ,"śūkavṛntābhir daṣṭe kaṇḍūkoṭhāḥ pravardhante śūkaṁ cātra lakṣyate ||" 5, 8 33 1
pipīlikāḥ sthūlaśīrṣā saṁvāhikā brāhmaṇikā aṅgulikā kapilikā citravarṇeti ṣaṭ tābhir daṣṭe daṁśe śvayathuragnisparśavaddāhaśophau ,«bhavataḥ ||» 5, 8 34 1
makṣikāḥ kāntārikā kṛṣṇā piṅgalā madhūlikā kāṣāyī sthāliketyevaṁ ṣaṭ tābhir daṣṭasya kaṇḍuśophadāharujo bhavanti ,«sthālikākāṣāyībhyāmetadeva śyāvapiḍakotpattirupadravāśca jvarādayo bhavanti kāṣāyī sthālikā ca prāṇahare ||» 5, 8 35 1
maśakāḥ sāmudraḥ parimaṇḍalo hastimaśakaḥ kṛṣṇaḥ pārvatīya iti pañca tair daṣṭasya tīvrā kaṇḍūrdaṁśaśophaśca pārvatīyastu kīṭaiḥ ,«prāṇaharaistulyalakṣaṇaḥ ||» 5, 8 36 1
nakhāvakṛṣṭe 'tyarthaṁ piḍakādāhapākā bhavanti | 5, 8 37 1
jalaukasāṁ daṣṭalakṣaṇamuktaṁ cikitsitaṁ ca || 5, 8 37 2
bhavanti cātra | 5, 8 38 1
godherakaḥ sthālikā ca ye ca śvetāgnisaprabhe | 5, 8 38 2
bhṛkuṭī koṭikaścaiva na sidhyantyekajātiṣu || 5, 8 38 3
śavamūtrapurīṣaistu saviṣair avamarśanāt | 5, 8 39 1
syuḥ kaṇḍūdāhakoṭhāruḥpiḍakātodavedanāḥ || 5, 8 39 2
prakledavāṁstathā srāvo bhṛśaṁ saṁpācayettvacam | 5, 8 40 1
digdhaviddhakriyāstatra yathāvadavacārayet || 5, 8 40 2
nāvasannaṁ na cotsannamatisaṁrambhavedanam | 5, 8 41 1
daṁśādau viparītārti kīṭadaṣṭaṁ subādhakam || 5, 8 41 2
daṣṭānugraviṣaiḥ kīṭaiḥ sarpavat samupācaret | 5, 8 42 1
trividhānāṁ tu pūrveṣāṁ traividhyena kriyā hitāḥ || 5, 8 42 2
svedamālepanaṁ sekaṁ coṣṇamatrāvacārayet | 5, 8 43 1
anyatra mūrchitāddaṁśāt pākakothaprapīḍitāt || 5, 8 43 2
viṣaghnaṁ ca vidhiṁ sarvaṁ bahuśaḥ śodhanāni ca | 5, 8 44 1
śirīṣakaṭukākuṣṭhavacārajanisaindhavaiḥ || 5, 8 44 2
kṣīramajjavasāsarpiḥ śuṇṭhīpippalidāruṣu | 5, 8 45 1
utkārikā sthirādau vā sukṛtā svedane hitā || 5, 8 45 2
na svedayeta cādaṁśaṁ dhūmaṁ vakṣyāmi vṛścike | 5, 8 46 1
agadānekajātīṣu pravakṣyāmi pṛthak pṛthak || 5, 8 46 2
kuṣṭhaṁ vakraṁ vacā pāṭhā bilvamūlaṁ suvarcikā | 5, 8 47 1
gṛhadhūmaṁ haridre dve trikaṇṭakaviṣe hitāḥ || 5, 8 47 2
rajanyāgāradhūmaśca vakraṁ kuṣṭhaṁ palāśajam | 5, 8 48 1
galagolikadaṣṭānāmagado viṣanāśanaḥ || 5, 8 48 2
kuṅkumaṁ tagaraṁ śigru padmakaṁ rajanīdvayam | 5, 8 49 1
agado jalapiṣṭo 'yaṁ śatapadviṣanāśanaḥ || 5, 8 49 2
meṣaśṛṅgī vacā pāṭhā niculo rohiṇī jalam | 5, 8 50 1
sarvamaṇḍūkadaṣṭānāmagado 'yaṁ viṣāpahaḥ || 5, 8 50 2
dhavāśvagandhātibalābalāsātiguhāguhāḥ | 5, 8 51 1
viśvambharābhidaṣṭānāmagado 'yaṁ viṣāpahaḥ || 5, 8 51 2
śirīṣaṁ tagaraṁ kuṣṭhaṁ śāliparṇī sahā niśe | 5, 8 52 1
ahiṇḍukābhir daṣṭānāmagado viṣanāśanaḥ || 5, 8 52 2
kaṇḍūmakābhir daṣṭānāṁ rātrau śītāḥ kriyā hitāḥ | 5, 8 53 1
divā te naiva sidhyanti sūryaraśmibalārditāḥ || 5, 8 53 2
vakraṁ kuṣṭhamapāmārgaḥ śūkavṛntaviṣe 'gadaḥ | 5, 8 54 1
bhṛṅgasvarasapiṣṭā vā kṛṣṇavalmīkamṛttikā || 5, 8 54 2
pipīlikābhir daṣṭānāṁ makṣikāmaśakaistathā | 5, 8 55 1
gomūtreṇa yuto lepaḥ kṛṣṇavalmīkamṛttikā || 5, 8 55 2
nakhāvaghṛṣṭasaṁjāte śophe bhṛṅgaraso hitaḥ | 5, 8 56 1
pratisūryakadaṣṭānāṁ sarpadaṣṭavad ācaret | 5, 8 56 2
trividhā vṛścikāḥ proktā mandamadhyamahāviṣāḥ || 5, 8 56 3
gośakṛtkothajā mandā madhyāḥ kāṣṭheṣṭikodbhavāḥ | 5, 8 57 1
sarpakothodbhavāstīkṣṇā ye cānye viṣasaṁbhavāḥ || 5, 8 57 2
mandā dvādaśa madhyāstu trayaḥ pañcadaśottamāḥ | 5, 8 58 1
daśa viṁśatirityete saṁkhyayā parikīrtitāḥ || 5, 8 58 2
kṛṣṇaḥ śyāvaḥ karburaḥ pāṇḍuvarṇo gomūtrābhaḥ karkaśo mecakaśca | 5, 8 59 1
pīto dhūmro romaśaḥ śāḍvalābho raktaḥ śvetenodareṇeti mandāḥ || 5, 8 59 2
yuktāścaite vṛścikāḥ pucchadeśe syurbhūyobhiḥ parvabhiścetarebhyaḥ | 5, 8 60 1
ebhir daṣṭe vedanā vepathuśca gātrastambhaḥ kṛṣṇaraktāgamaśca || 5, 8 60 2
śākhādaṣṭe vedanā cordhvameti dāhasvedau daṁśaśopho jvaraśca | 5, 8 61 1
raktaḥ pītaḥ kāpilenodareṇa sarve dhūmrāḥ parvabhiśca tribhiḥ syuḥ || 5, 8 61 2
ete mūtroccārapūtyaṇḍajātā madhyā jñeyāstriprakāroragāṇām | 5, 8 62 1
yasyaiteṣāmanvayādyaḥ prasūto doṣotpattiṁ tatsvarūpāṁ sa kuryāt || 5, 8 62 2
jihvāśopho bhojanasyāvarodho mūrcchā cogrā madhyavīryābhidaṣṭe | 5, 8 63 1
śvetaścitraḥ śyāmalo lohitābho raktaḥ śveto raktanīlodarau ca || 5, 8 63 2
pīto 'rakto nīlapīto 'parastu rakto nīlo nīlaśuklastathā ca | 5, 8 64 1
rakto babhruḥ pūrvavaccaikaparvā yaścāparvā parvaṇī dve ca yasya || 5, 8 64 2
nānārūpā varṇataścāpi ghorā jñeyāścaite vṛścikāḥ prāṇacaurāḥ | 5, 8 65 1
janmaiteṣāṁ sarpakothāt pradiṣṭaṁ dehebhyo vā ghātitānāṁ viṣeṇa || 5, 8 65 2
ebhir daṣṭe sarpavegapravṛttiḥ sphoṭotpattirbhrāntidāhau jvaraśca | 5, 8 66 1
khebhyaḥ kṛṣṇaṁ śoṇitaṁ yāti tīvraṁ tasmāt prāṇaistyajyate śīghrameva || 5, 8 66 2
ugramadhyaviṣair daṣṭaṁ cikitset sarpadaṣṭavat | 5, 8 67 1
ādaṁśaṁ sveditaṁ cūrṇaiḥ pracchitaṁ pratisārayet || 5, 8 67 2
rajanīsaindhavavyoṣaśirīṣaphalapuṣpajaiḥ | 5, 8 68 1
mātuluṅgāmlagomūtrapiṣṭaṁ ca surasāgrajam || 5, 8 68 2
lepe svede sukhoṣṇaṁ ca gomayaṁ hitamiṣyate | 5, 8 69 1
pāne kṣaudrayutaṁ sarpiḥ kṣīraṁ vā bahuśarkaram || 5, 8 69 2
daṁśaṁ mandaviṣāṇāṁ tu cakratailena secayet | 5, 8 70 1
vidārīgaṇasiddhena sukhoṣṇenāthavā punaḥ || 5, 8 70 2
kuryāccotkārikāsvedaṁ viṣaghnair upanāhayet | 5, 8 71 1
guḍodakaṁ vā suhimaṁ cāturjātakasaṁyutam || 5, 8 71 2
pānamasmai pradātavyaṁ kṣīraṁ vā saguḍaṁ himam | 5, 8 72 1
śikhikukkuṭabarhāṇi saindhavaṁ tailasarpiṣī || 5, 8 72 2
dhūmo hanti prayuktastu śīghraṁ vṛścikajaṁ viṣam | 5, 8 73 1
kusumbhapuṣpaṁ rajanī niśā vā kodravaṁ tṛṇam || 5, 8 73 2
ebhir ghṛtāktair dhūpastu pāyudeśe prayojitaḥ | 5, 8 74 1
nāśayedāśu kīṭotthaṁ vṛścikasya ca yadviṣam || 5, 8 74 2
lūtāviṣaṁ ghoratamaṁ durvijñeyatamaṁ ca tat | 5, 8 75 1
duścikitsyatamaṁ cāpi bhiṣagbhir mandabuddhibhiḥ || 5, 8 75 2
saviṣaṁ nirviṣaṁ caitadityevaṁ pariśaṅkite | 5, 8 76 1
viṣaghnam eva kartavyamavirodhi yadauṣadham || 5, 8 76 2
agadānāṁ hi saṁyogo viṣajuṣṭasya yujyate | 5, 8 77 1
nirviṣe mānave yukto 'gadaḥ saṁpadyate 'sukham || 5, 8 77 2
tasmāt sarvaprayatnena jñātavyo viṣaniścayaḥ | 5, 8 78 1
ajñātvā viṣasadbhāvaṁ bhiṣagvyāpādayennaram || 5, 8 78 2
prodbhidyamānastu yathāṅkureṇa na vyaktajātiḥ pravibhāti vṛkṣaḥ | 5, 8 79 1
tadvad durālakṣyatamaṁ hi tāsāṁ viṣaṁ śarīre pravikīrṇamātram || 5, 8 79 2
īṣatsakaṇḍu pracalaṁ sakoṭhamavyaktavarṇaṁ prathame 'hani syāt | 5, 8 80 1
anteṣu śūnaṁ parinimnamadhyaṁ pravyaktarūpaṁ ca dine dvitīye || 5, 8 80 2
tryaheṇa taddarśayatīha rūpaṁ viṣaṁ caturthe 'hani kopameti | 5, 8 81 1
ato 'dhike 'hni prakaroti jantor viṣaprakopaprabhavān vikārān || 5, 8 81 2
ṣaṣṭhe dine viprasṛtaṁ tu sarvān marmapradeśān bhṛśamāvṛṇoti | 5, 8 82 1
tat saptame 'tyarthaparītagātraṁ vyāpādayenmartyamatipravṛddham || 5, 8 82 2
yāstīkṣṇacaṇḍograviṣā hi lūtāstāḥ saptarātreṇa naraṁ nihanyuḥ | 5, 8 83 1
ato 'dhikenāpi nihanyuranyā yāsāṁ viṣaṁ madhyamavīryamuktam || 5, 8 83 2
yāsāṁ kanīyo viṣavīryamuktaṁ tāḥ pakṣamātreṇa vināśayanti | 5, 8 84 1
tasmāt prayatnaṁ bhiṣagatra kuryādādaṁśapātād viṣaghātiyogaiḥ || 5, 8 84 2
viṣaṁ tu lālānakhamūtradaṁṣṭrārajaḥpurīṣair atha cendriyeṇa | 5, 8 85 1
saptaprakāraṁ visṛjanti lūtāstadugramadhyāvaravīryayuktam || 5, 8 85 2
sakaṇḍukoṭhaṁ sthiramalpamūlaṁ lālākṛtaṁ mandarujaṁ vadanti | 5, 8 86 1
śophaśca kaṇḍūśca pulālikā ca dhūmāyanaṁ caiva nakhāgradaṁśe || 5, 8 86 2
daṁśaṁ tu mūtreṇa sakṛṣṇamadhyaṁ saraktaparyantam avehi dīrṇam | 5, 8 87 1
daṁṣṭrābhir ugraṁ kaṭhinaṁ vivarṇaṁ jānīhi daṁśaṁ sthiramaṇḍalaṁ ca || 5, 8 87 2
rajaḥpurīṣendriyajaṁ hi viddhi sphoṭaṁ vipakvāmalapīlupāṇḍum | 5, 8 88 1
etāvadetat samudāhṛtaṁ tu vakṣyāmi lūtāprabhavaṁ purāṇam || 5, 8 88 2
sāmānyato daṣṭamasādhyasādhyaṁ cikitsitaṁ cāpi yathāviśeṣam || 5, 8 89 1
viśvāmitro nṛpavaraḥ kadācidṛṣisattamam | 5, 8 90 1
vasiṣṭhaṁ kopayāmāsa gatvāśramapadaṁ kila || 5, 8 90 2
kupitasya munestasya lalāṭāt svedabindavaḥ | 5, 8 91 1
apatan darśanādeva ravestatsamatejasaḥ || 5, 8 91 2
tṛṇe maharṣiṇā lūne dhenvarthaṁ saṁbhṛte 'pi ca | 5, 8 92 1
tato jātāstvimā ghorā nānārūpā mahāviṣāḥ | 5, 8 92 2
apakārāya vartante nṛpasādhanavāhane || 5, 8 92 3
yasmāllūnaṁ tṛṇaṁ prāptā muneḥ prasvedabindavaḥ | 5, 8 93 1
tasmāllūteti bhāṣyante saṁkhyayā tāśca ṣoḍaśa || 5, 8 93 2
kṛcchrasādhyāstathāsādhyā lūtāstu dvividhāḥ smṛtāḥ | 5, 8 94 1
tāsām aṣṭau kṛcchrasādhyā varjyāstāvatya eva tu || 5, 8 94 2
trimaṇḍalā tathā śvetā kapilā pītikā tathā | 5, 8 95 1
ālamūtraviṣā raktā kasanā cāṣṭamī smṛtā || 5, 8 95 2
tābhir daṣṭe śiroduḥkhaṁ kaṇḍūrdaṁśe ca vedanā | 5, 8 96 1
bhavanti ca viśeṣeṇa gadāḥ ślaiṣmikavātikāḥ || 5, 8 96 2
sauvarṇikā lājavarṇā jālinyeṇīpadī tathā | 5, 8 97 1
kṛṣṇāgnivarṇā kākāṇḍā mālāguṇāṣṭamī tathā || 5, 8 97 2
tābhir daṣṭe daṁśakothaḥ pravṛttiḥ kṣatajasya ca | 5, 8 98 1
jvaro dāho 'tisāraśca gadāḥ syuśca tridoṣajāḥ || 5, 8 98 2
piḍakā vividhākārā maṇḍalāni mahānti ca | 5, 8 99 1
mahānto mṛdavaḥ śophā raktāḥ śyāvāścalāstathā || 5, 8 99 2
sāmānyaṁ sarvalūtānāmetadādaṁśalakṣaṇam | 5, 8 100 1
viśeṣalakṣaṇaṁ tāsāṁ vakṣyāmi sacikitsitam || 5, 8 100 2
trimaṇḍalāyā daṁśe 'sṛkkṛṣṇaṁ sravati dīryate | 5, 8 101 1
bādhiryaṁ kaluṣā dṛṣṭistathā dāhaśca netrayoḥ || 5, 8 101 2
tatrārkamūlaṁ rajanī nākulī pṛśniparṇikā | 5, 8 102 1
pānakarmaṇi śasyante nasyālepāñjaneṣu ca || 5, 8 102 2
śvetāyāḥ piḍakā daṁśe śvetā kaṇḍūmatī bhavet | 5, 8 103 1
dāhamūrcchājvaravatī visarpakledarukkarī || 5, 8 103 2
tatra candanarāsnailāhareṇunalavañjulāḥ | 5, 8 104 1
kuṣṭhaṁ lāmajjakaṁ vakraṁ naladaṁ cāgado hitaḥ || 5, 8 104 2
ādaṁśe piḍakā tāmrā kapilāyāḥ sthirā bhavet | 5, 8 105 1
śiraso gauravaṁ dāhastimiraṁ bhrama eva ca || 5, 8 105 2
tatra padmakakuṣṭhailākarañjakakubhatvacaḥ | 5, 8 106 1
sthirārkaparṇyapāmārgadūrvābrāhmyo viṣāpahāḥ || 5, 8 106 2
ādaṁśe pītikāyāstu piḍakā pītikā sthirā | 5, 8 107 1
bhavecchardirjvaraḥ śūlaṁ mūrdhni rakte tathākṣiṇī || 5, 8 107 2
tatreṣṭāḥ kuṭajośīratuṅgapadmakavañjulāḥ | 5, 8 108 1
śirīṣakiṇihīśelukadambakakubhatvacaḥ || 5, 8 108 2
raktamaṇḍanibhe daṁśe piḍakāḥ sarṣapā iva | 5, 8 109 1
jāyante tāluśoṣaśca dāhaścālaviṣārdite || 5, 8 109 2
tatra priyaṅguhrīverakuṣṭhalāmajjavañjulāḥ | 5, 8 110 1
agadaḥ śatapuṣpā ca sapippalavaṭāṅkurāḥ || 5, 8 110 2
pūtirmūtraviṣādaṁśo visarpī kṛṣṇaśoṇitaḥ | 5, 8 111 1
kāsaśvāsavamīmūrcchājvaradāhasamanvitaḥ || 5, 8 111 2
manaḥśilālamadhukakuṣṭhacandanapadmakaiḥ | 5, 8 112 1
madhumiśraiḥ salāmajjair agadastatra kīrtitaḥ || 5, 8 112 2
āpāṇḍupiḍako daṁśo dāhakledasamanvitaḥ | 5, 8 113 1
raktāyā raktaparyanto vijñeyo raktasaṁyutaḥ || 5, 8 113 2
kāryastatrāgadastoyacandanośīrapadmakaiḥ | 5, 8 114 1
tathaivārjunaśelubhyāṁ tvagbhir āmrātakasya ca || 5, 8 114 2
picchilaṁ kasanādaṁśād rudhiraṁ śītalaṁ sravet | 5, 8 115 1
kāsaśvāsau ca tatroktaṁ raktalūtācikitsitam || 5, 8 115 2
purīṣagandhiralpāsṛk kṛṣṇāyā daṁśa eva tu | 5, 8 116 1
jvaramūrcchāvamīdāhakāsaśvāsasamanvitaḥ || 5, 8 116 2
tatrailāvakrasarpākṣīgandhanākulicandanaiḥ | 5, 8 117 1
mahāsugandhisahitaiḥ pratyākhyāyāgadaḥ smṛtaḥ || 5, 8 117 2
daṁśe dāho 'gnivaktrāyāḥ srāvo 'tyarthaṁ jvarastathā | 5, 8 118 1
coṣakaṇḍūromaharṣā dāhavisphoṭasaṁyutaḥ || 5, 8 118 2
kṛṣṇāpraśamanaṁ cātra pratyākhyāya prayojayet | 5, 8 119 1
sārivośīrayaṣṭyāhvacandanotpalapadmakam || 5, 8 119 2
sarvāsām eva yuñjīta viṣe śleṣmātakatvacam | 5, 8 120 1
bhiṣak sarvaprakāreṇa tathā cākṣībapippalam || 5, 8 120 2
kṛcchrasādhyaviṣā hyaṣṭau proktā dve ca yadṛcchayā | 5, 8 121 1
avāryaviṣavīryāṇāṁ lakṣaṇāni nibodha me || 5, 8 121 2
dhyāmaḥ sauvarṇikādaṁśaḥ sapheno matsyagandhakaḥ | 5, 8 122 1
śvāsaḥ kāso jvarastṛṣṇā mūrcchā cātra sudāruṇā || 5, 8 122 2
ādaṁśe lājavarṇāyā dhyāmaṁ pūti sravedasṛk | 5, 8 123 1
dāho mūrcchātisāraśca śiroduḥkhaṁ ca jāyate || 5, 8 123 2
ghoro daṁśastu jālinyā rājimānavakīryate | 5, 8 124 1
stambhaḥ śvāsastamovṛddhistāluśoṣaśca jāyate || 5, 8 124 2
eṇīpadyāstathā daṁśo bhavet kṛṣṇatilākṛtiḥ | 5, 8 125 1
tṛṣṇāmūrcchājvaracchardikāsaśvāsasamanvitaḥ || 5, 8 125 2
daṁśaḥ kākāṇḍikādaṣṭe pāṇḍurakto 'tivedanaḥ | 5, 8 126 1
tṛṇmūrcchāśvāsahṛdrogahikkākāsāḥ syurucchritāḥ || 5, 8 126 2
rakto mālāguṇādaṁśo dhūmagandho 'tivedanaḥ | 5, 8 127 1
bahudhā ca viśīryeta dāhamūrcchājvarānvitaḥ || 5, 8 127 2
asādhyāsvapyabhihitaṁ pratyākhyāyāśu yojayet | 5, 8 128 1
doṣocchrāyaviśeṣeṇa dāhacchedavivarjitam || 5, 8 128 2
sādhyābhir ābhir lūtābhir daṣṭamātrasya dehinaḥ | 5, 8 129 1
vṛddhipattreṇa matimān samyagādaṁśam uddharet || 5, 8 129 2
amarmaṇi vidhānajño varjitasya jvarādibhiḥ | 5, 8 130 1
daṁśasyotkartanaṁ kuryād alpaśvayathukasya ca || 5, 8 130 2
madhusaindhavasaṁyuktair agadair lepayettataḥ | 5, 8 131 1
priyaṅgurajanīkuṣṭhasamaṅgāmadhukaistathā || 5, 8 131 2
sārivāṁ madhukaṁ drākṣāṁ payasyāṁ kṣīramoraṭam | 5, 8 132 1
vidārīgokṣurakṣaudramadhukaṁ pāyayeta vā || 5, 8 132 2
kṣīriṇāṁ tvakkaṣāyeṇa suśītena ca secayet | 5, 8 133 1
upadravān yathādoṣaṁ viṣaghnair eva sādhayet || 5, 8 133 2
nasyāñjanābhyañjanapānadhūmaṁ tathāvapīḍaṁ kavalagrahaṁ ca | 5, 8 134 1
saṁśodhanaṁ cobhayataḥ pragāḍhaṁ kuryātsirāmokṣaṇam eva cātra || 5, 8 134 2
kīṭadaṣṭavraṇān sarvānahidaṣṭavraṇān api | 5, 8 135 1
ādāhapākāttān sarvāñ cikitsed duṣṭavad bhiṣak || 5, 8 135 2
vinivṛtte tataḥ śophe karṇikāpātanaṁ hitam | 5, 8 136 1
nimbapatraṁ trivṛddantī kusumbhaṁ kusumaṁ madhu || 5, 8 136 2
gugguluḥ saindhavaṁ kiṇvaṁ varcaḥ pārāvatasya ca | 5, 8 137 1
viṣavṛddhikaraṁ cānnaṁ hitvā sambhojanaṁ hitam || 5, 8 137 2
viṣebhyaḥ khalu sarvebhyaḥ karṇikāmarujāṁ sthirām | 5, 8 138 1
pracchayitvā madhūnmiśraiḥ śodhanīyair upācaret || 5, 8 138 2
saptaṣaṣṭhasya kīṭānāṁ śatasyaitadvibhāgaśaḥ | 5, 8 139 1
daṣṭalakṣaṇamākhyātaṁ cikitsā cāpyanantaram || 5, 8 139 2
saviṁśamadhyāyaśatametaduktaṁ vibhāgaśaḥ | 5, 8 140 1
ihoddiṣṭānanirdiṣṭānarthān vakṣyāmyathottare || 5, 8 140 2
sanātanatvādvedānāmakṣaratvāttathaiva ca | 5, 8 141 1
tathā dṛṣṭaphalatvācca hitatvād api dehinām || 5, 8 141 2
vāksamūhārthavistārāt pūjitatvācca dehibhiḥ | 5, 8 142 1
cikitsitāt puṇyatamaṁ na kiṁcid api śuśrumaḥ || 5, 8 142 2
ṛṣer indraprabhāvasyāmṛtayoner bhiṣagguroḥ | 5, 8 143 1
dhārayitvā tu vimalaṁ mataṁ paramasaṁmatam | 5, 8 143 2
uktāhārasamācāra iha pretya ca modate || 5, 8 143 3
athāta aupadravikamadhyāyaṁ vyākhyāsyāmaḥ || 6, 1 1 1
yathovāca bhagavān dhanvantariḥ || 6, 1 2 1
adhyāyānāṁ śate viṁśe yaduktamasakṛnmayā | 6, 1 3 1
vakṣyāmi bahudhā samyaguttare 'rthānimāniti || 6, 1 3 2
idānīṁ tat pravakṣyāmi tantramuttaramuttamam | 6, 1 4 1
nikhilenopadiśyante yatra rogāḥ pṛthagvidhāḥ || 6, 1 4 2
śālākyatantrābhihitā videhādhipakīrtitāḥ | 6, 1 5 1
ye ca vistarato dṛṣṭāḥ kumārābādhahetavaḥ || 6, 1 5 2
ṣaṭsu kāyacikitsāsu ye coktāḥ paramarṣibhiḥ | 6, 1 6 1
upasargādayo rogā ye cāpyāgantavaḥ smṛtāḥ || 6, 1 6 2
triṣaṣṭī rasasaṁsargāḥ svasthavṛttaṁ tathaiva ca | 6, 1 7 1
yuktārthā yuktayaścaiva doṣabhedāstathaiva ca || 6, 1 7 2
yatroktā vividhā arthā rogasādhanahetavaḥ | 6, 1 8 1
mahatastasya tantrasya durgādhasyāmbudheriva || 6, 1 8 2
ādāvevottamāṅgasthān rogānabhidadhāmyaham | 6, 1 9 1
saṁkhyayā lakṣaṇaiścāpi sādhyāsādhyakrameṇa ca || 6, 1 9 2
vidyād dvyaṅgulabāhulyaṁ svāṅguṣṭhodarasaṁmitam | 6, 1 10 1
dvyaṅgulaṁ sarvataḥ sārdhaṁ bhiṣaṅnayanabudbudam || 6, 1 10 2
suvṛttaṁ gostanākāraṁ sarvabhūtaguṇodbhavam | 6, 1 11 1
palaṁ bhuvo 'gnito raktaṁ vātāt kṛṣṇaṁ sitaṁ jalāt || 6, 1 11 2
ākāśādaśrumārgāśca jāyante netrabudbude | 6, 1 12 1
dṛṣṭiṁ cātra tathā vakṣye yathā brūyād viśāradaḥ || 6, 1 12 2
netrāyāmatribhāgaṁ tu kṛṣṇamaṇḍalam ucyate | 6, 1 13 1
kṛṣṇāt saptamam icchanti dṛṣṭiṁ dṛṣṭiviśāradāḥ || 6, 1 13 2
maṇḍalāni ca sandhīṁśca paṭalāni ca locane | 6, 1 14 1
yathākramaṁ vijānīyāt pañca ṣaṭ ca ṣaḍeva ca || 6, 1 14 2
pakṣmavartmaśvetakṛṣṇadṛṣṭīnāṁ maṇḍalāni tu | 6, 1 15 1
anupūrvaṁ tu te madhyāścatvāro 'ntyā yathottaram || 6, 1 15 2
pakṣmavartmagataḥ sandhir vartmaśuklagato 'paraḥ | 6, 1 16 1
śuklakṛṣṇagatastvanyaḥ kṛṣṇadṛṣṭigato 'paraḥ | 6, 1 16 2
tataḥ kanīnakagataḥ ṣaṣṭhaścāpāṅgagaḥ smṛtaḥ || 6, 1 16 3
dve vartmapaṭale vidyāccatvāryanyāni cākṣiṇi | 6, 1 17 1
jāyate timiraṁ yeṣu vyādhiḥ paramadāruṇaḥ || 6, 1 17 2
tejojalāśritaṁ bāhyaṁ teṣvanyat piśitāśritam | 6, 1 18 1
medastṛtīyaṁ paṭalamāśritaṁ tvasthi cāparam || 6, 1 18 2
pañcamāṁśasamaṁ dṛṣṭesteṣāṁ bāhulyamiṣyate | 6, 1 19 1
sirāṇāṁ kaṇḍarāṇāṁ ca medasaḥ kālakasya ca || 6, 1 19 2
guṇāḥ kālāt paraḥ śleṣmā bandhane 'kṣṇoḥ sirāyutaḥ | 6, 1 20 1
sirānusāribhir doṣair viguṇairūrdhvamāgataiḥ || 6, 1 20 2
jāyante netrabhāgeṣu rogāḥ paramadāruṇāḥ | 6, 1 21 1
tatrāvilaṁ sasaṁrambham aśrukaṇḍūpadehavat || 6, 1 21 2
gurūṣātodarāgādyair juṣṭaṁ cāvyaktalakṣaṇaiḥ | 6, 1 22 1
saśūlaṁ vartmakośeṣu śūkapūrṇābham eva ca || 6, 1 22 2
vihanyamānaṁ rūpe vā kriyāsvakṣi yathā purā | 6, 1 23 1
dṛṣṭvaiva dhīmān budhyeta doṣeṇādhiṣṭhitaṁ tu tat || 6, 1 23 2
tatra saṁbhavamāsādya yathādoṣaṁ bhiṣagjitam | 6, 1 24 1
vidadhyānnetrajā rogā balavantaḥ syuranyathā || 6, 1 24 2
saṁkṣepataḥ kriyāyogo nidānaparivarjanam | 6, 1 25 1
vātādīnāṁ pratīghātaḥ prokto vistarataḥ punaḥ || 6, 1 25 2
uṣṇābhitaptasya jalapraveśāddūrekṣaṇāt svapnaviparyayācca | 6, 1 26 1
prasaktasaṁrodanakopaśokakleśābhighātādatimaithunācca || 6, 1 26 2
śuktāranālāmlakulatthamāṣaniṣevaṇādvegavinigrahācca | 6, 1 27 1
svedādatho dhūmaniṣevaṇācca chardervighātādvamanātiyogāt || 6, 1 27 2
bāṣpagrahāt sūkṣmanirīkṣaṇācca netre vikārān janayanti doṣāḥ | 6, 1 28 1
vātāddaśa tathā pittāt kaphāccaiva trayodaśa || 6, 1 28 2
raktāt ṣoḍaśa vijñeyāḥ sarvajāḥ pañcaviṁśatiḥ | 6, 1 29 1
tathā bāhyau punardvau ca rogāḥ ṣaṭsaptatiḥ smṛtāḥ | 6, 1 29 2
hatādhimantho nimiṣo dṛṣṭirgambhīrikā ca yā || 6, 1 29 3
yacca vātahataṁ vartma na te sidhyanti vātajāḥ | 6, 1 30 1
yāpyo 'tha tanmayaḥ kācaḥ sādhyāḥ syuḥsānyamārutāḥ || 6, 1 30 2
śuṣkākṣipākādhīmanthasyandamārutaparyayāḥ | 6, 1 31 1
asādhyo hrasvajāḍyo yo jalasrāvaśca paittikaḥ || 6, 1 31 2
parimlāyī ca nīlaśca yāpyaḥ kāco 'tha tanmayaḥ | 6, 1 32 1
abhiṣyando 'dhimantho 'mlādhyuṣitaṁ śuktikā ca yā || 6, 1 32 2
dṛṣṭiḥ pittavidagdhā ca dhūmadarśī ca sidhyati | 6, 1 33 1
asādhyaḥ kaphajaḥ srāvo yāpyaḥ kācaśca tanmayaḥ || 6, 1 33 2
abhiṣyando 'dhimanthaśca balāsagrathitaṁ ca yat | 6, 1 34 1
dṛṣṭiḥ śleṣmavidagdhā ca pothakyo lagaṇaśca yaḥ || 6, 1 34 2
krimigranthipariklinnavartmaśuklārmapiṣṭakāḥ | 6, 1 35 1
śleṣmopanāhaḥ sādhyāstu kathitāḥ śleṣmajeṣu tu || 6, 1 35 2
raktasrāvo 'jakājātaṁ śoṇitārśovraṇānvitam | 6, 1 36 1
śukraṁ na sādhyaṁ kācaśca yāpyastajjaḥ prakīrtitaḥ || 6, 1 36 2
manthasyandau kliṣṭavartma harṣotpātau tathaiva ca | 6, 1 37 1
sirājātāñjanākhyā ca sirājālaṁ ca yat smṛtam || 6, 1 37 2
parvaṇyathāvraṇaṁ śukraṁ śoṇitārmārjunaśca yaḥ | 6, 1 38 1
ete sādhyā vikāreṣu raktajeṣu bhavanti hi || 6, 1 38 2
pūyāsrāvo nākulāndhyam akṣipākātyayo 'lajī | 6, 1 39 1
asādhyāḥ sarvajā yāpyaḥ kācaḥ kopaśca pakṣmaṇaḥ || 6, 1 39 2
vartmāvabandho yo vyādhiḥ sirāsu piḍakā ca yā | 6, 1 40 1
prastāryarmādhimāṁsārma snāyvarmotsaṅginī ca yā || 6, 1 40 2
pūyālasaścārbudaṁ ca śyāvakardamavartmanī | 6, 1 41 1
tathārśovartma śuṣkārśaḥ śarkarāvartma yacca vai || 6, 1 41 2
saśophaś cāpyaśophaśca pāko bahalavartma ca | 6, 1 42 1
aklinnavartma kumbhīkā bisavartma ca sidhyati || 6, 1 42 2
sanimitto 'nimittaśca dvāvasādhyau tu bāhyajau | 6, 1 43 1
ṣaṭsaptatirvikārāṇāmeṣā saṁgrahakīrtitā || 6, 1 43 2
nava sandhyāśrayāsteṣu vartmajāstvekaviṁśatiḥ | 6, 1 44 1
śuklabhāge daśaikaśca catvāraḥ kṛṣṇabhāgajāḥ || 6, 1 44 2
sarvāśrayāḥ saptadaśa dṛṣṭijā dvādaśaiva tu | 6, 1 45 1
bāhyajau dvau samākhyātau rogau paramadāruṇau | 6, 1 45 2
bhūya etān pravakṣyāmi saṁkhyārūpacikitsitaiḥ || 6, 1 45 3
athātaḥ saṁdhigatarogavijñānīyamadhyāyaṁ vyākhyāsyāmaḥ || 6, 2 1 0
yathovāca bhagavān dhanvantariḥ || 6, 2 2 0
pūyālasaḥ sopanāhaḥ srāvāḥ parvaṇikālajī | 6, 2 3 1
krimigranthiśca vijñeyā rogāḥ sandhigatā nava || 6, 2 3 2
pakvaḥ śophaḥ sandhijaḥ saṁsravedyaḥ sāndraṁ pūyaṁ pūti pūyālasaḥ saḥ | 6, 2 4 1
granthirnālpo dṛṣṭisandhāvapākaḥ kaṇḍūprāyo nīrujastūpanāhaḥ || 6, 2 4 2
gatvā sandhīnaśrumārgeṇa doṣāḥ kuryuḥ srāvān rugvihīnān kanīnāt | 6, 2 5 1
tān vai srāvān netranāḍīmathaike tasyā liṅgaṁ kīrtayiṣye caturdhā || 6, 2 5 2
pākaḥ sandhau saṁsravedyaśca pūyaṁ pūyāsrāvo naikarūpaḥ pradiṣṭaḥ | 6, 2 6 1
śvetaṁ sāndraṁ picchilaṁ saṁsravedyaḥ śleṣmāsrāvo nīrujaḥ sa pradiṣṭaḥ || 6, 2 6 2
raktāsrāvaḥ śoṇitotthaḥ saraktamuṣṇaṁ nālpaṁ saṁsravennātisāndram | 6, 2 7 1
pītābhāsaṁ nīlamuṣṇaṁ jalābhaṁ pittāsrāvaḥ saṁsravet sandhimadhyāt || 6, 2 7 2
tāmrā tanvī dāhaśūlopapannā raktājjñeyā parvaṇī vṛttaśophā | 6, 2 8 1
jātā sandhau kṛṣṇaśukle 'lajī syāttasminneva khyāpitā pūrvaliṅgaiḥ || 6, 2 8 2
krimigranthirvartmanaḥ pakṣmaṇaś ca kaṇḍūṁ kuryuḥ krimayaḥ sandhijātāḥ | 6, 2 9 1
nānārūpā vartmaśuklasya sandhau caranto 'ntarnayanaṁ dūṣayanti || 6, 2 9 2
athāto vartmagatarogavijñānīyamadhyāyaṁ vyākhyāsyāmaḥ || 6, 3 1 1
yathovāca bhagavān dhanvantariḥ || 6, 3 2 1
pṛthagdoṣāḥ samastā vā yadā vartmavyapāśrayāḥ | 6, 3 3 1
sirā vyāpyāvatiṣṭhante vartmasvadhikamūrchitāḥ || 6, 3 3 2
vivardhya māṁsaṁ raktaṁ ca tadā vartmavyapāśrayān | 6, 3 4 1
vikārāñjanayantyāśu nāmatastānnibodhata || 6, 3 4 2
utsaṅginyatha kumbhīkā pothakyo vartmaśarkarā | 6, 3 5 1
tathārśovartma śuṣkārśastathaivāñjananāmikā || 6, 3 5 2
bahalaṁ vartma yaccāpi vyādhirvartmāvabandhakaḥ | 6, 3 6 1
kliṣṭakardamavartmākhyau śyāvavartma tathaiva ca || 6, 3 6 2
praklinnamapariklinnaṁ vartma vātahataṁ tu yat | 6, 3 7 1
arbudaṁ nimiṣaścāpi śoṇitārśaśca yat smṛtam || 6, 3 7 2
lagaṇo biśanāmā ca pakṣmakopastathaiva ca | 6, 3 8 1
ekaviṁśatirityete vikārā vartmasaṁśrayāḥ || 6, 3 8 2
nāmabhiste samuddiṣṭā lakṣaṇaistān pracakṣmahe | 6, 3 9 1
abhyantaramukhī bāhyotsaṅge 'dho vartmanaśca yā || 6, 3 9 2
vijñeyotsaṅginī nāma tadrūpapiḍakācitā | 6, 3 10 1
kumbhīkabījapratimāḥ piḍakā yāstu vartmajāḥ || 6, 3 10 2
ādhmāpayanti bhinnā yāḥ kumbhīkapiḍakāstu tāḥ | 6, 3 11 1
srāviṇyaḥ kaṇḍurā gurvyo raktasarṣapasannibhāḥ | 6, 3 11 2
piḍakāśca rujāvatyaḥ pothakya iti saṁjñitāḥ || 6, 3 11 3
piḍakābhiḥ susūkṣmābhir ghanābhirabhisaṁvṛtā | 6, 3 12 1
piḍakā yā kharā sthūlā sā jñeyā vartmaśarkarā || 6, 3 12 2
ervārubījapratimāḥ piḍakā mandavedanāḥ | 6, 3 13 1
sūkṣmāḥ kharāśca vartmasthāstadarśovartma kīrtyate || 6, 3 13 2
dīrgho 'ṅkuraḥ kharaḥ stabdho dāruṇo vartmasaṁbhavaḥ | 6, 3 14 1
vyādhireṣa samākhyātaḥ śuṣkārśa iti saṁjñitaḥ || 6, 3 14 2
dāhatodavatī tāmrā piḍakā vartmasaṁbhavā | 6, 3 15 1
mṛdvī mandarujā sūkṣmā jñeyā sāñjananāmikā || 6, 3 15 2
vartmopacīyate yasya piḍakābhiḥ samantataḥ | 6, 3 16 1
savarṇābhiḥ samābhiśca vidyādbahalavartma tat || 6, 3 16 2
kaṇḍūmatālpatodena vartmaśophena yo naraḥ | 6, 3 17 1
na samaṁ chādayedakṣi bhavedbandhaḥ sa vartmanaḥ || 6, 3 17 2
mṛdvalpavedanaṁ tāmraṁ yadvartma samam eva ca | 6, 3 18 1
akasmācca bhavedraktaṁ kliṣṭavartma tadādiśet || 6, 3 18 2
kliṣṭaṁ punaḥ pittayutaṁ vidahecchoṇitaṁ yadā | 6, 3 19 1
tadā klinnatvamāpannam ucyate vartmakardamaḥ || 6, 3 19 2
yadvartma bāhyato 'ntaśca śyāvaṁ śūnaṁ savedanam | 6, 3 20 1
dāhakaṇḍūparikledi śyāvavartmeti tanmatam || 6, 3 20 2
arujaṁ bāhyataḥ śūnamantaḥ klinnaṁ sravatyapi | 6, 3 21 1
kaṇḍūnistodabhūyiṣṭhaṁ klinnavartma taducyate || 6, 3 21 2
yasya dhautāni dhautāni sambadhyante punaḥ punaḥ | 6, 3 22 1
vartmānyaparipakvāni vidyādaklinnavartma tat || 6, 3 22 2
vimuktasandhi niśceṣṭaṁ vartma yasya na mīlyate | 6, 3 23 1
etadvātahataṁ vidyāt sarujaṁ yadi vārujam || 6, 3 23 2
vartmāntarasthaṁ viṣamaṁ granthibhūtamavedanam | 6, 3 24 1
vijñeyamarbudaṁ puṁsāṁ saraktamavalambitam || 6, 3 24 2
nimeṣaṇīḥ sirā vāyuḥ praviṣṭo vartmasaṁśrayāḥ | 6, 3 25 1
cālayatyati vartmāni nimeṣaḥ sa gado mataḥ || 6, 3 25 2
chinnāśchinnā vivardhante vartmasthā mṛdavo 'ṅkurāḥ | 6, 3 26 1
dāhakaṇḍūrujopetāste 'rśaḥ śoṇitasaṁbhavāḥ || 6, 3 26 2
apākaḥ kaṭhinaḥ sthūlo granthirvartmabhavo 'rujaḥ | 6, 3 27 1
sakaṇḍūḥ picchilaḥ kolapramāṇo lagaṇastu saḥ || 6, 3 27 2
śūnaṁ yadvartma bahubhiḥ sūkṣmaiśchidraiḥ samanvitam | 6, 3 28 1
bisamantarjala iva bisavartmeti tanmatam || 6, 3 28 2
doṣāḥ pakṣmāśayagatāstīkṣṇāgrāṇi kharāṇi ca | 6, 3 29 1
nirvartayanti pakṣmāṇi tair ghuṣṭaṁ cākṣi dūyate || 6, 3 29 2
uddhṛtairuddhṛtaiḥ śāntiḥ pakṣmabhiścopajāyate | 6, 3 30 1
vātātapānaladveṣī pakṣmakopaḥ sa ucyate || 6, 3 30 2
athātaḥ śuklagatarogavijñānīyamadhyāyaṁ vyākhyāsyāmaḥ || 6, 4 1 1
yathovāca bhagavān dhanvantariḥ || 6, 4 2 1
prastāriśuklakṣatajādhimāṁsasrāyvarmasaṁjñāḥ khalu pañca rogāḥ | 6, 4 3 1
syuḥ śuktikā cārjunapiṣṭakau ca jālaṁ sirāṇāṁ piḍakāśca yāḥ syuḥ || 6, 4 3 2
rogā balāsagrathitena sārdhamekādaśākṣṇoḥ khalu śuklabhāge | 6, 4 4 1
prastāri prathitamihārma śuklabhāge vistīrṇaṁ tanu rudhiraprabhaṁ sanīlam || 6, 4 4 2
śuklākhyaṁ mṛdu kathayanti śuklabhāge saśvetaṁ samamiha vardhate cireṇa | 6, 4 5 1
yanmāṁsaṁ pracayam upaiti śuklabhāge padmābhaṁ tadupadiśanti lohitārma || 6, 4 5 2
vistīrṇaṁ mṛdu bahalaṁ yakṛtprakāśaṁ śyāvaṁ vā tad adhikamāṁsajārma vidyāt | 6, 4 6 1
śukle yat piśitam upaiti vṛddhimetat snāyvarmetyabhipaṭhitaṁ kharaṁ prapāṇḍu || 6, 4 6 2
śyāvāḥ syuḥ piśitanibhāśca bindavo ye śuktyābhāḥ sitanayane sa śuktisaṁjñaḥ | 6, 4 7 1
eko yaḥ śaśarudhiropamastu binduḥ śuklastho bhavati tamarjunaṁ vadanti || 6, 4 7 2
utsannaḥ salilanibho 'tha piṣṭaśuklo binduryo bhavati sa piṣṭakaḥ suvṛttaḥ | 6, 4 8 1
jālābhaḥ kaṭhinasiro mahān saraktaḥ saṁtānaḥ smṛta iha jālasaṁjñitastu || 6, 4 8 2
śuklasthāḥ sitapiḍakāḥ sirāvṛtā yāstā vidyādasitasamīpajāḥ sirājāḥ | 6, 4 9 1
kāṁsyābho bhavati site 'mbubindutulyaḥ sa jñeyo 'mṛdurarujo balāsakākhyaḥ || 6, 4 9 2
athātaḥ kṛṣṇagatarogavijñānīyamadhyāyaṁ vyākhyāsyāmaḥ || 6, 5 1 1
yathovāca bhagavān dhanvantariḥ || 6, 5 2 1
yat savraṇaṁ śuklamathāvraṇaṁ vā pākātyayaścāpyajakā tathaiva | 6, 5 3 1
catvāra ete 'bhihitā vikārāḥ kṛṣṇāśrayāḥ saṁgrahataḥ purastāt || 6, 5 3 2
nimagnarūpaṁ hi bhavettu kṛṣṇe sūcyeva viddhaṁ pratibhāti yadvai | 6, 5 4 1
srāvaṁ sraveduṣṇamatīva ruk ca tat savraṇaṁ śukramudāharanti || 6, 5 4 2
dṛṣṭeḥ samīpe na bhavettu yacca na cāvagāḍhaṁ na ca saṁsraveddhi | 6, 5 5 1
avedanāvanna ca yugmaśukraṁ tatsiddhimāpnoti kadācideva || 6, 5 5 2
vicchinnamadhyaṁ piśitāvṛtaṁ vā calaṁ sirāsaktamadṛṣṭikṛcca | 6, 5 6 1
dvitvaggataṁ lohitamantataśca cirotthitaṁ cāpi vivarjanīyam || 6, 5 6 2
uṣṇāśrupātaḥ piḍakā ca kṛṣṇe yasmin bhavenmudganibhaṁ ca śukram | 6, 5 7 1
tadapyasādhyaṁ pravadanti kecidanyacca yattittiripakṣatulyam || 6, 5 7 2
sitaṁ yadā bhātyasitapradeśe syandātmakaṁ nātirugaśruyuktam | 6, 5 8 1
vihāyasīvācchaghanānukāri tadavraṇaṁ sādhyatamaṁ vadanti || 6, 5 8 2
gambhīrajātaṁ bahalaṁ ca śukraṁ cirotthitaṁ cāpi vadanti kṛcchram | 6, 5 9 1
saṁchādyate śvetanibhena sarvaṁ doṣeṇa yasyāsitamaṇḍalaṁ tu || 6, 5 9 2
tam akṣipākātyayam akṣikopasamutthitaṁ tīvrarujaṁ vadanti | 6, 5 10 1
ajāpurīṣapratimo rujāvān salohito lohitapicchilāśruḥ | 6, 5 10 2
vidārya kṛṣṇaṁ pracayo 'bhyupaiti taṁ cājakājātamiti vyavasyet || 6, 5 10 3
athātaḥ sarvagatarogavijñānīyamadhyāyaṁ vyākhyāsyāmaḥ || 6, 6 1 0
yathovāca bhagavān dhanvantariḥ || 6, 6 2 0
syandāstu catvāra ihopadiṣṭāstāvanta eveha tathādhimanthāḥ | 6, 6 3 1
śophānvito 'śophayutaśca pākāvityevamete daśa sampradiṣṭāḥ || 6, 6 3 2
hatādhimantho 'nilaparyayaśca śuṣkākṣipāko 'nyata eva vātaḥ | 6, 6 4 1
dṛṣṭis tathāmlādhyuṣitā sirāṇāmutpātaharṣāvapi sarvabhāgāḥ || 6, 6 4 2
prāyeṇa sarve nayanāmayāstu bhavantyabhiṣyandanimittamūlāḥ | 6, 6 5 1
tasmād abhiṣyandam udīryamāṇam upācaredāśu hitāya dhīmān || 6, 6 5 2
nistodanaṁ stambhanaromaharṣasaṁgharṣapāruṣyaśirobhitāpāḥ | 6, 6 6 1
viśuṣkabhāvaḥ śiśirāśrutā ca vātābhipanne nayane bhavanti || 6, 6 6 2
dāhaprapākau śiśirābhinandā dhūmāyanaṁ bāṣpasamucchrayaśca | 6, 6 7 1
uṣṇāśrutā pītakanetratā ca pittābhipanne nayane bhavanti || 6, 6 7 2
uṣṇābhinandā gurutākṣiśophaḥ kaṇḍūpadehau sitatātiśaityam | 6, 6 8 1
srāvo muhuḥ picchila eva cāpi kaphābhipanne nayane bhavanti || 6, 6 8 2
tāmrāśrutā lohitanetratā ca rājyaḥ samantādatilohitāśca | 6, 6 9 1
pittasya liṅgāni ca yāni tāni raktābhipanne nayane bhavanti || 6, 6 9 2
vṛddhairetairabhiṣyandair narāṇāmakriyāvatām | 6, 6 10 1
tāvantastvadhimanthāḥ syurnayane tīvravedanāḥ || 6, 6 10 2
utpāṭyata ivātyarthaṁ netraṁ nirmathyate tathā | 6, 6 11 1
śiraso'rdhaṁ ca taṁ vidyādadhimanthaṁ svalakṣaṇaiḥ || 6, 6 11 2
netramutpāṭyata iva mathyate 'raṇivacca yat | 6, 6 12 1
saṁgharṣatodanirbhedamāṁsasaṁrabdham āvilam || 6, 6 12 2
kuñcanāsphoṭanādhmānavepathuvyathanair yutam | 6, 6 13 1
śiraso'rdhaṁ ca yena syādadhimanthaḥ sa mārutāt || 6, 6 13 2
raktarājicitaṁ srāvi vahninevāvadahyate | 6, 6 14 1
yakṛtpiṇḍopamaṁ dāhi kṣāreṇāktam iva kṣatam || 6, 6 14 2
prapakvocchūnavartmāntaṁ sasvedaṁ pītadarśanam | 6, 6 15 1
mūrcchāśirodāhayutaṁ pittenākṣyadhimanthitam || 6, 6 15 2
śophavan nātisaṁrabdhaṁ srāvakaṇḍūsamanvitam | 6, 6 16 1
śaityagauravapaicchilyadūṣikāharṣaṇānvitam || 6, 6 16 2
rūpaṁ paśyati duḥkhena pāṁśupūrṇamivāvilam | 6, 6 17 1
nāsādhmānaśiroduḥkhayutaṁ śleṣmādhimanthitam || 6, 6 17 2
bandhujīvapratīkāśaṁ tāmyati sparśanākṣamam | 6, 6 18 1
raktāsrāvaṁ sanistodaṁ paśyatyagninibhā diśaḥ || 6, 6 18 2
raktamagnāriṣṭavacca kṛṣṇabhāgaśca lakṣyate | 6, 6 19 1
yaddīptaṁ raktaparyantaṁ tadraktenādhimanthitam || 6, 6 19 2
hanyāddṛṣṭiṁ saptarātrāt kaphottho 'dhīmantho 'sṛksaṁbhavaḥ pañcarātrāt | 6, 6 20 1
ṣaḍrātrādvai mārutottho nihanyānmithyācārāt paittikaḥ sadya eva || 6, 6 20 2
kaṇḍūpadehāśruyutaḥ pakvodumbarasannibhaḥ | 6, 6 21 1
dāhasaṁharṣatāmratvaśophanistodagauravaiḥ || 6, 6 21 2
juṣṭo muhuḥ sraveccāsramuṣṇaśītāmbu picchilam | 6, 6 22 1
saṁrambhī pacyate yaśca netrapākaḥ saśophajaḥ || 6, 6 22 2
śophahīnāni liṅgāni netrapāke tvaśophaje | 6, 6 23 1
upekṣaṇādakṣi yadādhimantho vātātmakaḥ sādayati prasahya | 6, 6 23 2
rujābhirugrābhirasādhya eṣa hatādhimanthaḥ khalu nāma rogaḥ || 6, 6 23 3
antaḥsirāṇāṁ śvasanaḥ sthito dṛṣṭiṁ pratikṣipan | 6, 6 24 1
hatādhimanthaṁ janayettamasādhyaṁ vidurbudhāḥ || 6, 6 24 2
pakṣmadvayākṣibhruvam āśritastu yatrānilaḥ saṁcarati praduṣṭaḥ | 6, 6 25 1
paryāyaśaścāpi rujaḥ karoti taṁ vātaparyāyamudāharanti || 6, 6 25 2
yat kūṇitaṁ dāruṇarūkṣavartma vilokane cāviladarśanaṁ yat | 6, 6 26 1
sudāruṇaṁ yat pratibodhane ca śuṣkākṣipākopahataṁ tadakṣi || 6, 6 26 2
yasyāvaṭūkarṇaśirohanustho manyāgato vāpyanilo 'nyato vā | 6, 6 27 1
kuryādrujo 'ti bhruvi locane vā tamanyatovātamudāharanti || 6, 6 27 2
amlena bhuktena vidāhinā ca saṁchādyate sarvata eva netram | 6, 6 28 1
śophānvitaṁ lohitakaiḥ sanīlair etādṛg amlādhyuṣitaṁ vadanti || 6, 6 28 2
avedanā vāpi savedanā vā yasyākṣirājyo hi bhavanti tāmrāḥ | 6, 6 29 1
muhurvirajyanti ca tāḥ samantād vyādhiḥ sirotpāta iti pradiṣṭaḥ || 6, 6 29 2
mohāt sirotpāta upekṣitastu jāyeta rogastu sirāpraharṣaḥ | 6, 6 30 1
tāmrācchamasraṁ sravati pragāḍhaṁ tathā na śaknotyabhivīkṣituṁ ca || 6, 6 30 2
athāto dṛṣṭigatarogavijñānīyamadhyāyaṁ vyākhyāsyāmaḥ || 6, 7 1 1
yathovāca bhagavān dhanvantariḥ || 6, 7 2 1
masūradalamātrāṁ tu pañcabhūtaprasādajām | 6, 7 3 1
khadyotavisphuliṅgābhāmiddhāṁ tejobhiravyayaiḥ || 6, 7 3 2
āvṛtāṁ paṭalenākṣṇor bāhyena vivarākṛtim | 6, 7 4 1
śītasātmyāṁ nṛṇāṁ dṛṣṭimāhur nayanacintakāḥ || 6, 7 4 2
rogāṁstadāśrayān ghorān ṣaṭ ca ṣaṭ ca pracakṣmahe | 6, 7 5 1
paṭalānupraviṣṭasya timirasya ca lakṣaṇam || 6, 7 5 2
sirābhirabhisamprāpya viguṇo 'bhyantare bhṛśam | 6, 7 6 1
prathame paṭale doṣo yasya dṛṣṭau vyavasthitaḥ || 6, 7 6 2
avyaktāni sa rūpāṇi sarvāṇyeva prapaśyati | 6, 7 7 1
dṛṣṭirbhṛśaṁ vihvalati dvitīyaṁ paṭalaṁ gate || 6, 7 7 2
makṣikā maśakān keśāñjālakāni ca paśyati | 6, 7 8 1
maṇḍalāni patākāṁśca marīcīḥ kuṇḍalāni ca || 6, 7 8 2
pariplavāṁśca vividhān varṣamabhraṁ tamāṁsi ca | 6, 7 9 1
dūrasthānyapi rūpāṇi manyate ca samīpataḥ || 6, 7 9 2
samīpasthāni dūre ca dṛṣṭergocaravibhramāt | 6, 7 10 1
yatnavān api cātyarthaṁ sūcīpāśaṁ na paśyati || 6, 7 10 2
ūrdhvaṁ paśyati nādhastāttṛtīyaṁ paṭalaṁ gate | 6, 7 11 1
mahāntyapi ca rūpāṇi chāditānīva vāsasā || 6, 7 11 2
karṇanāsākṣiyuktāni viparītāni vīkṣate | 6, 7 12 1
yathādoṣaṁ ca rajyeta dṛṣṭirdoṣe balīyasi || 6, 7 12 2
adhaḥsthite samīpasthaṁ dūrasthaṁ coparisthite | 6, 7 13 1
pārśvasthite tathā doṣe pārśvasthāni na paśyati || 6, 7 13 2
samantataḥ sthite doṣe saṁkulānīva paśyati | 6, 7 14 1
dṛṣṭimadhyagate doṣe sa ekaṁ manyate dvidhā || 6, 7 14 2
dvidhāsthite tridhā paśyedbahudhā cānavasthite | 6, 7 15 1
timirākhyaḥ sa vai doṣaḥ caturthaṁ paṭalaṁ gataḥ || 6, 7 15 2
ruṇaddhi sarvato dṛṣṭiṁ liṅganāśaḥ sa ucyate | 6, 7 16 1
tasminn api tamobhūte nātirūḍhe mahāgade || 6, 7 16 2
candrādityau sanakṣatrāvantarīkṣe ca vidyutaḥ | 6, 7 17 1
nirmalāni ca tejāṁsi bhrājiṣṇūni ca paśyati || 6, 7 17 2
sa eva liṅganāśastu nīlikākācasaṁjñitaḥ | 6, 7 18 1
tatra vātena rūpāṇi bhramantīva sa paśyati || 6, 7 18 2
āvilānyaruṇābhāni vyāviddhāni ca mānavaḥ | 6, 7 19 1
pittenādityakhadyotaśakracāpataḍidguṇān || 6, 7 19 2
śikhibarhavicitrāṇi nīlakṛṣṇāni paśyati | 6, 7 20 1
kaphena paśyedrūpāṇi snigdhāni ca sitāni ca || 6, 7 20 2
gauracāmaragaurāṇi śvetābhrapratimāni ca | 6, 7 21 1
paśyedasūkṣmāṇyatyarthaṁ vyabhre caivābhrasaṁplavam || 6, 7 21 2
salilaplāvitānīva parijāḍyāni mānavaḥ | 6, 7 22 1
tathā raktena raktāni tamāṁsi vividhāni ca || 6, 7 22 2
haritaśyāvakṛṣṇāni dhūmadhūmrāṇi cekṣate | 6, 7 23 1
sannipātena citrāṇi viplutāni ca paśyati || 6, 7 23 2
bahudhā vā dvidhā vāpi sarvāṇyeva samantataḥ | 6, 7 24 1
hīnādhikāṅgānyathavā jyotīṁṣyapi ca paśyati || 6, 7 24 2
pittaṁ kuryāt parimlāyi mūrchitaṁ raktatejasā | 6, 7 25 1
pītā diśastathodyantamādityam iva paśyati || 6, 7 25 2
vikīryamāṇān khadyotair vṛkṣāṁstejobhireva ca | 6, 7 26 1
vakṣyāmi ṣaḍvidhaṁ rāgair liṅganāśamataḥ param || 6, 7 26 2
rāgo 'ruṇo mārutajaḥ pradiṣṭaḥ pittāt parimlāyyathavāpi nīlaḥ | 6, 7 27 1
kaphāt sitaḥ śoṇitajastu raktaḥ samastadoṣo 'tha vicitrarūpaḥ || 6, 7 27 2
raktajaṁ maṇḍalaṁ dṛṣṭau sthūlakācānalaprabham | 6, 7 28 1
parimlāyini roge syānmlāyyānīlaṁ ca maṇḍalam || 6, 7 28 2
doṣakṣayāt kadācit syātsvayaṁ tatra ca darśanam | 6, 7 29 1
aruṇaṁ maṇḍalaṁ vātāccañcalaṁ paruṣaṁ tathā || 6, 7 29 2
pittānmaṇḍalamānīlaṁ kāṁsyābhaṁ pītam eva vā | 6, 7 30 1
śleṣmaṇā bahalaṁ snigdhaṁ śaṅkhakundendupāṇḍuram || 6, 7 30 2
calatpadmapalāśasthaḥ śuklo bindurivāmbhasaḥ | 6, 7 31 1
saṁkucatyātape 'tyarthaṁ chāyāyāṁ vistṛto bhavet || 6, 7 31 2
mṛdyamāne ca nayane maṇḍalaṁ tadvisarpati | 6, 7 32 1
pravālapadmapatrābhaṁ maṇḍalaṁ śoṇitātmakam || 6, 7 32 2
dṛṣṭirāgo bhaveccitro liṅganāśe tridoṣaje | 6, 7 33 1
yathāsvaṁ doṣaliṅgāni sarveṣveva bhavanti hi || 6, 7 33 2
ṣaḍ liṅganāśāḥ ṣaḍime ca rogā dṛṣṭyāśrayāḥ ṣaṭ ca ṣaḍeva ca syuḥ | 6, 7 34 1
tathā naraḥ pittavidagdhadṛṣṭiḥ kaphena cānyastvatha dhūmadarśī || 6, 7 34 2
yo hrasvajāḍyo nakulāndhatā ca gambhīrasaṁjñā ca tathaiva dṛṣṭiḥ | 6, 7 35 1
pittena duṣṭena gatena dṛṣṭiṁ pītā bhavedyasya narasya dṛṣṭiḥ || 6, 7 35 2
pītāni rūpāṇi ca manyate yaḥ sa mānavaḥ pittavidagdhadṛṣṭiḥ | 6, 7 36 1
prāpte tṛtīyaṁ paṭalaṁ tu doṣe divā na paśyenniśi vīkṣate ca || 6, 7 36 2
rātrau sa śītānugṛhītadṛṣṭiḥ pittālpabhāvād api tāni paśyet | 6, 7 37 1
tathā naraḥ śleṣmavidagdhadṛṣṭistānyeva śuklāni hi manyate tu || 6, 7 37 2
triṣu sthito'lpaḥ paṭaleṣu doṣo naktāndhyamāpādayati prasahya | 6, 7 38 1
divā sa sūryānugṛhītacakṣurīkṣeta rūpāṇi kaphālpabhāvāt || 6, 7 38 2
śokajvarāyāsaśiro'bhitāpair abhyāhatā yasya narasya dṛṣṭiḥ | 6, 7 39 1
sadhūmakān paśyati sarvabhāvāṁstaṁ dhūmadarśīti vadanti rogam || 6, 7 39 2
sa hrasvajāḍyo divaseṣu kṛcchrāddhrasvāni rūpāṇi ca yena paśyet | 6, 7 40 1
vidyotate yena narasya dṛṣṭirdoṣābhipannā nakulasya yadvat || 6, 7 40 2
citrāṇi rūpāṇi divā sa paśyet sa vai vikāro nakulāndhyasaṁjñaḥ | 6, 7 41 1
dṛṣṭirvirūpā śvasanopasṛṣṭā saṁkucyate 'bhyantarataśca yāti || 6, 7 41 2
rujāvagāḍhā ca tamakṣirogaṁ gambhīriketi pravadanti tajjñāḥ | 6, 7 42 1
bāhyau punardvāviha sampradiṣṭau nimittataścāpyanimittataśca || 6, 7 42 2
nimittatastatra śiro'bhitāpājjñeyas tvabhiṣyandanidarśanaiśca | 6, 7 43 1
surarṣigandharvamahoragāṇāṁ saṁdarśanenāpi ca bhāsvarāṇām || 6, 7 43 2
hanyeta dṛṣṭirmanujasya yasya sa liṅganāśastvanimittasaṁjñaḥ | 6, 7 44 1
tatrākṣi vispaṣṭamivāvabhāti vaidūryavarṇā vimalā ca dṛṣṭiḥ || 6, 7 44 2
vidīryate sīdati hīyate vā nṝṇām abhīghātahatā tu dṛṣṭiḥ || 6, 7 45 1
ityete nayanagatā mayā vikārāḥ saṁkhyātāḥ pṛthagiha ṣaṭ ca saptatiśca | 6, 7 46 1
eteṣāṁ pṛthagiha vistareṇa sarvaṁ vakṣye 'haṁ tadanu cikitsitaṁ yathāvat || 6, 7 46 2
athātaścikitsitapravibhāgavijñānīyamadhyāyaṁ vyākhyāsyāmaḥ || 6, 8 1 1
yathovāca bhagavān dhanvantariḥ || 6, 8 2 1
ṣaṭsaptatirye 'bhihitā vyādhayo nāmalakṣaṇaiḥ | 6, 8 3 1
cikitsitamidaṁ teṣāṁ samāsavyāsataḥ śṛṇu || 6, 8 3 2
chedyāsteṣu daśaikaśca nava lekhyāḥ prakīrtitāḥ | 6, 8 4 1
bhedyāḥ pañca vikārāḥ syurvyadhyāḥ pañcadaśaiva tu || 6, 8 4 2
dvādaśāśastrakṛtyāśca yāpyāḥ sapta bhavanti hi | 6, 8 5 1
rogā varjayitavyāḥ syurdaśa pañca ca jānatā | 6, 8 5 2
asādhyau vā bhavetāṁ tu yāpyau cāgantusaṁjñitau || 6, 8 5 3
arśo'nvitaṁ bhavati vartma tu yattathārśaḥ śuṣkaṁ tathārbudamatho piḍakāḥ sirājāḥ | 6, 8 6 1
jālaṁ sirājam api pañcavidhaṁ tathārma chedyā bhavanti saha parvaṇikāmayena || 6, 8 6 2
utsaṅginī bahalakardamavartmanī ca śyāvaṁ ca yacca paṭhitaṁ tviha baddhavartma | 6, 8 7 1
kliṣṭaṁ ca pothakiyutaṁ khalu yacca vartma kumbhīkinī ca saha śarkarayā ca lekhyāḥ || 6, 8 7 2
śleṣmopanāhalagaṇau ca bisaṁ ca bhedyā granthiśca yaḥ kṛmikṛto 'ñjananāmikā ca | 6, 8 8 1
ādau sirā nigaditāstu yayoḥ prayoge pākau ca yau nayanayoḥ pavano 'nyataśca || 6, 8 8 2
pūyālasānilaviparyayamanthasaṁjñāḥ syandāstu yantyupaśamaṁ hi sirāvyadhena | 6, 8 9 1
śuṣkākṣipākakaphapittavidagdhadṛṣṭiṣvamlākhyaśukrasahitārjunapiṣṭakeṣu || 6, 8 9 2
aklinnavartmahutabhugdhvajadarśiśuktipraklinnavartmasu tathaiva balāsasaṁjñe | 6, 8 10 1
āgantunāmayayugena ca dūṣitāyāṁ dṛṣṭau na śastrapatanaṁ pravadanti tajjñāḥ || 6, 8 10 2
saṁpaśyataḥ ṣaḍ api ye 'bhihitāstu kācāste pakṣmakopasahitāstu bhavanti yāpyāḥ | 6, 8 11 1
catvāra eva pavanaprabhavāstvasādhyā dvau pittajau kaphanimittaja eka eva | 6, 8 11 2
aṣṭārdhakā rudhirajāśca gadāstridoṣāstāvanta eva gaditāvapi bāhyajau dvau || 6, 8 11 3
athāto vātābhiṣyandapratiṣedhaṁ vyākhyāsyāmaḥ || 6, 9 1 0
yathovāca bhagavān dhanvantariḥ || 6, 9 2 0
purāṇasarpiṣā snigdhau syandādhīmanthapīḍitau | 6, 9 3 1
svedayitvā yathānyāyaṁ sirāmokṣeṇa yojayet || 6, 9 3 2
sampādayedbastibhistu samyak snehavirecitau | 6, 9 4 1
tarpaṇaiḥ puṭapākaiśca dhūmairāścyotanaistathā || 6, 9 4 2
nasyasnehaparīṣekaiḥ śirobastibhireva ca | 6, 9 5 1
vātaghnānūpajalajamāṁsāmlakvāthasecanaiḥ || 6, 9 5 2
snehaiścaturbhiruṣṇaiśca tatpītāmbaradhāraṇaiḥ | 6, 9 6 1
payobhir vesavāraiśca sālvaṇaiḥ pāyasaistathā || 6, 9 6 2
bhiṣak sampādayedetāvupanāhaiśca pūjitaiḥ | 6, 9 7 1
grāmyānūpaudakarasaiḥ snigdhaiḥ phalarasānvitaiḥ || 6, 9 7 2
susaṁskṛtaiḥ payobhiśca tayorāhāra iṣyate | 6, 9 8 1
tathā copari bhaktasya sarpiḥ pānaṁ praśasyate || 6, 9 8 2
triphalākvāthasaṁsiddhaṁ kevalaṁ jīrṇam eva vā | 6, 9 9 1
siddhaṁ vātaharaiḥ kṣīraṁ prathamena gaṇena vā || 6, 9 9 2
snehāstailādvinā siddhā vātaghnaistarpaṇe hitāḥ | 6, 9 10 1
snaihikaḥ puṭapākaśca dhūmo nasyaṁ ca tadvidham || 6, 9 10 2
nasyādiṣu sthirākṣīramadhuraistailamiṣyate | 6, 9 11 1
eraṇḍapallave mūle tvaci vājaṁ payaḥ śṛtam || 6, 9 11 2
kaṇṭakāryāśca mūleṣu sukhoṣṇaṁ secane hitam | 6, 9 12 1
saindhavodīcyayaṣṭyāhvapippalībhiḥ śṛtaṁ payaḥ || 6, 9 12 2
hitamardhodakaṁ seke tathāścyotanam eva ca | 6, 9 13 1
hrīveravakramañjiṣṭhodumbaratvakṣu sādhitam || 6, 9 13 2
sāmbhaśchāgaṁ payo vāpi śūlāścyotanamuttamam | 6, 9 14 1
madhukaṁ rajanīṁ pathyāṁ devadāruṁ ca peṣayet || 6, 9 14 2
ājena payasā śreṣṭhamabhiṣyande tadañjanam | 6, 9 15 1
gairikaṁ saindhavaṁ kṛṣṇāṁ nāgaraṁ ca yathottaram || 6, 9 15 2
dviguṇaṁ piṣṭamadbhistu guṭikāñjanamiṣyate | 6, 9 16 1
snehāñjanaṁ hitaṁ cātra vakṣyate tadyathāvidhi || 6, 9 16 2
rogo yaścānyatovāto yaśca mārutaparyayaḥ | 6, 9 17 1
anenaiva vidhānena bhiṣak tāvapi sādhayet || 6, 9 17 2
pūrvabhaktaṁ hitaṁ sarpiḥ kṣīraṁ vāpyatha bhojane | 6, 9 18 1
vṛkṣādanyāṁ kapitthe ca pañcamūle mahatyapi || 6, 9 18 2
sakṣīraṁ karkaṭarase siddhaṁ cātra ghṛtaṁ pibet | 6, 9 19 1
siddhaṁ vā hitamatrāhuḥ pattūrārtagalāgnikaiḥ || 6, 9 19 2
sakṣīraṁ meṣaśṛṅgyā vā sarpirvīratareṇa vā | 6, 9 20 1
saindhavaṁ dāru śuṇṭhī ca mātuluṅgaraso ghṛtam || 6, 9 20 2
stanyodakābhyāṁ kartavyaṁ śuṣkapāke tadañjanam | 6, 9 21 1
pūjitaṁ sarpiṣaścātra pānamakṣṇośca tarpaṇam || 6, 9 21 2
ghṛtena jīvanīyena nasyaṁ tailena cāṇunā | 6, 9 22 1
pariṣeke hitaṁ cātra payaḥ śītaṁ sasaindhavam || 6, 9 22 2
rajanīdārusiddhaṁ vā saindhavena samāyutam | 6, 9 23 1
sarpiryutaṁ stanyaghṛṣṭamañjanaṁ vā mahauṣadham || 6, 9 23 2
vasā vānūpajalajā saindhavena samāyutā | 6, 9 24 1
nāgaronmiśritā kiṁcicchuṣkapāke tadañjanam || 6, 9 24 2
pavanaprabhavā rogā ye keciddṛṣṭināśanāḥ | 6, 9 25 1
bījenānena matimān teṣu karma prayojayet || 6, 9 25 2
athātaḥ pittābhiṣyandapratiṣedhaṁ vyākhyāsyāmaḥ || 6, 10 1 1
yathovāca bhagavān dhanvantariḥ || 6, 10 2 1
pittasyande paittike cādhimanthe raktāsrāvaḥ sraṁsanaṁ cāpi kāryam | 6, 10 3 1
akṣṇoḥ sekālepanasyāñjanāni paitte ca syādyadvisarpe vidhānam || 6, 10 3 2
gundrāṁ śāliṁ śaivalaṁ śailabhedaṁ dārvīmelāmutpalaṁ rodhramabhram | 6, 10 4 1
padmātpatraṁ śarkarā darbhamikṣuṁ tālaṁ rodhraṁ vetasaṁ padmakaṁ ca || 6, 10 4 2
drākṣāṁ kṣaudraṁ candanaṁ yaṣṭikāhvaṁ yoṣitkṣīraṁ rātryanante ca piṣṭvā | 6, 10 5 1
sarpiḥ siddhaṁ tarpaṇe sekanasye śastaṁ kṣīraṁ siddhameteṣu cājam || 6, 10 5 2
yojyo vargo vyasta eṣo 'nyathā vā samyaṅnasye 'ṣṭārdhasaṁkhye 'pi nityam | 6, 10 6 1
kriyāḥ sarvāḥ pittaharyaḥ praśastāstryahāccordhvaṁ kṣīrasarpiśca nasyam || 6, 10 6 2
pālāśaṁ syācchoṇitaṁ cāñjanārthe śallakyā vā śarkarākṣaudrayuktam | 6, 10 7 1
rasakriyāṁ śarkarākṣaudrayuktāṁ pālindyāṁ vā madhuke vāpi kuryāt || 6, 10 7 2
mustā phenaḥ sāgarasyotpalaṁ ca kṛmighnailādhātribījādrasaśca | 6, 10 8 1
tālīśailāgairikośīraśaṅkhairevaṁ yuñjyādañjanaṁ stanyapiṣṭaiḥ || 6, 10 8 2
cūrṇaṁ kuryādañjanārthe raso vā stanyopeto dhātakīsyandanābhyām | 6, 10 9 1
yoṣitstanyaṁ śātakumbhaṁ vighṛṣṭaṁ kṣaudropetaṁ kaiṁśukaṁ cāpi puṣpam || 6, 10 9 2
rodhraṁ drākṣāṁ śarkarāmutpalaṁ ca nāryāḥ kṣīre yaṣṭikāhvaṁ vacāṁ ca | 6, 10 10 1
piṣṭvā kṣīre varṇakasya tvacaṁ ca toyonmiśre candanodumbare ca || 6, 10 10 2
kāryaḥ phenaḥ sāgarasyāñjanārthe nārīstanye mākṣike cāpi ghṛṣṭaḥ | 6, 10 11 1
yoṣitstanye sthāpitaṁ yaṣṭikāhvaṁ rodhraṁ drākṣāṁ śarkarāmutpalaṁ ca || 6, 10 11 2
kṣaumābaddhaṁ pathyamāścyotane vā sarpirghṛṣṭaṁ yaṣṭikāhvaṁ sarodhram | 6, 10 12 1
toyonmiśrāḥ kāśmarīdhātripathyāstadvaccāhuḥ kaṭphalaṁ cāmbunaiva || 6, 10 12 2
eṣo 'mlākhye 'nukramaścāpi śuktau kāryaḥ sarvaḥ syātsirāmokṣavarjyaḥ || 6, 10 13 1
sarpiḥ peyaṁ traiphalaṁ tailvakaṁ vā peyaṁ vā syāt kevalaṁ yat purāṇam | 6, 10 14 1
doṣe 'dhastācchuktikāyāmapāste śītair dravyairañjanaṁ kāryamāśu || 6, 10 14 2
vaidūryaṁ yat sphāṭikaṁ vaidrumaṁ ca mauktaṁ śāṅkhaṁ rājataṁ śātakumbham | 6, 10 15 1
cūrṇaṁ sūkṣmaṁ śarkarākṣaudrayuktaṁ śuktiṁ hanyādañjanaṁ caitadāśu || 6, 10 15 2
yuñjyāt sarpirdhūmadarśī narastu śeṣaṁ kuryādraktapitte vidhānam | 6, 10 16 1
yaccaivānyat pittahṛccāpi sarvaṁ yadvīsarpe paittike vai vidhānam || 6, 10 16 2
athātaḥ śleṣmābhiṣyandapratiṣedhaṁ vyākhyāsyāmaḥ || 6, 11 1 0
yathovāca bhagavān dhanvantariḥ || 6, 11 2 0
syandādhimanthau kaphajau pravṛddhau jayet sirāṇāmatha mokṣaṇena | 6, 11 3 1
svedāvapīḍāñjanadhūmasekapralepayogaiḥ kavalagrahaiśca || 6, 11 3 2
rūkṣaistathāścyotanasaṁvidhānaistathaiva rūkṣaiḥ puṭapākayogaiḥ | 6, 11 4 1
tryahāt tryahāccāpyapatarpaṇānte prātastayostiktaghṛtaṁ praśastam || 6, 11 4 2
tadannapānaṁ ca samācareddhi yacchleṣmaṇo naiva karoti vṛddhim | 6, 11 5 1
kuṭannaṭāsphoṭaphaṇijjhabilvapattūrapilvarkakapitthabhaṅgaiḥ || 6, 11 5 2
svedaṁ vidadhyāt athavānulepaṁ barhiṣṭhaśuṇṭhīsurakāṣṭhakuṣṭhaiḥ | 6, 11 6 1
sindhūtthahiṅgutriphalāmadhūkaprapauṇḍarīkāñjanatutthatāmraiḥ || 6, 11 6 2
piṣṭair jalenāñjanavartayaḥ syuḥ pathyāharidrāmadhukāñjanair vā | 6, 11 7 1
trīṇyūṣaṇāni triphalā haridrā viḍaṅgasāraśca samāni ca syuḥ || 6, 11 7 2
barhiṣṭhakuṣṭhāmarakāṣṭhaśaṅkhapāṭhāmalavyoṣamanaḥśilāśca | 6, 11 8 1
piṣṭvāmbunā vā kusumāni jātikarañjaśobhāñjanajāni yuñjyāt || 6, 11 8 2
phalaṁ prakīryādathavāpi śigroḥ puṣpaṁ ca tulyaṁ bṛhatīdvayasya | 6, 11 9 1
rasāñjanaṁ saindhavacandanaṁ ca manaḥśilāle laśunaṁ ca tulyam || 6, 11 9 2
piṣṭvāñjanārthe kaphajeṣu dhīmān vartīrvidadhyānnayanāmayeṣu | 6, 11 10 1
roge balāsagrathite 'ñjanaṁ jñaiḥ kartavyametat suviśuddhakāye || 6, 11 10 2
nīlān yavān gavyapayo 'nupītān śalākinaḥ śuṣkatanūn vidahya | 6, 11 11 1
tathārjakāsphotakapitthabilvanirguṇḍijātīkusumāni caiva || 6, 11 11 2
tatkṣāravatsaindhavatuttharocanaṁ pakvaṁ vidadhyādatha lohanāḍyām | 6, 11 12 1
etadbalāsagrathite 'ñjanaṁ syādeṣo 'nukalpastu phaṇijjhakādau || 6, 11 12 2
mahauṣadhaṁ māgadhikāṁ ca mustāṁ sasaindhavaṁ yanmaricaṁ ca śuklam | 6, 11 13 1
tanmātuluṅgasvarasena piṣṭaṁ netrāñjanaṁ piṣṭakamāśu hanyāt || 6, 11 13 2
phale bṛhatyā magadhodbhavānāṁ nidhāya kalkaṁ phalapākakāle | 6, 11 14 1
srotojayuktaṁ ca taduddhṛtaṁ syāttadvattu piṣṭe vidhireṣa cāpi || 6, 11 14 2
vārtākaśigrvindrasurāpaṭolakirātatiktāmalakīphaleṣu | 6, 11 15 1
kāsīsasāmudrarasāñjanāni jātyāstathā kṣārakameva cāpi || 6, 11 15 2
praklinnavartmanyupadiśyate tu yogāñjanaṁ tanmadhunāvaghṛṣṭam | 6, 11 16 1
nādeyamagryaṁ maricaṁ ca śuklaṁ nepālajātā ca samapramāṇā || 6, 11 16 2
samātuluṅgadrava eṣa yogaḥ kaṇḍūṁ nihanyāt sakṛdañjanena | 6, 11 17 1
saśṛṅgaveraṁ suradāru mustaṁ sindhuprabhūtaṁ mukulāni jātyāḥ || 6, 11 17 2
surāprapiṣṭaṁ tvidamañjanaṁ hi kaṇḍvāṁ ca śophe ca hitaṁ vadanti | 6, 11 18 1
syandādhimanthakramamācarecca sarveṣu caiteṣu sadāpramattaḥ || 6, 11 18 2
athāto raktābhiṣyandapratiṣedhaṁ vyākhyāsyāmaḥ || 6, 12 1 0
yathovāca bhagavān dhanvantariḥ || 6, 12 2 0
manthaṁ syandaṁ sirotpātaṁ sirāharṣaṁ ca raktajam | 6, 12 3 1
ekenaiva vidhānena cikitseccaturo gadān || 6, 12 3 2
vyādhyārtāṁścaturo 'pyetān snigdhānkaumbhena sarpiṣā | 6, 12 4 1
rasairudārairathavā sirāmokṣeṇa yojayet || 6, 12 4 2
viriktānāṁ prakāmaṁ ca śirāṁsyeṣāṁ viśodhayet | 6, 12 5 1
vairecanikasiddhena sitāyuktena sarpiṣā || 6, 12 5 2
tataḥ pradehāḥ pariṣecanāni nasyāni dhūmāśca yathāsvameva | 6, 12 6 1
āścyotanābhyañjanatarpaṇāni snigdhāśca kāryāḥ puṭapākayogāḥ || 6, 12 6 2
nīlotpalośīrakaṭaṅkaṭerīkālīyayaṣṭīmadhumustarodhraiḥ | 6, 12 7 1
sapadmakair dhautaghṛtapradigdhair akṣṇoḥ pralepaṁ paritaḥ prakuryāt || 6, 12 7 2
rujāyāṁ cāpyatibhṛśaṁ svedāśca mṛdavo hitāḥ | 6, 12 8 1
akṣṇoḥ samantataḥ kāryaṁ pātanaṁ ca jalaukasām || 6, 12 8 2
ghṛtasya mahatī mātrā pītā cārtiṁ niyacchati | 6, 12 9 1
pittābhiṣyandaśamano vidhiścāpyupapāditaḥ || 6, 12 9 2
kaśerumadhukābhyāṁ vā cūrṇamambarasaṁvṛtam | 6, 12 10 1
nyastam apsv āntarikṣāsu hitamāścyotanaṁ bhavet || 6, 12 10 2
pāṭalyarjunaśrīparṇīdhātakīdhātribilvataḥ | 6, 12 11 1
puṣpāṇyatha bṛhatyośca bimbīloṭācca tulyaśaḥ || 6, 12 11 2
samañjiṣṭhāni madhunā piṣṭānīkṣurasena vā | 6, 12 12 1
raktābhiṣyandaśāntyarthametadañjanamiṣyate || 6, 12 12 2
candanaṁ kumudaṁ patraṁ śilājatu sakuṅkumam | 6, 12 13 1
ayastāmrarajastutthaṁ nimbaniryāsamañjanam || 6, 12 13 2
trapu kāṁsyamalaṁ cāpi piṣṭvā puṣparasena tu | 6, 12 14 1
vipulā yāḥ kṛtā vartyaḥ pūjitāścāñjane sadā || 6, 12 14 2
syādañjanaṁ ghṛtaṁ kṣaudraṁ sirotpātasya bheṣajam | 6, 12 15 1
tadvatsaindhavakāsīsaṁ stanyaghṛṣṭaṁ ca pūjitam || 6, 12 15 2
madhunā śaṅkhanaipālītutthadārvyaḥ sasaindhavāḥ | 6, 12 16 1
rasaḥ śirīṣapuṣpācca surāmaricamākṣikaiḥ || 6, 12 16 2
yuktaṁ tu madhunā vāpi gairikaṁ hitamañjane | 6, 12 17 1
sirāharṣe 'ñjanaṁ kuryāt phāṇitaṁ madhusaṁyutam || 6, 12 17 2
madhunā tārkṣyajaṁ vāpi kāsīsaṁ vā sasaindhavam | 6, 12 18 1
vetrāmlastanyasaṁyuktaṁ phāṇitaṁ ca sasaindhavam || 6, 12 18 2
paittaṁ vidhim aśeṣeṇa kuryādarjunaśāntaye | 6, 12 19 1
ikṣukṣaudrasitāstanyadārvīmadhukasaindhavaiḥ || 6, 12 19 2
sekāñjanaṁ cātra hitamamlairāścyotanaṁ tathā | 6, 12 20 1
sitāmadhukakaṭvaṅgamastukṣaudrāmlasaindhavaiḥ || 6, 12 20 2
bījapūrakakolāmladāḍimāmlaiśca yuktitaḥ | 6, 12 21 1
ekaśo vā dviśo vāpi yojitaṁ vā tribhistribhiḥ || 6, 12 21 2
sphaṭikaṁ vidrumaṁ śaṅkho madhukaṁ madhu caiva hi | 6, 12 22 1
śaṅkhakṣaudrasitāyuktaḥ sāmudraḥ phena eva vā || 6, 12 22 2
dvāvimau vihitau yogāvañjane 'rjunanāśanau | 6, 12 23 1
saindhavakṣaudrakatakāḥ sakṣaudraṁ vā rasāñjanam || 6, 12 23 2
kāsīsaṁ madhunā vāpi yojyamatrāñjane sadā | 6, 12 24 1
lohacūrṇāni sarvāṇi dhātavo lavaṇāni ca || 6, 12 24 2
ratnāni dantāḥ śṛṅgāṇi gaṇaścāpyavasādanaḥ | 6, 12 25 1
kukkuṭāṇḍakapālāni laśunaṁ kaṭukatrayam || 6, 12 25 2
karañjabījamelā ca lekhyāñjanamidaṁ smṛtam | 6, 12 26 1
puṭapākāvasānena raktavisrāvaṇādinā || 6, 12 26 2
sampāditasya vidhinā kṛtsnena syandaghātinā | 6, 12 27 1
anenāpaharecchukramavraṇaṁ kuśalo bhiṣak || 6, 12 27 2
uttānamavagāḍhaṁ vā karkaśaṁ vāpi savraṇam | 6, 12 28 1
śirīṣabījamaricapippalīsaindhavairapi || 6, 12 28 2
śukrasya gharṣaṇaṁ kāryamathavā saindhavena tu | 6, 12 29 1
kuryāt tāmrarajaḥśaṅkhaśilāmaricasaindhavaiḥ || 6, 12 29 2
antyāddviguṇitairebhirañjanaṁ śukranāśanam | 6, 12 30 1
kuryādañjanayogau vā samyak ślokārdhikāvimau || 6, 12 30 2
śaṅkhakolāsthikatakadrākṣāmadhukamākṣikaiḥ | 6, 12 31 1
kṣaudradantārṇavamalaśirīṣakusumairapi || 6, 12 31 2
kṣārāñjanaṁ vā vitaredbalāsagrathitāpaham | 6, 12 32 1
mudgān vā nistuṣān bhṛṣṭān śaṅkhakṣaudrasitāyutān || 6, 12 32 2
madhūkasāraṁ madhunā yojayeccāñjane sadā | 6, 12 33 1
bibhītakāsthimajjā vā sakṣaudraḥ śukranāśanaḥ || 6, 12 33 2
śaṅkhaśuktimadhudrākṣāmadhukaṁ katakāni ca | 6, 12 34 1
dvitvaggate saśūle vā vātaghnaṁ tarpaṇaṁ hitam || 6, 12 34 2
vaṁśajāruṣkarau tālaṁ nārikelaṁ ca dāhayet | 6, 12 35 1
visrāvya kṣāravaccūrṇaṁ bhāvayetkarabhāsthijam || 6, 12 35 2
bahuśo 'ñjanametatsyācchukravaivarṇyanāśanam | 6, 12 36 1
ajakāṁ pārśvato viddhvā sūcyā visrāvya codakam || 6, 12 36 2
vraṇaṁ gomāṁsacūrṇena pūrayet sarpiṣā saha | 6, 12 37 1
bahuśo 'valikheccāpi vartmāsyopagataṁ yadi || 6, 12 37 2
saśophaś cāpyaśophaś ca dvau pākau yau prakīrtitau | 6, 12 38 1
snehasvedopapannasya tatra viddhvā sirāṁ bhiṣak || 6, 12 38 2
sekāścyotananasyāni puṭapākāṁśca kārayet | 6, 12 39 1
sarvataścāpi śuddhasya kartavyamidamañjanam || 6, 12 39 2
tāmrapātrasthitaṁ māsaṁ sarpiḥ saindhavasaṁyutam | 6, 12 40 1
maireyaṁ vāpi dadhyevaṁ dadhyuttarakam eva vā || 6, 12 40 2
ghṛtaṁ kāṁsyamalopetaṁ stanyaṁ vāpi sasaindhavam | 6, 12 41 1
madhūkasāraṁ madhunā tulyāṁśaṁ gairikeṇa vā || 6, 12 41 2
sarpiḥ saindhavatāmrāṇi yoṣitstanyayutāni vā | 6, 12 42 1
dāḍimārevatāśmantakolāmlaiśca sasaindhavām | 6, 12 42 2
rasakriyāṁ vā vitaretsamyakpākajighāṁsayā || 6, 12 42 3
māsaṁ saindhavasaṁyuktaṁ sthitaṁ sarpiṣi nāgaram | 6, 12 43 1
āścyotanāñjanaṁ yojyamabalākṣīrasaṁyutam || 6, 12 43 2
jātyāḥ puṣpaṁ saindhavaṁ śṛṅgaveraṁ kṛṣṇābījaṁ kīṭaśatrośca sāram | 6, 12 44 1
etat piṣṭaṁ netrapāke 'ñjanārthaṁ kṣaudropetaṁ nirviśaṅkaṁ prayojyam || 6, 12 44 2
pūyālase śoṇitamokṣaṇaṁ ca hitaṁ tathaivāpyupanāhanaṁ ca | 6, 12 45 1
kṛtsno vidhiścekṣaṇapākaghātī yathāvidhānaṁ bhiṣajā prayojyaḥ || 6, 12 45 2
kāsīsasindhuprabhavārdrakaistu hitaṁ bhavedañjanam eva cātra | 6, 12 46 1
kṣaudrānvitairebhirathopayuñjyādanyattu tāmrāyasacūrṇayuktaiḥ || 6, 12 46 2
snehādibhiḥ samyagapāsya doṣāṁstṛptiṁ vidhāyātha yathāsvameva | 6, 12 47 1
praklinnavartmānam upakrameta sekāñjanāścyotananasyadhūmaiḥ || 6, 12 47 2
mustāharidrāmadhukapriyaṅgusiddhārtharodhrotpalasārivābhiḥ | 6, 12 48 1
kṣuṇṇābhirāścyotanam eva kāryamatrāñjanaṁ cāñjanamākṣikaṁ syāt || 6, 12 48 2
patraṁ phalaṁ cāmalakasya paktvā kriyāṁ vidadhyādathavāñjanārthe | 6, 12 49 1
vaṁśasya mūlena rasakriyāṁ vā vartīkṛtāṁ tāmrakapālapakvām || 6, 12 49 2
rasakriyāṁ vā triphalāvipakvāṁ palāśapuṣpaiḥ kharamañjarervā | 6, 12 50 1
piṣṭvā chagalyāḥ payasā malaṁ vā kāṁsyasya dagdhvā saha tāntavena || 6, 12 50 2
pratyañjanaṁ tanmaricairupetaṁ cūrṇena tāmrasya sahopayojyam | 6, 12 51 1
samudraphenaṁ lavaṇottamaṁ ca śaṅkho 'tha mudgo maricaṁ ca śuklam || 6, 12 51 2
cūrṇāñjanaṁ jāḍyamathāpi kaṇḍūmaklinnavartmānyupahanti śīghram | 6, 12 52 1
praklinnavartmanyapi caita eva yogāḥ prayojyāśca samīkṣya doṣam || 6, 12 52 2
sakajjalaṁ tāmraghaṭe ca ghṛṣṭaṁ sarpiryutaṁ tutthakam añjanaṁ ca || 6, 12 53 0
athāto lekhyarogapratiṣedhaṁ vyākhyāsyāmaḥ || 6, 13 1 0
yathovāca bhagavān dhanvantariḥ || 6, 13 2 0
nava ye 'bhihitā lekhyāḥ sāmānyasteṣvayaṁ vidhiḥ | 6, 13 3 1
snigdhavāntaviriktasya nivātātapasadmani || 6, 13 3 2
sukhodakaprataptena vāsasā susamāhitaḥ | 6, 13 4 1
svedayedvartma nirbhujya vāmāṅguṣṭhāṅgulisthitam || 6, 13 4 2
aṅgulyaṅguṣṭhakābhyāṁ tu nirbhugnaṁ vartma yatnataḥ | 6, 13 5 1
plotāntarābhyāṁ na yathā calati sraṁsate 'pi vā || 6, 13 5 2
tataḥ pramṛjya plotena vartma śastrapadāṅkitam | 6, 13 6 1
likhecchastreṇa patrair vā tato rakte sthite punaḥ || 6, 13 6 2
svinnaṁ manohvākāsīsavyoṣārdrāñjanasaindhavaiḥ | 6, 13 7 1
ślakṣṇapiṣṭaiḥ samākṣīkaiḥ pratisāryoṣṇavāriṇā || 6, 13 7 2
prakṣālya haviṣā siktaṁ vraṇavat samupācaret | 6, 13 8 1
svedāvapīḍaprabhṛtīṁstryahādūrdhvaṁ prayojayet || 6, 13 8 2
vyāsataste samuddiṣṭaṁ vidhānaṁ lekhyakarmaṇi | 6, 13 9 1
asṛgāsrāvarahitaṁ kaṇḍūśophavivarjitam || 6, 13 9 2
samaṁ nakhanibhaṁ vartma likhitaṁ samyagiṣyate | 6, 13 10 1
raktam akṣi sravet skannaṁ kṣatācchastrakṛtāddhruvam || 6, 13 10 2
rāgaśophaparisrāvāstimiraṁ vyādhyanirjayaḥ | 6, 13 11 1
vartma śyāvaṁ guru stabdhaṁ kaṇḍūharṣopadehavat || 6, 13 11 2
netrapākamudīrṇaṁ vā kurvītāpratikāriṇaḥ | 6, 13 12 1
etaddurlikhitaṁ jñeyaṁ snehayitvā punarlikhet || 6, 13 12 2
vyāvartate yadā vartma pakṣma cāpi vimuhyati | 6, 13 13 1
syāt saruk srāvabahulaṁ tadatisrāvitaṁ viduḥ || 6, 13 13 2
snehasvedādiriṣṭaḥ syāt kramastatrānilāpahaḥ | 6, 13 14 1
vartmāvabandhaṁ kliṣṭaṁ ca bahalaṁ yacca kīrtitam || 6, 13 14 2
pothakīścāpyavalikhet pracchayitvāgrataḥ śanaiḥ | 6, 13 15 1
samaṁ likhettu medhāvī śyāvakardamavartmanī || 6, 13 15 2
kumbhīkinīṁ śarkarāṁ ca tathaivotsaṅginīm api | 6, 13 16 1
kalpayitvā tu śastreṇa likhet paścādatandritaḥ || 6, 13 16 2
bhaveyurvartmasu ca yāḥ piḍakāḥ kaṭhinā bhṛśam | 6, 13 17 1
hrasvāstāmrāśca tāḥ pakvā bhindyādbhinnā likhed api || 6, 13 17 2
taruṇīścālpasaṁrambhā piḍakā bāhyavartmajāḥ | 6, 13 18 1
viditvaitāḥ praśamayet svedālepanaśodhanaiḥ || 6, 13 18 2
athāto bhedyarogapratiṣedhaṁ vyākhyāsyāmaḥ || 6, 14 1 0
yathovāca bhagavān dhanvantariḥ || 6, 14 2 0
svedayitvā bisagranthiṁ chidrāṇyasya nirāśayam | 6, 14 3 1
pakvaṁ bhittvā tu śastreṇa saindhavenāvacūrṇayet || 6, 14 3 2
kāsīsamāgadhīpuṣpanepālyelāyutena tu | 6, 14 4 1
tataḥ kṣaudraghṛtaṁ dattvā samyagbandhamathācaret || 6, 14 4 2
rocanākṣāratutthāni pippalyaḥ kṣaudram eva ca | 6, 14 5 1
pratisāraṇamekaikaṁ bhinne lagaṇa iṣyate || 6, 14 5 2
mahatyapi ca yuñjīta kṣārāgnī vidhikovidaḥ | 6, 14 6 1
svinnāṁ bhinnāṁ viniṣpīḍya bhiṣagañjananāmikām || 6, 14 6 2
śilailānatasindhūtthaiḥ sakṣaudraiḥ pratisārayet | 6, 14 7 1
rasāñjanamadhubhyāṁ tu bhittvā vā śastrakarmavit || 6, 14 7 2
pratisāryāñjanair yuñjyāduṣṇair dīpaśikhodbhavaiḥ | 6, 14 8 1
samyaksvinne kṛmigranthau bhinne syāt pratisāraṇam || 6, 14 8 2
triphalātutthakāsīsasaindhavaiśca rasakriyā | 6, 14 9 1
bhittvopanāhaṁ kaphajaṁ pippalīmadhusaindhavaiḥ || 6, 14 9 2
lekhayenmaṇḍalāgreṇa samantāt pracchayed api | 6, 14 10 1
saṁsnehya pattrabhaṅgaiśca svedayitvā yathāsukham || 6, 14 10 2
sarveṣveteṣu vihitaṁ vidhānaṁ snehapūrvakam | 6, 14 11 1
saṁpakve prayato bhūtvā kurvīta vraṇaropaṇam || 6, 14 11 2
athātaśchedyarogapratiṣedhaṁ vyākhyāsyāmaḥ || 6, 15 1 0
yathovāca bhagavān dhanvantariḥ || 6, 15 2 0
snigdhaṁ bhuktavato hyannam upaviṣṭasya yatnataḥ | 6, 15 3 1
saṁroṣayettu nayanaṁ bhiṣak cūrṇaistu lāvaṇaiḥ || 6, 15 3 2
tataḥ saṁroṣitaṁ tūrṇaṁ susvinnaṁ parighaṭṭitam | 6, 15 4 1
arma yatra valījātaṁ tatraitallagayedbhiṣak || 6, 15 4 2
apāṅgaṁ prekṣamāṇasya baḍiśena samāhitaḥ | 6, 15 5 1
mucuṇḍyādāya medhāvī sūcīsūtreṇa vā punaḥ || 6, 15 5 2
na cotthāpayatā kṣipraṁ kāryamabhyunnataṁ tu tat | 6, 15 6 1
śastrābādhabhayāccāsya vartmanī grāhayeddṛḍham || 6, 15 6 2
tataḥ praśithilībhūtaṁ tribhireva vilambitam | 6, 15 7 1
ullikhanmaṇḍalāgreṇa tīkṣṇena pariśodhayet || 6, 15 7 2
vimuktaṁ sarvataścāpi kṛṣṇācchuklācca maṇḍalāt | 6, 15 8 1
nītvā kanīnakopāntaṁ chindyānnātikanīnakam || 6, 15 8 2
caturbhāgasthite māṁse nākṣi vyāpattimṛcchati | 6, 15 9 1
kanīnakavadhādasraṁ nāḍī vāpyupajāyate || 6, 15 9 2
hīnacchedāt punarvṛddhiṁ śīghramevādhigacchati | 6, 15 10 1
arma yajjālavadvyāpi tadapyunmārjya lambitam || 6, 15 10 2
chindyādvakreṇa śastreṇa vartmaśuklāntam āśritam | 6, 15 11 1
pratisāraṇam akṣṇos tu tataḥ kāryamanantaram || 6, 15 11 2
yāvanālasya cūrṇena trikaṭor lavaṇasya ca | 6, 15 12 1
svedayitvā tataḥ paścādbadhnīyāt kuśalo bhiṣak || 6, 15 12 2
doṣartubalakālajñaḥ snehaṁ dattvā yathāhitam | 6, 15 13 1
vraṇavat saṁvidhānaṁ tu tasya kuryādataḥ param || 6, 15 13 2
tryahānmuktvā karasvedaṁ dattvā śodhanamācaret | 6, 15 14 1
karañjabījāmalakamadhukaiḥ sādhitaṁ payaḥ || 6, 15 14 2
hitamāścyotanaṁ śūle dvirahnaḥ kṣaudrasaṁyutam | 6, 15 15 1
madhukotpalakiñjalkadūrvākalkaiśca mūrdhani || 6, 15 15 2
pralepaḥ saghṛtaḥ śītaḥ kṣīrapiṣṭaḥ praśasyate | 6, 15 16 1
lekhyāñjanairapaharedarmaśeṣaṁ bhavedyadi || 6, 15 16 2
arma cālpaṁ dadhinibhaṁ nīlaṁ raktamathāpi vā | 6, 15 17 1
dhūsaraṁ tanu yaccāpi śukravattadupācaret || 6, 15 17 2
carmābhaṁ bahulaṁ yattu snāyumāṁsaghanāvṛtam | 6, 15 18 1
chedyam eva tadarma syāt kṛṣṇamaṇḍalagaṁ ca yat || 6, 15 18 2
viśuddhavarṇamakliṣṭaṁ kriyāsvakṣi gataklamam | 6, 15 19 1
chinne 'rmaṇi bhavet samyag yathāsvam anupadravam || 6, 15 19 2
sirājāle sirā yāstu kaṭhināstāśca buddhimān | 6, 15 20 1
ullikhenmaṇḍalāgreṇa baḍiśenāvalambitāḥ || 6, 15 20 2
sirāsu piḍakā jātā yā na sidhyanti bheṣajaiḥ | 6, 15 21 1
armavanmaṇḍalāgreṇa tāsāṁ chedanamiṣyate || 6, 15 21 2
rogayoścaitayoḥ kāryamarmoktaṁ pratisāraṇam | 6, 15 22 1
vidhiścāpi yathādoṣaṁ lekhanadravyasaṁbhṛtaḥ || 6, 15 22 2
sandhau saṁsvedya śastreṇa parvaṇīkāṁ vicakṣaṇaḥ | 6, 15 23 1
uttare ca tribhāge ca baḍiśenāvalambitām || 6, 15 23 2
chindyāttato 'rdhamagre syādaśrunāḍī hyato 'nyathā | 6, 15 24 1
pratisāraṇamatrāpi saindhavakṣaudramiṣyate || 6, 15 24 2
lekhanīyāni cūrṇāni vyādhiśeṣasya bheṣajam | 6, 15 25 1
śaṅkhaṁ samudraphenaṁ ca maṇḍūkīṁ ca samudrajām || 6, 15 25 2
sphaṭikaṁ kuruvindaṁ ca pravālāśmantakaṁ tathā | 6, 15 26 1
vaidūryaṁ pulakaṁ muktām ayas tāmrarajāṁsi ca || 6, 15 26 2
samabhāgāni sampiṣya sārdhaṁ srotoñjanena tu | 6, 15 27 1
cūrṇāñjanaṁ kārayitvā bhājane meṣaśṛṅgaje || 6, 15 27 2
saṁsthāpyobhayataḥ kālamañjayet satataṁ budhaḥ | 6, 15 28 1
armāṇi piḍakāṁ hanyāt sirājālāni tena vai || 6, 15 28 2
arśastathā yacca nāmnā śuṣkārśo 'rbudam eva ca | 6, 15 29 1
abhyantaraṁ vartmaśayā vidhānaṁ teṣu vakṣyate || 6, 15 29 2
vartmopasvedya nirbhujya sūcyotkṣipya prayatnataḥ | 6, 15 30 1
maṇḍalāgreṇa tīkṣṇena mūle bhindyādbhiṣagvaraḥ || 6, 15 30 2
tataḥ saindhavakāsīsakṛṣṇābhiḥ pratisārayet | 6, 15 31 1
sthite ca rudhire vartma dahet samyak śalākayā || 6, 15 31 2
kṣāreṇāvalikheccāpi vyādhiśeṣo bhavedyadi | 6, 15 32 1
tīkṣṇairubhayatobhāgaistato doṣamadhikṣipet || 6, 15 32 2
vitarecca yathādoṣamabhiṣyandakriyāvidhim | 6, 15 33 1
śastrakarmaṇyuparate māsaṁ ca syāt suyantritaḥ || 6, 15 33 2
athātaḥ pakṣmakopapratiṣedhaṁ vyākhyāsyāmaḥ || 6, 16 1 0
yathovāca bhagavān dhanvantariḥ || 6, 16 2 0
yāpyastu yo vartmabhavo vikāraḥ pakṣmaprakopo 'bhihitaḥ purastāt | 6, 16 3 1
tatropaviṣṭasya narasya carma vartmopariṣṭādanutiryageva || 6, 16 3 2
bhruvoradhastāt parimucya bhāgau pakṣmāśritaṁ caikamato 'vakṛntet | 6, 16 4 1
kanīnakāpāṅgasamaṁ samantādyavākṛti snigdhatanor narasya || 6, 16 4 2
utkṛtya śastreṇa yavapramāṇaṁ vālena sīvyed bhiṣag apramattaḥ | 6, 16 5 1
dattvā ca sarpirmadhunāvaśeṣaṁ kuryādvidhānaṁ vihitaṁ vraṇe yat || 6, 16 5 2
lalāṭadeśe ca nibaddhapaṭṭaṁ prāksyūtamatrāpyaparaṁ ca baddhvā | 6, 16 6 1
sthairyaṁ gate cāpyatha śastramārge vālān vimuñcet kuśalo 'bhivīkṣya || 6, 16 6 2
evaṁ na cecchāmyati tasya vartma nirbhujya doṣopahatāṁ valiṁ ca | 6, 16 7 1
tato 'gninā vā pratisārayettāṁ kṣāreṇa vā samyagavekṣya dhīraḥ || 6, 16 7 2
chittvā samaṁ vāpyupapakṣmamālāṁ samyaggṛhītvā baḍiśaistribhistu | 6, 16 8 1
pathyāphalena pratisārayettu ghṛṣṭena vā tauvarakeṇa samyak || 6, 16 8 2
catvāra ete vidhayo vihantuṁ pakṣmoparodhaṁ pṛthageva śastāḥ | 6, 16 9 1
virecanāścyotanadhūmanasyalepāñjanasneharasakriyāśca || 6, 16 9 2
athāto dṛṣṭigatarogapratiṣedhaṁ vyākhyāsyāmaḥ || 6, 17 1 0
yathovāca bhagavān dhanvantariḥ || 6, 17 2 0
trayaḥ sādhyāstrayo 'sādhyā yāpyāḥ ṣaṭ ca bhavanti hi | 6, 17 3 1
tatraikasya pratīkāraḥ kīrtito dhūmadarśinaḥ || 6, 17 3 2
dṛṣṭau pittavidagdhāyāṁ vidagdhāyāṁ kaphena ca | 6, 17 4 1
pittaśleṣmaharaṁ kuryādvidhiṁ śastrakṣatādṛte || 6, 17 4 2
nasyasekāñjanālepapuṭapākaiḥ satarpaṇaiḥ | 6, 17 5 1
ādye tu traiphalaṁ peyaṁ sarpistraivṛtamuttare || 6, 17 5 2
tailvakaṁ cobhayoḥ pathyaṁ kevalaṁ jīrṇam eva vā | 6, 17 6 1
gairikaṁ saindhavaṁ kṛṣṇā godantasya maṣī tathā || 6, 17 6 2
gomāṁsaṁ maricaṁ bījaṁ śirīṣasya manaḥśilā | 6, 17 7 1
vṛntaṁ kapitthānmadhunā svayaṁguptāphalāni ca || 6, 17 7 2
catvāra ete yogāḥ syurubhayorañjane hitāḥ | 6, 17 8 1
kubjakāśokaśālāmrapriyaṅgunalinotpalaiḥ || 6, 17 8 2
puṣpair hareṇukṛṣṇāhvāpathyāmalakasaṁyutaiḥ | 6, 17 9 1
sarpirmadhuyutaiścūrṇair veṇunāḍyāmavasthitaiḥ || 6, 17 9 2
añjayed dvāvapi bhiṣak pittaśleṣmavibhāvitau | 6, 17 10 1
āmrajambūdbhavaṁ puṣpaṁ tadrasena hareṇukām || 6, 17 10 2
piṣṭvā kṣaudrājyasaṁyuktaṁ prayojyamathavāñjanam | 6, 17 11 1
nalinotpalakiñjalkagairikair gośakṛdrasaiḥ || 6, 17 11 2
guḍikāñjanametadvā dinarātryandhayor hitam | 6, 17 12 1
rasāñjanarasakṣaudratālīśasvarṇagairikam || 6, 17 12 2
gośakṛdrasasaṁyuktaṁ pittopahatadṛṣṭaye | 6, 17 13 1
śītaṁ sauvīrakaṁ vāpi piṣṭvātha rasabhāvitam || 6, 17 13 2
kūrmapittena matimān bhāvayedrauhitena vā | 6, 17 14 1
cūrṇāñjanamidaṁ nityaṁ prayojyaṁ pittaśāntaye || 6, 17 14 2
kāśmarīpuṣpamadhukadārvīrodhrarasāñjanaiḥ | 6, 17 15 1
sakṣaudramañjanaṁ tadvaddhitamatrāmaye sadā || 6, 17 15 2
srotojaṁ saindhavaṁ reṇukāṁ cāpi peṣayet | 6, 17 16 1
ajāmūtreṇa tā vartyaḥ kṣaṇadāndhyāñjane hitāḥ || 6, 17 16 2
kālānusārivāṁ kṛṣṇāṁ nāgaraṁ madhukaṁ tathā | 6, 17 17 1
tālīśapatraṁ kṣaṇade gāṅgeyaṁ ca yakṛdrase || 6, 17 17 2
kṛtāstā vartayaḥ piṣṭāśchāyāśuṣkāḥ sukhāvahāḥ | 6, 17 18 1
manaḥśilābhayāvyoṣabalākālānusārivāḥ || 6, 17 18 2
saphenā vartayaḥ piṣṭāśchāgakṣīrasamanvitāḥ | 6, 17 19 1
gomūtrapittamadirāyakṛddhātrīrase pacet || 6, 17 19 2
kṣudrāñjanaṁ rasenānyad yakṛtastraiphale 'pi vā | 6, 17 20 1
gomūtrājyārṇavamalapippalīkṣaudrakaṭphalaiḥ || 6, 17 20 2
saindhavopahitaṁ yuñjyānnihitaṁ veṇugahvare | 6, 17 21 1
medo yakṛdghṛtaṁ cājaṁ pippalyaḥ saindhavaṁ madhu || 6, 17 21 2
rasamāmalakāccāpi pakvaṁ samyaṅnidhāpayet | 6, 17 22 1
kośe khadiranirmāṇe tadvat kṣudrāñjanaṁ hitam || 6, 17 22 2
hareṇumagadhājāsthimajjailāyakṛdanvitam | 6, 17 23 1
yakṛdrasenāñjanaṁ vā śleṣmopahatadṛṣṭaye || 6, 17 23 2
vipācya godhāyakṛdardhapāṭitaṁ supūritaṁ māgadhikābhiragninā | 6, 17 24 1
niṣevitaṁ tadyakṛdañjanena nihanti naktāndhyamasaṁśayaṁ khalu || 6, 17 24 2
tathā yakṛcchāgabhavaṁ hutāśane vipācya samyaṅmagadhāsamanvitam | 6, 17 25 1
prayojitaṁ pūrvavadāśvasaṁśayaṁ jayet kṣapāndhyaṁ sakṛd añjanānnṝṇām || 6, 17 25 2
plīhā yakṛccāpyupabhakṣite ubhe prakalpya śūlye ghṛtatailasaṁyute | 6, 17 26 1
te sārṣapasnehasamāyute 'ñjanaṁ naktāndhyamāśveva hataḥ prayojite || 6, 17 26 2
nadījaśimbītrikaṭūnyathāñjanaṁ manaḥśilā dve ca niśe yakṛdgavām | 6, 17 27 1
sacandaneyaṁ guṭikāthavāñjanaṁ praśasyate vai divaseṣvapaśyatām || 6, 17 27 2
bhavanti yāpyāḥ khalu ye ṣaḍāmayā haredasṛkteṣu sirāvimokṣaṇaiḥ | 6, 17 28 1
virecayeccāpi purāṇasarpiṣā virecanāṅgopahitena sarvadā || 6, 17 28 2
payovimiśraṁ pavanodbhave hitaṁ vadanti pañcāṅgulatailam eva tu | 6, 17 29 1
bhavedghṛtaṁ traiphalam eva śodhanaṁ viśeṣataḥ śoṇitapittarogayoḥ || 6, 17 29 2
trivṛdvirekaḥ kaphaje praśasyate tridoṣaje tailamuśanti tatkṛtam | 6, 17 30 1
purāṇasarpistimireṣu sarvaśo hitaṁ bhavedāyasabhājanasthitam || 6, 17 30 2
hitaṁ ca vidyāt triphalāghṛtaṁ sadā kṛtaṁ ca yanmeṣaviṣāṇanāmabhiḥ | 6, 17 31 1
sadāvalihyāttriphalāṁ sucūrṇitāṁ ghṛtapragāḍhāṁ timire 'tha pittaje || 6, 17 31 2
samīraje tailayutāṁ kaphātmake madhupragāḍhāṁ vidadhīta yuktitaḥ | 6, 17 32 1
gavāṁ śakṛtkvāthavipakvamuttamaṁ hitaṁ tu tailaṁ timireṣu nāvanam || 6, 17 32 2
hitaṁ ghṛtaṁ kevala eva paittike hyajāvikaṁ yanmadhurair vipācitam | 6, 17 33 1
tailaṁ sthirādau madhure ca yadgaṇe tathāṇutailaṁ pavanāsṛgutthayoḥ || 6, 17 33 2
sahāśvagandhātibalāvarīśṛtaṁ hitaṁ ca nasye trivṛtaṁ yadīritam | 6, 17 34 1
jalodbhavānūpajamāṁsasaṁskṛtād ghṛtaṁ vidheyaṁ payaso yadutthitam || 6, 17 34 2
sasaindhavaḥ kravyabhugeṇamāṁsayor hitaḥ sasarpiḥ samadhuḥ puṭāhvayaḥ | 6, 17 35 1
vasātha gṛdhroragatāmracūḍajā sadā praśastā madhukānvitāñjane || 6, 17 35 2
pratyañjanaṁ srotasi yatsamutthitaṁ kramādrasakṣīraghṛteṣu bhāvitam | 6, 17 36 1
sthitaṁ daśāhatrayametadañjanaṁ kṛṣṇoragāsye kuśasampraveṣṭite || 6, 17 36 2
tanmālatīkorakasaindhavāyutaṁ sadāñjanaṁ syāttimire 'tha rāgiṇi | 6, 17 37 1
subhāvitaṁ vā payasā dinatrayaṁ kācāpahaṁ śāstravidaḥ pracakṣate || 6, 17 37 2
havirhitaṁ kṣīrabhavaṁ tu paittike vadanti nasye madhurauṣadhaiḥ kṛtam | 6, 17 38 1
tattarpaṇe caiva hitaṁ prayojitaṁ sajāṅgalasteṣu ca yaḥ puṭāhvayaḥ || 6, 17 38 2
rasāñjanakṣaudrasitāmanaḥśilāḥ kṣudrāñjanaṁ tanmadhukena saṁyutam | 6, 17 39 1
samāñjanaṁ vā kanakākarodbhavaṁ sucūrṇitaṁ śreṣṭhamuśanti tadvidaḥ || 6, 17 39 2
bhilloṭagandhodakasekasecitaṁ pratyañjane cātra hitaṁ tu tutthakam | 6, 17 40 1
sameṣaśṛṅgāñjanabhāgasaṁmitaṁ jalodbhavaṁ kācamalaṁ vyapohati || 6, 17 40 2
palāśarohītamadhūkajā rasāḥ kṣaudreṇa yuktā madirāgramiśritāḥ | 6, 17 41 1
uśīralodhratriphalāpriyaṅgubhiḥ pacettu nasyaṁ kapharogaśāntaye || 6, 17 41 2
viḍaṅgapāṭhākiṇihīṅgudītvacaḥ prayojayeddhūmam uśīrasaṁyutāḥ | 6, 17 42 1
vanaspatikvāthavipācitaṁ ghṛtaṁ hitaṁ haridrānalade ca tarpaṇam || 6, 17 42 2
samāgadho mākṣikasaindhavāḍhyaḥ sajāṅgalaḥ syāt puṭapāka eva ca | 6, 17 43 1
manaḥśilātryūṣaṇaśaṅkhamākṣikaiḥ sasindhukāsīsarasāñjanaiḥ kriyāḥ || 6, 17 43 2
hite ca kāsīsarasāñjane tathā vadanti pathye guḍanāgarair yute | 6, 17 44 1
yadañjanaṁ vā bahuśo niṣecitaṁ samūtravarge triphalodake śṛte || 6, 17 44 2
niśācarāsthisthitametadañjanaṁ kṣipecca māsaṁ salile 'sthire punaḥ | 6, 17 45 1
meṣasya puṣpair madhukena saṁyutaṁ tadañjanaṁ sarvakṛte prayojayet || 6, 17 45 2
kriyāśca sarvāḥ kṣatajodbhave hitaḥ kramaḥ parimlāyini cāpi pittahṛt | 6, 17 46 1
kramo hitaḥ syandaharaḥ prayojitaḥ samīkṣya doṣeṣu yathāsvam eva ca || 6, 17 46 2
doṣodaye naiva ca viplutiṁgate dravyāṇi nasyādiṣu yojayedbudhaḥ | 6, 17 47 1
punaśca kalpe 'ñjanavistaraḥ śubhaḥ pravakṣyate 'nyastamapīha yojayet || 6, 17 47 2
ghṛtaṁ purāṇaṁ triphalāṁ śatāvarīṁ paṭolamudgāmalakaṁ yavān api | 6, 17 48 1
niṣevamāṇasya narasya yatnato bhayaṁ sughorāttimirānna vidyate || 6, 17 48 2
śatāvarīpāyasa eva kevalastathā kṛto vāmalakeṣu pāyasaḥ | 6, 17 49 1
prabhūtasarpistriphalodakottaro yavaudano vā timiraṁ vyapohati || 6, 17 49 2
jīvantiśākaṁ suniṣaṇṇakaṁ ca sataṇḍulīyaṁ varavāstukaṁ ca | 6, 17 50 1
cillī tathā mūlakapotikā ca dṛṣṭerhitaṁ śākunajāṅgalaṁ ca || 6, 17 50 2
paṭolakarkoṭakakāravellavārtākutarkārikarīrajāni | 6, 17 51 1
śākāni śigrvārtagalāni caiva hitāni dṛṣṭerghṛtasādhitāni || 6, 17 51 2
vivarjayetsirāmokṣaṁ timire rāgamāgate | 6, 17 52 1
yantreṇotpīḍito doṣo nihanyādāśu darśanam || 6, 17 52 2
arāgi timiraṁ sādhyamādyaṁ paṭalamāśritam | 6, 17 53 1
kṛcchraṁ dvitīye rāgi syāttṛtīye yāpyam ucyate || 6, 17 53 2
rāgaprāpteṣvapi hitāstimireṣu tathā kriyāḥ | 6, 17 54 1
yāpanārthaṁ yathoddiṣṭāḥ sevyāścāpi jalaukasaḥ || 6, 17 54 2
ślaiṣmike liṅganāśe tu karma vakṣyāmi siddhaye | 6, 17 55 1
na cedardhendugharmāmbubindumuktākṛtiḥ sthiraḥ || 6, 17 55 2
viṣamo vā tanurmadhye rājimān vā bahuprabhaḥ | 6, 17 56 1
dṛṣṭistho lakṣyate doṣaḥ sarujo vā salohitaḥ || 6, 17 56 2
snigdhasvinnasya tasyātha kāle nātyuṣṇaśītale | 6, 17 57 1
yantritasyopaviṣṭasya svāṁ nāsāṁ paśyataḥ samam || 6, 17 57 2
matimān śuklabhāgau dvau kṛṣṇānmuktvā hyapāṅgataḥ | 6, 17 58 1
unmīlya nayane samyak sirājālavivarjite || 6, 17 58 2
nādho nordhvaṁ na pārśvābhyāṁ chidre daivakṛte tataḥ | 6, 17 59 1
śalākayā prayatnena viśvastaṁ yavavakrayā || 6, 17 59 2
madhyapradeśinyaṅguṣṭhasthirahastagṛhītayā | 6, 17 60 1
dakṣiṇena bhiṣak savyaṁ vidhyet savyena cetarat || 6, 17 60 2
vāribindvāgamaḥ samyag bhavecchabdastathā vyadhe | 6, 17 61 1
saṁsicya viddhamātraṁ tu yoṣitstanyena kovidaḥ || 6, 17 61 2
sthire doṣe cale vāpi svedayedakṣi bāhyataḥ | 6, 17 62 1
samyak śalākāṁ saṁsthāpya bhaṅgairanilanāśanaiḥ || 6, 17 62 2
śalākāgreṇa tu tato nirlikheddṛṣṭimaṇḍalam | 6, 17 63 1
vidhyato yo 'nyapārśve 'kṣṇastaṁ ruddhvā nāsikāpuṭam || 6, 17 63 2
ucchiṅghanena hartavyo dṛṣṭimaṇḍalagaḥ kaphaḥ | 6, 17 64 1
nirabhra iva gharmāṁśuryadā dṛṣṭiḥ prakāśate || 6, 17 64 2
tadāsau likhitā samyag jñeyā yā cāpi nirvyathā | 6, 17 65 1
evaṁ tvaśakye nirhartuṁ doṣe pratyāgate 'pi vā || 6, 17 65 2
snehādyairupapannasya vyadho bhūyo vidhīyate | 6, 17 66 1
tato dṛṣṭeṣu rūpeṣu śalākāmāharecchanaiḥ || 6, 17 66 2
ghṛtenābhyajya nayanaṁ vastrapaṭṭena veṣṭayet | 6, 17 67 1
tato gṛhe nirābādhe śayītottāna eva ca || 6, 17 67 2
udgārakāsakṣavathuṣṭhīvanotkampanāni ca | 6, 17 68 1
tatkālaṁ nācaredūrdhvaṁ yantraṇā snehapītavat || 6, 17 68 2
tryahāt tryahācca dhāveta kaṣāyairanilāpahaiḥ | 6, 17 69 1
vāyor bhayāt tryahādūrdhvaṁ svedayedakṣi pūrvavat || 6, 17 69 2
daśāhamevaṁ saṁyamya hitaṁ dṛṣṭiprasādanam | 6, 17 70 1
paścātkarma ca seveta laghvannaṁ cāpi mātrayā || 6, 17 70 2
sirāvyadhavidhau pūrvaṁ narā ye ca vivarjitāḥ | 6, 17 71 1
na teṣāṁ nīlikāṁ vidhyedanyatrābhihitādbhiṣak || 6, 17 71 2
pūryate śoṇitenākṣi sirāvedhādvisarpatā | 6, 17 72 1
tatra strīstanyayaṣṭyāhvapakvaṁ seke hitaṁ ghṛtam || 6, 17 72 2
apāṅgāsannaviddhe tu śophaśūlāśruraktatāḥ | 6, 17 73 1
tatropanāhaṁ bhrūmadhye kuryāccoṣṇājyasecanam || 6, 17 73 2
vyadhenāsannakṛṣṇena rāgaḥ kṛṣṇaṁ ca pīḍyate | 6, 17 74 1
tatrādhaḥśodhanaṁ sekaḥ sarpiṣā raktamokṣaṇam || 6, 17 74 2
athāpyupari viddhe tu kaṣṭā ruk sampravartate | 6, 17 75 1
tatra koṣṇena haviṣā pariṣekaḥ praśasyate || 6, 17 75 2
śūlāśrurāgās tvatyartham adhovedhena picchilaḥ | 6, 17 76 1
śalākāmanu cāsrāvastatra pūrvacikitsitam || 6, 17 76 2
rāgāśruvedanāstambhaharṣāścātivighaṭṭite | 6, 17 77 1
snehasvedau hitau tatra hitaṁ cāpyanuvāsanam || 6, 17 77 2
doṣastvadho 'pakṛṣṭo 'pi taruṇaḥ punarūrdhvagaḥ | 6, 17 78 1
kuryācchuklāruṇaṁ netraṁ tīvraruṅnaṣṭadarśanam || 6, 17 78 2
madhuraistatra siddhena ghṛtenākṣṇaḥ prasecanam | 6, 17 79 1
śirobastiṁ ca tenaiva dadyānmāṁsaiśca bhojanam || 6, 17 79 2
doṣastu saṁjātabalo ghanaḥ sampūrṇamaṇḍalaḥ | 6, 17 80 1
prāpya naśyecchalākāgraṁ tanvabhram iva mārutam || 6, 17 80 2
mūrdhābhighātavyāyāmavyavāyavamimūrcchanaiḥ | 6, 17 81 1
doṣaḥ pratyeti kopācca viddho 'titaruṇaśca yaḥ || 6, 17 81 2
śalākā karkaśā śūlaṁ kharā doṣapariplutim | 6, 17 82 1
vraṇaṁ viśālaṁ sthūlāgrā tīkṣṇā hiṁsyādanekadhā || 6, 17 82 2
jalāsrāvaṁ tu viṣamā kriyāsaṅgamathāsthirā | 6, 17 83 1
karoti varjitā doṣaistasmād ebhir hitā bhavet || 6, 17 83 2
aṣṭāṅgulāyatā madhye sūtreṇa pariveṣṭitā | 6, 17 84 1
aṅguṣṭhaparvasaṁmitā vaktrayor mukulākṛtiḥ || 6, 17 84 2
tāmrāyasī śātakumbhī śalākā syādaninditā | 6, 17 85 1
rāgaḥ śopho 'rbudaṁ coṣo budbudaṁ śūkarākṣitā || 6, 17 85 2
adhimanthādayaścānye rogāḥ syurvyadhadoṣajāḥ | 6, 17 86 1
ahitācārato vāpi yathāsvaṁ tānupācaret || 6, 17 86 2
rujāyāmakṣirāge vā yogān bhūyo nibodha me | 6, 17 87 1
gairikaṁ sārivā dūrvā yavapiṣṭaṁ ghṛtaṁ payaḥ || 6, 17 87 2
sukhālepaḥ prayojyo 'yaṁ vedanārāgaśāntaye | 6, 17 88 1
mṛdubhṛṣṭaistilair vāpi siddhārthakasamāyutaiḥ || 6, 17 88 2
mātuluṅgarasopetaiḥ sukhālepas tadarthakṛt | 6, 17 89 1
payasyāsārivāpatramañjiṣṭhāmadhukairapi || 6, 17 89 2
ajākṣīrānvitair lepaḥ sukhoṣṇaḥ pathya ucyate | 6, 17 90 1
dārupadmakaśuṇṭhībhirevam eva kṛto 'pi vā || 6, 17 90 2
drākṣāmadhukakuṣṭhair vā tadvat saindhavasaṁyutaiḥ | 6, 17 91 1
rodhrasaindhavamṛdvīkāmadhukair vāpyajāpayaḥ || 6, 17 91 2
śṛtaṁ seke prayoktavyaṁ rujārāganivāraṇam | 6, 17 92 1
madhukotpalakuṣṭhair vā drākṣālākṣāsitāyutaiḥ | 6, 17 92 2
sasaindhavaiḥ śṛtaṁ kṣīraṁ rujārāganibarhaṇam || 6, 17 92 3
śatāvarīpṛthakparṇīmustāmalakapadmakaiḥ | 6, 17 93 1
sājakṣīraiḥ śṛtaṁ sarpirdāhaśūlanibarhaṇam || 6, 17 93 2
vātaghnasiddhe payasi siddhaṁ sarpiścaturguṇe | 6, 17 94 1
kākolyādipratīvāpaṁ tadyuñjyāt sarvakarmasu || 6, 17 94 2
śāmyatyevaṁ na cecchūlaṁ snigdhasvinnasya mokṣayet | 6, 17 95 1
tataḥ sirāṁ dahedvāpi matimān kīrtitaṁ yathā || 6, 17 95 2
dṛṣṭerataḥ prasādārthamañjane śṛṇu me śubhe | 6, 17 96 1
meṣaśṛṅgasya puṣpāṇi śirīṣadhavayorapi || 6, 17 96 2
sumanāyāśca puṣpāṇi muktā vaidūryam eva ca | 6, 17 97 1
ajākṣīreṇa sampiṣya tāmre saptāhamāvapet || 6, 17 97 2
pravidhāya ca tadvartīryojayeccāñjane bhiṣak | 6, 17 98 1
srotojaṁ vidrumaṁ phenaṁ sāgarasya manaḥśilām || 6, 17 98 2
maricāni ca tadvartīḥ kārayeccāpi pūrvavat | 6, 17 99 1
dṛṣṭisthairyārtham etattu vidadhyādañjane hitam || 6, 17 99 2
bhūyo vakṣyāmi mukhyāni vistareṇāñjanāni ca | 6, 17 100 1
kalpe nānāprakārāṇi tānyapīha prayojayet || 6, 17 100 2
athātaḥ kriyākalpaṁ vyākhyāsyāmaḥ || 6, 18 1 0
yathovāca bhagavān dhanvantariḥ || 6, 18 2 0
sarvaśāstrārthatattvajñastapodṛṣṭirudāradhīḥ | 6, 18 3 1
vaiśvāmitraṁ śaśāsātha śiṣyaṁ kāśipatirmuniḥ || 6, 18 3 2
tarpaṇaṁ puṭapākaśca seka āścyotanāñjane | 6, 18 4 1
tatra tatropadiṣṭāni teṣāṁ vyāsaṁ nibodha me || 6, 18 4 2
saṁśuddhadehaśiraso jīrṇānnasya śubhe dine | 6, 18 5 1
pūrvāhṇe vāparāhṇe vā kāryam akṣṇos tu tarpaṇam || 6, 18 5 2
vātātaparajohīne veśmanyuttānaśāyinaḥ | 6, 18 6 1
ādhārau māṣacūrṇena klinnena parimaṇḍalau || 6, 18 6 2
samau dṛḍhāvasaṁbādhau kartavyau netrakośayoḥ | 6, 18 7 1
pūrayedghṛtamaṇḍasya vilīnasya sukhodake || 6, 18 7 2
ā pakṣmāgrāttataḥ sthāpyaṁ pañca tadvākśatāni tu | 6, 18 8 1
svasthe kaphe ṣaṭ pitte 'ṣṭau daśa vāte taduttamam || 6, 18 8 2
rogasthānaviśeṣeṇa kecit kālaṁ pracakṣate | 6, 18 9 1
yathākramopadiṣṭeṣu trīṇyekaṁ pañca sapta ca || 6, 18 9 2
daśa dṛṣṭyāmathāṣṭau ca vākśatāni vibhāvayet | 6, 18 10 1
tataścāpāṅgataḥ snehaṁ srāvayitvākṣi śodhayet || 6, 18 10 2
svinnena yavapiṣṭena snehavīryeritaṁ tataḥ | 6, 18 11 1
yathāsvaṁ dhūmapānena kaphamasya viśodhayet || 6, 18 11 2
ekāhaṁ vā tryahaṁ vāpi pañcāhaṁ ceṣyate param | 6, 18 12 1
tarpaṇe tṛptiliṅgāni netrasyemāni lakṣayet || 6, 18 12 2
sukhasvapnāvabodhatvaṁ vaiśadyaṁ varṇapāṭavam | 6, 18 13 1
nirvṛtirvyādhividhvaṁsaḥ kriyālāghavam eva ca || 6, 18 13 2
gurvāvilam atisnigdham aśrukaṇḍūpadehavat | 6, 18 14 1
jñeyaṁ doṣasamutkliṣṭaṁ netramatyarthatarpitam || 6, 18 14 2
rūkṣamāvilamasrāḍhyamasahaṁ rūpadarśane | 6, 18 15 1
vyādhivṛddhiśca tajjñeyaṁ hīnatarpitamakṣi ca || 6, 18 15 2
anayor doṣabāhulyāt prayateta cikitsite | 6, 18 16 1
dhūmanasyāñjanaiḥ sekai rūkṣaiḥ snigdhaiśca yogavit || 6, 18 16 2
tāmyatyativiśuṣkaṁ yadrūkṣaṁ yaccātidāruṇam | 6, 18 17 1
śīrṇapakṣmāvilaṁ jihmaṁ rogakliṣṭaṁ ca yadbhṛśam || 6, 18 17 2
tadakṣi tarpaṇādeva labhetorjāmasaṁśayam | 6, 18 18 1
durdinātyuṣṇaśīteṣu cintāyāsabhrameṣu ca || 6, 18 18 2
aśāntopadrave cākṣṇi tarpaṇaṁ na praśasyate | 6, 18 19 1
puṭapākastathaiteṣu nasyaṁ yeṣu ca garhitam || 6, 18 19 2
tarpaṇārhā na ye proktāḥ snehapānākṣamāśca ye | 6, 18 20 1
tataḥ praśāntadoṣeṣu puṭapākakṣameṣu ca || 6, 18 20 2
puṭapākaḥ prayoktavyo netreṣu bhiṣajā bhavet | 6, 18 21 1
snehano lekhanīyaśca ropaṇīyaśca sa tridhā || 6, 18 21 2
hitaḥ snigdho 'tirūkṣasya snigdhasyāpi ca lekhanaḥ | 6, 18 22 1
dṛṣṭerbalārthamaparaḥ pittāsṛgvraṇavātanut || 6, 18 22 2
snehamāṁsavasāmajjamedaḥsvādvauṣadhaiḥ kṛtaḥ | 6, 18 23 1
snehataḥ puṭapākastu dhāryo dve vākśate tu saḥ || 6, 18 23 2
jāṅgalānāṁ yakṛnmāṁsair lekhanadravyasaṁbhṛtaiḥ | 6, 18 24 1
kṛṣṇaloharajastāmraśaṅkhavidrumasindhujaiḥ || 6, 18 24 2
samudraphenakāsīsasrotojadadhimastubhiḥ | 6, 18 25 1
lekhano vākśataṁ tasya paraṁ dhāraṇam ucyate || 6, 18 25 2
stanyajāṅgalamadhvājyatiktadravyavipācitaḥ | 6, 18 26 1
lekhanāttriguṇaṁ dhāryaḥ puṭapākastu ropaṇaḥ || 6, 18 26 2
vitarettarpaṇoktaṁ tu dhūmaṁ hitvā tu ropaṇam | 6, 18 27 1
snehasvedau dvayoḥ kāryau kāryo naiva ca ropaṇe || 6, 18 27 2
ekāhaṁ vā dvyahaṁ vāpi tryahaṁ vāpyavacāraṇam | 6, 18 28 1
yantraṇā tu kriyākālāddviguṇaṁ kālamiṣyate || 6, 18 28 2
tejāṁsyanilamākāśamādarśaṁ bhāsvarāṇi ca | 6, 18 29 1
nekṣeta tarpite netre puṭapākakṛte tathā || 6, 18 29 2
mithyopacārādanayor yo vyādhirupajāyate | 6, 18 30 1
añjanāścyotanasvedair yathāsvaṁ tamupācaret || 6, 18 30 2
prasannavarṇaṁ viśadaṁ vātātapasahaṁ laghu | 6, 18 31 1
sukhasvapnāvabodhyakṣi puṭapākaguṇānvitam || 6, 18 31 2
atiyogādrujaḥ śophaḥ piḍakāstimirodgamaḥ | 6, 18 32 1
pāko 'śru harṣaṇaṁ cāpi hīne doṣodgamastathā || 6, 18 32 2
ata ūrdhvaṁ pravakṣyāmi puṭapākaprasādhanam | 6, 18 33 1
dvau bilvamātrau ślakṣṇasya piṇḍau māṁsasya peṣitau || 6, 18 33 2
dravyāṇāṁ bilvamātraṁ tu dravāṇāṁ kuḍavo mataḥ | 6, 18 34 1
tadaikadhyaṁ samāloḍya patraiḥ supariveṣṭitam || 6, 18 34 2
kāśmarīkumudairaṇḍapadminīkadalībhavaiḥ | 6, 18 35 1
mṛdāvaliptamaṅgāraiḥ khādirair avakūlayet || 6, 18 35 2
katakāśmantakairaṇḍapāṭalāvṛṣabādaraiḥ | 6, 18 36 1
sakṣīradrumakāṣṭhair vā gomayair vāpi yuktitaḥ || 6, 18 36 2
svinnamuddhṛtya niṣpīḍya rasamādāya taṁ nṛṇām | 6, 18 37 1
tarpaṇoktena vidhinā yathāvadavacārayet || 6, 18 37 2
kanīnake niṣecyaḥ syānnityam uttānaśāyinaḥ | 6, 18 38 1
rakte pitte ca tau śītau koṣṇau vātakaphāpahau || 6, 18 38 2
atyuṣṇatīkṣṇau satataṁ dāhapākakarau smṛtau | 6, 18 39 1
aplutau śītalau cāśrustambharuggharṣakārakau || 6, 18 39 2
atimātrau kaṣāyatvasaṁkocasphuraṇāvahau | 6, 18 40 1
hīnapramāṇau doṣāṇāmutkleśajananau bhṛśam || 6, 18 40 2
yuktau kṛtau dāhaśopharuggharṣasrāvanāśanau | 6, 18 41 1
kaṇḍūpadehadūṣīkāraktarājivināśanaḥ || 6, 18 41 2
tasmāt pariharan doṣān vidadhyāttau sukhāvahau | 6, 18 42 1
vyāpadaśca yathādoṣaṁ nasyadhūmāñjanair jayet || 6, 18 42 2
ādyantayoścāpyanayoḥ sveda uṣṇāmbucailikaḥ | 6, 18 43 1
tathā hito 'vasāne ca dhūmaḥ śleṣmasamucchritaḥ || 6, 18 43 2
yathādoṣopayuktaṁ tu nātiprabalamojasā | 6, 18 44 1
rogamāścyotanaṁ hanti sekastu balavattaram || 6, 18 44 2
tau tridhaivopayujyete rogeṣu puṭapākavat | 6, 18 45 1
lekhane sapta cāṣṭau vā bindavaḥ snaihike daśa || 6, 18 45 2
āścyotane prayoktavyā dvādaśaiva tu ropaṇe | 6, 18 46 1
sekasya dviguṇaḥ kālaḥ puṭapākāt paro mataḥ || 6, 18 46 2
athavā kāryanirvṛtterupayogo yathākramam | 6, 18 47 1
pūrvāparāhṇe madhyāhne rujākāleṣu cobhayoḥ || 6, 18 47 2
yogāyogāt snehaseke tarpaṇoktān pracakṣate | 6, 18 48 1
rogāñchirasi sambhūtān hatvātiprabalān guṇān || 6, 18 48 2
karoti śiraso bastiruktā ye mūrdhatailikāḥ | 6, 18 49 1
śuddhadehasya sāyāhne yathāvyādhyaśitasya tu || 6, 18 49 2
ṛjvāsīnasya badhnīyādbastikośaṁ tato dṛḍham | 6, 18 50 1
yathāvyādhiśṛtasnehapūrṇaṁ saṁyamya dhārayet || 6, 18 50 2
tarpaṇoktaṁ daśaguṇaṁ yathādoṣaṁ vidhānavit | 6, 18 51 1
vyaktarūpeṣu doṣeṣu śuddhakāyasya kevale || 6, 18 51 2
netra eva sthite doṣe prāptamañjanamācaret | 6, 18 52 1
lekhanaṁ ropaṇaṁ cāpi prasādanamathāpi vā || 6, 18 52 2
tatra pañca rasān vyastānādyaikarasavarjitān | 6, 18 53 1
pañcadhā lekhanaṁ yuñjyādyathādoṣamatandritaḥ || 6, 18 53 2
netravartmasirākośasrotaḥśṛṅgāṭakāśritam | 6, 18 54 1
mukhanāsākṣibhir doṣamojasā srāvayettu tat || 6, 18 54 2
kaṣāyaṁ tiktakaṁ vāpi sasnehaṁ ropaṇaṁ matam | 6, 18 55 1
tatsnehaśaityādvarṇyaṁ syāddṛṣṭeśca balavardhanam || 6, 18 55 2
madhuraṁ snehasampannam añjanaṁ tu prasādanam | 6, 18 56 1
dṛṣṭidoṣaprasādārthaṁ snehanārthaṁ ca taddhitam || 6, 18 56 2
yathādoṣaṁ prayojyāni tāni rogaviśāradaiḥ | 6, 18 57 1
añjanāni yathoktāni prāhṇasāyāhnarātriṣu || 6, 18 57 2
guṭikārasacūrṇāni trividhānyañjanāni tu | 6, 18 58 1
yathāpūrvaṁ balaṁ teṣāṁ śreṣṭhamāhurmanīṣiṇaḥ || 6, 18 58 2
hareṇumātrā vartiḥ syāllekhanasya pramāṇataḥ | 6, 18 59 1
prasādanasya cādhyardhā dviguṇā ropaṇasya ca || 6, 18 59 2
rasāñjanasya mātrā tu yathāvartimitā matā | 6, 18 60 1
dvitricatuḥśalākāśca cūrṇasyāpyanupūrvaśaḥ || 6, 18 60 2
teṣāṁ tulyaguṇānyeva vidadhyādbhājanānyapi | 6, 18 61 1
sauvarṇaṁ rājataṁ śārṅgaṁ tāmraṁ vaidūryakāṁsyajam || 6, 18 61 2
āyasāni ca yojyāni śalākāśca yathākramam | 6, 18 62 1
vaktrayor mukulākārā kalāyaparimaṇḍalā || 6, 18 62 2
aṣṭāṅgulā tanurmadhye sukṛtā sādhunigrahā | 6, 18 63 1
audumbaryaśmajā vāpi śārīrī vā hitā bhavet || 6, 18 63 2
vāmenākṣi vinirbhujya hastena susamāhitaḥ | 6, 18 64 1
śalākayā dakṣiṇena kṣipet kānīnamañjanam || 6, 18 64 2
āpāṅgyaṁ vā yathāyogaṁ kuryāccāpi gatāgatam | 6, 18 65 1
vartmopalepi vā yattadaṅgulyaiva prayojayet || 6, 18 65 2
akṣi nātyantayor añjyād bādhamāno 'pi vā bhiṣak | 6, 18 66 1
na cānirvāntadoṣe 'kṣṇi dhāvanaṁ saṁprayojayet || 6, 18 66 2
doṣaḥ pratinivṛttaḥ san hanyād dṛṣṭerbalaṁ tathā | 6, 18 67 1
gatadoṣamapetāśru paśyedyat samyagambhasā || 6, 18 67 2
prakṣālyākṣi yathādoṣaṁ kāryaṁ pratyañjanaṁ tataḥ | 6, 18 68 1
śramodāvartaruditamadyakrodhabhayajvaraiḥ || 6, 18 68 2
vegāghātaśirodoṣaiścārtānāṁ neṣyate 'ñjanam | 6, 18 69 1
rāgaruktimirāsrāvaśūlasaṁrambhasaṁbhavāt || 6, 18 69 2
nidrākṣaye kriyāśaktiṁ pravāte dṛgbalakṣayam | 6, 18 70 1
rajodhūmahate rāgasrāvādhīmanthasaṁbhavam || 6, 18 70 2
saṁrambhaśūlau nasyānte śiroruji śirorujam | 6, 18 71 1
śiraḥsnāte 'tiśīte ca ravāvanudite 'pi ca || 6, 18 71 2
doṣasthairyādapārthaṁ syāddoṣotkleśaṁ karoti ca | 6, 18 72 1
ajīrṇe 'pyevam eva syāt srotomārgāvarodhanāt || 6, 18 72 2
doṣavegodaye dattaṁ kuryāttāṁstānupadravān | 6, 18 73 1
tasmāt pariharan doṣānañjanaṁ sādhu yojayet || 6, 18 73 2
lekhanasya viśeṣeṇa kāla eṣa prakīrtitaḥ | 6, 18 74 1
vyāpadaśca jayedetāḥ sekāścyotanalepanaiḥ || 6, 18 74 2
yathāsvaṁ dhūmakavalair nasyaiścāpi samutthitāḥ | 6, 18 75 1
viśadaṁ laghvanāsrāvi kriyāpaṭu sunirmalam || 6, 18 75 2
saṁśāntopadravaṁ netraṁ viriktaṁ samyagādiśet | 6, 18 76 1
jihmaṁ dāruṇadurvarṇaṁ srastaṁ rūkṣamatīva ca || 6, 18 76 2
netraṁ virekātiyoge syandate cātimātraśaḥ | 6, 18 77 1
tatra saṁtarpaṇaṁ kāryaṁ vidhānaṁ cānilāpaham || 6, 18 77 2
akṣi mandaviriktaṁ syādudagrataradoṣavat | 6, 18 78 1
dhūmanasyāñjanaistatra hitaṁ doṣāvasecanam || 6, 18 78 2
snehavarṇabalopetaṁ prasannaṁ doṣavarjitam | 6, 18 79 1
jñeyaṁ prasādane samyagupayukte 'kṣi nirvṛtam || 6, 18 79 2
kiṁciddhīnavikāraṁ syāttarpaṇāddhi kṛtādati | 6, 18 80 1
tatra doṣaharaṁ rūkṣaṁ bheṣajaṁ śasyate mṛdu || 6, 18 80 2
sādhāraṇam api jñeyamevaṁ ropaṇalakṣaṇam | 6, 18 81 1
prasādanavadācaṣṭe tasmin yukte 'tibheṣajam || 6, 18 81 2
snehanaṁ ropaṇaṁ vāpi hīnayuktamapārthakam | 6, 18 82 1
kartavyaṁ mātrayā tasmād añjanaṁ siddhimicchatā || 6, 18 82 2
puṭapākakriyādyāsu kriyāsveṣaiva kalpanā | 6, 18 83 1
sahasraśaścāñjaneṣu bījenoktena pūjitāḥ || 6, 18 83 2
dṛṣṭerbalavivṛddhyarthaṁ yāpyarogakṣayāya ca | 6, 18 84 1
rājārhānyañjanāgryāṇi nibodhemānyataḥ param || 6, 18 84 2
aṣṭau bhāgānañjanasya nīlotpalasamatviṣaḥ | 6, 18 85 1
audumbaraṁ śātakumbhaṁ rājataṁ ca samāsataḥ || 6, 18 85 2
ekādaśaitān bhāgāṁstu yojayet kuśalo bhiṣak | 6, 18 86 1
mūṣākṣiptaṁ tadādhmātamāvṛtaṁ jātavedasi || 6, 18 86 2
khadirāśmantakāṅgārair gośakṛdbhirathāpi vā | 6, 18 87 1
gavāṁ śakṛdrase mūtre dadhni sarpiṣi mākṣike || 6, 18 87 2
tailamadyavasāmajjasarvagandhodakeṣu ca | 6, 18 88 1
drākṣārasekṣutriphalāraseṣu suhimeṣu ca || 6, 18 88 2
sārivādikaṣāye ca kaṣāye cotpalādike | 6, 18 89 1
niṣecayet pṛthak cainaṁ dhmātaṁ dhmātaṁ punaḥ punaḥ || 6, 18 89 2
tato 'ntarīkṣe saptāhaṁ plotabaddhaṁ sthitaṁ jale | 6, 18 90 1
viśoṣya cūrṇayenmuktāṁ sphaṭikaṁ vidrumaṁ tathā || 6, 18 90 2
kālānusārivāṁ cāpi śucirāvāpya yogataḥ | 6, 18 91 1
etaccūrṇāñjanaṁ śreṣṭhaṁ nihitaṁ bhājane śubhe || 6, 18 91 2
dantasphaṭikavaidūryaśaṅkhaśailāsanodbhave | 6, 18 92 1
śātakumbhe 'tha śārṅge vā rājate vā susaṁskṛte | 6, 18 92 2
sahasrapākavat pūjāṁ kṛtvā rājñaḥ prayojayet || 6, 18 92 3
tenāñjitākṣo nṛpatirbhavet sarvajanapriyaḥ | 6, 18 93 1
adhṛṣyaḥ sarvabhūtānāṁ dṛṣṭirogavivarjitaḥ || 6, 18 93 2
kuṣṭhaṁ candanamelāśca patraṁ madhukamañjanam | 6, 18 94 1
meṣaśṛṅgasya puṣpāṇi vakraṁ ratnāni sapta ca || 6, 18 94 2
utpalasya bṛhatyośca padmasyāpi ca keśaram | 6, 18 95 1
nāgapuṣpamuśīrāṇi pippalī tutthamuttamam || 6, 18 95 2
kukkuṭāṇḍakapālāni dārvīṁ pathyāṁ sarocanām | 6, 18 96 1
maricānyakṣamajjānaṁ tulyāṁ ca gṛhagopikām || 6, 18 96 2
kṛtvā sūkṣmaṁ tataścūrṇaṁ nyasedabhyarcya pūrvavat | 6, 18 97 1
etadbhadrodayaṁ nāma sadaivārhati bhūmipaḥ || 6, 18 97 2
vakraṁ samaricaṁ caiva māṁsīṁ śaileyam eva ca | 6, 18 98 1
tulyāṁśāni samānaistaiḥ samagraiśca manaḥśilā || 6, 18 98 2
patrasya bhāgāścatvāro dviguṇaṁ sarvato 'ñjanam | 6, 18 99 1
tāvacca yaṣṭīmadhukaṁ pūrvavaccaitadañjanam || 6, 18 99 2
manaḥśilāṁ devakāṣṭhaṁ rajanyau triphaloṣaṇam | 6, 18 100 1
lākṣālaśunamañjiṣṭhāsaindhavailāḥ samākṣikāḥ || 6, 18 100 2
rodhraṁ sāvarakaṁ cūrṇamāyasaṁ tāmram eva ca | 6, 18 101 1
kālānusārivāṁ caiva kukkuṭāṇḍadalāni ca || 6, 18 101 2
tulyāni payasā piṣṭvā guṭikāṁ kārayedbudhaḥ | 6, 18 102 1
kaṇḍūtimiraśuklārmaraktarājyupaśāntaye || 6, 18 102 2
kāṁsyāpamārjanamasī madhukaṁ saindhavaṁ tathā | 6, 18 103 1
eraṇḍamūlaṁ ca samaṁ bṛhatyaṁśadvayānvitam || 6, 18 103 2
ājena payasā piṣṭvā tāmrapātraṁ pralepayet | 6, 18 104 1
saptakṛtvastu tā vartyaśchāyāśuṣkā rujāpahāḥ || 6, 18 104 2
pathyātutthakayaṣṭyāhvaistulyair maricaṣoḍaśā | 6, 18 105 1
pathyā sarvavikāreṣu vartiḥ śītāmbupeṣitā || 6, 18 105 2
rasakriyāvidhānena yathoktavidhikovidaḥ | 6, 18 106 1
piṇḍāñjanāni kurvīta yathāyogamatandritaḥ || 6, 18 106 2
athāto nayanābhighātapratiṣedhaṁ vyākhyāsyāmaḥ || 6, 19 1 1
yathovāca bhagavān dhanvantariḥ || 6, 19 2 1
abhyāhate tu nayane bahudhā narāṇāṁ saṁrambharāgatumulāsu rujāsu dhīmān | 6, 19 3 1
nasyāsyalepapariṣecanatarpaṇādyamuktaṁ punaḥ kṣatajapittajaśūlapathyam || 6, 19 3 2
dṛṣṭiprasādajananaṁ vidhimāśu kuryāt snigdhair himaiśca madhuraiśca tathā prayogaiḥ | 6, 19 4 1
svedāgnidhūmabhayaśokarujābhighātairabhyāhatām api tathaiva bhiṣak cikitset || 6, 19 4 2
sadyohate nayana eṣa vidhistadūrdhvaṁ syanderito bhavati doṣamavekṣya kāryaḥ | 6, 19 5 1
abhyāhataṁ nayanamīṣadathāsyabāṣpasaṁsveditaṁ bhavati tannirujaṁ kṣaṇena || 6, 19 5 2
sādhyaṁ kṣataṁ paṭalamekamubhe tu kṛcchre trīṇi kṣatāni paṭalāni vivarjayettu | 6, 19 6 1
syāt piccitaṁ ca nayanaṁ hyati cāvasannaṁ srastaṁ cyutaṁ ca hatadṛk ca bhavettu yāpyam || 6, 19 6 2
vistīrṇadṛṣṭitanurāgam asatpradarśi sādhyaṁ yathāsthitamanāviladarśanaṁ ca | 6, 19 7 1
prāṇoparodhavamanakṣutakaṇṭharodhair unnamyamāśu nayanaṁ yadatipraviṣṭam || 6, 19 7 2
netre vilambini vidhirvihitaḥ purastāducchiṅghanaṁ śirasi vāryavasecanaṁ ca | 6, 19 8 1
ṣaṭsaptatirnayanajā ya ime pradiṣṭā rogā bhavantyamahatāṁ mahatāṁ ca tebhyaḥ || 6, 19 8 2
stanyaprakopakaphamārutapittaraktair balākṣivartmabhava eva kukūṇako 'nyaḥ | 6, 19 9 1
mṛdnāti netramatikaṇḍumathākṣikūṭaṁ nāsālalāṭam api tena śiśuḥ sa nityam || 6, 19 9 2
sūryaprabhāṁ na sahate sravati prabaddhaṁ tasyāharedrudhiramāśu vinirlikhecca | 6, 19 10 1
kṣaudrāyutaiśca kaṭubhiḥ pratisārayettu mātuḥ śiśorabhihitaṁ ca vidhiṁ vidadhyāt || 6, 19 10 2
taṁ vāmayettu madhusaindhavasamprayuktaiḥ pītaṁ payaḥ khalu phalaiḥ kharamañjarīṇām || 6, 19 11 1
syātpippalīlavaṇamākṣikasaṁyutair vā nainaṁ vamantam api vāmayituṁ yateta | 6, 19 12 1
dattvā vacāmaśanadugdhabhuje prayojyam ūrdhvaṁ tataḥ phalayutaṁ vamanaṁ vidhijñaiḥ || 6, 19 12 2
jambvāmradhātryaṇudalaiḥ paridhāvanārthaṁ kāryaṁ kaṣāyamavasecanam eva cāpi | 6, 19 13 1
āścyotane ca hitamatra ghṛtaṁ guḍūcīsiddhaṁ tathāhurapi ca triphalāvipakvam || 6, 19 13 2
nepālajāmaricaśaṅkharasāñjanāni sindhuprasūtaguḍamākṣikasaṁyutāni | 6, 19 14 1
syādañjanaṁ madhurasāmadhukāmrakair vā kṛṣṇāyasaṁ ghṛtapayo madhu vāpi dagdham || 6, 19 14 2
vyoṣaṁ palāṇḍu madhukaṁ lavaṇottamaṁ ca lākṣāṁ ca gairikayutāṁ guṭikāñjanaṁ vā | 6, 19 15 1
nimbacchadaṁ madhukadārvi satāmralodhramicchanti cātra bhiṣajo 'ñjanamaṁśatulyam || 6, 19 15 2
srotojaśaṅkhadadhisaindhavamardhapakṣaṁ śukraṁ śiśor nudati bhāvitamañjanena | 6, 19 16 1
syande kaphādabhihitaṁ kramamācarecca bālasya rogakuśalo 'kṣigadaṁ jighāṁsuḥ || 6, 19 16 2
samudra iva gambhīraṁ naiva śakyaṁ cikitsitam | 6, 19 17 1
vaktuṁ niravaśeṣeṇa ślokānāmayutairapi || 6, 19 17 2
sahasrairapi vā proktamarthamalpamatirnaraḥ | 6, 19 18 1
tarkagranthārtharahito naiva gṛhṇātyapaṇḍitaḥ || 6, 19 18 2
tadidaṁ bahugūḍhārthaṁ cikitsābījamīritam | 6, 19 19 1
kuśalenābhipannaṁ tadbahudhābhiprarohati || 6, 19 19 2
tasmānmatimatā nityaṁ nānāśāstrārthadarśinā | 6, 19 20 1
sarvamūhyamagādhārthaṁ śāstramāgamabuddhinā || 6, 19 20 2
athātaḥ karṇagatarogavijñānīyamadhyāyaṁ vyākhyāsyāmaḥ || 6, 20 1 1
yathovāca bhagavān dhanvantariḥ || 6, 20 2 1
karṇaśūlaṁ praṇādaśca bādhiryaṁ kṣveḍa eva ca | 6, 20 3 1
karṇasrāvaḥ karṇakaṇḍūḥ karṇavarcastathaiva ca || 6, 20 3 2
kṛmikarṇapratināhau vidradhirdvividhastathā | 6, 20 4 1
karṇapākaḥ pūtikarṇastathaivārśaścaturvidham || 6, 20 4 2
karṇārbudaṁ saptavidhaṁ śophaścāpi caturvidhaḥ | 6, 20 5 1
ete karṇagatā rogā aṣṭāviṁśatirīritāḥ || 6, 20 5 2
samīraṇaḥ śrotragato 'nyathācaraḥ samantataḥ śūlamatīva karṇayoḥ | 6, 20 6 1
karoti doṣaiśca yathāsvamāvṛtaḥ sa karṇaśūlaḥ kathito durācaraḥ || 6, 20 6 2
yadā tu nāḍīṣu vimārgamāgataḥ sa eva śabdābhivahāsu tiṣṭhati | 6, 20 7 1
śṛṇoti śabdān vividhāṁstadā naraḥ praṇādamenaṁ kathayanti cāmayam || 6, 20 7 2
sa eva śabdānuvahā yadā sirāḥ kaphānuyāto vyanusṛtya tiṣṭhati | 6, 20 8 1
tadā narasyāpratikārasevino bhavettu bādhiryamasaṁśayaṁ khalu || 6, 20 8 2
śramāt kṣayādrūkṣakaṣāyabhojanāt samīraṇaḥ śabdapathe pratiṣṭhitaḥ | 6, 20 9 1
viriktaśīrṣasya ca śītasevinaḥ karoti hi kṣveḍamatīva karṇayoḥ || 6, 20 9 2
śiro'bhighātādathavā nimajjato jale prapākād athavāpi vidradheḥ | 6, 20 10 1
sravettu pūyaṁ śravaṇo 'nilāvṛtaḥ sa karṇasaṁsrāva iti prakīrtitaḥ || 6, 20 10 2
kaphena kaṇḍūḥ pracitena karṇayor bhṛśaṁ bhavet srotasi karṇasaṁjñite | 6, 20 11 1
viśoṣite śleṣmaṇi pittatejasā nṛṇāṁ bhavet srotasi karṇagūthakaḥ || 6, 20 11 2
sa karṇaviṭko dravatāṁ yadā gato vilāyito ghrāṇamukhaṁ prapadyate | 6, 20 12 1
tadā sa karṇapratināhasaṁjñito bhavedvikāraḥ śiraso 'bhitāpanaḥ || 6, 20 12 2
yadā tu mūrchantyathavāpi jantavaḥ sṛjantyapatyānyathavāpi makṣikāḥ | 6, 20 13 1
tadañjanatvācchravaṇo nirucyate bhiṣagbhirādyaiḥ kṛmikarṇako gadaḥ || 6, 20 13 2
kṣatābhighātaprabhavastu vidradhirbhavettathā doṣakṛto 'paraḥ punaḥ | 6, 20 14 1
saraktapītāruṇam asram āsravet pratodadhūmāyanadāhacoṣavān || 6, 20 14 2
bhavet prapākaḥ khalu pittakopato vikothavikledakaraśca karṇayoḥ | 6, 20 15 1
sthite kaphe srotasi pittatejasaḥ vilāyyamāne bhṛśasaṁpratāpavān || 6, 20 15 2
avedano vāpyathavā savedano ghanaṁ sravet pūti ca pūtikarṇakaḥ | 6, 20 16 1
pradiṣṭaliṅgānyarśāṁsi tattvatastathaiva śophārbudaliṅgamīritam | 6, 20 16 2
mayā purastāt prasamīkṣya yojayediha iva tāvat prayato bhiṣagvaraḥ || 6, 20 16 3
athātaḥ karṇagatarogapratiṣedhaṁ vyākhyāsyāmaḥ || 6, 21 1 0
yathovāca bhagavān dhanvantariḥ || 6, 21 2 0
sāmānyaṁ karṇarodheṣu ghṛtapānaṁ rasāyanam | 6, 21 3 1
avyāyāmo 'śiraḥsnānaṁ brahmacaryamakatthanam || 6, 21 3 2
karṇaśūle praṇāde ca bādhiryakṣveḍayorapi | 6, 21 4 1
caturṇām api rogāṇāṁ sāmānyaṁ bheṣajaṁ viduḥ || 6, 21 4 2
snigdhaṁ vātaharaiḥ svedair naraṁ snehavirecitam | 6, 21 5 1
nāḍīsvedairupacaretpiṇḍasvedaistathaiva ca || 6, 21 5 2
bilvairaṇḍārkavarṣābhūdadhitthonmattaśigrubhiḥ | 6, 21 6 1
bastagandhāśvagandhābhyāṁ tarkārīyavaveṇubhiḥ || 6, 21 6 2
āranālaśṛtairebhir nāḍīsvedaḥ prayojitaḥ | 6, 21 7 1
kaphavātasamutthānaṁ karṇaśūlaṁ nirasyati || 6, 21 7 2
mīnakukkuṭalāvānāṁ māṁsajaiḥ payasāpi vā | 6, 21 8 1
piṇḍaiḥ svedaṁ ca kurvīta karṇaśūlanivāraṇam || 6, 21 8 2
aśvatthapatrakhallaṁ vā vidhāya bahupatrakam | 6, 21 9 1
tadaṅgāraiḥ susampūrṇaṁ nidadhyācchravaṇopari || 6, 21 9 2
yattailaṁ cyavate tasmāt khallādaṅgāratāpitāt | 6, 21 10 1
tat prāptaṁ śravaṇasrotaḥ sadyo gṛhṇāti vedanām || 6, 21 10 2
kṣaumaguggulvagurubhiḥ saghṛtair dhūpayecca tam | 6, 21 11 1
bhaktopari hitaṁ sarpirbastikarma ca pūjitam || 6, 21 11 2
niranno niśi tatsarpiḥ pītvopari pibet payaḥ | 6, 21 12 1
mūrdhabastiṣu nasye ca mastiṣke pariṣecane || 6, 21 12 2
śatapākaṁ balātailaṁ praśastaṁ cāpi bhojane | 6, 21 13 1
kaṇṭakārīmajākṣīre paktvā kṣīreṇa tena ca || 6, 21 13 2
vipacet kukkuṭavasāṁ karṇayostatprapūraṇam | 6, 21 14 1
taṇḍulīyakamūlāni phalamaṅkolajaṁ tathā || 6, 21 14 2
ahiṁsrākendukānmūlaṁ saralaṁ devadāru ca | 6, 21 15 1
laśunaṁ śṛṅgaveraṁ ca tathā vaṁśāvalekhanam || 6, 21 15 2
kalkaireṣāṁ tathāmlaiśca pacet snehaṁ caturvidham | 6, 21 16 1
vedanāyāḥ praśāntyarthaṁ hitaṁ tatkarṇapūraṇam || 6, 21 16 2
laśunārdrakaśigrūṇāṁ muraṅgyā mūlakasya ca | 6, 21 17 1
kadalyāḥ svarasaḥ śreṣṭhaḥ kaduṣṇaḥ karṇapūraṇe || 6, 21 17 2
śṛṅgaverarasaḥ kṣaudraṁ saindhavaṁ tailam eva ca | 6, 21 18 1
kaduṣṇaṁ karṇayor deyametadvā vedanāpaham || 6, 21 18 2
vaṁśāvalekhanāyukte mūtre cājāvike bhiṣak | 6, 21 19 1
sarpiḥ pacettena karṇaṁ pūrayet karṇaśūlinaḥ || 6, 21 19 2
mahataḥ pañcamūlasya kāṇḍamaṣṭādaśāṅgulam | 6, 21 20 1
kṣaumeṇāveṣṭya saṁsicya tailenādīpayettataḥ || 6, 21 20 2
yattailaṁ cyavate tebhyo dhṛtebhyo bhājanopari | 6, 21 21 1
jñeyaṁ taddīpikātailaṁ sadyo gṛhṇāti vedanām || 6, 21 21 2
kuryādevaṁ bhadrakāṣṭhe kuṣṭhe kāṣṭhe ca sārale | 6, 21 22 1
matimān dīpikātailaṁ karṇaśūlanibarhaṇam || 6, 21 22 2
arkāṅkurānamlapiṣṭāṁstailāktān lavaṇānvitān | 6, 21 23 1
saṁnidadhyāt snuhīkāṇḍe korite tacchadāvṛte || 6, 21 23 2
puṭapākakramasvinnān pīḍayed ā rasāgamāt | 6, 21 24 1
sukhoṣṇaṁ tadrasaṁ karṇe dāpayecchūlaśāntaye || 6, 21 24 2
kapitthamātuluṅgāmlaśṛṅgaverarasaiḥ śubhaiḥ | 6, 21 25 1
sukhoṣṇaiḥ pūrayet karṇaṁ tacchūlavinivṛttaye || 6, 21 25 2
karṇaṁ koṣṇena cukreṇa pūrayet karṇaśūlinaḥ | 6, 21 26 1
samudraphenacūrṇena yuktyā cāpyavacūrṇayet || 6, 21 26 2
aṣṭānāmiha mūtrāṇāṁ mūtreṇānyatamena tu | 6, 21 27 1
koṣṇena pūrayet karṇaṁ karṇaśūlopaśāntaye || 6, 21 27 2
mūtreṣvamleṣu vātaghne gaṇe ca kvathite bhiṣak | 6, 21 28 1
paceccaturvidhaṁ snehaṁ pūraṇaṁ tacca karṇayoḥ || 6, 21 28 2
etā eva kriyāḥ kuryāt pittaghnaiḥ pittasaṁyute | 6, 21 29 1
kākolyādau daśakṣīraṁ tiktaṁ cātra hitaṁ haviḥ || 6, 21 29 2
kṣīravṛkṣapravāleṣu madhuke candane tathā | 6, 21 30 1
kalkakvāthe paraṁ pakvaṁ śarkarāmadhukaiḥ saraiḥ || 6, 21 30 2
iṅgudīsarṣapasnehau sakaphe pūraṇe hitau | 6, 21 31 1
tiktauṣadhānāṁ yūṣāśca svedāśca kaphanāśanāḥ || 6, 21 31 2
surasādau kṛtaṁ tailaṁ pañcamūle mahatyapi | 6, 21 32 1
mātuluṅgarasaḥ śuktaṁ laśunārdrakayo rasaḥ || 6, 21 32 2
ekaikaḥ pūraṇe pathyastailaṁ teṣvapi vā kṛtam | 6, 21 33 1
tīkṣṇā mūrdhavirekāśca kavalāścātra pūjitāḥ || 6, 21 33 2
karṇaśūlavidhiḥ kṛtsnaḥ pittaghnaḥ śoṇitāvṛte | 6, 21 34 1
śūlapraṇādabādhiryakṣveḍānāṁ tu prakīrtitam || 6, 21 34 2
sāmānyato viśeṣeṇa bādhirye pūraṇaṁ śṛṇu | 6, 21 35 1
gavāṁ mūtreṇa bilvāni piṣṭvā tailaṁ vipācayet || 6, 21 35 2
sajalaṁ ca sadugdhaṁ ca bādhirye karṇapūraṇam | 6, 21 36 1
sitāmadhukabimbībhiḥ siddhaṁ vāje payasyapi || 6, 21 36 2
bimbīkvāthe vimathyoṣṇaṁ śītībhūtaṁ taduddhṛtam | 6, 21 37 1
punaḥ paceddaśakṣīraṁ sitāmadhukacandanaiḥ || 6, 21 37 2
bilvāmbugāḍhaṁ tattailaṁ bādhirye karṇapūraṇam | 6, 21 38 1
vakṣyate yaḥ pratiśyāye vidhiḥ so 'pyatra pūjitaḥ || 6, 21 38 2
vātavyādhiṣu yaścokto vidhiḥ sa ca hito bhavet | 6, 21 39 1
karṇasrāve pūtikarṇe tathaiva kṛmikarṇake || 6, 21 39 2
samānaṁ karma kurvīta yogān vaiśeṣikān api | 6, 21 40 1
śirovirecanaṁ caiva dhūpanaṁ pūraṇaṁ tathā || 6, 21 40 2
pramārjanaṁ dhāvanaṁ ca vīkṣya vīkṣyāvacārayet | 6, 21 41 1
rājavṛkṣāditoyena surasādigaṇena vā || 6, 21 41 2
karṇaprakṣālanaṁ kāryaṁ cūrṇaireṣāṁ ca pūraṇam | 6, 21 42 1
kvāthaṁ pañcakaṣāyaṁ tu kapittharasayojitam || 6, 21 42 2
karṇasrāve praśaṁsanti pūraṇaṁ madhunā saha | 6, 21 43 1
sarjatvakcūrṇasaṁyuktaḥ kārpāsīphalajo rasaḥ || 6, 21 43 2
yojito madhunā vāpi karṇasrāve praśasyate | 6, 21 44 1
lākṣā rasāñjanaṁ sarjaścūrṇitaṁ karṇapūraṇam || 6, 21 44 2
saśaivalaṁ mahāvṛkṣajambvāmraprasavāyutam | 6, 21 45 1
kulīrakṣaudramaṇḍūkīsiddhaṁ tailaṁ ca pūjitam || 6, 21 45 2
tindukānyabhayā rodhraṁ samaṅgāmalakaṁ madhu | 6, 21 46 1
pūraṇaṁ cātra pathyaṁ syātkapittharasayojitam || 6, 21 46 2
rasamāmrakapitthānāṁ madhūkadhavaśālajam | 6, 21 47 1
pūraṇārthaṁ praśaṁsanti tailaṁ vā tair vipācitam || 6, 21 47 2
priyaṅgumadhukāmbaṣṭhādhātakīśilaparṇibhiḥ | 6, 21 48 1
mañjiṣṭhālodhralākṣābhiḥ kapitthasya rasena vā || 6, 21 48 2
pacettailaṁ tadāsrāvamavagṛhṇāti pūraṇāt | 6, 21 49 1
ghṛtaṁ rasāñjanaṁ nāryāḥ kṣīreṇa madhusaṁyutam || 6, 21 49 2
tatpraśastaṁ cirotthe 'pi sāsrāve pūtikarṇake | 6, 21 50 1
nirguṇḍīsvarasastailaṁ sindhurdhūmarajo guḍaḥ || 6, 21 50 2
pūraṇaḥ pūtikarṇasya śamano madhusaṁyutaḥ | 6, 21 51 1
kṛmikarṇakanāśārthaṁ kṛmighnaṁ yojayedvidhim || 6, 21 51 2
vārtākudhūmaśca hitaḥ sārṣapasneha eva ca | 6, 21 52 1
kṛmighnaṁ haritālena gavāṁ mūtrayutena ca || 6, 21 52 2
gugguloḥ karṇadaurgandhye dhūpanaṁ śreṣṭham ucyate | 6, 21 53 1
chardanaṁ dhūmapānaṁ ca kavalasya ca dhāraṇam || 6, 21 53 2
karṇakṣveḍe hitaṁ tailaṁ sārṣapaṁ caiva pūraṇam | 6, 21 54 1
vidradhau cāpi kurvīta vidradhyuktaṁ cikitsitam || 6, 21 54 2
prakledya dhīmāṁstailena svedena pravilāyya ca | 6, 21 55 1
śodhayetkarṇaviṭkaṁ tu bhiṣak samyak śalākayā || 6, 21 55 2
nāḍīsvedo 'tha vamanaṁ dhūmo mūrdhavirecanam | 6, 21 56 1
vidhiśca kaphahṛtsarvaḥ karṇakaṇḍūmapohati || 6, 21 56 2
atha karṇapratīnāhe snehasvedau prayojayet | 6, 21 57 1
tato viriktaśirasaḥ kriyāṁ prāptāṁ samācaret || 6, 21 57 2
karṇapākasya bhaiṣajyaṁ kuryātpittavisarpavat | 6, 21 58 1
karṇacchidre vartamānaṁ kīṭaṁ kledamalādi vā || 6, 21 58 2
śṛṅgeṇāpahareddhīmānathavāpi śalākayā | 6, 21 59 1
śeṣāṇāṁ tu vikārāṇāṁ prāk cikitsitamīritam || 6, 21 59 2
athāto nāsāgatarogavijñānīyamadhyāyaṁ vyākhyāsyāmaḥ || 6, 22 1 1
yathovāca bhagavān dhanvantariḥ || 6, 22 2 1
apīnasaḥ pūtinasyaṁ nāsāpākastathaiva ca | 6, 22 3 1
tathā śoṇitapittaṁ ca pūyaśoṇitam eva ca || 6, 22 3 2
kṣavathur bhraṁśathur dīpto nāsānāhaḥ parisravaḥ | 6, 22 4 1
nāsāśoṣeṇa sahitā daśaikāśceritā gadāḥ || 6, 22 4 2
catvāryarśāṁsi catvāraḥ śophāḥ saptārbudāni ca | 6, 22 5 1
pratiśyāyāśca ye pañca vakṣyante sacikitsitāḥ | 6, 22 5 2
ekatriṁśanmitāste tu nāsārogāḥ prakīrtitāḥ || 6, 22 5 3
ānahyate yasya vidhūpyate ca praklidyate śuṣyati cāpi nāsā | 6, 22 6 1
na vetti yo gandharasāṁśca janturjuṣṭaṁ vyavasyettamapīnasena || 6, 22 6 2
taṁ cānilaśleṣmabhavaṁ vikāraṁ brūyāt pratiśyāyasamānaliṅgam | 6, 22 7 1
doṣair vidagdhair galatālumūle saṁvāsito yasya samīraṇastu || 6, 22 7 2
nireti pūtirmukhanāsikābhyāṁ taṁ pūtināsaṁ pravadanti rogam | 6, 22 8 1
ghrāṇāśritaṁ pittamarūṁṣi kuryādyasmin vikāre balavāṁśca pākaḥ || 6, 22 8 2
taṁ nāsikāpākamiti vyavasyedvikledakothāvapi yatra dṛṣṭau | 6, 22 9 1
caturvidhaṁ dviprabhavaṁ vakṣyāmi bhūyaḥ khalu raktapittam || 6, 22 9 2
doṣair vidagdhairathavāpi jantor lalāṭadeśe 'bhihatasya taistu | 6, 22 10 1
nāsā sravet pūyamasṛgvimiśraṁ taṁ pūyaraktaṁ pravadanti rogam || 6, 22 10 2
ghrāṇāśrite marmaṇi sampraduṣṭe yasyānilo nāsikayā nireti || 6, 22 11 1
kaphānuyāto bahuśaḥ saśabdastaṁ rogamāhuḥ kṣavathuṁ vidhijñāḥ | 6, 22 12 1
tīkṣṇopayogādatijighrato vā bhāvān kaṭūnarkanirīkṣaṇādvā || 6, 22 12 2
sūtrādibhir vā taruṇāsthimarmaṇyudghāṭite 'nyaḥ kṣavathurnireti | 6, 22 13 1
prabhraśyate nāsikayaiva yaśca sāndro vidagdho lavaṇaḥ kaphastu || 6, 22 13 2
prāk saṁcito mūrdhani pittataptastaṁ bhraṁśathuṁ vyādhimudāharanti | 6, 22 14 1
ghrāṇe bhṛśaṁ dāhasamanvite tu viniḥsareddhūma iveha vāyuḥ || 6, 22 14 2
nāsā pradīpteva ca yasya jantor vyādhiṁ tu taṁ dīptamudāharanti | 6, 22 15 1
kaphāvṛto vāyurudānasaṁjño yadā svamārge viguṇaḥ sthitaḥ syāt || 6, 22 15 2
ghrāṇaṁ vṛṇotīva tadā sa rogo nāsāpratīnāha iti pradiṣṭaḥ | 6, 22 16 1
ajasramacchaṁ salilaprakāśaṁ yasyāvivarṇaṁ sravatīha nāsā || 6, 22 16 2
rātrau viśeṣeṇa hi taṁ vikāraṁ nāsāparisrāvamiti vyavasyet | 6, 22 17 1
ghrāṇāśrite śleṣmaṇi mārutena pittena gāḍhaṁ pariśoṣite ca || 6, 22 17 2
samucchvasityūrdhvamadhaśca kṛcchrādyastasya nāsāpariśoṣa uktaḥ | 6, 22 18 1
doṣaistribhistaiḥ pṛthagekaśaśca brūyāttathārśāṁsi tathaiva śophān || 6, 22 18 2
śālākyasiddhāntamavekṣya cāpi sarvātmakaṁ saptamamarbudaṁ tu | 6, 22 19 1
rogaḥ pratiśyāya ihopadiṣṭaḥ sa vakṣyate pañcavidhaḥ purastāt || 6, 22 19 2
nāsāsrotogatā rogāstriṁśadekaśca kīrtitāḥ | 6, 22 20 1
srotaḥpathe yadvipulaṁ kośavaccārbudaṁ bhavet || 6, 22 20 2
śophāstu śophavijñānā nāsāsrotovyavasthitāḥ | 6, 22 21 1
nidāne 'rśāṁsi nirdiṣṭānyevaṁ tāni vibhāvayet || 6, 22 21 2
athāto nāsāgatarogapratiṣedhaṁ vyākhyāsyāmaḥ || 6, 23 1 0
yathovāca bhagavān dhanvantariḥ || 6, 23 2 0
pūrvoddiṣṭe pūtinasye ca jantoḥ snehasvedau chardanaṁ sraṁsanaṁ ca | 6, 23 3 1
yuktaṁ bhaktaṁ tīkṣṇamalpaṁ laghu syāduṣṇaṁ toyaṁ dhūmapānaṁ ca kāle || 6, 23 3 2
hiṅgu vyoṣaṁ vatsakākhyaṁ śivāṭī lākṣā bījaṁ saurabhaṁ kaṭphalaṁ ca | 6, 23 4 1
ugrā kuṣṭhaṁ tīkṣṇagandhā viḍaṅgaṁ śreṣṭhaṁ nityaṁ cāvapīḍe karañjam || 6, 23 4 2
etair dravyaiḥ sārṣapaṁ mūtrayuktaṁ tailaṁ dhīmān nasyahetoḥ paceta | 6, 23 5 1
nāsāpāke pittahṛtsaṁvidhānaṁ kāryaṁ sarvaṁ bāhyamābhyantaraṁ ca || 6, 23 5 2
hṛtvā raktaṁ kṣīravṛkṣatvacaśca sājyāḥ sekā yojanīyāśca lepāḥ | 6, 23 6 1
vakṣyāmyūrdhvaṁ raktapittopaśāntiṁ nāḍīvatsyāt pūyarakte cikitsā || 6, 23 6 2
vānte samyak cāvapīḍaṁ vadanti tīkṣṇaṁ dhūmaṁ śodhanaṁ cātra nasyam | 6, 23 7 1
kṣepyaṁ nasyaṁ mūrdhavairecanīyair nāḍyā cūrṇaṁ kṣavathau bhraṁśathau ca || 6, 23 7 2
kuryāt svedān mūrdhni vātāmayaghnān snigdhān dhūmān yadyad anyaddhitaṁ ca | 6, 23 8 1
dīpte roge paittikaṁ saṁvidhānaṁ kuryāt sarvaṁ svādu yacchītalaṁ ca || 6, 23 8 2
nāsānāhe snehapānaṁ pradhānaṁ snigdhā dhūmā mūrdhabastiśca nityam | 6, 23 9 1
balātailaṁ sarvathaivopayojyaṁ vātavyādhāvanyaduktaṁ ca yadyat || 6, 23 9 2
nāsāsrāve ghrāṇataścūrṇamuktaṁ nāḍyā deyaṁ yo 'vapīḍaśca tīkṣṇaḥ | 6, 23 10 1
tīkṣṇaṁ dhūmaṁ devadārvagnikābhyāṁ māṁsaṁ vājaṁ yuktamatrādiśanti || 6, 23 10 2
nāsāśoṣe kṣīrasarpiḥ pradhānaṁ siddhaṁ tailaṁ cāṇukalpena nasyam | 6, 23 11 1
sarpiḥ pānaṁ bhojanaṁ jāṅgalaiśca snehaḥ svedaḥ snaihikaścāpi dhūmaḥ || 6, 23 11 2
śeṣān rogān ghrāṇajān saṁniyaccheduktaṁ teṣāṁ yadyathā saṁvidhānam || 6, 23 12 1
athātaḥ pratiśyāyapratiṣedhaṁ vyākhyāsyāmaḥ || 6, 24 1 0
yathovāca bhagavān dhanvantariḥ || 6, 24 2 0
nārīprasaṅgaḥ śiraso 'bhitāpo dhūmo rajaḥ śītamatipratāpaḥ | 6, 24 3 1
saṁdhāraṇaṁ mūtrapurīṣayośca sadyaḥ pratiśyāyanidānamuktam || 6, 24 3 2
cayaṁ gatā mūrdhani mārutādayaḥ pṛthak samastāśca tathaiva śoṇitam | 6, 24 4 1
prakopyamāṇā vividhaiḥ prakopaṇair nṛṇāṁ pratiśyāyakarā bhavanti hi || 6, 24 4 2
śirogurutvaṁ kṣavathoḥ pravartanaṁ tathāṅgamardaḥ parihṛṣṭaromatā | 6, 24 5 1
upadravāścāpyapare pṛthagvidhā nṛṇāṁ pratiśyāyapuraḥsarāḥ smṛtāḥ || 6, 24 5 2
ānaddhā pihitā nāsā tanusrāvapravartinī | 6, 24 6 1
galatālvoṣṭhaśoṣaśca nistodaḥ śaṅkhayostathā || 6, 24 6 2
svaropaghātaśca bhavet pratiśyāye 'nilātmake | 6, 24 7 1
uṣṇaḥ sapītakaḥ srāvo ghrāṇāt sravati paittike || 6, 24 7 2
kṛśo 'tipāṇḍuḥ saṁtapto bhavettṛṣṇānipīḍitaḥ | 6, 24 8 1
sadhūmaṁ sahasā vahniṁ vamatīva ca mānavaḥ || 6, 24 8 2
kaphaḥ kaphakṛte ghrāṇācchuklaḥ śītaḥ sravenmuhuḥ | 6, 24 9 1
śuklāvabhāsaḥ śūnākṣo bhavedguruśiromukhaḥ || 6, 24 9 2
śirogalauṣṭhatālūnāṁ kaṇḍūyanamatīva ca | 6, 24 10 1
bhūtvā bhūtvā pratiśyāyo yo 'kasmādvinivartate || 6, 24 10 2
saṁpakvo vāpyapakvo vā sa sarvaprabhavaḥ smṛtaḥ | 6, 24 11 1
liṅgāni caiva sarveṣāṁ pīnasānāṁ ca sarvaje || 6, 24 11 2
raktaje tu pratiśyāye raktāsrāvaḥ pravartate | 6, 24 12 1
tāmrākṣaśca bhavejjantururoghātaprapīḍitaḥ || 6, 24 12 2
durgandhocchvāsavadanastathā gandhānna vetti ca | 6, 24 13 1
mūrchanti cātra kṛmayaḥ śvetāḥ snigdhāstathāṇavaḥ || 6, 24 13 2
kṛmimūrdhavikāreṇa samānaṁ cāsya lakṣaṇam | 6, 24 14 1
praklidyati punarnāsā punaśca pariśuṣyati || 6, 24 14 2
muhurānahyate cāpi muhurvivriyate tathā | 6, 24 15 1
niḥśvāsocchvāsadaurgandhyaṁ tathā gandhānna vetti ca || 6, 24 15 2
evaṁ duṣṭapratiśyāyaṁ jānīyāt kṛcchrasādhanam | 6, 24 16 1
sarva eva pratiśyāyā narasyāpratikāriṇaḥ || 6, 24 16 2
kālena rogajananā jāyante duṣṭapīnasāḥ | 6, 24 17 1
bādhiryamāndhyamaghrāṇaṁ ghorāṁśca nayanāmayān | 6, 24 17 2
kāsāgnisādaśophāṁśca vṛddhāḥ kurvanti pīnasāḥ || 6, 24 17 3
navaṁ pratiśyāyamapāsya sarvamupācaret sarpiṣa eva pānaiḥ | 6, 24 18 1
svedair vicitrair vamanaiśca yuktaiḥ kālopapannairavapīḍanaiśca || 6, 24 18 2
apacyamānasya hi pācanārthaṁ svedo hito 'mlairahimaṁ ca bhojyam | 6, 24 19 1
niṣevyamāṇaṁ payasārdrakaṁ vā saṁpācayedikṣuvikārayogaiḥ || 6, 24 19 2
pakvaṁ ghanaṁ cāpyavalambamānaṁ śirovirekairapakarṣayettam | 6, 24 20 1
virecanāsthāpanadhūmapānairavekṣya doṣān kavalagrahaiśca || 6, 24 20 2
nivātaśayyāsanaceṣṭanāni mūrdhno gurūṣṇaṁ ca tathaiva vāsaḥ | 6, 24 21 1
tīkṣṇā virekāḥ śirasaḥ sadhūmā rūkṣaṁ yavānnaṁ vijayā ca sevyā || 6, 24 21 2
śītāmbuyoṣicchiśirāvagāhacintātirūkṣāśanavegarodhān | 6, 24 22 1
śokaṁ ca madyāni navāni caiva vivarjayet pīnasarogajuṣṭaḥ || 6, 24 22 2
chardyaṅgasādajvaragauravārtam arocakāratyatisārayuktam | 6, 24 23 1
vilaṅghanaiḥ pācanadīpanīyairupācaret pīnasinaṁ yathāvat || 6, 24 23 2
bahudravair vātakaphopasṛṣṭaṁ pracchardayet pīnasinaṁ vayaḥstham | 6, 24 24 1
upadravāṁścāpi yathopadeśaṁ svair bheṣajair bhojanasaṁvidhānaiḥ | 6, 24 24 2
jayedviditvā mṛdutāṁ gateṣu prāglakṣaṇeṣūktamathādiśecca || 6, 24 24 3
vātike tu pratiśyāye pibet sarpiryathākramam | 6, 24 25 1
pañcabhir lavaṇaiḥ siddhaṁ prathamena gaṇena ca || 6, 24 25 2
nasyādiṣu vidhiṁ kṛtsnamavekṣetārditeritam | 6, 24 26 1
pittaraktotthayoḥ peyaṁ sarpirmadhurakaiḥ śṛtam || 6, 24 26 2
pariṣekān pradehāṁśca kuryād api ca śītalān | 6, 24 27 1
śrīsarjarasapattaṅgapriyaṅgumadhuśarkarāḥ || 6, 24 27 2
drākṣāmadhūlikāgojīśrīparṇīmadhukais tathā | 6, 24 28 1
yujyante kavalāścātra vireko madhurairapi || 6, 24 28 2
dhavatvaktriphalāśyāmātilvakair madhukena ca | 6, 24 29 1
śrīparṇīrajanīmiśraiḥ kṣīre daśaguṇe pacet || 6, 24 29 2
tailaṁ kālopapannaṁ tannasyaṁ syādanayor hitam | 6, 24 30 1
kaphaje sarpiṣā snigdhaṁ tilamāṣavipakvayā || 6, 24 30 2
yavāgvā vāmayedvāntaḥ kaphaghnaṁ kramamācaret | 6, 24 31 1
ubhe bale bṛhatyau ca viḍaṅgaṁ satrikaṇṭakam || 6, 24 31 2
śvetāmūlaṁ sadābhadrāṁ varṣābhūṁ cātra saṁharet | 6, 24 32 1
tailamebhir vipakvaṁ tu nasyamasyopakalpayet || 6, 24 32 2
saralākiṇihīdārunikumbheṅgudibhiḥ kṛtāḥ | 6, 24 33 1
vartayaścopayojyāḥ syurdhūmapāne yathāvidhi || 6, 24 33 2
sarpīṁṣi kaṭutiktāni tīkṣṇadhūmāḥ kaṭūni ca | 6, 24 34 1
bheṣajānyupayuktāni hanyuḥ sarvaprakopajam || 6, 24 34 2
rasāñjane sātiviṣe mustāyāṁ bhadradāruṇi | 6, 24 35 1
tailaṁ vipakvaṁ nasyārthe vidadhyāccātra buddhimān || 6, 24 35 2
mustā tejovatī pāṭhā kaṭphalaṁ kaṭukā vacā | 6, 24 36 1
sarṣapāḥ pippalīmūlaṁ pippalyaḥ saindhavāgnikaḥ || 6, 24 36 2
tutthaṁ karañjabījaṁ ca lavaṇaṁ bhadradāru ca | 6, 24 37 1
etaiḥ kṛtaṁ kaṣāyaṁ tu kavale saṁprayojayet || 6, 24 37 2
hitaṁ mūrdhavireke ca tailamebhir vipācitam | 6, 24 38 1
kṣīramardhajale kvāthyaṁ jāṅgalair mṛgapakṣibhiḥ || 6, 24 38 2
puṣpair vimiśraṁ jalajair vātaghnairauṣadhairapi | 6, 24 39 1
hime kṣīrāvaśiṣṭe 'smin ghṛtamutpādya yatnataḥ || 6, 24 39 2
sarvagandhasitānantāmadhukaṁ candanaṁ tathā | 6, 24 40 1
āvāpya vipacedbhūyo daśakṣīraṁ tu tadghṛtam || 6, 24 40 2
nasye prayuktamudriktān pratiśyāyān vyapohati | 6, 24 41 1
yathāsvaṁ doṣaśamanaistailaṁ kuryācca yatnataḥ || 6, 24 41 2
samūtrapittāścoddiṣṭāḥ kriyāḥ kṛmiṣu yojayet | 6, 24 42 1
yāpanārthaṁ kṛmighnāni bheṣajāni ca buddhimān || 6, 24 42 2
athātaḥ śirorogavijñānīyamadhyāyaṁ vyākhyāsyāmaḥ || 6, 25 1 0
yathovāca bhagavān dhanvantariḥ || 6, 25 2 0
śiro rujati martyānāṁ vātapittakaphaistribhiḥ | 6, 25 3 1
sannipātena raktena kṣayeṇa krimibhistathā || 6, 25 3 2
sūryāvartānantavātārdhāvabhedakaśaṅkhakaiḥ | 6, 25 4 1
ekādaśaprakārasya lakṣaṇaṁ sampravakṣyate || 6, 25 4 2
yasyānimittaṁ śiraso rujaśca bhavanti tīvrā niśi cātimātram | 6, 25 5 1
bandhopatāpaiśca bhavedviśeṣaḥ śiro'bhitāpaḥ sa samīraṇena || 6, 25 5 2
yasyoṣṇamaṅgāracitaṁ yathaiva dahyeta dhūpyeta śiro'kṣināsam | 6, 25 6 1
śītena rātrau ca bhavedviśeṣaḥ śiro'bhitāpaḥ sa tu pittakopāt || 6, 25 6 2
śirogalaṁ yasya kaphopadigdhaṁ guru pratiṣṭabdhamatho himaṁ ca | 6, 25 7 1
śūnākṣikūṭaṁ vadanaṁ ca yasya śiro'bhitāpaḥ sa kaphaprakopāt || 6, 25 7 2
śiro'bhitāpe tritayapravṛtte sarvāṇi liṅgāni samudbhavanti | 6, 25 8 1
raktātmakaḥ pittasamānaliṅgaḥ sparśāsahatvaṁ śiraso bhavecca || 6, 25 8 2
vasābalāsakṣatasaṁbhavānāṁ śirogatānāmiha saṁkṣayeṇa | 6, 25 9 1
kṣayapravṛttaḥ śiraso 'bhitāpaḥ kaṣṭo bhavedugrarujo 'timātram || 6, 25 9 2
saṁsvedanachardanadhūmanasyair asṛgvimokṣaiśca vivṛddhimeti | 6, 25 10 1
nistudyate yasya śiro 'timātraṁ saṁbhakṣyamāṇaṁ sphuṭatīva cāntaḥ || 6, 25 10 2
ghrāṇācca gacchetsalilaṁ saraktaṁ śiro'bhitāpaḥ kṛmibhiḥ sa ghoraḥ | 6, 25 11 1
sūryodayaṁ yā prati mandamandam akṣibhruvaṁ ruk samupaiti gāḍham || 6, 25 11 2
vivardhate cāṁśumatā sahaiva sūryāpavṛttau vinivartate ca | 6, 25 12 1
śītena śāntiṁ labhate kadāciduṣṇena jantuḥ sukhamāpnuyācca || 6, 25 12 2
taṁ bhāskarāvartam udāharanti sarvātmakaṁ kaṣṭatamaṁ vikāram | 6, 25 13 1
doṣāstu duṣṭāstraya eva manyāṁ saṁpīḍya ghāṭāsu rujāṁ sutīvrām || 6, 25 13 2
kurvanti sākṣibhruvi śaṅkhadeśe sthitiṁ karotyāśu viśeṣatastu | 6, 25 14 1
gaṇḍasya pārśve tu karoti kampaṁ hanugrahaṁ locanajāṁśca rogān || 6, 25 14 2
anantavātaṁ tamudāharanti doṣatrayotthaṁ śiraso vikāram | 6, 25 15 1
yasyottamāṅgārdhamatīva jantoḥ sambhedatodabhramaśūlajuṣṭam || 6, 25 15 2
pakṣād daśāhād athavāpyakasmāt tasyārdhabhedaṁ tritayādvyavasyet | 6, 25 16 1
śaṅkhāśrito vāyurudīrṇavegaḥ kṛtānuyātraḥ kaphapittaraktaiḥ || 6, 25 16 2
rujaḥ sutīvrāḥ pratanoti mūrdhni viśeṣataścāpi hi śaṅkhayostu | 6, 25 17 1
sukaṣṭam enaṁ khalu śaṅkhakākhyaṁ maharṣayo vedavidaḥ purāṇāḥ || 6, 25 17 2
vyādhiṁ vadantyudgatamṛtyukalpaṁ bhiṣaksahasrairapi durnivāram || 6, 25 18 1
athātaḥ śirorogapratiṣedhaṁ vyākhyāsyāmaḥ || 6, 26 1 1
yathovāca bhagavān dhanvantariḥ || 6, 26 2 1
vātavyādhividhiḥ kāryaḥ śiroroge 'nilātmake | 6, 26 3 1
payo'nupānaṁ seveta ghṛtaṁ tailamathāpi vā || 6, 26 3 2
mudgān kulatthānmāṣāṁśca khādecca niśi kevalān | 6, 26 4 1
kaṭūṣṇāṁśca sasarpiṣkānuṣṇaṁ cānu payaḥ pibet || 6, 26 4 2
pibedvā payasā tailaṁ tatkalkaṁ vāpi mānavaḥ | 6, 26 5 1
vātaghnasiddhaiḥ kṣīraiśca sukhoṣṇaiḥ sekamācaret || 6, 26 5 2
tatsiddhaiḥ pāyasair vāpi sukhoṣṇair lepayecchiraḥ | 6, 26 6 1
svinnair vā matsyapiśitaiḥ kṛsarair vā sasaindhavaiḥ || 6, 26 6 2
candanotpalakuṣṭhair vā suślakṣṇair magadhāyutaiḥ | 6, 26 7 1
snigdhasya tailaṁ nasyaṁ syāt kulīrarasasādhitam || 6, 26 7 2
varuṇādau gaṇe kṣuṇṇe kṣīramardhodakaṁ pacet | 6, 26 8 1
kṣīraśeṣaṁ ca tanmathyaṁ śītaṁ sāramupāharet || 6, 26 8 2
tato madhurakaiḥ siddhaṁ nasye tat pūjitaṁ haviḥ | 6, 26 9 1
tasmin vipakve kṣīre tu peyaṁ sarpiḥ saśarkaram || 6, 26 9 2
dhūmaṁ cāsya yathākālaṁ snaihikaṁ yojayedbhiṣak | 6, 26 10 1
pānābhyañjananasyeṣu bastikarmaṇi secane || 6, 26 10 2
vidadhyāttraivṛtaṁ dhīmān balātailamathāpi vā | 6, 26 11 1
bhojayecca rasaiḥ snigdhaiḥ payobhir vā susaṁskṛtaiḥ || 6, 26 11 2
pittaraktasamutthānau śirorogau nivārayet | 6, 26 12 1
śirolepaiḥ sasarpiṣkaiḥ pariṣekaiśca śītalaiḥ || 6, 26 12 2
kṣīrekṣurasadhānyāmlamastukṣaudrasitājalaiḥ | 6, 26 13 1
nalavañjulakahlāracandanotpalapadmakaiḥ || 6, 26 13 2
vaṁśaśaivalayaṣṭyāhvamustāmbhoruhasaṁyutaiḥ | 6, 26 14 1
śiraḥpralepaiḥ saghṛtair vaisarpaiśca tathāvidhaiḥ || 6, 26 14 2
madhuraiśca mukhālepair nasyakarmabhireva ca | 6, 26 15 1
āsthāpanair virekaiśca pathyaiśca snehabastibhiḥ || 6, 26 15 2
kṣīrasarpirhitaṁ nasyaṁ vasā vā jāṅgalā śubhā | 6, 26 16 1
utpalādivipakvena kṣīreṇāsthāpanaṁ hitam || 6, 26 16 2
bhojanaṁ jāṅgalarasaiḥ sarpiṣā cānuvāsanam | 6, 26 17 1
madhuraiḥ kṣīrasarpistu snehane ca saśarkaram || 6, 26 17 2
pittaraktaghnamuddiṣṭaṁ yaccānyad api taddhitam | 6, 26 18 1
kaphotthitaṁ śirorogaṁ jayet kaphanivāraṇaiḥ || 6, 26 18 2
śirovirekair vamanaistīkṣṇair gaṇḍūṣadhāraṇaiḥ | 6, 26 19 1
acchaṁ ca pāyayetsarpiḥ svedayeccāpyabhīkṣṇaśaḥ || 6, 26 19 2
śiro madhūkasāreṇa snigdhaṁ cāpi virecayet | 6, 26 20 1
iṅgudasya tvacā vāpi meṣaśṛṅgasya vā bhiṣak || 6, 26 20 2
ābhyām eva kṛtāṁ vartiṁ dhūmapāne prayojayet | 6, 26 21 1
ghreyaṁ kaṭphalacūrṇaṁ ca kavalāśca kaphāpahāḥ || 6, 26 21 2
saralākuṣṭhaśārṅgeṣṭādevakāṣṭhaiḥ sarohiṣaiḥ | 6, 26 22 1
kṣārapiṣṭaiḥ salavaṇaiḥ sukhoṣṇair lepayecchiraḥ || 6, 26 22 2
yavaṣaṣṭikayoścānnaṁ vyoṣakṣārasamāyutam | 6, 26 23 1
paṭolamudgakaulatthair mātrāvadbhojayedrasaiḥ || 6, 26 23 2
śiroroge tridoṣotthe tridoṣaghno vidhirhitaḥ | 6, 26 24 1
sarpiḥ pānaṁ viśeṣeṇa purāṇaṁ vā diśanti hi || 6, 26 24 2
kṣayaje kṣayamāsādya kartavyo bṛṁhaṇo vidhiḥ | 6, 26 25 1
pāne nasye ca sarpiḥ syādvātaghnamadhuraiḥ śṛtam || 6, 26 25 2
kṣayakāsāpahaṁ cātra sarpiḥ pathyatamaṁ viduḥ | 6, 26 26 1
kṛmibhir bhakṣyamāṇasya vakṣyate śirasaḥ kriyā || 6, 26 26 2
nasye hi śoṇitaṁ dadyāttena mūrchanti jantavaḥ | 6, 26 27 1
mattāḥ śoṇitagandhena samāyānti yatastataḥ || 6, 26 27 2
teṣāṁ nirharaṇaṁ kāryaṁ tato mūrdhavirecanaiḥ | 6, 26 28 1
hrasvaśigrukabījair vā kāṁsyanīlīsamāyutaiḥ || 6, 26 28 2
kṛmighnairavapīḍaiśca mūtrapiṣṭairupācaret | 6, 26 29 1
pūtimatsyayutān dhūmān kṛmighnāṁśca prayojayet || 6, 26 29 2
bhojanāni kṛmighnāni pānāni vividhāni ca | 6, 26 30 1
sūryāvarte vidhātavyaṁ nasyakarmādibheṣajam || 6, 26 30 2
bhojanaṁ jāṅgalaprāyaṁ kṣīrānnavikṛtirghṛtam | 6, 26 31 1
tathārdhabhedake vyādhau prāptamanyacca yadbhavet || 6, 26 31 2
śirīṣamūlakaphalairavapīḍo 'nayor hitaḥ | 6, 26 32 1
vaṁśamūlakaphalairavapīḍo 'nayor hitaḥ || 6, 26 32 2
avapīḍo hitaścātra vacāmāgadhikāyutaḥ | 6, 26 33 1
madhukenāvapīḍo vā madhunā saha saṁyutaḥ || 6, 26 33 2
manaḥśilāvapīḍo vā madhunā candanena vā | 6, 26 34 1
teṣāmante hitaṁ nasyaṁ sarpirmadhurasānvitam || 6, 26 34 2
sārivotpalakuṣṭhāni madhukaṁ cāmlapeṣitam | 6, 26 35 1
sarpistailayuto lepo dvayorapi sukhāvahaḥ || 6, 26 35 2
eṣa eva prayoktavyaḥ śiroroge kaphātmake | 6, 26 36 1
anantavāte kartavyaḥ sūryāvartaharo vidhiḥ || 6, 26 36 2
sirāvyadhaśca kartavyo 'nantavātapraśāntaye | 6, 26 37 1
āhāraśca vidhātavyo vātapittavināśanaḥ || 6, 26 37 2
madhumastakasaṁyāvaghṛtapūraiśca bhojanam | 6, 26 38 1
kṣīrasarpiḥ praśaṁsanti nasye pāne ca śaṅkhake || 6, 26 38 2
jāṅgalānāṁ rasaiḥ snigdhairāhāraścātra śasyate | 6, 26 39 1
śatāvarīṁ tilān kṛṣṇān madhukaṁ nīlamutpalam || 6, 26 39 2
dūrvāṁ punarnavāṁ caiva lepe sādhvavacārayet | 6, 26 40 1
mahāsugandhāmathavā pālindīṁ cāmlapeṣitām || 6, 26 40 2
śītāṁścātra parīṣekān pradehāṁśca prayojayet | 6, 26 41 1
avapīḍaśca deyo 'tra sūryāvartanivāraṇaḥ || 6, 26 41 2
kṛmikṣayakṛtau hitvā śirorogeṣu buddhimān | 6, 26 42 1
madhutailasamāyuktaiḥ śirāṁsyativirecayet || 6, 26 42 2
paścātsarṣapatailena tato nasyaṁ prayojayet | 6, 26 43 1
na cecchāntiṁ vrajantyevaṁ snigdhasvinnāṁstato bhiṣak || 6, 26 43 2
paścādupācaretsamyak sirāṇāmatha mokṣaṇaiḥ | 6, 26 44 1
ṣaṭsaptatirnetrarogā daśāṣṭādaśa karṇajāḥ || 6, 26 44 2
ekatriṁśad ghrāṇagatāḥ śirasyekādaśaiva tu | 6, 26 45 1
iti vistarato dṛṣṭāḥ salakṣaṇacikitsitāḥ || 6, 26 45 2
etāvanto yathāsthūlamuttamāṅgagatā gadāḥ | 6, 26 46 1
asmiñchāstre nigaditāḥ saṁkhyārūpacikitsitaiḥ || 6, 26 46 2
athāto navagrahākṛtivijñānīyamadhyāyaṁ vyākhyāsyāmaḥ || 6, 27 1 0
yathovāca bhagavān dhanvantariḥ || 6, 27 2 0
bālagrahāṇāṁ vijñānaṁ sādhanaṁ cāpyanantaram | 6, 27 3 1
utpattiṁ kāraṇaṁ caiva suśrutaikamanāḥ śṛṇu || 6, 27 3 2
skandagrahastu prathamaḥ skandāpasmāra eva ca | 6, 27 4 1
śakunī revatī caiva pūtanā cāndhapūtanā || 6, 27 4 2
pūtanā śītanāmā ca tathaiva mukhamaṇḍikā | 6, 27 5 1
navamo naigameṣaśca yaḥ pitṛgrahasaṁjñitaḥ || 6, 27 5 2
dhātrīmātroḥ prākpradiṣṭāpacārāc chaucabhraṣṭānmaṅgalācārahīnān | 6, 27 6 1
trastān hṛṣṭāṁtarjitān tāḍitān vā pūjāhetor hiṁsyurete kumārān || 6, 27 6 2
aiśvaryasthāste na śakyā viśanto dehaṁ draṣṭuṁ mānuṣair viśvarūpāḥ | 6, 27 7 1
āptaṁ vākyaṁ tatsamīkṣyābhidhāsye liṅgānyeṣāṁ yāni dehe bhavanti || 6, 27 7 2
śūnākṣau kṣatajasagandhikaḥ stanadviḍ vakrāsyo hatacalitaikapakṣmanetraḥ | 6, 27 8 1
udvignaḥ sululitacakṣur alparodī skandārto bhavati ca gāḍhamuṣṭivarcāḥ || 6, 27 8 2
niḥsaṁjño bhavati punarbhavetsasaṁjñaḥ saṁrabdhaḥ karacaraṇaiśca nṛtyatīva | 6, 27 9 1
viṇmūtre sṛjati vinadya jṛmbhamāṇaḥ phenaṁ ca prasṛjati tatsakhābhipannaḥ || 6, 27 9 2
srastāṅgo bhayacakito vihaṅgagandhiḥ saṁsrāvivraṇaparipīḍitaḥ samantāt | 6, 27 10 1
sphoṭaiśca pracitatanuḥ sadāhapākair vijñeyo bhavati śiśuḥ kṣataḥ śakunyā || 6, 27 10 2
raktāsyo haritamalo 'tipāṇḍudehaḥ śyāvo vā jvaramukhapākavedanātaḥ | 6, 27 11 1
revatyā vyathitatanuśca karṇanāsaṁ mṛdnāti dhruvamabhipīḍitaḥ kumāraḥ || 6, 27 11 2
srastāṅgaḥ svapiti sukhaṁ divā na rātrau viḍ bhinnaṁ sṛjati ca kākatulyagandhiḥ | 6, 27 12 1
chardyārto hṛṣitatanūruhaḥ kumāras tṛṣṇālur bhavati ca pūtanāgṛhītaḥ || 6, 27 12 2
yo dveṣṭi stanam atisārakāsahikkāchardībhir jvarasahitābhirardyamānaḥ | 6, 27 13 1
durvarṇaḥ satatam adhaḥśayo 'mlagandhistaṁ brūyurbhiṣaja ihāndhapūtanārtam || 6, 27 13 2
udvigno bhṛśam ativepate prarudyāt saṁlīnaḥ svapiti ca yasya cāntrakūjaḥ | 6, 27 14 1
visrāṅgo bhṛśamatisāryate ca yastaṁ jānīyādbhiṣagiha śītapūtanārtam || 6, 27 14 2
mlānāṅgaḥ surucirapāṇipādavaktro bahvāśī kaluṣasirāvṛtodaro yaḥ | 6, 27 15 1
sodvego bhavati ca mūtratulyagandhiḥ sa jñeyaḥ śiśuriha vaktramaṇḍikārtaḥ || 6, 27 15 2
yaḥ phenaṁ vamati vinamyate ca madhye sodvegaṁ vilapati cordhvam īkṣamāṇaḥ | 6, 27 16 1
jvaryeta pratatamatho vasāsagandhir niḥsaṁjño bhavati hi naigameṣajuṣṭaḥ || 6, 27 16 2
prastabdho yaḥ stanadveṣī muhyate cāviśanmuhuḥ | 6, 27 17 1
taṁ bālamacirāddhanti grahaḥ sampūrṇalakṣaṇaḥ || 6, 27 17 2
viparītamataḥ sādhyaṁ cikitsedacirārditam | 6, 27 18 1
gṛhe purāṇahaviṣābhyajya bālaṁ śucau śuciḥ || 6, 27 18 2
sarṣapān prakiretteṣāṁ tailair dīpaṁ ca kārayet | 6, 27 19 1
sadā saṁnihitaṁ cāpi juhuyāddhavyavāhanam || 6, 27 19 2
sarvagandhauṣadhībījair gandhamālyair alaṁkṛtam | 6, 27 20 1
agnaye kṛttikābhyaśca svāhā svāheti saṁtatam || 6, 27 20 2
namaḥ skandāya devāya grahādhipataye namaḥ | 6, 27 21 1
śirasā tvābhivande 'haṁ pratigṛhṇīṣva me balim | 6, 27 21 2
nīrujo nirvikāraśca śiśurme jāyatāṁ drutam || 6, 27 21 3
athātaḥ skandhagrahapratiṣedhaṁ vyākhyāsyāmaḥ || 6, 28 1 0
yathovāca bhagavān dhanvantariḥ || 6, 28 2 0
skandagrahopasṛṣṭānāṁ kumārāṇāṁ praśasyate | 6, 28 3 1
vātaghnadrumapatrāṇāṁ niṣkvāthaḥ pariṣecane || 6, 28 3 2
teṣāṁ mūleṣu siddhaṁ ca tailamabhyañjane hitam | 6, 28 4 1
sarvagandhasurāmaṇḍakaiḍaryāvāpam iṣyate || 6, 28 4 2
devadāruṇi rāsnāyāṁ madhureṣu drumeṣu ca | 6, 28 5 1
siddhaṁ sarpiśca sakṣīraṁ pānamasmai prayojayet || 6, 28 5 2
sarṣapāḥ sarpanirmoko vacā kākādanī ghṛtam | 6, 28 6 1
uṣṭrājāvigavāṁ caiva romāṇyuddhūpanaṁ śiśoḥ || 6, 28 6 2
somavallīmindravallīṁ śamīṁ bilvasya kaṇṭakān | 6, 28 7 1
mṛgādanyāśca mūlāni grathitānyeva dhārayet || 6, 28 7 2
raktāni mālyāni tathā patākā raktāśca gandhā vividhāśca bhakṣyāḥ | 6, 28 8 1
ghaṇṭā ca devāya balirnivedyaḥ sukukkuṭaḥ skandagrahe hitāya || 6, 28 8 2
snānaṁ trirātraṁ niśi catvareṣu kuryāt puraṁ śāliyavair navaistu | 6, 28 9 1
adbhiśca gāyatryabhimantritābhiḥ prajvālanaṁ vyāhṛtibhiśca vahneḥ || 6, 28 9 2
rakṣāmataḥ pravakṣyāmi bālānāṁ pāpanāśinīm | 6, 28 10 1
ahanyahani kartavyā yā bhiṣagbhiratandritaiḥ || 6, 28 10 2
tapasāṁ tejasāṁ caiva yaśasāṁ vapuṣāṁ tathā | 6, 28 11 1
nidhānaṁ yo 'vyayo devaḥ sa te skandaḥ prasīdatu || 6, 28 11 2
grahasenāpatirdevo devasenāpatirvibhuḥ | 6, 28 12 1
devasenāripuharaḥ pātu tvāṁ bhagavān guhaḥ || 6, 28 12 2
devadevasya mahataḥ pāvakasya ca yaḥ sutaḥ | 6, 28 13 1
gaṅgomākṛttikānāṁ ca sa te śarma prayacchatu || 6, 28 13 2
raktamālyāmbaraḥ śrīmān raktacandanabhūṣitaḥ | 6, 28 14 1
raktadivyavapurdevaḥ pātu tvāṁ krauñcasūdanaḥ || 6, 28 14 2
athātaḥ skandāpasmārapratiṣedhaṁ vyākhyāsyāmaḥ || 6, 29 1 0
yathovāca bhagavān dhanvantariḥ || 6, 29 2 0
bilvaḥ śirīṣo golomī surasādiśca yo gaṇaḥ | 6, 29 3 1
pariṣeke prayoktavyaḥ skandāpasmāraśāntaye || 6, 29 3 2
sarvagandhavipakvaṁ tu tailamabhyañjane hitam | 6, 29 4 1
kṣīravṛkṣakaṣāye ca kākolyādau gaṇe tathā || 6, 29 4 2
vipaktavyaṁ ghṛtaṁ cāpi pānīyaṁ payasā saha | 6, 29 5 1
utsādanaṁ vacāhiṅguyuktaṁ skandagrahe hitam || 6, 29 5 2
gṛdhrolūkapurīṣāṇi keśā hastinakhā ghṛtam | 6, 29 6 1
vṛṣabhasya ca romāṇi yojyānyuddhūpane 'pi ca || 6, 29 6 2
anantāṁ kukkuṭīṁ bimbīṁ markaṭīṁ cāpi dhārayet | 6, 29 7 1
pakvāpakvāni māṁsāni prasannā rudhiraṁ payaḥ || 6, 29 7 2
bhūtaudano nivedyaśca skandāpasmāriṇe 'vaṭe | 6, 29 8 1
catuṣpathe ca kartavyaṁ snānamasya yatātmanā || 6, 29 8 2
skandāpasmārasaṁjño yaḥ skandasya dayitaḥ sakhā | 6, 29 9 1
viśākhasaṁjñaśca śiśoḥ śivo 'stu vikṛtānanaḥ || 6, 29 9 2
athātaḥ śakunīpratīṣedhaṁ vyākhyāsyāmaḥ || 6, 30 1 0
yathovāca bhagavān dhanvantariḥ || 6, 30 2 0
śakunyabhiparītasya kāryo vaidyena jānatā | 6, 30 3 1
vetasāmrakapitthānāṁ niṣkvāthaḥ pariṣecane || 6, 30 3 2
kaṣāyamadhuraistailaṁ kāryamabhyañjane śiśoḥ | 6, 30 4 1
madhukośīrahrīberasārivotpalapadmakaiḥ || 6, 30 4 2
rodhrapriyaṅgumañjiṣṭhāgairikaiḥ pradihecchiśum | 6, 30 5 1
vraṇeṣūktāni cūrṇāni pathyāni vividhāni ca || 6, 30 5 2
skandagrahe dhūpanāni tānīhāpi prayojayet | 6, 30 6 1
śatāvarīmṛgairvārunāgadantīnidigdhikāḥ || 6, 30 6 2
lakṣmaṇāṁ sahadevāṁ ca bṛhatīṁ cāpi dhārayet | 6, 30 7 1
tilataṇḍulakaṁ mālyaṁ haritālaṁ manaḥśilā || 6, 30 7 2
balireṣa karañjeṣu nivedyo niyatātmanā | 6, 30 8 1
niṣkuṭe ca prayoktavyaṁ snānamasya yathāvidhi || 6, 30 8 2
skandāpasmāraśamanaṁ ghṛtaṁ cāpīha pūjitam | 6, 30 9 1
kuryācca vividhāṁ pūjāṁ śakunyāḥ kusumaiḥ śubhaiḥ || 6, 30 9 2
antarīkṣacarā devī sarvālaṁkārabhūṣitā | 6, 30 10 1
ayomukhī tīkṣṇatuṇḍā śakunī te prasīdatu || 6, 30 10 2
durdarśanā mahākāyā piṅgākṣī bhairavasvarā | 6, 30 11 1
lambodarī śaṅkukarṇī śakunī te prasīdatu || 6, 30 11 2
athāto revatīpratiṣedhaṁ vyākhyāsyāmaḥ || 6, 31 1 0
yathovāca bhagavān dhanvantariḥ || 6, 31 2 0
aśvagandhā ca śṛṅgī ca sārivā sapunarnavā | 6, 31 3 1
sahe tathā vidārī ca kaṣāyāḥ secane hitāḥ || 6, 31 3 2
tailamabhyañjane kāryaṁ kuṣṭhe sarjarase 'pi ca | 6, 31 4 1
palaṅkaṣāyāṁ nalade tathā girikadambake || 6, 31 4 2
dhavāśvakarṇakakubhadhātakītindukīṣu ca | 6, 31 5 1
kākolyādigaṇe caiva pānīyaṁ sarpiriṣyate || 6, 31 5 2
kulatthāḥ śaṅkhacūrṇaṁ ca pradehaḥ sārvagandhikaḥ | 6, 31 6 1
gṛdhrolūkapurīṣāṇi yavā yavaphalo ghṛtam || 6, 31 6 2
sandhyayorubhayoḥ kāryametaduddhūpanaṁ śiśoḥ | 6, 31 7 1
varuṇāriṣṭakamayaṁ rucakaṁ saindukaṁ tathā || 6, 31 7 2
satataṁ dhārayeccāpi kṛtaṁ vā pautrajīvikam | 6, 31 8 1
śuklāḥ sumanaso lājāḥ payaḥ śālyodanaṁ tathā || 6, 31 8 2
balirnivedyo gotīrthe revatyai prayatātmanā | 6, 31 9 1
saṅgame ca bhiṣak snānaṁ kuryāddhātrīkumārayoḥ || 6, 31 9 2
nānāvastradharā devī citramālyānulepanā | 6, 31 10 1
calatkuṇḍalinī śyāmā revatī te prasīdatu || 6, 31 10 2
upāsate yāṁ satataṁ devyo vividhabhūṣaṇāḥ | 6, 31 11 1
lambā karālā vinatā tathaiva bahuputrikā | 6, 31 11 2
revatī śuṣkanāmā yā sā te devī prasīdatu || 6, 31 11 3
athātaḥ pūtanāpratiṣedhaṁ vyākhyāsyāmaḥ || 6, 32 1 0
yathovāca bhagavān dhanvantariḥ || 6, 32 2 0
kapotavaṅkāraluko varuṇaḥ pāribhadrakaḥ | 6, 32 3 1
āsphotā caiva yojyāḥ syurbālānāṁ pariṣecane || 6, 32 3 2
vacā vayaḥsthā golomī haritālaṁ manaḥśilā | 6, 32 4 1
kuṣṭhaṁ sarjarasaścaiva tailārthe varga iṣyate || 6, 32 4 2
hitaṁ ghṛtaṁ tugākṣīryāṁ siddhaṁ madhurakeṣu ca | 6, 32 5 1
kuṣṭhatālīśakhadiracandanasyandane tathā || 6, 32 5 2
devadāruvacāhiṅgukuṣṭhaṁ girikadambakaḥ | 6, 32 6 1
elā hareṇavaścāpi yojyā uddhūpane sadā || 6, 32 6 2
gandhanākulikumbhīke majjāno badarasya ca | 6, 32 7 1
karkaṭāsthi ghṛtaṁ cāpi dhūpanaṁ sarṣapaiḥ saha || 6, 32 7 2
kākādanīṁ citraphalāṁ bimbīṁ guñjāṁ ca dhārayet | 6, 32 8 1
matsyaudanaṁ ca kurvīta kṛśarāṁ palalaṁ tathā | 6, 32 8 2
śarāvasaṁpuṭe kṛtvā baliṁ śūnyagṛhe haret || 6, 32 8 3
ucchiṣṭenābhiṣekeṇa śiśoḥ snapanamiṣyate | 6, 32 9 1
pūjyā ca pūtanā devī balibhiḥ sopahārakaiḥ || 6, 32 9 2
malināmbarasaṁvītā malinā rūkṣamūrdhajā | 6, 32 10 1
śūnyāgārāśritā devī dārakaṁ pātu pūtanā || 6, 32 10 2
durdarśanā sudurgandhā karālā meghakālikā | 6, 32 11 1
bhinnagārāśrayā devī dārakaṁ pātu pūtanā || 6, 32 11 2
athāto 'ndhapūtanāprasiṣedhaṁ vyākhyāsyāmaḥ || 6, 33 1 0
yathovāca bhagavān dhanvantariḥ || 6, 33 2 0
tiktakadrumapatrāṇāṁ kāryaḥ kvātho 'vasecane | 6, 33 3 1
surā sauvīrakaṁ kuṣṭhaṁ haritālaṁ manaḥśilā || 6, 33 3 2
tathā sarjarasaścaiva tailārtham upadiśyate | 6, 33 4 1
pippalyaḥ pippalīmūlaṁ vargo madhurako madhu || 6, 33 4 2
śālaparṇī bṛhatyau ca ghṛtārtham upadiśyate | 6, 33 5 1
sarvagandhaiḥ pradehaśca gātreṣv akṣṇośca śītalaiḥ || 6, 33 5 2
purīṣaṁ kaukkuṭaṁ keśāṁścarma sarpatvacaṁ tathā | 6, 33 6 1
jīrṇāṁ ca bhikṣusaṁghāṭīṁ dhūmanāyopakalpayet || 6, 33 6 2
kukkuṭīṁ markaṭīṁ śimbīmanantāṁ cāpi dhārayet | 6, 33 7 1
māṁsamāmaṁ tathā pakvaṁ śoṇitaṁ ca catuṣpathe || 6, 33 7 2
nivedyamantaśca gṛhe śiśo rakṣānimittataḥ | 6, 33 8 1
śiśośca snapanaṁ kuryāt sarvagandhodakaiḥ śubhaiḥ || 6, 33 8 2
karālā piṅgalā muṇḍā kaṣāyāmbaravāsinī | 6, 33 9 1
devī bālamimaṁ prītā saṁrakṣatvandhapūtanā || 6, 33 9 2
athātaḥ śītapūtanāpratiṣedhaṁ vyākhyāsyāmaḥ || 6, 34 1 0
yathovāca bhagavān dhanvantariḥ || 6, 34 2 0
kapitthaṁ suvahāṁ bimbīṁ tathā bilvaṁ pracībalam | 6, 34 3 1
nandīṁ bhallātakaṁ cāpi pariṣeke prayojayet || 6, 34 3 2
bastamūtraṁ gavāṁ mūtraṁ mustaṁ ca suradāru ca | 6, 34 4 1
kuṣṭhaṁ ca sarvagandhāṁśca tailārthamavacārayet || 6, 34 4 2
rohiṇīsarjakhadirapalāśakakubhatvacaḥ | 6, 34 5 1
niṣkvāthya tasminniṣkvāthe sakṣīraṁ vipacedghṛtam || 6, 34 5 2
gṛdhrolūkapurīṣāṇi bastagandhāmahestvacaḥ | 6, 34 6 1
nimbapatrāṇi madhukaṁ dhūpanārthaṁ prayojayet || 6, 34 6 2
dhārayed api lambāṁ ca guñjāṁ kākādanīṁ tathā | 6, 34 7 1
nadyāṁ mudgakṛtaiścānnaistarpayecchītapūtanām || 6, 34 7 2
devyai deyaścopahāro vāruṇī rudhiraṁ tathā | 6, 34 8 1
jalāśayānte bālasya snapanaṁ copadiśyate || 6, 34 8 2
mudgaudanāśanā devī surāśoṇitapāyinī | 6, 34 9 1
jalāśayālayā devī pātu tvāṁ śītapūtanā || 6, 34 9 2
athāto mukhamaṇḍikāpratiṣedhaṁ vyākhyāsyāmaḥ || 6, 35 1 0
yathovāca bhagavān dhanvantariḥ || 6, 35 2 0
kapitthabilvatarkārīvāṁśīgandharvahastakāḥ | 6, 35 3 1
kuberākṣī ca yojyāḥ syurbālānāṁ pariṣecane || 6, 35 3 2
svarasair bhṛṅgavṛkṣāṇāṁ tathājaharigandhayoḥ | 6, 35 4 1
tailaṁ vasāṁ ca saṁyojya pacedabhyañjane śiśoḥ || 6, 35 4 2
madhūlikāyāṁ payasi tugākṣīryāṁ gaṇe tathā | 6, 35 5 1
madhure pañcamūle ca kanīyasi ghṛtaṁ pacet || 6, 35 5 2
vacā sarjarasaḥ kuṣṭhaṁ sarpiścoddhūpanaṁ hitam | 6, 35 6 1
dhārayed api jihvāśca cāṣacīrallisarpajāḥ || 6, 35 6 2
varṇakaṁ cūrṇakaṁ mālyamañjanaṁ pāradaṁ tathā | 6, 35 7 1
manaḥśilāṁ copaharedgoṣṭhamadhye baliṁ tathā || 6, 35 7 2
pāyasaṁ sapuroḍāśaṁ balyartham upasaṁharet | 6, 35 8 1
mantrapūtābhir adbhiśca tatraiva snapanaṁ hitam || 6, 35 8 2
alaṁkṛtā rūpavatī subhagā kāmarūpiṇī | 6, 35 9 1
goṣṭhamadhyālayaratā pātu tvāṁ mukhamaṇḍikā || 6, 35 9 2
athāto naigameṣapratiṣedhaṁ vyākhyāsyāmaḥ || 6, 36 1 0
yathovāca bhagavān dhanvantariḥ || 6, 36 2 0
bilvāgnimanthapūtīkāḥ kāryāḥ syuḥ pariṣecane | 6, 36 3 1
surā sabījaṁ dhānyāmlaṁ pariṣeke ca śasyate || 6, 36 3 2
priyaṅgusaralānantāśatapuṣpākuṭannaṭaiḥ | 6, 36 4 1
pacettailaṁ sagomūtrair dadhimastvamlakāñjikaiḥ || 6, 36 4 2
pañcamūladvayakvāthe kṣīre madhurakeṣu ca | 6, 36 5 1
pacedghṛtaṁ ca medhāvī kharjūrīmastake 'pi vā || 6, 36 5 2
vacāṁ vayaḥsthāṁ golomīṁ jaṭilāṁ cāpi dhārayet | 6, 36 6 1
utsādanaṁ hitaṁ cātra skandāpasmāranāśanam || 6, 36 6 2
siddhārthakavacāhiṅgukuṣṭhaṁ caivākṣataiḥ saha | 6, 36 7 1
bhallātakājamodāśca hitamuddhūpanaṁ śiśoḥ || 6, 36 7 2
markaṭolūkagṛdhrāṇāṁ purīṣāṇi navagrahe | 6, 36 8 1
dhūpaḥ supte jane kāryo bālasya hitamicchatā || 6, 36 8 2
tilataṇḍulakaṁ mālyaṁ bhakṣyāṁśca vividhān api | 6, 36 9 1
kumārapitṛmeṣāya vṛkṣamūle nivedayet || 6, 36 9 2
adhastādvaṭavṛkṣasya snapanaṁ copadiśyate | 6, 36 10 1
baliṁ nyagrodhavṛkṣeṣu tithau ṣaṣṭhyāṁ nivedayet || 6, 36 10 2
ajānanaścalākṣibhrūḥ kāmarūpī mahāyaśāḥ | 6, 36 11 1
bālaṁ bālapitā devo naigameṣo 'bhirakṣatu || 6, 36 11 2
athāto grahotpattimadhyāyaṁ vyākhyāsyāmaḥ || 6, 37 1 0
yathovāca bhagavān dhanvantariḥ || 6, 37 2 0
nava skandādayaḥ proktā bālānāṁ ya ime grahāḥ | 6, 37 3 1
śrīmanto divyavapuṣo nārīpuruṣavigrahāḥ || 6, 37 3 2
ete guhasya rakṣārthaṁ kṛttikomāgniśūlibhiḥ | 6, 37 4 1
sṛṣṭāḥ śaravaṇasthasya rakṣitasyātmatejasā || 6, 37 4 2
strīvigrahā grahā ye tu nānārūpā mayeritāḥ | 6, 37 5 1
gaṅgomākṛttikānāṁ te bhāgā rājasatāmasāḥ || 6, 37 5 2
naigameṣastu pārvatyā sṛṣṭo meṣānano grahaḥ | 6, 37 6 1
kumāradhārī devasya guhasyātmasamaḥ sakhā || 6, 37 6 2
skandāpasmārasaṁjño yaḥ so 'gnināgnisamadyutiḥ | 6, 37 7 1
sa ca skandasakhā nāma viśākha iti cocyate || 6, 37 7 2
skandaḥ sṛṣṭo bhagavatā devena tripurāriṇā | 6, 37 8 1
bibharti cāparāṁ saṁjñāṁ kumāra iti sa grahaḥ || 6, 37 8 2
bālalīlādharo yo 'yaṁ devo rudrāgnisaṁbhavaḥ | 6, 37 9 1
mithyācāreṣu bhagavān svayaṁ naiṣa pravartate || 6, 37 9 2
kumāraḥ skandasāmānyādatra kecidapaṇḍitāḥ | 6, 37 10 1
gṛhṇātītyalpavijñānā bruvate dehacintakāḥ || 6, 37 10 2
tato bhagavati skande surasenāpatau kṛte | 6, 37 11 1
upatasthurgrahāḥ sarve dīptaśaktidharaṁ guham || 6, 37 11 2
ūcuḥ prāñjalayaścainaṁ vṛttiṁ naḥ saṁvidhatsva vai | 6, 37 12 1
teṣāmarthe tataḥ skandaḥ śivaṁ devamacodayat || 6, 37 12 2
tato grahāṁstānuvāca bhagavān bhaganetrahṛt | 6, 37 13 1
tiryagyoniṁ mānuṣaṁ ca tritayaṁ jagat || 6, 37 13 2
parasparopakāreṇa vartate dhāryate 'pi ca | 6, 37 14 1
devā manuṣyān prīṇanti tairyagyonīṁstathaiva ca || 6, 37 14 2
vartamānair yathākālaṁ śītavarṣoṣṇamārutaiḥ | 6, 37 15 1
ijyāñjalinamaskārajapahomavratādibhiḥ || 6, 37 15 2
narāḥ samyak prayuktaiśca prīṇanti tridiveśvarān | 6, 37 16 1
bhāgadheyaṁ vibhaktaṁ ca śeṣaṁ kiṁcin na vidyate || 6, 37 16 2
tadyuṣmākaṁ śubhā vṛttirbāleṣveva bhaviṣyati | 6, 37 17 1
kuleṣu yeṣu nejyante devāḥ pitara eva ca || 6, 37 17 2
brāhmaṇāḥ sādhavaścaiva guravo 'tithayastathā | 6, 37 18 1
nivṛttācāraśauceṣu parapākopajīviṣu || 6, 37 18 2
utsannabalibhikṣeṣu bhinnakāṁsyopabhojiṣu | 6, 37 19 1
gṛheṣu teṣu ye bālāstān gṛhṇīdhvamaśaṅkitāḥ || 6, 37 19 2
tatra vo vipulā vṛttiḥ pūjā caiva bhaviṣyati | 6, 37 20 1
evaṁ grahāḥ samutpannā bālān gṛhṇanti cāpyataḥ || 6, 37 20 2
grahopasṛṣṭā bālāstu duścikitsyatamā matāḥ | 6, 37 21 1
vaikalyaṁ maraṇaṁ cāpi dhruvaṁ skandagrahe matam || 6, 37 21 2
skandagraho 'tyugratamaḥ sarveṣveva yataḥ smṛtaḥ | 6, 37 22 1
anyo vā sarvarūpastu na sādhyo graha ucyate || 6, 37 22 2
athāto yonivyāpatpratiṣedhaṁ vyākhyāsyāmaḥ || 6, 38 1 0
yathovāca bhagavān dhanvantariḥ || 6, 38 2 0
pravṛddhaliṅgaṁ puruṣaṁ yātyartham upasevate | 6, 38 3 1
rūkṣadurbalabālā yā tasyā vāyuḥ prakupyati || 6, 38 3 2
sa duṣṭo yonimāsādya yonirogāya kalpate | 6, 38 4 1
trayāṇām api doṣāṇāṁ yathāsvaṁ lakṣaṇena tu || 6, 38 4 2
viṁśatirvyāpado yonernirdiṣṭā rogasaṁgrahe | 6, 38 5 1
mithyācāreṇa yāḥ strīṇāṁ praduṣṭenārtavena ca || 6, 38 5 2
jāyante bījadoṣācca daivācca śṛṇu tāḥ pṛthak | 6, 38 6 1
udāvartā tathā vandhyā viplutā ca pariplutā || 6, 38 6 2
vātalā ceti vātotthāḥ pittotthā rudhirakṣarā | 6, 38 7 1
vāminī sraṁsinī cāpi putraghnī pittalā ca yā || 6, 38 7 2
atyānandā ca yā yoniḥ karṇinī caraṇādvayam | 6, 38 8 1
śleṣmalā ca kaphājjñeyā ṣaṇḍākhyā phalinī tathā || 6, 38 8 2
mahatī sūcivaktrā ca sarvajeti tridoṣajā | 6, 38 9 1
saphenilamudāvartā rajaḥ kṛcchreṇa muñcati || 6, 38 9 2
vandhyāṁ naṣṭārtavāṁ vidyādviplutāṁ nityavedanām | 6, 38 10 1
pariplutāyāṁ bhavati grāmyadharme rujā bhṛśam || 6, 38 10 2
vātalā karkaśā stabdhā śūlanistodapīḍitā | 6, 38 11 1
catasṛṣvapi cādyāsu bhavantyanilavedanāḥ || 6, 38 11 2
sadāhaṁ prakṣaratyasraṁ yasyāṁ sā lohitakṣarā | 6, 38 12 1
savātamudgiredbījaṁ vāminī rajasā yutam || 6, 38 12 2
prasraṁsinī syandate tu kṣobhitā duḥprasūśca yā | 6, 38 13 1
sthitaṁ sthitaṁ hanti garbhaṁ putraghnī raktasaṁsravāt || 6, 38 13 2
atyarthaṁ pittalā yonirdāhapākajvarānvitā | 6, 38 14 1
catasṛṣvapi cādyāsu pittaliṅgocchrayo bhavet || 6, 38 14 2
atyānandā na saṁtoṣaṁ grāmyadharmeṇa gacchati | 6, 38 15 1
karṇinyāṁ karṇikā yonau śleṣmāsṛgbhyāṁ prajāyate || 6, 38 15 2
maithune 'caraṇā pūrvaṁ puruṣādatiricyate | 6, 38 16 1
bahuśaścāticaraṇādanyā bījaṁ na vindati || 6, 38 16 2
śleṣmalā picchilā yoniḥ kaṇḍūyuktātiśītalā | 6, 38 17 1
catasṛṣvapi cādyāsu śleṣmaliṅgocchritirbhavet || 6, 38 17 2
anārtavastanā ṣaṇḍī kharasparśā ca maithune | 6, 38 18 1
atikāyagṛhītāyāstaruṇyāḥ phalinī bhavet || 6, 38 18 2
vivṛtātimahāyoniḥ sūcīvaktrātisaṁvṛtā | 6, 38 19 1
sarvaliṅgasamutthānā sarvadoṣaprakopajā || 6, 38 19 2
catasṛṣvapi cādyāsu sarvaliṅgocchritirbhavet | 6, 38 20 1
pañcāsādhyā bhavantīmā yonayaḥ sarvadoṣajāḥ || 6, 38 20 2
pratidoṣaṁ tu sādhyāsu snehādikrama iṣyate | 6, 38 21 1
dadyāduttarabastīṁśca viśeṣeṇa yathoditān || 6, 38 21 2
karkaśāṁ śītalāṁ stabdhāmalpasparśāṁ ca maithune | 6, 38 22 1
kumbhīsvedairupacaret sānūpaudakasaṁyutaiḥ || 6, 38 22 2
madhurauṣadhasaṁyuktān vesavārāṁśca yoniṣu | 6, 38 23 1
nikṣipeddhārayeccāpi picutailamatandritaḥ || 6, 38 23 2
dhāvanāni ca pathyāni kurvītāpūraṇāni ca | 6, 38 24 1
oṣacoṣānvitāsūktaṁ kuryācchītaṁ vidhiṁ bhiṣak || 6, 38 24 2
durgandhāṁ picchilāṁ cāpi cūrṇaiḥ pañcakaṣāyajaiḥ | 6, 38 25 1
pūrayedrājavṛkṣādikaṣāyaiścāpi dhāvanam || 6, 38 25 2
yonyāṁ tu pūyasrāviṇyāṁ śodhanadravyasaṁbhṛtaiḥ | 6, 38 26 1
sagomūtraiḥ salavaṇaiḥ śodhanaṁ hitamiṣyate || 6, 38 26 2
bṛhatīphalakalkasya dviharidrāyutasya ca | 6, 38 27 1
kaṇḍūmatīmalpasparśāṁ pūrayeddhūpayettathā || 6, 38 27 2
vartiṁ pradadyāt karṇinyāṁ śodhanadravyasaṁbhṛtām | 6, 38 28 1
prasraṁsinīṁ ghṛtābhyaktāṁ kṣīrasvinnāṁ praveśayet || 6, 38 28 2
pidhāya vesavāreṇa tato bandhaṁ samācaret | 6, 38 29 1
pratidoṣaṁ vidadhyācca surāriṣṭāsavān bhiṣak || 6, 38 29 2
prātaḥ prātarniṣeveta rasonāduddhṛtaṁ rasam | 6, 38 30 1
kṣīramāṁsarasaprāyam āhāraṁ vidadhīta ca || 6, 38 30 2
śukrārtavādayo doṣāḥ stanarogāśca kīrtitāḥ | 6, 38 31 1
klaibyasthānāni mūḍhasya garbhasya vidhireva ca || 6, 38 31 2
garbhiṇīpratirogeṣu cikitsā cāpyudāhṛtā | 6, 38 32 1
sarvathā tāṁ prayuñjīta yonivyāpatsu buddhimān | 6, 38 32 2
apaprajātārogāṁśca cikitseduttarādbhiṣak || 6, 38 32 3
athāto jvarapratiṣedhaṁ vyākhyāsyāmaḥ || 6, 39 1 1
yathovāca bhagavān dhanvantariḥ || 6, 39 2 1
yenāmṛtam apāṁ madhyāduddhṛtaṁ pūrvajanmani | 6, 39 3 1
yato 'maratvaṁ samprāptās tridaśāstridiveśvarāt || 6, 39 3 2
śiṣyāstaṁ devamāsīnaṁ papracchuḥ suśrutādayaḥ | 6, 39 4 1
vraṇasyopadravāḥ proktā vraṇināmapyataḥ param || 6, 39 4 2
samāsād vyāsataścaiva brūhi no bhiṣajāṁvara | 6, 39 5 1
upadraveṇa juṣṭasya vraṇaḥ kṛcchreṇa sidhyati || 6, 39 5 2
upadravāstu vraṇinaḥ kṛcchrasādhyāḥ prakīrtitāḥ | 6, 39 6 1
prakṣīṇabalamāṁsasya śeṣadhātuparikṣayāt || 6, 39 6 2
tasmād upadravān kṛtsnān brūhi naḥ sacikitsitān | 6, 39 7 1
sarvakāyacikitsāsu ye dṛṣṭāḥ paramarṣiṇā || 6, 39 7 2
teṣāṁ tadvacanaṁ śrutvā prābravīdbhiṣajāṁvaraḥ | 6, 39 8 1
jvaramādau pravakṣyāmi sa rogānīkarāṭ smṛtaḥ || 6, 39 8 2
rudrakopāgnisambhūtaḥ sarvabhūtapratāpanaḥ | 6, 39 9 1
taistair nāmabhiranyeṣāṁ sattvānāṁ parikīrtyate || 6, 39 9 2
janmādau nidhane caiva prāyo viśati dehinam | 6, 39 10 1
ataḥ sarvavikārāṇāmayaṁ rājā prakīrtitaḥ || 6, 39 10 2
ṛte devamanuṣyebhyo nānyo viṣahate tu tam | 6, 39 11 1
karmaṇā labhate yasmāddevatvaṁ mānuṣādapi || 6, 39 11 2
punaścaiva cyutaḥ svargānmānuṣyamanuvartate | 6, 39 12 1
tasmāt te devabhāvena sahante mānuṣā jvaram || 6, 39 12 2
śeṣāḥ sarve vipadyante tairyagyonā jvarārditāḥ | 6, 39 13 1
svedāvarodhaḥ saṁtāpaḥ sarvāṅgagrahaṇaṁ tathā || 6, 39 13 2
vikārā yugapadyasmin jvaraḥ sa parikīrtitaḥ | 6, 39 14 1
doṣaiḥ pṛthak samastaiśca dvandvairāgantureva ca || 6, 39 14 2
anekakāraṇotpannaḥ smṛtastvaṣṭavidho jvaraḥ | 6, 39 15 1
doṣāḥ prakupitāḥ sveṣu kāleṣu svaiḥ prakopaṇaiḥ || 6, 39 15 2
vyāpya dehamaśeṣeṇa jvaramāpādayanti hi | 6, 39 16 1
duṣṭāḥ svahetubhir doṣāḥ prāpyāmāśayamūṣmaṇā || 6, 39 16 2
sahitā rasamāgatya rasasvedapravāhiṇām | 6, 39 17 1
srotasāṁ mārgamāvṛtya mandīkṛtya hutāśanam || 6, 39 17 2
nirasya bahirūṣmāṇaṁ paktisthānācca kevalam | 6, 39 18 1
śarīraṁ samabhivyāpya svakāleṣu jvarāgamam || 6, 39 18 2
janayatyatha vṛddhiṁ vā svavarṇaṁ ca tvagādiṣu | 6, 39 19 1
mithyātiyuktairapi ca snehādyaiḥ karmabhir nṛṇām || 6, 39 19 2
vividhādabhighātācca rogotthānāt prapākataḥ | 6, 39 20 1
śramāt kṣayādajīrṇācca viṣātsātmyartuparyayāt || 6, 39 20 2
oṣadhīpuṣpagandhācca śokānnakṣatrapīḍayā | 6, 39 21 1
abhicārābhiśāpābhyāṁ manobhūtābhiśaṅkayā || 6, 39 21 2
strīṇāmapaprajātānāṁ prajātānāṁ tathāhitaiḥ | 6, 39 22 1
stanyāvataraṇe caiva jvaro doṣaiḥ pravartate || 6, 39 22 2
tair vegavadbhir bahudhā samudbhrāntair vimārgagaiḥ | 6, 39 23 1
vikṣipyamāṇo 'ntaragnirbhavatyāśu bahiścaraḥ || 6, 39 23 2
ruṇaddhi cāpyapāṁdhātuṁ yasmāttasmājjvarāturaḥ | 6, 39 24 1
bhavatyatyuṣṇagātraśca jvaritastena cocyate || 6, 39 24 2
śramo 'ratirvivarṇatvaṁ vairasyaṁ nayanaplavaḥ | 6, 39 25 1
icchādveṣau muhuścāpi śītavātātapādiṣu || 6, 39 25 2
jṛmbhāṅgamardo gurutā romaharṣo 'rucistamaḥ | 6, 39 26 1
apraharṣaśca śītaṁ ca bhavatyutpatsyati jvare || 6, 39 26 2
sāmānyato viśeṣāttu jṛmbhātyarthaṁ samīraṇāt | 6, 39 27 1
pittānnayanayor dāhaḥ kaphān nānnābhinandanam || 6, 39 27 2
sarvaliṅgasamavāyaḥ sarvadoṣaprakopaje | 6, 39 28 1
dvayor dvayostu rūpeṇa saṁsṛṣṭaṁ dvandvajaṁ viduḥ || 6, 39 28 2
vepathurviṣamo vegaḥ kaṇṭhauṣṭhapariśoṣaṇam | 6, 39 29 1
nidrānāśaḥ kṣutaḥ stambho gātrāṇāṁ raukṣyam eva ca || 6, 39 29 2
śirohṛdgātrarugvaktravairasyaṁ baddhaviṭkatā | 6, 39 30 1
jṛmbhādhmānaṁ tathā śūlaṁ bhavatyanilaje jvare || 6, 39 30 2
vegastīkṣṇo 'tisāraśca nidrālpatvaṁ tathā vamiḥ | 6, 39 31 1
kaṇṭhauṣṭhamukhanāsānāṁ pākaḥ svedaśca jāyate || 6, 39 31 2
pralāpaḥ kaṭutā vaktre mūrcchā dāho madastṛṣā | 6, 39 32 1
pītaviṇmūtranetratvaṁ paittike bhrama eva ca || 6, 39 32 2
gauravaṁ śītamutkleśo romaharṣo 'tinidratā | 6, 39 33 1
srotorodho rugalpatvaṁ praseko madhurāsyatā || 6, 39 33 2
nātyuṣṇagātratā chardiraṅgasādo 'vipākatā | 6, 39 34 1
pratiśyāyo 'ruciḥ kāsaḥ kaphaje 'kṣṇośca śuklatā || 6, 39 34 2
nidrānāśo bhramaḥ śvāsastandrā suptāṅgatāruciḥ | 6, 39 35 1
tṛṣṇā moho madaḥ stambho dāhaḥ śītaṁ hṛdi vyathā || 6, 39 35 2
paktiścireṇa doṣāṇāmunmādaḥ śyāvadantatā | 6, 39 36 1
rasanā paruṣā kṛṣṇā sandhimūrdhāsthijā rujaḥ || 6, 39 36 2
nirbhugne kaluṣe netre karṇau śabdaruganvitau | 6, 39 37 1
pralāpaḥ srotasāṁ pākaḥ kūjanaṁ cetanācyutiḥ || 6, 39 37 2
svedamūtrapurīṣāṇāmalpaśaḥ sucirāt srutiḥ | 6, 39 38 1
sarvaje sarvaliṅgāni viśeṣaṁ cātra me śṛṇu || 6, 39 38 2
nātyuṣṇaśīto 'lpasaṁjño bhrāntaprekṣī hatasvaraḥ | 6, 39 39 1
kharajihvaḥ śuṣkakaṇṭhaḥ svedaviṇmūtravarjitaḥ || 6, 39 39 2
sāsro nirbhugnahṛdayo bhaktadveṣī hataprabhaḥ | 6, 39 40 1
śvasannipatitaḥ śete pralāpopadravāyutaḥ || 6, 39 40 2
tamabhinyāsamityāhur hataujasamathāpare | 6, 39 41 1
sannipātajvaraṁ kṛcchramasādhyamapare viduḥ || 6, 39 41 2
nidropetamabhinyāsaṁ kṣīṇamenaṁ hataujasam | 6, 39 42 1
saṁnyastagātraṁ saṁnyāsaṁ vidyātsarvātmake jvare || 6, 39 42 2
ojo visraṁsate yasya pittānilasamucchrayāt | 6, 39 43 1
sa gātrastambhaśītābhyāṁ śayanepsuracetanaḥ || 6, 39 43 2
api jāgrat svapan jantustandrāluśca pralāpavān | 6, 39 44 1
saṁhṛṣṭaromā srastāṅgo mandasantāpavedanaḥ || 6, 39 44 2
ojonirodhajaṁ tasya jānīyāt kuśalo bhiṣak | 6, 39 45 1
saptame divase prāpte daśame dvādaśe 'pi vā || 6, 39 45 2
punar ghorataro bhūtvā praśamaṁ yāti hanti vā | 6, 39 46 1
dvidoṣocchrāyaliṅgāstu dvandvajāstrividhāḥ smṛtāḥ || 6, 39 46 2
tṛṣṇā mūrcchā bhramo dāhaḥ svapnanāśaḥ śirorujā | 6, 39 47 1
kaṇṭhāsyaśoṣo vamathū romaharṣo 'rucistathā || 6, 39 47 2
parvabhedaśca jṛmbhā ca vātapittajvarākṛtiḥ | 6, 39 48 1
staimityaṁ parvaṇāṁ bhedo nidrā gauravam eva ca || 6, 39 48 2
śirograhaḥ pratiśyāyaḥ kāsaḥ svedapravartanam | 6, 39 49 1
santāpo madhyavegaśca vātaśleṣmajvarākṛtiḥ || 6, 39 49 2
liptatiktāsyatā tandrā mohaḥ kāso 'rucistṛṣā | 6, 39 50 1
muhurdāho muhuḥ śītaṁ śleṣmapittajvarākṛtiḥ || 6, 39 50 2
kṛśānāṁ jvaramuktānāṁ mithyāhāravihāriṇām | 6, 39 51 1
doṣaḥ svalpo 'pi saṁvṛddho dehināmanileritaḥ || 6, 39 51 2
satatānyedyuṣkatryākhyacāturthān sapralepakān | 6, 39 52 1
kaphasthānavibhāgena yathāsaṁkhyaṁ karoti hi || 6, 39 52 2
ahorātrād ahorātrāt sthānāt sthānaṁ prapadyate | 6, 39 53 1
tataścāmāśayaṁ prāpya doṣaḥ kuryājjvaraṁ nṛṇām || 6, 39 53 2
tathā pralepako jñeyaḥ śoṣiṇāṁ prāṇanāśanaḥ | 6, 39 54 1
duścikitsyatamo mandaḥ sukaṣṭo dhātuśoṣakṛt || 6, 39 54 2
kaphasthāneṣu vā doṣastiṣṭhan dvitricaturṣu vā | 6, 39 55 1
viparyayākhyān kurute viṣamān kṛcchrasādhanān || 6, 39 55 2
paro hetuḥ svabhāvo vā viṣame kaiścidīritaḥ | 6, 39 56 1
āgantuścānubandho hi prāyaśo viṣamajvare || 6, 39 56 2
vātādhikatvāt pravadanti tajjñāstṛtīyakaṁ cāpi caturthakaṁ ca | 6, 39 57 1
aupatyake madyasamudbhave ca hetuṁ jvare pittakṛtaṁ vadanti || 6, 39 57 2
pralepakaṁ vātabalāsakaṁ ca kaphādhikatvena vadanti tajjñāḥ | 6, 39 58 1
mūrcchānubandhā viṣamajvarā ye prāyeṇa te dvandvasamutthitāstu || 6, 39 58 2
tvaksthau śleṣmānilau śītamādau janayato jvare | 6, 39 59 1
tayoḥ praśāntayoḥ pittamante dāhaṁ karoti ca || 6, 39 59 2
karotyādau tathā pittaṁ tvaksthaṁ dāhamatīva ca | 6, 39 60 1
praśānte kurutas tasmin śītam ante ca tāvapi || 6, 39 60 2
dvāvetau dāhaśītādī jvarau saṁsargajau smṛtau | 6, 39 61 1
dāhapūrvastayoḥ kaṣṭaḥ kṛcchrasādhyaśca sa smṛtaḥ || 6, 39 61 2
prasaktaścābhighātotthaścetanāprabhavastu yaḥ | 6, 39 62 1
rātryahnoḥ ṣaṭsu kāleṣu kīrtiteṣu tathā purā || 6, 39 62 2
prasahya viṣamo 'bhyeti mānavaṁ bahudhā jvaraḥ | 6, 39 63 1
sa cāpi viṣamo dehaṁ na kadācidvimuñcati || 6, 39 63 2
glānigauravakārśyebhyaḥ sa yasmānna pramucyate | 6, 39 64 1
vege tu samatikrānte gato 'yamiti lakṣyate || 6, 39 64 2
dhātvantarastho līnatvānna saukṣmyādupalabhyate | 6, 39 65 1
alpadoṣendhanaḥ kṣīṇaḥ kṣīṇendhana ivānalaḥ || 6, 39 65 2
doṣo 'lpo 'hitasambhūto jvarotsṛṣṭasya vā punaḥ | 6, 39 66 1
dhātumanyatamaṁ prāpya karoti viṣamajvaram || 6, 39 66 2
satataṁ rasaraktasthaḥ so 'nyedyuḥ piśitāśritaḥ | 6, 39 67 1
medogatastṛtīye 'hni tvasthimajjagataḥ punaḥ || 6, 39 67 2
kuryāccāturthakaṁ ghoramantakaṁ rogasaṁkaram | 6, 39 68 1
kecidbhūtābhiṣaṅgotthaṁ bruvate viṣamajvaram || 6, 39 68 2
saptāhaṁ vā daśāhaṁ vā dvādaśāham athāpi vā | 6, 39 69 1
santatyā yo 'visargī syātsaṁtataḥ sa nigadyate || 6, 39 69 2
ahorātre satatako dvau kālāvanuvartate | 6, 39 70 1
anyedyuṣkastvahorātrād ekakālaṁ pravartate || 6, 39 70 2
tṛtīyakastṛtīye 'hni caturthe 'hni caturthakaḥ | 6, 39 71 1
vātenodīryamāṇāśca hrīyamāṇāśca sarvataḥ | 6, 39 71 2
ekadvidoṣā martyānāṁ tasminnevodite 'hani || 6, 39 71 3
velāṁ tām eva kurvanti jvaravege muhurmuhuḥ | 6, 39 72 1
vātenoddhūyamānastu yathā pūryeta sāgaraḥ || 6, 39 72 2
vātenodīritāstadvaddoṣāḥ kurvanti vai jvarān | 6, 39 73 1
yathā vegāgame velāṁ chādayitvā mahodadheḥ || 6, 39 73 2
vegahānau tadevāmbhastatraivāntarnilīyate | 6, 39 74 1
doṣavegodaye tadvad udīryeta jvaro 'sya vai || 6, 39 74 2
vegahānau praśāmyeta yathāmbhaḥ sāgare tathā | 6, 39 75 1
vividhenābhighātena jvaro yaḥ sampravartate || 6, 39 75 2
yathādoṣaprakopaṁ tu tathā manyeta taṁ jvaram | 6, 39 76 1
śyāvāsyatā viṣakṛte dāhātīsārahṛdgrahāḥ || 6, 39 76 2
abhaktaruk pipāsā ca todo mūrcchā balakṣayaḥ | 6, 39 77 1
oṣadhīgandhaje mūrcchā śiroruk vamathuḥ kṣavaḥ || 6, 39 77 2
kāmaje cittavibhraṁśastandrālasyamarocakaḥ | 6, 39 78 1
hṛdaye vedanā cāsya gātraṁ ca pariśuṣyati || 6, 39 78 2
bhayāt pralāpaḥ śokācca bhavet kopācca vepathuḥ | 6, 39 79 1
abhicārābhiśāpābhyāṁ mohastṛṣṇā ca jāyate || 6, 39 79 2
bhūtābhiṣaṅgādudvegahāsyakampanarodanam | 6, 39 80 1
śramakṣayābhighātebhyo dehināṁ kupito 'nilaḥ || 6, 39 80 2
pūrayitvākhilaṁ dehaṁ jvaramāpādayedbhṛśam | 6, 39 81 1
rogāṇāṁ tu samutthānād vidāhāgantutas tathā || 6, 39 81 2
jvaro 'paraḥ sambhavati taistairanyaiśca hetubhiḥ | 6, 39 82 1
doṣāṇāṁ sa tu liṅgāni kadācin nātivartate || 6, 39 82 2
gurutā hṛdayotkleśaḥ sadanaṁ chardyarocakau | 6, 39 83 1
rasasthe tu jvare liṅgaṁ dainyaṁ cāsyopajāyate || 6, 39 83 2
raktaniṣṭhīvanaṁ dāhaḥ svedaśchardanavibhramau | 6, 39 84 1
pralāpaḥ piṭikā tṛṣṇā raktaprāpte jvare nṛṇām || 6, 39 84 2
piṇḍikodveṣṭanaṁ tṛṣṇā sṛṣṭamūtrapurīṣatā | 6, 39 85 1
ūṣmāntardāhavikṣepau glāniḥ syānmāṁsage jvare || 6, 39 85 2
bhṛśaṁ svedastṛṣā mūrcchā pralāpaśchardireva ca | 6, 39 86 1
daurgandhyārocakau glānirmedaḥsthe cāsahiṣṇutā || 6, 39 86 2
bhedo 'sthnāṁ kuñcanaṁ śvāso virekaśchardireva ca | 6, 39 87 1
vikṣepaṇaṁ ca gātrāṇāmetadasthigate jvare || 6, 39 87 2
tamaḥpraveśanaṁ hikkā kāsaḥ śaityaṁ vamistathā | 6, 39 88 1
antardāho mahāśvāso marmacchedaśca majjage | 6, 39 88 2
maraṇaṁ prāpnuyāttatra śukrasthānagate jvare || 6, 39 88 3
śephasaḥ stabdhatā mokṣaḥ śukrasya tu viśeṣataḥ | 6, 39 89 1
dagdhvendhanaṁ yathā vahnirdhātūn hatvā yathā viṣam || 6, 39 89 2
kṛtakṛtyo vrajecchāntiṁ dehaṁ hatvā tathā jvaraḥ | 6, 39 90 1
vātapittakaphotthānāṁ jvarāṇāṁ lakṣaṇaṁ yathā || 6, 39 90 2
tathā teṣāṁ bhiṣagbrūyādrasādiṣvapi buddhimān | 6, 39 91 1
samastaiḥ sannipātena dhātustham api nirdiśet || 6, 39 91 2
dvandvajaṁ dvandvajaireva doṣaiścāpi vadet kṛtam | 6, 39 92 1
gambhīrastu jvaro jñeyo hyantardāhena tṛṣṇayā || 6, 39 92 2
ānaddhatvena cātyarthaṁ śvāsakāsodgamena ca | 6, 39 93 1
hataprabhendriyaṁ kṣīṇamarocakanipīḍitam || 6, 39 93 2
gambhīratīkṣṇavegārtaṁ jvaritaṁ parivarjayet | 6, 39 94 1
hīnamadhyādhikair doṣais trisaptadvādaśāhikaḥ || 6, 39 94 2
jvaravego bhavettīvro yathāpūrvaṁ sukhakriyaḥ | 6, 39 95 1
kālo hyeṣa yamaścaiva niyatirmṛtyureva ca || 6, 39 95 2
tasmin vyapagate dehājjanmeha punarucyate | 6, 39 96 1
iti jvarāḥ samākhyātāḥ karmedānīṁ pravakṣyate || 6, 39 96 2
jvarasya pūrvarūpeṣu vartamāneṣu buddhimān | 6, 39 97 1
pāyayeta ghṛtaṁ svacchaṁ tataḥ sa labhate sukham || 6, 39 97 2
vidhirmārutajeṣveṣa paittikeṣu virecanam | 6, 39 98 1
mṛdu pracchardanaṁ tadvatkaphajeṣu vidhīyate || 6, 39 98 2
sarvadvidoṣajeṣūktaṁ yathādoṣaṁ vikalpayet | 6, 39 99 1
asnehanīyo 'śodhyaśca saṁyojyo laṅghanādinā || 6, 39 99 2
rūpaprāgrūpayor vidyānnānātvaṁ vahnidhūmavat | 6, 39 100 1
pravyaktarūpeṣu hitamekāntenāpatarpaṇam || 6, 39 100 2
āmāśayasthe doṣe tu sotkleśe vamanaṁ param | 6, 39 101 1
ānaddhaḥ stimitair doṣair yāvantaṁ kālamāturaḥ || 6, 39 101 2
kuryādanaśanaṁ tāvattataḥ saṁsargamācaret | 6, 39 102 1
na laṅghayenmārutaje kṣayaje mānase tathā || 6, 39 102 2
alaṅghyāścāpi ye pūrvaṁ dvivraṇīye prakīrtitāḥ | 6, 39 103 1
anavasthitadoṣāgnerlaṅghanaṁ doṣapācanam || 6, 39 103 2
jvaraghnaṁ dīpanaṁ kāṅkṣārucilāghavakārakam | 6, 39 104 1
sṛṣṭamārutaviṇmūtraṁ kṣutpipāsāsahaṁ laghum || 6, 39 104 2
prasannātmendriyaṁ kṣāmaṁ naraṁ vidyāt sulaṅghitam | 6, 39 105 1
balakṣayastṛṣā śoṣastandrānidrābhramaklamāḥ || 6, 39 105 2
upadravāśca śvāsādyāḥ sambhavantyatilaṅghanāt | 6, 39 106 1
dīpanaṁ kaphavicchedi pittavātānulomanam || 6, 39 106 2
kaphavātajvarārtebhyo hitamuṣṇāmbu tṛṭchidam | 6, 39 107 1
taddhi mārdavakṛddoṣasrotasāṁ śītamanyathā || 6, 39 107 2
sevyamānena toyena jvaraḥ śītena vardhate | 6, 39 108 1
pittamadyaviṣottheṣu śītalaṁ tiktakaiḥ śṛtam || 6, 39 108 2
gāṅgeyanāgarośīraparpaṭodīcyacandanaiḥ | 6, 39 109 1
dīpanī pācanī laghvī jvarārtānāṁ jvarāpahā || 6, 39 109 2
annakāle hitā peyā yathāsvaṁ pācanaiḥ kṛtā | 6, 39 110 1
bahudoṣasya mandāgneḥ saptarātrāt paraṁ jvare || 6, 39 110 2
laṅghanāmbuyavāgūbhir yadā doṣo na pacyate | 6, 39 111 1
tadā taṁ mukhavairasyatṛṣṇārocakanāśanaiḥ || 6, 39 111 2
kaṣāyaiḥ pācanair hṛdyair jvaraghnaiḥ samupācaret | 6, 39 112 1
pañcamūlīkaṣāyaṁ tu pācanaṁ pavanajvare || 6, 39 112 2
sakṣaudraṁ paittike mustakaṭukendrayavaiḥ kṛtam | 6, 39 113 1
pippalyādikaṣāyaṁ tu kaphaje paripācanam || 6, 39 113 2
dvandvajeṣu tu saṁsṛṣṭaṁ dadyādatha vivarjayet | 6, 39 114 1
pītāmburlaṅghito bhukto 'jīrṇī kṣīṇaḥ pipāsitaḥ || 6, 39 114 2
mṛdau jvare laghau dehe pracaleṣu maleṣu ca | 6, 39 115 1
pakvaṁ doṣaṁ vijānīyājjvare deyaṁ tadauṣadham || 6, 39 115 2
doṣaprakṛtivaikṛtyādekeṣāṁ pakvalakṣaṇam | 6, 39 116 1
hṛdayodveṣṭanaṁ tandrā lālāsrutirarocakaḥ || 6, 39 116 2
doṣāpravṛttirālasyaṁ vibandho bahumūtratā | 6, 39 117 1
gurūdaratvam asvedo na paktiḥ śakṛto 'ratiḥ || 6, 39 117 2
svāpaḥ stambho gurutvaṁ ca gātrāṇāṁ vahnimārdavam | 6, 39 118 1
mukhasyāśuddhiraglāniḥ prasaṅgī balavāñjvaraḥ || 6, 39 118 2
liṅgairebhir vijānīyājjvaramāmaṁ vicakṣaṇaḥ | 6, 39 119 1
saptarātrātparaṁ kecinmanyante deyamauṣadham || 6, 39 119 2
daśarātrātparaṁ keciddātavyamiti niścitāḥ | 6, 39 120 1
paittike vā jvare deyamalpakālasamutthite || 6, 39 120 2
acirajvaritasyāpi deyaṁ syāddoṣapākataḥ | 6, 39 121 1
bheṣajaṁ hyāmadoṣasya bhūyo jvalayati jvaram || 6, 39 121 2
śodhanaṁ śamanīyaṁ tu karoti viṣamajvaram | 6, 39 122 1
cyavamānaṁ jvarotkliṣṭamupekṣeta malaṁ sadā || 6, 39 122 2
atipravartamānaṁ ca sādhayedatisāravat | 6, 39 123 1
yadā koṣṭhānugāḥ pakvā vibaddhāḥ srotasāṁ malāḥ || 6, 39 123 2
acirajvaritasyāpi tadā dadyādvirecanam | 6, 39 124 1
pakvo hyanirhṛto doṣo dehe tiṣṭhan mahātyayam || 6, 39 124 2
viṣamaṁ vā jvaraṁ kuryādbalavyāpadam eva ca | 6, 39 125 1
tasmānnirharaṇaṁ kāryaṁ doṣāṇāṁ vamanādibhiḥ || 6, 39 125 2
prākkarma vamanaṁ cāsya kāryamāsthāpanaṁ tathā | 6, 39 126 1
virecanaṁ tathā kuryācchirasaśca virecanam || 6, 39 126 2
kramaśaḥ baline deyaṁ vamanaṁ ślaiṣmike jvare | 6, 39 127 1
pittaprāye virekastu kāryaḥ praśithilāśaye || 6, 39 127 2
saruje 'nilaje kāryaṁ sodāvarte nirūhaṇam | 6, 39 128 1
kaṭīpṛṣṭhagrahārtasya dīptāgneranuvāsanam || 6, 39 128 2
śirogauravaśūlaghnam indriyapratibodhanam | 6, 39 129 1
kaphābhipanne śirasi kāryaṁ mūrdhavirecanam || 6, 39 129 2
durbalasya samādhmātamudaraṁ sarujaṁ dihet | 6, 39 130 1
dāruhaimavatīkuṣṭhaśatāhvāhiṅgusaindhavaiḥ || 6, 39 130 2
amlapiṣṭaiḥ sukhoṣṇaiśca pavane tūrdhvamāgate | 6, 39 131 1
ruddhamūtrapurīṣāya gude vartiṁ nidhāpayet || 6, 39 131 2
pippalīpippalīmūlayavānīcavyasādhitām | 6, 39 132 1
pāyayeta yavāgūṁ vā mārutādyanulominīm || 6, 39 132 2
śuddhasyobhayato yasya jvaraḥ śāntiṁ na gacchati | 6, 39 133 1
saśeṣadoṣarūkṣasya tasya taṁ sarpiṣā jayet || 6, 39 133 2
kṛśaṁ caivālpadoṣaṁ ca śamanīyairupācaret | 6, 39 134 1
upavāsair balasthaṁ tu jvare saṁtarpaṇotthite || 6, 39 134 2
klinnāṁ yavāgūṁ mandāgniṁ tṛṣārtaṁ pāyayennaram | 6, 39 135 1
tṛṭchardidāhagharmārtaṁ madyapaṁ lājatarpaṇam || 6, 39 135 2
sakṣaudramambhasā paścājjīrṇe yūṣarasaudanam | 6, 39 136 1
upavāsaśramakṛte kṣīṇaṁ vātādhike jvare || 6, 39 136 2
dīptāgniṁ bhojayet prājño naraṁ māṁsarasaudanam | 6, 39 137 1
mudgayūṣaudanaścāpi hitaḥ kaphasamutthite || 6, 39 137 2
sa eva sitayā yuktaḥ śītaḥ pittajvare hitaḥ | 6, 39 138 1
dāḍimāmalamudgānāṁ yūṣaścānilapaittike || 6, 39 138 2
hrasvamūlakayūṣastu vātaśleṣmādhike hitaḥ | 6, 39 139 1
paṭolanimbayūṣastu pathyaḥ pittakaphātmake || 6, 39 139 2
dāhacchardiyutaṁ kṣāmaṁ nirannaṁ tṛṣṇayārditam | 6, 39 140 1
sitākṣaudrayutaṁ lājatarpaṇaṁ pāyayeta ca || 6, 39 140 2
kaphapittaparītasya grīṣme 'sṛkpittinastathā | 6, 39 141 1
madyanityasya na hitā yavāgūstamupācaret || 6, 39 141 2
yūṣairamlairanamlair vā jāṅgalaiśca rasair hitaiḥ | 6, 39 142 1
madyaṁ purāṇaṁ mandāgner yavānnopahitaṁ hitam || 6, 39 142 2
savyoṣaṁ vitarettakraṁ kaphārocakapīḍite | 6, 39 143 1
kṛśo 'lpadoṣo dīnaśca naro jīrṇajvarārditaḥ || 6, 39 143 2
vibaddhaḥ sṛṣṭadoṣaśca rūkṣaḥ pittānilajvarī | 6, 39 144 1
pipāsārtaḥ sadāho vā payasā sa sukhī bhavet || 6, 39 144 2
tadeva taruṇe pītaṁ viṣavaddhanti mānavam | 6, 39 145 1
sarvajvareṣu sulaghu mātrāvadbhojanaṁ hitam || 6, 39 145 2
vegāpāye 'nyathā taddhi jvaravegābhivardhanam | 6, 39 146 1
jvarito hitamaśnīyādyadyapyasyārucirbhavet || 6, 39 146 2
annakāle hyabhuñjānaḥ kṣīyate mriyate 'thavā | 6, 39 147 1
sa kṣīṇaḥ kṛcchratāṁ yāti yātyasādhyatvam eva ca || 6, 39 147 2
tasmād rakṣedbalaṁ puṁsāṁ bale sati hi jīvitam | 6, 39 148 1
gurvabhiṣyandyakāle ca jvarī nādyāt kathaṁcana || 6, 39 148 2
na tu tasyāhitaṁ bhuktamāyuṣe vā sukhāya vā | 6, 39 149 1
saṁtataṁ viṣamaṁ vāpi kṣīṇasya sucirotthitam || 6, 39 149 2
jvaraṁ saṁbhojanaiḥ pathyair laghubhiḥ samupācaret | 6, 39 150 1
mudgānmasūrāṁścaṇakān kulatthān samakuṣṭhakān || 6, 39 150 2
āhārakāle yūṣārthaṁ jvaritāya pradāpayet | 6, 39 151 1
paṭolapatraṁ vārtākaṁ kaṭhillaṁ pāpacailikam || 6, 39 151 2
karkoṭakaṁ parpaṭakaṁ gojihvāṁ bālamūlakam | 6, 39 152 1
patraṁ guḍūcyāḥ śākārthe jvaritānāṁ pradāpayet || 6, 39 152 2
lāvān kapiñjalāneṇān pṛṣatāñcharabhāñchaśān | 6, 39 153 1
kālapucchān kuraṅgāṁśca tathaiva mṛgamātṛkān || 6, 39 153 2
māṁsārthe māṁsasātmyānāṁ jvaritānāṁ pradāpayet | 6, 39 154 1
sārasakrauñcaśikhinaḥ kukkuṭāṁstittirāṁstathā || 6, 39 154 2
gurūṣṇatvānna śaṁsanti jvare kecic cikitsakāḥ | 6, 39 155 1
jvaritānāṁ prakopaṁ tu yadā yāti samīraṇaḥ || 6, 39 155 2
tadaite 'pi hi śasyante mātrākālopapāditāḥ | 6, 39 156 1
pariṣekān pradehāṁśca snehān saṁśodhanāni ca || 6, 39 156 2
snānābhyaṅgadivāsvapnaśītavyāyāmayoṣitaḥ | 6, 39 157 1
kaṣāyagururūkṣāṇi krodhādīni tathaiva ca || 6, 39 157 2
sāravanti ca bhojyāni varjayettaruṇajvarī | 6, 39 158 1
tathaiva navadhānyādiṁ varjayecca samāsataḥ || 6, 39 158 2
anavasthitadoṣāgnerebhiḥ saṁdhukṣito jvaraḥ | 6, 39 159 1
gambhīratīkṣṇavegatvaṁ yātyasādhyatvam eva ca || 6, 39 159 2
śītatoyadivāsvapnakrodhavyāyāmayoṣitaḥ | 6, 39 160 1
na seveta jvarotsṛṣṭo yāvanna balavān bhavet || 6, 39 160 2
muktasyāpi jvareṇāśu durbalasyāhitair jvaraḥ | 6, 39 161 1
pratyāpanno daheddehaṁ śuṣkaṁ vṛkṣamivānalaḥ || 6, 39 161 2
tasmāt kāryaḥ parīhāro jvaramuktair viriktavat | 6, 39 162 1
yāvanna prakṛtisthaḥ syāddoṣataḥ prāṇatastathā || 6, 39 162 2
jvare pramoho bhavati svalpair apyavaceṣṭitaiḥ | 6, 39 163 1
niṣaṇṇaṁ bhojayettasmānmūtroccārau ca kārayet || 6, 39 163 2
arocake gātrasāde vaivarṇye 'ṅgamalādiṣu | 6, 39 164 1
śāntajvaro 'pi śodhyaḥ syādanubandhabhayānnaraḥ || 6, 39 164 2
na jātu snāpayet prājñaḥ sahasā jvarakarśitam | 6, 39 165 1
tena saṁdūṣito hyasya punareva bhavejjvaraḥ || 6, 39 165 2
cikitsecca jvarān sarvānnimittānāṁ viparyayaiḥ | 6, 39 166 1
śramakṣayābhighātotthe mūlavyādhimupācaret || 6, 39 166 2
strīṇāmapaprajātānāṁ stanyāvataraṇe ca yaḥ | 6, 39 167 1
tatra saṁśamanaṁ kuryādyathādoṣaṁ vidhānavit || 6, 39 167 2
ataḥ saṁśamanīyāni kaṣāyāṇi nibodha me | 6, 39 168 1
sarvajvareṣu deyāni yāni vaidyena jānatā || 6, 39 168 2
pippalīsārivādrākṣāśatapuṣpāhareṇubhiḥ | 6, 39 169 1
kṛtaḥ kaṣāyaḥ saguḍo hanyācchvasanajaṁ jvaram || 6, 39 169 2
śṛtaṁ śītakaṣāyaṁ vā guḍūcyāḥ peyam eva tu | 6, 39 170 1
balādarbhaśvadaṁṣṭrāṇāṁ kaṣāyaṁ pādaśeṣitam || 6, 39 170 2
śarkarāghṛtasaṁyuktaṁ pibedvātajvarāpaham | 6, 39 171 1
śatapuṣpāvacākuṣṭhadevadāruhareṇukāḥ || 6, 39 171 2
kustumburūṇi naladaṁ mustaṁ caivāpsu sādhayet | 6, 39 172 1
kṣaudreṇa sitayā cāpi yuktaḥ kvātho 'nilādhike || 6, 39 172 2
drākṣāguḍūcīkāśmaryatrāyamāṇāḥ sasārivāḥ | 6, 39 173 1
niṣkvāthya saguḍaṁ kvāthaṁ pibedvātakṛte jvare || 6, 39 173 2
guḍūcyāḥ svaraso grāhyaḥ śatāvaryāśca tatsamaḥ | 6, 39 174 1
nihanyātsaguḍaḥ pītaḥ sadyo 'nilakṛtaṁ jvaram || 6, 39 174 2
ghṛtābhyaṅgasvedalepānavasthāsu ca yojayet | 6, 39 175 1
śrīparṇīcandanośīraparūṣakamadhūkajaḥ || 6, 39 175 2
śarkarāmadhuro hanti kaṣāyaḥ paittikaṁ jvaram | 6, 39 176 1
pītaṁ pittajvaraṁ hanyāt sārivādyaṁ saśarkaram || 6, 39 176 2
sayaṣṭīmadhukaṁ hanyāttathaivotpalapūrvakam | 6, 39 177 1
śṛtaṁ śītakaṣāyaṁ vā sotpalaṁ śarkarāyutam || 6, 39 177 2
guḍūcīpadmarodhrāṇāṁ sārivotpalayostathā | 6, 39 178 1
śarkarāmadhuraḥ kvāthaḥ śītaḥ pittajvarāpahaḥ || 6, 39 178 2
drākṣāragvadhayoścāpi kāśmaryasyāthavā punaḥ | 6, 39 179 1
svādutiktakaṣāyāṇāṁ kaṣāyaiḥ śarkarāyutaiḥ || 6, 39 179 2
suśītaiḥ śamayettṛṣṇāṁ pravṛddhāṁ dāham eva ca | 6, 39 180 1
śītaṁ madhuyutaṁ toyam ā kaṇṭhād vā pipāsitam || 6, 39 180 2
vāmayetpāyayitvā tu tena tṛṣṇā praśāmyati | 6, 39 181 1
kṣīraiḥ kṣīrikaṣāyaiśca suśītaiścandanāyutaiḥ || 6, 39 181 2
antardāhe vidhātavyamebhiścānyaiśca śītalaiḥ | 6, 39 182 1
padmakaṁ madhukaṁ drākṣāṁ puṇḍarīkamathotpalam || 6, 39 182 2
yavān bhṛṣṭānuśīrāṇi samaṅgāṁ kāśmarīphalam | 6, 39 183 1
nidadhyād apsu cāloḍya niśāparyuṣitaṁ tataḥ || 6, 39 183 2
kṣaudreṇa yuktaṁ pibato jvaradāhau praśāmyataḥ | 6, 39 184 1
jihvātālugalaklomaśoṣe mūrdhni ca dāpayet || 6, 39 184 2
keśaraṁ mātuluṅgasya madhusaindhavasaṁyutam | 6, 39 185 1
śarkarādāḍimābhyāṁ vā drākṣākharjūrayostathā || 6, 39 185 2
vairasye dhārayetkalkaṁ gaṇḍūṣaṁ ca tathā hitam | 6, 39 186 1
saptacchadaṁ guḍūcīṁ ca nimbaṁ sphūrjakam eva ca || 6, 39 186 2
kvāthayitvā pibet kvāthaṁ sakṣaudraṁ kaphaje jvare | 6, 39 187 1
kaṭutrikaṁ nāgapuṣpaṁ haridrā kaṭurohiṇī || 6, 39 187 2
kauṭajaṁ ca phalaṁ hanyāt sevyamānaṁ kaphajvaram | 6, 39 188 1
haridrāṁ citrakaṁ nimbamuśīrātiviṣe vacām || 6, 39 188 2
kuṣṭhamindrayavān mūrvāṁ paṭolaṁ cāpi sādhitam | 6, 39 189 1
pibenmaricasaṁyuktaṁ sakṣaudraṁ kaphaje jvare || 6, 39 189 2
sārivātiviṣākuṣṭhapurākhyaiḥ sadurālabhaiḥ | 6, 39 190 1
mustena ca kṛtaḥ kvāthaḥ pīto hanyāt kaphajvaram || 6, 39 190 2
mustaṁ vṛkṣakabījāni triphalā kaṭurohiṇī | 6, 39 191 1
parūṣakāṇi ca kvāthaḥ kaphajvaravināśanaḥ || 6, 39 191 2
rājavṛkṣādivargasya kaṣāyo madhusaṁyutaḥ | 6, 39 192 1
kaphavātajvaraṁ hanyācchīghraṁ kāle 'vacāritaḥ || 6, 39 192 2
nāgaraṁ dhānyakaṁ bhārgīmabhayāṁ suradāru ca | 6, 39 193 1
vacāṁ parpaṭakaṁ mustaṁ bhūtīkamatha kaṭphalam || 6, 39 193 2
niṣkvāthya kaphavātotthe kṣaudrahiṅgusamanvitam | 6, 39 194 1
dātavyaṁ śvāsakāsaghnaṁ śleṣmotseke galagrahe || 6, 39 194 2
hikkāsu kaṇṭhaśvayathau śūle hṛdayapārśvaje | 6, 39 195 1
balāpaṭolatriphalāyaṣṭyāhvānāṁ vṛṣasya ca || 6, 39 195 2
kvātho madhuyutaḥ pīto hanti pittakaphajvaram | 6, 39 196 1
kaṭukāvijayādrākṣāmustaparpaṭakaiḥ kṛtaḥ || 6, 39 196 2
kaṣāyo nāśayet pītaḥ śleṣmapittabhavaṁ jvaram | 6, 39 197 1
bhārgīvacāparpaṭakadhānyahiṅgvabhayāghanaiḥ || 6, 39 197 2
kāśmaryanāgaraiḥ kvāthaḥ sakṣaudraḥ śleṣmapittaje | 6, 39 198 1
saśarkarām akṣamātrāṁ kaṭukāmuṣṇavāriṇā || 6, 39 198 2
pītvā jvaraṁ jayejjantuḥ kaphapittasamudbhavam | 6, 39 199 1
kirātatiktamamṛtāṁ drākṣāmāmalakaṁ śaṭīm || 6, 39 199 2
niṣkvāthya vātapittotthe taṁ kvāthaṁ saguḍaṁ pibet | 6, 39 200 1
rāsnā vṛṣo 'tha triphalā rājavṛkṣaphalaiḥ saha || 6, 39 200 2
kaṣāyaḥ sādhitaḥ pīto vātapittajvaraṁ jayet | 6, 39 201 1
sarvadoṣasamutthe tu saṁsṛṣṭānavacārayet || 6, 39 201 2
yathādoṣocchrayaṁ cāpi jvarān sarvānupācaret | 6, 39 202 1
vṛścīvabilvavarṣābhvaḥ payaścodakam eva ca || 6, 39 202 2
pacet kṣīrāvaśiṣṭaṁ tu taddhi sarvajvarāpaham | 6, 39 203 1
udakāṁśāstrayaḥ kṣīraṁ śiṁśapāsārasaṁyutam || 6, 39 203 2
tat kṣīraśeṣaṁ kvathitaṁ peyaṁ sarvajvarāpaham | 6, 39 204 1
nalavetasayor mūle mūrvāyāṁ devadāruṇi || 6, 39 204 2
kaṣāyaṁ vidhivat kṛtvā peyametajjvarāpaham | 6, 39 205 1
haridrā bhadramustaṁ ca triphalā kaṭurohiṇī || 6, 39 205 2
picumandaḥ paṭolī ca devadāru nidigdhikā | 6, 39 206 1
eṣāṁ kaṣāyaḥ pītastu sannipātajvaraṁ jayet || 6, 39 206 2
avipaktiṁ prasekaṁ ca śophaṁ kāsamarocakam | 6, 39 207 1
traiphalo vā sasarpiṣkaḥ kvāthaḥ peyastridoṣaje || 6, 39 207 2
anantāṁ bālakaṁ mustāṁ nāgaraṁ kaṭurohiṇīm | 6, 39 208 1
sukhāmbunā prāgudayātpāyayetākṣasaṁmitam || 6, 39 208 2
eṣa sarvajvarān hanti dīpayatyāśu cānalam | 6, 39 209 1
dravyāṇi dīpanīyāni tathā vairecanāni ca || 6, 39 209 2
ekaśo vā dviśo vāpi jvaraghnāni prayojayet | 6, 39 210 1
sarpirmadhvabhayātailaleho 'yaṁ sarvajaṁ jvaram || 6, 39 210 2
śāntiṁ nayettrivṛccāpi sakṣaudrā prabalaṁ jvaram | 6, 39 211 1
jvare tu viṣame kāryamūrdhvaṁ cādhaśca śodhanam || 6, 39 211 2
ghṛtaṁ plīhodaroktaṁ vā nihanyādviṣamajvaram | 6, 39 212 1
guḍapragāḍhāṁ triphalāṁ pibedvā viṣamārditaḥ || 6, 39 212 2
guḍūcīnimbadhātrīṇāṁ kaṣāyaṁ vā samākṣikam | 6, 39 213 1
prātaḥ prātaḥ sasarpiṣkaṁ rasonam upayojayet || 6, 39 213 2
tricaturbhiḥ pibet kvāthaṁ pañcabhir vā samanvitaiḥ | 6, 39 214 1
madhukasya paṭolasya rohiṇyā mustakasya ca || 6, 39 214 2
harītakyāśca sarvo 'yaṁ trividho yoga iṣyate | 6, 39 215 1
sarpiḥ kṣīrasitākṣaudramāgadhīrvā yathābalam || 6, 39 215 2
daśamūlīkaṣāyeṇa māgadhīrvā prayojayet | 6, 39 216 1
pippalīvardhamānaṁ vā pibet kṣīrarasāśanaḥ || 6, 39 216 2
tāmracūḍasya māṁsena pibedvā madyamuttamam | 6, 39 217 1
kolāgnimanthatriphalākvāthe dadhnā ghṛtaṁ pacet || 6, 39 217 2
tilvakāvāpametaddhi viṣamajvaranāśanam | 6, 39 218 1
pippalyativiṣādrākṣāsārivābilvacandanaiḥ || 6, 39 218 2
kaṭukendrayavośīrasiṁhītāmalakīghanaiḥ | 6, 39 219 1
trāyamāṇāsthirādhātrīviśvabheṣajacitrakaiḥ || 6, 39 219 2
pakvametair ghṛtaṁ pītaṁ vijitya viṣamāgnitām | 6, 39 220 1
jīrṇajvaraśiraḥśūlagulmodarahalīmakān || 6, 39 220 2
kṣayakāsaṁ sasaṁtāpaṁ pārśvaśūlānapāsyati | 6, 39 221 1
guḍūcītriphalāvāsātrāyamāṇāyavāsakaiḥ || 6, 39 221 2
kvathitair vidhivatpakvametaiḥ kalkīkṛtaiḥ samaiḥ | 6, 39 222 1
drākṣāmāgadhikāmbhodanāgarotpalacandanaiḥ || 6, 39 222 2
pītaṁ sarpiḥ kṣayaśvāsakāsajīrṇajvarān jayet | 6, 39 223 1
kalaśībṛhatīdrākṣātrāyantīnimbagokṣuraiḥ || 6, 39 223 2
balāparpaṭakāmbhodaśālaparṇīyavāsakaiḥ | 6, 39 224 1
pakvamutkvathitaiḥ sarpiḥ kalkairebhiḥ samanvitam || 6, 39 224 2
śaṭītāmalakībhārgīmedāmalakapauṣkaraiḥ | 6, 39 225 1
kṣīradviguṇasaṁyuktaṁ jīrṇajvaramapohati || 6, 39 225 2
śiraḥpārśvarujākāsakṣayapraśamanaṁ param | 6, 39 226 1
paṭolīparpaṭāriṣṭaguḍūcītriphalāvṛṣaiḥ || 6, 39 226 2
kaṭukāmbudabhūnimbayāsayaṣṭyāhvacandanaiḥ | 6, 39 227 1
dārvīśakrayavośīratrāyamāṇākaṇotpalaiḥ || 6, 39 227 2
dhātrībhṛṅgarajo'bhīrukākamācīrasair ghṛtam | 6, 39 228 1
siddham āśvapacīkuṣṭhajvaraśukrārjunavraṇān || 6, 39 228 2
hanyānnayanavadanaśravaṇaghrāṇajān gadān | 6, 39 229 1
viḍaṅgatriphalāmustamañjiṣṭhādāḍimotpalaiḥ || 6, 39 229 2
priyaṅgvelailavālūkacandanāmaradārubhiḥ | 6, 39 230 1
barhiṣṭhakuṣṭharajanīparṇinīsārivādvayaiḥ || 6, 39 230 2
hareṇukātrivṛddantīvacātālīśakesaraiḥ | 6, 39 231 1
dvikṣīraṁ vipacetsarpirmālatīkusumaiḥ saha || 6, 39 231 2
jīrṇajvaraśvāsakāsagulmonmādagarāpaham | 6, 39 232 1
etatkalyāṇakaṁ nāma sarpirmāṅgalyamuttamam || 6, 39 232 2
alakṣmīgraharakṣo'gnimāndyāpasmārapāpanut | 6, 39 233 1
śasyate naṣṭaśukrāṇāṁ vandhyānāṁ garbhadaṁ param || 6, 39 233 2
madhyaṁ cakṣuṣyamāyuṣyaṁ retomārgaviśodhanam | 6, 39 234 1
etaireva tathā dravyaiḥ sarvagandhaiśca sādhitam || 6, 39 234 2
kapilāyā ghṛtaprasthaṁ suvarṇamaṇisaṁyutam | 6, 39 235 1
tatkṣīreṇa sahaikadhyaṁ prasādhya kusumairimaiḥ || 6, 39 235 2
sumanaścampakāśokaśirīṣakusumair vṛtam | 6, 39 236 1
tathā naladapadmānāṁ keśarair dāḍimasya ca || 6, 39 236 2
tithau praśaste nakṣatre sādhakasyāturasya ca | 6, 39 237 1
kṛtaṁ manuṣyadevāya brāhmaṇairabhimantritam || 6, 39 237 2
dattaṁ sarvajvarān hanti mahākalyāṇakaṁ tvidam || 6, 39 238 1
darśanasparśanābhyāṁ ca sarvarogaharaṁ śivam | 6, 39 239 1
adhṛṣyaḥ sarvabhūtānāṁ valīpalitavarjitaḥ || 6, 39 239 2
asyābhyāsādghṛtasyeha jīvedvarṣaśatatrayam | 6, 39 240 1
gavyaṁ dadhi ca mūtraṁ ca kṣīraṁ sarpiḥ śakṛdrasaḥ || 6, 39 240 2
samabhāgāni pācyāni kalkāṁścaitān samāvapet | 6, 39 241 1
triphalāṁ citrakaṁ mustaṁ haridrātiviṣe vacām || 6, 39 241 2
viḍaṅgaṁ tryūṣaṇaṁ cavyaṁ suradāru tathaiva ca | 6, 39 242 1
pañcagavyamidaṁ pānādviṣamajvaranāśanam || 6, 39 242 2
pañcagavyamṛte garbhātpācyamanyad vṛṣeṇa ca | 6, 39 243 1
balayātha paraṁ pācyaṁ guḍūcyā tadvadeva tu || 6, 39 243 2
jīrṇajvare ca śophe ca pāṇḍuroge ca pūjitam | 6, 39 244 1
etenaiva tu kalpena ghṛtaṁ pañcāvikaṁ pacet | 6, 39 244 2
pañcājaṁ pañcamahiṣaṁ caturuṣṭramathāpi ca || 6, 39 244 3
triphalośīraśampākakaṭukātiviṣāghanaiḥ | 6, 39 245 1
śatāvarīsaptaparṇaguḍūcīrajanīdvayaiḥ || 6, 39 245 2
citrakatrivṛtāmūrvāpaṭolāriṣṭabālakaiḥ | 6, 39 246 1
kirātatiktakavacāviśālāpadmakotpalaiḥ || 6, 39 246 2
sārivādvayayaṣṭyāhvacavikāraktacandanaiḥ | 6, 39 247 1
durālabhāparpaṭakatrāyamāṇāṭarūṣakaiḥ || 6, 39 247 2
rāsnākuṅkumamañjiṣṭhāmāgadhīnāgarais tathā | 6, 39 248 1
dhātrīphalarasaiḥ samyagdviguṇaiḥ sādhitaṁ haviḥ || 6, 39 248 2
parisarpajvaraśvāsagulmakuṣṭhanivāraṇam | 6, 39 249 1
pāṇḍuplīhāgnisādibhya etadeva paraṁ hitam || 6, 39 249 2
paṭolakaṭukādārvīnimbavāsāphalatrikam | 6, 39 250 1
durālabhāparpaṭakatrāyamāṇāḥ palonmitāḥ || 6, 39 250 2
prasthamāmalakānāṁ ca kvāthayetsalilārmaṇe | 6, 39 251 1
tena pādāvaśeṣeṇa ghṛtaprasthaṁ vipācayet || 6, 39 251 2
kalkaiḥ kuṭajabhūnimbaghanayaṣṭyāhvacandanaiḥ | 6, 39 252 1
sapippalīkaistatsiddhaṁ cakṣuṣyaṁ śuklayor hitam || 6, 39 252 2
ghrāṇakarṇākṣivadanavartmarogavraṇāpaham | 6, 39 253 1
raktapittakaphasvedakledapūyopaśoṣaṇam || 6, 39 253 2
kāmalājvaravīsarpagaṇḍamālāharaṁ param | 6, 39 254 1
śṛtaṁ payaḥ śarkarā ca pippalyo madhusarpiṣī || 6, 39 254 2
pañcasāramidaṁ peyaṁ mathitaṁ viṣamajvare | 6, 39 255 1
kṣatakṣīṇe kṣaye śvāse hṛdroge caitadiṣyate || 6, 39 255 2
lākṣāviśvaniśāmūrvāmañjiṣṭhāsvarjikāmayaiḥ | 6, 39 256 1
ṣaḍguṇena ca takreṇa siddhaṁ tailaṁ jvarāntakṛt || 6, 39 256 2
kṣīrivṛkṣāsanāriṣṭajambūsaptacchadārjunaiḥ | 6, 39 257 1
śirīṣakhadirāsphoṭāmṛtavallyāṭarūṣakaiḥ || 6, 39 257 2
kaṭukāparpaṭośīravacātejovatīghanaiḥ | 6, 39 258 1
sādhitaṁ tailamabhyaṅgādāśu jīrṇajvarāpaham || 6, 39 258 2
nirviṣair bhujagair nāgair vinītaiḥ kṛtataskaraiḥ | 6, 39 259 1
trāsayedāgame cainaṁ tadaharbhojayenna ca || 6, 39 259 2
atyabhiṣyandigurubhir vāmayedvā punaḥ punaḥ | 6, 39 260 1
madyaṁ tīkṣṇaṁ pāyayeta ghṛtaṁ vā jvaranāśanam || 6, 39 260 2
purāṇaṁ vā ghṛtaṁ kāmamudāraṁ vā virecanam | 6, 39 261 1
nirūhayedvā matimān susvinnaṁ tadaharnaram || 6, 39 261 2
ajāvyoścarmaromāṇi vacā kuṣṭhaṁ palaṅkaṣā | 6, 39 262 1
nimbapatraṁ madhuyutaṁ dhūpanaṁ tasya dāpayet || 6, 39 262 2
baiḍālaṁ vā śakṛdyojyaṁ vepamānasya dhūpanam | 6, 39 263 1
pippalī saindhavaṁ tailaṁ nepālī cekṣaṇāñjanam || 6, 39 263 2
udaroktāni sarpīṁṣi yānyuktāni purā mayā | 6, 39 264 1
kalpoktaṁ cājitaṁ sarpiḥ sevyamānaṁ jvaraṁ jayet || 6, 39 264 2
bhūtavidyāsamuddiṣṭair bandhāveśanapūjanaiḥ | 6, 39 265 1
jayedbhūtābhiṣaṅgotthaṁ vijñānādyaiśca mānasam || 6, 39 265 2
śramakṣayotthe bhuñjīta ghṛtābhyakto rasaudanam | 6, 39 266 1
abhiśāpābhicārotthau jvarau homādinā jayet || 6, 39 266 2
dānasvastyayanātithyair utpātagrahapīḍitam | 6, 39 267 1
abhighātajvare kuryāt kriyāmuṣṇavivarjitām || 6, 39 267 2
kaṣāyamadhurāṁ snigdhāṁ yathādoṣamathāpi vā | 6, 39 268 1
auṣadhīgandhaviṣajau viṣapittaprasādhanaiḥ || 6, 39 268 2
jayet kaṣāyaṁ ca hitaṁ sarvagandhakṛtaṁ tathā | 6, 39 269 1
nimbadārukaṣāyaṁ vā hitaṁ saumanasaṁ yathā || 6, 39 269 2
yavānnavikṛtiḥ sarpirmadyaṁ ca viṣame hitam | 6, 39 270 1
sampūjayeddvijān gāśca devamīśānamambikām || 6, 39 270 2
kaphavātotthayoścāpi jvarayoḥ śītapīḍitam | 6, 39 271 1
dihyāduṣṇena vargeṇa paraścoṣṇo vidhirhitaḥ || 6, 39 271 2
siñcet koṣṇairāranālaśuktagomūtramastubhiḥ | 6, 39 272 1
dihyāt palāśaiḥ piṣṭair vā surasārjakaśigrujaiḥ || 6, 39 272 2
kṣāratailena vābhyaṅgaḥ saśuktena vidhīyate | 6, 39 273 1
pānamāragvadhādeśca kvathitasya viśeṣataḥ || 6, 39 273 2
avagāhaḥ sukhoṣṇaśca vātaghnakvāthayojitaḥ | 6, 39 274 1
jitvā śītaṁ kramairebhiḥ sukhoṣṇajalasecitam || 6, 39 274 2
praveśyaurṇikakārpāsakauśeyāmbarasaṁvṛtam | 6, 39 275 1
śāyayet kṣāmadehaṁ ca kālāguruvibhūṣitam || 6, 39 275 2
stanāḍhyā rūpasampannāḥ kuśalā navayauvanāḥ | 6, 39 276 1
bhajeyuḥ pramadā gātraiḥ śītadainyāpahāḥ śubhāḥ || 6, 39 276 2
śaracchaśāṅkavadanā nīlotpalavilocanāḥ | 6, 39 277 1
sphuritabhrūlatābhaṅgalalāṭataṭakampanāḥ || 6, 39 277 2
pralambabimbapracaladbimbīphalanibhādharāḥ | 6, 39 278 1
kṛśodaryo 'tivistīrṇajaghanodvahanālasāḥ || 6, 39 278 2
kuṅkumāgurudigdhāṅgyo ghanatuṅgapayodharāḥ | 6, 39 279 1
sugandhidhūpitaślakṣṇasrastāṁśukavibhūṣaṇāḥ || 6, 39 279 2
gāḍhamāliṅgayeyustaṁ taruṁ vanalatā iva | 6, 39 280 1
prahlādaṁ cāsya vijñāya tāḥ strīrapanayet punaḥ || 6, 39 280 2
tāsām aṅgapariṣvaṅganivāritahimajvaram | 6, 39 281 1
bhojayeddhitamannaṁ ca yathā sukham avāpnuyāt || 6, 39 281 2
dāhābhibhūte tu vidhiṁ kuryāddāhavināśanam | 6, 39 282 1
madhuphāṇitayuktena nimbapatrāmbhasāpi vā || 6, 39 282 2
dāhajvarārtaṁ matimān vāmayet kṣipram eva ca | 6, 39 283 1
śatadhautaghṛtābhyaktaṁ dihyādvā yavaśaktubhiḥ || 6, 39 283 2
kolāmalakasaṁyuktaiḥ śuktadhānyāmlasaṁyutaiḥ | 6, 39 284 1
amlapiṣṭaiḥ suśītaiśca phenilāpallavaistathā || 6, 39 284 2
amlapiṣṭaiḥ suśītair vā palāśatarujair dihet | 6, 39 285 1
badarīpallavotthena phenenāriṣṭakasya ca || 6, 39 285 2
lipte 'ṅge dāhatṛṇmūrcchāḥ praśāmyanti ca sarvaśaḥ | 6, 39 286 1
yavārdhakuḍavaṁ piṣṭvā mañjiṣṭhārdhapalaṁ tathā || 6, 39 286 2
amlaprasthaśatonmiśraṁ tailaprasthaṁ vipācayet | 6, 39 287 1
etat prahlādanaṁ tailaṁ jvaradāhavināśanam || 6, 39 287 2
nyagrodhādirgaṇo yastu kākolyādiśca yo gaṇaḥ | 6, 39 288 1
utpalādirgaṇo yastu piṣṭairvā taiḥ pralepayet || 6, 39 288 2
tatkaṣāyāmlasaṁsiddhāḥ snehāścābhyañjane hitāḥ | 6, 39 289 1
teṣāṁ śītakaṣāye vā dāhārtamavagāhayet || 6, 39 289 2
dāhavege tvatikrānte tasmād uddhṛtya mānavam | 6, 39 290 1
pariṣicyāmbudhiḥ śītaiḥ pralimpeccandanādibhiḥ || 6, 39 290 2
glānaṁ vā dīnamanasam āśliṣeyur varāṅganāḥ | 6, 39 291 1
pelavakṣaumasaṁvītāś candanārdrapayodharāḥ || 6, 39 291 2
bibhratyo 'bjasrajaścitrā maṇiratnavibhūṣitāḥ | 6, 39 292 1
bhajeyustāḥ stanaiḥ śītaiḥ spṛśantyo 'mburuhaiḥ sukhaiḥ || 6, 39 292 2
prahlādaṁ cāsya vijñāya tāḥ strīrapanayet punaḥ | 6, 39 293 1
hitaṁ ca bhojayedannaṁ tathāpnoti sukhaṁ mahat || 6, 39 293 2
pittajvaroktaṁ śamanaṁ vireko 'nyaddhitaṁ ca yat | 6, 39 294 1
nirharetpittamevādau doṣeṣu samavāyiṣu || 6, 39 294 2
durnivārataraṁ taddhi jvarārtānāṁ viśeṣataḥ | 6, 39 295 1
chardimūrcchāpipāsādīn avirodhājjvarasya ca || 6, 39 295 2
upadravāñjayeccāpi pratyanīkena hetunā | 6, 39 296 1
viśeṣamaparaṁ cātra śṛṇūpadravanāśanam || 6, 39 296 2
madhukaṁ rajanī mustaṁ dāḍimaṁ sāmlavetasam | 6, 39 297 1
añjanaṁ tintiḍīkaṁ ca naladaṁ patramutpalam || 6, 39 297 2
tvacaṁ vyāghranakhaṁ caiva mātuluṅgaraso madhu | 6, 39 298 1
dihyādebhir jvarārtasya madhuśuktayutaiḥ śiraḥ || 6, 39 298 2
śiro'bhitāpasaṁmohavamihikkāpravepathūn | 6, 39 299 1
pradeho nāśayatyeṣa jvaritānām upadravān || 6, 39 299 2
madhūkamatha hrīberamutpalāni madhūlikām || 6, 39 300 0
līḍhvā cūrṇāni madhunā sarpiṣā ca jayed vamim | 6, 39 301 1
kaphaprasekāsṛkpittahikkāśvāsāṁśca dāruṇān || 6, 39 301 2
lihan jvarārtastriphalāṁ pippalīṁ ca samākṣikām | 6, 39 302 1
kāse śvāse ca madhunā sarpiṣā ca sukhī bhavet || 6, 39 302 2
vidārī dāḍimaṁ lodhraṁ dadhitthaṁ bījapūrakam | 6, 39 303 1
ebhiḥ pradihyānmūrdhānaṁ tṛḍdāhārtasya dehinaḥ || 6, 39 303 2
dāḍimasya sitāyāśca drākṣāmalakayostathā | 6, 39 304 1
vairasye dhārayet kalkaṁ gaṇḍūṣaṁ ca yathāhitam || 6, 39 304 2
kṣīrekṣurasamākṣīkasarpistailoṣṇavāribhiḥ | 6, 39 305 1
śūnye mūrdhni hitaṁ nasyaṁ jīvanīyaśṛtaṁ ghṛtam || 6, 39 305 2
cūrṇitaistriphalāśyāmātrivṛtpippalisaṁyutaiḥ | 6, 39 306 1
sakṣaudraḥ śarkarāyukto virekastu praśasyate || 6, 39 306 2
pakve pittajvare rakte cordhvage vepathau tathā | 6, 39 307 1
kaphavātotthayorevaṁ snehābhyaṅgair viśodhayet || 6, 39 307 2
hṛtadoṣo bhramārtastu lihyāt kṣaudrasitābhayāḥ | 6, 39 308 1
vātaghnamadhurair yojyā nirūhā vātaje jvare || 6, 39 308 2
avekṣya doṣaṁ prāṇaṁ ca yathāsvaṁ cānuvāsanāḥ | 6, 39 309 1
utpalādikaṣāyādyāścandanośīrasaṁyutāḥ || 6, 39 309 2
śarkarāmadhurāḥ śītāḥ pittajvaraharā matāḥ | 6, 39 310 1
āmrādīnāṁ tvacaṁ śaṅkhaṁ candanaṁ madhukotpale || 6, 39 310 2
gairikāñjanamañjiṣṭhāmṛṇālānyatha padmakam | 6, 39 311 1
ślakṣṇapiṣṭaṁ tu payasā śarkarāmadhusaṁyutam || 6, 39 311 2
supūtaṁ śītalaṁ bastiṁ dahyamānāya dāpayet | 6, 39 312 1
jvaradāhāpahaṁ teṣu siddhaṁ caivānuvāsanam || 6, 39 312 2
āragvadhagaṇakvāthāḥ pippalyādisamāyutāḥ | 6, 39 313 1
sakṣaudramūtrā deyāḥ syuḥ kaphajvaravināśanāḥ || 6, 39 313 2
kaphaghnaireva saṁsiddhā dravyaiścāpyanuvāsanāḥ | 6, 39 314 1
saṁsarge sannipāte ca saṁsṛṣṭā bastayo hitāḥ || 6, 39 314 2
saṁsṛṣṭaireva saṁsṛṣṭā dravyaiścāpyanuvāsanāḥ | 6, 39 315 1
vātarogāpahāḥ sarve snehā ye samyagīritāḥ || 6, 39 315 2
vinā tailaṁ ta eva syuryojyā mārutaje jvare | 6, 39 316 1
nikhilenopayojyāśca ta evābhyañjanādiṣu || 6, 39 316 2
paittike madhuraistiktaiḥ siddhaṁ sarpiśca pūjyate | 6, 39 317 1
ślaiṣmike kaṭutiktaiśca saṁsṛṣṭānītareṣu ca || 6, 39 317 2
hṛtāvaśeṣaṁ pittaṁ tu tvaksthaṁ janayati jvaram | 6, 39 318 1
pibedikṣurasaṁ tatra śītaṁ vā śarkarodakam || 6, 39 318 2
śāliṣaṣṭikayorannamaśnīyāt kṣīrasaṁplutam | 6, 39 319 1
kaphavātotthayoreva svedābhyaṅgau prayojayet || 6, 39 319 2
ghṛtaṁ dvādaśarātrāttu deyaṁ sarvajvareṣu ca | 6, 39 320 1
tenāntareṇāśayaṁ svaṁ gatā doṣā bhavanti hi || 6, 39 320 2
dhātūn prakṣobhayan doṣo mokṣakāle balīyate | 6, 39 321 1
tena vyākulacittastu mriyamāṇa ivehate || 6, 39 321 2
laghutvaṁ śirasaḥ svedo mukhamāpāṇḍu pāki ca | 6, 39 322 1
kṣavathuścānnakāṅkṣā ca jvaramuktasya lakṣaṇam || 6, 39 322 2
śambhukrodhodbhavo ghoro balavarṇāgnisādakaḥ | 6, 39 323 1
rogarāṭ roghasaṁghāto jvara ityupadiśyate || 6, 39 323 2
vyāpitvāt sarvasaṁsparśāt kṛcchratvādantasaṁbhavāt | 6, 39 324 1
antako hyeṣa bhūtānāṁ jvara ityupadiśyate || 6, 39 324 2
athāto 'tīsārapratiṣedhaṁ vyākhyāsyāmaḥ || 6, 40 1 1
yathovāca bhagavān dhanvantariḥ || 6, 40 2 1
gurvatisnigdharūkṣoṣṇadravasthūlātiśītalaiḥ | 6, 40 3 1
viruddhādhyaśanājīrṇair asātmyaiścāpi bhojanaiḥ || 6, 40 3 2
snehādyairatiyuktaiśca mithyāyuktair viṣādbhayāt | 6, 40 4 1
śokādduṣṭāmbumadyātipānāt sātmyartuparyayāt || 6, 40 4 2
jalātiramaṇair vegavighātaiḥ kṛmidoṣataḥ | 6, 40 5 1
nṛṇāṁ bhavatyatīsāro lakṣaṇaṁ tasya vakṣyate || 6, 40 5 2
saṁśamyāpāṁdhāturantaḥ kṛśānuṁ varcomiśro mārutena praṇunnaḥ | 6, 40 6 1
vṛddho 'tīvādhaḥ saratyeṣa yasmādvyādhiṁ ghoraṁ taṁ tvatīsāramāhuḥ || 6, 40 6 2
ekaikaśaḥ sarvaśaścāpi doṣaiḥ śokenānyaḥ ṣaṣṭha āmena coktaḥ | 6, 40 7 1
kecit prāhurnaikarūpaprakāraṁ naivetyevaṁ kāśirājastvavocat || 6, 40 7 2
doṣāvasthāstasya naikaprakārāḥ kāle kāle vyādhitasyodbhavanti | 6, 40 8 1
hṛnnābhipāyūdarakukṣitodagātrāvasādānilasaṁnirodhāḥ || 6, 40 8 2
viṭsaṅga ādhmānamathāvipāko bhaviṣyatastasya puraḥsarāṇi | 6, 40 9 1
śūlāviṣṭaḥ saktamūtro 'ntrakūjī srastāpānaḥ sannakaṭyūrujaṅghaḥ || 6, 40 9 2
varco muñcatyalpamalpaṁ saphenaṁ rūkṣaṁ śyāvaṁ sānilaṁ mārutena | 6, 40 10 1
durgandhyuṣṇaṁ vegavanmāṁsatoyaprakhyaṁ bhinnaṁ svinnadeho 'titīkṣṇam || 6, 40 10 2
pittāt pītaṁ nīlamālohitaṁ vā tṛṣṇāmūrcchādāhapākajvarārtaḥ | 6, 40 11 1
tandrānidrāgauravotkleśasādī vegāśaṅkī sṛṣṭaviṭko 'pi bhūyaḥ || 6, 40 11 2
śuklaṁ sāndraṁ śleṣmaṇā śleṣmayuktaṁ bhaktadveṣī niḥsvanaṁ hṛṣṭaromā | 6, 40 12 1
tandrāyukto mohasādāsyaśoṣī varcaḥ kuryānnaikavarṇaṁ tṛṣārtaḥ || 6, 40 12 2
sarvodbhūte sarvaliṅgopapattiḥ kṛcchraścāyaṁ bālavṛddheṣvasādhyaḥ | 6, 40 13 1
taistair bhāvaiḥ śocato 'lpāśanasya paktim āvidhya jantoḥ || 6, 40 13 2
koṣṭhaṁ gatvā kṣobhayatyasya raktaṁ taccādhastāt kākaṇantīprakāśam | 6, 40 14 1
varcomiśraṁ niḥpurīṣaṁ sagandhaṁ nirgandhaṁ vā sāryate tena kṛcchrāt || 6, 40 14 2
śokotpanno duścikitsyo 'timātraṁ rogo vaidyaiḥ kaṣṭa eṣa pradiṣṭaḥ | 6, 40 15 1
āmājīrṇopadrutāḥ kṣobhayantaḥ koṣṭhaṁ doṣāḥ sampraduṣṭāḥ sabhaktam || 6, 40 15 2
nānāvarṇaṁ naikaśaḥ sārayanti kṛcchrājjantoḥ ṣaṣṭhamenaṁ vadanti || 6, 40 16 1
saṁsṛṣṭamebhir doṣaistu nyastam apsvavasīdati | 6, 40 17 1
purīṣaṁ bhṛśadurgandhi vicchinnaṁ cāmasaṁjñakam || 6, 40 17 2
etānyeva tu liṅgāni viparītāni yasya tu | 6, 40 18 1
lāghavaṁ ca manuṣyasya tasya pakvaṁ vinirdiśet || 6, 40 18 2
sarpirmedovesavārāmbutailamajjākṣīrakṣaudrarūpaṁ sravedyat | 6, 40 19 1
mañjiṣṭhābhaṁ mastuluṅgopamaṁ vā visraṁ śītaṁ pretagandhyañjanābham || 6, 40 19 2
rājīmadvā candrakaiḥ saṁtataṁ vā pūyaprakhyaṁ kardamābhaṁ tathoṣṇam | 6, 40 20 1
hanyādetadyat pratīpaṁ bhavecca kṣīṇaṁ hanyuścopasargāḥ prabhūtāḥ || 6, 40 20 2
asaṁvṛtagudaṁ kṣīṇaṁ durādhmātam upadrutam | 6, 40 21 1
gude pakve gatoṣmāṇamatīsārakiṇaṁ tyajet || 6, 40 21 2
śarīriṇāmatīsāraḥ sambhūto yena kenacit | 6, 40 22 1
doṣāṇām eva liṅgāni kadācin nātivartate || 6, 40 22 2
snehājīrṇanimittastu bahuśūlapravāhikaḥ | 6, 40 23 1
visūcikānimittastu cānyo 'jīrṇanimittajaḥ | 6, 40 23 2
viṣārśaḥkṛmisambhūto yathāsvaṁ doṣalakṣaṇaḥ || 6, 40 23 3
āmapakvakramaṁ hitvā nātisāre kriyā yataḥ | 6, 40 24 1
ataḥ sarve 'tisārāstu jñeyāḥ pakvāmalakṣaṇaiḥ || 6, 40 24 2
tatrādau laṅghanaṁ kāryamatisāreṣu dehinām | 6, 40 25 1
tataḥ pācanasaṁyukto yavāgvādikramo hitaḥ || 6, 40 25 2
athavā vāmayitvāme śūlādhmānanipīḍitam | 6, 40 26 1
pippalīsaindhavāmbhobhir laṅghanādyairupācaret || 6, 40 26 2
kāryaṁ ca vamanasyānte pradravaṁ laghubhojanam | 6, 40 27 1
khaḍayūṣayavāgūṣu pippalyādyaṁ ca yojayet || 6, 40 27 2
anena vidhinā cāmaṁ yasya vai nopaśāmyati | 6, 40 28 1
haridrādiṁ vacādiṁ vā pibet prātaḥ sa mānavaḥ || 6, 40 28 2
āmātīsāriṇāṁ kāryaṁ nādau saṁgrahaṇaṁ nṛṇām | 6, 40 29 1
teṣāṁ doṣā vibaddhāḥ prāgjanayantyāmayānimān || 6, 40 29 2
plīhapāṇḍvāmayānāhamehakuṣṭhodarajvarān | 6, 40 30 1
śophagulmagrahaṇyarśaḥśūlālasakahṛdgrahān || 6, 40 30 2
saśūlaṁ bahuśaḥ kṛcchrādvibaddhaṁ yo 'tisāryate | 6, 40 31 1
doṣān saṁnicitān tasya pathyābhiḥ sampravartayet || 6, 40 31 2
yo 'tidravaṁ prabhūtaṁ ca purīṣamatisāryate | 6, 40 32 1
tasyādau vamanaṁ kuryāt paścāllaṅghanapācanam || 6, 40 32 2
stokaṁ stokaṁ vibaddhaṁ vā saśūlaṁ yo 'tisāryate | 6, 40 33 1
abhayāpippalīkalkaiḥ sukhoṣṇaistaṁ virecayet || 6, 40 33 2
āme ca laṅghanaṁ śastamādau pācanam eva vā | 6, 40 34 1
yogāścātra pravakṣyante tvāmātīsāranāśanāḥ || 6, 40 34 2
kaliṅgātiviṣāhiṅgusauvarcalavacābhayāḥ | 6, 40 35 1
devadāruvacāmustānāgarātiviṣābhayāḥ || 6, 40 35 2
abhayā dhānyakaṁ mustaṁ pippalī nāgaraṁ vacā | 6, 40 36 1
nāgaraṁ dhānyakaṁ mustaṁ bālakaṁ bilvam eva ca || 6, 40 36 2
mustaṁ parpaṭakaṁ śuṇṭhī vacā prativiṣābhayā | 6, 40 37 1
abhayātiviṣā hiṅgu vacā sauvarcalaṁ tathā || 6, 40 37 2
citrakaḥ pippalīmūlaṁ vacā kaṭukarohiṇī | 6, 40 38 1
pāṭhā vatsakabījāni harītakyo mahauṣadham || 6, 40 38 2
mūrvā nirdahanī pāṭhā tryūṣaṇaṁ gajapippalī | 6, 40 39 1
siddhārthakā bhadradāru śatāhvā kaṭurohiṇī || 6, 40 39 2
elā sāvarakaṁ kuṣṭhaṁ haridre kauṭajā yavāḥ | 6, 40 40 1
meṣaśṛṅgī tvagele ca kṛmighnaṁ vṛkṣakāṇi ca || 6, 40 40 2
vṛkṣādanī vīratarurbṛhatyau dve sahe tathā | 6, 40 41 1
aralutvak taindukī ca dāḍimī kauṭajī śamī || 6, 40 41 2
pāṭhā tejovatī mustaṁ pippalī kauṭajaṁ phalam | 6, 40 42 1
paṭolaṁ dīpyako bilvaṁ haridre devadāru ca || 6, 40 42 2
viḍaṅgamabhayā pāṭhā śṛṅgaveraṁ ghanaṁ vacā | 6, 40 43 1
vacā vatsakabījāni saindhavaṁ kaṭurohiṇī || 6, 40 43 2
hiṅgurvatsakabījāni vacā bilvaśalāṭu ca | 6, 40 44 1
nāgarātiviṣe mustaṁ pippalyo vātsakaṁ phalam || 6, 40 44 2
mahauṣadhaṁ prativiṣā mustaṁ cetyāmapācanāḥ | 6, 40 45 1
prayojyā viṁśatiryogāḥ ślokārdhavihitāstvime || 6, 40 45 2
dhānyāmloṣṇāmbumadyānāṁ pibedanyatamena vā | 6, 40 46 1
niṣkvāthān vā pibedeṣāṁ sukhoṣṇān sādhu sādhitān || 6, 40 46 2
payasyutkvāthya mustānāṁ viṁśatiṁ triguṇāmbhasi | 6, 40 47 1
kṣīrāvaśiṣṭaṁ tatpītaṁ hantyāmaṁ śūlam eva ca || 6, 40 47 2
nikhilenopadiṣṭo 'yaṁ vidhirāmopaśāntaye | 6, 40 48 1
harītakīmativiṣāṁ hiṅgu sauvarcalaṁ vacām || 6, 40 48 2
pibet sukhāmbunā janturāmātisārapīḍitaḥ | 6, 40 49 1
paṭolaṁ dīpyakaṁ bilvaṁ vacāpippalināgaram || 6, 40 49 2
mustaṁ kuṣṭhaṁ viḍaṅgaṁ ca pibedvāpi sukhāmbunā | 6, 40 50 1
śṛṅgaveraṁ guḍūcīṁ ca pibeduṣṇena vāriṇā || 6, 40 50 2
lavaṇānyatha pippalyo viḍaṅgāni harītakī | 6, 40 51 1
citrakaṁ śiṁśapā pāṭhā śārṅgeṣṭā lavaṇāni ca || 6, 40 51 2
hiṅgurvṛkṣakabījāni lavaṇāni ca bhāgaśaḥ | 6, 40 52 1
hastidantyatha pippalyaḥ kalkāvakṣasamau smṛtau || 6, 40 52 2
vacā guḍūcīkāṇḍāni yogo 'yaṁ paramo mataḥ | 6, 40 53 1
ete sukhāmbunā yogā deyāḥ pañca satāṁ matāḥ || 6, 40 53 2
nivṛtteṣvāmaśūleṣu yasya na praguṇo 'nilaḥ | 6, 40 54 1
stokaṁ stokaṁ rujāmacca saśūlaṁ yo 'tisāryate || 6, 40 54 2
sakṣāralavaṇair yuktaṁ mandāgniḥ sa pibedghṛtam | 6, 40 55 1
kṣīranāgaracāṅgerīkoladadhyamlasādhitam || 6, 40 55 2
sarpiracchaṁ pibedvāpi śūlātīsāraśāntaye | 6, 40 56 1
dadhnā tailaghṛtaṁ pakvaṁ savyoṣājāticitrakaiḥ || 6, 40 56 2
sabilvapippalīmūladāḍimair vā ruganvitaiḥ | 6, 40 57 1
nikhilo vidhirukto 'yaṁ vātaśleṣmopaśāntaye || 6, 40 57 2
tīkṣṇoṣṇavarjyamenaṁ tu vidadhyātpittaje bhiṣak | 6, 40 58 1
yathoktam upavāsānte yavāgūśca praśasyate || 6, 40 58 2
balayoraṁśumatyāṁ ca śvadaṁṣṭrabṛhatīṣu ca | 6, 40 59 1
śatāvaryāṁ ca saṁsiddhāḥ suśītā madhusaṁyutāḥ || 6, 40 59 2
mudgādiṣu ca yūṣāḥ syurdravyairetaiḥ susaṁskṛtāḥ | 6, 40 60 1
mṛdubhir dīpanaistiktair dravyaiḥ syādāmapācanam || 6, 40 60 2
haridrātiviṣāpāṭhāvatsabījarasāñjanam | 6, 40 61 1
rasāñjanaṁ haridre dve bījāni kuṭajasya ca || 6, 40 61 2
pāṭhā guḍūcī bhūnimbastathaiva kaṭurohiṇī | 6, 40 62 1
etaiḥ ślokārdhanirdiṣṭaiḥ kvāthāḥ syuḥ pittapācanāḥ || 6, 40 62 2
mustaṁ kuṭajabījāni bhūnimbaṁ sarasāñjanam | 6, 40 63 1
dārvī durālabhā bilvaṁ bālakaṁ raktacandanam || 6, 40 63 2
candanaṁ bālakaṁ mustaṁ bhūnimbaṁ sadurālabham | 6, 40 64 1
mṛṇālaṁ candanaṁ rodhraṁ nāgaraṁ nīlamutpalam || 6, 40 64 2
pāṭhā mustaṁ haridre dve pippalī kauṭajaṁ phalam | 6, 40 65 1
phalatvacaṁ vatsakasya śṛṅgaveraṁ ghanaṁ vacā || 6, 40 65 2
ṣaḍete 'bhihitā yogāḥ pittātīsāranāśanāḥ | 6, 40 66 1
bilvaśakrayavāmbhodabālakātiviṣākṛtaḥ | 6, 40 66 2
kaṣāyo hantyatīsāraṁ sāmaṁ pittasamudbhavam || 6, 40 66 3
madhukotpalabilvābdahrīberośīranāgaraiḥ | 6, 40 67 1
kṛtaḥ kvātho madhuyutaḥ pittātīsāranāśanaḥ || 6, 40 67 2
yadā pakvo 'pyatīsāraḥ saratyeva muhurmuhuḥ | 6, 40 68 1
grahaṇyā mārdavājjantostatra saṁstambhanaṁ hitam || 6, 40 68 2
samaṅgā dhātakīpuṣpaṁ mañjiṣṭhā lodhramustakam | 6, 40 69 1
śālmalīveṣṭako rodhraṁ vṛkṣadāḍimayostvacaḥ || 6, 40 69 2
āmrāsthimadhyaṁ lodhraṁ ca bilvamadhyaṁ priyaṅgavaḥ | 6, 40 70 1
madhukaṁ śṛṅgaveraṁ ca dīrghavṛntatvageva ca || 6, 40 70 2
catvāra ete yogāḥ syuḥ pakvātīsāranāśanāḥ | 6, 40 71 1
uktā ya upayojyāste sakṣaudrās taṇḍulāmbunā || 6, 40 71 2
maustaṁ kaṣāyamekaṁ vā peyaṁ madhusamāyutam | 6, 40 72 1
lodhrāmbaṣṭhāpriyaṅgvādīn gaṇānevaṁ prayojayet || 6, 40 72 2
padmāṁ samaṅgāṁ madhukaṁ bilvajambūśalāṭu ca | 6, 40 73 1
pibettaṇḍulatoyena sakṣaudram agadaṁkaram || 6, 40 73 2
kacchurāmūlakalkaṁ vāpyudumbaraphalopamam | 6, 40 74 1
payasyā candanaṁ padmā sitāmustābjakeśaram || 6, 40 74 2
pakvātisāraṁ yogo 'yaṁ jayetpītaḥ saśoṇitam | 6, 40 75 1
nirāmarūpaṁ śūlārtaṁ laṅghanādyaiśca karṣitam || 6, 40 75 2
naraṁ rūkṣamavekṣyāgniṁ sakṣāraṁ pāyayedghṛtam | 6, 40 76 1
balābṛhatyaṁśumatīkacchurāmūlasādhitam || 6, 40 76 2
madhūkṣitaṁ samadhukaṁ pibecchūlairabhidrutaḥ | 6, 40 77 1
dārvībilvakaṇādrākṣākaṭukendrayavair ghṛtam || 6, 40 77 2
sādhitaṁ hantyatīsāraṁ vātapittakaphātmakam | 6, 40 78 1
dadhnā cāmlena saṁpakvaṁ savyoṣājājicitrakam || 6, 40 78 2
sacavyapippalīmūlaṁ dāḍimair vā rugarditaḥ | 6, 40 79 1
payo ghṛtaṁ ca madhu ca pibecchūlairabhidrutaḥ || 6, 40 79 2
sitājamodakaṭvaṅgamadhukairavacūrṇitam | 6, 40 80 1
avedanaṁ susaṁpakvaṁ dīptāgneḥ sucirotthitam || 6, 40 80 2
nānāvarṇamatīsāraṁ puṭapākairupācaret | 6, 40 81 1
tvakpiṇḍaṁ dīrghavṛntasya padmakesarasaṁyutam || 6, 40 81 2
kāśmarīpadmapatraiścāveṣṭya sūtreṇa saṁdṛḍham | 6, 40 82 1
mṛdāvaliptaṁ sukṛtamaṅgāreṣvavakūlayet || 6, 40 82 2
svinnamuddhṛtya niṣpīḍya rasamādāya taṁ tataḥ | 6, 40 83 1
śītaṁ madhuyutaṁ kṛtvā pāyayetodarāmaye || 6, 40 83 2
jīvantīmeṣaśṛṅgyādiṣvevaṁ dravyeṣu sādhayet | 6, 40 84 1
tittiriṁ luñcitaṁ samyak niṣkṛṣṭāntraṁ tu pūrayet || 6, 40 84 2
nyagrodhāditvacāṁ kalkaiḥ pūrvavaccāvakūlayet | 6, 40 85 1
rasamādāya tasyātha susvinnasya samākṣikam || 6, 40 85 2
śarkaropahitaṁ śītaṁ pāyayetodarāmaye | 6, 40 86 1
lodhracandanayaṣṭyāhvadārvīpāṭhāsitotpalān || 6, 40 86 2
taṇḍulodakasampiṣṭān dīrghavṛntatvaganvitān | 6, 40 87 1
pūrvavat kūlitāt tasmād rasamādāya śītalam || 6, 40 87 2
madhvāktaṁ pāyayeccaitat kaphapittodarāmaye | 6, 40 88 1
evaṁ prarohaiḥ kurvīta vaṭādīnāṁ vidhānavat || 6, 40 88 2
puṭapākān yathāyogaṁ jāṅgalopahitān śubhān | 6, 40 89 1
bahuśleṣma saraktaṁ ca mandavātaṁ cirotthitam || 6, 40 89 2
kauṭajaṁ phāṇitaṁ vāpi hantyatīsāramojasā | 6, 40 90 1
ambaṣṭhādimadhuyutaṁ pippalyādisamanvitam || 6, 40 90 2
pṛśniparṇībalābilvabālakotpaladhānyakaiḥ | 6, 40 91 1
sanāgaraiḥ pibet peyāṁ sādhitāmudarāmayī || 6, 40 91 2
aralutvak priyaṅguṁ ca madhukaṁ dāḍimāṅkurān | 6, 40 92 1
āvāpya piṣṭvā dadhni yavāgūṁ sādhayeddravām || 6, 40 92 2
eṣā sarvānatīsārān hanti pakvānasaṁśayam | 6, 40 93 1
rasāñjanaṁ sātiviṣaṁ tvagbījaṁ kauṭajaṁ tathā || 6, 40 93 2
dhātakī nāgaraṁ caiva pāyayettaṇḍulāmbunā | 6, 40 94 1
saśūlaṁ raktajaṁ ghnanti ete madhusamāyutāḥ || 6, 40 94 2
madhukaṁ bilvapeśī ca śarkarāmadhusaṁyutā | 6, 40 95 1
atīsāraṁ nihanyuśca śāliṣaṣṭikayoḥ kaṇāḥ || 6, 40 95 2
tadvallīḍhaṁ madhuyutaṁ badarīmūlam eva tu | 6, 40 96 1
badaryarjunajambvāmraśallakīvetasatvacaḥ || 6, 40 96 2
śarkarākṣaudrasaṁyuktāḥ pītā ghnantyudarāmayam | 6, 40 97 1
etaireva yavāgūṁśca ṣaḍān yūṣāṁśca kārayet || 6, 40 97 2
pānīyāni ca tṛṣṇāsu dravyeṣveteṣu buddhimān | 6, 40 98 1
kṛtaṁ śālmalivṛnteṣu kaṣāyaṁ himasaṁjñitam || 6, 40 98 2
niśāparyuṣitaṁ peyaṁ sakṣaudraṁ madhukānvitam | 6, 40 99 1
vibaddhavātaviṭśūlaparītaḥ sapravāhikaḥ || 6, 40 99 2
saraktapittaśca payaḥ pibettṛṣṇāsamanvitaḥ | 6, 40 100 1
yathāmṛtaṁ yathā kṣīramatīsāreṣu pūjitam || 6, 40 100 2
cirotthiteṣu tat peyam apāṁ bhāgaistribhiḥ śṛtam | 6, 40 101 1
doṣaśeṣaṁ harettaddhi tasmāt pathyatamaṁ smṛtam || 6, 40 101 2
hitaḥ snehavireko vā bastayaḥ picchilāśca ye | 6, 40 102 1
picchilasvarase siddhaṁ hitaṁ ca ghṛtam ucyate || 6, 40 102 2
śakṛtā yastu saṁsṛṣṭamatisāryeta śoṇitam | 6, 40 103 1
prāk paścādvā purīṣasya saruk saparikartikaḥ || 6, 40 103 2
kṣīriśuṅgāśṛtaṁ sarpiḥ pibet sakṣaudraśarkaram | 6, 40 104 1
dārvītvakpippalīśuṇṭhīlākṣāśakrayavair ghṛtam || 6, 40 104 2
saṁyuktaṁ bhadrarohiṇyā pakvaṁ peyādimiśritam | 6, 40 105 1
tridoṣamapyatīsāraṁ pītaṁ hanti sudāruṇam || 6, 40 105 2
gaurave vamanaṁ pathyaṁ yasya syāt prabalaḥ kaphaḥ | 6, 40 106 1
jvare dāhe saviḍbandhe mārutādraktapittavat || 6, 40 106 2
saṁpakve bahudoṣe ca vibandhe mūtraśodhanaiḥ | 6, 40 107 1
kāryamāsthāpanaṁ kṣipraṁ tathā caivānuvāsanam || 6, 40 107 2
pravāhaṇe gudabhraṁśe mūtrāghāte kaṭigrahe | 6, 40 108 1
madhurāmlaiḥ śṛtaṁ tailaṁ sarpirvāpyanuvāsanam || 6, 40 108 2
gudapākastu pittena yasya syādahitāśinaḥ | 6, 40 109 1
tasya pittaharāḥ sekāstatsiddhāścānuvāsanāḥ || 6, 40 109 2
dadhimaṇḍasurābilvasiddhaṁ tailaṁ samārute | 6, 40 110 1
bhojane ca hitaṁ kṣīraṁ kacchurāmūlasādhitam || 6, 40 110 2
alpālpaṁ bahuśo raktaṁ sarugya upaveśyate | 6, 40 111 1
yadā vāyurvibaddhaśca picchābastistadā hitaḥ || 6, 40 111 2
prāyeṇa gudadaurbalyaṁ dīrghakālātisāriṇām | 6, 40 112 1
bhavettasmāddhitaṁ teṣāṁ gude tailāvacāraṇam || 6, 40 112 2
kapitthaśālmalīphañjīvaṭakārpāsadāḍimāḥ | 6, 40 113 1
yūthikā kacchurā śeluḥ śaṇaścuccūśca dādhikāḥ || 6, 40 113 2
śālaparṇī pṛśniparṇī bṛhatī kaṇṭakārikā | 6, 40 114 1
balāśvadaṁṣṭrābilvāni pāṭhānāgaradhānyakam || 6, 40 114 2
eṣa āhārasaṁyoge hitaḥ sarvātisāriṇām | 6, 40 115 1
tilakalko hitaścātra maudgo mudgarasastathā || 6, 40 115 2
pittātisārī yo martyaḥ pittalānyatiṣevate | 6, 40 116 1
pittaṁ praduṣṭaṁ tasyāśu raktātīsāram āvahet || 6, 40 116 2
jvaraṁ śūlaṁ tṛṣāṁ dāhaṁ gudapākaṁ ca dāruṇam | 6, 40 117 1
yo raktaṁ śakṛtaḥ pūrvaṁ paścādvā pratisāryate || 6, 40 117 2
sa pallavair vaṭādīnāṁ sasarpiḥ sādhitaṁ payaḥ | 6, 40 118 1
pibet saśarkarākṣaudram athavāpyabhimathya tat || 6, 40 118 2
navanītamatho lihyāttakraṁ cānupibettataḥ | 6, 40 119 1
priyālaśālmalīplakṣaśallakītiniśatvacaḥ || 6, 40 119 2
kṣīre vimṛditāḥ pītāḥ sakṣaudrā raktanāśanāḥ | 6, 40 120 1
madhukaṁ śarkarāṁ lodhraṁ payasyāmatha sārivām || 6, 40 120 2
pibecchāgena payasā sakṣaudraṁ raktanāśanam | 6, 40 121 1
mañjiṣṭhāṁ sārivāṁ lodhraṁ padmakaṁ kumudotpalam || 6, 40 121 2
pibet padmāṁ ca dugdhena chāgenāsṛkpraśāntaye | 6, 40 122 1
śarkarotpalalodhrāṇi samaṅgā madhukaṁ tilāḥ || 6, 40 122 2
tilāḥ kṛṣṇāḥ sayaṣṭyāhvāḥ samaṅgā cotpalāni ca | 6, 40 123 1
tilā mocaraso lodhraṁ tathaiva madhukotpalam || 6, 40 123 2
kacchurā tilakalkaśca yogāścatvāra eva ca | 6, 40 124 1
ājena payasā peyāḥ sarakte madhusaṁyutāḥ || 6, 40 124 2
drave sarakte sravati bālabilvaṁ saphāṇitam | 6, 40 125 1
sakṣaudratailaṁ prāgeva lihyādāśu hitaṁ hi tat || 6, 40 125 2
kośakāraṁ ghṛte bhṛṣṭaṁ lājacūrṇaṁ sitā madhu | 6, 40 126 1
saśūlaṁ raktapittotthaṁ līḍhaṁ hantyudarāmayam || 6, 40 126 2
bilvamadhyaṁ samadhukaṁ śarkarākṣaudrasaṁyutam | 6, 40 127 1
taṇḍulāmbuyuto yogaḥ pittaraktotthitaṁ jayet || 6, 40 127 2
yogān sāṁgrāhikāṁścānyān pibetsakṣaudraśarkarān | 6, 40 128 1
nyagrodhādiṣu kuryācca puṭapākān yatheritān || 6, 40 128 2
gudapāke ca ye uktāste 'trāpi vidhayaḥ smṛtāḥ | 6, 40 129 1
rujāyāṁ cāpraśāmyantyāṁ picchāvastirhito bhavet || 6, 40 129 2
saktaviḍ doṣabahulaṁ dīptāgniryo 'tisāryate | 6, 40 130 1
viḍaṅgatriphalākṛṣṇākaṣāyaistaṁ virecayet || 6, 40 130 2
athavairaṇḍasiddhena payasā kevalena vā | 6, 40 131 1
yavāgūrvitareccāsya vātaghnair dīpanaiḥ kṛtāḥ || 6, 40 131 2
dīptāgnirniṣpurīṣo yaḥ sāryate phenilaṁ śakṛt | 6, 40 132 1
sa pibet phāṇitaṁ śuṇṭhīdadhitailapayoghṛtam || 6, 40 132 2
svinnāni guḍatailābhyāṁ bhakṣayedbadarāṇi ca | 6, 40 133 1
svinnāni piṣṭavadvāpi samaṁ bilvaśalāṭubhiḥ || 6, 40 133 2
dadhnopayujya kulmāṣān śvetāmanupibet surām | 6, 40 134 1
śaśamāṁsaṁ sarudhiraṁ samaṅgāṁ saghṛtaṁ dadhi || 6, 40 134 2
khādedvipācya seveta mṛdvannaṁ śakṛtaḥ kṣaye | 6, 40 135 1
saṁskṛto yamake māṣayavakolarasaḥ śubhaḥ || 6, 40 135 2
bhojanārthaṁ pradātavyo dadhidāḍimasādhitaḥ | 6, 40 136 1
viḍaṁ bilvaśalāṭūni nāgaraṁ cāmlapeṣitam || 6, 40 136 2
dadhnaḥ saraśca yamake bhṛṣṭo varcaḥkṣaye hitaḥ | 6, 40 137 1
saśūlaṁ kṣīṇavarcā yo dīptāgniratisāryate | 6, 40 137 2
sa pibeddīpanair yuktaṁ sarpiḥ saṁgrāhakaiḥ saha || 6, 40 137 3
vāyuḥ pravṛddho nicitaṁ balāsaṁ nudatyadhastādahitāśanasya | 6, 40 138 1
pravāhamāṇasya muhurmalāktaṁ pravāhikāṁ tāṁ pravadanti tajjñāḥ || 6, 40 138 2
pravāhikā vātakṛtā saśūlā pittāt sadāhā sakaphā kaphācca | 6, 40 139 1
saśoṇitā śoṇitasaṁbhavā tu tāḥ sneharūkṣaprabhavā matāstu || 6, 40 139 2
tāsāmatīsāravadādiśecca liṅgaṁ kramaṁ cāmavipakvatāṁ ca | 6, 40 140 1
na śāntimāyāti vilaṅghanair yā yogairudīrṇā yadi pācanair vā || 6, 40 140 2
tāṁ kṣīramevāśu śṛtaṁ nihanti tailaṁ tilāḥ picchilabastayaśca | 6, 40 141 1
ārdraiḥ kuśaiḥ saṁpariveṣṭitāni vṛntānyathārdrāṇi hi śālmalīnām || 6, 40 141 2
pakvāni samyak puṭapākayogenāpothya tebhyo rasamādadīta | 6, 40 142 1
kṣīraṁ śṛtaṁ tailahavirvimiśraṁ kalkena yaṣṭīmadhukasya vāpi || 6, 40 142 2
bastiṁ vidadhyādbhiṣagapramattaḥ pravāhikāmūtrapurīṣasaṅge | 6, 40 143 1
dvipañcamūlīkvathitena śūle pravāhamāṇasya samākṣikeṇa || 6, 40 143 2
kṣīreṇa cāsthāpanamagryamuktaṁ tailena yuñjyādanuvāsanaṁ ca | 6, 40 144 1
vātaghnavarge lavaṇeṣu caiva tailaṁ ca siddhaṁ hitamannapāne || 6, 40 144 2
lodhraṁ viḍaṁ bilvaśalāṭu caiva lihyācca tailena kaṭutrikāḍhyam | 6, 40 145 1
dadhnā sasāreṇa samākṣikeṇa bhuñjīta niścārakapīḍitastu || 6, 40 145 2
sutaptakupyakvathitena vāpi kṣīreṇa śītena madhuplutena | 6, 40 146 1
śūlārdito vyoṣavidārigandhāsiddhena dugdhena hitāya bhojyaḥ || 6, 40 146 2
vātaghnasaṁgrāhikadīpanīyaiḥ kṛtān ṣaḍāṁścāpyupabhojayecca | 6, 40 147 1
khādecca matsyān rasamāpnuyācca vātaghnasiddhaṁ saghṛtaṁ satailam || 6, 40 147 2
eṇāvyajānāṁ tu vaṭapravālaiḥ siddhāni sārdhaṁ piśitāni khādet | 6, 40 148 1
medhyasya siddhaṁ tvatha vāpi raktaṁ bastasya dadhnā ghṛtatailayuktam || 6, 40 148 2
khādet pradehaiḥ śikhilāvajair vā bhuñjīta yūṣair dadhibhiśca mukhyaiḥ | 6, 40 149 1
māṣān susiddhān ghṛtamaṇḍayuktān khādecca dadhnā maricopadaṁśān || 6, 40 149 2
mahāruje mūtrakṛcchre bhiṣag bastiṁ pradāpayet | 6, 40 150 1
payomadhughṛtonmiśraṁ madhukotpalasādhitam || 6, 40 150 2
sa bastiḥ śamayettasya raktaṁ dāhamatho jvaram | 6, 40 151 1
madhurauṣadhasiddhaṁ ca hitaṁ tasyānuvāsanam || 6, 40 151 2
rātrāvahani vā nityaṁ rujārto yo bhavennaraḥ | 6, 40 152 1
yathā yathā satailaḥ syādvātaśāntistathā tathā || 6, 40 152 2
praśānte mārute cāpi śāntiṁ yāti pravāhikā | 6, 40 153 1
tasmāt pravāhikāroge mārutaṁ śamayedbhiṣak || 6, 40 153 2
pāṭhājamodākuṭajotpalaṁ ca śuṇṭhī samā māgadhikāśca piṣṭāḥ | 6, 40 154 1
sukhāmbupītāḥ śamayanti rogaṁ medhyāṇḍasiddhaṁ saghṛtaṁ payo vā || 6, 40 154 2
śuṇṭhīṁ ghṛtaṁ sakṣavakaṁ satailaṁ vipācya līḍhvāmayamāśu hanyāt | 6, 40 155 1
gajāśanākumbhikadāḍimānāṁ rasaiḥ kṛtā tailaghṛte sadadhni || 6, 40 155 2
bilvānvitā pathyatamā yavāgūrdhāroṣṇadugdhasya tathā ca pānam | 6, 40 156 1
laghūni pathyānyatha dīpanāni snigdhāni bhojyānyudarāmayeṣu || 6, 40 156 2
hitāya nityaṁ vitaredvibhajya yogāṁśca tāṁstān bhiṣagapramattaḥ || 6, 40 157 1
tṛṣṇāpanayanī laghvī dīpanī bastiśodhanī | 6, 40 158 1
jvare caivātisāre ca yavāgūḥ sarvadā hitā || 6, 40 158 2
rūkṣājjāte kriyā snigdhā rūkṣā snehanimittaje | 6, 40 159 1
bhayaje sāntvanāpūrvā śokaje śokanāśinī || 6, 40 159 2
viṣārśaḥkṛmisambhūte hitā cobhayaśarmadā | 6, 40 160 1
chardimūrcchātṛḍādyāṁśca sādhayedavirodhataḥ || 6, 40 160 2
samavāye tu doṣāṇāṁ pūrvaṁ pittamupācaret | 6, 40 161 1
jvare caivātisāre ca sarvatrānyatra mārutam || 6, 40 161 2
yasyoccāraṁ vinā mūtraṁ samyagvāyuśca gacchati | 6, 40 162 1
dīptāgner laghukoṣṭhasya sthitastasyodarāmayaḥ || 6, 40 162 2
karmajā vyādhayaḥ keciddoṣajāḥ santi cāpare | 6, 40 163 1
karmadoṣodbhavāścānye karmajāsteṣvahetukāḥ || 6, 40 163 2
naśyanti tvakriyābhiste kriyābhiḥ karmasaṁkṣaye | 6, 40 164 1
śāmyanti doṣasambhūtā doṣasaṁkṣayahetubhiḥ || 6, 40 164 2
teṣāmalpanidānā ye pratikaṣṭā bhavanti ca | 6, 40 165 1
mṛdavo bahudoṣā vā karmadoṣodbhavāstu te || 6, 40 165 2
karmadoṣakṣayakṛtā teṣāṁ siddhirvidhīyate | 6, 40 166 1
duṣyati grahaṇī jantoragnisādanahetubhiḥ || 6, 40 166 2
atisāre nivṛtte 'pi mandāgnerahitāśinaḥ | 6, 40 167 1
bhūyaḥ saṁdūṣito vahnirgrahaṇīmabhidūṣayet || 6, 40 167 2
tasmāt kāryaḥ parīhārastvatīsāre viriktavat | 6, 40 168 1
yāvanna prakṛtisthaḥ syāddoṣataḥ prāṇatastathā || 6, 40 168 2
ṣaṣṭhī pittadharā nāma yā kalā parikīrtitā | 6, 40 169 1
pakvāmāśayamadhyasthā grahaṇī sā prakīrtitā || 6, 40 169 2
grahaṇyā balamagnirhi sa cāpi grahaṇīṁ śritaḥ | 6, 40 170 1
tasmāt saṁdūṣite vahnau grahaṇī sampraduṣyati || 6, 40 170 2
ekaśaḥ sarvaśaścaiva doṣairatyarthamucchritaiḥ | 6, 40 171 1
sā duṣṭā bahuśo bhuktamāmam eva vimuñcati || 6, 40 171 2
pakvaṁ vā sarujaṁ pūti muhurbaddhaṁ muhurdravam | 6, 40 172 1
grahaṇīrogamāhustamāyurvedavido janāḥ || 6, 40 172 2
tasyotpattau vidāho 'nne sadanālasyatṛṭklamāḥ | 6, 40 173 1
balakṣayo 'ruciḥ kāsaḥ karṇakṣveḍo 'ntrakūjanam || 6, 40 173 2
atha jāte bhavejjantuḥ śūnapādakaraḥ kṛśaḥ | 6, 40 174 1
parvaruglaulyatṛṭchardijvarārocakadāhavān || 6, 40 174 2
udgirecchuktatiktāmlalohadhūmāmagandhikam | 6, 40 175 1
prasekamukhavairasyatamakārucipīḍitaḥ || 6, 40 175 2
vātācchūlādhikaiḥ pāyuhṛtpārśvodaramastakaiḥ | 6, 40 176 1
pittāt sadāhair gurubhiḥ kaphāttribhyastrilakṣaṇaiḥ || 6, 40 176 2
doṣavarṇair nakhaistadvadviṇmūtranayanānanaiḥ | 6, 40 177 1
hṛtpāṇḍūdaragulmārśaḥplīhāśaṅkhī ca mānavaḥ || 6, 40 177 2
yathādoṣocchrayaṁ tasya viśuddhasya yathākramam | 6, 40 178 1
peyādiṁ vitaret samyagdīpanīyopasaṁbhṛtam || 6, 40 178 2
tataḥ pācanasaṁgrāhidīpanīyagaṇatrayam | 6, 40 179 1
pibet prātaḥ surāriṣṭasnehamūtrasukhāmbubhiḥ || 6, 40 179 2
takreṇa vātha takraṁ vā kevalaṁ hitam ucyate | 6, 40 180 1
kṛmigulmodarārśoghnīḥ kriyāścātrāvacārayet || 6, 40 180 2
cūrṇaṁ hiṅgvādikaṁ cātra ghṛtaṁ vā plīhanāśanam | 6, 40 181 1
kalkena magadhādeśca cāṅgerīsvarasena ca || 6, 40 181 2
caturguṇena dadhnā ca ghṛtaṁ siddhaṁ hitaṁ bhavet | 6, 40 182 1
jvarādīnavirodhācca sādhayet svaiścikitsitaiḥ || 6, 40 182 2
athātaḥ śoṣapratiṣedhaṁ vyākhyāsyāmaḥ || 6, 41 1 1
yathovāca bhagavān dhanvantariḥ || 6, 41 2 1
anekarogānugato bahurogapurogamaḥ | 6, 41 3 1
durvijñeyo durnivāraḥ śoṣo vyādhirmahābalaḥ || 6, 41 3 2
saṁśoṣaṇādrasādīnāṁ śoṣa ityabhidhīyate | 6, 41 4 1
kriyākṣayakaratvācca kṣaya ityucyate punaḥ || 6, 41 4 2
rājñaścandramaso yasmādabhūdeṣa kilāmayaḥ | 6, 41 5 1
tasmāt taṁ rājayakṣmeti kecidāhuḥ punarjanāḥ || 6, 41 5 2
sa vyastair jāyate doṣairiti kecidvadanti hi | 6, 41 6 1
ekādaśānāmekasmin sāṁnidhyāt tantrayuktitaḥ || 6, 41 6 2
kriyāṇāmavibhāgena prāgekotpādanena ca | 6, 41 7 1
eka eva mataḥ śoṣaḥ sannipātātmako hyataḥ || 6, 41 7 2
udrekāttatra liṅgāni doṣāṇāṁ nipatanti hi | 6, 41 8 1
kṣayād vegapratīghātādāghātādviṣamāśanāt || 6, 41 8 2
jāyate kupitair doṣair vyāptadehasya dehinaḥ | 6, 41 9 1
kaphapradhānair doṣair hi ruddheṣu rasavartmasu || 6, 41 9 2
ativyavāyino vāpi kṣīṇe retasyanantaram | 6, 41 10 1
kṣīyante dhātavaḥ sarve tataḥ śuṣyanti mānavaḥ || 6, 41 10 2
bhaktadveṣo jvaraḥ śvāsaḥ kāsaḥ śoṇitadarśanam | 6, 41 11 1
svarabhedaśca jāyeta ṣaḍrūpe rājayakṣmaṇi || 6, 41 11 2
svarabhedo 'nilāñchūlaṁ saṁlocaścāṁsapārśvayoḥ | 6, 41 12 1
jvaro dāho 'tisāraśca pittādraktasya cāgamaḥ || 6, 41 12 2
śirasaḥ paripūrṇatvamabhaktacchanda eva ca | 6, 41 13 1
kāsaḥ kaṇṭhasya coddhvaṁso vijñeyaḥ kaphakopataḥ || 6, 41 13 2
ekādaśabhirebhir vā ṣaḍbhir vāpi samanvitam | 6, 41 14 1
kāsātīsārapārśvārtisvarabhedārucijvaraiḥ || 6, 41 14 2
tribhir vā pīḍitaṁ liṅgair jvarakāsāsṛgāmayaiḥ | 6, 41 15 1
jahyācchoṣārditaṁ jantumicchan suvipulaṁ yaśaḥ || 6, 41 15 2
vyavāyaśokasthāviryavyāyāmādhvopavāsataḥ | 6, 41 16 1
vraṇoraḥkṣatapīḍābhyāṁ śoṣānanye vadanti hi || 6, 41 16 2
vyavāyaśoṣī śukrasya kṣayaliṅgairupadrutaḥ | 6, 41 17 1
pāṇḍudeho yathāpūrvaṁ kṣīyante cāsya dhātavaḥ || 6, 41 17 2
pradhyānaśīlaḥ srastāṅgaḥ śokaśoṣyapi tādṛśaḥ | 6, 41 18 1
vinā śukrakṣayakṛtair vikārairabhilakṣitaḥ || 6, 41 18 2
jarāśoṣī kṛśo mandavīryabuddhibalendriyaḥ | 6, 41 19 1
kampano 'rucimān bhinnakāṁsyapātrahatasvaraḥ || 6, 41 19 2
ṣṭhīvati śleṣmaṇā hīnaṁ gauravārucipīḍitaḥ | 6, 41 20 1
samprasrutāsyanāsākṣaḥ suptarūkṣamalacchaviḥ || 6, 41 20 2
adhvapraśoṣī srastāṅgaḥ saṁbhṛṣṭaparuṣacchaviḥ | 6, 41 21 1
prasuptagātrāvayavaḥ śuṣkaklomagalānanaḥ || 6, 41 21 2
vyāyāmaśoṣī bhūyiṣṭhamebhireva samanvitaḥ | 6, 41 22 1
uraḥkṣatakṛtair liṅgaiḥ saṁyuktaśca kṣatādvinā || 6, 41 22 2
raktakṣayādvedanābhistathaivāhārayantraṇāt | 6, 41 23 1
vraṇitasya bhavecchoṣaḥ sa cāsādhyatamaḥ smṛtaḥ || 6, 41 23 2
vyāyāmabhārādhyayanair abhighātātimaithunaiḥ | 6, 41 24 1
karmaṇā cāpyurasyena vakṣo yasya vidāritam | 6, 41 24 2
tasyorasi kṣate raktaṁ pūyaḥ śleṣmā ca gacchati || 6, 41 24 3
kāsamānaśchardayecca pītaraktāsitāruṇam | 6, 41 25 1
saṁtaptavakṣāḥ so 'tyarthaṁ dūyanāt paritāmyati || 6, 41 25 2
durgandhavadanocchvāso bhinnavarṇasvaro naraḥ | 6, 41 26 1
keṣāṁcidevaṁ śoṣo hi kāraṇair bhedamāgataḥ || 6, 41 26 2
na tatra doṣaliṅgānāṁ samastānāṁ nipātanam | 6, 41 27 1
kṣayā eva hi te jñeyāḥ pratyekaṁ dhātusaṁjñitāḥ || 6, 41 27 2
cikitsitaṁ tu teṣāṁ hi prāguktaṁ dhātusaṁkṣaye || 6, 41 28 1
śvāsāṅgasādakaphasaṁsravatāluśoṣachardyagnisādamadapīnasapāṇḍunidrāḥ | 6, 41 29 1
śoṣe bhaviṣyati bhavanti sa cāpi jantuḥ śuklekṣaṇo bhavati māṁsaparo ririṁsuḥ || 6, 41 29 2
svapneṣu kākaśukaśallakinīlakaṇṭhagṛdhrās tathaiva kapayaḥ kṛkalāsakāśca | 6, 41 30 1
taṁ vāhayanti sa nadīrvijalāśca paśyecchuṣkāṁstarūn pavanadhūmadavārditāṁśca || 6, 41 30 2
mahāśanaṁ kṣīyamāṇamatīsāranipīḍitam | 6, 41 31 1
śūnamuṣkodaraṁ caiva yakṣmiṇaṁ parivarjayet || 6, 41 31 2
upācaredātmavantaṁ dīptāgnimakṛśaṁ navam | 6, 41 32 1
sthirādivargasiddhena ghṛtenājāvikena ca || 6, 41 32 2
snigdhasya mṛdu kartavyamūrdhvaṁ cādhaśca śodhanam | 6, 41 33 1
āsthāpanaṁ tathā kāryaṁ śirasaśca virecanam || 6, 41 33 2
yavagodhūmaśālīṁśca rasair bhuñjīta śodhitaḥ | 6, 41 34 1
dṛḍhe 'gnau bṛṁhayeccāpi nivṛttopadravaṁ naram || 6, 41 34 2
vyavāyaśoṣiṇaṁ prāyo bhajante vātajā gadāḥ | 6, 41 35 1
bṛṁhaṇīyo vidhistasmai hitaḥ snigdho 'nilāpahaḥ || 6, 41 35 2
kākānulūkānnakulān biḍālān gaṇḍūpadān vyālabileśayākhūn | 6, 41 36 1
gṛdhrāṁśca dadyādvividhaiḥ pravādaiḥ sasaindhavān sarṣapatailabhṛṣṭān || 6, 41 36 2
deyāni māṁsāni ca jāṅgalāni mudgāḍhakīsūparasāśca hṛdyāḥ | 6, 41 37 1
kharoṣṭranāgāśvatarāśvajāni deyāni māṁsāni sukalpitāni || 6, 41 37 2
māṁsopadaṁśāṁśca pibedariṣṭān mārdvīkayuktān madirāśca sevyāḥ | 6, 41 38 1
arkāmṛtākṣārajaloṣitebhyaḥ kṛtvā yavebhyo vividhāṁśca bhakṣyān || 6, 41 38 2
khādet pibet sarpirajāvikaṁ vā kṛśo yavāgvā saha bhaktakāle | 6, 41 39 1
sarpirmadhubhyāṁ trikaṭu pralihyāc cavyāviḍaṅgopahitaṁ kṣayārtaḥ || 6, 41 39 2
māṁsādamāṁseṣu ghṛtaṁ ca siddhaṁ śoṣāpahaṁ kṣaudrakaṇāsametam | 6, 41 40 1
drākṣāsitāmāgadhikāvalehaḥ sakṣaudratailaḥ kṣayarogaghātī || 6, 41 40 2
ghṛtena cājena samākṣikeṇa turaṅgagandhātilamāṣacūrṇam | 6, 41 41 1
sitāśvagandhāmagadhodbhavānāṁ cūrṇaṁ ghṛtakṣaudrayutaṁ pralihyāt || 6, 41 41 2
kṣīraṁ pibedvāpyatha vājigandhāvipakvamevaṁ labhate 'ṅgapuṣṭim | 6, 41 42 1
tadutthitaṁ kṣīraghṛtaṁ sitāḍhyaṁ prātaḥ pibedvāpi payo'nupānam || 6, 41 42 2
utsādane cāpi turaṅgagandhā yojyā yavāścaiva punarnave ca | 6, 41 43 1
kṛtsne vṛṣe tatkusumaiśca siddhaṁ sarpiḥ pibetkṣaudrayutaṁ hitāśī || 6, 41 43 2
yakṣmāṇametat prabalaṁ ca kāsaṁ śvāsaṁ ca hanyād api pāṇḍutāṁ ca | 6, 41 44 1
śakṛdrasā go'śvagajāvyajānāṁ kvāthā mitāścāpi tathaiva bhāgaiḥ || 6, 41 44 2
mūrvāharidrākhadiradrumāṇāṁ kṣīrasya bhāgastvaparo ghṛtasya | 6, 41 45 1
bhāgān daśaitān vipacedvidhijño dattvā trivargaṁ madhuraṁ ca kṛtsnam || 6, 41 45 2
kaṭutrikaṁ caiva sabhadradāru ghṛtottamaṁ yakṣmanivāraṇāya | 6, 41 46 1
dve pañcamūlyau varuṇaṁ karañjaṁ bhallātakaṁ bilvapunarnave ca || 6, 41 46 2
yavān kulatthān badarāṇi bhārgīṁ pāṭhāṁ hutāśaṁ samahīkadambam | 6, 41 47 1
kṛtvā kaṣāyaṁ vipaceddhi tasya ṣaḍbhir hi pātrair ghṛtapātramekam || 6, 41 47 2
vyoṣaṁ mahāvṛkṣapayo 'bhayāṁ ca cavyaṁ surākhyaṁ lavaṇottamaṁ ca | 6, 41 48 1
etaddhi śoṣaṁ jaṭharāṇi caiva hanyāt pramehāṁśca sahānilena || 6, 41 48 2
go'śvāvyajebhaiṇakharoṣṭrajātaiḥ śakṛdrasakṣīrarasakṣatotthaiḥ | 6, 41 49 1
drākṣāśvagandhāmagadhāsitābhiḥ siddhaṁ ghṛtaṁ yakṣmavikārahāri || 6, 41 49 2
elājamodāmalakābhayākṣagāyatryariṣṭāsanaśālasārān | 6, 41 50 1
viḍaṅgabhallātakacitrakogrākaṭutrikāmbhodasurāṣṭrajāṁśca || 6, 41 50 2
paktvā jale tena paceddhi sarpistasmin susiddhe tvavatārite ca | 6, 41 51 1
triṁśatpalānyatra sitopalāyā dattvā tugākṣīripalāni ṣaṭ ca || 6, 41 51 2
prasthe ghṛtasya dviguṇaṁ ca dadyāt kṣaudraṁ tato manthahataṁ vidadhyāt | 6, 41 52 1
palaṁ palaṁ prātarataḥ pralihya paścāt pibet kṣīramatandritaśca || 6, 41 52 2
etaddhi medhyaṁ paramaṁ pavitraṁ cakṣuṣyamāyuṣyamatho yaśasyam | 6, 41 53 1
yakṣmāṇamāśu vyapahanti caitat pāṇḍvāmayaṁ caiva bhagandaraṁ ca || 6, 41 53 2
śvāsaṁ ca hanti svarabhedakāsahṛtplīhagulmagrahaṇīgadāṁśca | 6, 41 54 1
na cātra kiṁcit parivarjanīyaṁ rasāyanaṁ caitad upāsyamānam || 6, 41 54 2
plīhodaroktaṁ vihitaṁ ca sarpistrīṇyeva cānyāni hitāni cātra | 6, 41 55 1
upadravāṁśca svaravaikṛtādīn jayedyathāsvaṁ prasamīkṣya śāstram || 6, 41 55 2
ajāśakṛnmūtrapayoghṛtāsṛṅmāṁsālayāni pratisevamānaḥ | 6, 41 56 1
snānādinānāvidhinā jahāti māsādaśeṣaṁ niyamena śoṣam || 6, 41 56 2
rasonayogaṁ vidhivat kṣayārtaḥ kṣīreṇa vā nāgabalāprayogam | 6, 41 57 1
seveta vā māgadhikāvidhānaṁ tathopayogaṁ jatuno 'śmajasya || 6, 41 57 2
śokaṁ striyaṁ krodhamasūyanaṁ ca tyajedudārān viṣayān bhajeta | 6, 41 58 1
vaidyān dvijātīṁstridaśān gurūṁśca vācaśca puṇyāḥ śṛṇuyād dvijebhyaḥ || 6, 41 58 2
athāto gulmapratiṣedhaṁ vyākhyāsyāmaḥ || 6, 42 1 1
yathovāca bhagavān dhanvantariḥ || 6, 42 2 1
yathoktaiḥ kopanair doṣāḥ kupitāḥ koṣṭhamāgatāḥ | 6, 42 3 1
janayanti nṛṇāṁ gulmaṁ sa pañcavidha ucyate || 6, 42 3 2
hṛdbastyorantare granthiḥ saṁcārī yadi vācalaḥ | 6, 42 4 1
cayāpacayavān vṛttaḥ sa gulma iti kīrtitaḥ || 6, 42 4 2
pañca gulmāśrayā nṝṇāṁ pārśve hṛnnābhibastayaḥ | 6, 42 5 1
gupitānilamūlatvādgūḍhamūlodayād api || 6, 42 5 2
gulmavadvā viśālatvādgulma ityabhidhīyate | 6, 42 6 1
sa yasmādātmani cayaṁ gacchaty apsviva budbudaḥ || 6, 42 6 2
antaḥ sarati yasmācca na pākam upayātyataḥ | 6, 42 7 1
sa vyastair jāyate doṣaiḥ samastairapi cocchritaiḥ || 6, 42 7 2
puruṣāṇāṁ tathā strīṇāṁ jñeyo raktena cāparaḥ | 6, 42 8 1
sadanaṁ madantā vahnerāṭopo 'ntravikūjanam || 6, 42 8 2
viṇmūtrānilasaṅgaśca sauhityāsahatā tathā | 6, 42 9 1
dveṣo 'nne vāyurūrdhvaṁ ca pūrvarūpeṣu gulminām || 6, 42 9 2
hṛtkukṣiśūlaṁ mukhakaṇṭhaśoṣo vāyor nirodho viṣamāgnitā ca | 6, 42 10 1
te te vikārāḥ pavanātmakāśca bhavanti gulme 'nilasaṁbhave tu || 6, 42 10 2
svedajvarāhāravidāhadāhās tṛṣṇāṅgarāgaḥ kaṭuvaktratā ca | 6, 42 11 1
pittasya liṅgānyakhilāni yāni pittātmake tāni bhavanti gulme || 6, 42 11 2
staimityamanne 'ruciraṅgasādaśchardiḥ praseko madhurāsyatā ca | 6, 42 12 1
kaphasya liṅgāni ca yāni tāni bhavanti gulme kaphasaṁbhave tu || 6, 42 12 2
sarvātmakaḥ sarvavikārayuktaḥ so 'sādhya uktaḥ kṣatajaṁ pravakṣye | 6, 42 13 1
navaprasūtāhitabhojanā yā yā cāmagarbhaṁ visṛjedṛtau vā || 6, 42 13 2
vāyurhi tasyāḥ parigṛhya raktaṁ karoti gulmaṁ sarujaṁ sadāham | 6, 42 14 1
paittasya liṅgena samānaliṅgaṁ viśeṣaṇaṁ cāpyaparaṁ nibodha || 6, 42 14 2
na spandate nodarameti vṛddhiṁ bhavanti liṅgāni ca garbhiṇīnām | 6, 42 15 1
taṁ garbhakālātigame cikitsyam asṛgbhavaṁ gulmamuśanti tajjñāḥ || 6, 42 15 2
vātagulmārditaṁ snigdhaṁ yuktaṁ snehavirecanaiḥ | 6, 42 16 1
upācaredyathākālaṁ nirūhaiḥ sānuvāsanaiḥ || 6, 42 16 2
pittagulmārditaṁ snigdhaṁ kākolyādighṛtena tu | 6, 42 17 1
viriktaṁ madhurair yogair nirūhaiḥ samupācaret || 6, 42 17 2
śleṣmagulmārditaṁ snigdhaṁ pippalyādighṛtena tu | 6, 42 18 1
tīkṣṇair viriktaṁ tadrūpair nirūhaiḥ samupācaret || 6, 42 18 2
sannipātotthite gulme tridoṣaghno vidhirhitaḥ | 6, 42 19 1
pittavadraktagulminyā nāryāḥ kāryaḥ kriyāvidhiḥ || 6, 42 19 2
viśeṣamaparaṁ cāsyāḥ śṛṇu raktavibhedanam | 6, 42 20 1
palāśakṣāratoyena siddhaṁ sarpiḥ prayojayet || 6, 42 20 2
dadyāduttarabastiṁ ca pippalyādighṛtena tu | 6, 42 21 1
uṣṇair vā bhedayedbhinne vidhirāsṛgdaro hitaḥ || 6, 42 21 2
ānūpaudakamajjāno vasā tailaṁ ghṛtaṁ dadhi | 6, 42 22 1
vipakvamekataḥ śastaṁ vātagulme 'nuvāsanam || 6, 42 22 2
jāṅgalaikaśaphānāṁ tu vasā sarpiśca paittike | 6, 42 23 1
tailaṁ jāṅgalamajjāna evaṁ gulme kaphotthite || 6, 42 23 2
dhātrīphalānāṁ svarase ṣaḍaṅgaṁ vipacedghṛtam | 6, 42 24 1
śarkarāsaindhavopetaṁ taddhitaṁ vātagulmine || 6, 42 24 2
citrakavyoṣasindhūtthapṛthvīkācavyadāḍimaiḥ | 6, 42 25 1
dīpyakagranthikājājīhapuṣādhānyakaiḥ samaiḥ || 6, 42 25 2
dadhyāranālabadaramūlakasvarasair ghṛtam | 6, 42 26 1
tatpibedvātagulmāgnidaurbalyāṭopaśūlanut || 6, 42 26 2
hiṅgusauvarcalājājīviḍadāḍimadīpyakaiḥ | 6, 42 27 1
puṣkaravyoṣadhānyāmlavetasakṣāracitrakaiḥ || 6, 42 27 2
śaṭīvacājagandhailāsurasaiśca vipācitam | 6, 42 28 1
śūlānāhaharaṁ sarpirdadhnā cānilagulminām || 6, 42 28 2
viḍadāḍimasindhūtthahutabhugvyoṣajīrakaiḥ | 6, 42 29 1
hiṅgusauvarcalakṣārarugvṛkṣāmlāmlavetasaiḥ || 6, 42 29 2
bījapūrarasopetaṁ sarpirdadhicaturguṇam | 6, 42 30 1
sādhitaṁ dādhikaṁ nāma gulmahṛt plīhaśūlajit || 6, 42 30 2
rasonasvarase sarpiḥ pañcamūlarasānvitam | 6, 42 31 1
surāranāladadhyamlamūlakasvarasaiḥ saha || 6, 42 31 2
vyoṣadāḍimavṛkṣāmlayavānīcavyasaindhavaiḥ | 6, 42 32 1
hiṅgvamlavetasājājīdīpyakaiśca samāṁśikaiḥ || 6, 42 32 2
siddhaṁ gulmagrahaṇyarśaḥśvāsonmādakṣayajvarān | 6, 42 33 1
kāsāpasmāramandāgniplīhaśūlānilāñjayet || 6, 42 33 2
dadhi sauvīrakaṁ sarpiḥ kvāthau mudgakulatthajau | 6, 42 34 1
pañcāḍhakāni vipacedāvāpya dvipalānyatha || 6, 42 34 2
sauvarcalaṁ sarjikāṁ ca devadārvatha saindhavam | 6, 42 35 1
vātagulmāpahaṁ sarpiretaddīpanam eva ca || 6, 42 35 2
tṛṇamūlakaṣāye tu jīvanīyaiḥ pacedghṛtam | 6, 42 36 1
nyagrodhādigaṇe vāpi gaṇe vāpyutpalādike || 6, 42 36 2
raktapittotthitaṁ ghnanti ghṛtānyetānyasaṁśayam | 6, 42 37 1
āragvadhādau vipaceddīpanīyayutaṁ ghṛtam || 6, 42 37 2
kṣāravarge paceccānyat pacenmūtragaṇe 'param | 6, 42 38 1
ghnanti gulmaṁ kaphodbhūtaṁ ghṛtānyetānyasaṁśayam || 6, 42 38 2
yathādoṣocchrayaṁ cāpi cikitsetsānnipātikam | 6, 42 39 1
cūrṇaṁ hiṅgvādikaṁ vāpi ghṛtaṁ vā plīhanāśanam || 6, 42 39 2
pibedgulmāpahaṁ kāle sarpistailvakam eva vā | 6, 42 40 1
tilekṣurakapālāśasārṣapaṁ yāvanālajam || 6, 42 40 2
bhasma mūlakajaṁ cāpi go'jāvikharahastinām | 6, 42 41 1
mūtreṇa mahiṣīṇāṁ ca pālikaiścāvacūrṇitaiḥ || 6, 42 41 2
kuṣṭhasaindhavayaṣṭyāhvanāgarakṛmighātibhiḥ | 6, 42 42 1
sājamodaiśca daśabhiḥ sāmudrācca palair yutam || 6, 42 42 2
ayaḥpātre 'gninālpena paktvā lehyamathoddharet | 6, 42 43 1
tasya mātrāṁ pibeddadhnā surayā sarpiṣāpi vā || 6, 42 43 2
dhānyāmlenoṣṇatoyena kaulatthena rasena vā | 6, 42 44 1
gulmān vātavikārāṁśca kṣāro 'yaṁ hantyasaṁśayam || 6, 42 44 2
svarjikākuṣṭhasahitaḥ kṣāraḥ ketakijo 'pi vā | 6, 42 45 1
tailena śamayet pīto gulmaṁ pavanasaṁbhavam || 6, 42 45 2
pītaṁ sukhāmbunā vāpi svarjikākuṣṭhasaindhavam | 6, 42 46 1
vṛścīvamurubūkaṁ ca varṣābhūrbṛhatīdvayam || 6, 42 46 2
citrakaṁ ca jaladroṇe paktvā pādāvaśeṣitam | 6, 42 47 1
māgadhīcitrakakṣaudralipte kumbhe nidhāpayet || 6, 42 47 2
madhunaḥ prasthamāvāpya pathyācūrṇārdhasaṁyutam | 6, 42 48 1
busoṣitaṁ daśāhaṁ tu jīrṇabhaktaḥ pibennaraḥ || 6, 42 48 2
ariṣṭo 'yaṁ jayedgulmamavipākamarocakam | 6, 42 49 1
pāṭhānikumbharajanītrikaṭutriphalāgnikam || 6, 42 49 2
lavaṇaṁ vṛkṣabījaṁ ca tulyaṁ syādanavo guḍaḥ | 6, 42 50 1
pathyābhir vā yutaṁ cūrṇaṁ gavāṁ mūtrayutaṁ pacet || 6, 42 50 2
guṭikās tad ghanībhūtaṁ kṛtvā khādedabhuktavān | 6, 42 51 1
gulmaplīhāgnisādāṁstā nāśayeyuraśeṣataḥ || 6, 42 51 2
hṛdrogaṁ grahaṇīdoṣaṁ pāṇḍurogaṁ ca dāruṇam | 6, 42 52 1
saśūle sonnate 'spande dāhapākaruganvite || 6, 42 52 2
gulme raktaṁ jalaukobhiḥ sirāmokṣeṇa vā haret | 6, 42 53 1
sukhoṣṇā jāṅgalarasāḥ susnigdhā vyaktasaindhavāḥ || 6, 42 53 2
kaṭutrikasamāyuktā hitāḥ pāne tu gulminām | 6, 42 54 1
peyā vātaharaiḥ siddhāḥ kaulatthāḥ saṁskṛtā rasāḥ || 6, 42 54 2
khalāḥ sapañcamūlāśca gulmināṁ bhojane hitāḥ | 6, 42 55 1
baddhavarco'nilānāṁ tu sārdrakaṁ kṣīramiṣyate || 6, 42 55 2
kumbhīpiṇḍeṣṭakāsvedān kārayet kuśalo bhiṣak | 6, 42 56 1
gulminaḥ sarva evoktā durvirecyatamā bhṛśam || 6, 42 56 2
ataścaitāṁstu susvinnān sraṁsanenopapādayet | 6, 42 57 1
vimlāpanābhyañjanāni tathaiva dahanāni ca || 6, 42 57 2
upanāhāśca kartavyāḥ sukhoṣṇāḥ sālvaṇādayaḥ | 6, 42 58 1
udaroktāni sarpīṁṣi mūtravartikriyāstathā || 6, 42 58 2
lavaṇāni ca yojyāni yānyuktānyanilāmaye | 6, 42 59 1
vātavarconirodhe tu sāmudrārdrakasarṣapaiḥ || 6, 42 59 2
kṛtvā pāyau vidhātavyā vartayo maricottarāḥ | 6, 42 60 1
dantīcitrakamūleṣu tathā vātahareṣu ca || 6, 42 60 2
kuryādariṣṭān sarvāṁśca ślokasthāne yatheritān | 6, 42 61 1
khādedvāpyaṅkurān bhṛṣṭān pūtīkanṛpavṛkṣayoḥ || 6, 42 61 2
ūrdhvavātaṁ manuṣyaṁ ca gulminaṁ na nirūhayet | 6, 42 62 1
pibettrivṛnnāgaraṁ vā saguḍāṁ vā harītakīm || 6, 42 62 2
gugguluṁ trivṛtāṁ dantīṁ dravantīṁ saindhavaṁ vacām | 6, 42 63 1
mūtramadyapayodrākṣārasair vīkṣya balābalam || 6, 42 63 2
evaṁ pīlūni bhṛṣṭāni pibet salavaṇāni tu | 6, 42 64 1
pippalīpippalīmūlacavyacitrakasaindhavaiḥ || 6, 42 64 2
yuktā hanti surā gulmaṁ śīghraṁ kāle prayojitā | 6, 42 65 1
baddhaviṇmāruto gulmī bhuñjīta payasā yavān || 6, 42 65 2
kulmāṣān vā bahusnehān bhakṣayellavaṇottarān | 6, 42 66 1
athāsyopadravaḥ śūlaḥ kathaṁcidupajāyate || 6, 42 66 2
śūlaṁ nikhānitamivāsukhaṁ yena tu vettyasau | 6, 42 67 1
tatra viṇmūtrasaṁrodhaḥ kṛcchrocchvāsaḥ sthirāṅgatā || 6, 42 67 2
tṛṣṇā dāho bhramo 'nnasya vidagdhaparivṛddhitā | 6, 42 68 1
romaharṣo 'ruciś chardir bhuktavṛddhir jaḍāṅgatā || 6, 42 68 2
vāyvādibhir yathāsaṅkhyāṁ miśrair vā vīkṣya yojayet | 6, 42 69 1
pathyātrilavaṇaṁ kṣāraṁ hiṅgutumburupauṣkaram || 6, 42 69 2
yavānīṁ ca haridrāṁ ca viḍaṅgānyamlavetasam | 6, 42 70 1
vidārītriphalābhīruśṛṅgāṭīguḍaśarkarāḥ || 6, 42 70 2
kāśmarīphalayaṣṭyāhvaparūṣakahimāni ca | 6, 42 71 1
ṣaḍgranthātiviṣādārupathyāmaricavṛkṣajān || 6, 42 71 2
kṛṣṇāmūlakacavyaṁ ca nāgarakṣāracitrakān | 6, 42 72 1
uṣṇāmlakāñjikakṣīratoyaiḥ ślokasamāpanān || 6, 42 72 2
yathākramaṁ vimiśrāṁśca dvandve sarvāṁśca sarvaje | 6, 42 73 1
tathaiva sekāvagāhapradehābhyaṅgabhojanam || 6, 42 73 2
śiśirodakapūrṇānāṁ bhājanānāṁ ca dhāraṇam | 6, 42 74 1
vamanonmardanasvedalaṅghanakṣapaṇakriyāḥ || 6, 42 74 2
snehādiśca kramaḥ sarvo viśeṣeṇopadiśyate | 6, 42 75 1
vallūraṁ mūlakaṁ matsyān śuṣkaśākāni vaidalam || 6, 42 75 2
na khādedālukaṁ gulmī madhurāṇi phalāni ca | 6, 42 76 1
vinā gulmena yacchūlaṁ gulmasthāneṣu jāyate || 6, 42 76 2
nidānaṁ tasya vakṣyāmi rūpaṁ ca sacikitsitam | 6, 42 77 1
vātamūtrapurīṣāṇāṁ nigrahādatibhojanāt || 6, 42 77 2
ajīrṇādhyaśanāyāsaviruddhānnopasevanāt | 6, 42 78 1
pānīyapānāt kṣutkāle virūḍhānāṁ ca sevanāt || 6, 42 78 2
piṣṭānnaśuṣkamāṁsānām upayogāttathaiva ca | 6, 42 79 1
evaṁvidhānāṁ dravyāṇāmanyeṣāṁ copasevanāt || 6, 42 79 2
vāyuḥ prakupitaḥ koṣṭhe śūlaṁ saṁjanayedbhṛśam | 6, 42 80 1
nirucchvāsī bhavettena vedanāpīḍito naraḥ || 6, 42 80 2
śaṅkusphoṭanavattasya yasmāttīvrāśca vedanāḥ | 6, 42 81 1
śūlāsaktasya lakṣyante tasmācchūlamihocyate || 6, 42 81 2
nirāhārasya yasyaiva tīvraṁ śūlamudīryate | 6, 42 82 1
prastabdhagātro bhavati kṛcchreṇocchvasitīva ca || 6, 42 82 2
vātamūtrapurīṣāṇi kṛcchreṇa kurute naraḥ | 6, 42 83 1
etair liṅgair vijānīyācchūlaṁ vātasamudbhavam || 6, 42 83 2
tṛṣṇā dāho mado mūrcchā tīvraṁ śūlaṁ tathaiva ca | 6, 42 84 1
śītābhikāmo bhavati śītenaiva praśāmyati || 6, 42 84 2
etair liṅgair vijānīyācchūlaṁ pittasamudbhavam | 6, 42 85 1
śūlenotpīḍyamānasya hṛllāsa upajāyate || 6, 42 85 2
atīva pūrṇakoṣṭhatvaṁ tathaiva gurugātratā | 6, 42 86 1
etacchleṣmasamutthasya śūlasyoktaṁ nidarśanam || 6, 42 86 2
sarvāṇi dṛṣṭvā rūpāṇi nirdiśetsānnipātikam | 6, 42 87 1
sannipātasamutthānamasādhyaṁ taṁ vinirdiśet || 6, 42 87 2
śūlānāṁ lakṣaṇaṁ proktaṁ cikitsāṁ tu nibodha me | 6, 42 88 1
āśukārī hi pavanastasmāt taṁ tvarayā jayet || 6, 42 88 2
tasya śūlābhipannasya sveda eva sukhāvahaḥ | 6, 42 89 1
pāyasaiḥ kṛśarāpiṇḍaiḥ snigdhair vā piśitair hitaḥ || 6, 42 89 2
trivṛcchākena vā snigdhamuṣṇaṁ bhuñjīta bhojanam | 6, 42 90 1
cirabilvāṅkurān vāpi tailabhṛṣṭāṁstu bhakṣayet || 6, 42 90 2
vaihaṅgāṁśca rasān snigdhān jāṅgalān śūlapīḍitaḥ | 6, 42 91 1
yathālābhaṁ niṣeveta māṁsāni bilaśāyinām || 6, 42 91 2
surā sauvīrakaṁ cukraṁ mastūdaśvittathā dadhi | 6, 42 92 1
sakālalavaṇaṁ peyaṁ śūle vātasamudbhave || 6, 42 92 2
kulatthayūṣo yuktāmlo lāvakīyūṣasaṁskṛtaḥ | 6, 42 93 1
sasaindhavaḥ samarico vātaśūlavināśanaḥ || 6, 42 93 2
viḍaṅgaśigrukampillapathyāśyāmāmlavetasān | 6, 42 94 1
surasām aśvamūtrīṁ ca sauvarcalayutān pibet || 6, 42 94 2
madyena vātajaṁ śūlaṁ kṣipram eva praśāmyati | 6, 42 95 1
pṛthvīkājājicavikāyavānīvyoṣacitrakāḥ || 6, 42 95 2
pippalyaḥ pippalīmūlaṁ saindhavaṁ ceti cūrṇayet | 6, 42 96 1
tāni cūrṇāni payasā pibet kāmbalikena vā || 6, 42 96 2
madhvāsavena cukreṇa surāsauvīrakeṇa vā | 6, 42 97 1
athavaitāni cūrṇāni mātuluṅgarasena vā || 6, 42 97 2
tathā badarayūṣeṇa bhāvitāni punaḥ punaḥ | 6, 42 98 1
tāni hiṅgupragāḍhāni saha śarkarayā pibet || 6, 42 98 2
saha dāḍimasāreṇa vartiḥ kāryā bhiṣagjitā | 6, 42 99 1
sā vartirvātikaṁ śūlaṁ kṣipram eva vyapohati || 6, 42 99 2
guḍatailena vā līḍhā pītā madyena vā punaḥ | 6, 42 100 1
bubhukṣāprabhave śūle laghu saṁtarpaṇaṁ hitam || 6, 42 100 2
uṣṇaiḥ kṣīrair yavāgūbhiḥ snigdhair māṁsarasaistathā | 6, 42 101 1
vātaśūle samutpanne rūkṣaṁ snigdhena bhojayet || 6, 42 101 2
susaṁskṛtāḥ pradeyāḥ syurghṛtapūrā viśeṣataḥ | 6, 42 102 1
vāruṇīṁ ca pibejjantustathā sampadyate sukhī || 6, 42 102 2
etadvātasamutthasya śūlasyoktaṁ cikitsitam | 6, 42 103 1
atha pittasamutthasya kriyāṁ vakṣyāmyataḥ param || 6, 42 103 2
sa sukhaṁ chardayitvā tu pītvā śītodakaṁ naraḥ | 6, 42 104 1
śītalāni ca seveta sarvāṇyuṣṇāni varjayet || 6, 42 104 2
maṇirājatatāmrāṇi bhājanāni ca sarvaśaḥ | 6, 42 105 1
vāripūrṇāni tānyasya śūlasyopari nikṣipet || 6, 42 105 2
guḍaḥ śāliryavāḥ kṣīraṁ sarpiḥ pānaṁ virecanam | 6, 42 106 1
jāṅgalāni ca māṁsāni bheṣajaṁ pittaśūlinām || 6, 42 106 2
rasān seveta pittaghnān pittalāni vivarjayet | 6, 42 107 1
pālāśaṁ dhānvanaṁ vāpi pibedyūṣaṁ saśarkaram || 6, 42 107 2
parūṣakāṇi mṛdvīkākharjūrodakajānyapi | 6, 42 108 1
tat pibeccharkarāyuktaṁ pittaśūlanivāraṇam || 6, 42 108 2
aśane bhuktamātre tu prakopaḥ ślaiṣmikasya ca | 6, 42 109 1
vamanaṁ kārayettatra pippalīvāriṇā bhiṣak || 6, 42 109 2
rūkṣaḥ svedaḥ prayojyaḥ syādanyāścoṣṇāḥ kriyā hitāḥ | 6, 42 110 1
pippalī śṛṅgaveraṁ ca śleṣmaśūle bhiṣagjitam || 6, 42 110 2
pāṭhāṁ vacāṁ trikaṭukaṁ tathā kaṭukarohiṇīm | 6, 42 111 1
citrakasya ca niryūhe pibedyūṣaṁ sahārjakam || 6, 42 111 2
eraṇḍaphalamūlāni mūlaṁ gokṣurakasya ca | 6, 42 112 1
śālaparṇīṁ pṛśniparṇīṁ bṛhatīṁ kaṇṭakārikām || 6, 42 112 2
dadyācchṛgālavinnāṁ ca sahadevāṁ tathaiva ca | 6, 42 113 1
mahāsahāṁ kṣudrasahāṁ mūlamikṣurakasya ca || 6, 42 113 2
etat saṁbhṛtya saṁbhāraṁ jaladroṇe vipācayet | 6, 42 114 1
caturbhāgāvaśeṣaṁ tu yavakṣārayutaṁ pibet || 6, 42 114 2
vātikaṁ paittikaṁ vāpi ślaiṣmikaṁ sānnipātikam | 6, 42 115 1
prasahya nāśayecchūlaṁ chinnābhram iva mārutaḥ || 6, 42 115 2
pippalī svarjikākṣāro yavāścitraka eva ca | 6, 42 116 1
sevyaṁ caitat samānīya bhasma kuryādvicakṣaṇaḥ || 6, 42 116 2
taduṣṇavāriṇā pītaṁ śleṣmaśūle bhiṣagjitam | 6, 42 117 1
ruṇaddhi mārutaṁ śleṣmā kukṣipārśvavyavasthitaḥ || 6, 42 117 2
sa saṁruddhaḥ karotyāśu sādhmānaṁ guḍguḍāyanam | 6, 42 118 1
sūcībhiriva nistodaṁ kṛcchrocchvāsī tadā naraḥ || 6, 42 118 2
nānnaṁ vāñchati no nidrām upaityartinipīḍitaḥ | 6, 42 119 1
pārśvaśūlaḥ sa vijñeyaḥ kaphānilasamudbhavaḥ || 6, 42 119 2
tatra puṣkaramūlāni hiṅgu sauvarcalaṁ viḍam | 6, 42 120 1
saindhavaṁ tumburuṁ pathyāṁ cūrṇaṁ kṛtvā tu pāyayet || 6, 42 120 2
pārśvahṛdbastiśūleṣu yavakvāthena saṁyutam | 6, 42 121 1
sarpiḥ plīhodaroktaṁ vā ghṛtaṁ vā hiṅgusaṁyutam || 6, 42 121 2
bījapūrakasāraṁ vā payasā saha sādhitam | 6, 42 122 1
eraṇḍatailamathavā madyamastupayorasaiḥ || 6, 42 122 2
bhojayeccāpi payasā jāṅgalena rasena vā | 6, 42 123 1
prakupyati yadā kukṣau vahnimākramya mārutaḥ || 6, 42 123 2
tadāsya bhojanaṁ bhuktaṁ sopastambhaṁ na pacyate | 6, 42 124 1
ucchvasityāmaśakṛtā śūlenāhanyate muhuḥ || 6, 42 124 2
naivāsane na śayane tiṣṭhan vā labhate sukham | 6, 42 125 1
kukṣiśūla iti khyāto vātādāmasamudbhavaḥ || 6, 42 125 2
vamanaṁ kārayettatra laṅghayedvā yathābalam | 6, 42 126 1
saṁsargapācanaṁ kuryādamlair dīpanasaṁyutaiḥ || 6, 42 126 2
nāgaraṁ dīpyakaṁ cavyaṁ hiṅgu sauvarcalaṁ viḍam | 6, 42 127 1
mātuluṅgasya bījāni tathā śyāmorubūkayoḥ || 6, 42 127 2
bṛhatyāḥ kaṇṭakāryāśca kvāthaṁ śūlaharaṁ pibet | 6, 42 128 1
vacā sauvarcalaṁ hiṅgu kuṣṭhaṁ sātiviṣābhayā || 6, 42 128 2
kuṭajasya ca bījāni sadyaḥśūlaharāṇi tu | 6, 42 129 1
virecane prayuñjīta jñātvā doṣabalābalam || 6, 42 129 2
snehabastīnnirūhāṁśca kuryāddoṣanibarhaṇān | 6, 42 130 1
upanāhāḥ snehasekā dhānyāmlapariṣecanam || 6, 42 130 2
avagāhāśca śasyante yaccānyad api taddhitam | 6, 42 131 1
kaphapittāvaruddhastu māruto rasamūrchitaḥ || 6, 42 131 2
hṛdisthaḥ kurute śūlamucchvāsārodhakaṁ param | 6, 42 132 1
sa hṛcchūla iti khyāto rasamārutasaṁbhavaḥ || 6, 42 132 2
tatrāpi karmābhihitaṁ yaduktaṁ hṛdvikāriṇām | 6, 42 133 1
saṁrodhāt kupito vāyurbastimāvṛtya tiṣṭhati || 6, 42 133 2
bastivaṅkṣaṇanābhīṣu tataḥ śūlo 'sya jāyate | 6, 42 134 1
viṇmūtravātasaṁrodhī bastiśūlaḥ sa mārutāt || 6, 42 134 2
nābhyāṁ vaṅkṣaṇapārśveṣu kukṣau meḍhrāntramardakaḥ | 6, 42 135 1
mūtramāvṛtya gṛhṇāti mūtraśūlaḥ sa mārutāt || 6, 42 135 2
vāyuḥ prakupito yasya rūkṣāhārasya dehinaḥ | 6, 42 136 1
malaṁ ruṇaddhi koṣṭhasthaṁ mandīkṛtya tu pāvakam || 6, 42 136 2
śūlaṁ saṁjanayaṁstīvraṁ srotāṁsyāvṛtya tasya hi | 6, 42 137 1
dakṣiṇaṁ yadi vā vāmaṁ kukṣimādāya jāyate || 6, 42 137 2
sarvatra vardhate kṣipraṁ bhramannatha saghoṣavān | 6, 42 138 1
pipāsā vardhate tīvrā bhramo mūrcchā ca jāyate || 6, 42 138 2
uccārito mūtritaśca na śāntimadhigacchati | 6, 42 139 1
viṭśūlametajjānīyādbhiṣak paramadāruṇam || 6, 42 139 2
kṣipraṁ doṣaharaṁ kāryaṁ bhiṣajā sādhu jānatā | 6, 42 140 1
svedanaṁ śamanaṁ caiva nirūhāḥ snehabastayaḥ || 6, 42 140 2
pūrvoddiṣṭān pāyayeta yogān koṣṭhaviśodhanān | 6, 42 141 1
udāvartaharāścāsya kriyāḥ sarvāḥ sukhāvahāḥ || 6, 42 141 2
atimātraṁ yadā bhuktaṁ pāvake mṛdutāṁ gate | 6, 42 142 1
sthirībhūtaṁ tu tatkoṣṭhe vāyurāvṛtya tiṣṭhati || 6, 42 142 2
avipākagataṁ hyannaṁ śūlaṁ tīvraṁ karotyati | 6, 42 143 1
mūrcchādhmānaṁ vidāhaśca hṛdutkleśo vilambikā || 6, 42 143 2
viricyate chardayati kampate 'tha vimuhyati | 6, 42 144 1
avipākād bhavecchūlas tvannadoṣasamudbhavaḥ || 6, 42 144 2
vamanaṁ laṅghanaṁ svedaḥ pācanaṁ phalavartayaḥ | 6, 42 145 1
kṣārāścūrṇāni guṭikāḥ śasyante śūlanāśanāḥ || 6, 42 145 2
gulmāvasthāḥ kriyāḥ kāryā yathāvat sarvaśūlinām || 6, 42 146 0
athāto hṛdrogapratiṣedhaṁ vyākhyāsyāmaḥ || 6, 43 1 0
yathovāca bhagavān dhanvantariḥ || 6, 43 2 0
vegāghātoṣṇarūkṣānnair atimātropasevitaiḥ | 6, 43 3 1
viruddhādhyaśanājīrṇair asātmyaiścāpi bhojanaiḥ || 6, 43 3 2
dūṣayitvā rasaṁ doṣā viguṇā hṛdayaṁ gatāḥ | 6, 43 4 1
kurvanti hṛdaye bādhāṁ hṛdrogaṁ taṁ pracakṣate || 6, 43 4 2
caturvidhaḥ sa doṣaiḥ syāt kṛmibhiśca pṛthak pṛthak | 6, 43 5 1
lakṣaṇaṁ tasya vakṣyāmi cikitsitamanantaram || 6, 43 5 2
āyamyate mārutaje hṛdayaṁ tudyate tathā | 6, 43 6 1
nirmathyate dīryate ca sphoṭyate pāṭyate 'pi ca || 6, 43 6 2
tṛṣṇoṣādāhacoṣāḥ syuḥ paittike hṛdayaklamaḥ | 6, 43 7 1
dhūmāyanaṁ ca mūrcchā ca svedaḥ śoṣo mukhasya ca || 6, 43 7 2
gauravaṁ kaphasaṁsrāvo 'ruciḥ stambho 'gnimārdavam | 6, 43 8 1
mādhuryam api cāsyasya balāsāvatate hṛdi || 6, 43 8 2
utkleśaḥ ṣṭhīvanaṁ todaḥ śūlo hṛllāsakas tamaḥ | 6, 43 9 1
aruciḥ śyāvanetratvaṁ śoṣaśca kṛmije bhavet || 6, 43 9 2
bhramaklamau sādaśoṣau jñeyāsteṣām upadravāḥ | 6, 43 10 1
kṛmije kṛmijātīnāṁ ślaiṣmikāṇāṁ ca ye matāḥ || 6, 43 10 2
vātopasṛṣṭe hṛdaye vāmayet snigdhamāturam | 6, 43 11 1
dvipañcamūlakvāthena sasnehalavaṇena tu || 6, 43 11 2
pippalyelāvacāhiṅguyavabhasmāni saindhavam | 6, 43 12 1
sauvarcalamatho śuṇṭhīmajamodāṁ ca cūrṇitam || 6, 43 12 2
phaladhānyāmlakaulatthadadhimadyāsavādibhiḥ | 6, 43 13 1
pāyayeta viśuddhaṁ ca snehenānyatamena vā || 6, 43 13 2
bhojayejjīrṇaśālyannaṁ jāṅgalaiḥ saghṛtai rasaiḥ | 6, 43 14 1
vātaghnasiddhaṁ tailaṁ ca dadyādbastiṁ pramāṇataḥ || 6, 43 14 2
śrīparṇīmadhukakṣaudrasitotpalajalair vamet | 6, 43 15 1
pittopasṛṣṭe hṛdaye seveta madhuraiḥ śṛtam || 6, 43 15 2
ghṛtaṁ kaṣāyāṁścoddiṣṭān pittajvaravināśanān | 6, 43 16 1
tṛptasya ca rasair mukhyair madhuraiḥ saghṛtair bhiṣak || 6, 43 16 2
sakṣaudraṁ vitaredbastau tailaṁ madhukasādhitam | 6, 43 17 1
vacānimbakaṣāyābhyāṁ vāntaṁ hṛdi kaphātmake || 6, 43 17 2
cūrṇaṁ tu pāyayetoktaṁ vātaje bhojayecca tam | 6, 43 18 1
phalādimatha mustādiṁ triphalāṁ vā pibennaraḥ || 6, 43 18 2
śyāmātrivṛtkalkayutaṁ ghṛtaṁ vāpi virecanam | 6, 43 19 1
balātailair vidadhyācca bastiṁ bastiviśāradaḥ || 6, 43 19 2
kṛmihṛdrogiṇaṁ snigdhaṁ bhojayet piśitaudanam | 6, 43 20 1
dadhnā ca palalopetaṁ tryahaṁ paścādvirecayet || 6, 43 20 2
sugandhibhiḥ salavaṇair yogaiḥ sājājiśarkaraiḥ | 6, 43 21 1
viḍaṅgagāḍhaṁ dhānyāmlaṁ pāyayetāpyanantaram || 6, 43 21 2
hṛdayasthāḥ patantyevamadhastāt krimayo nṛṇām | 6, 43 22 1
yavānnaṁ vitareccāsya saviḍaṅgamataḥ param || 6, 43 22 2
athātaḥ pāṇḍurogapratiṣedhaṁ vyākhyāsyāmaḥ || 6, 44 1 0
yathovāca bhagavān dhanvantariḥ || 6, 44 2 0
vyavāyamamlaṁ lavaṇāni madyaṁ mṛdaṁ divāsvapnamatīva tīkṣṇam | 6, 44 3 1
niṣevamāṇasya vidūṣya raktaṁ kurvanti doṣāstvaci pāṇḍubhāvam || 6, 44 3 2
pāṇḍvāmayo 'ṣṭārdhavidhaḥ pradiṣṭaḥ pṛthaksamastair yugapac ca doṣaiḥ | 6, 44 4 1
sarveṣu caiteṣviha pāṇḍubhāvo yato 'dhiko 'taḥ khalu pāṇḍurogaḥ || 6, 44 4 2
tvaksphoṭanaṁ ṣṭhīvanagātrasādau mṛdbhakṣaṇaṁ prekṣaṇakūṭaśothaḥ | 6, 44 5 1
viṇmūtrapītatvamathāvipāko bhaviṣyatastasya puraḥsarāṇi || 6, 44 5 2
sa kāmalāpānakipāṇḍurogaḥ kumbhāhvayo lāgharako 'lasākhyaḥ | 6, 44 6 1
vibhāṣyate lakṣaṇamasya kṛtsnaṁ nibodha vakṣyāmyanupūrvaśastat || 6, 44 6 2
kṛṣṇekṣaṇaṁ kṛṣṇasirāvanaddhaṁ tadvarṇaviṇmūtranakhānanaṁ ca | 6, 44 7 1
vātena pāṇḍuṁ manujaṁ vyavasyedyuktaṁ tathānyaistadupadravaiśca || 6, 44 7 2
pītekṣaṇaṁ pītasirāvanaddhaṁ tadvarṇaviṇmūtranakhānanaṁ ca | 6, 44 8 1
pittena pāṇḍuṁ manujaṁ vyavasyedyuktaṁ tathānyaistadupadravaiśca || 6, 44 8 2
śuklekṣaṇaṁ śuklasirāvanaddhaṁ tadvarṇaviṇmūtranakhānanaṁ ca | 6, 44 9 1
kaphena pāṇḍuṁ manujaṁ vyavasyedyuktaṁ tathānyaistadupadravaiśca || 6, 44 9 2
sarvātmake sarvamidaṁ vyavasyed vakṣyāmi liṅgānyatha kāmalāyāḥ | 6, 44 10 1
yo hyāmayānte sahasānnam amlam adyād apathyāni ca tasya pittam || 6, 44 10 2
karoti pāṇḍuṁ vadanaṁ viśeṣāt pūrveritau tandribalakṣayau ca | 6, 44 11 1
bhedastu tasyāḥ khalu kumbhasāhvaḥ śopho mahāṁstatra ca parvabhedaḥ || 6, 44 11 2
jvarāṅgamardabhramasādatandrākṣayānvito lāgharako 'lasākhyaḥ | 6, 44 12 1
taṁ vātapittāddharipītanīlaṁ halīmakaṁ nāma vadanti tajjñāḥ || 6, 44 12 2
upadravāsteṣvaruciḥ pipāsā chardirjvaro mūrdharujāgnisādaḥ | 6, 44 13 1
śophastathā kaṇṭhagato 'balatvaṁ mūrcchā klamo hṛdyavapīḍanaṁ ca || 6, 44 13 2
sādhyaṁ tu pāṇḍvāmayinaṁ samīkṣya snigdhaṁ ghṛtenordhvamadhaśca śuddham | 6, 44 14 1
sampādayet kṣaudraghṛtapragāḍhair harītakīcūrṇayutaiḥ prayogaiḥ || 6, 44 14 2
pibedghṛtaṁ vā rajanīvipakvaṁ yat traiphalaṁ tailvakam eva vāpi | 6, 44 15 1
virecanadravyakṛtaṁ pibedvā yogāṁśca vairecanikān ghṛtena || 6, 44 15 2
mūtre nikumbhārdhapalaṁ vipācya pibedabhīkṣṇaṁ kuḍavārdhamātram | 6, 44 16 1
khādedguḍaṁ vāpyabhayāvipakvamāragvadhādikvathitaṁ pibedvā || 6, 44 16 2
ayorajovyoṣaviḍaṅgacūrṇaṁ lihyāddharidrāṁ triphalānvitāṁ vā | 6, 44 17 1
sarpirmadhubhyāṁ vidadhīta vāpi śāstrapradeśābhihitāṁśca yogān || 6, 44 17 2
harecca doṣān bahuśo 'lpamātrān śvayeddhi doṣeṣvatinirhṛteṣu | 6, 44 18 1
dhātrīphalānāṁ rasamikṣujaṁ ca manthaṁ pibet kṣaudrayutaṁ hitāśī || 6, 44 18 2
ubhe bṛhatyau rajanīṁ śukākhyāṁ kākādanīṁ cāpi sakākamācīm | 6, 44 19 1
ādāribimbīṁ sakadambapuṣpīṁ vipācya sarpirvipacet kaṣāye || 6, 44 19 2
tat pāṇḍutāṁ hantyupayujyamānaṁ kṣīreṇa vā māgadhikā yathāgni | 6, 44 20 1
hitaṁ ca yaṣṭīmadhujaṁ kaṣāyaṁ cūrṇaṁ samaṁ vā madhunāvalihyāt || 6, 44 20 2
gomūtrayuktaṁ triphalādalānāṁ dattvāyasaṁ cūrṇamanalpakālam | 6, 44 21 1
pravālamuktāñjanaśaṅkhacūrṇaṁ lihyāttathā kāñcanagairikottham || 6, 44 21 2
ājaṁ śakṛtsyāt kuḍavapramāṇaṁ viḍaṁ haridrā lavaṇottamaṁ ca | 6, 44 22 1
pṛthak palāṁśāni samagrametaccūrṇaṁ hitāśī madhunāvalihyāt || 6, 44 22 2
maṇḍūralohāgniviḍaṅgapathyāvyoṣāṁśakaḥ sarvasamānatāpyaḥ | 6, 44 23 1
mūtrāsuto 'yaṁ madhunāvalehaḥ pāṇḍvāmayaṁ hantyacireṇa ghoram || 6, 44 23 2
bibhītakāyomalanāgarāṇāṁ cūrṇaṁ tilānāṁ ca guḍaśca mukhyaḥ | 6, 44 24 1
takrānupāno vaṭakaḥ prayuktaḥ kṣiṇoti ghorān api pāṇḍurogān || 6, 44 24 2
sauvarcalaṁ hiṅgu kirātatiktaṁ kalāyamātrāṇi sukhāmbunā vā | 6, 44 25 1
mūrvāharidrāmalakaṁ ca lihyāt sthitaṁ gavāṁ saptadināni mūtre || 6, 44 25 2
mūlaṁ balācitrakayoḥ pibedvā pāṇḍvāmayārto 'kṣasamaṁ hitāśī | 6, 44 26 1
sukhāmbunā vā lavaṇena tulyaṁ śigroḥ phalaṁ kṣīrabhujopayojyam || 6, 44 26 2
nyagrodhavargasya pibet kaṣāyaṁ śītaṁ sitākṣaudrayutaṁ hitāśī | 6, 44 27 1
śālādikaṁ cāpyatha sāracūrṇaṁ dhātrīphalaṁ vā madhunāvalihyāt || 6, 44 27 2
viḍaṅgamustatriphalājamodaparūṣakavyoṣavinirdahanyaḥ | 6, 44 28 1
cūrṇāni kṛtvā guḍaśarkare ca tathaiva sarpirmadhunī śubhe ca || 6, 44 28 2
saṁbhārametadvipacennidhāya sārodake sāravato gaṇasya | 6, 44 29 1
jātaṁ ca lehyaṁ matimān viditvā nidhāpayenmokṣakaje samudge || 6, 44 29 2
hantyeṣa lehaḥ khalu pāṇḍurogaṁ saśothamugrām api kāmalāṁ ca | 6, 44 30 1
saśarkarā kāmalināṁ tribhaṇḍī hitā gavākṣī saguḍā ca śuṇṭhī || 6, 44 30 2
kāleyake cāpi ghṛtaṁ vipakvaṁ hitaṁ ca tat syādrajanīvimiśram | 6, 44 31 1
dhātuṁ nadījaṁ jatu śailajaṁ vā kumbhāhvaye mūtrayutaṁ pibedvā || 6, 44 31 2
mūtre sthitaṁ saindhavasamprayuktaṁ māsaṁ pibedvāpi hi lohakiṭṭam | 6, 44 32 1
dagdhvākṣakāṣṭhair malamāyasaṁ vā gomūtranirvāpitamaṣṭavārān || 6, 44 32 2
vicūrṇya līḍhaṁ madhunācireṇa kumbhāhvayaṁ pāṇḍugadaṁ nihanyāt | 6, 44 33 1
sindhūdbhavaṁ vāgnisamaṁ ca kṛtvā kṣiptvā ca mūtre sakṛdeva taptam || 6, 44 33 2
lauhaṁ ca kiṭṭaṁ bahuśaśca taptvā nirvāpya mūtre bahuśastathaiva | 6, 44 34 1
ekīkṛtaṁ gojalapiṣṭametadaikadhyamāvāpya pacedukhāyām || 6, 44 34 2
yathā na dahyeta tathā viśuṣkaṁ cūrṇīkṛtaṁ peyamudaśvitā tat | 6, 44 35 1
takraudanāśī vijayeta rogaṁ pāṇḍuṁ tathā dīpayate 'nalaṁ ca || 6, 44 35 2
drākṣāguḍūcyāmalakīrasaiśca siddhaṁ ghṛtaṁ lāgharake hitaṁ ca | 6, 44 36 1
gauḍānariṣṭān madhuśarkarāśca mūtrāsavān kṣārakṛtāṁstathaiva || 6, 44 36 2
snigdhān rasānāmalakairupetān kolānvitān vāpi hi jāṅgalānām | 6, 44 37 1
seveta śophābhihitāṁśca yogān pāṇḍvāmayī śāliyavāṁśca nityam || 6, 44 37 2
śvāsātisārārucikāsamūrcchātṛṭchardiśūlajvaraśophadāhān | 6, 44 38 1
tathāvipākasvarabhedasādān jayedyathāsvaṁ prasamīkṣya śāstram || 6, 44 38 2
anteṣu śūnaṁ parihīnamadhyaṁ mlānaṁ tathānteṣu ca madhyaśūnam | 6, 44 39 1
gude ca śephasyatha muṣkaśūnaṁ pratāmyamānaṁ ca visaṁjñakalpam || 6, 44 39 2
vivarjayet pāṇḍukinaṁ yaśo'rthī tathātisārajvarapīḍitaṁ ca || 6, 44 40 1
athāto raktapittapratiṣedhaṁ vyākhyāsyāmaḥ || 6, 45 1 1
yathovāca bhagavān dhanvantariḥ || 6, 45 2 1
krodhaśokabhayāyāsaviruddhānnātapānalān | 6, 45 3 1
kaṭvamlalavaṇakṣāratīkṣṇoṣṇātividāhinaḥ || 6, 45 3 2
nityamabhyasato duṣṭo rasaḥ pittaṁ prakopayet | 6, 45 4 1
vidagdhaṁ svaguṇaiḥ pittaṁ vidahatyāśu śoṇitam || 6, 45 4 2
tataḥ pravartate raktamūrdhvaṁ cādho dvidhāpi vā | 6, 45 5 1
āmāśayādvrajedūrdhvamadhaḥ pakvāśayādvrajet || 6, 45 5 2
vidagdhayor dvayoścāpi dvidhābhāgaṁ pravartate | 6, 45 6 1
kecit sayakṛtaḥ plīhnaḥ pravadantyasṛjo gatim || 6, 45 6 2
ūrdhvaṁ sādhyam adho yāpyam asādhyaṁ yugapadgatam | 6, 45 7 1
sadanaṁ śītakāmitvaṁ kaṇṭhadhūmāyanaṁ vamiḥ || 6, 45 7 2
lohagandhiśca niḥśvāso bhavatyasmin bhaviṣyati | 6, 45 8 1
bāhyāsṛglakṣaṇaistasya saṁkhyādoṣocchritīr viduḥ || 6, 45 8 2
daurbalyaśvāsakāsajvaravamathumadās tandritādāhamūrcchā bhukte cānne vidāhastvadhṛtirapi sadā hṛdyatulyā ca pīḍā | 6, 45 9 1
tṛṣṇā kaṇṭhasya bhedaḥ śirasi ca davanaṁ pūtiniṣṭhīvanaṁ ca dveṣo bhakte 'vipāko viratirapi rate raktapittopasargāḥ || 6, 45 9 2
māṁsaprakṣālanābhaṁ kvathitam iva ca yat kardamāmbhonibhaṁ vā medaḥpūyāsrakalpaṁ yakṛd iva yadi vā pakvajambūphalābham | 6, 45 10 1
yat kṛṣṇaṁ yacca nīlaṁ bhṛśamatikuṇapaṁ yatra coktā vikārāstadvarjyaṁ raktapittaṁ surapatidhanuṣā yacca tulyaṁ vibhāti || 6, 45 10 2
nādau saṁgrāhyamudriktaṁ yadasṛgbalino 'śnataḥ | 6, 45 11 1
tat pāṇḍugrahaṇīkuṣṭhaplīhagulmajvarāvaham || 6, 45 11 2
adhaḥpravṛttaṁ vamanairūrdhvagaṁ ca virecanaiḥ | 6, 45 12 1
jayedanyataradvāpi kṣīṇasya śamanairasṛk || 6, 45 12 2
atipravṛddhadoṣasya pūrvaṁ lohitapittinaḥ | 6, 45 13 1
akṣīṇabalamāṁsāgneḥ kartavyamapatarpaṇam || 6, 45 13 2
laṅghitasya tataḥ peyāṁ vidadhyāt svalpataṇḍulām | 6, 45 14 1
rasayūṣau pradātavyau surabhisnehasaṁskṛtau | 6, 45 14 2
tarpaṇaṁ pācanaṁ lehān sarpīṁṣi vividhāni ca || 6, 45 14 3
drākṣāmadhukakāśmaryasitāyuktaṁ virecanam | 6, 45 15 1
yaṣṭīmadhukayuktaṁ ca sakṣaudraṁ vamanaṁ hitam || 6, 45 15 2
payāṁsi śītāni rasāśca jāṅgalāḥ satīnayūṣāśca saśāliṣaṣṭikāḥ | 6, 45 16 1
paṭolaśelūsuniṣaṇṇayūthikāvaṭātimuktāṅkurasinduvārajam || 6, 45 16 2
hitaṁ ca śākaṁ ghṛtasaṁskṛtaṁ sadā tathaiva dhātrīphaladāḍimānvitam | 6, 45 17 1
rasāśca pārāvataśaṅkhakūrmajāstathā yavāgvo vihitā ghṛtottarāḥ || 6, 45 17 2
saṁtānikāścotpalavargasādhite kṣīre praśastā madhuśarkarottarāḥ | 6, 45 18 1
himāḥ pradehā madhurā gaṇāśca ye ghṛtāni pathyāni ca raktapittinām || 6, 45 18 2
madhūkaśobhāñjanakovidārajaiḥ priyaṅgukāyāḥ kusumaiśca cūrṇitaiḥ | 6, 45 19 1
bhiṣagvidadhyāccaturaḥ samākṣikān hitāya lehānasṛjaḥ praśāntaye || 6, 45 19 2
lihyācca dūrvāvaṭajāṁśca pallavān madhudvitīyān sitakarṇikasya ca | 6, 45 20 1
hitaṁ ca kharjūraphalaṁ samākṣikaṁ phalāni cānyānyapi tadguṇānyatha || 6, 45 20 2
raktātisāraproktāṁśca yogānatrāpi yojayet | 6, 45 21 1
śuddhekṣukāṇḍamāpothya nave kumbhe himāmbhasā || 6, 45 21 2
yojayitvā kṣipedrātrāvākāśe sotpalaṁ tu tat | 6, 45 22 1
prātaḥ srutaṁ kṣaudrayutaṁ pibecchoṇitapittavān || 6, 45 22 2
pibecchītakaṣāyaṁ vā jambvāmrārjunasaṁbhavam | 6, 45 23 1
udumbaraphalaṁ piṣṭvā pibettadrasam eva vā || 6, 45 23 2
trapuṣīmūlakalkaṁ vā sakṣaudraṁ taṇḍulāmbunā | 6, 45 24 1
pibedakṣasamaṁ kalkaṁ yaṣṭīmadhukam eva vā || 6, 45 24 2
candanaṁ madhukaṁ rodhram evam eva samaṁ pibet | 6, 45 25 1
karañjabījamevaṁ vā sitākṣaudrayutaṁ pibet || 6, 45 25 2
majjānamiṅgudasyaivaṁ pibenmadhukasaṁyutam | 6, 45 26 1
sukhoṣṇaṁ lavaṇaṁ bījaṁ kārañjaṁ dadhimastunā || 6, 45 26 2
pibedvāpi tryahaṁ martyo raktapittābhipīḍitaḥ | 6, 45 27 1
raktapittaharāḥ śastāḥ ṣaḍete yogasattamāḥ || 6, 45 27 2
pathyāścaivāvapīḍeṣu ghrāṇataḥ prasrute 'sṛji | 6, 45 28 1
atinisrutarakto vā kṣaudrayuktaṁ pibedasṛk | 6, 45 28 2
yakṛdvā bhakṣayedājamāmaṁ pittasamāyutam || 6, 45 28 3
palāśavṛkṣasvarase vipakvaṁ sarpiḥ pibet kṣaudrayutaṁ suśītam | 6, 45 29 1
vanaspatīnāṁ svarasaiḥ kṛtaṁ vā saśarkaraṁ kṣīraghṛtaṁ pibedvā || 6, 45 29 2
drākṣāmuśīrāṇyatha padmakaṁ sitā pṛthakpalāṁśānyudake samāvapet | 6, 45 30 1
sthitaṁ niśāṁ tadrudhirāmayaṁ jayet pītaṁ payo vāmbusamaṁ hitāśinaḥ || 6, 45 30 2
turaṅgavarcaḥsvarasaṁ samākṣikaṁ pibet sitākṣaudrayutaṁ vṛṣasya vā | 6, 45 31 1
lihettathā vāstukabījacūrṇaṁ kṣaudrānvitaṁ taṇḍulasāhvayaṁ vā || 6, 45 31 2
lihyācca lājāñjanacūrṇamekamevaṁ sitākṣaudrayutāṁ tugākhyām | 6, 45 32 1
drākṣāṁ sitāṁ tiktakarohiṇīṁ ca himāmbunā vā madhukena yuktām || 6, 45 32 2
pathyāmahiṁsrāṁ rajanīṁ ghṛtaṁ ca lihyāttathā śoṇitapittarogī | 6, 45 33 1
vāsākaṣāyotpalamṛtpriyaṅgurodhrāñjanāmbhoruhakesarāṇi || 6, 45 33 2
pītvā sitākṣaudrayutāni jahyāt pittāsṛjo vegamudīrṇamāśu | 6, 45 34 1
gāyatrijambvarjunakovidāraśirīṣarodhrāśanaśālmalīnām || 6, 45 34 2
puṣpāṇi śigrośca vicūrṇya leho madhvanvitaḥ śoṇitapittaroge | 6, 45 35 1
sakṣaudramindīvarabhasmavāri karañjabījaṁ madhusarpiṣī ca || 6, 45 35 2
jambvarjunāmrakvathitaṁ ca toyaṁ ghnanti trayaḥ pittamasṛk ca yogāḥ | 6, 45 36 1
mūlāni puṣpāṇi ca mātuluṅgyāḥ piṣṭvā pibettaṇḍuladhāvanena || 6, 45 36 2
ghrāṇapravṛtte jalamāśu deyaṁ saśarkaraṁ nāsikayā payo vā | 6, 45 37 1
drākṣārasaṁ kṣīraghṛtaṁ pibedvā saśarkaraṁ cekṣurasaṁ himaṁ vā || 6, 45 37 2
śītopacāraṁ madhuraṁ ca kuryādviśeṣataḥ śoṇitapittaroge | 6, 45 38 1
drākṣāghṛtakṣaudrasitāyutena vidārigandhādivipācitena || 6, 45 38 2
kṣīreṇa cāsthāpanamagryamuktaṁ hitaṁ ghṛtaṁ cāpyanuvāsanārtham | 6, 45 39 1
priyaṅgurodhrāñjanagairikotpalaiḥ suvarṇakālīyakaraktacandanaiḥ || 6, 45 39 2
sitāśvagandhāmbudayaṣṭikāhvayair mṛṇālasaugandhikatulyapeṣitaiḥ | 6, 45 40 1
nirūhya cainaṁ payasā samākṣikair ghṛtaplutaiḥ śītajalāvasecitam || 6, 45 40 2
kṣīraudanaṁ bhuktamathānuvāsayedghṛtena yaṣṭīmadhusādhitena ca | 6, 45 41 1
adhovahaṁ śoṇitameṣa nāśayettathātisāraṁ rudhirasya dustaram || 6, 45 41 2
virekayoge tvati caiva śasyate vāmyaśca rakte vijite balānvitaḥ || 6, 45 42 1
evaṁvidhā uttarabastayaśca mūtrāśayasthe rudhire vidheyāḥ | 6, 45 43 1
pravṛttarakteṣu ca pāyujeṣu kuryādvidhānaṁ khalu raktapaittam || 6, 45 43 2
vidhiścāsṛgdare 'pyeṣa strīṇāṁ kāryo vijānatā | 6, 45 44 1
śastrakarmaṇi raktaṁ ca yasyātīva pravartate || 6, 45 44 2
trayāṇām api doṣāṇāṁ śoṇite 'pi ca sarvaśaḥ | 6, 45 45 1
liṅgānyālokya kartavyaṁ cikitsitamanantaram || 6, 45 45 2
athāto mūrcchāpratiṣedhaṁ vyākhyāsyāmaḥ || 6, 46 1 0
yathovāca bhagavān dhanvantariḥ || 6, 46 2 0
kṣīṇasya bahudoṣasya viruddhāhārasevinaḥ | 6, 46 3 1
vegāghātādabhīghātāddhīnasattvasya vā punaḥ || 6, 46 3 2
karaṇāyataneṣūgrā bāhyeṣvābhyantareṣu ca | 6, 46 4 1
niviśante yadā doṣāstadā mūrchanti mānavāḥ || 6, 46 4 2
hṛtpīḍā jṛmbhaṇaṁ glāniḥ saṁjñānāśo balasya ca | 6, 46 5 1
sarvāsāṁ pūrvarūpāṇi yathāsvaṁ tā vibhāvayet || 6, 46 5 2
saṁjñāvahāsu nāḍīṣu pihitāsvanilādibhiḥ | 6, 46 6 1
tamo 'bhyupaiti sahasā sukhaduḥkhavyapohakṛt || 6, 46 6 2
sukhaduḥkhavyapohācca naraḥ patati kāṣṭhavat | 6, 46 7 1
moho mūrccheti tāṁ prāhuḥ ṣaḍvidhā sā prakīrtitā || 6, 46 7 2
vātādibhiḥ śoṇitena madyena ca viṣeṇa ca | 6, 46 8 1
ṣaṭsvapyetāsu pittaṁ hi prabhutvenāvatiṣṭhate || 6, 46 8 2
apasmāroktaliṅgāni tāsāmuktāni tattvataḥ | 6, 46 9 1
pṛthivyambhastamorūpaṁ raktagandhaśca tanmayaḥ || 6, 46 9 2
tasmād raktasya gandhena mūrchanti bhuvi mānavāḥ | 6, 46 10 1
dravyasvabhāva ityeke dṛṣṭvā yad abhimuhyati || 6, 46 10 2
guṇāstīvrataratvena sthitāstu viṣamadyayoḥ | 6, 46 11 1
ta eva tasmājjāyeta mohastābhyāṁ yatheritaḥ || 6, 46 11 2
madyena vilapan śete naṣṭavibhrāntamānasaḥ | 6, 46 12 1
gātrāṇi vikṣipan bhūmau jarāṁ yāvanna yāti tat || 6, 46 12 2
vepathusvapnatṛṣṇāḥ syuḥ stambhaśca viṣamūrchite | 6, 46 13 1
veditavyaṁ tīvrataraṁ yathāsvaṁ viṣalakṣaṇaiḥ || 6, 46 13 2
sekāvagāhau maṇayaḥ sahārāḥ śītāḥ pradehā vyajanānilāśca | 6, 46 14 1
śītāni pānāni ca gandhavanti sarvāsu mūrcchāsvanivāritāni || 6, 46 14 2
sitāpriyālekṣurasaplutāni drākṣāmadhūkasvarasānvitāni | 6, 46 15 1
kharjūrakāśmaryarasaiḥ śṛtāni pānāni sarpīṁṣi ca jīvanāni || 6, 46 15 2
siddhāni varge madhure payāṁsi sadāḍimā jāṅgalajā rasāśca | 6, 46 16 1
tathā yavā lohitaśālayaśca mūrcchāsu pathyāśca sadā satīnāḥ || 6, 46 16 2
bhujaṅgapuṣpaṁ maricānyuśīraṁ kolasya madhyaṁ ca pibet samāni | 6, 46 17 1
śītena toyena bisaṁ mṛṇālaṁ kṣaudreṇa kṛṣṇāṁ sitayā ca pathyām || 6, 46 17 2
kuryācca nāsāvadanāvarodhaṁ kṣīraṁ pibedvāpyatha mānuṣīṇām | 6, 46 18 1
mūrcchāṁ prasaktāṁ tu śirovirekair jayedabhīkṣṇaṁ vamanaiśca tīkṣṇaiḥ || 6, 46 18 2
harītakīkvāthaśṛtaṁ ghṛtaṁ vā dhātrīphalānāṁ svarasaiḥ kṛtaṁ vā | 6, 46 19 1
drākṣāsitādāḍimalājavanti śītāni nīlotpalapadmavanti || 6, 46 19 2
pibet kaṣāyāṇi ca gandhavanti pittajvaraṁ yāni śamaṁ nayanti | 6, 46 20 1
prabhūtadoṣastamaso 'tirekāt saṁmūrchito naiva vibudhyate yaḥ || 6, 46 20 2
saṁnyastasaṁjño bhṛśaduścikitsyo jñeyastadā buddhimatā manuṣyaḥ | 6, 46 21 1
yathāmaloṣṭaṁ salile niṣiktaṁ samuddhared āśvavilīnam eva || 6, 46 21 2
tadvaccikitsettvarayā bhiṣaktamasvedanaṁ mṛtyuvaśaṁ prayātam | 6, 46 22 1
tīkṣṇāñjanābhyañjanadhūmayogaistathā nakhābhyantaratotrapātaiḥ || 6, 46 22 2
vāditragītānunayairapūrvair vighaṭṭanair guptaphalāvagharṣaiḥ | 6, 46 23 1
ābhiḥ kriyābhiśca na labdhasaṁjñaḥ sānāhalālāśvasanaśca varjyaḥ || 6, 46 23 2
prabuddhasaṁjñaṁ vamanānulomyaistīkṣṇair viśuddhaṁ laghupathyabhuktam | 6, 46 24 1
phalatrikaiś citrakanāgarāḍhyais tathāśmajātājjatunaḥ prayogaiḥ | 6, 46 24 2
saśarkarair māsam upakrameta viśeṣato jīrṇaghṛtaṁ sa pāyyaḥ || 6, 46 24 3
yathāsvaṁ ca jvaraghnāni kaṣāyāṇyupayojayet | 6, 46 25 1
sarvamūrcchāparītānāṁ viṣajāyāṁ viṣāpaham || 6, 46 25 2
athātaḥ pānātyayapratiṣedhaṁ vyākhyāsyāmaḥ || 6, 47 1 1
yathovāca bhagavān dhanvantariḥ || 6, 47 2 1
madyamuṣṇaṁ tathā tīkṣṇaṁ sūkṣmaṁ viśadam eva ca | 6, 47 3 1
rūkṣamāśukaraṁ caiva vyavāyi ca vikāśi ca || 6, 47 3 2
auṣṇyācchītopacāraṁ tattaikṣṇyāddhanti manogatim | 6, 47 4 1
viśatyavayavān saukṣmyādvaiśadyātkaphaśukranut || 6, 47 4 2
mārutaṁ kopayedraukṣyād āśutvāccāśukarmakṛt | 6, 47 5 1
harṣadaṁ ca vyavāyitvādvikāśitvādvisarpati || 6, 47 5 2
tadamlaṁ rasataḥ proktaṁ laghu rocanadīpanam | 6, 47 6 1
kecil lavaṇavarjyāṁstu rasānatrādiśanti hi || 6, 47 6 2
snigdhaistadannair māṁsaiśca bhakṣyaiśca saha sevitam | 6, 47 7 1
bhavedāyuḥprakarṣāya balāyopacayāya ca || 6, 47 7 2
kāmyatā manasastuṣṭirdhairyaṁ tejo 'tivikramaḥ | 6, 47 8 1
vidhivat sevyamāne tu madye saṁnihitā guṇāḥ || 6, 47 8 2
tadevānannam ajñena sevyamānamamātrayā | 6, 47 9 1
kāyāgninā hyagnisamaṁ sametya kurute madam || 6, 47 9 2
madena karaṇānāṁ tu bhāvānyatve kṛte sati | 6, 47 10 1
nigūḍham api bhāvaṁ svaṁ prakāśīkurute 'vaśaḥ || 6, 47 10 2
tryavasthaśca mado jñeyaḥ pūrvo madhyo 'tha paścimaḥ | 6, 47 11 1
pūrve vīryaratiprītiharṣabhāṣyādivardhanam || 6, 47 11 2
pralāpo madhyame moho yuktāyuktakriyāstathā | 6, 47 12 1
visaṁjñaḥ paścime śete naṣṭakarmakriyāguṇaḥ || 6, 47 12 2
ślaiṣmikānalpapittāṁśca snigdhānmātropasevinaḥ | 6, 47 13 1
pānaṁ na bādhate 'tyarthaṁ viparītāṁstu bādhate || 6, 47 13 2
nirbhaktamekāntata eva madyaṁ niṣevyamāṇaṁ manujena nityam | 6, 47 14 1
utpādayet kaṣṭatamān vikārānāpādayeccāpi śarīrabhedam || 6, 47 14 2
kruddhena bhītena pipāsitena śokābhitaptena bubhukṣitena | 6, 47 15 1
vyāyāmabhārādhvaparikṣatena vegāvarodhābhihatena cāpi || 6, 47 15 2
atyamlabhakṣyāvatatodareṇa sājīrṇabhuktena tathābalena | 6, 47 16 1
uṣṇābhitaptena ca sevyamānaṁ karoti madyaṁ vividhān vikārān || 6, 47 16 2
pānātyayaṁ paramadaṁ pānājīrṇamathāpi vā | 6, 47 17 1
pānavibhramamugraṁ ca teṣāṁ vakṣyāmi lakṣaṇam || 6, 47 17 2
stambhāṅgamardahṛdayagrahatodakampāḥ pānātyaye 'nilakṛte śiraso rujaśca | 6, 47 18 1
svedapralāpamukhaśoṣaṇadāhamūrcchāḥ pittātmake vadanalocanapītatā ca || 6, 47 18 2
śleṣmātmake vamathuśītakaphaprasekāḥ sarvātmake bhavati sarvavikārasaṁpat | 6, 47 19 1
ūṣmāṇamaṅgagurutāṁ virasānanatvaṁ śleṣmādhikatvamaruciṁ malamūtrasaṅgam || 6, 47 19 2
liṅgaṁ parasya tu madasya vadanti tajjñāstṛṣṇāṁ rujāṁ śirasi sandhiṣu cāpi bhedam | 6, 47 20 1
ādhmānamudgiraṇamamlaraso vidāho 'jīrṇasya pānajanitasya vadanti liṅgam || 6, 47 20 2
jñeyāni tatra bhiṣajā suviniścitāni pittaprakopajanitāni ca kāraṇāni | 6, 47 21 1
hṛdgātratodavamathujvarakaṇṭhadhūmamūrcchākaphasravaṇamūrdharujo vidāhaḥ || 6, 47 21 2
dveṣaḥ surānnavikṛteṣu ca teṣu teṣu taṁ pānavibhramamuśantyakhilena dhīrāḥ | 6, 47 22 1
hīnottarauṣṭham atiśītam amandadāhaṁ tailaprabhāsyamatipānahataṁ vijahyāt || 6, 47 22 2
jihvauṣṭhadantamasitaṁ tvathavāpi nīlaṁ pīte ca yasya nayane rudhiraprabhe ca | 6, 47 23 1
hikkājvarau vamathuvepathupārśvaśūlāḥ kāsabhramāvapi ca pānahataṁ bhajante || 6, 47 23 2
teṣāṁ nivāraṇamidaṁ hi mayocyamānaṁ vyaktābhidhānamakhilena vidhiṁ nibodha | 6, 47 24 1
madyaṁ tu cukramaricārdrakadīpyakuṣṭhasauvarcalāyutam alaṁ pavanasya śāntyai || 6, 47 24 2
pṛthvīkadīpyakamahauṣadhahiṅgubhir vā sauvarcalena ca yutaṁ vitaret sukhāya | 6, 47 25 1
āmrātakāmraphaladāḍimamātuluṅgaiḥ kuryācchubhānyapi ca ṣāḍavapānakāni || 6, 47 25 2
seveta vā phalarasopahitān rasādīnānūpavargapiśitānyapi gandhavanti | 6, 47 26 1
pittātmake madhuravargakaṣāyamiśraṁ madyaṁ hitaṁ samadhuśarkaram iṣṭagandham || 6, 47 26 2
pītvā ca madyam api cekṣurasapragāḍhaṁ niḥśeṣataḥ kṣaṇamavasthitamullikhecca | 6, 47 27 1
lāvaiṇatittirirasāṁśca pibedanamlān maudgān sukhāya saghṛtān sasitāṁśca yūṣān || 6, 47 27 2
pānātyaye kaphakṛte kaphamullikhecca madyena bimbividulodakasaṁyutena | 6, 47 28 1
seveta tiktakaṭukāṁśca rasānudārān yūṣāṁśca tiktakaṭukopahitān hitāya || 6, 47 28 2
pathyaṁ yavānnavikṛtāni ca jāṅgalāni śleṣmaghnamanyad api yacca niratyayaṁ syāt | 6, 47 29 1
kuryācca sarvamatha sarvabhave vidhānaṁ dvandvodbhave dvayamavekṣya yathāpradhānam || 6, 47 29 2
sāmānyamanyad api yacca samagramagryaṁ vakṣyāmi yacca manaso madakṛt sukhaṁ ca | 6, 47 30 1
tvaṅnāgapuṣpamagadhailamadhūkadhānyaiḥ ślakṣṇairajājimaricaiśca kṛtaṁ samāṁśaiḥ || 6, 47 30 2
pānaṁ kapittharasavāriparūṣakāḍhyaṁ pānātyayeṣu vidhivatsrutamambarānte | 6, 47 31 1
hrīverapadmaparipelavasamprayuktaiḥ puṣpair vilipya karavīrajalodbhavaiśca || 6, 47 31 2
piṣṭaiḥ sapadmakayutairapi sārivādyaiḥ sekaṁ jalaiśca vitaredamalaiḥ suśītaiḥ | 6, 47 32 1
tvakpatracocamaricailabhujaṅgapuṣpaśleṣmātakaprasavavalkaguḍair upetam || 6, 47 32 2
drākṣāyutaṁ hṛtamalaṁ madirāmayārtaistatpānakaṁ śuci sugandhi narair niṣevyam | 6, 47 33 1
piṣṭvā pibecca madhukaṁ kaṭurohiṇīṁ ca drākṣāṁ ca mūlamasakṛt trapuṣībhavaṁ yat || 6, 47 33 2
kārpāsinīm atha ca nāgabalāṁ ca tulyāṁ pītvā sukhī bhavati sādhu suvarcalāṁ ca | 6, 47 34 1
kāśmaryadāruviḍadāḍimapippalīṣu drākṣānvitāsu kṛtamambuni pānakaṁ yat || 6, 47 34 2
tadbījapūrakarasāyutamāśu pītaṁ śāntiṁ parāṁ paramade tvacirāt karoti | 6, 47 35 1
drākṣāsitāmadhukajīrakadhānyakṛṣṇāsvevaṁ kṛtaṁ trivṛtayā ca pibettathaiva || 6, 47 35 2
sauvarcalāyutamudārarasaṁ phalāmlaṁ bhārgīśṛtena ca jalena hito 'vasekaḥ || 6, 47 36 1
ikṣvākudhāmārgavavṛkṣakāṇi kākāhvayodumbarikāśca dugdhe | 6, 47 37 1
vipācya tasyāñjalinā vameddhi madyaṁ pibeccāhni gate tvajīrṇe || 6, 47 37 2
tvakpippalībhujagapuṣpaviḍairupetaṁ seveta hiṅgumaricailayutaṁ phalāmlam | 6, 47 38 1
uṣṇāmbusaindhavayutāstvathavā viḍatvakcavyailahiṅgumagadhāphalamūlaśuṇṭhīḥ || 6, 47 38 2
hṛdyaiḥ khaḍairapi ca bhojanamatra śastaṁ drākṣākapitthaphaladāḍimapānakaṁ yat | 6, 47 39 1
tat pānavibhramaharaṁ madhuśarkarāḍhyamāmrātakolarasapānakam eva cāpi || 6, 47 39 2
kharjūravetrakakarīraparūṣakeṣu drākṣātrivṛtsu ca kṛtaṁ sasitaṁ himaṁ vā | 6, 47 40 1
śrīparṇiyuktamathavā tu pibedimāni yaṣṭyāhvayotpalahimāmbuvimiśritāni || 6, 47 40 2
kṣīripravālabisajīrakanāgapuṣpapattrailavālusitasārivapadmakāni | 6, 47 41 1
āmrātabhavyakaramardakapitthakolavṛkṣāmlavetraphalajīrakadāḍimāni || 6, 47 41 2
seveta vā maricajīrakanāgapuṣpatvakpatraviśvacavikailayutān rasāṁśca | 6, 47 42 1
sūkṣmāmbarasrutahimāṁśca sugandhigandhān pānodbhavānnudati saptagadānaśeṣān || 6, 47 42 2
pañcendriyārthaviṣayā mṛdupānayogā hṛdyāḥ sukhāśca manasaḥ satataṁ niṣevyāḥ | 6, 47 43 1
pānātyayeṣu vikaṭorunitambavatyaḥ pīnonnatastanabharānatamadhyadeśāḥ || 6, 47 43 2
prauḍhāḥ striyo 'bhinavayauvanapīnagātryaḥ sevyāśca pañcaviṣayātiśayasvabhāvāḥ || 6, 47 44 1
pibedrasaṁ puṣpaphalodbhavaṁ vā sitāmadhūkatrisugandhiyuktam | 6, 47 45 1
saṁcūrṇya saṁyojya ca nāgapuṣpairajājikṛṣṇāmaricaiśca tulyaiḥ || 6, 47 45 2
varṣābhūyaṣṭyāhvamadhūkalākṣātvakkarbudārāṅkurajīrakāṇi | 6, 47 46 1
drākṣāṁ ca kṛṣṇāmatha keśaraṁ ca kṣīre samāloḍya pibet sukhepsuḥ || 6, 47 46 2
bhavecca madyena tu yena pātitaḥ prakāmapītena surāsavādinā | 6, 47 47 1
tadeva tasmai vidhivat pradāpayedviparyaye bhraṁśamavaśyamṛcchati || 6, 47 47 2
yathā narendropahatasya kasyacidbhavet prasādastata eva nānyataḥ | 6, 47 48 1
dhruvaṁ tathā madyahatasya dehino bhavet prasādastata eva nānyataḥ || 6, 47 48 2
vicchinnamadyaḥ sahasā yo 'timadyaṁ niṣevate | 6, 47 49 1
tasya pānātyayoddiṣṭā vikārāḥ sambhavanti hi || 6, 47 49 2
madyasyāgneyavāyavyau guṇāvambuvahāni tu | 6, 47 50 1
srotāṁsi śoṣayeyātāṁ tena tṛṣṇopajāyate || 6, 47 50 2
pāṭalotpalakandeṣu mudgaparṇyāṁ ca sādhitam | 6, 47 51 1
pibenmāgadhikonmiśraṁ tatrāmbho himaśītalam || 6, 47 51 2
sarpistailavasāmajjadadhibhṛṅgarasair yutam | 6, 47 52 1
kvāthena bilvayavayoḥ sarvagandhaiśca peṣitaiḥ || 6, 47 52 2
pakvamabhyañjane śreṣṭhaṁ seke kvāthaśca śītalaḥ | 6, 47 53 1
rasavanti ca bhojyāni yathāsvamavacārayet || 6, 47 53 2
pānakāni suśītāni hṛdyāni surabhīṇi ca | 6, 47 54 1
tvacaṁ prāptastu pānoṣmā pittaraktābhimūrchitaḥ | 6, 47 54 2
dāhaṁ prakurute ghoraṁ pittavattatra bheṣajam || 6, 47 54 3
śītaṁ vidhānamata ūrdhvamahaṁ pravakṣye dāhapraśāntikaramṛddhimatāṁ narāṇām | 6, 47 55 1
tatrādito malayajena hitaḥ pradehaścandrāṁśuhāratuhinodakaśītalena || 6, 47 55 2
śītāmbuśītalataraiśca śayānamenaṁ hārair mṛṇālavalayairabalāḥ spṛśeyuḥ | 6, 47 56 1
bhinnotpalojjvalahime śayane śayīta patreṣu vā sajalabinduṣu padminīnām || 6, 47 56 2
āsādayan pavanamāhṛtamaṅganābhiḥ kahlārapadmadalaśaivalasaṁcayeṣu | 6, 47 57 1
kāntair vanāntapavanaiḥ parimṛśyamānaḥ śaktaścared bhavanakānanadīrghikāsu || 6, 47 57 2
dāhābhibhūtamathavā pariṣecayettu lāmajjakāmburuhacandanatoyatoyaiḥ | 6, 47 58 1
visrāvitāṁ hṛtamalāṁ navavāripūrṇāṁ padmotpalākulajalāmadhivāsitāmbum || 6, 47 58 2
vāpīṁ bhajeta haricandanabhūṣitāṅgaḥ kāntākaraspṛśan akarkaśaromakūpaḥ | 6, 47 59 1
tatrainamamburuhapatrasamaiḥ spṛśantyaḥ śītaiḥ karoruvadanaiḥ kaṭhinaiḥ stanaiśca || 6, 47 59 2
toyāvagāhakuśalā madhurasvabhāvāḥ saṁharṣayeyurabalāḥ sukalaiḥ pralāpaiḥ | 6, 47 60 1
dhārāgṛhe pragalitodakadurdinābhe klāntaḥ śayīta salilānilaśītakukṣau || 6, 47 60 2
gandhodakaiḥ sakusumair upasiktabhūmau patrāmbucandanarasairupaliptakuḍye | 6, 47 61 1
jātyutpalapriyakakeśarapuṇḍarīkapunnāganāgakaravīrakṛtopacāre || 6, 47 61 2
tasmin gṛhe kamalareṇvaruṇe śayīta yatnāhṛtānilavikampitapuṣpadāmni | 6, 47 62 1
hemantavindhyahimavanmalayācalānāṁ śītāmbhasāṁ sakadalīharitadrumāṇām || 6, 47 62 2
udbhinnanīlanalināmburuhākarāṇāṁ candrodayasya ca kathāḥ śṛṇuyānmanojñāḥ | 6, 47 63 1
mlānaṁ pratāntamanasaṁ manaso 'nukūlāḥ pīnastanorujaghanā haricandanāṅgyaḥ || 6, 47 63 2
tā enamārdravasanāḥ saha saṁviśeyuḥ śliṣṭvābalāḥ śithilamekhalahārayaṣṭyaḥ || 6, 47 64 1
harṣayeyurnaraṁ nāryaḥ svaguṇai rahasi sthitāḥ | 6, 47 65 1
tāḥ śaityācchamayeyuśca pittapānātyayāntaram || 6, 47 65 2
tṛḍdāharaktapitteṣu kāryo 'yaṁ bheṣajakramaḥ | 6, 47 66 1
sāmānyato viśeṣaṁ tu śṛṇu dāheṣvaśeṣataḥ || 6, 47 66 2
kṛtsnadehānugaṁ raktamudriktaṁ dahati hyati | 6, 47 67 1
saṁcūṣyate dahyate ca tāmrābhastāmralocanaḥ || 6, 47 67 2
lohagandhāṅgavadano vahninevāvakīryate | 6, 47 68 1
taṁ vilaṅghya vidhānena saṁsṛṣṭāhāramācaret || 6, 47 68 2
apraśāmyati dāhe ca rasaistṛptasya jāṅgalaiḥ | 6, 47 69 1
śākhāśrayā yathānyāyaṁ rohiṇīrvyadhayet sirāḥ || 6, 47 69 2
pittajvarasamaḥ pittāt sa cāpyasya vidhirhitaḥ | 6, 47 70 1
tṛṣṇānirodhādabdhātau kṣīṇe tejaḥ samuddhatam || 6, 47 70 2
sabāhyābhyantaraṁ dehaṁ dahedvai mandacetasaḥ | 6, 47 71 1
saṁśuṣkagalatālvoṣṭho jihvāṁ niṣkṛṣya ceṣṭate || 6, 47 71 2
tatropaśamayettejastvabdhātuṁ ca vivardhayet | 6, 47 72 1
pāyayet kāmamambhaśca śarkarāḍhyaṁ payo 'pi vā || 6, 47 72 2
śītamikṣurasaṁ manthaṁ vitarecceritaṁ vidhim | 6, 47 73 1
asṛjā pūrṇakoṣṭhasya dāho bhavati duḥsahaḥ || 6, 47 73 2
vidhiḥ sadyovraṇīyoktastasya lakṣaṇam eva ca | 6, 47 74 1
dhātukṣayokto yo dāhastena mūrcchātṛṣānvitaḥ || 6, 47 74 2
kṣāmasvaraḥ kriyāhīno bhṛśaṁ sīdati pīḍitaḥ | 6, 47 75 1
raktapittavidhistasya hitaḥ snigdho 'nilāpahaḥ || 6, 47 75 2
kṣatajenāśnataścānyaḥ śocato vāpyanekadhā | 6, 47 76 1
tenāntardahyate 'tyarthaṁ tṛṣṇāmūrcchāpralāpavān || 6, 47 76 2
tamiṣṭaviṣayopetaṁ suhṛdbhirabhisaṁvṛtam | 6, 47 77 1
kṣīramāṁsarasāhāraṁ vidhinoktena sādhayet || 6, 47 77 2
marmābhighātajo 'pyasti sa cāsādhyatamaḥ smṛtaḥ | 6, 47 78 1
sarva eva ca varjyāḥ syuḥ śītagātreṣu dehiṣu || 6, 47 78 2
evaṁvidho bhavedyastu madirāmayapīḍitaḥ | 6, 47 79 1
praśāntopadrave cāpi śodhanaṁ prāptamācaret || 6, 47 79 2
sajīrakāṇyārdrakaśṛṅgaverasauvarcalānyardhajalaplutāni | 6, 47 80 1
madyāni hṛdyānyatha gandhavanti pītāni sadyaḥ śamayanti tṛṣṇām || 6, 47 80 2
jalaplutaścandanabhūṣitāṅgaḥ sragvī sabhaktāṁ piśitopadaṁśām | 6, 47 81 1
pibet surāṁ naiva labheta rogān mano'nuvighnaṁ ca madaṁ na yāti || 6, 47 81 2
athātastṛṣṇāpratiṣedhamadhyāyaṁ vyākhyāsyāmaḥ || 6, 48 1 1
yathovāca bhagavān dhanvantariḥ || 6, 48 2 1
satataṁ yaḥ pibedvāri na tṛptimadhigacchati | 6, 48 3 1
punaḥ kāṅkṣati toyaṁ ca taṁ tṛṣṇārditamādiśet || 6, 48 3 2
sakṣobhaśokaśramamadyapānād rūkṣāmlaśuṣkoṣṇakaṭūpayogāt | 6, 48 4 1
dhātukṣayāllaṅghanasūryatāpāt pittaṁ ca vātaśca bhṛśaṁ pravṛddhaḥ || 6, 48 4 2
srotāṁsi saṁdūṣayataḥ sametau yānyambuvāhīni śarīriṇāṁ hi | 6, 48 5 1
srotaḥsv apāṁvāhiṣu dūṣiteṣu jāyeta tṛṣṇātibalā tatastu || 6, 48 5 2
tisraḥ smṛtāstāḥ kṣatajā caturthī kṣayāttathānyāmasamudbhavā ca | 6, 48 6 1
syāt saptamī bhaktanimittajā tu nibodha liṅgānyanupūrvaśastu || 6, 48 6 2
tālvoṣṭhakaṇṭhāsyaviśoṣadāhāḥ saṁtāpamohabhramavipralāpāḥ | 6, 48 7 1
pūrvāṇi rūpāṇi bhavanti tāsāmutpattikāleṣu viśeṣatastu || 6, 48 7 2
śuṣkāsyatā mārutasaṁbhavāyāṁ todastathā śaṅkhaśiraḥsu cāpi | 6, 48 8 1
srotonirodho virasaṁ ca vaktraṁ śītābhir adbhiśca vivṛddhimeti || 6, 48 8 2
mūrcchāpralāpārucivaktraśoṣāḥ pītekṣaṇatvaṁ pratataśca dāhaḥ | 6, 48 9 1
śītābhikāṅkṣā mukhatiktatā ca pittātmikāyāṁ paridhūpanaṁ ca || 6, 48 9 2
kaphāvṛtābhyāmanilānalābhyāṁ kapho 'pi śuṣkaḥ prakaroti tṛṣṇām | 6, 48 10 1
nidrā gurutvaṁ madhurāsyatā ca tayārditaḥ śuṣyati cātimātram || 6, 48 10 2
kaṇṭhopalepo mukhapicchilatvaṁ śītajvaraśchardirarocakaśca | 6, 48 11 1
kaphātmikāyāṁ gurugātratā ca śākhāsu śophastvavipāka eva | 6, 48 11 2
etāni rūpāṇi bhavanti tasyāṁ tayārditaḥ kāṅkṣati nāti cāmbhaḥ || 6, 48 11 3
kṣatasya rukśoṇitanirgamābhyāṁ tṛṣṇā caturthī kṣatajā matā tu | 6, 48 12 1
tayābhibhūtasya niśādināni gacchanti duḥkhaṁ pibato 'pi toyam || 6, 48 12 2
rasakṣayādyā kṣayajā matā sā tayārditaḥ śuṣyati dahyate ca | 6, 48 13 1
atyarthamākāṅkṣati cāpi toyaṁ tāṁ sannipātāditi kecidāhuḥ || 6, 48 13 2
rasakṣayoktāni ca lakṣaṇāni tasyāmaśeṣeṇa bhiṣagvyavasyet | 6, 48 14 1
tridoṣaliṅgāmasamudbhavā ca hṛcchūlaniṣṭhīvanasādayuktā || 6, 48 14 2
snigdhaṁ tathāmlaṁ lavaṇaṁ ca bhuktaṁ gurvannam evātitṛṣāṁ karoti | 6, 48 15 1
kṣīṇaṁ vicittaṁ badhiraṁ tṛṣārtaṁ vivarjayennirgatajihvamāśu || 6, 48 15 2
tṛṣṇābhivṛddhāvudare ca pūrṇe taṁ vāmayenmāgadhikodakena | 6, 48 16 1
vilobhanaṁ cātra hitaṁ vidheyaṁ syāddāḍimāmrātakamātuluṅgaiḥ || 6, 48 16 2
tisraḥ prayogairiha saṁnivāryāḥ śītaiśca samyagrasavīryajātaiḥ | 6, 48 17 1
gaṇḍūṣamamlair virase ca vaktre kuryācchubhairāmalakasya cūrṇaiḥ || 6, 48 17 2
suvarṇarūpyādibhiragnitaptair loṣṭaiḥ kṛtaṁ vā sikatādibhir vā | 6, 48 18 1
jalaṁ sukhoṣṇaṁ śamayettu tṛṣṇāṁ saśarkaraṁ kṣaudrayutaṁ himaṁ vā || 6, 48 18 2
pañcāṅgikāḥ pañcagaṇā ya uktāsteṣvambu siddhaṁ prathame gaṇe vā | 6, 48 19 1
pibet sukhoṣṇaṁ manujo 'cireṇa tṛṣo vimucyeta hi vātajāyāḥ || 6, 48 19 2
pittaghnavargaistu kṛtaḥ kaṣāyaḥ saśarkaraḥ kṣaudrayutaḥ suśītaḥ | 6, 48 20 1
pītastṛṣāṁ pittakṛtāṁ nihanti kṣīraṁ śṛtaṁ vāpyatha jīvanīyaiḥ || 6, 48 20 2
bilvāḍhakīkanyakapañcamūlīdarbheṣu siddhaṁ kaphajāṁ nihanti | 6, 48 21 1
hitaṁ bhavecchardanam eva cātra taptena nimbaprasavodakena || 6, 48 21 2
sarvāsu tṛṣṇāsvathavāpi paittaṁ kuryādvidhiṁ tena hi tā na santi | 6, 48 22 1
paryāgatodumbarajo rasastu saśarkaras tatkvathitodakaṁ vā || 6, 48 22 2
vargasya siddhasya ca sārivādeḥ pātavyamambhaḥ śiśiraṁ tṛṣārtaiḥ | 6, 48 23 1
kaśeruśṛṅgāṭakapadmamocabisekṣusiddhaṁ kṣatajāṁ nihanti || 6, 48 23 2
lājotpalośīrakucandanāni dattvā pravāte niśi vāsayettu | 6, 48 24 1
taduttamaṁ toyamudāragandhi sitāyutaṁ kṣaudrayutaṁ vadanti || 6, 48 24 2
drākṣāpragāḍhaṁ ca hitāya vaidyastṛṣṇārditebhyo vitarennarebhyaḥ | 6, 48 25 1
sasārivādau tṛṇapañcamūle tathotpalādau prathame gaṇe ca || 6, 48 25 2
kuryāt kaṣāyaṁ ca yatheritena madhūkapuṣpādiṣu cāpareṣu | 6, 48 26 1
rājādanakṣīrikapītaneṣu ṣaṭ pānakānyatra hitāni ca syuḥ || 6, 48 26 2
satuṇḍikerāṇyathavā pibettu piṣṭāni kārpāsasamudbhavāni | 6, 48 27 1
kṣatodbhavāṁ rugvinivāraṇena jayedrasānāmasṛjaśca pānaiḥ || 6, 48 27 2
kṣayotthitāṁ kṣīraghṛtaṁ nihanyānmāṁsodakaṁ vā madhukodakaṁ vā | 6, 48 28 1
āmodbhavāṁ bilvavacāyutaistu jayet kaṣāyairatha dīpanīyaiḥ || 6, 48 28 2
āmrātabhallātabalāyutāni pibet kaṣāyāṇyatha dīpanāni | 6, 48 29 1
gurvannajātāṁ vamanair jayecca kṣayādṛte sarvakṛtāṁ ca tṛṣṇām || 6, 48 29 2
śramodbhavāṁ māṁsaraso nihanti guḍodakaṁ vāpyathavāpi manthaḥ | 6, 48 30 1
bhaktoparodhāttṛṣito yavāgūmuṣṇāṁ pibenmanthamatho himaṁ ca || 6, 48 30 2
yā snehapītasya bhavecca tṛṣṇā tatroṣṇamambhaḥ prapibenmanuṣyaḥ | 6, 48 31 1
madyodbhavāmardhajalaṁ nihanti madyaṁ tṛṣāṁ yāpi ca madyapasya || 6, 48 31 2
tṛṣṇodbhavāṁ hanti jalaṁ suśītaṁ saśarkaraṁ sekṣurasaṁ tathāmbhaḥ | 6, 48 32 1
svaiḥ svaiḥ kaṣāyair vamanāni tāsāṁ tathā jvaroktāni ca pācanāni || 6, 48 32 2
lepāvagāhau pariṣecanāni kuryāttathā śītagṛhāṇi cāpi | 6, 48 33 1
saṁśodhanaṁ kṣīrarasau ghṛtāni sarvāsu lehānmadhurān himāṁśca || 6, 48 33 2
athātaśchardipratiṣedhamadhyāyaṁ vyākhyāsyāmaḥ || 6, 49 1 1
yathovāca bhagavān dhanvantariḥ || 6, 49 2 1
atidravair atisnigdhair ahṛdyair lavaṇairati | 6, 49 3 1
akāle cātimātraiśca tathāsātmyaiśca bhojanaiḥ || 6, 49 3 2
śramāt kṣayāttathodvegādajīrṇāt kṛmidoṣataḥ | 6, 49 4 1
nāryāścāpannasattvāyās tathātidrutam aśnataḥ || 6, 49 4 2
atyantāmaparītasya chardervai saṁbhavo dhruvam | 6, 49 5 1
bībhatsair hetubhiścānyair drutamutkleśito balāt || 6, 49 5 2
chādayannānanaṁ vegairardayannaṅgabhañjanaiḥ | 6, 49 6 1
nirucyate chardiriti doṣo vaktrādviniścaran || 6, 49 6 2
doṣānudīrayan vṛddhānudāno vyānasaṅgataḥ | 6, 49 7 1
ūrdhvamāgacchati bhṛśaṁ viruddhāhārasevanāt || 6, 49 7 2
praseko hṛdayotkleśo bhaktasyānabhinandanam | 6, 49 8 1
pūrvarūpaṁ mataṁ chardyā yathāsvaṁ ca vibhāvayet || 6, 49 8 2
pracchardayet phenilamalpamalpaṁ śūlārdito 'bhyarditapārśvapṛṣṭhaḥ | 6, 49 9 1
śrāntaḥ saghoṣaṁ bahuśaḥ kaṣāyaṁ jīrṇe 'dhikaṁ sānilajā vamistu || 6, 49 9 2
yo 'mlaṁ bhṛśaṁ vā kaṭutiktavaktraḥ pītaṁ saraktaṁ haritaṁ vamedvā | 6, 49 10 1
sadāhacoṣajvaravaktraśoṣo mūrcchānvitaḥ pittanimittajā sā || 6, 49 10 2
yo hṛṣṭaromā madhuraṁ prabhūtaṁ śuklaṁ himaṁ sāndrakaphānuviddham | 6, 49 11 1
abhaktaruggauravasādayukto vamedvamī sā kaphakopajā syāt || 6, 49 11 2
sarvāṇi rūpāṇi bhavanti yasyāṁ sā sarvadoṣaprabhavā matā tu | 6, 49 12 1
bībhatsajā dauhṛdajāmajā ca sātmyaprakopāt kṛmijā ca yā hi | 6, 49 12 2
sā pañcamī tāṁ ca vibhāvayettu doṣocchrayeṇaiva yathoktamādau || 6, 49 12 3
śūlahṛllāsabahulā kṛmijā ca viśeṣataḥ | 6, 49 13 1
kṛmihṛdrogatulyena lakṣaṇena ca lakṣitā || 6, 49 13 2
kṣīṇasyopadravair yuktāṁ sāsṛkpūyāṁ sacandrikām | 6, 49 14 1
chardiṁ prasaktāṁ kuśalo nārabheta cikitsitum || 6, 49 14 2
āmāśayotkleśabhavā hi sarvāstasmāddhitaṁ laṅghanam eva tāsu || 6, 49 15 1
vamīṣu bahudoṣāsu chardanaṁ hitam ucyate | 6, 49 16 1
virecanaṁ vā kurvīta yathādoṣocchrayaṁ bhiṣak || 6, 49 16 2
saṁsargaścānupūrveṇa yathāsvaṁ bheṣajāyutaḥ | 6, 49 17 1
laghūni pariśuṣkāṇi sātmyānyannāni cācaret || 6, 49 17 2
yathāsvaṁ ca kaṣāyāṇi jvaraghnāni prayojayet | 6, 49 18 1
hanyāt kṣīraghṛtaṁ pītaṁ chardiṁ pavanasaṁbhavām || 6, 49 18 2
sasaindhavaṁ pibet sarpirvātacchardinivāraṇam | 6, 49 19 1
mudgāmalakayūṣo vā sasarpiṣkaḥ sasaindhavaḥ | 6, 49 19 2
yavāgūṁ madhumiśrāṁ vā pañcamūlīkṛtāṁ pibet || 6, 49 19 3
pibedvā vyaktasindhūtthaṁ phalāmlaṁ vaiṣkiraṁ rasam | 6, 49 20 1
sukhoṣṇalavaṇaṁ cātra hitaṁ snehavirecanam || 6, 49 20 2
pittopaśamanīyāni pākyāni śiśirāṇi ca | 6, 49 21 1
kaṣāyāṇyupayuktāni ghnanti pittakṛtāṁ vamīm || 6, 49 21 2
śodhanaṁ madhuraiścātra drākṣārasasamāyutaiḥ | 6, 49 22 1
balavatyāṁ praśaṁsanti sarpistailvakam eva ca || 6, 49 22 2
āragvadhādiniryūhaṁ daśāṅgayogam eva vā | 6, 49 23 1
pāyayetātha sakṣaudraṁ kaphajāyāṁ cikitsakaḥ || 6, 49 23 2
kṛtaṁ guḍūcyā vidhivat kaṣāyaṁ himasaṁjñitam | 6, 49 24 1
tisṛṣvapi bhavet pathyaṁ mākṣikeṇa samanvitam || 6, 49 24 2
bībhatsajāṁ hṛdyatamair dauhṛdīṁ kāṅkṣitaiḥ phalaiḥ | 6, 49 25 1
laṅghanair vamanaiścāmāṁ sātmyaiḥ sātmyaprakopajām || 6, 49 25 2
kṛmihṛdrogavaccāpi kṛmijāṁ sādhayedvamīm | 6, 49 26 1
vitarecca yathādoṣaṁ śastaṁ vidhimanantaram || 6, 49 26 2
dadhittharasasaṁsaktāṁ pippalīṁ mākṣikānvitām | 6, 49 27 1
muhurmuhurnaro līḍhvā chardibhyaḥ pravimucyate || 6, 49 27 2
samākṣikā madhurasā pītā vā taṇḍulāmbunā | 6, 49 28 1
tarpaṇaṁ vā madhuyutaṁ tisṛṇām api bheṣajam || 6, 49 28 2
svayaṁguptāṁ sayaṣṭyāhvāṁ taṇḍulāmbumadhudravām | 6, 49 29 1
pibedyavāgūmathavā siddhāṁ patraiḥ karañjajaiḥ || 6, 49 29 2
yuktāmlalavaṇāḥ piṣṭāḥ kustumburyo 'thavā hitāḥ | 6, 49 30 1
taṇḍulāmbuyutaṁ khādet kapitthaṁ tryūṣaṇena vā || 6, 49 30 2
sitācandanamadhvāktaṁ lihyādvā makṣikāśakṛt | 6, 49 31 1
pibet payo 'gnitaptaṁ ca nirvāpya gṛhagodhikām || 6, 49 31 2
sarpiḥ kṣaudrayutān vāpi lājaśaktūn pibettathā | 6, 49 32 1
sarpiḥ kṣaudrasitopetāṁ māgadhīṁ vā lihettathā || 6, 49 32 2
dhātrīrase candanaṁ vā ghṛṣṭaṁ mudgadalāmbunā | 6, 49 33 1
kolāmalakamajjānaṁ lihyādvā trisugandhikam || 6, 49 33 2
sakṣaudrāṁ śālilājānāṁ yavāgūṁ vā pibennaraḥ | 6, 49 34 1
ghreyāṇyupahareccāpi manoghrāṇasukhāni ca || 6, 49 34 2
jāṅgalāni ca māṁsāni śubhāni pānakāni ca | 6, 49 35 1
bhojanāni vicitrāṇi kuryātsarvāsvatandritaḥ || 6, 49 35 2
athāto hikkāpratiṣedhaṁ vyākhyāsyāmaḥ || 6, 50 1 1
yathovāca bhagavān dhanvantariḥ || 6, 50 2 1
vidāhiguruviṣṭambhirūkṣābhiṣyandibhojanaiḥ | 6, 50 3 1
śītapānāsanasthānarajodhūmānilānalaiḥ || 6, 50 3 2
vyāyāmakarmabhārādhvavegāghātāpatarpaṇaiḥ | 6, 50 4 1
āmadoṣābhighātastrīkṣayadoṣaprapīḍanaiḥ || 6, 50 4 2
viṣamāśanādhyanaśanaistathā samaśanairapi | 6, 50 5 1
hikkā śvāsaśca kāsaśca nṛṇāṁ samupajāyate || 6, 50 5 2
muhurmuhurvāyurudeti sasvano yakṛtplihāntrāṇi mukhādivākṣipan | 6, 50 6 1
sa ghoṣavānāśu hinastyasūn yatastatastu hikketi bhiṣagbhirucyate || 6, 50 6 2
annajāṁ yamalāṁ kṣudrāṁ gambhīrāṁ mahatīṁ tathā | 6, 50 7 1
vāyuḥ kaphenānugataḥ pañca hikkāḥ karoti hi || 6, 50 7 2
mukhaṁ kaṣāyamaratirgauravaṁ kaṇṭhavakṣasoḥ | 6, 50 8 1
pūrvarūpāṇi hikkānāmāṭopo jaṭharasya ca || 6, 50 8 2
tvaramāṇasya cāhāraṁ bhuñjānasyāthavā ghanam | 6, 50 9 1
vāyurannairavastīrṇaḥ kaṭukairardito bhṛśam || 6, 50 9 2
hikkayatyūrdhvago bhūtvā tāṁ vidyādannajāṁ bhiṣak | 6, 50 10 1
cireṇa yamalair vegair yā hikkā sampravartate || 6, 50 10 2
kampayantī śirogrīvaṁ yamalāṁ tāṁ vinirdiśet | 6, 50 11 1
vikṛṣṭakālair yā vegair mandaiḥ samabhivartate || 6, 50 11 2
kṣudrikā nāma sā hikkā jatrumūlāt pradhāvitā | 6, 50 12 1
nābhipravṛttā yā hikkā ghorā gambhīranādinī || 6, 50 12 2
śuṣkauṣṭhakaṇṭhajihvāsyaśvāsapārśvarujākarī | 6, 50 13 1
anekopadravayutā gambhīrā nāma sā smṛtā || 6, 50 13 2
marmāṇyāpīḍayantīva satataṁ yā pravartate | 6, 50 14 1
dehamāyamya vegena ghoṣayatyatitṛṣyataḥ | 6, 50 14 2
mahāhikketi sā jñeyā sarvagātraprakampinī || 6, 50 14 3
āyamyate hikkato 'ṅgāni yasya dṛṣṭiścordhvaṁ tāmyate yasya gāḍham | 6, 50 15 1
kṣīṇo 'nnadviṭ kāsate yaśca hikkī tau dvāvantyau varjayeddhikkamānau || 6, 50 15 2
prāṇāyāmodvejanatrāsanāni sūcītodaiḥ saṁbhramaścātra śastaḥ | 6, 50 16 1
yaṣṭyāhvaṁ vā mākṣikeṇāvapīḍe pippalyo vā śarkarācūrṇayuktāḥ || 6, 50 16 2
sarpiḥ koṣṇaṁ kṣīramikṣo raso vā nātikṣīṇe chardanaṁ śāntihetoḥ | 6, 50 17 1
nārīpayaḥpiṣṭamaśuklacandanaṁ ghṛtaṁ sukhoṣṇaṁ ca sasaindhavaṁ tathā || 6, 50 17 2
cūrṇīkṛtaṁ saindhavamambhasāthavā nihanti hikkāṁ ca hitaṁ ca nasyataḥ | 6, 50 18 1
yuñjyāddhūmaṁ śālaniryāsajātaṁ naipālaṁ vā goviṣāṇodbhavaṁ vā || 6, 50 18 2
sarpiḥ snigdhaiścarmavālaiḥ kṛtaṁ vā hikkāsthāne svedanaṁ cāpi kāryam | 6, 50 19 1
kṣaudropetaṁ gairikaṁ kāñcanāhvaṁ lihyādbhasma grāmyasattvāsthijaṁ vā || 6, 50 19 2
tadvacchvāvinmeṣagośalyakānāṁ romāṇyantardhūmadagdhāni cātra | 6, 50 20 1
madhvājyāktaṁ barhipatraprasūtamevaṁ bhasmaudumbaraṁ tailvakaṁ vā || 6, 50 20 2
svarjikṣāraṁ bījapūrādrasena kṣaudropetaṁ hanti līḍhvāśu hikkām | 6, 50 21 1
sarpiḥsnigdhā ghnanti hikkāṁ yavāgvaḥ koṣṇagrāsāḥ pāyaso vā sukhoṣṇaḥ || 6, 50 21 2
śuṇṭhītoye sādhitaṁ kṣīramājaṁ tadvat pītaṁ śarkarāsaṁyutaṁ vā | 6, 50 22 1
ā tṛpter vā sevyamānaṁ nihanyād ghrātaṁ hikkāmāśu mūtraṁ tvajāvyoḥ || 6, 50 22 2
sapūtikīṭaṁ laśunogragandhāhiṅgvabjam ācūrṇya subhāvitaṁ tat | 6, 50 23 1
kṣaudraṁ sitāṁ vāraṇakeśaraṁ ca pibedrasenekṣumadhūkajena || 6, 50 23 2
pibet palaṁ vā lavaṇottamasya dvābhyāṁ palābhyāṁ haviṣaḥ samagram | 6, 50 24 1
harītakīṁ koṣṇajalānupānāṁ pibedghṛtaṁ kṣāramadhūpapannam || 6, 50 24 2
rasaṁ kapitthānmadhupippalībhyāṁ śuktipramāṇaṁ prapibet sukhāya || 6, 50 25 1
kṛṣṇāṁ sitāṁ cāmalakaṁ ca līḍhaṁ saśṛṅgaveraṁ madhunāthavāpi | 6, 50 26 1
kolāsthimajjāñjanalājacūrṇaṁ hikkā nihanyānmadhunāvalīḍham || 6, 50 26 2
pāṭalāyāḥ phalaṁ puṣpaṁ gairikaṁ kaṭurohiṇī | 6, 50 27 1
kharjūramadhyaṁ māgadhyaḥ kāśīśaṁ dadhināma ca || 6, 50 27 2
catvāra ete yogāḥ syuḥ pratipādapradarśitāḥ | 6, 50 28 1
madhudvitīyāḥ kartavyāste hikkāsu vijānatā || 6, 50 28 2
kapotapārāvatalāvaśakaśvadaṁṣṭragodhāvṛṣadaṁśajān rasān | 6, 50 29 1
pibet phalāmlānahimān sasaindhavān snigdhāṁstathaivarṣyamṛgadvijodbhavān || 6, 50 29 2
virecanaṁ pathyatamaṁ sasaindhavaṁ ghṛtaṁ sukhoṣṇaṁ ca sitopalāyutam | 6, 50 30 1
sadāgatāvūrdhvagate 'nuvāsanaṁ vadanti kecicca hitāya hikkinām || 6, 50 30 2
athātaḥ śvāsapratiṣedhaṁ vyākhyāsyāmaḥ || 6, 51 1 0
yathovāca bhagavān dhanvantariḥ || 6, 51 2 0
yaireva kāraṇair hikkā bahubhiḥ sampravartate | 6, 51 3 1
taireva kāraṇaiḥ śvāso ghoro bhavati dehinām || 6, 51 3 2
vihāya prakṛtiṁ vāyuḥ prāṇo 'tha kaphasaṁyutaḥ | 6, 51 4 1
śvāsayatyūrdhvago bhūtvā taṁ śvāsaṁ paricakṣate || 6, 51 4 2
kṣudrakastamakaśchinno mahānūrdhvaśca pañcadhā | 6, 51 5 1
bhidyate sa mahāvyādhiḥ śvāsa eko viśeṣataḥ || 6, 51 5 2
prāgrūpaṁ tasya hṛtpīḍā bhaktadveṣo 'ratiḥ parā | 6, 51 6 1
ānāhaḥ pārśvayoḥ śūlaṁ vairasyaṁ vadanasya ca || 6, 51 6 2
kiṁcidārabhamāṇasya yasya śvāsaḥ pravartate | 6, 51 7 1
niṣaṇṇasyaiti śāntiṁ ca sa kṣudra iti saṁjñitaḥ || 6, 51 7 2
tṛṭsvedavamathuprāyaḥ kaṇṭhaghurghurikānvitaḥ | 6, 51 8 1
viśeṣāddurdine tāmyecchvāsaḥ sa tamako mataḥ || 6, 51 8 2
ghoṣeṇa mahatāviṣṭaḥ sakāsaḥ sakapho naraḥ | 6, 51 9 1
yaḥ śvasityabalo 'nnadviṭ suptastamakapīḍitaḥ || 6, 51 9 2
sa śāmyati kaphe hīne svapataśca vivardhate | 6, 51 10 1
mūrcchājvarābhibhūtasya jñeyaḥ pratamakastu saḥ || 6, 51 10 2
ādhmāto dahyamānena bastinā sarujaṁ naraḥ | 6, 51 11 1
sarvaprāṇena vicchinnaṁ śvasyācchinnaṁ tamādiśet || 6, 51 11 2
niḥsaṁjñaḥ pārśvaśūlārtaḥ śuṣkakaṇṭho 'tighoṣavān | 6, 51 12 1
saṁrabdhanetrastvāyamya yaḥ śvasyāt sa mahān smṛtaḥ || 6, 51 12 2
marmasvāyamyamāneṣu śvasanmūḍho muhuśca yaḥ | 6, 51 13 1
ūrdhvaprekṣī hataravastamūrdhvaśvāsamādiśet || 6, 51 13 2
kṣudraḥ sādhyatamasteṣāṁ tamakaḥ kṛcchra ucyate | 6, 51 14 1
trayaḥ śvāsā na sidhyanti tamako durbalasya ca || 6, 51 14 2
snehavastiṁ vinā kecidūrdhvaṁ cādhaśca śodhanam | 6, 51 15 1
mṛdu prāṇavatāṁ śreṣṭhaṁ śvāsināmādiśanti hi || 6, 51 15 2
śvāse kāse ca hikkāyāṁ hṛdroge cāpi pūjitam | 6, 51 16 1
ghṛtaṁ purāṇaṁ saṁsiddhamabhayāviḍarāmaṭhaiḥ || 6, 51 16 2
sauvarcalābhayābilvaiḥ saṁskṛtaṁ vānavaṁ ghṛtam | 6, 51 17 1
pippalyādipratīvāpaṁ siddhaṁ vā prathame gaṇe || 6, 51 17 2
sapañcalavaṇaṁ sarpiḥ śvāsakāsau vyapohati | 6, 51 18 1
hiṁsrāviḍaṅgapūtīkatriphalāvyoṣacitrakaiḥ || 6, 51 18 2
dvikṣīraṁ sādhitaṁ sarpiścaturguṇajalāplutam | 6, 51 19 1
kolamātraiḥ pibettaddhi śvāsakāsau vyapohati || 6, 51 19 2
arśāṁsyarocakaṁ gulmaṁ śakṛdbhedaṁ kṣayaṁ tathā | 6, 51 20 1
kṛtsne vṛṣakaṣāye vā pacet sarpiścaturguṇe || 6, 51 20 2
tanmūlakusumāvāpaṁ śītaṁ kṣaudreṇa yojayet | 6, 51 21 1
śṛṅgīmadhūlikābhārgīśuṇṭhītārkṣyasitāmbudaiḥ || 6, 51 21 2
saharidraiḥ sayaṣṭyāhvaiḥ samairāvāpya yogataḥ | 6, 51 22 1
ghṛtaprasthaṁ paceddhīmān śītatoye caturguṇe || 6, 51 22 2
śvāsaṁ kāsaṁ tathā hikkāṁ sarpiretanniyacchati | 6, 51 23 1
suvahā kālikā bhārgī śukākhyā naiculaṁ phalam || 6, 51 23 2
kākādanī śṛṅgaveraṁ varṣābhūr bṛhatīdvayam | 6, 51 24 1
kolamātrair ghṛtaprasthaṁ pacedebhir jaladvikam || 6, 51 24 2
kaṭūṣṇaṁ pītametaddhi śvāsāmayavināśanam | 6, 51 25 1
sauvarcalayavakṣārakaṭukāvyoṣacitrakaiḥ || 6, 51 25 2
vacābhayāviḍaṅgaiśca sādhitaṁ śvāsaśāntaye | 6, 51 26 1
gopavallyudake siddhaṁ syādanyaddviguṇe ghṛtam || 6, 51 26 2
pañcaitāni havīṁṣyāhurbhiṣajaḥ śvāsakāsayoḥ | 6, 51 27 1
tālīśatāmalakyugrājīvantīkuṣṭhasaindhavaiḥ || 6, 51 27 2
bilvapuṣkarabhūtīkasauvarcalakaṇāgnibhiḥ | 6, 51 28 1
pathyātejovatīyuktaiḥ sarpirjalacaturguṇam || 6, 51 28 2
hiṅgupādayutaṁ siddhaṁ sarvaśvāsaharaṁ param | 6, 51 29 1
vāsāghṛtaṁ ṣaṭpalaṁ vā ghṛtaṁ cātra hitaṁ bhavet || 6, 51 29 2
tailaṁ daśaguṇe siddhaṁ bhṛṅgarājarase śubhe | 6, 51 30 1
sevyamānaṁ yathānyāyaṁ śvāsakāsau vyapohati || 6, 51 30 2
phalāmlā viṣkirarasāḥ snigdhāḥ pravyaktasaindhavāḥ | 6, 51 31 1
eṇādīnāṁ śirobhir vā kaulatthā vā susaṁskṛtāḥ || 6, 51 31 2
hanyuḥ śvāsaṁ ca kāsaṁ ca saṁskṛtāni payāṁsi ca | 6, 51 32 1
timirasya ca bījāni karkaṭākhyā ca cūrṇitā || 6, 51 32 2
durālabhātha pippalyaḥ kaṭukākhyā harītakī | 6, 51 33 1
śvāvinmayūraromāṇi kolā māgadhikākaṇāḥ || 6, 51 33 2
bhārgītvak śṛṅgaveraṁ ca śarkarā śallakāṅgajam | 6, 51 34 1
nṛttakauṇḍakabījāni cūrṇitāni tu kevalam || 6, 51 34 2
pañca ślokārdhikāstvete lehā ye samyagīritāḥ | 6, 51 35 1
sarpirmadhubhyāṁ te lehyāḥ kāsaśvāsārditair naraiḥ || 6, 51 35 2
saptacchadasya puṣpāṇi pippalīścāpi mastunā | 6, 51 36 1
pibet saṁcūrṇya madhunā dhānāścāpyatha bhakṣayet || 6, 51 36 2
arkāṅkurair bhāvitānāṁ yavānāṁ sādhvanekaśaḥ | 6, 51 37 1
tarpaṇaṁ vā pibedeṣāṁ sakṣaudraṁ śvāsapīḍitaḥ || 6, 51 37 2
śirīṣakadalīkundapuṣpaṁ māgadhikāyutam | 6, 51 38 1
taṇḍulāmbuyutaṁ pītvā jayecchvāsān aśeṣataḥ || 6, 51 38 2
kolamajjāṁ tālamūlamṛṣyacarmamasīm api | 6, 51 39 1
lihyāt kṣaudreṇa bhārgīṁ vā sarpirmadhusamāyutām || 6, 51 39 2
nīcaiḥ kadambabījaṁ vā sakṣaudraṁ taṇḍulāmbunā | 6, 51 40 1
drākṣāṁ harītakīṁ kṛṣṇāṁ karkaṭākhyāṁ durālabhām || 6, 51 40 2
sarpirmadhubhyāṁ vilihan hanti śvāsān sudāruṇān | 6, 51 41 1
haridrāṁ maricaṁ drākṣāṁ guḍaṁ rāsnāṁ kaṇāṁ śaṭīm || 6, 51 41 2
lihyāttailena tulyāni śvāsārto hitabhojanaḥ | 6, 51 42 1
gavāṁ purīṣasvarasaṁ madhusarpiḥ kaṇāyutam || 6, 51 42 2
lihyācchvāseṣu kāseṣu vājināṁ vā śakṛdrasam | 6, 51 43 1
pāṇḍurogeṣu śotheṣu ye yogāḥ saṁprakīrtitāḥ || 6, 51 43 2
śvāsakāsāpahāste 'pi kāsaghnā ye ca kīrtitāḥ | 6, 51 44 1
bhārgītvak tryūṣaṇaṁ tailaṁ haridrāṁ kaṭurohiṇīm || 6, 51 44 2
pippalīṁ maricaṁ caṇḍāṁ gośakṛdrasam eva ca | 6, 51 45 1
talakoṭasya bījeṣu pacedutkārikāṁ śubhām || 6, 51 45 2
sevyamānā nihantyeṣā śvāsānāśu sudustarān | 6, 51 46 1
purāṇasarpiḥ pippalyaḥ kaulatthā jāṅgalā rasāḥ || 6, 51 46 2
surā sauvīrakaṁ hiṅgu mātuluṅgaraso madhu | 6, 51 47 1
drākṣāmalakabilvāni śastāni śvāsihikkinām || 6, 51 47 2
śvāsahikkāparigataṁ snigdhaiḥ svedairupācaret | 6, 51 48 1
āktaṁ lavaṇatailābhyāṁ tairasya grathitaḥ kaphaḥ || 6, 51 48 2
khastho vilayanaṁ yāti mārutaśca praśāmyati | 6, 51 49 1
svinnaṁ jñātvā tataścaiva bhojayitvā rasaudanam || 6, 51 49 2
vātaśleṣmavibandhe vā bhiṣag dhūmaṁ prayojayet | 6, 51 50 1
manaḥśilādevadāruharidrāchadanāmiṣaiḥ || 6, 51 50 2
lākṣorubūkamūlaiśca kṛtvā vartīrvidhānataḥ | 6, 51 51 1
sarpiryavamadhūcchiṣṭaśālaniryāsajaṁ tathā || 6, 51 51 2
śṛṅgavālakhurasnāyutvak samastaṁ gavām api | 6, 51 52 1
turuṣkaśallakīnāṁ ca gugguloḥ padmakasya ca || 6, 51 52 2
ete sarve sasarpiṣkā dhūmāḥ kāryā vijānatā | 6, 51 53 1
balīyasi kaphagraste vamanaṁ savirecanam || 6, 51 53 2
durbale caiva rūkṣe ca tarpaṇaṁ hitam ucyate | 6, 51 54 1
jāṅgalorabhrajair māṁsairānūpair vā susaṁskṛtaiḥ || 6, 51 54 2
nidigdhikāṁ cāmalakapramāṇāṁ hiṅgvardhayuktāṁ madhunā suyuktām | 6, 51 55 1
lihannaraḥ śvāsanipīḍito hi śvāsaṁ jayatyeva balāttryaheṇa || 6, 51 55 2
yathāgniriddhaḥ pavanānuviddho vajraṁ yathā vā surarājamuktam | 6, 51 56 1
rogāstathaite khalu durnivārāḥ śvāsaśca kāsaśca vilambikā ca || 6, 51 56 2
athātaḥ kāsapratiṣedhamadhyāyaṁ vyākhyāsyāmaḥ || 6, 52 1 0
yathovāca bhagavān dhanvantariḥ || 6, 52 2 0
uktā ye hetavo nṝṇāṁ rogayoḥ śvāsahikkayoḥ | 6, 52 3 1
kāsasyāpi ca vijñeyāsta evotpattihetavaḥ || 6, 52 3 2
dhūmopaghātādrajasastathaiva vyāyāmarūkṣānnaniṣevaṇācca | 6, 52 4 1
vimārgagatvād api bhojanasya vegāvarodhāt kṣavathostathaiva || 6, 52 4 2
prāṇo hyudānānugataḥ praduṣṭaḥ saṁbhinnakāṁsyasvanatulyaghoṣaḥ | 6, 52 5 1
nireti vaktrāt sahasā sadoṣaḥ kāsaḥ sa vidvadbhirudāhṛtastu || 6, 52 5 2
sa vātapittaprabhavaḥ kaphācca kṣatāttathānyaḥ kṣayajo 'paraśca | 6, 52 6 1
pañcaprakāraḥ kathito bhiṣagbhir vivardhito yakṣmavikārakṛt syāt || 6, 52 6 2
bhaviṣyatastasya tu kaṇṭhakaṇḍūrbhojyoparodho galatālulepaḥ | 6, 52 7 1
svaśabdavaiṣamyamarocako 'gnisādaśca liṅgāni bhavantyamūni || 6, 52 7 2
hṛcchaṅkhamūrdhodarapārśvaśūlī kṣāmānanaḥ kṣīṇabalasvaraujāḥ | 6, 52 8 1
prasaktam antaḥkapham īraṇena kāsettu śuṣkaṁ svarabhedayuktaḥ || 6, 52 8 2
urovidāhajvaravaktraśoṣairabhyarditastiktamukhastṛṣārtaḥ | 6, 52 9 1
pittena pītāni vamet kaṭūni kāset sa pāṇḍuḥ paridahyamānaḥ || 6, 52 9 2
pralipyamānena mukhena sīdan śirorujārtaḥ kaphapūrṇadehaḥ | 6, 52 10 1
abhaktaruggauravasādayuktaḥ kāseta nā sāndrakaphaṁ kaphena || 6, 52 10 2
vakṣo 'timātraṁ vihataṁ tu yasya vyāyāmabhārādhyayanābhighātaiḥ | 6, 52 11 1
viśliṣṭavakṣāḥ sa naraḥ saraktaṁ ṣṭhīvatyabhīkṣṇaṁ kṣatajaṁ tamāhuḥ || 6, 52 11 2
sa gātraśūlajvaradāhamohān prāṇakṣayaṁ copalabheta kāsī | 6, 52 12 1
śuṣyan viniṣṭhīvati durbalastu prakṣīṇamāṁso rudhiraṁ sapūyam || 6, 52 12 2
sasarvaliṅgaṁ bhṛśaduścikitsyaṁ cikitsitajñāḥ kṣayajaṁ vadanti | 6, 52 13 1
vṛddhatvamāsādya bhavettu yo vai yāpyaṁ tamāhurbhiṣajastu kāsam || 6, 52 13 2
śṛṅgīvacākaṭphalakattṛṇābdadhānyābhayābhārgyamarāhvaviśvam | 6, 52 14 1
uṣṇāmbunā hiṅguyutaṁ tu pītvā baddhāsyamapyāśu jahāti kāsam || 6, 52 14 2
phalatrikavyoṣaviḍaṅgaśṛṅgīrāsnāvacāpadmakadevakāṣṭhaiḥ | 6, 52 15 1
lehaḥ samaiḥ kṣaudrasitāghṛtāktaḥ kāsaṁ nihanyādacirādudīrṇam || 6, 52 15 2
pathyāṁ sitāmāmalakāni lājāṁ samāgadhīṁ cāpi vicūrṇya śuṇṭhīm | 6, 52 16 1
sarpirmadhubhyāṁ vilihīta kāsī sasaindhavāṁ voṣṇajalena kṛṣṇām || 6, 52 16 2
khādedguḍaṁ nāgarapippalībhyāṁ drākṣāṁ ca sarpirmadhunāvalihyāt | 6, 52 17 1
drākṣāṁ sitāṁ māgadhikāṁ ca tulyāṁ saśṛṅgaveraṁ madhukaṁ tugāṁ ca || 6, 52 17 2
lihyādghṛtakṣaudrayutāṁ samāṁśāṁ sitopalāṁ vā maricāṁśayuktām | 6, 52 18 1
dhātrīkaṇāviśvasitopalāśca saṁcūrṇya maṇḍena pibecca dadhnaḥ || 6, 52 18 2
hareṇukāṁ māgadhikāṁ ca tulyāṁ dadhnā pibet kāsagadābhibhūtaḥ | 6, 52 19 1
ubhe haridre suradāruśuṇṭhīṁ gāyatrisāraṁ ca pibet samāṁśam || 6, 52 19 2
bastasya mūtreṇa sukhāmbunā vā dantīṁ dravantīṁ ca satilvakākhyām | 6, 52 20 1
bhṛṣṭāni sarpīṁṣyatha bādarāṇi khādet palāśāni sasaindhavāni || 6, 52 20 2
kolapramāṇaṁ prapibeddhi hiṅgu sauvīrakeṇāmlarasena vāpi | 6, 52 21 1
kṣaudreṇa lihyānmaricāni vāpi bhārgīvacāhiṅgukṛtā ca vartiḥ || 6, 52 21 2
dhūme praśastā ghṛtasamprayuktā veṇutvagelālavaṇaiḥ kṛtā vā | 6, 52 22 1
musteṅgudītvaṅmadhukāhvamāṁsīmanaḥśilālaiś chagalāmbupiṣṭaiḥ || 6, 52 22 2
vidhāya vartīśca payo 'nupānaṁ dhūmaṁ pibedvātabalāsakāsī | 6, 52 23 1
pibecca sīdhuṁ maricānvitaṁ vā tenāśu kāsaṁ jayati prasahya || 6, 52 23 2
drākṣāmbumañjiṣṭhapurāhvayābhiḥ kṣīraṁ śṛtaṁ mākṣikasamprayuktam | 6, 52 24 1
nidigdhikānāgarapippalībhiḥ khādecca mudgānmadhunā susiddhān || 6, 52 24 2
utkārikāṁ sarpiṣi nāgarāḍhyāṁ paktvā samūlaistruṭikolapatraiḥ | 6, 52 25 1
ebhir niṣeveta kṛtāṁ ca peyāṁ tanvīṁ suśītāṁ madhunā vimiśrām || 6, 52 25 2
yat plīhni sarpirvihitaṁ ṣaḍaṅgaṁ tadvātakāsaṁ jayati prasahya | 6, 52 26 1
vidārigandhādikṛtaṁ ghṛtaṁ vā rasena vā vāsakajena pakvam || 6, 52 26 2
virecanaṁ snaihikamatra coktamāsthāpanaṁ cāpyanuvāsanaṁ ca | 6, 52 27 1
dhūmaṁ pibet snaihikamapramattaḥ pibet sukhoṣṇaṁ ghṛtam eva cātra || 6, 52 27 2
hitā yavāgvaśca raseṣu siddhāḥ payāṁsi lehāḥ saghṛtāstathaiva | 6, 52 28 1
pracchardanaṁ kāyaśirovirekāstathaiva dhūmāḥ kavalagrahāśca || 6, 52 28 2
uṣṇāśca lehāḥ kaṭukā nihanyuḥ kaphaṁ viśeṣeṇa viśoṣaṇaṁ ca | 6, 52 29 1
kaṭutrikaṁ cāpi vadanti pathyaṁ ghṛtaṁ kṛmighnasvarase vipakvam || 6, 52 29 2
nirguṇḍipatrasvarase ca pakvaṁ sarpiḥ kaphotthaṁ vinihanti kāsam | 6, 52 30 1
pāṭhāviḍavyoṣaviḍaṅgasindhutrikaṇṭarāsnāhutabhugbalābhiḥ || 6, 52 30 2
śṛṅgīvacāmbhodharadevadārudurālabhābhārgyabhayāśaṭībhiḥ | 6, 52 31 1
samyagvipakvaṁ dviguṇena sarpirnidigdhikāyāḥ svarasena caitat || 6, 52 31 2
śvāsāgnisādasvarabhedabhinnānnihantyudīrṇānapi pañca kāsān | 6, 52 32 1
vidārigandhotpalasārivādīn niṣkvāthya vargaṁ madhuraṁ ca kṛtsnam || 6, 52 32 2
ghṛtaṁ pacedikṣurasāmbudugdhaiḥ kākolivarge ca saśarkaraṁ tat | 6, 52 33 1
prātaḥ pibet pittakṛte ca kāse ratiprasūte kṣataje ca kāse || 6, 52 33 2
kharjūrabhārgīmagadhāpriyālamadhūlikailāmalakaiḥ samāṁśaiḥ | 6, 52 34 1
cūrṇaṁ sitākṣaudraghṛtapragāḍhaṁ trīn hanti kāsānupayujyamānam || 6, 52 34 2
raktāharidrāñjanavahnipāṭhāmūrvopakulyā vilihet samāṁśāḥ | 6, 52 35 1
kṣaudreṇa kāse kṣataje kṣayotthe pibedghṛtaṁ cekṣurase vipakvam || 6, 52 35 2
cūrṇaṁ pibedāmalakasya vāpi kṣīreṇa pakvaṁ saghṛtaṁ hitāśī | 6, 52 36 1
cūrṇāni godhūmayavodbhavāni kākolivargaśca kṛtaḥ susūkṣmaḥ || 6, 52 36 2
kāseṣu peyastriṣu kāsavadbhiḥ kṣīreṇa sakṣaudraghṛtena vāpi | 6, 52 37 1
guḍodakaṁ vā kvathitaṁ pibeddhi kṣaudreṇa śītaṁ maricopadaṁśam || 6, 52 37 2
prasthatrayeṇāmalakīrasasya śuddhasya dattvārdhatulāṁ guḍasya | 6, 52 38 1
cūrṇīkṛtair granthikacavyajīravyoṣebhakṛṣṇāhapuṣājamodaiḥ || 6, 52 38 2
viḍaṅgasindhutriphalāyavānīpāṭhāgnidhānyaiśca picupramāṇaiḥ | 6, 52 39 1
dattvā trivṛccūrṇapalāni cāṣṭāvaṣṭau ca tailasya pacedyathāvat || 6, 52 39 2
taṁ bhakṣayedakṣaphalapramāṇaṁ yatheṣṭaceṣṭastrisugandhiyuktam | 6, 52 40 1
anena sarve grahaṇīvikārāḥ saśvāsakāsasvarabhedaśothāḥ || 6, 52 40 2
śāmyanti cāyaṁ ciramantaragnerhatasya puṁstvasya ca vṛddhihetuḥ | 6, 52 41 1
strīṇāṁ ca vandhyāmayanāśanaḥ syāt kalyāṇako nāma guḍaḥ pratītaḥ || 6, 52 41 2
dvipañcamūlebhakaṇātmaguptābhārgīśaṭīpuṣkaramūlaviśvān | 6, 52 42 1
pāṭhāmṛtāgranthikaśaṅkhapuṣpīrāsnāgnyapāmārgabalāyavāsān || 6, 52 42 2
dvipālikān nyasya yavāḍhakaṁ ca harītakīnāṁ ca śataṁ gurūṇām | 6, 52 43 1
droṇe jalasyāḍhakasaṁyute ca kvāthe kṛte pūtacaturthabhāge || 6, 52 43 2
pacettulāṁ śuddhaguḍasya dattvā pṛthak ca tailāt kuḍavaṁ ghṛtācca | 6, 52 44 1
cūrṇaṁ ca tāvanmagadhodbhavāyā deyaṁ ca tasminmadhu siddhaśīte || 6, 52 44 2
rasāyanāt karṣamato vilihyāddve cābhaye nityamathāśu hanyāt | 6, 52 45 1
tadrājayakṣmagrahaṇīpradoṣaśophāgnimāndyasvarabhedakāsān || 6, 52 45 2
pāṇḍvāmayaśvāsaśirovikārān hṛdrogahikkāviṣamajvarāṁśca | 6, 52 46 1
medhābalotsāhamatipradaṁ ca cakāra caitadbhagavānagastyaḥ || 6, 52 46 2
kulīraśuktīcaṭakaiṇalāvānniṣkvāthya vargaṁ madhuraṁ ca kṛtsnam | 6, 52 47 1
pacedghṛtaṁ tattu niṣevyamāṇaṁ hanyāt kṣatotthaṁ kṣayajaṁ ca kāsam | 6, 52 47 2
śatāvarīnāgabalāvipakvaṁ ghṛtaṁ vidheyaṁ ca hitāya kāsinām || 6, 52 47 3
athātaḥ svarabhedapratiṣedham adhyāyaṁ vyākhyāsyāmaḥ || 6, 53 1 0
yathovāca bhagavān dhanvantariḥ || 6, 53 2 0
atyuccabhāṣaṇaviṣādhyayanātigītaśītādibhiḥ prakupitāḥ pavanādayastu | 6, 53 3 1
srotaḥsu te svaravaheṣu gatāḥ pratiṣṭhāṁ hanyuḥ svaraṁ bhavati cāpi hi ṣaḍvidhaḥ saḥ || 6, 53 3 2
vātena kṛṣṇanayanānanamūtravarcā bhinnaṁ śanair vadati gadgadavat svaraṁ ca | 6, 53 4 1
pittena pītavadanākṣipurīṣamūtro brūyādgalena paridāhasamanvitena || 6, 53 4 2
kṛcchrāt kaphena satataṁ kapharuddhakaṇṭho mandaṁ śanair vadati cāpi divā viśeṣaḥ | 6, 53 5 1
sarvātmake bhavati sarvavikārasaṁpadavyaktatā ca vacasastamasādhyamāhuḥ || 6, 53 5 2
dhūpyeta vāk kṣayakṛte kṣayamāpnuyācca vāgeṣa cāpi hatavāk parivarjanīyaḥ | 6, 53 6 1
antargalaṁ svaramalakṣyapadaṁ cireṇa medaścayādvadati digdhagalauṣṭhatāluḥ || 6, 53 6 2
kṣīṇasya vṛddhasya kṛśasya cāpi cirotthito yaśca sahopajātaḥ | 6, 53 7 1
medasvinaḥ sarvasamudbhavaśca svarāmayo yo na sa siddhimeti || 6, 53 7 2
snigdhān svarāturanarānapakṛṣṭadoṣān nyāyena tān vamanarecanabastibhiśca | 6, 53 8 1
nasyāvapīḍamukhadhāvanadhūmalehaiḥ sampādayecca vividhaiḥ kavalagrahaiśca || 6, 53 8 2
yaḥ śvāsakāsavidhirādita eva coktastaṁ cāpyaśeṣamavatārayituṁ yateta | 6, 53 9 1
vaiśeṣikaṁ ca vidhimūrdhvamato vadāmi taṁ vai svarāturahitaṁ nikhilaṁ nibodha || 6, 53 9 2
svaropaghāte 'nilaje bhuktopari ghṛtaṁ pibet | 6, 53 10 1
kāsamardakavārtākamārkavasvarase śṛtam || 6, 53 10 2
pītaṁ ghṛtaṁ hantyanilaṁ siddhamārtagale rase | 6, 53 11 1
yavakṣārājamodābhyāṁ citrakāmalakeṣu vā || 6, 53 11 2
devadārvagnikābhyāṁ vā siddham ājaṁ samākṣikam | 6, 53 12 1
sukhodakānupāno vā sasarpiṣko guḍaudanaḥ || 6, 53 12 2
kṣīrānupānaṁ pitte tu pibet sarpiratandritaḥ | 6, 53 13 1
aśnīyācca sasarpiṣkaṁ yaṣṭīmadhukapāyasam || 6, 53 13 2
lihyānmadhurakāṇāṁ vā cūrṇaṁ madhughṛtāplutam | 6, 53 14 1
śatāvarīcūrṇayogaṁ balācūrṇamathāpi vā || 6, 53 14 2
pibet kaṭūni mūtreṇa kaphaje svarasaṁkṣaye | 6, 53 15 1
lihyādvā madhutailābhyāṁ bhuktvā khādet kaṭūni vā || 6, 53 15 2
svaropaghāte medoje kaphavadvidhiriṣyate | 6, 53 16 1
sarvaje kṣayaje cāpi pratyākhyāyācaret kriyām || 6, 53 16 2
śarkarāmadhumiśrāṇi śṛtāni madhuraiḥ saha | 6, 53 17 1
pibet payāṁsi yasyoccair vadato 'bhihataḥ svaraḥ || 6, 53 17 2
athātaḥ kṛmirogapratiṣedhamadhyāyaṁ vyākhyāsyāmaḥ || 6, 54 1 1
yathovāca bhagavān dhanvantariḥ || 6, 54 2 1
ajīrṇādhyaśanāsātmyaviruddhamalināśanaiḥ | 6, 54 3 1
avyāyāmadivāsvapnagurvatisnigdhaśītalaiḥ || 6, 54 3 2
māṣapiṣṭānnavidalabisaśālūkaśerukaiḥ | 6, 54 4 1
parṇaśākasurāśuktadadhikṣīraguḍekṣubhiḥ || 6, 54 4 2
palalānūpapiśitapiṇyākapṛthukādibhiḥ | 6, 54 5 1
svādvamladravapānaiśca śleṣmā pittaṁ ca kupyati || 6, 54 5 2
kṛmīn bahuvidhākārān karoti vividhāśrayān | 6, 54 6 1
āmapakvāśaye teṣāṁ kaphaviḍjanmanāṁ punaḥ | 6, 54 6 2
dhamanyāṁ raktajānāṁ ca prasavaḥ prāyaśaḥ smṛtaḥ || 6, 54 6 3
viṁśateḥ kṛmijātīnāṁ trividhaḥ saṁbhavaḥ smṛtaḥ | 6, 54 7 1
purīṣakapharaktāni tāsāṁ vakṣyāmi vistaram || 6, 54 7 2
ajavā vijavāḥ kipyāścipyā gaṇḍūpadāstathā | 6, 54 8 1
cūravo dvimukhāścaiva jñeyāḥ sapta purīṣajāḥ || 6, 54 8 2
śvetāḥ sūkṣmāstudantyete gudaṁ pratisaranti ca | 6, 54 9 1
teṣāmevāpare pucchaiḥ pṛthavaśca bhavanti hi || 6, 54 9 2
śūlāgnimāndyapāṇḍutvaviṣṭambhabalasaṁkṣayāḥ | 6, 54 10 1
prasekārucihṛdrogaviḍbhedāstu purīṣajaiḥ || 6, 54 10 2
raktā gaṇḍūpadā dīrghā gudakaṇḍūnipātinaḥ | 6, 54 11 1
śūlāṭopaśakṛdbhedapaktināśakarāśca te || 6, 54 11 2
darbhapuṣpā mahāpuṣpāḥ pralūnāścipiṭāstathā | 6, 54 12 1
pipīlikā dāruṇāśca kaphakopasamudbhavāḥ || 6, 54 12 2
romaśā romamūrdhānaḥ sapucchāḥ śyāvamaṇḍalāḥ | 6, 54 13 1
rūḍhadhānyāṅkurākārāḥ śuklāste tanavastathā || 6, 54 13 2
majjādā netraleḍhāras tāluśrotrabhujastathā | 6, 54 14 1
śirohṛdrogavamathupratiśyāyakarāśca te || 6, 54 14 2
keśaromanakhādāśca dantādāḥ kikkiśāstathā | 6, 54 15 1
kuṣṭhajāḥ saparīsarpā jñeyāḥ śoṇitasaṁbhavāḥ || 6, 54 15 2
te saraktāśca kṛṣṇāśca snigdhāśca pṛthavastathā | 6, 54 16 1
raktādhiṣṭhānajān prāyo vikārān janayanti te || 6, 54 16 2
māṣapiṣṭānnavidalaparṇaśākaiḥ purīṣajāḥ | 6, 54 17 1
māṁsamāṣaguḍakṣīradadhitailaiḥ kaphodbhavāḥ || 6, 54 17 2
viruddhājīrṇaśākādyaiḥ śoṇitotthā bhavanti hi | 6, 54 18 1
jvaro vivarṇatā śūlaṁ hṛdrogaḥ sadanaṁ bhramaḥ || 6, 54 18 2
bhaktadveṣo 'tisāraśca saṁjātakṛmilakṣaṇam | 6, 54 19 1
dṛśyāstrayodaśādyāstu kṛmīṇāṁ parikīrtitāḥ || 6, 54 19 2
keśādādyās tvadṛśyāste dvāvādyau parivarjayet | 6, 54 20 1
eṣāmanyatamaṁ jñātvā jighāṁsuḥ snigdhamāturam || 6, 54 20 2
surasādivipakvena sarpiṣā vāntamāditaḥ | 6, 54 21 1
virecayettīkṣṇatarair yogairāsthāpayecca tam || 6, 54 21 2
yavakolakulatthānāṁ surasādergaṇasya ca | 6, 54 22 1
viḍaṅgasnehayuktena kvāthena lavaṇena ca || 6, 54 22 2
pratyāgate nirūhe tu naraṁ snātaṁ sukhāmbunā | 6, 54 23 1
yuñjyāt kṛmighnairaśanaistataḥ śīghraṁ bhiṣagvaraḥ || 6, 54 23 2
snehenoktena cainaṁ tu yojayet snehabastinā | 6, 54 24 1
tataḥ śirīṣakiṇihīrasaṁ kṣaudrayutaṁ pibet || 6, 54 24 2
kevūkasvarasaṁ vāpi pūrvavattīkṣṇabhojanaḥ | 6, 54 25 1
palāśabījasvarasaṁ kalkaṁ vā taṇḍulāmbunā || 6, 54 25 2
pāribhadrakapatrāṇāṁ kṣaudreṇa svarasaṁ pibet | 6, 54 26 1
pattūrasvarasaṁ vāpi pibedvā surasādijam || 6, 54 26 2
lihyādaśvaśakṛccūrṇaṁ vaiḍaṅgaṁ vā samākṣikam | 6, 54 27 1
patrair mūṣikaparṇyā vā supiṣṭaiḥ piṣṭamiśritaiḥ || 6, 54 27 2
khādet pūpalikāḥ pakvā dhānyāmlaṁ ca pibedanu | 6, 54 28 1
surasādigaṇe pakvaṁ tailaṁ vā pānamiṣyate || 6, 54 28 2
viḍaṅgacūrṇayuktair vā piṣṭair bhakṣyāṁstu kārayet | 6, 54 29 1
tatkaṣāyaprapītānāṁ tilānāṁ sneham eva vā || 6, 54 29 2
śvāvidhaḥ śakṛtaścūrṇaṁ saptakṛtvaḥ subhāvitam | 6, 54 30 1
viḍaṅgānāṁ kaṣāyeṇa traiphalena tathaiva ca || 6, 54 30 2
kṣaudreṇa līḍhvānupibedrasamāmalakodbhavam | 6, 54 31 1
akṣābhayārasaṁ vāpi vidhireṣo 'yasām api || 6, 54 31 2
pūtīkasvarasaṁ vāpi pibedvā madhunā saha | 6, 54 32 1
pibedvā pippalīmūlamajāmūtreṇa saṁyutam || 6, 54 32 2
saptarātraṁ pibedghṛṣṭaṁ trapu vā dadhimastunā | 6, 54 33 1
purīṣajān kaphotthāṁśca hanyādevaṁ kṛmīn bhiṣak || 6, 54 33 2
śirohṛdghrāṇakarṇākṣisaṁśritāṁśca pṛthagvidhān | 6, 54 34 1
viśeṣeṇāñjanair nasyairavapīḍaiśca sādhayet || 6, 54 34 2
śakṛdrasaṁ turaṅgasya suśuṣkaṁ bhāvayedati | 6, 54 35 1
niṣkvāthena viḍaṅgānāṁ cūrṇaṁ pradhamanaṁ tu tat || 6, 54 35 2
ayaścūrṇānyanenaiva vidhinā yojayedbhiṣak | 6, 54 36 1
sakāṁsyanīlaṁ tailaṁ ca nasyaṁ syātsurasādike || 6, 54 36 2
indraluptavidhiścāpi vidheyo romabhojiṣu | 6, 54 37 1
dantādānāṁ samuddiṣṭaṁ vidhānaṁ mukharogikam || 6, 54 37 2
raktajānāṁ pratīkāraṁ kuryāt kuṣṭhacikitsite | 6, 54 38 1
surasādiṁ tu sarveṣu sarvathaivopayojayet || 6, 54 38 2
pravyaktatiktakaṭukaṁ bhojanaṁ ca hitaṁ bhavet | 6, 54 39 1
kulatthakṣārasaṁsṛṣṭaṁ kṣārapānaṁ ca pūjitam || 6, 54 39 2
kṣīrāṇi māṁsāni ghṛtāni caiva dadhīni śākāni ca parṇavanti | 6, 54 40 1
samāsato 'mlānmadhurān himāṁśca kṛmīn jighāṁsuḥ parivarjayettu || 6, 54 40 2
athāta udāvartapratiṣedhamadhyāyaṁ vyākhyāsyāmaḥ || 6, 55 1 0
yathovāca bhagavān dhanvantariḥ || 6, 55 2 0
adhaścordhvaṁ ca bhāvānāṁ pravṛttānāṁ svabhāvataḥ | 6, 55 3 1
na vegān dhārayet prājño vātādīnāṁ jijīviṣuḥ || 6, 55 3 2
vātaviṇmūtrajṛmbhāśrukṣavodgāravamīndriyaiḥ | 6, 55 4 1
vyāhanyamānair uditair udāvarto nirucyate || 6, 55 4 2
kṣuttṛṣṇāśvāsanidrāṇām udāvarto vidhāraṇāt | 6, 55 5 1
tasyābhidhāsye vyāsena lakṣaṇaṁ ca cikitsitam || 6, 55 5 2
trayodaśavidhaścāsau bhinna etaistu kāraṇaiḥ | 6, 55 6 1
apathyabhojanāccāpi vakṣyate ca tathāparaḥ || 6, 55 6 2
ādhmānaśūlau hṛdayoparodhaṁ śirorujaṁ śvāsamatīva hikkām | 6, 55 7 1
kāsapratiśyāyagalagrahāṁśca balāsapittaprasaraṁ ca ghoram || 6, 55 7 2
kuryādapāno 'bhihataḥ svamārge hanyāt purīṣaṁ mukhataḥ kṣipedvā | 6, 55 8 1
āṭopaśūlau parikartanaṁ ca saṅgaḥ purīṣasya tathordhvavātaḥ || 6, 55 8 2
purīṣamāsyād api vā nireti purīṣavege 'bhihate narasya | 6, 55 9 1
mūtrasya vege 'bhihate narastu kṛcchreṇa mūtraṁ kurute 'lpamalpam || 6, 55 9 2
meḍhre gude vaṅkṣaṇabastimuṣkanābhipradeśeṣvathavāpi mūrdhni | 6, 55 10 1
ānaddhabastiśca bhavanti tīvrāḥ śūlāśca śūlairiva bhinnamūrteḥ || 6, 55 10 2
manyāgalastambhaśirovikārā jṛmbhopaghātāt pavanātmakāḥ syuḥ | 6, 55 11 1
śrotrānanaghrāṇavilocanotthā bhavanti tīvrāśca tathā vikārāḥ || 6, 55 11 2
ānandajaṁ śokasamudbhavaṁ vā netrodakaṁ prāptamamuñcato hi | 6, 55 12 1
śirogurutvaṁ nayanāmayāśca bhavanti tīvrāḥ saha pīnasena || 6, 55 12 2
bhavanti gāḍhaṁ kṣavathor vighātācchiro'kṣināsāśravaṇeṣu rogāḥ | 6, 55 13 1
kaṇṭhāsyapūrṇatvamatīva todaḥ kūjaśca vāyoruta vāpravṛttiḥ || 6, 55 13 2
udgāravege 'bhihate bhavanti ghorā vikārāḥ pavanaprasūtāḥ | 6, 55 14 1
chardervighātena bhavecca kuṣṭhaṁ yenaiva doṣeṇa vidagdham annam || 6, 55 14 2
mūtrāśaye pāyuni muṣkayośca śopho rujo mūtravinigrahaśca | 6, 55 15 1
śukrāśmarī tatsravaṇaṁ bhavedvā te te vikārā vihate tu śukre || 6, 55 15 2
tandrāṅgamardārucivibhramāḥ syuḥ kṣudho 'bhighātāt kṛśatā ca dṛṣṭeḥ | 6, 55 16 1
kaṇṭhāsyaśoṣaḥ śravaṇāvarodhastṛṣṇābhighātāddhṛdaye vyathā ca || 6, 55 16 2
śrāntasya niḥśvāsavinigraheṇa hṛdrogamohāvathavāpi gulmaḥ | 6, 55 17 1
jṛmbhāṅgamardo 'ṅgaśiro'kṣijāḍyaṁ nidrābhighātādathavāpi tandrā || 6, 55 17 2
tṛṣṇārditaṁ parikliṣṭaṁ kṣīṇaṁ śūlairabhidrutam | 6, 55 18 1
śakṛdvamantaṁ matimānudāvartinamutsṛjet || 6, 55 18 2
sarveṣveteṣu vidhivadudāvarteṣu kṛtsnaśaḥ | 6, 55 19 1
vāyoḥ kriyā vidhātavyāḥ svamārgapratipattaye || 6, 55 19 2
sāmānyataḥ pṛthaktvena kriyāṁ bhūyo nibodha me | 6, 55 20 1
āsthāpanaṁ mārutaje snigdhasvinne viśiṣyate || 6, 55 20 2
purīṣaje tu kartavyo vidhirānāhiko bhavet | 6, 55 21 1
sauvarcalāḍhyāṁ madirāṁ mūtre tvabhihate pibet || 6, 55 21 2
elāṁ vāpyatha madyena kṣīraṁ vāpi pibennaraḥ | 6, 55 22 1
dhātrīphalānāṁ svarasaṁ sajalaṁ vā pibettryaham || 6, 55 22 2
rasamaśvapurīṣasya gardabhasyāthavā pibet | 6, 55 23 1
māṁsopadaṁśaṁ madhu vā pibedvā sīdhu gauḍikam || 6, 55 23 2
bhadradāru ghanaṁ mūrvā haridrā madhukaṁ tathā | 6, 55 24 1
kolapramāṇāni pibedāntarikṣeṇa vāriṇā || 6, 55 24 2
duḥsparśāsvarasaṁ vāpi kaṣāyaṁ kuṅkumasya ca | 6, 55 25 1
ervārubījaṁ toyena pibed vālavaṇīkṛtam || 6, 55 25 2
pañcamūlīśṛtaṁ kṣīraṁ drākṣārasam athāpi vā | 6, 55 26 1
yogāṁśca vitaredatra pūrvoktānaśmarībhidaḥ || 6, 55 26 2
mūtrakṛcchrakramaṁ cāpi kuryānniravaśeṣataḥ | 6, 55 27 1
bhūyo vakṣyāmi yogān yān mūtrāghātopaśāntaye || 6, 55 27 2
snehaiḥ svedairudāvartaṁ jṛmbhājaṁ samupācaret | 6, 55 28 1
aśrumokṣo 'śruje kāryaḥ snigdhasvinnasya dehinaḥ || 6, 55 28 2
tīkṣṇāñjanāvapīḍābhyāṁ tīkṣṇagandhopaśiṅghanaiḥ | 6, 55 29 1
vartiprayogairathavā kṣavasaktiṁ pravartayet || 6, 55 29 2
tīkṣṇauṣadhapradhamanair athavādityaraśmibhiḥ | 6, 55 30 1
udgāraje kramopetaṁ snaihikaṁ dhūmamācaret || 6, 55 30 2
surāṁ sauvarcalavatīṁ bījapūrarasānvitām | 6, 55 31 1
chardyāghātaṁ yathādoṣaṁ samyak snehādibhir jayet || 6, 55 31 2
sakṣāralavaṇopetamabhyaṅgaṁ cātra dāpayet | 6, 55 32 1
bastiśuddhikarāvāpaṁ caturguṇajalaṁ payaḥ || 6, 55 32 2
ā vārināśāt kvathitaṁ pītavantaṁ prakāmataḥ | 6, 55 33 1
ramayeyuḥ priyā nāryaḥ śukrodāvartinaṁ naram || 6, 55 33 2
kṣudvighāte hitaṁ snigdhamuṣṇamalpaṁ ca bhojanam | 6, 55 34 1
tṛṣṇāghāte pibenmanthaṁ yavāgūṁ vāpi śītalām || 6, 55 34 2
bhojyo rasena viśrāntaḥ śramaśvāsāturo naraḥ | 6, 55 35 1
nidrāghāte pibet kṣīraṁ svapyācceṣṭakathā naraḥ || 6, 55 35 2
ādhmānādyeṣu rogeṣu yathāsvaṁ prayateta hi | 6, 55 36 1
yacca yatra bhavetprāptaṁ tacca tasmin prayojayet || 6, 55 36 2
vāyuḥ koṣṭhānugo rūkṣaiḥ kaṣāyakaṭutiktakaiḥ | 6, 55 37 1
bhojanaiḥ kupitaḥ sadya udāvartaṁ karoti hi || 6, 55 37 2
vātamūtrapurīṣāsṛkkaphamedovahāni vai | 6, 55 38 1
srotāṁsyudāvartayati purīṣaṁ cātivartayet || 6, 55 38 2
tato hṛdbastiśūlārto gauravārucipīḍitaḥ | 6, 55 39 1
vātamūtrapurīṣāṇi kṛcchreṇa kurute naraḥ || 6, 55 39 2
śvāsakāsapratiśyāyadāhamohavamijvarān | 6, 55 40 1
tṛṣṇāhikkāśirorogamanaḥśravaṇavibhramān || 6, 55 40 2
labhate ca bahūnanyān vikārān vātakopajān | 6, 55 41 1
taṁ tailalavaṇābhyaktaṁ snigdhaṁ svinnaṁ nirūhayet || 6, 55 41 2
doṣato bhinnavarcaskaṁ bhuktaṁ cāpyanuvāsayet | 6, 55 42 1
na cecchāntiṁ vrajatyevamudāvartaḥ sudāruṇaḥ || 6, 55 42 2
athainaṁ bahuśaḥ svinnaṁ yuñjyāt snehavirecanaiḥ | 6, 55 43 1
pāyayeta trivṛtpīluyavānīramlapācanaiḥ || 6, 55 43 2
hiṅgukuṣṭhavacāsvarjiviḍaṅgaṁ vā dviruttaram | 6, 55 44 1
yogāvetāvudāvartaṁ śūlaṁ cānilajaṁ hataḥ || 6, 55 44 2
devadārvagnikau kuṣṭhaṁ śuṇṭhīṁ pathyāṁ palaṅkaṣām | 6, 55 45 1
pauṣkarāṇi ca mūlāni toyasyārdhāḍhake pacet || 6, 55 45 2
pādāvaśiṣṭaṁ tat pītamudāvartamapohati | 6, 55 46 1
mūlakaṁ śuṣkamārdraṁ ca varṣābhūḥ pañcamūlakam || 6, 55 46 2
ārevataphalaṁ cāpsu paktvā tena ghṛtaṁ pacet | 6, 55 47 1
tat pīyamānaṁ śāstyugramudāvartam aśeṣataḥ || 6, 55 47 2
vacāmativiṣāṁ kuṣṭhaṁ yavakṣāraṁ harītakīm | 6, 55 48 1
kṛṣṇāṁ nirdahanīṁ cāpi pibeduṣṇena vāriṇā || 6, 55 48 2
ikṣvākumūlaṁ madanaṁ viśalyātiviṣe vacām | 6, 55 49 1
kuṣṭhaṁ kiṇvāgnikau caiva pibettulyāni pūrvavat || 6, 55 49 2
mūtreṇa devadārvagnitriphalābṛhatīḥ pibet | 6, 55 50 1
yavaprasthaṁ phalaiḥ sārdhaṁ kaṇṭakāryā jalāḍhake || 6, 55 50 2
paktvārdhaprasthaśeṣaṁ tu pibeddhiṅgusamanvitam | 6, 55 51 1
madanālābubījāni pippalīṁ sanidigdhikām || 6, 55 51 2
saṁcūrṇya pradhamennāḍyā viśatyetadyathā gudam | 6, 55 52 1
cūrṇaṁ nikumbhakampillaśyāmekṣvākvagnikodbhavam || 6, 55 52 2
kṛtavedhanamāgadhyor lavaṇānāṁ ca sādhayet | 6, 55 53 1
gavāṁ mūtreṇa tā vartīḥ kārayettu gudānugāḥ | 6, 55 53 2
sadyaḥ śarmakarāvetau yogāvamṛtasaṁmatau || 6, 55 53 3
athāto visūcikāpratiṣedhamadhyāyaṁ vyākhyāsyāmaḥ || 6, 56 1 0
yathovāca bhagavān dhanvantariḥ || 6, 56 2 0
ajīrṇamāmaṁ viṣṭabdhaṁ vidagdhaṁ ca yadīritam | 6, 56 3 1
visūcyalasakau tasmād bhaveccāpi vilambikā || 6, 56 3 2
sūcībhiriva gātrāṇi tudan saṁtiṣṭhate 'nilaḥ | 6, 56 4 1
yasyājīrṇena sā vaidyairucyate ti visūcikā || 6, 56 4 2
na tāṁ parimitāhārā labhante viditāgamāḥ | 6, 56 5 1
mūḍhāstāmajitātmāno labhante kaluṣāśayāḥ || 6, 56 5 2
mūrcchātisārau vamathuḥ pipāsā śūlaṁ bhramodveṣṭanajṛmbhadāhāḥ | 6, 56 6 1
vaivarṇyakampau hṛdaye rujaśca bhavanti tasyāṁ śirasaśca bhedaḥ || 6, 56 6 2
kukṣirānahyate 'tyarthaṁ pratāmyati vikūjati | 6, 56 7 1
niruddho mārutaścāpi kukṣau viparidhāvati || 6, 56 7 2
vātavarconirodhaśca kukṣau yasya bhṛśaṁ bhavet | 6, 56 8 1
tasyālasakamācaṣṭe tṛṣṇodgārāvarodhakau || 6, 56 8 2
duṣṭaṁ tu bhuktaṁ kaphamārutābhyāṁ pravartate nordhvamadhaśca yasya | 6, 56 9 1
vilambikāṁ tāṁ bhṛśaduścikitsyāmācakṣate śāstravidaḥ purāṇāḥ || 6, 56 9 2
yatrasthamāmaṁ virujet tam eva deśaṁ viśeṣeṇa vikārajātaiḥ | 6, 56 10 1
doṣeṇa yenāvatataṁ svaliṅgaistaṁ lakṣayedāmasamudbhavaiśca || 6, 56 10 2
yaḥ śyāvadantauṣṭhanakho 'lpasaṁjñaśchardyardito 'bhyantarayātanetraḥ | 6, 56 11 1
kṣāmasvaraḥ sarvavimuktasandhiryāyānnaraḥ so 'punarāgamāya || 6, 56 11 2
sādhyāsu pārṣṇyor dahanaṁ praśastam agnipratāpo vamanaṁ ca tīkṣṇam | 6, 56 12 1
pakve tato 'nne tu vilaṅghanaṁ syāt saṁpācanaṁ cāpi virecanaṁ ca || 6, 56 12 2
viśuddhadehasya hi sadya eva mūrcchātisārādirupaiti śāntim | 6, 56 13 1
āsthāpanaṁ cāpi vadanti pathyaṁ sarvāsu yogānaparānnibodha || 6, 56 13 2
pathyāvacāhiṅgukaliṅgagṛñjasauvarcalaiḥ sātiviṣaiśca cūrṇam | 6, 56 14 1
sukhāmbupītaṁ vinihantyajīrṇaṁ śūlaṁ visūcīmaruciṁ ca sadyaḥ || 6, 56 14 2
kṣārāgadaṁ vā lavaṇaṁ viṣaṁ vā guḍapragāḍhānatha sarṣapān vā | 6, 56 15 1
amlena vā saindhavahiṅguyuktau sabījapūrṇau saghṛtau trivargau || 6, 56 15 2
kaṭutrikaṁ vā lavaṇairupetaṁ pibet snuhīkṣīravimiśritaṁ tu | 6, 56 16 1
kalyāṇakaṁ vā lavaṇaṁ pibettu yaduktam ādāvanilāmayeṣu || 6, 56 16 2
kṛṣṇājamodakṣavakāṇi vāpi tulyau pibedvā magadhānikumbhau | 6, 56 17 1
dantīyutaṁ vā magadhodbhavānāṁ kalkaṁ pibet koṣavatīrasena || 6, 56 17 2
uṣṇābhir adbhir magadhodbhavānāṁ kalkaṁ pibennāgarakalkayuktam | 6, 56 18 1
vyoṣaṁ karañjasya phalaṁ haridre mūlaṁ samaṁ cāpyatha mātuluṅgyāḥ || 6, 56 18 2
chāyāviśuṣkā guṭikāḥ kṛtāstā hanyurvisūcīṁ nayanāñjanena | 6, 56 19 1
suvāmitaṁ sādhuvirecitaṁ vā sulaṅghitaṁ vā manujaṁ viditvā || 6, 56 19 2
peyādibhir dīpanapācanīyaiḥ samyakkṣudhārtaṁ samupakrameta | 6, 56 20 1
āmaṁ śakṛdvā nicitaṁ krameṇa bhūyo vibaddhaṁ viguṇānilena || 6, 56 20 2
pravartamānaṁ na yathāsvamenaṁ vikāramānāhamudāharanti | 6, 56 21 1
tasmin bhavantyāmasamudbhave tu tṛṣṇāpratiśyāyaśirovidāhāḥ || 6, 56 21 2
āmāśaye śūlamatho gurutvaṁ hṛllāsa udgāravighātanaṁ ca | 6, 56 22 1
stambhaḥ kaṭīpṛṣṭhapurīṣamūtre śūlo 'tha mūrcchā sa śakṛdvamecca || 6, 56 22 2
śvāsaśca pakvāśayaje bhavanti liṅgāni cātrālasakodbhavāni | 6, 56 23 1
āmodbhave vāntam upakrameta saṁsargabhaktakramadīpanīyaiḥ || 6, 56 23 2
athetaraṁ yo na śakṛdvamettamāmaṁ jayet svedanapācanaiśca | 6, 56 24 1
visūcikāyāṁ parikīrtitāni dravyāṇi vairecanikāni yāni || 6, 56 24 2
tānyeva vartīr viraced vicūrṇya mahiṣyajāvībhagavāṁ tu mūtraiḥ | 6, 56 25 1
svinnasya pāyau viniveśya tāśca cūrṇāni caiṣāṁ pradhamettu nāḍyā || 6, 56 25 2
mūtreṣu saṁsādhya yathāvidhānaṁ dravyāṇi yānyūrdhvamadhaśca yānti | 6, 56 26 1
kvāthena tenāśu nirūhayecca mūtrārdhayuktena samākṣikeṇa || 6, 56 26 2
tribhaṇḍiyuktaṁ lavaṇaprakuñcaṁ dattvā viriktakramamācarecca | 6, 56 27 1
eṣveva tailena ca sādhitena prāptaṁ yadi syādanuvāsayecca || 6, 56 27 2
athāto 'rocakapratiṣedhamadhyāyaṁ vyākhyāsyāmaḥ || 6, 57 1 0
yathovāca bhagavān dhanvantariḥ || 6, 57 2 0
doṣaiḥ pṛthak saha ca cittaviparyayācca bhaktāyaneṣu hṛdi cāvatate pragāḍham | 6, 57 3 1
nānne rucirbhavati taṁ bhiṣajo vikāraṁ bhaktopaghātamiha pañcavidhaṁ vadanti || 6, 57 3 2
hṛcchūlapīḍanayutaṁ virasānanatvaṁ vātātmake bhavati liṅgamarocake tu | 6, 57 4 1
hṛddāhacoṣabahutā mukhatiktatā ca mūrcchā satṛḍ bhavati pittakṛte tathaiva || 6, 57 4 2
kaṇḍūgurutvakaphasaṁsravasādatandrāḥ śleṣmātmake madhuramāsyamarocake tu | 6, 57 5 1
sarvātmake pavanapittakaphā bahūni rūpāṇyathāsya hṛdaye samudīrayanti || 6, 57 5 2
saṁrāgaśokabhayaviplutacetasastu cintākṛto bhavati so 'śucidarśanācca | 6, 57 6 1
vāte vacāmbuvamanaṁ kṛtavān pibecca snehaiḥ surābhirathavoṣṇajalena cūrṇam || 6, 57 6 2
kṛṣṇāviḍaṅgayavabhasmahareṇubhārgīrāsnailahiṅgulavaṇottamanāgarāṇām | 6, 57 7 1
pitte guḍāmbumadhurair vamanaṁ praśastaṁ snehaḥ sasaindhavasitāmadhusarpiriṣṭaḥ || 6, 57 7 2
nimbāmbuvāmitavataḥ kaphaje 'nupānaṁ rājadrumāmbu madhunā tu sadīpyakaṁ syāt | 6, 57 8 1
cūrṇaṁ yaduktamathavānilaje tadeva sarvaiśca sarvakṛtamevam upakrameta || 6, 57 8 2
drākṣāpaṭolaviḍavetrakarīranimbamūrvābhayākṣabadarāmalakendravṛkṣaiḥ | 6, 57 9 1
bījaiḥ karañjanṛpavṛkṣabhavaiśca piṣṭair lehaṁ pacet surabhimūtrayutaṁ yathāvat || 6, 57 9 2
mustāṁ vacāṁ trikaṭukaṁ rajanīdvayaṁ ca bhārgīṁ ca kuṣṭhamatha nirdahanīṁ ca piṣṭvā | 6, 57 10 1
mūtre 'vije dviradamūtrayute pacedvā pāṭhāṁ tugāmativiṣāṁ rajanīṁ ca mukhyām || 6, 57 10 2
maṇḍūkimarkamamṛtāṁ ca salāṅgalākhyāṁ mūtre pacettu mahiṣasya vidhānavidvā | 6, 57 11 1
etānna santi caturo lihatastu lehān gulmāruciśvasanakaṇṭhahṛdāmayāśca || 6, 57 11 2
sātmyān svadeśaracitān vividhāṁśca bhakṣyān pānāni mūlaphalaṣāḍavarāgayogān | 6, 57 12 1
adyādrasāṁśca vividhān vividhaiḥ prakārair bhuñjīta cāpi laghurūkṣamanaḥsukhāni || 6, 57 12 2
āsthāpanaṁ vidhivadatra virecanaṁ ca kuryānmṛdūni śirasaśca virecanāni | 6, 57 13 1
trīṇyūṣaṇāni rajanītriphalāyutāni cūrṇīkṛtāni yavaśūkavimiśritāni || 6, 57 13 2
kṣaudrāyutāni vitarenmukhabodhanārthamanyāni tiktakaṭukāni ca bheṣajāni | 6, 57 14 1
mustādirājataruvargadaśāṅgasiddhaiḥ kvāthair jayenmadhuyutair vividhaiśca lehaiḥ || 6, 57 14 2
mūtrāsavair guḍakṛtaiśca tathā tvariṣṭaiḥ kṣārāsavaiśca madhumādhavatulyagandhaiḥ | 6, 57 15 1
syādeṣa eva kaphavātahate vidhiśca śāntiṁ gate hutabhuji praśamāya tasya || 6, 57 15 2
icchābhighātabhayaśokahate 'ntaragnau bhāvān bhavāya vitaret khalu śakyarūpān | 6, 57 16 1
artheṣu cāpyapaciteṣu punarbhavāya paurāṇikaiḥ śrutiśatairanumānayettam || 6, 57 16 2
dainyaṁ gate manasi bodhanamatra śastaṁ yadyat priyaṁ tadupasevyamarocake tu || 6, 57 17 1
athāto mūtrāghātapratiṣedhamadhyāyaṁ vyākhyāsyāmaḥ || 6, 58 1 0
yathovāca bhagavān dhanvantariḥ || 6, 58 2 0
vātakuṇḍalikāṣṭhīlā vātavastistathaiva ca | 6, 58 3 1
mūtrātītaḥ sajaṭharo mūtrotsaṅgaḥ kṣayastathā || 6, 58 3 2
mūtragranthirmūtraśukramuṣṇavātastathaiva ca | 6, 58 4 1
mūtraukasādau dvau cāpi rogā dvādaśa kīrtitāḥ || 6, 58 4 2
raukṣyādvegavighātādvā vāyur antaram āśritaḥ | 6, 58 5 1
mūtraṁ carati saṁgṛhya viguṇaḥ kuṇḍalīkṛtaḥ || 6, 58 5 2
sṛjedalpālpamathavā sarujaskaṁ śanaiḥ śanaiḥ | 6, 58 6 1
vātakuṇḍalikāṁ taṁ tu vyādhiṁ vidyāt sudāruṇam || 6, 58 6 2
śakṛnmārgasya basteśca vāyur antaramāśritaḥ | 6, 58 7 1
aṣṭhīlāvadghanaṁ granthiṁ karotyacalamunnatam || 6, 58 7 2
viṇmūtrānilasaṅgaśca tatrādhmānaṁ ca jāyate | 6, 58 8 1
vedanā ca parā bastau vātāṣṭhīleti tāṁ viduḥ || 6, 58 8 2
vegaṁ vidhārayedyastu mūtrasyākuśalo naraḥ | 6, 58 9 1
niruṇaddhi mukhaṁ tasya basterbastigato 'nilaḥ || 6, 58 9 2
mūtrasaṅgo bhavettena bastikukṣinipīḍitaḥ | 6, 58 10 1
vātavastiḥ sa vijñeyo vyādhiḥ kṛcchraprasādhanaḥ || 6, 58 10 2
vegaṁ saṁdhārya mūtrasya yo bhūyaḥ sraṣṭumicchati | 6, 58 11 1
tasya nābhyeti yadi vā kathaṁcit sampravartate || 6, 58 11 2
pravāhato mandarujamalpamalpaṁ punaḥ punaḥ | 6, 58 12 1
mūtrātītaṁ tu taṁ vidyānmūtravegavighātajam || 6, 58 12 2
mūtrasya vihate vege tadudāvartahetunā | 6, 58 13 1
apānaḥ kupito vāyurudaraṁ pūrayedbhṛśam || 6, 58 13 2
nābheradhastādādhmānaṁ janayettīvravedanam | 6, 58 14 1
taṁ mūtrajaṭharaṁ vidyād adhaḥsrotonirodhanam || 6, 58 14 2
bastau vāpyathavā nāle maṇau vā yasya dehinaḥ | 6, 58 15 1
mūtraṁ pravṛttaṁ sajjeta saraktaṁ vā pravāhataḥ || 6, 58 15 2
sravecchanairalpamalpaṁ sarujaṁ vātha nīrujam | 6, 58 16 1
viguṇānilajo vyādhiḥ sa mūtrotsaṅgasaṁjñitaḥ || 6, 58 16 2
rūkṣasya klāntadehasya bastisthau pittamārutau | 6, 58 17 1
sadāhavedanaṁ kṛcchraṁ kuryātāṁ mūtrasaṁkṣayam || 6, 58 17 2
abhyantare bastimukhe vṛtto 'lpaḥ sthira eva ca | 6, 58 18 1
vedanāvānati sadā mūtramārganirodhanaḥ || 6, 58 18 2
jāyate sahasā yasya granthiraśmarilakṣaṇaḥ | 6, 58 19 1
sa mūtragranthirityevam ucyate vedanādibhiḥ || 6, 58 19 2
pratyupasthitamūtrastu maithunaṁ yo 'bhinandati | 6, 58 20 1
tasya mūtrayutaṁ retaḥ sahasā sampravartate || 6, 58 20 2
purastādvāpi mūtrasya paścādvāpi kadācana | 6, 58 21 1
bhasmodakapratīkāśaṁ mūtraśukraṁ taducyate || 6, 58 21 2
vyāyāmādhvātapaiḥ pittaṁ bastiṁ prāpyānilāvṛtam | 6, 58 22 1
bastiṁ meḍhraṁ gudaṁ caiva pradahan srāvayedadhaḥ || 6, 58 22 2
mūtraṁ hāridramathavā saraktaṁ raktam eva vā | 6, 58 23 1
kṛcchrāt pravartate jantoruṣṇavātaṁ vadanti tam || 6, 58 23 2
viśadaṁ pītakaṁ mūtraṁ sadāhaṁ bahalaṁ tathā | 6, 58 24 1
śuṣkaṁ bhavati yaccāpi rocanācūrṇasannibham || 6, 58 24 2
mūtraukasādaṁ taṁ vidyādrogaṁ pittakṛtaṁ budhaḥ | 6, 58 25 1
picchilaṁ saṁhataṁ śvetaṁ tathā kṛcchrapravartanam || 6, 58 25 2
śuṣkaṁ bhavati yaccāpi śaṅkhacūrṇaprapāṇḍuram | 6, 58 26 1
mūtraukasādaṁ taṁ vidyādāmayaṁ dvādaśaṁ kaphāt || 6, 58 26 2
kaṣāyakalkasarpīṁṣi bhakṣyān lehān payāṁsi ca | 6, 58 27 1
kṣāramadyāsavasvedān bastīṁścottarasaṁjñitān || 6, 58 27 2
vidadhyānmatimāṁstatra vidhiṁ cāśmarināśanam | 6, 58 28 1
mūtrodāvartayogāṁśca kārtsnyenātra prayojayet || 6, 58 28 2
kalkamervārubījānāmakṣamātraṁ sasaindhavam | 6, 58 29 1
dhānyāmlayuktaṁ pītvaiva mūtrakṛcchrāt pramucyate || 6, 58 29 2
surāṁ sauvarcalavatīṁ mūtrakṛcchrī pibennaraḥ | 6, 58 30 1
madhu māṁsopadaṁśaṁ vā pibedvāpyatha gauḍikam || 6, 58 30 2
pibet kuṅkumakarṣaṁ vā madhūdakasamāyutam | 6, 58 31 1
rātriparyuṣitaṁ prātastathā sukhamavāpnuyāt || 6, 58 31 2
dāḍimāmlāṁ yutāṁ mukhyāmelājīrakanāgaraiḥ | 6, 58 32 1
pītvā surāṁ salavaṇāṁ mūtrakṛcchrāt pramucyate || 6, 58 32 2
pṛthakparṇyādivargasya mūlaṁ gokṣurakasya ca | 6, 58 33 1
ardhaprasthena toyasya pacet kṣīracaturguṇam || 6, 58 33 2
kṣīrāvaśiṣṭaṁ tacchītaṁ sitākṣaudrayutaṁ pibet | 6, 58 34 1
naro mārutapittotthamūtrāghātanivāraṇam || 6, 58 34 2
niṣpīḍya vāsasā samyagvarco rāsabhavājinoḥ | 6, 58 35 1
rasasya kuḍavaṁ tasya pibenmūtrarujāpaham || 6, 58 35 2
mustābhayādevadārumūrvāṇāṁ madhukasya ca | 6, 58 36 1
pibedakṣasamaṁ kalkaṁ mūtradoṣanivāraṇam || 6, 58 36 2
abhayāmalakākṣāṇāṁ kalkaṁ badarasaṁmitam | 6, 58 37 1
ambhasālavaṇopetaṁ pibenmūtrarujāpaham || 6, 58 37 2
udumbarasamaṁ kalkaṁ drākṣāyā jalasaṁyutam | 6, 58 38 1
pibet paryuṣitaṁ rātrau śītaṁ mūtrarujāpaham || 6, 58 38 2
nidigdhikāyāḥ svarasaṁ pibet kuḍavasaṁmitam | 6, 58 39 1
mūtradoṣaharaṁ kalyamathavā kṣaudrasaṁyutam || 6, 58 39 2
prapīḍyāmalakānāṁ tu rasaṁ kuḍavasaṁmitam | 6, 58 40 1
pītvāgadī bhavejjanturmūtradoṣarujāturaḥ || 6, 58 40 2
dhātrīphalarasenaivaṁ sūkṣmailāṁ vā pibennaraḥ | 6, 58 41 1
piṣṭvāthavā suśītena śālitaṇḍulavāriṇā || 6, 58 41 2
tālasya taruṇaṁ mūlaṁ trapusasya rasaṁ tathā | 6, 58 42 1
śvetaṁ karkaṭakaṁ caiva prātastu payasā pibet || 6, 58 42 2
śṛtaṁ vā madhuraiḥ kṣīraṁ sarpirmiśraṁ pibennaraḥ | 6, 58 43 1
mūtradoṣaviśuddhyarthaṁ tathaivāśmarināśanam || 6, 58 43 2
balāśvadaṁṣṭrākrauñcāsthikokilākṣakataṇḍulān | 6, 58 44 1
śataparvakamūlaṁ ca devadāru sacitrakam || 6, 58 44 2
akṣabījaṁ ca surayā kalkīkṛtya pibennaraḥ | 6, 58 45 1
mūtradoṣaviśuddhyarthaṁ tathaivāśmarināśanam || 6, 58 45 2
pāṭalākṣāramāhṛtya saptakṛtvaḥ parisrutam | 6, 58 46 1
pibenmūtravikāraghnaṁ saṁsṛṣṭaṁ tailamātrayā || 6, 58 46 2
nalāśmabhedadarbhekṣutrapusairvārubījakān | 6, 58 47 1
kṣīre pariśṛtān tatra pibet sarpiḥsamāyutān || 6, 58 47 2
pāṭalyā yāvaśūkācca pāribhadrāttilād api | 6, 58 48 1
kṣārodakena matimān tvageloṣaṇacūrṇakam || 6, 58 48 2
pibedguḍena miśraṁ vā lihyāllehān pṛthak pṛthak | 6, 58 49 1
ata ūrdhvaṁ pravakṣyāmi mūtradoṣe kramaṁ hitam || 6, 58 49 2
snehasvedopapannānāṁ hitaṁ teṣu virecanam | 6, 58 50 1
tataḥ saṁśuddhadehānāṁ hitāścottarabastayaḥ || 6, 58 50 2
strīṇāmatiprasaṅgena śoṇitaṁ yasya dṛśyate | 6, 58 51 1
maithunoparamastasya bṛṁhaṇaśca vidhiḥ smṛtaḥ || 6, 58 51 2
tāmracūḍavasā tailaṁ hitaṁ cottarabastiṣu | 6, 58 52 1
vidhānaṁ tasya pūrvaṁ hi vyāsataḥ parikīrtitam || 6, 58 52 2
kṣaudrārdhapātraṁ dattvā ca pātraṁ tu kṣīrasarpiṣaḥ | 6, 58 53 1
śarkarāyāśca cūrṇaṁ ca drākṣācūrṇaṁ ca tatsamam || 6, 58 53 2
svayaṁguptāphalaṁ caiva tathaivekṣurakasya ca | 6, 58 54 1
pippalīcūrṇasaṁyuktamardhabhāgaṁ prakalpayet || 6, 58 54 2
tadaikadhyaṁ samānīya khajenābhipramanthayet | 6, 58 55 1
tataḥ pāṇitalaṁ cūrṇaṁ līḍhvā kṣīraṁ tataḥ pibet || 6, 58 55 2
etat sarpiḥ prayuñjānaḥ śuddhadeho naraḥ sadā | 6, 58 56 1
mūtradoṣāñjayet sarvānanyayogaiḥ sudurjayān || 6, 58 56 2
jayecchoṇitadoṣāṁśca vandhyā garbhaṁ labheta ca | 6, 58 57 1
nārī caitat prayuñjānā yonidoṣāt pramucyate || 6, 58 57 2
balā kolāsthi madhukaṁ śvadaṁṣṭrātha śatāvarī | 6, 58 58 1
mṛṇālaṁ ca kaseruśca bījānīkṣurakasya ca || 6, 58 58 2
sahasravīryāṁśumatī payasyā saha kālayā | 6, 58 59 1
śṛgālavinnātibalā bṛṁhaṇīyo gaṇastathā || 6, 58 59 2
etāni samabhāgāni matimān saha sādhayet | 6, 58 60 1
caturguṇena payasā guḍasya tulayā saha || 6, 58 60 2
droṇāvaśiṣṭaṁ tat pūtaṁ pacettena ghṛtāḍhakam | 6, 58 61 1
tat siddhaṁ kalaśe sthāpyaṁ kṣaudraprasthena saṁyutam || 6, 58 61 2
sarpiretat prayuñjāno mūtradoṣāt pramucyate | 6, 58 62 1
tugākṣīryāśca cūrṇāni śarkarāyāstathaiva ca || 6, 58 62 2
kṣaudreṇa tulyānyāloḍya praśaste 'hani lehayet | 6, 58 63 1
tasya khādedyathāśakti mātrāṁ kṣīraṁ tataḥ pibet || 6, 58 63 2
śukradoṣāñjayenmartyaḥ prāśya samyak suyantritaḥ | 6, 58 64 1
vyavāyakṣīṇaretāstu sadyaḥ saṁlabhate sukham || 6, 58 64 2
ojasvī balavānmartyaḥ pibanneva ca hṛṣyati | 6, 58 65 1
citrakaḥ sārivā caiva balā kālānusārivā || 6, 58 65 2
drākṣā viśālā pippalyastathā citraphalā bhavet | 6, 58 66 1
tathaiva madhukaṁ pathyāṁ dadyādāmalakāni ca || 6, 58 66 2
ghṛtāḍhakaṁ pacedebhiḥ kalkaiḥ karṣasamanvitaiḥ | 6, 58 67 1
kṣīradroṇe jaladroṇe tatsiddhamavatārayet || 6, 58 67 2
śītaṁ parisrutaṁ caiva śarkarāprasthasaṁyutam | 6, 58 68 1
tugākṣīryāśca tat sarvaṁ matimān parimiśrayet || 6, 58 68 2
tato mitaṁ pibetkāle yathādoṣaṁ yathābalam | 6, 58 69 1
vātaretāḥ śleṣmaretāḥ pittaretāstu yo bhavet || 6, 58 69 2
raktaretā granthiretāḥ pibedicchannarogatām | 6, 58 70 1
jīvanīyaṁ ca vṛṣyaṁ ca sarpiretadbalāvaham || 6, 58 70 2
prajñāhitaṁ ca dhanyaṁ ca sarvarogāpahaṁ śivam | 6, 58 71 1
sarpiretat prayuñjānā strī garbhaṁ labhate 'cirāt || 6, 58 71 2
asṛgdoṣāñjayeccāpi yonidoṣāṁśca saṁhatān | 6, 58 72 1
mūtradoṣeṣu sarveṣu kuryādetaccikitsitam || 6, 58 72 2
athāto mūtrakṛcchrapratiṣedhamadhyāyaṁ vyākhyāsyāmaḥ || 6, 59 1 0
yathovāca bhagavān dhanvantariḥ || 6, 59 2 0
vātena pittena kaphena sarvaistathābhighātaiḥ śakṛdaśmarībhyām | 6, 59 3 1
tathāparaḥ śarkarayā sukaṣṭo mūtropaghātaḥ kathito 'ṣṭamastu || 6, 59 3 2
alpamalpaṁ samutpīḍya muṣkamehanabastibhiḥ | 6, 59 4 1
phaladbhiriva kṛcchreṇa vātāghātena mehati || 6, 59 4 2
hāridramuṣṇaṁ raktaṁ vā muṣkamehanabastibhiḥ | 6, 59 5 1
agninā dahyamānābhaiḥ pittāghātena mehati || 6, 59 5 2
snigdhaṁ śuklamanuṣṇaṁ ca muṣkamehanabastibhiḥ | 6, 59 6 1
saṁhṛṣṭaromā gurubhiḥ śleṣmāghātena mehati || 6, 59 6 2
dāhaśītarujāviṣṭo nānāvarṇaṁ muhurmuhuḥ | 6, 59 7 1
tāmyamānastu kṛcchreṇa sannipātena mehati || 6, 59 7 2
mūtravāhiṣu śalyena kṣateṣvabhihateṣu ca | 6, 59 8 1
srotaḥsu mūtrāghātastu jāyate bhṛśavedanaḥ || 6, 59 8 2
vātabastestu tulyāni tasya liṅgāni lakṣayet | 6, 59 9 1
śakṛtastu pratīghātādvāyurviguṇatāṁ gataḥ || 6, 59 9 2
ādhmānaṁ ca saśūlaṁ ca mūtrasaṅgaṁ karoti hi | 6, 59 10 1
aśmarīhetukaḥ pūrvaṁ mūtrāghāta udāhṛtaḥ || 6, 59 10 2
aśmarī śarkarā caiva tulye saṁbhavalakṣaṇaiḥ | 6, 59 11 1
śarkarāyā viśeṣaṁ tu śṛṇu kīrtayato mama || 6, 59 11 2
pacyamānasya pittena bhidyamānasya vāyunā | 6, 59 12 1
śleṣmaṇo 'vayavā bhinnāḥ śarkarā iti saṁjñitāḥ || 6, 59 12 2
hṛtpīḍā vepathuḥ śūlaṁ kukṣau vahniḥ sudurbalaḥ | 6, 59 13 1
tābhir bhavati mūrcchā ca mūtrāghātaśca dāruṇaḥ || 6, 59 13 2
mūtraveganirastāsu tāsu śāmyati vedanā | 6, 59 14 1
yāvadanyā punarnaiti guḍikā srotaso mukham || 6, 59 14 2
śarkarāsaṁbhavasyaitanmūtrāghātasya lakṣaṇam | 6, 59 15 1
cikitsitamathaiteṣāmaṣṭānām api vakṣyate || 6, 59 15 2
aśmarīṁ ca samāśritya yaduktaṁ prasamīkṣya tat | 6, 59 16 1
yathādoṣaṁ prayuñjīta snehādim api ca kramam || 6, 59 16 2
śvadaṁṣṭrāśmabhidau kumbhīṁ hapuṣāṁ kaṇṭakārikām | 6, 59 17 1
balāṁ śatāvarīṁ rāsnāṁ varuṇaṁ girikarṇikām || 6, 59 17 2
tathā vidārigandhādiṁ saṁhṛtya traivṛtaṁ pacet | 6, 59 18 1
tailaṁ ghṛtaṁ vā tat peyaṁ tena vāpyanuvāsanam || 6, 59 18 2
dadyāduttarabastiṁ ca vātakṛcchropaśāntaye | 6, 59 19 1
śvadaṁṣṭrāsvarase tailaṁ saguḍakṣīranāgaram || 6, 59 19 2
paktvā tat pūrvavadyojyaṁ tatrānilarujāpaham | 6, 59 20 1
tṛṇotpalādikākolīnyagrodhādigaṇaiḥ kṛtam || 6, 59 20 2
pītaṁ ghṛtaṁ pittakṛcchraṁ nāśayet kṣīram eva vā | 6, 59 21 1
dadyāduttarabastiṁ ca pittakṛcchropaśāntaye || 6, 59 21 2
ebhireva kṛtaḥ snehastrividheṣvapi bastiṣu | 6, 59 22 1
hitaṁ virecanaṁ cekṣukṣīradrākṣārasair yutam || 6, 59 22 2
surasoṣakamustādau varuṇādau ca yat kṛtam | 6, 59 23 1
tailaṁ tathā yavāgvādi kaphāghāte praśasyate || 6, 59 23 2
yathādoṣocchrayaṁ kuryādetāneva ca sarvaje | 6, 59 24 1
phalguvṛścīradarbhāśmasāracūrṇaṁ ca vāriṇā || 6, 59 24 2
surekṣurasadarbhāmbupītaṁ kṛcchrarujāpaham | 6, 59 25 1
tathābhighātaje kuryāt sadyovraṇacikitsitam || 6, 59 25 2
mūtrakṛcchre śakṛjjāte kāryā vātaharī kriyā | 6, 59 26 1
svedāvagāhāvabhyaṅgabasticūrṇakriyāstathā || 6, 59 26 2
ye tvanye tu tathā kṛcchre tayoḥ proktaḥ kriyāvidhiḥ || 6, 59 27 1
athāto 'mānuṣopasargapratiṣedham adhyāyaṁ vyākhyāsyāmaḥ || 6, 60 1 1
yathovāca bhagavān dhanvantariḥ || 6, 60 2 1
niśācarebhyo rakṣyastu nityam eva kṣatāturaḥ | 6, 60 3 1
iti yat prāgabhihitaṁ vistarastasya vakṣyate || 6, 60 3 2
guhyānāgatavijñānam anavasthāsahiṣṇutā | 6, 60 4 1
kriyā vāmānuṣī yasmin sagrahaḥ parikīrtyate || 6, 60 4 2
aśuciṁ bhinnamaryādaṁ kṣataṁ vā yadi vākṣatam | 6, 60 5 1
hiṁsyurhiṁsāvihārārthaṁ satkārārthamathāpi vā || 6, 60 5 2
asaṁkhyeyā grahagaṇā grahādhipatayastu ye | 6, 60 6 1
vyajyante vividhākārā bhidyante te tathāṣṭadhā || 6, 60 6 2
devāstathā śatrugaṇāśca teṣāṁ gandharvayakṣāḥ pitaro bhujaṅgāḥ | 6, 60 7 1
rakṣāṁsi yā cāpi piśācajātireṣo 'ṣṭako devagaṇo grahākhyaḥ || 6, 60 7 2
saṁtuṣṭaḥ śucirapi ceṣṭagandhamālyo nistandrī hyavitathasaṁskṛtaprabhāṣī | 6, 60 8 1
tejasvī sthiranayano varapradātā brahmaṇyo bhavati naraḥ sa devajuṣṭaḥ || 6, 60 8 2
saṁsvedī dvijagurudevadoṣavaktā jihmākṣo vigatabhayo vimārgadṛṣṭiḥ | 6, 60 9 1
saṁtuṣṭo bhavati na cānnapānajātair duṣṭātmā bhavati ca devaśatrujuṣṭaḥ || 6, 60 9 2
hṛṣṭātmā pulinavanāntaropasevī svācāraḥ priyaparigītagandhamālyaḥ | 6, 60 10 1
nṛtyan vai prahasati cāru cālpaśabdaṁ gandharvagrahaparipīḍito manuṣyaḥ || 6, 60 10 2
tāmrākṣaḥ priyatanuraktavastradhārī gambhīro drutamatiralpavāk sahiṣṇuḥ | 6, 60 11 1
tejasvī vadati ca kiṁ dadāmi kasmai yo yakṣagrahaparipīḍito manuṣyaḥ || 6, 60 11 2
pretebhyo visṛjati saṁstareṣu piṇḍān śāntātmā jalam api cāpasavyavastraḥ | 6, 60 12 1
māṁsepsus tilaguḍapāyasābhikāmas tadbhukto bhavati pitṛgrahābhibhūtaḥ || 6, 60 12 2
bhūmau yaḥ prasarati sarpavat kadācit sṛkkiṇyau vilikhati jihvayā tathaiva | 6, 60 13 1
nidrālurguḍamadhudugdhapāyasepsurvijñeyo bhavati bhujaṅgamena juṣṭaḥ || 6, 60 13 2
māṁsāsṛgvividhasurāvikāralipsur nirlajjo bhṛśamatiniṣṭhuro 'tiśūraḥ | 6, 60 14 1
krodhālurvipulabalo niśāvihārī śaucadviḍ bhavati ca rakṣasā gṛhītaḥ || 6, 60 14 2
uddhastaḥ kṛśaparuṣaścirapralāpī durgandho bhṛśamaśucistathātilolaḥ | 6, 60 15 1
bahvāśī vijanahimāmburātrisevī vyāvigno bhramati rudan piśācajuṣṭaḥ || 6, 60 15 2
sthūlākṣastvaritagatiḥ svaphenalehī nidrāluḥ patati ca kampate ca yo 'ti | 6, 60 16 1
yaścādridviradanagādivicyutaḥ san saṁsṛṣṭo na bhavati vārddhakena juṣṭaḥ || 6, 60 16 2
devagrahāḥ paurṇamāsyāmasurāḥ sandhyayorapi | 6, 60 17 1
gandharvāḥ prāyaśo 'ṣṭamyāṁ yakṣāśca pratipadyatha || 6, 60 17 2
kṛṣṇakṣaye ca pitaraḥ pañcamyām api coragāḥ | 6, 60 18 1
rakṣāṁsi niśi paiśācāścaturdaśyāṁ viśanti ca || 6, 60 18 2
darpaṇādīn yathā chāyā śītoṣṇaṁ prāṇino yathā | 6, 60 19 1
svamaṇiṁ bhāskarasyosrā yathā dehaṁ ca dehadhṛk | 6, 60 19 2
viśanti ca na dṛśyante grahāstadvaccharīriṇam || 6, 60 19 3
tapāṁsi tīvrāṇi tathaiva dānaṁ vratāni dharmo niyamāśca satyam | 6, 60 20 1
guṇāstathāṣṭāvapi teṣu nityā vyastāḥ samastāśca yathāprabhāvam || 6, 60 20 2
na te manuṣyaiḥ saha saṁviśanti na vā manuṣyān kvacidāviśanti | 6, 60 21 1
ye tvāviśantīti vadanti mohātte bhūtavidyāviṣayādapohyāḥ || 6, 60 21 2
teṣāṁ grahāṇāṁ paricārakā ye koṭīsahasrāyutapadmasaṁkhyāḥ | 6, 60 22 1
asṛgvasāmāṁsabhujaḥ subhīmā niśāvihārāśca tamāviśanti || 6, 60 22 2
niśācarāṇāṁ teṣāṁ hi ye devagaṇamāśritāḥ | 6, 60 23 1
te tu tatsattvasaṁsargādvijñeyāstu tadañjanāḥ || 6, 60 23 2
devagrahā iti punaḥ procyante 'śucayaśca ye | 6, 60 24 1
devavacca namasyante pratyarthyante ca devavat || 6, 60 24 2
svāmiśīlakriyācārāḥ krama eṣa surādiṣu | 6, 60 25 1
nirṛteryā duhitarastāsāṁ sa prasavaḥ smṛtaḥ || 6, 60 25 2
satyatvādapavṛtteṣu vṛttisteṣāṁ gaṇaiḥ kṛtā | 6, 60 26 1
hiṁsāvihārā ye kecid devabhāvam upāśritāḥ || 6, 60 26 2
bhūtānīti kṛtā saṁjñā teṣāṁ saṁjñāpravaktṛbhiḥ | 6, 60 27 1
grahasaṁjñāni bhūtāni yasmādvettyanayā bhiṣak || 6, 60 27 2
vidyayā bhūtavidyātvamata eva nirucyate | 6, 60 28 1
teṣāṁ śāntyarthamanvicchan vaidyastu susamāhitaḥ || 6, 60 28 2
japaiḥ saniyamair homairārabheta cikitsitum | 6, 60 29 1
raktāni gandhamālyāni bījāni madhusarpiṣī || 6, 60 29 2
bhakṣyāśca sarve sarveṣāṁ sāmānyo vidhirucyate | 6, 60 30 1
vastrāṇi gandhamālyāni māṁsāni rudhirāṇi ca || 6, 60 30 2
yāni yeṣāṁ yatheṣṭāni tāni tebhyaḥ pradāpayet | 6, 60 31 1
hiṁsanti manujān yeṣu prāyaśo divaseṣu tu || 6, 60 31 2
dineṣu teṣu deyāni tadbhūtavinivṛttaye | 6, 60 32 1
devagrahe devagṛhe hutvāgniṁ prāpayed balim || 6, 60 32 2
kuśasvastikapūpājyacchatrapāyasasaṁbhṛtam | 6, 60 33 1
asurāya yathākālaṁ vidadhyāccatvarādiṣu || 6, 60 33 2
gandharvasya gavāṁ madhye madyamāṁsāmbujāṅgalam | 6, 60 34 1
hṛdye veśmani yakṣasya kulmāṣāsṛksurādibhiḥ || 6, 60 34 2
atimuktakakundābjaiḥ puṣpaiśca vitaredbalim | 6, 60 35 1
nadyāṁ pitṛgrahāyeṣṭaṁ kuśāstaraṇabhūṣitam || 6, 60 35 2
tatraivopahareccāpi nāgāya vividhaṁ balim | 6, 60 36 1
catuṣpathe rākṣasasya bhīmeṣu gahaneṣu vā || 6, 60 36 2
śūnyāgāre piśācasya tīvraṁ balimupāharet | 6, 60 37 1
pūrvamācaritair mantrair bhūtavidyānidarśitaiḥ || 6, 60 37 2
na śakyā balibhir jetuṁ yogaistān samupācaret | 6, 60 38 1
ajarkṣacarmaromāṇi śalyakolūkayostathā || 6, 60 38 2
hiṅguṁ mūtraṁ ca bastasya dhūmamasya prayojayet | 6, 60 39 1
etena śāmyati kṣipraṁ balavān api yo grahaḥ || 6, 60 39 2
gajāhvapippalīmūlavyoṣāmalakasarṣapān | 6, 60 40 1
godhānakulamārjārarṣyapittaprapeṣitān || 6, 60 40 2
nasyābhyañjanasekeṣu vidadhyādyogatattvavit | 6, 60 41 1
kharāśvāśvatarolūkakarabhaśvaśṛgālajam || 6, 60 41 2
purīṣaṁ gṛdhrakākānāṁ varāhasya ca peṣayet | 6, 60 42 1
bastamūtreṇa tatsiddhaṁ tailaṁ syāt pūrvavaddhitam || 6, 60 42 2
śirīṣabījaṁ laśunaṁ śuṇṭhīṁ siddhārthakaṁ vacām | 6, 60 43 1
mañjiṣṭhāṁ rajanīṁ kṛṣṇāṁ bastamūtreṇa peṣayet || 6, 60 43 2
vartyaśchāyāviśuṣkāstāḥ sapittā nayanāñjanam | 6, 60 44 1
naktamālaphalaṁ vyoṣaṁ mūlaṁ śyonākabilvayoḥ || 6, 60 44 2
haridre ca kṛtā vartyaḥ pūrvavannayanāñjanam | 6, 60 45 1
saindhavaṁ kaṭukāṁ hiṅguṁ vayaḥsthāṁ ca vacām api | 6, 60 45 2
bastamūtreṇa sampiṣṭaṁ matsyapittena pūrvavat || 6, 60 45 3
ye ye grahā na sidhyanti sarveṣāṁ nayanāñjanam | 6, 60 46 1
purāṇasarpirlaśunaṁ hiṅgu siddhārthakaṁ vacā || 6, 60 46 2
golomī cājalomī ca bhūtakeśī jaṭā tathā | 6, 60 47 1
kukkuṭā sarpagandhā ca tathā kāṇavikāṇike || 6, 60 47 2
vajraproktā vayaḥsthā ca śṛṅgī mohanavallikā | 6, 60 48 1
arkamūlaṁ trikaṭukaṁ latā srotojamañjanam || 6, 60 48 2
naipālī haritālaṁ ca rakṣoghnā ye ca kīrtitāḥ | 6, 60 49 1
siṁhavyāghrarkṣamārjāradvīpivājigavāṁ tathā || 6, 60 49 2
śvāvicchalyakagodhānāmuṣṭrasya nakulasya ca | 6, 60 50 1
viṭtvagromavasāmūtraraktapittanakhādayaḥ || 6, 60 50 2
asmin varge bhiṣak kuryāttailāni ca ghṛtāni ca | 6, 60 51 1
pānābhyañjananasyeṣu tāni yojyāni jānatā || 6, 60 51 2
avapīḍe 'ñjane caiva vidadhyād guṭikīkṛtam | 6, 60 52 1
vidadhīta parīṣeke kvathitaṁ cūrṇitaṁ tathā || 6, 60 52 2
uddhūlane ślakṣṇapiṣṭaṁ pradehe cāvacārayet | 6, 60 53 1
eṣa sarvavikārāṁstu mānasānaparājitaḥ || 6, 60 53 2
hanyādalpena kālena snehādirapi ca kramaḥ | 6, 60 54 1
na cācaukṣaṁ prayuñjīta prayogaṁ devatāgrahe || 6, 60 54 2
ṛte piśācādanyatra pratikūlaṁ na cācaret | 6, 60 55 1
vaidyāturau nihanyuste dhruvaṁ kruddhā mahaujasaḥ || 6, 60 55 2
hitāhitīye yaccoktaṁ nityam eva samācaret | 6, 60 56 1
tataḥ prāpsyati siddhiṁ ca yaśaśca vipulaṁ bhiṣak || 6, 60 56 2
athāto 'pasmārapratiṣedhamadhyāyaṁ vyākhyāsyāmaḥ || 6, 61 1 0
yathovāca bhagavān dhanvantariḥ || 6, 61 2 0
smṛtirbhūtārthavijñānam apaś ca parivarjane | 6, 61 3 1
apasmāra iti proktastato 'yaṁ vyādhirantakṛt || 6, 61 3 2
mithyātiyogendriyārthakarmaṇāmabhisevanāt | 6, 61 4 1
viruddhamalināhāravihārakupitair malaiḥ || 6, 61 4 2
veganigrahaśīlānām ahitāśucibhojinām | 6, 61 5 1
rajastamo'bhibhūtānāṁ gacchatāṁ ca rajasvalām || 6, 61 5 2
tathā kāmabhayodvegakrodhaśokādibhir bhṛśam | 6, 61 6 1
cetasyabhihate puṁsāmapasmāro 'bhijāyate || 6, 61 6 2
hṛtkampaḥ śūnyatā svedo dhyānaṁ mūrcchā pramūḍhatā | 6, 61 7 1
nidrānāśaśca tasmiṁstu bhaviṣyati bhavantyatha || 6, 61 7 2
saṁjñāvaheṣu srotaḥsu doṣavyāpteṣu mānavaḥ | 6, 61 8 1
rajastamaḥparīteṣu mūḍho bhrāntena cetasā || 6, 61 8 2
vikṣipan hastapādaṁ ca vijihmabhrūrvilocanaḥ | 6, 61 9 1
dantān khādan vaman phenaṁ vivṛtākṣaḥ patet kṣitau || 6, 61 9 2
alpakālāntaraṁ cāpi punaḥ saṁjñāṁ labheta saḥ | 6, 61 10 1
so 'pasmāra iti proktaḥ sa ca dṛṣṭaścaturvidhaḥ || 6, 61 10 2
vātapittakaphair nṝṇāṁ caturthaḥ sannipātataḥ | 6, 61 11 1
vepamāno daśan dantān śvasan phenaṁ vamann api || 6, 61 11 2
yo brūyādvikṛtaṁ sattvaṁ kṛṣṇaṁ māmanudhāvati | 6, 61 12 1
tato me cittanāśaḥ syāt so 'pasmāro 'nilātmakaḥ || 6, 61 12 2
tṛṭtāpasvedamūrcchārto dhunvannaṅgāni vihvalaḥ | 6, 61 13 1
yo brūyādvikṛtaṁ sattvaṁ pītaṁ māmanudhāvati || 6, 61 13 2
tato me cittanāśaḥ syāt sa pittabhava ucyate | 6, 61 14 1
śītahṛllāsanidrārtaḥ patan bhūmau vaman kapham || 6, 61 14 2
yo brūyādvikṛtaṁ sattvaṁ śuklaṁ māmanudhāvati | 6, 61 15 1
tato me cittanāśaḥ syāt so 'pasmāraḥ kaphātmakaḥ || 6, 61 15 2
hṛdi todastṛḍutkledastriṣvapyeteṣu saṁkhyayā | 6, 61 16 1
pralāpaḥ kūjanaṁ kleśaḥ pratyekaṁ tu bhavediha || 6, 61 16 2
sarvaliṅgasamavāyaḥ sarvadoṣaprakopaje | 6, 61 17 1
animittāgamādvyādher gamanād akṛte 'pi ca || 6, 61 17 2
āgamāccāpyapasmāraṁ vadantyanye na doṣajam | 6, 61 18 1
kramopayogāddoṣāṇāṁ kṣaṇikatvāttathaiva ca || 6, 61 18 2
āgamādvaiśvarūpyācca sa tu nirvarṇyate budhaiḥ | 6, 61 19 1
deve varṣatyapi yathā bhūmau bījāni kānicit || 6, 61 19 2
śaradi pratirohanti tathā vyādhisamudbhavaḥ | 6, 61 20 1
sthāyinaḥ kecidalpena kālenābhipravardhitāḥ || 6, 61 20 2
darśayanti vikārāṁstu viśvarūpānnisargataḥ | 6, 61 21 1
apasmāro mahāvyādhistasmād doṣaja eva tu || 6, 61 21 2
tasya kāryo vidhiḥ sarvo ya unmādeṣu vakṣyate | 6, 61 22 1
purāṇasarpiṣaḥ pānamabhyaṅgaścaiva pūjitaḥ || 6, 61 22 2
upayogo grahoktānāṁ yogānāṁ tu viśeṣataḥ | 6, 61 23 1
tataḥ sidhyanti te sarve yogairanyaiśca sādhayet | 6, 61 23 2
śigrukaṭvaṅgakiṇvāhinimbatvagrasasādhitam || 6, 61 23 3
caturguṇe gavāṁ mūtre tailābhyañjane hitam | 6, 61 24 1
godhānakulanāgānāṁ pṛṣatarkṣagavām api || 6, 61 24 2
pitteṣu siddhaṁ tailaṁ ca pānābhyaṅgeṣu pūjitam | 6, 61 25 1
tīkṣṇairubhayatobhāgaiḥ śiraścāpi viśodhayet || 6, 61 25 2
pūjāṁ rudrasya kurvīta tadgaṇānāṁ ca nityaśaḥ | 6, 61 26 1
vātikaṁ bastibhiścāpi paittikaṁ tu virecanaiḥ || 6, 61 26 2
kaphajaṁ vamanair dhīmānapasmāramupācaret | 6, 61 27 1
kulatthayavakolāni śaṇabījaṁ palaṅkaṣām || 6, 61 27 2
jaṭilāṁ pañcamūlyau dve pathyāṁ cotkvāthya yatnataḥ | 6, 61 28 1
bastamūtrayutaṁ sarpiḥ pacettadvātike hitam || 6, 61 28 2
kākolyādipratīvāpaṁ siddhaṁ ca prathame gaṇe | 6, 61 29 1
payomadhusitāyuktaṁ ghṛtaṁ tat paittike hitam || 6, 61 29 2
kākolyādipratīvāpaṁ siddhaṁ ca prathame gaṇe | 6, 61 30 1
payomadhusitāyuktaṁ ghṛtaṁ tat paittike hitam || 6, 61 30 2
suradrumavacākuṣṭhasiddhārthavyoṣahiṅgubhiḥ | 6, 61 31 1
mañjiṣṭhārajanīyugmasamaṅgātriphalāmbudaiḥ || 6, 61 31 2
karañjabījaśairīṣagirikarṇīhutāśanaiḥ | 6, 61 32 1
siddhaṁ siddhārthakaṁ nāma sarpirmūtracaturguṇam || 6, 61 32 2
kṛmikuṣṭhagaraśvāsabalāsaviṣamajvarān | 6, 61 33 1
sarvabhūtagrahonmādānapasmārāṁśca nāśayet || 6, 61 33 2
daśamūlendravṛkṣatvaṅmūrvābhārgīphalatrikaiḥ | 6, 61 34 1
śampākaśreyasīsaptaparṇāpāmārgaphalgubhiḥ || 6, 61 34 2
śṛtaiḥ kalkaiśca bhūnimbapūtīkavyoṣacitrakaiḥ | 6, 61 35 1
trivṛtpāṭhāniśāyugmasārivādvayapauṣkaraiḥ || 6, 61 35 2
kaṭukāyāsadantyugrānīlinīkrimiśatrubhiḥ | 6, 61 36 1
sarpirebhiśca gokṣīradadhimūtraśakṛdrasaiḥ || 6, 61 36 2
sādhitaṁ pañcagavyākhyaṁ sarvāpasmārabhūtanut | 6, 61 37 1
cāturthakakṣayaśvāsānunmādāṁśca niyacchati || 6, 61 37 2
bhārgīśṛte pacet kṣīre śālitaṇḍulapāyasam | 6, 61 38 1
tryahaṁ śuddhāya taṁ bhoktuṁ varāhāyopakalpayet || 6, 61 38 2
jñātvā ca madhurībhūtaṁ taṁ viśasyānnamuddharet | 6, 61 39 1
trīn bhāgāṁstasya cūrṇasya kiṇvabhāgena saṁsṛjet || 6, 61 39 2
maṇḍodakārthe deyaśca bhārgīkvāthaḥ suśītalaḥ | 6, 61 40 1
śuddhe kumbhe nidadhyācca saṁbhāraṁ taṁ surāṁ tataḥ || 6, 61 40 2
jātagandhāṁ jātarasāṁ pāyayedāturaṁ bhiṣak | 6, 61 41 1
sirāṁ vidhyedatha prāptāṁ maṅgalyāni ca dhārayet || 6, 61 41 2
athāta unmādapratiṣedhamadhyāyaṁ vyākhyāsyāmaḥ || 6, 62 1 1
yathovāca bhagavān dhanvantariḥ || 6, 62 2 1
madayantyuddhatā doṣā yasmādunmārgamāśritāḥ | 6, 62 3 1
mānaso 'yamato vyādhirunmāda iti kīrtitaḥ || 6, 62 3 2
ekaikaśaḥ samastaiśca doṣair atyarthamūrchitaiḥ | 6, 62 4 1
mānasena ca duḥkhena sa pañcavidha ucyate || 6, 62 4 2
viṣādbhavati ṣaṣṭhaśca yathāsvaṁ tatra bheṣajam | 6, 62 5 1
sa cāpravṛddhastaruṇo madasaṁjñāṁ bibharti ca || 6, 62 5 2
mohodvegau svanaḥ śrotre gātrāṇāmapakarṣaṇam | 6, 62 6 1
atyutsāho 'ruciścānne svapne kaluṣabhojanam || 6, 62 6 2
vāyunonmathanaṁ cāpi bhramaścakragatasya vā | 6, 62 7 1
yasya syādacireṇaiva unmādaṁ so 'dhigacchati || 6, 62 7 2
rūkṣacchaviḥ paruṣavāgdhamanītato vā śītāturaḥ kṛśatanuḥ sphuritāṅgasandhiḥ | 6, 62 8 1
āsphoṭayatyaṭati gāyati nṛtyaśīlo vikrośati bhramati cāpyanilaprakopāt || 6, 62 8 2
tṛṭsvedadāhabahulo bahubhug vinidraś chāyāhimānilajalāntavihārasevī | 6, 62 9 1
tīkṣṇo himāmbuni caye 'pi sa vahniśaṅkī pittāddivā nabhasi paśyati tārakāśca || 6, 62 9 2
chardyagnisādasadanārucikāsayukto yoṣidviviktaratiralpamatipracāraḥ | 6, 62 10 1
nidrāparo 'lpakathano 'lpabhuguṣṇasevī rātrau bhṛśaṁ bhavati cāpi kaphaprakopāt || 6, 62 10 2
sarvātmake pavanapittakaphā yathāsvaṁ saṁharṣitā iva ca liṅgamudīrayanti || 6, 62 11 1
caurair narendrapuruṣairaribhistathānyair vitrāsitasya dhanabāndhavasaṁkṣayādvā | 6, 62 12 1
gāḍhaṁ kṣate manasi ca priyayā riraṁsor jāyeta cotkaṭataro manaso vikāraḥ || 6, 62 12 2
citraṁ sa jalpati mano'nugataṁ visaṁjño gāyatyatho hasati roditi mūḍhasaṁjñaḥ | 6, 62 13 1
raktekṣaṇo hatabalendriyabhāḥ sudīnaḥ śyāvānano viṣakṛto 'tha bhavet parāsuḥ || 6, 62 13 2
snigdhaṁ svinnaṁ tu manujamunmādārtaṁ viśodhayet | 6, 62 14 1
tīkṣṇairubhayatobhāgaiḥ śirasaśca virecanaiḥ || 6, 62 14 2
vividhairavapīḍaiśca sarṣapasnehasaṁyutaiḥ | 6, 62 15 1
yojayitvā tu taccūrṇaṁ ghrāṇe tasya prayojayet || 6, 62 15 2
satataṁ dhūpayeccainaṁ śvagomāṁsaiḥ supūtibhiḥ | 6, 62 16 1
sarṣapānāṁ ca tailena nasyābhyaṅgau hitau sadā || 6, 62 16 2
darśayedadbhutānyasya vadennāśaṁ priyasya vā | 6, 62 17 1
bhīmākārair narair nāgair dāntair vyālaiśca nirviṣaiḥ || 6, 62 17 2
bhīṣayet saṁyataṁ pāśaiḥ kaśābhir vātha tāḍayet | 6, 62 18 1
yantrayitvā suguptaṁ vā trāsayettaṁ tṛṇāgninā || 6, 62 18 2
jalena tarjayedvāpi rajjughātair vibhāvayet | 6, 62 19 1
balavāṁścāpi saṁrakṣet jale 'ntaḥ parivāsayet | 6, 62 19 2
pratudedārayā cainaṁ marmāghātaṁ vivarjayet | 6, 62 19 3
veśmano 'ntaḥ praviśyainaṁ rakṣaṁstadveśma dīpayet || 6, 62 19 4
sāpidhāne jaratkūpe satataṁ vā nivāsayet | 6, 62 20 1
tryahāt tryahād yavāgūśca tarpaṇān vā pradāpayet || 6, 62 20 2
kevalānambuyuktān vā kulmāṣān vā bahuśrutaḥ | 6, 62 21 1
hṛdyaṁ yaddīpanīyaṁ ca tatpathyaṁ tasya bhojayet || 6, 62 21 2
viḍaṅgatriphalāmustamañjiṣṭhādāḍimotpalaiḥ | 6, 62 22 1
śyāmailavālukailābhiś candanāmaradārubhiḥ || 6, 62 22 2
barhiṣṭharajanīkuṣṭhaparṇinīsārivādvayaiḥ | 6, 62 23 1
hareṇukātrivṛddantīvacātālīsakeśaraiḥ || 6, 62 23 2
dvikṣīraṁ sādhitaṁ sarpirmālatīkusumaiḥ saha | 6, 62 24 1
gulmakāsajvaraśvāsakṣayonmādanivāraṇam || 6, 62 24 2
etadeva hi saṁpakvaṁ jīvanīyopasaṁbhṛtam | 6, 62 25 1
caturguṇena dugdhena mahākalyāṇam ucyate || 6, 62 25 2
apasmāraṁ grahaṁ śoṣaṁ klaibyaṁ kārśyamabījatām | 6, 62 26 1
ghṛtametannihantyāśu ye cādau gaditā gadāḥ || 6, 62 26 2
barhiṣṭhakuṣṭhamañjiṣṭhākaṭukailāniśāhvayaiḥ | 6, 62 27 1
tagaratriphalāhiṅguvājigandhāmaradrumaiḥ || 6, 62 27 2
vacājamodākākolīmedāmadhukapadmakaiḥ | 6, 62 28 1
saśarkaraṁ hitaṁ sarpiḥ pakvaṁ kṣīracaturguṇam || 6, 62 28 2
bālānāṁ grahajuṣṭānāṁ puṁsāṁ duṣṭālparetasām | 6, 62 29 1
khyātaṁ phalaghṛtaṁ strīṇāṁ vandhyānāṁ cāśu garbhadam || 6, 62 29 2
brahmīmaindrīṁ viḍaṅgāni vyoṣaṁ hiṅgu surāṁ jaṭām | 6, 62 30 1
viṣaghnīṁ laśunaṁ rāsnāṁ viśalyāṁ surasāṁ vacām || 6, 62 30 2
jyotiṣmatīṁ nāgaraṁ ca anantāmabhayāṁ tathā | 6, 62 31 1
saurāṣṭrīṁ ca samāṁśāni gajamūtreṇa peṣayet || 6, 62 31 2
chāyāviśuṣkās tadvartīr yojayed vidhikovidaḥ | 6, 62 32 1
avapīḍe 'ñjane 'bhyaṅge nasye dhūme pralepane || 6, 62 32 2
uro'pāṅgalalāṭeṣu sirāścāsya vimokṣayet | 6, 62 33 1
apasmārakriyāṁ cāpi grahoddiṣṭāṁ ca kārayet || 6, 62 33 2
śāntadoṣaṁ viśuddhaṁ ca snehabastibhirācaret | 6, 62 34 1
unmādeṣu ca sarveṣu kuryāccittaprasādanam | 6, 62 34 2
mṛdupūrvāṁ made 'pyevaṁ kriyāṁ mṛdvīṁ prayojayet || 6, 62 34 3
śokaśalyaṁ vyapanayedunmāde pañcame bhiṣak | 6, 62 35 1
viṣaje mṛdupūrvāṁ ca viṣaghnīṁ kārayet kriyām || 6, 62 35 2
athāto rasabhedavikalpamadhyāyaṁ vyākhyāsyāmaḥ || 6, 63 1 1
yathovāca bhagavān dhanvantariḥ || 6, 63 2 1
doṣāṇāṁ pañcadaśadhā prasaro 'bhihitastu yaḥ | 6, 63 3 1
triṣaṣṭyā rasabhedānāṁ tatprayojanam ucyate || 6, 63 3 2
avidagdhā vidagdhāśca bhidyante te triṣaṣṭidhā | 6, 63 4 1
rasabhedatriṣaṣṭiṁ tu vīkṣya vīkṣyāvacārayet || 6, 63 4 2
ekaikenānugamanaṁ bhāgaśo yadudīritam | 6, 63 5 1
doṣāṇāṁ tatra matimān triṣaṣṭiṁ tu prayojayet || 6, 63 5 2
yathākramapravṛttānāṁ dvikeṣu madhuro rasaḥ | 6, 63 6 1
pañcānukramate yogānamlaścatura eva tu || 6, 63 6 2
trīṁścānugacchati raso lavaṇaḥ kaṭuko dvayam | 6, 63 7 1
tiktaḥ kaṣāyamanveti te dvikā daśa pañca ca || 6, 63 7 2
tadyathā madhurāmlaḥ madhuralavaṇaḥ madhurakaṭukaḥ madhuratiktaḥ madhurakaṣāyaḥ ete pañcānukrāntā madhureṇa amlalavaṇaḥ ,«amlakaṭukaḥ amlatiktaḥ amlakaṣāyaḥ ete catvāro 'nukrāntā amlena lavaṇakaṭukaḥ lavaṇatiktaḥ lavaṇakaṣāyaḥ ete trayo 'nukrāntā »,«lavaṇena kaṭutiktaḥ kaṭukaṣāyaḥ dvāvetāvanukrāntau kaṭukena tiktakaṣāyaḥ eka evānukrāntastiktena evamete pañcadaśa dvikasaṁyogā »,«vyākhyātāḥ ||» 6, 63 8 1
trikān vakṣyāmaḥ | 6, 63 9 1
ādau prayujyamānastu madhuro daśa gacchati | 6, 63 9 2
ṣaḍ amlo lavaṇastasmād ardhamekaṁ tathā kaṭuḥ || 6, 63 9 3
tadyathā madhurāmlalavaṇaḥ madhurāmlakaṭukaḥ madhurāmlatiktaḥ madhurāmlakaṣāyaḥ madhuralavaṇakaṭukaḥ madhuralavaṇatiktaḥ ,«madhuralavaṇakaṣāyaḥ madhurakaṭukatiktaḥ madhurakaṭukaṣāyaḥ madhuratiktakaṣāyaḥ evameṣāṁ daśānāṁ trikasaṁyogānāmādau »,«madhuraḥ prayujyate amlalavaṇakaṭukaḥ amlalavaṇatiktaḥ amlalavaṇakaṣāyaḥ amlakaṭutiktaḥ amlakaṭukaṣāyaḥ amlatiktakaṣāyaḥ »,«evameṣāṁ ṣaṇṇām ādāvamlaḥ prayujyate lavaṇakaṭutiktaḥ lavaṇakaṭukaṣāyaḥ lavaṇatiktakaṣāyaḥ evameṣāṁ trayāṇāmādau lavaṇaḥ »,«prayujyate kaṭutiktakaṣāyaḥ evamekasyādau kaṭukaḥ prayujyate evamete trikasaṁyogā viṁśatirvyākhyātāḥ ||» 6, 63 10 1
catuṣkān vakṣyāmaḥ | 6, 63 11 1
catuṣkarasasaṁyogānmadhuro daśa gacchati | 6, 63 11 2
caturo 'mlo 'nugacchecca lavaṇastvekam eva tu || 6, 63 11 3
madhurāmlalavaṇakaṭukaḥ madhurāmlalavaṇatiktaḥ madhurāmlalavaṇakaṣāyaḥ madhurāmlakaṭukatiktaḥ madhurāmlakaṭukaṣāyaḥ ,«madhurāmlatiktakaṣāyaḥ madhuralavaṇakaṭukatiktaḥ madhuralavaṇakaṭukaṣāyaḥ madhuralavaṇatiktakaṣāyaḥ madhurakaṭutiktakaṣāyaḥ »,«evameṣāṁ daśānāmādau madhuraḥ prayujyate amlalavaṇakaṭutiktaḥ amlalavaṇakaṭukaṣāyaḥ amlalavaṇatiktakaṣāyaḥ »,«amlakaṭutiktakaṣāyaḥ evameṣāṁ caturṇāmādāvamlo lavaṇakaṭutiktakaṣāyaḥ evamekasyādau lavaṇa evamete catuṣkarasasaṁyogāḥ »,«pañcadaśa kīrtitāḥ ||» 6, 63 12 1
pañcakān vakṣyāmaḥ | 6, 63 13 1
pañcakān pañca madhura ekamamlastu gacchati || 6, 63 13 2
madhurāmlalavaṇakaṭutiktaḥ madhurāmlalavaṇakaṭukaṣāyaḥ madhurāmlalavaṇatiktakaṣāyaḥ madhurāmlakaṭutiktakaṣāyaḥ ,«madhuralavaṇakaṭutiktakaṣāyaḥ evameṣāṁ pañcānāmādau madhuraḥ prayujyate amlalavaṇakaṭutiktakaṣāyaḥ evamekasyādāvamla »,«evamete ṣaṭ pañcakasaṁyogā vyākhyātāḥ ||» 6, 63 14 1
ṣaṭkamekaṁ vakṣyāma ekastu ṣaṭkasaṁyogaḥ madhurāmlalavaṇakaṭutiktakaṣāyaḥ eṣa eka eva ṣaṭsaṁyogaḥ || 6, 63 15 1
ekaikaś ca ṣaḍ rasā bhavanti madhuraḥ amlaḥ lavaṇaḥ kaṭukaḥ tiktaḥ kaṣāyaḥ iti || 6, 63 16 1
bhavati cātra | 6, 63 17 1
eṣā triṣaṣṭirvyākhyātā rasānāṁ rasacintakaiḥ | 6, 63 17 2
doṣabhedatriṣaṣṭyāṁ tu prayoktavyā vicakṣaṇaiḥ || 6, 63 17 3
athātaḥ svasthavṛttamadhyāyaṁ vyākhyāsyāmaḥ || 6, 64 1 1
yathovāca bhagavān dhanvantariḥ || 6, 64 2 1
sūtrasthāne samuddiṣṭaḥ svastho bhavati yādṛśaḥ | 6, 64 3 1
tasya yadrakṣaṇaṁ taddhi cikitsāyāḥ prayojanam || 6, 64 3 2
tasya yadvṛttamuktaṁ hi rakṣaṇaṁ ca mayāditaḥ | 6, 64 4 1
tasminnarthaḥ samāsokto vistareṇeha vakṣyate || 6, 64 4 2
yasmin yasminnṛtau ye ye doṣāḥ kupyanti dehinām | 6, 64 5 1
teṣu teṣu pradātavyāḥ rasāste te vijānatā || 6, 64 5 2
praklinnatvāccharīrāṇāṁ varṣāsu bhiṣajā khalu | 6, 64 6 1
mande 'gnau kopamāyānti sarveṣāṁ mārutādayaḥ || 6, 64 6 2
tasmāt kledaviśuddhyarthaṁ doṣasaṁharaṇāya ca | 6, 64 7 1
kaṣāyatiktakaṭukai rasair yuktam apadravam || 6, 64 7 2
nātisnigdhaṁ nātirūkṣamuṣṇaṁ dīpanam eva ca | 6, 64 8 1
deyamannaṁ nṛpataye yajjalaṁ coktamāditaḥ || 6, 64 8 2
taptāvaratam ambho vā pibenmadhusamāyutam | 6, 64 9 1
ahni meghānilāviṣṭe 'tyarthaśītāmbusaṅkule || 6, 64 9 2
taruṇatvādvidāhaṁ ca gacchantyoṣadhayastadā | 6, 64 10 1
matimāṁstannimittaṁ ca nātivyāyāmamācaret || 6, 64 10 2
atyambupānāvaśyāyagrāmyadharmātapāṁstyajet | 6, 64 11 1
bhūbāṣpaparihārārthaṁ śayīta ca vihāyasi || 6, 64 11 2
śīte sāgnau nivāte ca guruprāvaraṇe gṛhe | 6, 64 12 1
yāyānnāgavadhūbhiśca praśastāgurubhūṣitaḥ || 6, 64 12 2
divāsvapnamajīrṇaṁ ca varjayettatra yatnataḥ | 6, 64 13 1
sevyāḥ śaradi yatnena kaṣāyasvādutiktakāḥ || 6, 64 13 2
kṣīrekṣuvikṛtikṣaudraśālimudgādijāṅgalāḥ | 6, 64 14 1
śvetasrajaścandrapādāḥ pradoṣe laghu cāmbaram || 6, 64 14 2
salilaṁ ca prasannatvāt sarvam eva tadā hitam | 6, 64 15 1
saraḥsvāplavanaṁ caiva kamalotpalaśāliṣu || 6, 64 15 2
pradoṣe śaśinaḥ pādāścandanaṁ cānulepanam | 6, 64 16 1
tiktasya sarpiṣaḥ pānairasṛksrāvaiśca yuktitaḥ || 6, 64 16 2
varṣāsūpacitaṁ pittaṁ hareccāpi virecanaiḥ | 6, 64 17 1
nopeyāttīkṣṇamamloṣṇaṁ kṣāraṁ svapnaṁ divātapam || 6, 64 17 2
rātrau jāgaraṇaṁ caiva maithunaṁ cāpi varjayet | 6, 64 18 1
svāduśītajalaṁ medhyaṁ śucisphaṭikanirmalam || 6, 64 18 2
śaraccandrāṁśunirdhautam agastyodayanirviṣam | 6, 64 19 1
prasannatvācca salilaṁ sarvam eva tadā hitam || 6, 64 19 2
sacandanaṁ sakarpūraṁ vāsaścāmalinaṁ laghu | 6, 64 20 1
bhajecca śāradaṁ mālyaṁ sīdhoḥ pānaṁ ca yuktitaḥ || 6, 64 20 2
pittapraśamanaṁ yacca tacca sarvaṁ samācaret | 6, 64 21 1
hemantaḥ śītalo rūkṣo mandasūryo 'nilākulaḥ || 6, 64 21 2
tatastu śītamāsādya vāyustatra prakupyati | 6, 64 22 1
koṣṭhasthaḥ śītasaṁsparśād antaḥpiṇḍīkṛto 'nalaḥ || 6, 64 22 2
rasamucchoṣayatyāśu tasmāt snigdhaṁ tadā hitam | 6, 64 23 1
hemante lavaṇakṣāratiktāmlakaṭukotkaṭam || 6, 64 23 2
sasarpistailamahimaśanaṁ hitam ucyate | 6, 64 24 1
tīkṣṇānyapi ca pānāni pibedagurubhūṣitaḥ || 6, 64 24 2
tailāktasya sukhoṣṇe ca vārikoṣṭhe 'vagāhanam | 6, 64 25 1
sāṅgārayāne mahati kauśeyāstaraṇāstṛte || 6, 64 25 2
śayīta śayane taistair vṛto garbhagṛhodare | 6, 64 26 1
strīḥ śliṣṭvāgurudhūpāḍhyāḥ pīnorujaghanastanīḥ || 6, 64 26 2
prakāmaṁ ca niṣeveta maithunaṁ tarpito nṛpaḥ | 6, 64 27 1
madhuraṁ tiktakaṭukamamlaṁ lavaṇam eva ca || 6, 64 27 2
annapānaṁ tilān māṣāñchākāni ca dadhīni ca | 6, 64 28 1
tathekṣuvikṛtīḥ śālīn sugandhāṁśca navān api || 6, 64 28 2
prasahānūpamāṁsāni kravyādabilaśāyinām | 6, 64 29 1
audakānāṁ plavānāṁ ca pādināṁ copasevayet || 6, 64 29 2
madyāni ca prasannāni yacca kiṁcit balapradam | 6, 64 30 1
kāmatastanniṣeveta puṣṭimicchan himāgame || 6, 64 30 2
divāsvapnamajīrṇaṁ ca varjayettatra yatnataḥ | 6, 64 31 1
eṣa eva vidhiḥ kāryaḥ śiśire samudāhṛtaḥ || 6, 64 31 2
hemante nicitaḥ śleṣmā śaityācchītaśarīriṇām | 6, 64 32 1
auṣṇyādvasante kupitaḥ kurute ca gadān bahūn || 6, 64 32 2
tato 'mlamadhurasnigdhalavaṇāni gurūṇi ca | 6, 64 33 1
varjayedvamanādīni karmāṇyapi ca kārayet || 6, 64 33 2
ṣaṣṭikānnaṁ yavāñchītān mudgān nīvārakodravān | 6, 64 34 1
lāvādiviṣkirarasair dadyādyūṣaiśca yuktitaḥ || 6, 64 34 2
paṭolanimbavārtākatiktakaiśca himātyaye | 6, 64 35 1
sevenmadhvāsavāriṣṭān sīdhumādhvīkamādhavān || 6, 64 35 2
vyāyāmamañjanaṁ dhūmaṁ tīkṣṇaṁ ca kavalagraham | 6, 64 36 1
sukhāmbunā ca sarvārthān seveta kusumāgame || 6, 64 36 2
tīkṣṇarūkṣakaṭukṣārakaṣāyaṁ koṣṇamadravam | 6, 64 37 1
yavamudgamadhuprāyaṁ vasante bhojanaṁ hitam || 6, 64 37 2
vyāyāmo 'tra niyuddhādhvaśilānirghātajo hitaḥ | 6, 64 38 1
utsādanaṁ tathā snānaṁ vanitāḥ kānanāni ca || 6, 64 38 2
seveta nirhareccāpi hemantopacitaṁ kapham | 6, 64 39 1
śirovirekavamananirūhakavalādibhiḥ || 6, 64 39 2
varjayenmadhurasnigdhadivāsvapnagurudravān | 6, 64 40 1
vyāyāmamuṣṇamāyāsaṁ maithunaṁ pariśoṣi ca || 6, 64 40 2
rasāṁścāgniguṇodriktān nidāghe parivarjayet | 6, 64 41 1
sarāṁsi sarito vāpīrvanāni rucirāṇi ca || 6, 64 41 2
candanāni parārdhyāni srajaḥ sakamalotpalāḥ | 6, 64 42 1
tālavṛntānilāhārāṁstathā śītagṛhāṇi ca || 6, 64 42 2
gharmakāle niṣeveta vāsāṁsi sulaghūni ca | 6, 64 43 1
śarkarākhaṇḍadigdhāni sugandhīni himāni ca || 6, 64 43 2
pānakāni ca seveta manthāṁścāpi saśarkarān | 6, 64 44 1
bhojanaṁ ca hitaṁ śītaṁ saghṛtaṁ madhuradravam || 6, 64 44 2
śṛtena payasā rātrau śarkarāmadhureṇa ca | 6, 64 45 1
pratyagrakusumākīrṇe śayane harmyasaṁsthite || 6, 64 45 2
śayīta candanārdrāṅgaḥ spṛśyamāno 'nilaiḥ sukhaiḥ | 6, 64 46 1
tāpātyaye hitā nityaṁ rasā ye guravastrayaḥ || 6, 64 46 2
payo māṁsarasāḥ koṣṇāstailāni ca ghṛtāni ca | 6, 64 47 1
bṛṁhaṇaṁ cāpi yat kiṁcid abhiṣyandi tathaiva ca || 6, 64 47 2
nidāghopacitaṁ caiva prakupyantaṁ samīraṇam | 6, 64 48 1
nihanyādanilaghnena vidhinā vidhikovidaḥ || 6, 64 48 2
nadījalaṁ rūkṣamuṣṇamudamanthaṁ tathātapam | 6, 64 49 1
vyāyāmaṁ ca divāsvapnaṁ vyavāyaṁ cātra varjayet || 6, 64 49 2
navānnarūkṣaśītāmbusaktūṁścāpi vivarjayet | 6, 64 50 1
yavaṣaṣṭikagodhūmān śālīṁścāpyanavāṁstathā || 6, 64 50 2
harmyamadhye nivāte ca bhajecchayyāṁ mṛdūttarām | 6, 64 51 1
saviṣaprāṇiviṇmūtralālādiṣṭhīvanādibhiḥ || 6, 64 51 2
samāplutaṁ tadā toyamāntarīkṣaṁ viṣopamam | 6, 64 52 1
vāyunā viṣaduṣṭena prāvṛṣeṇyena dūṣitam || 6, 64 52 2
taddhi sarvopayogeṣu tasmin kāle vivarjayet | 6, 64 53 1
ariṣṭāsavamaireyān sopadaṁśāṁstu yuktitaḥ || 6, 64 53 2
pibet prāvṛṣi jīrṇāṁstu rātrau tān api varjayet | 6, 64 54 1
nirūhair bastibhiścānyaistathānyair mārutāpahaiḥ || 6, 64 54 2
kupitaṁ śamayedvāyuṁ vārṣikaṁ cācaredvidhim | 6, 64 55 1
ṛtāvṛtau ya etena vidhinā vartate naraḥ || 6, 64 55 2
ghorānṛtukṛtān rogānnāpnoti sa kadācana | 6, 64 56 1
ata ūrdhvaṁ dvādaśāśanapravicārān vakṣyāmaḥ | 6, 64 56 2
tatra śītoṣṇasnigdharūkṣadravaśuṣkaikakālikadvikālikauṣadhayuktamātrāhīnadoṣapraśamanavṛttyarthāḥ || 6, 64 56 3
tṛṣṇoṣṇamadadāhārtān raktapittaviṣāturān | 6, 64 57 1
mūrcchārtān strīṣu ca kṣīṇān śītair annair upācaret || 6, 64 57 2
kaphavātāmayāviṣṭān viriktān snehapāyinaḥ | 6, 64 58 1
aklinnakāyāṁśca narānuṣṇairannairupācaret || 6, 64 58 2
vātikān rūkṣadehāṁśca vyavāyopahatāṁstathā | 6, 64 59 1
vyāyāminaścāpi narān snigdhairannairupācaret || 6, 64 59 2
medasābhiparītāṁstu snigdhānmehāturān api | 6, 64 60 1
kaphābhipannadehāṁśca rūkṣairannairupācaret || 6, 64 60 2
śuṣkadehān pipāsārtān durbalān api ca dravaiḥ | 6, 64 61 1
praklinnakāyān vraṇinaḥ śuṣkair mehina eva ca || 6, 64 61 2
ekakālaṁ bhaveddeyo durbalāgnivivṛddhaye | 6, 64 62 1
samāgnaye tathāhāro dvikālamapi pūjitaḥ || 6, 64 62 2
auṣadhadveṣiṇe deyastathauṣadhasamāyutaḥ | 6, 64 63 1
mandāgnaye rogiṇe ca mātrāhīnaḥ praśasyate || 6, 64 63 2
yathartudattastvāhāro doṣapraśamanaḥ smṛtaḥ | 6, 64 64 1
ataḥ paraṁ tu svasthānāṁ vṛttyarthaṁ sarva eva ca | 6, 64 64 2
pravicārānimānevaṁ dvādaśātra prayojayet || 6, 64 64 3
ata ūrdhvaṁ daśauṣadhakālān vakṣyāmaḥ | 6, 64 65 1
tatrābhaktaṁ prāgbhaktamadhobhaktaṁ madhyebhaktam antarābhaktaṁ sabhaktaṁ sāmudgaṁ muhurmuhurgrāsaṁ grāsāntaraṁ ceti ,«daśauṣadhakālāḥ ||» 6, 64 65 2
tatrābhaktaṁ tu yat kevalam evauṣadham upayujyate || 6, 64 66 1
vīryādhikaṁ bhavati bheṣajamannahīnaṁ hanyāttathāmayamasaṁśayamāśu caiva | 6, 64 67 1
tadbālavṛddhavanitāmṛdavastu pītvā glāniṁ parāṁ samupayānti balakṣayaṁ ca || 6, 64 67 2
prāgbhaktaṁ nāma yat prāgbhaktasyopayujyate || 6, 64 68 1
śīghraṁ vipākam upayāti balaṁ na hiṁsyādannāvṛtaṁ na ca muhur vadanānnireti | 6, 64 69 1
prāgbhaktasevitam athauṣadham etadeva dadyācca vṛddhaśiśubhīrukṛśāṅganābhyaḥ || 6, 64 69 2
adhobhaktaṁ nāma yadadho bhaktasyeti || 6, 64 70 1
madhyebhaktaṁ nāma yanmadhye bhaktasya pīyate || 6, 64 71 1
pītaṁ yadannam upayujya tadūrdhvakāye hanyādgadān bahuvidhāṁśca balaṁ dadāti | 6, 64 72 1
madhye tu pītam apahantyavisāribhāvād ye madhyadehamabhibhūya bhavanti rogāḥ || 6, 64 72 2
antarābhaktaṁ nāma yadantarā pīyate pūrvāparayor bhaktayoḥ || 6, 64 73 1
sabhaktaṁ nāma yat saha bhaktena || 6, 64 74 1
pathyaṁ sabhaktam abalābalayor hi nityaṁ taddveṣiṇām api tathā śiśuvṛddhayośca | 6, 64 75 1
hṛdyaṁ manobalakaraṁ tvatha dīpanaṁ ca pathyaṁ sadā bhavati cāntarabhaktakaṁ yat || 6, 64 75 2
sāmudgaṁ nāma yadbhaktasyādāvante ca pīyate || 6, 64 76 1
doṣe dvidhā pravisṛte tu samudgasaṁjñamādyantayor yadaśanasya niṣevyate tu || 6, 64 77 1
muhurmuhurnāma sabhaktamabhaktaṁ vā yadauṣadhaṁ muhurmuhurupayujyate || 6, 64 78 1
śvāse muhurmuhuratiprasṛte ca kāse hikkāvamīṣu sa vadantyupayojyametat || 6, 64 79 1
grāsaṁ tu yatpiṇḍavyāmiśram || 6, 64 80 1
grāsāntaraṁ tu yadgrāsāntareṣu || 6, 64 81 1
grāseṣu cūrṇamabalāgniṣu dīpanīyaṁ vājīkarāṇyapi tu yojayituṁ yateta | 6, 64 82 1
grāsāntareṣu vitaredvamanīyadhūmān śvāsādiṣu prathitadṛṣṭaguṇāṁśca lehān || 6, 64 82 2
evamete daśauṣadhakālāḥ || 6, 64 83 1
visṛṣṭe viṇmūtre viśadakaraṇe dehe ca sulaghau | 6, 64 84 1
viśuddhe codgāre hṛdi suvimale vāte ca sarati | 6, 64 84 2
tathānnaśraddhāyāṁ klamaparigame kukṣau ca śithile | 6, 64 84 3
pradeyastvāhāro bhavati bhiṣajāṁ kālaḥ sa tu mataḥ || 6, 64 84 4
athātastantrayuktimadhyāyaṁ vyākhyāsyāmaḥ || 6, 65 1 1
yathovāca bhagavān dhanvantariḥ || 6, 65 2 1
dvātriṁśattantrayuktayo bhavanti śāstre | 6, 65 3 1
tadyathā adhikaraṇaṁ yogaḥ padārthaḥ hetvarthaḥ uddeśaḥ nirdeśaḥ upadeśaḥ apadeśaḥ pradeśaḥ atideśaḥ apavarjaḥ vākyaśeṣaḥ ,«arthāpattiḥ viparyayaḥ prasaṅgaḥ ekāntaḥ anekāntaḥ pūrvapakṣaḥ nirṇayaḥ anumataṁ vidhānam anāgatāvekṣaṇam atikrāntāvekṣaṇaṁ »,«saṁśayaḥ vyākhyānaṁ svasaṁjñā nirvacanaṁ nidarśanaṁ niyogaḥ vikalpaḥ samuccayaḥ ūhyam iti ||» 6, 65 3 2
atrāsāṁ tantrayuktīnāṁ kiṁ prayojanam ucyate vākyayojanamarthayojanaṁ ca || 6, 65 4 1
bhavanti cātra ślokāḥ | 6, 65 5 1
asadvādiprayuktānāṁ vākyānāṁ pratiṣedhanam | 6, 65 5 2
svavākyasiddhirapi ca kriyate tantrayuktitaḥ || 6, 65 5 3
vyaktā noktāstu ye hyarthā līnā ye cāpyanirmalāḥ | 6, 65 6 1
leśoktā ye ca kecitsyusteṣāṁ cāpi prasādhanam || 6, 65 6 2
yathāmbujavanasyārkaḥ pradīpo veśmano yathā | 6, 65 7 1
prabodhasya prakāśārthaṁ tathā tantrasya yuktayaḥ || 6, 65 7 2
tatra yamarthamadhikṛtyocyate tadadhikaraṇaṁ yathā rasaṁ doṣaṁ vā || 6, 65 8 1
yena vākyaṁ yujyate sa yogaḥ | 6, 65 9 1
yathā tailaṁ pibeccāmṛtavallinimbahiṁsrābhayāvṛkṣakapippalībhiḥ | 6, 65 9 2
siddhaṁ balābhyāṁ ca sadevadāru hitāya nityaṁ galagaṇḍaroge | 6, 65 9 3
ityatra tailaṁ siddhaṁ pibediti prathamaṁ vaktavye tṛtīyapāde siddhamiti prayuktam evaṁ dūrasthānām api padānāmekīkaraṇaṁ yogaḥ ,|| 6, 65 9 4
yo 'rtho 'bhihitaḥ sūtre pade vā sa padārthaḥ padasya padayoḥ padānāṁ vārthaḥ padārtho 'parimitāśca padārthāḥ | 6, 65 10 1
yathā snehasvedāñjaneṣu nirdiṣṭeṣu dvayostrayāṇāṁ vārthānām upapattirdṛśyate tatra yo 'rthaḥ pūrvāparayogasiddho bhavati sa ,«grahītavyo yathā devotpattimadhyāyaṁ vyākhyāsyāma ityukte saṁdihyate buddhiḥ katamasya vedasyotpattiṁ vakṣyatīti yataḥ »,"ṛgvedādayastu vedāḥ vida vicāraṇe vidḍ lābhe ityetayośca dhātvoranekārthayoḥ prayogāttatra pūrvāparayogam upalabhya ",«pratipattirbhavati āyurvedotpattimayaṁ vivakṣuriti eṣa padārthaḥ ||» 6, 65 10 2
yadanyaduktamanyārthasādhakaṁ bhavati sa hetvarthaḥ | 6, 65 11 1
yathā mṛtpiṇḍo 'dbhiḥ praklidyate tathā māṣadugdhaprabhṛtibhir vraṇaḥ praklidyata iti || 6, 65 11 2
samāsavacanam uddeśaḥ | 6, 65 12 1
yathā śalyam iti || 6, 65 12 2
vistaravacanaṁ nirdeśaḥ | 6, 65 13 1
yathā śārīramāgantukaṁ ceti || 6, 65 13 2
evamityupadeśaḥ | 6, 65 14 1
yathā tathā na jāgṛyādrātrau divāsvapnaṁ ca varjayet iti || 6, 65 14 2
anena kāraṇenetyapadeśo yathāpadiśyate madhuraḥ śleṣmāṇamabhivardhayatīti || 6, 65 15 1
prakṛtasyātikrāntena sādhanaṁ pradeśaḥ | 6, 65 16 1
yathā devadattasyānena śalyamuddhṛtaṁ tathā yajñadattasyāpyayamuddhariṣyatīti || 6, 65 16 2
prakṛtasyānāgatasya sādhanamatideśaḥ | 6, 65 17 1
yathā yato 'sya vāyurūrdhvamuttiṣṭhate tenodāvartī syāditi || 6, 65 17 2
abhivyāpyāpakarṣaṇam apavargaḥ | 6, 65 18 1
yathā asvedyā viṣopasṛṣṭāḥ anyatra kīṭaviṣāditi || 6, 65 18 2
yena padenānuktena vākyaṁ samāpyeta sa vākyaśeṣaḥ | 6, 65 19 1
yathā śiraḥpāṇipādapārśvapṛṣṭhodarorasām ityukte puruṣagrahaṇaṁ vināpi gamyate puruṣasyeti || 6, 65 19 2
yadakīrtitamarthādāpadyate sārthāpattiḥ | 6, 65 20 1
yathā odanaṁ bhokṣye ityukte 'rthādāpannaṁ bhavati nāyaṁ pipāsuryavāgūm iti || 6, 65 20 2
yadyatrābhihitaṁ tasya prātilomyaṁ viparyayaḥ | 6, 65 21 1
yathā kṛśālpaprāṇabhīravo duścikitsyā ityukte viparītaṁ gṛhyate dṛḍhādayaḥ sucikitsyā iti || 6, 65 21 2
prakaraṇāntareṇa samāpanaṁ prasaṅgo yadvā prakaraṇāntarito yo 'rtho 'sakṛduktaḥ samāpyate sa prasaṅgaḥ | 6, 65 22 1
yathā pañcamahābhūtaśarīrisamavāyaḥ puruṣastasmin kriyā so 'dhiṣṭhānamiti vedotpattāvabhidhāya bhūtacintāyāṁ punaruktaṁ yato ,"'bhihitaṁ pañcamahābhūtaśarīrisamavāyaḥ puruṣa iti sa khalveṣa karmapuruṣaścikitsādhikṛta iti ||" 6, 65 22 2
yadavadhāraṇenocyate sa ekāntaḥ | 6, 65 23 1
yathā trivṛdvirecayati madanaphalaṁ vāmayati || 6, 65 23 2
kvacittathā kvacidanyatheti yaḥ so 'nekāntaḥ | 6, 65 24 1
yathā kecidācāryā bruvate dravyaṁ pradhānaṁ kecidrasaṁ kecidvīryaṁ kecidvipākam iti || 6, 65 24 2
ākṣepapūrvakaḥ praśnaḥ pūrvapakṣaḥ | 6, 65 25 1
yathā kathaṁ vātanimittāścatvāraḥ pramehā asādhyā bhavantīti || 6, 65 25 2
tasyottaraṁ nirṇayaḥ | 6, 65 26 1
yathā śarīraṁ prapīḍya paścādadho gatvā vasāmedomajjānuviddhaṁ mūtraṁ visṛjati vāta evamasādhyā vātajā iti || 6, 65 26 2
tathā coktam | 6, 65 27 1
kṛtsnaṁ śarīraṁ niṣpīḍya medomajjāvasāyutaḥ | 6, 65 27 2
adhaḥ prakupyate vāyustenāsādhyāstu vātajāḥ || 6, 65 27 3
paramatam apratiṣiddham anumatam | 6, 65 28 1
yathā anyo brūyāt sapta rasā iti taccāpratiṣedhād anumanyate kathaṁcid iti || 6, 65 28 2
prakaraṇānupūrvyābhihitaṁ vidhānam | 6, 65 29 1
yathā sakthimarmāṇyekādaśa prakaraṇānupūrvyābhihitāni || 6, 65 29 2
evaṁ vakṣyatītyanāgatāvekṣaṇam | 6, 65 30 1
yathā ślokasthāne brūyāt cikitsiteṣu vakṣyāmīti || 6, 65 30 2
yatpūrvamuktaṁ tadatikrāntāvekṣaṇam | 6, 65 31 1
yathā cikitsiteṣu brūyāt ślokasthāne yadīritam iti || 6, 65 31 2
ubhayahetudarśanaṁ saṁśayaḥ | 6, 65 32 1
yathā talahṛdayābhighātaḥ prāṇaharaḥ pāṇipādacchedanamaprāṇaharam iti || 6, 65 32 2
tantre 'tiśayopavarṇanaṁ vyākhyānam | 6, 65 33 1
yathā iha pañcaviṁśatikaḥ puruṣo vyākhyāyate anyeṣvāyurvedatantreṣu bhūtādiprabhṛtyārabhya cintā || 6, 65 33 2
anyaśāstrāsāmānyā svasaṁjñā | 6, 65 34 1
yathā mithunamiti madhusarpiṣor grahaṇaṁ lokaprasiddham udāharaṇaṁ vā || 6, 65 34 2
niścitaṁ vacanaṁ nirvacanam | 6, 65 35 1
yathā āyurvidyate 'sminnanena vā āyurvindatītyāyurvedaḥ || 6, 65 35 2
dṛṣṭāntavyaktirnidarśanam | 6, 65 36 1
yathā agnirvāyunā sahitaḥ kakṣe vṛddhiṁ gacchati tathā vātapittakaphaduṣṭo vraṇa iti || 6, 65 36 2
idam eva kartavyamiti niyogaḥ | 6, 65 37 1
yathā pathyam eva bhoktavyam iti || 6, 65 37 2
idaṁ cedaṁ ceti samuccayaḥ | 6, 65 38 1
yathā māṁsavarge eṇahariṇādayo lāvatittirisāraṅgāśca pradhānānīti || 6, 65 38 2
idaṁ vedaṁ ceti vikalpaḥ | 6, 65 39 1
yathā rasaudanaḥ saghṛtā yavāgūrvā bhavatviti || 6, 65 39 2
yadanirdiṣṭaṁ buddhyāvagamyate tadūhyam | 6, 65 40 1
yathā abhihitam annapānavidhau caturvidhaṁ cānnam upadiśyate bhakṣyaṁ bhojyaṁ lehyaṁ peyam iti evaṁ caturvidhe vaktavye ,«dvividham abhihitam idam atrohyam annapāne viśiṣṭayor dvayor grahaṇe kṛte caturṇām api grahaṇaṁ bhavatīti caturvidhaścāhāraḥ »,«praviralaḥ prāyeṇa dvividha eva ato dvitvaṁ prasiddham iti |» 6, 65 40 2
kiṁcānyat annena bhakṣyam avaruddhaṁ ghanasādharmyāt peyena lehyaṁ dravasādharmyāt || 6, 65 40 3
bhavanti cātra | 6, 65 41 1
sāmānyadarśanenāsāṁ vyavasthā saṁpradarśitā | 6, 65 41 2
viśeṣastu yathāyogam upadhāryo vipaścitā || 6, 65 41 3
dvātriṁśadyuktayo hyetāstantrasāragaveṣaṇe | 6, 65 42 1
mayā samyagvinihitāḥ śabdārthanyāyasaṁyutāḥ || 6, 65 42 2
yo hyetā vidhivadvetti dīpībhūtāstu buddhimān | 6, 65 43 1
sa pūjārho bhiṣakśreṣṭha iti dhanvantarer matam || 6, 65 43 2
athāto doṣabhedavikalpamadhyāyaṁ vyākhyāsyāmaḥ || 6, 66 1 0
yathovāca bhagavān dhanvantariḥ || 6, 66 2 0
aṣṭāṅgavedavidvāṁsaṁ divodāsaṁ mahaujasam | 6, 66 3 1
chinnaśāstrārthasaṁdehaṁ sūkṣmāgādhāgamodadhim || 6, 66 3 2
viśvāmitrasutaḥ śrīmān suśrutaḥ paripṛcchati | 6, 66 4 1
dviṣaṣṭir doṣabhedā ye purastāt parikīrtitāḥ || 6, 66 4 2
kati tatraikaśo jñeyā dviśo vāpyathavā triśaḥ | 6, 66 5 1
tasya tadvacanaṁ śrutvā saṁśayacchinmahātapāḥ || 6, 66 5 2
prītātmā nṛpaśārdūlaḥ suśrutāyāha tattvataḥ | 6, 66 6 1
trayo doṣā dhātavaśca purīṣaṁ mūtram eva ca || 6, 66 6 2
dehaṁ saṁdhārayantyete hyavyāpannā rasair hitaiḥ | 6, 66 7 1
puruṣaḥ ṣoḍaśakalaḥ prāṇāścaikādaśaiva ye || 6, 66 7 2
rogāṇāṁ tu sahasraṁ yacchataṁ viṁśatireva ca | 6, 66 8 1
śataṁ ca pañca dravyāṇāṁ trisaptatyadhikottaram || 6, 66 8 2
vyāsataḥ kīrtitaṁ taddhi bhinnā doṣāstrayo guṇāḥ | 6, 66 9 1
dviṣaṣṭidhā bhavantyete bhūyiṣṭham iti niścayaḥ || 6, 66 9 2
traya eva pṛthak doṣā dviśo nava samādhikaiḥ | 6, 66 10 1
trayodaśādhikaikadvisamamadhyolbaṇais triśaḥ || 6, 66 10 2
pañcāśad evaṁ tu saha bhavanti kṣayam āgataiḥ | 6, 66 11 1
kṣīṇamadhyādhikakṣīṇakṣīṇavṛddhais tathāparaiḥ || 6, 66 11 2
dvādaśaivaṁ samākhyātāstrayo doṣā dviṣaṣṭidhā | 6, 66 12 1
miśrā dhātumalair doṣā yāntyasaṁkhyeyatāṁ punaḥ || 6, 66 12 2
tasmāt prasaṅgaṁ saṁyamya doṣabhedavikalpanaiḥ | 6, 66 13 1
rogaṁ viditvopacared rasabhedair yatheritaiḥ || 6, 66 13 2
bhiṣak kartātha karaṇaṁ rasā doṣāstu kāraṇam | 6, 66 14 1
kāryamārogyam evaikam anārogyam ato 'nyathā || 6, 66 14 2
adhyāyānāṁ tu ṣaṭṣaṣṭyā grathitārthapadakramam | 6, 66 15 1
evam etad aśeṣeṇa tantram uttaram ṛddhimat || 6, 66 15 2
spaṣṭagūḍhārthavijñānam agāḍhamandacetasām | 6, 66 16 1
yathāvidhi yathāpraśnaṁ bhavatāṁ parikīrtitam || 6, 66 16 2
sahottaraṁ tvetad adhītya sarvaṁ brāhmaṁ vidhānena yathoditena | 6, 66 17 1
na hīyate 'rthān manaso 'bhyupetād etadvaco brāhmam atīva satyam || 6, 66 17 2
Поделиться:

Нет комментариев