Тайттрия Упанишада

तैत्तिरीयोपनिषत् सस्वरा // taittirīyopaniṣat sasvarā
प्रथमा शीक्षावल्ली // prathamā śīkṣāvallī
ॐ श्री गुरुभ्यो नमः । ह॒रिः॒ ॐ । // oṃ śrī gurubhyo namaḥ । hariḥ̱ oṃ ।
ॐ शं नो॑ मि॒त्रः शं वरु॑णः । शं नो॑ भवत्वर्य॒मा । // oṃ śaṃ no̍ mi̱traḥ śaṃ varu̍ṇaḥ । śaṃ no̍ bhavatvaryamā ।
शं न॒ इन्द्रो॒ बृह॒स्पतिः॑ । शं नो॒ विष्णु॑रुरुक्र॒मः । // śaṃ na indro bṛhaspatiḥ̍ । śaṃ no viṣṇu̍rurukramaḥ ।
नमो॒ ब्रह्म॑णे । नम॑स्ते वायो । त्वमे॒व प्र॒त्यक्षं॒ ब्रह्मा॑सि । // namo brahmaṇe । namaste vāyo । tvame̱va pratyakṣaṃ̱ brahmā̍si ।
त्वामे॒व प्र॒त्यक्षं॒ ब्रह्म॑ वदिष्यामि । ऋ॒तं व॑दिष्यामि । // tvāme̱va pratyakṣaṃ̱ brahma vadiṣyāmi । ṛ̱taṃ vadiṣyāmi ।
स॒त्यं व॑दिष्यामि । तन्माम॑वतु । तद्व॒क्तार॑मवतु । // satyaṃ vadiṣyāmi । tanmāmavatu । tadvaktāramavatu ।
अव॑तु॒ माम् । अव॑तु व॒क्तारम् । // avatu̱ mām । avatu vaktāram ।
ॐ शान्तिः॒ शान्तिः॒ शान्तिः॑ ॥ १॥ // oṃ śāntiḥ̱ śāntiḥ̱ śāntiḥ̍ ॥ 1॥
इति प्रथमोऽनुवाकः ॥ // iti prathamo'nuvākaḥ ॥
ॐ शीक्षां व्याख्यास्या॒मः । वर्णः॒ स्वरः । मात्रा॒ बलम् । // oṃ śīkṣāṃ vyākhyāsyā̱maḥ । varṇaḥ̱ svaraḥ । mātrā̱ balam ।
साम॑ सन्ता॒नः । इत्युक्तः शीक्षाध्या॒यः ॥ १॥ // sāma santā̱naḥ । ityuktaḥ śīkṣādhyā̱yaḥ ॥ 1॥
इति द्वितीयोऽनुवाकः ॥ // iti dvitīyo'nuvākaḥ ॥
स॒ह नौ॒ यशः । स॒ह नौ ब्र॑ह्मव॒र्चसम् । // saha nau̱ yaśaḥ । saha nau brahmavarcasam ।
अथातः सṃहिताया उपनिषदम् व्याख्यास्या॒मः । // athātaḥ saṃhitāyā upaniṣadam vyākhyāsyā̱maḥ ।
पञ्चस्वधिक॑रणे॒षु । // pañcasvadhikaraṇe̱ṣu ।
अधिलोकमधिज्यौतिषमधिविद्यमधिप्रज॑मध्या॒त्मम् । // adhilokamadhijyautiṣamadhividyamadhiprajamadhyā̱tmam ।
ता महासṃहिता इत्॑याच॒क्षते । अथा॑धिलो॒कम् । // tā mahāsaṃhitā it̍yācakṣate । athādhilokam ।
पृथिवी पूर्वरू॒पम् । द्यौरुत्त॑ररू॒पम् । // pṛthivī pūrvarū̱pam । dyauruttararū̱pam ।
आका॑शः स॒न्धिः ॥ १॥ // ākā̍śaḥ sandhiḥ ॥ 1॥
वायुः॑ सन्धा॒नम् । इत्य॑धिलो॒कम् । अथा॑धिजौ॒तिषम् । // vāyuḥ̍ sandhā̱nam । itydhilokam । athādhijau̱tiṣam ।
अग्निः पूर्वरू॒पम् । आदित्य उत्त॑ररू॒पम् । आ॑पः स॒न्धिः । // agniḥ pūrvarū̱pam । āditya uttararū̱pam । ā̍paḥ sandhiḥ ।
वैद्युतः॑ सन्धा॒नम् । इत्य॑धिज्यौ॒तिषम् । अथा॑धिवि॒द्यम् । // vaidyutaḥ̍ sandhā̱nam । itydhijyau̱tiṣam । athādhividyam ।
आचार्यः पूर्वरू॒पम् ॥ २॥ // ācāryaḥ pūrvarū̱pam ॥ 2॥
अन्तेवास्युत्त॑ररू॒पम् । वि॑द्या स॒न्धिः । // antevāsyuttararū̱pam । vidyā sandhiḥ ।
प्रवचन॑ṃसन्धा॒नम् । // pravacanaṃsandhā̱nam ।
इत्य॑धिवि॒द्यम् । अथाधि॒प्रजम् । माता पूर्वरू॒पम् । // itydhividyam । athādhi̱prajam । mātā pūrvarū̱pam ।
पितोत्त॑ररू॒पम् । प्र॑जा स॒न्धिः । प्रजननṃसन्धा॒नम् । // pitottararū̱pam । prajā sandhiḥ । prajananaṃsandhā̱nam ।
इत्यधि॒प्रजम् ॥ ३॥ // ityadhi̱prajam ॥ 3॥
अथाध्या॒त्मम् । अधराहनुः पूर्वरू॒पम् । // athādhyā̱tmam । adharāhanuḥ pūrvarū̱pam ।
उत्तराहनूत्त॑ररू॒पम् । वाक्स॒न्धिः । जिह्वा॑सन्धा॒नम् । // uttarāhanūttararū̱pam । vāksandhiḥ । jihvā̍sandhā̱nam ।
इत्यध्या॒त्मम् । इतीमाम॒हास॒ṃहिताः । // ityadhyā̱tmam । itīmāmahāsaṃhitāḥ ।
य एवमेता महासṃहिता व्याख्या॑ता वे॒द । // ya evametā mahāsaṃhitā vyākhyā̍tā veda ।
सन्धीयते प्रज॑या प॒शुभिः । // sandhīyate prajayā paśubhiḥ ।
ब्रह्मवर्चसेनान्नाद्येन सुवर्ग्येण॑ लोके॒न ॥ ४॥ // brahmavarcasenānnādyena suvargyeṇa loke̱na ॥ 4॥
इति तृतीयोऽनुवाकः ॥ // iti tṛtīyo'nuvākaḥ ॥
यश्छन्द॑सामृष॒भो वि॒श्वरू॑पः । // yaśchandasāmṛṣbho vi̱śvarū̍paḥ ।
छन्दो॒भ्योऽध्य॒मृतात्सम्ब॒भूव॑ । // chandobhyo'dhyamṛtātsambhūva ।
स मेन्द्रो॑ मे॒धया स्पृणोतु । // sa mendro̍ medhayā spṛṇotu ।
अ॒मृत॑स्य देव॒ धार॑णो भूयासम् । // a̱mṛtasya deva dhāraṇo bhūyāsam ।
शरी॑रं मे॒ विच॑र्षणम् । जिह्॒वा मे॒ मधु॑मत्तमा । // śarī̍raṃ me̱ vicarṣaṇam । jiẖvā me̱ madhu̍mattamā ।
कर्णाभ्यां॒ भूरि॒विश्रु॑वम् । // karṇābhyāṃ̱ bhūri̱viśru̍vam ।
ब्रह्म॑णः को॒शो॑ऽसि मे॒धया पि॑हितः । // brahmaṇaḥ kośo̍'si medhayā pi̍hitaḥ ।
श्रु॒तं मे॑ गोपाय । आ॒वह॑न्ती वितन्वा॒ना ॥ १॥ // śru̱taṃ me̍ gopāya । ā̱vahantī vitanvā̱nā ॥ 1॥
कु॒र्वा॒णाऽचीर॑मा॒त्मनः॑ । वासा॑ṃसि॒ मम॒ गाव॑श्च । // ku̱rvā̱ṇā'cīramā̱tmanaḥ̍ । vāsā̍ṃsi̱ mama gāvaśca ।
अ॒न्न॒पा॒ने च॑ सर्व॒दा । ततो॑ मे॒ श्रिय॒माव॑ह । // a̱nnapā̱ne ca sarvdā । tato̍ me̱ śriyamāvaha ।
लो॒म॒शां प॒शुभिः॑ स॒ह स्वाहा । // lomaśāṃ paśubhiḥ̍ saha svāhā ।
आमा॑यन्तु ब्रह्मचा॒रिणः॒ स्वाहा । // āmā̍yantu brahmacā̱riṇaḥ̱ svāhā ।
विमा॑ऽऽयन्तु ब्रह्मचा॒रिणः॒ स्वाहा । // vimā̍''yantu brahmacā̱riṇaḥ̱ svāhā ।
प्रमा॑ऽऽयन्तु ब्रह्मचा॒रिणः॒ स्वाहा । // pramā̍''yantu brahmacā̱riṇaḥ̱ svāhā ।
दमा॑यन्तु ब्रह्मचा॒रिणः॒ स्वाहा । // damā̍yantu brahmacā̱riṇaḥ̱ svāhā ।
शमा॑यन्तु ब्रह्मचा॒रिणः॒ स्वाहा ॥ २॥ // śamā̍yantu brahmacā̱riṇaḥ̱ svāhā ॥ 2॥
यशो॒ जने॑ऽसानि॒ स्वाहा । श्रेया॒न्॒ वस्य॑सोऽसानि॒ स्वाहा । // yaśo jane̍'sāni̱ svāhā । śreyā̱ṉ vasyaso'sāni̱ svāhā ।
तं त्वा॑ भग॒ प्रवि॑शानि॒ स्वाहा । // taṃ tvā̍ bhaga pravi̍śāni̱ svāhā ।
स मा॑ भग॒ प्रवि॑श॒ स्वाहा । // sa mā̍ bhaga pravi̍śa svāhā ।
तस्मिन् स॒हस्र॑शाखे । निभ॑गा॒ऽहं त्वयि॑ मृजे॒ स्वाहा । // tasmin sahasraśākhe । nibhagā̱'haṃ tvayi̍ mṛje̱ svāhā ।
यथाऽऽपः॒ प्रव॑ता॒ऽऽयन्ति॑ । यथा॒ मासा॑ अहर्ज॒रम् । // yathā''paḥ̱ pravatā̱''yanti̍ । yathā̱ māsā̍ aharjaram ।
ए॒वं मां ब्र॑ह्मचा॒रिणः॑ । धात॒राय॑न्तु स॒र्वतः॒ स्वाहा । // e̱vaṃ māṃ brahmacā̱riṇaḥ̍ । dhātarāyantu sarvataḥ̱ svāhā ।
प्र॒ति॒वे॒शो॑ऽसि॒ प्रमा॑भाहि॒ प्रमा॑पद्यस्व ॥ ३॥ // prati̱ve̱śo̍'si̱ pramābhāhi̱ pramā̍padyasva ॥ 3॥
इति चतुर्थोऽनुवाकः ॥ // iti caturtho'nuvākaḥ ॥
भूर्भुवः॒ सुव॒रिति॒ वा ए॒तास्ति॒स्रो व्याहृ॑तयः । // bhūrbhuvaḥ̱ suvariti̱ vā e̱tāsti̱sro vyāhṛ̍tayaḥ ।
तासा॑मुहस्मै॒ तां च॑तु॒र्थीम् । माहा॑चमस्यः॒ प्रवे॑दयते । // tāsā̍muhasmai̱ tāṃ catu̱rthīm । māhācamasyaḥ̱ pravedayate ।
मह॒ इति॑ । तद्ब्रह्म॑ । स आ॒त्मा । अङ्गान्य॒न्या दे॒वताः । // maha iti̍ । tadbrahma । sa ā̱tmā । aṅgānyanyā de̱vatāḥ ।
भूरिति॒ वा अ॒यं लो॒कः । भुव॒ इत्य॒न्तरि॑क्षम् । // bhūriti̱ vā a̱yaṃ lokaḥ । bhuva ityantari̍kṣam ।
सुव॒रित्य॒सौ लो॒कः ॥ १॥ // suvarityasau lokaḥ ॥ 1॥
मह॒ इत्या॑दि॒त्यः । आ॒दि॒त्येन॒ वाव सर्वे॑लो॒क मही॑यन्ते । // maha ityādi̱tyaḥ । ādi̱tyena vāva sarve̍loka mahī̍yante ।
भूरिति॒ वा अ॒ग्निः । भुव॒ इति॑ वा॒युः । सुव॒रित्या॑दि॒त्यः । // bhūriti̱ vā a̱gniḥ । bhuva iti̍ vā̱yuḥ । suvarityādi̱tyaḥ ।
मह॒ इति॑ च॒न्द्रमाः । च॒न्द्रम॑सा॒ वाव // maha iti̍ candramāḥ । candramasā̱ vāva
सर्वा॑णि॒ ज्योतीṃषि॒ मही॑यन्ते । भूरिति॒ वा ऋचः॑ । // sarvā̍ṇi̱ jyotīṃṣi̱ mahī̍yante । bhūriti̱ vā ṛcaḥ̍ ।
भुव॒ इति॒ सामा॑नि । // bhuva iti̱ sāmā̍ni ।
सुव॒रिति॒ यजू॑ṃषि ॥ २॥ // suvariti̱ yajū̍ṃṣi ॥ 2॥
मह॒ इति॒ ब्रह्म॑ । ब्रह्म॑णा॒ वाव सर्वे॑वे॒दा मही॑यन्ते । // maha iti̱ brahma । brahmaṇā̱ vāva sarve̍vedā mahī̍yante ।
भूरिति॒ वै प्रा॒णः । भुव॒ इत्य॑पा॒नः । सुव॒रिति॑ व्या॒नः । // bhūriti̱ vai prā̱ṇaḥ । bhuva ityapā̱naḥ । suvariti̍ vyā̱naḥ ।
मह॒ इत्यन्नम् । अन्ने॑न॒ वाव सर्वे प्रा॒ण मही॑यन्ते । // maha ityannam । anne̍na vāva sarve prā̱ṇa mahī̍yante ।
ता वा ए॒ताश्चत॑स्रश्चतु॒र्धा । चत॑स्रश्चतस्रो॒ व्याहृ॑तयः । // tā vā e̱tāścatasraścatu̱rdhā । catasraścatasro vyāhṛ̍tayaḥ ।
ता यो वेद॑ । // tā yo veda ।
स वे॑द॒ ब्रह्म॑ । सर्वेऽस्मैदे॒वा ब॒लिमाव॑हन्ति ॥ ३॥ // sa veda brahma । sarve'smaide̱vā balimāvahanti ॥ 3॥
इति पञ्चमोऽनुवाकः ॥ // iti pañcamo'nuvākaḥ ॥
स य ए॒षोऽन्त॑हृदय आका॒शः । // sa ya e̱ṣo'ntahṛdaya ākā̱śaḥ ।
तस्मि॑न्न॒यं पुरु॑षो मनो॒मयः॑ । अमृ॑तो हिर॒ण्मयः॑ । // tasmi̍nnayaṃ puru̍ṣo manomayaḥ̍ । amṛ̍to hiraṇmayaḥ̍ ।
अन्त॑रेण॒ तालु॑के । य ए॒षस्तन॑ इवाव॒लम्ब॑ते । सेन्द्रयो॒निः । // antareṇa tālu̍ke । ya e̱ṣastana ivāvalambate । sendrayoniḥ ।
यत्रा॒सौ के॑शा॒न्तो वि॒वर्त॑ते । व्य॒पोह्य॑ शीर्षकपा॒ले । // yatrā̱sau ke̍śā̱nto vi̱vartate । vyapohya śīrṣakapā̱le ।
भूरित्य॒ग्नौ प्रति॑तिष्ठति । भुव॒ इति॑ वा॒यौ ॥ १॥ // bhūrityagnau prati̍tiṣṭhati । bhuva iti̍ vā̱yau ॥ 1॥
सुव॒रित्या॑दि॒त्ये । मह॒ इति॒ ब्रह्म॑णि । आ॒प्नोति॒ स्वाराज्यम् । // suvarityādi̱tye । maha iti̱ brahmaṇi । ā̱pnoti̱ svārājyam ।
आ॒प्नोति॒ मन॑स॒स्पतिम् । वाक्प॑ति॒श्चक्षु॑ष्पतिः । // ā̱pnoti̱ manasaspatim । vākpati̱ścakṣu̍ṣpatiḥ ।
श्रोत्र॑पतिर्वि॒ज्ञान॑पतिः । ए॒तत्ततो॑ भवति । // śrotrapatirvi̱jñānapatiḥ । e̱tattato̍ bhavati ।
आ॒का॒शश॑रीरं॒ ब्रह्म॑ । // ā̱kā̱śaśarīraṃ̱ brahma ।
स॒त्यात्म॑ प्रा॒णारा॑मं॒ मन॑ आनन्दम् । // satyātma prā̱ṇārā̍maṃ̱ mana ānandam ।
शान्ति॑समृद्धम॒मृतम् । // śānti̍samṛddhamamṛtam ।
इति॑ प्राचीन यो॒ग्योपास्व ॥ २॥ // iti̍ prācīna yo̱gyopāsva ॥ 2॥
इति षष्ठोऽनुवाकः ॥ // iti ṣaṣṭho'nuvākaḥ ॥
पृ॒थि॒व्य॑न्तरि॑क्षं॒ द्यौर्दिशो॑ऽवान्तरदि॒शाः । // pṛ̱thi̱vyantari̍kṣaṃ̱ dyaurdiśo̍'vāntaradi̱śāḥ ।
अ॒ग्निर्वा॒युरा॑दि॒त्यश्च॒न्द्रमा॒ नक्ष॑त्राणि । // a̱gnirvā̱yurādi̱tyaścandramā̱ nakṣatrāṇi ।
आप॒ ओष॑धयो॒ वन॒स्पत॑य आका॒श आ॒त्मा । इत्य॑धिभू॒तम् । // āpa oṣadhayo̱ vanaspataya ākā̱śa ā̱tmā । ityadhibhū̱tam ।
अथाध्या॒त्मम् । प्रा॒णो व्या॒नो॑ऽपा॒न उ॑दा॒नः स॑मा॒नः । // athādhyā̱tmam । prā̱ṇo vyā̱no̍'pā̱na udā̱naḥ samā̱naḥ ।
चक्षुः॒ श्रोत्रं॒ मनो॒ वाक् त्वक् । // cakṣuḥ̱ śrotraṃ̱ mano̱ vāk tvak ।
चर्म॑मा॒ṃस स्नावास्थि॑ म॒ज्जा । // carmamā̱ṃsa snāvāsthi̍ majjā ।
ए॒तद॑धिवि॒धाय॒ ऋषि॒रवो॑चत् । // e̱tadadhividhāya ṛṣi̱ravocat ।
पाङ्क्तं॒ वा इदंसर्वम् । // pāṅktaṃ̱ vā idaṃsarvam ।
पाङ्क्ते॑नै॒व पाङ्क्तग्॑ स्पृणो॒तीति॑ ॥ १॥ // pāṅkte̍nai̱va pāṅktag̍ spṛṇo̱tīti̍ ॥ 1॥
इति सप्तमोऽनुवाकः ॥ // iti saptamo'nuvākaḥ ॥
ओमिति॒ ब्रह्म॑ । ओमितीदंसर्वम् । // omiti̱ brahma । omitīdaṃsarvam ।
ओमित्ये॒तद॑नुकृतिर्हस्म॒ वा अ॒प्योश्रा॑व॒येत्याश्रा॑वयन्ति । // omitye̱tadanukṛtirhasma vā a̱pyośrā̍vayetyāśrā̍vayanti ।
ओमिति॒ सामा॑नि गायन्ति । ॐṃशोमिति॑ श॒स्त्राणि॑ शṃसन्ति । // omiti̱ sāmā̍ni gāyanti । oṃṃśomiti̍ śastrāṇi̍ śaṃsanti ।
ओमित्य॑ध्व॒र्युः प्र॑तिग॒रं प्रति॑गृणाति । // omityadhvaryuḥ pratigaraṃ prati̍gṛṇāti ।
ओमिति॒ ब्रह्मा॒ प्रसौ॑ति । ओमित्य॑ग्निहो॒त्रमनु॑जानाति । // omiti̱ brahmā̱ prasau̍ti । omityagniho̱tramanu̍jānāti ।
ओमिति॒ ब्राह्म॒णः प्र॑व॒क्ष्यन्ना॑ह॒ ब्रह्मोपाप्नवा॒नीति॑ । // omiti̱ brāhmaṇaḥ pravakṣyannā̍ha brahmopāpnavā̱nīti̍ ।
ब्रह्मै॒वोपाप्नोति ॥ १॥ // brahmai̱vopāpnoti ॥ 1॥
इत्यष्टमोऽनुवाकः ॥ // ityaṣṭamo'nuvākaḥ ॥
ऋतं च स्वाध्यायप्रव॑चने॒ च । // ṛtaṃ ca svādhyāyapravcane̱ ca ।
सत्यं च स्वाध्यायप्रव॑चने॒ च । // satyaṃ ca svādhyāyapravcane̱ ca ।
तपश्च स्वाध्यायप्रव॑चने॒ च । // tapaśca svādhyāyapravcane̱ ca ।
दमश्च स्वाध्यायप्रव॑चने॒ च । // damaśca svādhyāyapravcane̱ ca ।
शमश्च स्वाध्यायप्रव॑चने॒ च । // śamaśca svādhyāyapravcane̱ ca ।
अग्नयश्च स्वाध्यायप्रव॑चने॒ च । // agnayaśca svādhyāyapravcane̱ ca ।
अग्निहोत्रं च स्वाध्यायप्रव॑चने॒ च । // agnihotraṃ ca svādhyāyapravcane̱ ca ।
अतिथयश्च स्वाध्यायप्रव॑चने॒ च । // atithayaśca svādhyāyapravcane̱ ca ।
मानुषं च स्वाध्यायप्रव॑चने॒ च । // mānuṣaṃ ca svādhyāyapravcane̱ ca ।
प्रजा च स्वाध्यायप्रव॑चने॒ च । // prajā ca svādhyāyapravcane̱ ca ।
प्रजनश्च स्वाध्यायप्रव॑चने॒ च । // prajanaśca svādhyāyapravcane̱ ca ।
प्रजातिश्च स्वाध्यायप्रव॑चने॒ च । // prajātiśca svādhyāyapravcane̱ ca ।
सत्यमिति सत्यवचा॑ राथी॒ तरः । // satyamiti satyavacā̍ rāthī̱ taraḥ ।
तप इति तपोनित्यः पौ॑रुशि॒ष्टिः । // tapa iti taponityaḥ pau̍ruśi̱ṣṭiḥ ।
स्वाध्यायप्रवचने एवेति नाको॑ मौद्ग॒ल्यः । // svādhyāyapravacane eveti nāko̍ maudgalyaḥ ।
तद्धि तप॑स्तद्धि॒ तपः ॥ १॥ // taddhi tapastaddhi̱ tapaḥ ॥ 1॥
इति नवमोऽनुवाकः ॥ // iti navamo'nuvākaḥ ॥
अ॒हं वृ॒क्षस्य॒ रेरि॑वा । की॒र्तिः पृ॒ष्ठं गि॒रेरि॑व । // a̱haṃ vṛ̱kṣasya reri̍vā । kī̱rtiḥ pṛ̱ṣṭhaṃ gi̱reri̍va ।
ऊ॒र्ध्वप॑वित्रो वा॒जिनी॑व स्व॒मृत॑मस्मि । // ū̱rdhvapavitro vā̱jinī̍va svamṛtamasmi ।
द्रवि॑णṃसवर्चसम् । सुमेध अ॑मृतो॒क्षितः । // dravi̍ṇaṃsavarcasam । sumedha a̍mṛto̱kṣitaḥ ।
इति त्रिशङ्कोर्वेदा॑नुव॒चनम् ॥ १॥ // iti triśaṅkorvedā̍nuvcanam ॥ 1॥
इति दशमोऽनुवाकः ॥ // iti daśamo'nuvākaḥ ॥
वेदमनूच्याचार्योन्तेवासिनम॑नुशा॒स्ति । // vedamanūcyācāryontevāsinamanuśā̱sti ।
सत्यं॒ वद । धर्मं॒ चर । स्वाध्यायान्मा प्र॒मदः । // satyaṃ̱ vada । dharmaṃ̱ cara । svādhyāyānmā pramadaḥ ।
आचार्याय प्रियं धनमाहृत्य प्रजातन्तुं मा व्य॑वच्छे॒त्सीः । // ācāryāya priyaṃ dhanamāhṛtya prajātantuṃ mā vyavacche̱tsīḥ ।
सत्यान्न प्रम॑दित॒व्यम् । धर्मान्न प्रम॑दित॒व्यम् । // satyānna pramaditavyam । dharmānna pramaditavyam ।
कुशलान्न प्रम॑दित॒व्यम् । भूत्यै न प्रम॑दित॒व्यम् । // kuśalānna pramaditavyam । bhūtyai na pramaditavyam ।
स्वाध्यायप्रवचनाभ्यां न प्रम॑दित॒व्यम् ॥ १॥ // svādhyāyapravacanābhyāṃ na pramaditavyam ॥ 1॥
देवपितृकार्याभ्यां न प्रम॑दित॒व्यम् । मातृ॑देवो॒ भव । // devapitṛkāryābhyāṃ na pramaditavyam । mātṛadevo̱ bhava ।
पितृ॑देवो॒ भव । आचार्य॑देवो॒ भव । अतिथि॑देवो॒ भव । // pitṛdevo̱ bhava । ācārycavo̱ bhava । atithidevo̱ bhava ।
यान्यनवद्यानि॑ कर्मा॒णि । तानि सेवि॑तव्या॒नि । नो इ॑तरा॒णि । // yānyanavadyāni̍ karmā̱ṇi । tāni sevi̍tavyā̱ni । no i̍tarā̱ṇi ।
यान्यस्माकṃसुच॑रिता॒नि । तानि त्वयो॑पास्या॒नि ॥ २॥ // yānyasmākaṃsucaritā̱ni । tāni tvayo̍pāsyā̱ni ॥ 2॥
नो इ॑तरा॒णि । ये के चास्मच्छ्रेया॑ṃसो ब्रा॒ह्मणाः । // no i̍tarā̱ṇi । ye ke cāsmacchreyā̍ṃso brā̱hmaṇāḥ ।
तेषां त्वयाऽऽसनेन प्रश्व॑सित॒व्यम् । श्रद्ध॑या दे॒यम् । // teṣāṃ tvayā''sanena praśvasitavyam । śraddhayā de̱yam ।
अश्रद्ध॑याऽदे॒यम् । श्रि॑या दे॒यम् । ह्रि॑या दे॒यम् । // aśraddhayā'de̱yam । śri̍yā de̱yam । hri̍yā de̱yam ।
भि॑या दे॒यम् । संवि॑दा दे॒यम् । // bhi̍yā de̱yam । saṃvidā de̱yam ।
अथ यदि ते कर्मविचिकित्सा वा वृत्तविचिकि॑त्सा वा॒ स्यात् ॥ ३॥ // atha yadi te karmavicikitsā vā vṛttaviciki̍tsā vā̱ syāt ॥ 3॥
ये तत्र ब्राह्मणाः संम॒र्शिनः । युक्ता॑ आयु॒क्ताः । // ye tatra brāhmaṇāḥ saṃmarśinaḥ । yuktā̍ āyu̱ktāḥ ।
अलूक्षा॑ धर्म॑कामाः॒ स्युः । यथा ते॑ तत्र॑ वर्ते॒रन् । // alūkṣā̍ dharmakāmāḥ̱ syuḥ । yathā te̍ tatra varte̱ran ।
तथा तत्र॑ वर्ते॒थाः । अथाभ्याख्या॒तेषु । // tathā tatra varte̱thāḥ । athābhyākhyā̱teṣu ।
ये तत्र ब्राह्मणाः संम॒र्शिनः । युक्ता॑ आयु॒क्ताः । // ye tatra brāhmaṇāḥ saṃmarśinaḥ । yuktā̍ āyu̱ktāḥ ।
अलूक्षा॑ धर्म॑कामाः॒ स्युः । यथा ते॑ तेषु॑ वर्ते॒रन् । // alūkṣā̍ dharmakāmāḥ̱ syuḥ । yathā te̍ teṣu̍ varte̱ran ।
तथा तेषु॑ वर्ते॒थाः । एष॑ आदे॒शः । एष उ॑पदे॒शः । // tathā teṣu̍ varte̱thāḥ । eṣa āde̱śaḥ । eṣa u̍pade̱śaḥ ।
एषा वे॑दोप॒निषत् । एतद॑नुशा॒सनम् । एवमुपा॑सित॒व्यम् । // eṣā vedopaniṣat । etadanuśā̱sanam । evamupā̍sitavyam ।
एवमु चैत॑दुपा॒स्यम् ॥ ४॥ // evamu caitadupā̱syam ॥ 4॥
इत्येकादशऽनुवाकः ॥ // ityekādaśa'nuvākaḥ ॥
शं नो॑ मि॒त्रः शं वरु॑णः । शं नो॑ भवत्वर्य॒मा । // śaṃ no̍ mi̱traḥ śaṃ varu̍ṇaḥ । śaṃ no̍ bhavatvaryamā ।
शं न॒ इन्द्रो॒ बृह॒स्पतिः॑ । शं नो॒ विष्णु॑रुरुक्र॒मः । // śaṃ na indro̱ bṛhaspatiḥ̍ । śaṃ no̱ viṣṇu̍rurukramaḥ ।
नमो॒ ब्रह्म॑णे । नम॑स्ते वायो । त्वमे॒व प्र॒त्यक्षं॒ ब्रह्मा॑सि । // namo̱ brahmaṇe । namaste vāyo । tvame̱va pratyakṣaṃ̱ brahmā̍si ।
त्वामे॒व प्र॒त्यक्षं॒ ब्रह्मावा॑दिषम् । ऋ॒तम॑वादिषम् । // tvāme̱va pratyakṣaṃ̱ brahmāvādiṣam । ṛ̱tamavādiṣam ।
स॒त्यम॑वादिषम् । तन्मामा॑वीत् । तद्व॒क्तार॑मावीत् । // satyamavādiṣam । tanmāmā̍vīt । tadvaktāramāvīt ।
आवी॒न्माम् । आवीद्व॒क्तारम् । // āvī̱nmām । āvīdvaktāram ।
ॐ शान्तिः॒ शान्तिः॒ शान्तिः॑ ॥ १॥ // oṃ śāntiḥ̱ śāntiḥ̱ śāntiḥ̍ ॥ 1॥
इति द्वादशोऽनुवाकः ॥ // iti dvādaśo'nuvākaḥ ॥
॥ इति शीक्षावल्ली समाप्ता ॥ // ॥ iti śīkṣāvallī samāptā ॥
द्वितीया ब्रह्मानन्दवल्ली // dvitīyā brahmānandavallī
ॐ स॒ह ना॑ववतु । स॒ह नौ॑ भुनक्तु । स॒ह वी॒र्यं॑ करवावहै । // oṃ saha nā̍vavatu । saha nau̍ bhunaktu । saha vī̱ryaṃ̍ karavāvahai ।
ते॒ज॒स्विना॒वधी॑तमस्तु॒ मा वि॑द्विषा॒वहै । // te̱jasvinā̱vadhī̍tamastu̱ mā vidviṣā̱vahai ।
ॐ शान्तिः॒ शान्तिः॒ शान्तिः॑ ॥ // oṃ śāntiḥ̱ śāntiḥ̱ śāntiḥ̍ ॥
ॐ ब्र॒ह्म॒विदा॑प्नोति॒ परम् । तदे॒षाऽभ्यु॑क्ता । // oṃ brahmavidā̍pnoti̱ param । tade̱ṣā'bhyu̍ktā ।
स॒त्यं ज्ञा॒नम॑न॒न्तं ब्रह्म॑ । // satyaṃ jñā̱namanantaṃ brahma ।
यो वे॑द॒ निहि॑तं॒ गुहा॑यां पर॒मे व्यो॑मन् । // yo veda nihi̍taṃ̱ guhā̍yāṃ parame vyo̍man ।
सोऽश्नुते॒ सर्वा॒न् कामान्स॒ह । ब्रह्म॑णा विप॒श्चितेति॑ ॥ // so'śnute̱ sarvā̱n kāmānsaha । brahmaṇā vipaściteti̍ ॥
तस्मा॒द्वा ए॒तस्मा॑दा॒त्मन॑ आका॒शः सम्भू॑तः । आ॒का॒शाद्वा॒युः । // tasmādvā e̱tasmādā̱tmana ākā̱śaḥ sambhū̍taḥ । ā̱kā̱śādvā̱yuḥ ।
वाय्॒ओर॒ग्निः । अ॒ग्नेरापः॑ । अ॒द्भ्यः पृ॑थि॒वी । // vāy̱oragniḥ । a̱gnerāpaḥ̍ । adbhyaḥ pṛ̍thi̱vī ।
पृ॒थि॒व्या ओष॑धयः । ओष॑धी॒भ्योन्नम् । अन्ना॒त्पुरु॑षः । // pṛ̱thi̱vyā oṣadhayaḥ । oṣadhīdhyonnam । annā̱tpuru̍ṣaḥ ।
स वा एष पुरुषोऽन्न॑रस॒मयः । तस्येद॑मेव॒ शिरः । // sa vā eṣa puruṣo'nnarasamayaḥ । tasyedameva śiraḥ ।
अयं दक्षि॑णः प॒क्षः । अयमुत्त॑रः प॒क्षः । // ayaṃ dakṣi̍ṇaḥ pakṣaḥ । ayamuttaraḥ pakṣaḥ ।
अयमात्मा । इदं पुच्छं॑ प्रति॒ष्ठा । // ayamātmā । idaṃ pucchaṃ̍ prati̱ṣṭhā ।
तदप्येष श्लो॑को भ॒वति ॥ १॥ // tadapyeṣa ślo̍ko bhavati ॥ 1॥
इति प्रथमोऽनुवाकः ॥ // iti prathamo'nuvākaḥ ॥
अन्ना॒द्वै प्र॒जाः प्र॒जाय॑न्ते । याः काश्च॑ पृथि॒वीṃश्रिताः । // annādvai prajāḥ prajāyante । yāḥ kāśca pṛthi̱vīṃśritāḥ ।
अथो॒ अन्ने॑नै॒व जी॑वन्ति । अथै॑न॒दपि॑ यन्त्यन्त॒तः । // atho̱ anne̍nai̱va jī̍vanti । athai̍ncapi̍ yantyantataḥ ।
अन्न॒ṃहि भू॒तानां॒ ज्येष्ठम् । तस्मात् सर्वौष॒धमु॑च्यते । // annaṃhi bhū̱tānāṃ̱ jyeṣṭham । tasmāt sarvauṣadhamucyate ।
सर्वं॒ वै तेऽन्न॑माप्नुवन्ति । येऽन्नं॒ ब्रह्मो॒पास॑ते । // sarvaṃ̱ vai te'nnamāpnuvanti । ye'nnaṃ̱ brahmo̱pāsate ।
अन्न॒ṃहि भू॒तानां॒ ज्येष्ठम् । तस्मात् सर्वौष॒धमु॑च्यते । // annaṃhi bhū̱tānāṃ̱ jyeṣṭham । tasmāt sarvauṣadhamucyate ।
अन्नाद् भू॒तानि॒ जाय॑न्ते । जाता॒न्यन्ने॑न वर्धन्ते । // annād bhū̱tāni̱ jāyante । jātā̱nyanne̍na vardhante ।
अद्यतेऽत्ति च॑ भूता॒नि । तस्मादन्नं तदुच्य॑त इ॒ति । // adyate'tti ca bhūtā̱ni । tasmādannaṃ taducyata i̱ti ।
तस्माद्वा एतस्मादन्न॑रस॒मयात् । अन्योऽन्तर आत्मा प्राण॒मयः । // tasmādvā etasmādannarasamayāt । anyo'ntara ātmā prāṇamayaḥ ।
तेनै॑ष पू॒र्णः । स वा एष पुरुषवि॑ध ए॒व । // tenai̍ṣa pū̱rṇaḥ । sa vā eṣa puruṣavidha e̱va ।
तस्य पुरु॑षवि॒धताम् । अन्वयं॑ पुरुष॒विधः । // tasya puru̍ṣavidhatām । anvayaṃ̍ puruṣavidhaḥ ।
तस्य प्राण॑ एव॒ शिरः । व्यानो दक्षि॑णः प॒क्षः । // tasya prāṇa eva śiraḥ । vyāno dakṣi̍ṇaḥ pakṣaḥ ।
अपान उत्त॑रः प॒क्षः । आका॑श आ॒त्मा । // apāna uttaraḥ pakṣaḥ । ākā̍śa ā̱tmā ।
पृथिवी पुच्छं॑ प्रति॒ष्ठा । तदप्येष श्लो॑को भ॒वति ॥ १॥ // pṛthivī pucchaṃ̍ prati̱ṣṭhā । tadapyeṣa ślo̍ko bhavati ॥ 1॥
इति द्वितीयोऽनुवाकः ॥ // iti dvitīyo'nuvākaḥ ॥
प्रा॒णं दे॒वा अनु॒ प्राण॑न्ति । म॒नु॒ष्याः प॒शव॑श्च॒ ये । // prā̱ṇaṃ de̱vā anu̱ prāṇanti । manu̱ṣyāḥ paśavaśca ye ।
प्रा॒णो हि भू॒तानाम्॒आयुः॑ । तस्मात् सर्वायु॒षमु॑च्यते । // prā̱ṇo hi bhū̱tānām̱āyuḥ̍ । tasmāt sarvāyu̱ṣamucyate ।
सर्व॑मे॒व त आयु॑र्यन्ति । ये प्रा॒णं ब्रह्मो॒पास॑ते । // sarvame̱va ta āyu̍ryanti । ye prā̱ṇaṃ brahmo̱pāsate ।
प्राणो हि भूता॑नामा॒युः । तस्मात् सर्वायुषमुच्य॑त इ॒ति । // prāṇo hi bhūtā̍nāmā̱yuḥ । tasmāt sarvāyuṣamucyata i̱ti ।
तस्यैष एव शारी॑र आ॒त्मा । यः॑ पूर्व॒स्य । // tasyaiṣa eva śārī̍ra ā̱tmā । yaḥ̍ pūrvasya ।
तस्माद्वा एतस्मात् प्राण॒मयात् । अन्योऽन्तर आत्मा॑ मनो॒मयः । // tasmādvā etasmāt prāṇamayāt । anyo'ntara ātmā̍ mano̱mayaḥ ।
तेनै॑ष पू॒र्णः । स वा एष पुरुषवि॑ध ए॒व । // tenai̍ṣa pū̱rṇaḥ । sa vā eṣa puruṣavidha e̱va ।
तस्य पुरु॑षवि॒धताम् । अन्वयं॑ पुरुष॒विधः । // tasya puru̍ṣavidhatām । anvayaṃ̍ puruṣavidhaḥ ।
तस्य यजु॑रेव॒ शिरः । ऋग्दक्षि॑णः प॒क्षः । सामोत्त॑रः प॒क्षः । // tasya yaju̍reva śiraḥ । ṛgdakṣi̍ṇaḥ pakṣaḥ । sāmottaraḥ pakṣaḥ ।
आदे॑श आ॒त्मा । अथर्वाङ्गिरसः पुच्छं॑ प्रति॒ष्ठा । // āde̍śa ā̱tmā । atharvāṅgirasaḥ pucchaṃ̍ prati̱ṣṭhā ।
तदप्येष श्लो॑को भ॒वति ॥ १॥ // tadapyeṣa ślo̍ko bhavati ॥ 1॥
इति तृतीयोऽनुवाकः ॥ // iti tṛtīyo'nuvākaḥ ॥
यतो॒ वाचो॒ निव॑र्तन्ते । अप्राप्य॒ मन॑सा स॒ह । // yato̱ vāco̱ nivartante । aprāpya manasā saha ।
आनन्दं ब्रह्म॑णो वि॒द्वान् । न बिभेति कदा॑चने॒ति । // ānandaṃ brahmaṇo vidvān । na bibheti kadācane̱ti ।
तस्यैष एव शारी॑र आ॒त्मा । यः॑ पूर्व॒स्य । // tasyaiṣa eva śārī̍ra ā̱tmā । yaḥ̍ pūrvasya ।
तस्माद्वा एतस्मान्मनो॒मयात् । अन्योऽन्तर आत्मा वि॑ज्ञान॒मयः । // tasmādvā etasmānmano̱mayāt । anyo'ntara ātmā vi̍jñānamayaḥ ।
तेनै॑ष पू॒र्णः । स वा एष पुरुषवि॑ध ए॒व । // tenai̍ṣa pū̱rṇaḥ । sa vā eṣa puruṣavidha e̱va ।
तस्य पुरु॑षवि॒धताम् । // tasya puru̍ṣavidhatām ।
अ॒न्वयं॑ पुरुष॒विधः । तस्य श्र॑द्धैव॒ शिरः । // a̱nvayaṃ̍ puruṣavidhaḥ । tasya śrcahaiva śiraḥ ।
ऋतं दक्षि॑णः प॒क्षः । // ṛtaṃ dakṣi̍ṇaḥ pakṣaḥ ।
सत्यमुत्त॑रः प॒क्षः । यो॑ग आ॒त्मा । महः पुच्छं॑ प्रति॒ष्ठा । // satyamuttaraḥ pakṣaḥ । yo̍ga ā̱tmā । mahaḥ pucchaṃ̍ prati̱ṣṭhā ।
तदप्येष श्लो॑को भ॒वति ॥ १॥ // tadapyeṣa ślo̍ko bhavati ॥ 1॥
इति चतुर्थोऽनुवाकः ॥ // iti caturtho'nuvākaḥ ॥
वि॒ज्ञानं॑ य॒ज्ञं त॑नुते । कर्मा॑णि तनु॒तेऽपि॑ च । // vi̱jñānaṃ̍ yajñaṃ tanute । karmā̍ṇi tanu̱te'pi̍ ca ।
वि॒ज्ञानं॑ दे॒वाः सर्वे । // vi̱jñānaṃ̍ de̱vāḥ sarve ।
ब्रह्म॒ ज्येष्ठ॒मुपा॑सते । वि॒ज्ञानं॒ ब्रह्म॒ चेद्वेद॑ । // brahma jyeṣṭhamupā̍sate । vi̱jñānaṃ̱ brahma cedveda ।
तस्मा॒च्चेन्न प्र॒माद्य॑ति । श॒रीरे॑ पाप्म॑नो हि॒त्वा । // tasmācanna pramādyati । śarīre̍ pāpmano hi̱tvā ।
सर्वान्कामान् समश्नु॑त इ॒ति । तस्यैष एव शारी॑र आ॒त्मा । // sarvānkāmān samaśnu̍ta i̱ti । tasyaiṣa eva śārī̍ra ā̱tmā ।
यः॑ पूर्व॒स्य । तस्माद्वा एतस्माद्वि॑ज्ञान॒मयात् । // yaḥ̍ pūrvasya । tasmādvā etasmādvi̍jñānamayāt ।
अन्योऽन्तर आत्मा॑ऽऽनन्द॒मयः । तेनै॑ष पू॒र्णः । // anyo'ntara ātmā̍''nandamayaḥ । tenai̍ṣa pū̱rṇaḥ ।
स वा एष पुरुषवि॑ध ए॒व । तस्य पुरु॑षवि॒धताम् । // sa vā eṣa puruṣavidha e̱va । tasya puru̍ṣavidhatām ।
अन्वयं॑ पुरुष॒विधः । तस्य प्रिय॑मेव॒ शिरः । // anvayaṃ̍ puruṣavidhaḥ । tasya priyameva śiraḥ ।
मोदो दक्षि॑णः प॒क्षः । // modo dakṣi̍ṇaḥ pakṣaḥ ।
प्रमोद उत्त॑रः प॒क्षः । आन॑न्द आ॒त्मा । ब्रह्म पुच्छं॑ प्रति॒ष्ठा । // pramoda uttaraḥ pakṣaḥ । ānanda ā̱tmā । brahma pucchaṃ̍ prati̱ṣṭhā ।
तदप्येष श्लो॑को भ॒वति ॥ १॥ // tadapyeṣa ślo̍ko bhavati ॥ 1॥
इति पञ्चमोऽनुवाकः ॥ // iti pañcamo'nuvākaḥ ॥
अस॑न्ने॒व स॑ भवति । अस॒द्ब्रह्मेति॒ वेद॒ चेत् । // asanne̱va sa bhavati । ascarahmeti̱ veda cet ।
अस्ति ब्रह्मेति॑ चेद्वे॒द । सन्तमेनं ततो वि॑दुरि॒ति । // asti brahmeti̍ cedveda । santamenaṃ tato viduri̱ti ।
तस्यैष एव शारी॑र आ॒त्मा । यः॑ पूर्व॒स्य । // tasyaiṣa eva śārī̍ra ā̱tmā । yaḥ̍ pūrvasya ।
अथातो॑ऽनुप्र॒श्नाः । उ॒तावि॒द्वान॒मुं लो॒कं प्रेत्य॑ । // athāto̍'nupraśnāḥ । u̱tāvidvānamuṃ lo̱kaṃ pretya ।
कश्च॒न ग॑च्छ॒ती३ । अऽऽ । // kaścana gcahatī3
आहो॑ वि॒द्वान॒मुं लो॒कं प्रेत्य॑ । कश्चि॒त्सम॑श्नु॒ता३ उ॒ । // āho̍ vidvānamuṃ lo̱kaṃ pretya । kaści̱tsamaśnu̱tā3 u̱ ।
सो॑ऽकामयत । ब॒हुस्यां॒ प्रजा॑ये॒येति॑ । स तपो॑ऽतप्यत । // so̍'kāmayata । bahusyāṃ̱ prajā̍ye̱yeti̍ । sa tapo̍'tapyata ।
स तप॑स्त॒प्त्वा । इदंसर्वमसृजत । यदि॒दं किञ्च॑ । // sa tapastaptvā । idaṃsarvamasṛjata । yadidaṃ kiñca ।
तत्सृ॒ष्ट्वा । तदे॒वानु॒प्रावि॑शत् । तद॑नु प्र॒विश्य॑ । // tatsṛ̱ṣṭvā । tade̱vānu̱prāvi̍śat । tadanu praviśya ।
सच्च॒ त्यच्चा॑भवत् । // sacca tyaccābhavat ।
नि॒रुक्तं॒ चानि॑रुक्तं च । नि॒लय॑नं॒ चानि॑लयनं च । // ni̱ruktaṃ̱ cāni̍ruktaṃ ca । ni̱layanaṃ̱ cāni̍layanaṃ ca ।
वि॒ज्ञानं॒ चावि॑ज्ञानं च । सत्यं चानृतं च स॑त्यम॒भवत् । // vi̱jñānaṃ̱ cāvi̍jñānaṃ ca । satyaṃ cānṛtaṃ ca satyamcabhavat ।
यदि॑दं कि॒ञ्च । तत्सत्यमि॑त्याच॒क्षते । // yadidaṃ ki̱ñca । tatsatyami̍tyācakṣate ।
तदप्येष श्लो॑को भ॒वति ॥ १॥ // tadapyeṣa ślo̍ko bhavati ॥ 1॥
इति षष्ठोऽनुवाकः ॥ // iti ṣaṣṭho'nuvākaḥ ॥
अस॒द्वा इ॒दमग्र॑ आसीत् । ततो॒ वै सद॑जायत । // asadvā idamagra āsīt । tato̱ vai sadajāyata ।
तदात्मान स्वय॑मकु॒रुत । तस्मात्तत्सुकृतमुच्य॑त इ॒ति । // tadātmāna svayamaku̱ruta । tasmāttatsukṛtamucyata i̱ti ।
यद्वै॑ तत् सु॒कृतम् । र॑सो वै॒ सः । // yadvai̍ tat su̱kṛtam । raso vai̱ saḥ ।
रसṃह्येवायं लब्ध्वाऽऽन॑न्दी भ॒वति । को ह्येवान्यात्कः // rasaṃhyevāyaṃ labdhvā''nandī bhavati । ko hyevānyātkaḥ
प्रा॒ण्यात् । यदेष आकाश आन॑न्दो न॒ स्यात् । // prā̱ṇyāt । yadeṣa ākāśa ānando na syāt ।
एष ह्येवाऽऽन॑न्दया॒ति । // eṣa hyevā''nandayā̱ti ।
य॒दा ह्ये॑वैष॒ एतस्मिन्नदृश्येऽनात्म्येऽनिरुक्तेऽनिलयनेऽभयं // yadā hye̍vaiṣa etasminnadṛśye'nātmye'nirukte'nilayane'bhayaṃ
प्रति॑ष्ठां वि॒न्दते । अथ सोऽभयं ग॑तो भ॒वति । // prati̍ṣṭhāṃ vi̱ndate । atha so'bhayaṃ gato bhavati ।
य॒दा ह्ये॑वैष॒ एतस्मिन्नुदरमन्त॑रं कु॒रुते । // yadā hye̍vaiṣa etasminnudaramantaraṃ ku̱rute ।
अथ तस्य भ॑यं भ॒वति । तत्त्वेव भयं विदुषोऽम॑न्वान॒स्य । // atha tasya bhayaṃ bhavati । tattveva bhayaṃ viduṣo'manvānasya ।
तदप्येष श्लो॑को भ॒वति ॥ १॥ // tadapyeṣa ślo̍ko bhavati ॥ 1॥
इति सप्तमोऽनुवाकः ॥ // iti saptamo'nuvākaḥ ॥
भी॒षाऽस्मा॒द्वातः॑ पवते । भी॒षोदे॑ति॒ सूर्यः॑ । // bhī̱ṣā'smādvātaḥ̍ pavate । bhī̱ṣode̍ti̱ sūryaḥ̍ ।
भीषाऽस्मादग्नि॑श्चेन्द्र॒श्च । मृत्युर्धावति पञ्च॑म इ॒ति । // bhīṣā'smādagni̍ścendraśca । mṛtyurdhāvati pañcama i̱ti ।
सैषाऽऽनन्दस्य मीमा॑ṃसा भ॒वति । // saiṣā''nandasya mīmā̍ṃsā bhavati ।
युवा स्यात्साधुयु॑वाऽध्या॒यकः । // yuvā syātsādhuyu̍vā'dhyā̱yakaḥ ।
आशिष्ठो दृढिष्ठो॑ बलि॒ष्ठः । // āśiṣṭho dṛḍhiṣṭho̍ bali̱ṣṭhaḥ ।
तस्येयं पृथिवी सर्वा वित्तस्य॑ पूर्णा॒ स्यात् । // tasyeyaṃ pṛthivī sarvā vittasya pūrṇā̱ syāt ।
स एको मानुष॑ आन॒न्दः । ते ये शतं मानुषा॑ आन॒न्दाः ॥ १॥ // sa eko mānuṣa ānandaḥ । te ye śataṃ mānuṣā̍ ānandāḥ ॥ 1॥
स एको मनुष्यगन्धर्वाणा॑मान॒न्दः । श्रोत्रियस्य चाकाम॑हत॒स्य । // sa eko manuṣyagandharvāṇā̍mānandaḥ । śrotriyasya cākāmahatasya ।
ते ये शतं मनुष्यगन्धर्वाणा॑मान॒न्दाः । // te ye śataṃ manuṣyagandharvāṇā̍mānandāḥ ।
स एको देवगन्धर्वाणा॑मान॒न्दः । श्रोत्रियस्य चाकाम॑हत॒स्य । // sa eko devagandharvāṇā̍mānandaḥ । śrotriyasya cākāmahatasya ।
ते ये शतं देवगन्धर्वाणा॑मान॒न्दाः । // te ye śataṃ devagandharvāṇā̍mānandāḥ ।
स एकः पितृणां चिरलोकलोकाना॑मान॒न्दः । // sa ekaḥ pitṛṇāṃ ciralokalokānā̍mānandaḥ ।
श्रोत्रियस्य चाकाम॑हत॒स्य । // śrotriyasya cākāmahatasya ।
ते ये शतं पितृणां चिरलोकलोकाना॑मान॒न्दाः । // te ye śataṃ pitṛṇāṃ ciralokalokānā̍mānandāḥ ।
स एक आजानजानां देवाना॑मान॒न्दः ॥ २॥ // sa eka ājānajānāṃ devānā̍mānandaḥ ॥ 2॥
श्रोत्रियस्य चाकाम॑हत॒स्य । // śrotriyasya cākāmahatasya ।
ते ये शतं आजानजानां देवाना॑मान॒न्दाः । // te ye śataṃ ājānajānāṃ devānā̍mānandāḥ ।
स एकः कर्मदेवानां देवाना॑मान॒न्दः । // sa ekaḥ karmadevānāṃ devānā̍mānandaḥ ।
ये कर्मणा देवान॑पिय॒न्ति । श्रोत्रियस्य चाकाम॑हत॒स्य । // ye karmaṇā devānapiyanti । śrotriyasya cākāmahatasya ।
ते ये शतं कर्मदेवानां देवाना॑मान॒न्दाः । // te ye śataṃ karmadevānāṃ devānā̍mānandāḥ ।
स एको देवाना॑मान॒न्दः । श्रोत्रियस्य चाकाम॑हत॒स्य । // sa eko devānā̍mānandaḥ । śrotriyasya cākāmahatasya ।
ते ये शतं देवाना॑मान॒न्दाः । स एक इन्द्र॑स्याऽऽन॒न्दः ॥ ३॥ // te ye śataṃ devānā̍mānandāḥ । sa eka indrasyā''nandaḥ ॥ 3॥
श्रोत्रियस्य चाकाम॑हत॒स्य । ते ये शतमिन्द्र॑स्याऽऽन॒न्दाः । // śrotriyasya cākāmahatasya । te ye śatamindrasyā''nandāḥ ।
स एको बृहस्पते॑रान॒न्दः । श्रोत्रियस्य चाकाम॑हत॒स्य । // sa eko bṛhaspate̍rānandaḥ । śrotriyasya cākāmahatasya ।
ते ये शतं बृहस्पते॑रान॒न्दाः । स एकः प्रजापते॑रान॒न्दः । // te ye śataṃ bṛhaspate̍rānandāḥ । sa ekaḥ prajāpate̍rānandaḥ ।
श्रोत्रियस्य चाकाम॑हत॒स्य । // śrotriyasya cākāmahatasya ।
ते ये शतं प्रजापते॑रान॒न्दाः । // te ye śataṃ prajāpate̍rānandāḥ ।
स एको ब्रह्मण॑ आन॒न्दः । श्रोत्रियस्य चाकाम॑हत॒स्य ॥ ४॥ // sa eko brahmaṇa ānandaḥ । śrotriyasya cākāmahatasya ॥ 4॥
स यश्चा॑यं पु॒रुषे । यश्चासा॑वादि॒त्ये । स एकः॑ । // sa yaścā̍yaṃ pu̱ruṣe । yaścāsā̍vādi̱tye । sa ekaḥ̍ ।
स य॑ एवं॒वित् । अस्माल्लो॑कात्प्रे॒त्य । // sa ya evaṃ̱vit । asmāllo̍kātpre̱tya ।
एतमन्नमयमात्मानमुप॑सङ्क्रा॒मति । // etamannamayamātmānamupasaṅkrā̱mati ।
एतं प्राणमयमात्मानमुप॑सङ्क्रा॒मति । // etaṃ prāṇamayamātmānamupasaṅkrā̱mati ।
एतं मनोमयमात्मानमुप॑सङ्क्रा॒मति । // etaṃ manomayamātmānamupasaṅkrā̱mati ।
एतं विज्ञानमयमात्मानमुप॑सङ्क्रा॒मति । // etaṃ vijñānamayamātmānamupasaṅkrā̱mati ।
एतमानन्दमयमात्मानमुप॑सङ्क्रा॒मति । // etamānandamayamātmānamupasaṅkrā̱mati ।
तदप्येष श्लोको॑ भ॒वति ॥ ५॥ इत्यष्टमोऽनुवाकः ॥ // tadapyeṣa śloko̍ bhavati ॥ 5॥ ityaṣṭamo'nuvākaḥ ॥
यतो॒ वाचो॒ निव॑र्तन्ते । अप्रा॑प्य॒ मन॑सा स॒ह । // yato̱ vāco̱ nivartante । aprā̍pya manasā saha ।
आनन्दं ब्रह्म॑णो वि॒द्वान् । // ānandaṃ brahmaṇo vidvān ।
न बिभेति कुत॑श्चने॒ति । // na bibheti kutaścane̱ti ।
एतṃह वाव॑ न त॒पति । // etaṃha vāva na tapati ।
किमहṃसाधु॑ नाक॒रवम् । किमहं पापमकर॑वमि॒ति । // kimahaṃsādhu̍ nākaravam । kimahaṃ pāpamakaravami̱ti ।
स य एवं विद्वानेते आत्मा॑न स्पृ॒णुते । // sa ya evaṃ vidvānete ātmā̍na spṛ̱ṇute ।
उ॒भे ह्ये॑वैष॒ एते आत्मा॑न स्पृ॒णुते । य ए॒वं वेद॑ । // ubhe hye̍vaiṣa ete ātmā̍na spṛ̱ṇute । ya e̱vaṃ veda ।
इत्यु॑प॒निष॑त् ॥ १॥ // ityu̍paniṣat ॥ 1॥
इति नवमोऽनुवाकः ॥ // iti navamo'nuvākaḥ ॥
॥ इति ब्रह्मानन्दवल्ली समाप्ता ॥ // ॥ iti brahmānandavallī samāptā ॥
ॐ स॒ह ना॑ववतु । स॒ह नौ॑ भुनक्तु । स॒ह वी॒र्यं॑ करवावहै । // oṃ saha nā̍vavatu । saha nau̍ bhunaktu । saha vī̱ryaṃ̍ karavāvahai ।
ते॒ज॒स्विना॒वधी॑तमस्तु॒ मा वि॑द्विषा॒वहै । // te̱jasvinā̱vadhī̍tamastu̱ mā vidviṣā̱vahai ।
ॐ शान्तिः॒ शान्तिः॒ शान्तिः॑ ॥ // oṃ śāntiḥ̱ śāntiḥ̱ śāntiḥ̍ ॥
तृतीया भृगुवल्ली // tṛtīyā bhṛguvallī
ॐ स॒ह ना॑ववतु । स॒ह नौ॑ भुनक्तु । स॒ह वी॒र्यं॑ करवावहै । // oṃ saha nā̍vavatu । saha nau̍ bhunaktu । saha vī̱ryaṃ̍ karavāvahai ।
ते॒ज॒स्विना॒वधी॑तमस्तु॒ मा वि॑द्विषा॒वहै । // te̱jasvinā̱vadhī̍tamastu̱ mā vidviṣā̱vahai ।
ॐ शान्तिः॒ शान्तिः॒ शान्तिः॑ ॥ // oṃ śāntiḥ̱ śāntiḥ̱ śāntiḥ̍ ॥
भृ॑गु॒र्वै वा॑रु॒णिः । वरु॑णं॒ पित॑र॒मुप॑ससार । // bhṛ̍gu̱rvai vā̍ru̱ṇiḥ । varu̍ṇaṃ̱ pitaramupasasāra ।
अधी॑हि भगवो॒ ब्रह्मेति॑ । तस्मा॑ ए॒तत्प्रो॑वाच । // adhī̍hi bhagavo̱ brahmeti̍ । tasmā̍ e̱tatpro̍vāca ।
अन्नं॑ प्रा॒णं चक्षुः॒ श्रोत्रं॒ मनो॒ वाच॒मिति॑ । // annaṃ̍ prā̱ṇaṃ cakṣuḥ̱ śrotraṃ̱ mano̱ vācamiti̍ ।
तṃहो॑वाच । यतो॒ वा इ॒मानि॒ भूता॑नि॒ जाय॑न्ते । // taṃho̍vāca । yato̱ vā i̱māni̱ bhūtā̍ni̱ jāyante ।
येन॒ जाता॑नि॒ जीव॑न्ति । // yena jātā̍ni̱ jīvanti ।
यत्प्रय॑न्त्य॒भिसंवि॑शन्ति । तद्विजि॑ज्ञासस्व । तद्ब्रह्मेति॑ । // yatprayantycabhisaṃvi̍śanti । tadviji̍jñāsasva । tadbrahmeti̍ ।
स तपो॑ऽतप्यत । स तप॑स्त॒प्त्वा ॥ १॥ // sa tapo̍'tapyata । sa tapastaptvā ॥ 1॥
इति प्रथमोऽनुवाकः ॥ // iti prathamo'nuvākaḥ ॥
अन्नं॒ ब्रह्मेति॒ व्य॑जानात् । अ॒न्नाद्ध्ये॑व खल्वि॒मानि॒ // annaṃ̱ brahmeti̱ vyajānāt । a̱nnāddhye̍va khalvi̱māni̱
भुता॑नि॒ जाय॒न्ते । अन्ने॑न॒ जाता॑नि॒ जीव॑न्ति । // bhutā̍ni̱ jāyante । anne̍na jātā̍ni̱ jīvanti ।
अन्नं॒ प्रय॑न्त्य॒भिसंवि॑श॒न्तीति॑ । तद्वि॒ज्ञाय॑ । // annaṃ̱ prayantyabhisaṃvi̍śantīti̍ । tadvi̱jñāya ।
पुन॑रे॒व वरु॑णं॒ पित॑र॒मुप॑ससार । // punare̱va varu̍ṇaṃ̱ pitaramupasasāra ।
अधी॑हि भगवो॒ ब्रह्मेति॑ । तṃहो॑वाच । // adhī̍hi bhagavo̱ brahmeti̍ । taṃho̍vāca ।
तप॑सा॒ ब्रह्म॒ विजि॑ज्ञासस्व । तपो॒ ब्रह्मेति॑ । // tapasā̱ brahma viji̍jñāsasva । tapo̱ brahmeti̍ ।
स तपो॑ऽतप्यत । स तप॑स्त॒प्त्वा ॥ १॥ // sa tapo̍'tapyata । sa tapastaptvā ॥ 1॥
इति द्वितीयोऽनुवाकः ॥ // iti dvitīyo'nuvākaḥ ॥
प्रा॒णो ब्रह्मेति॒ व्य॑जानात् । प्रा॒णाद्ध्ये॑व खल्वि॒मानि॒ // prā̱ṇo brahmeti̱ vyajānāt । prā̱ṇāddhye̍va khalvi̱māni̱
भूता॑नि॒ जाय॑न्ते । प्रा॒णेन॒ जाता॑नि॒ जीव॑न्ति । // bhūtā̍ni̱ jāyante । prā̱ṇena jātā̍ni̱ jīvanti ।
प्रा॒णं प्रय॑न्त्य॒भिसंवि॑श॒न्तीति॑ । तद्वि॒ज्ञाय॑ । // prā̱ṇaṃ prayantyabhisaṃvi̍śantīti̍ । tadvi̱jñāya ।
पुन॑रे॒व वरु॑णं॒ पित॑र॒मुप॑ससार । // punare̱va varu̍ṇaṃ̱ pitaramupasasāra ।
अधी॑हि भगवो॒ ब्रह्मेति॑ । तṃहो॑वाच । // adhī̍hi bhagavo̱ brahmeti̍ । taṃho̍vāca ।
तप॑सा॒ ब्रह्म॒ विजि॑ज्ञासस्व । तपो॒ ब्रह्मेति॑ । // tapasā̱ brahma viji̍jñāsasva । tapo̱ brahmeti̍ ।
स तपो॑ऽतप्यत । स तप॑स्त॒प्त्वा ॥ १॥ // sa tapo̍'tapyata । sa tapastaptvā ॥ 1॥
इति तृतीयोऽनुवाकः ॥ // iti tṛtīyo'nuvākaḥ ॥
मनो॒ ब्रह्मेति॒ व्य॑जानात् । मन॑सो॒ ह्ये॑व खल्वि॒मानि॒ // mano̱ brahmeti̱ vyajānāt । manaso̱ hye̍va khalvi̱māni̱
भूता॑नि॒ जाय॑न्ते । मन॑सा॒ जाता॑नि॒ जीव॑न्ति । // bhūtā̍ni̱ jāyante । manasā̱ jātā̍ni̱ jīvanti ।
मनः॒ प्रय॑न्त्य॒भिसंवि॑श॒न्तीति॑ । तद्वि॒ज्ञाय॑ । // manaḥ̱ prayantyabhisaṃvi̍śantīti̍ । tadvi̱jñāya ।
पुन॑रे॒व वरु॑णं॒ पित॑र॒मुप॑ससार । // punare̱va varu̍ṇaṃ̱ pitaramupasasāra ।
अधी॑हि भगवो॒ ब्रह्मेति॑ । तṃहो॑वाच । // adhī̍hi bhagavo̱ brahmeti̍ । taṃho̍vāca ।
तप॑सा॒ ब्रह्म॒ विजि॑ज्ञासस्व । तपो॒ ब्रह्मेति॑ । // tapasā̱ brahma viji̍jñāsasva । tapo̱ brahmeti̍ ।
स तपो॑ऽतप्यत । स तप॑स्त॒प्त्वा ॥ १॥ // sa tapo̍'tapyata । sa tapastaptvā ॥ 1॥
इति चतुर्थोऽनुवाकः ॥ // iti caturtho'nuvākaḥ ॥
वि॒ज्ञानं॒ ब्रह्मेति॒ व्य॑जानात् । वि॒ज्ञाना॒द्ध्ये॑व खल्वि॒मानि॒ // vi̱jñānaṃ̱ brahmeti̱ vyajānāt । vi̱jñānāddhye̍va khalvi̱māni̱
भूता॑नि॒ जाय॑न्ते । वि॒ज्ञाने॑न॒ जाता॑नि॒ जीव॑न्ति । // bhūtā̍ni̱ jāyante । vi̱jñāne̍na jātā̍ni̱ jīvanti ।
वि॒ज्ञानं॒ प्रय॑न्त्य॒भिसंवि॑श॒न्तीति॑ । तद्वि॒ज्ञाय॑ । // vi̱jñānaṃ̱ prayantyabhisaṃvi̍śantīti̍ । tadvi̱jñāya ।
पुन॑रे॒व वरु॑णं॒ पित॑र॒मुप॑ससार । // punare̱va varu̍ṇaṃ̱ pitaramupasasāra ।
अधी॑हि भगवो॒ ब्रह्मेति॑ । तṃहो॑वाच । // adhī̍hi bhagavo̱ brahmeti̍ । taṃho̍vāca ।
तप॑सा॒ ब्रह्म॒ विजि॑ज्ञासस्व । तपो॒ ब्रह्मेति॑ । // tapasā̱ brahma viji̍jñāsasva । tapo̱ brahmeti̍ ।
स तपो॑ऽतप्यत । स तप॑स्त॒प्त्वा ॥ १॥ // sa tapo̍'tapyata । sa tapastaptvā ॥ 1॥
इति पञ्चमोऽनुवाकः ॥ // iti pañcamo'nuvākaḥ ॥
आ॒न॒न्दो ब्र॒ह्मेति॒ व्य॑जानात् । आ॒नन्दा॒ध्ये॑व खल्वि॒मानि॒ // ā̱nando brahmeti̱ vyajānāt । ā̱nandādhye̍va khalvi̱māni̱
भूता॑नि॒ जाय॑न्ते । आ॒न॒न्देन॒ जाता॑नि॒ जीव॑न्ति । // bhūtā̍ni̱ jāyante । ā̱nandena jātā̍ni̱ jīvanti ।
आ॒न॒न्दं प्रय॑न्त्य॒भिसंवि॑श॒न्तीति॑ । // ā̱nandaṃ prayantyabhisaṃvi̍śantīti̍ ।
सैषा भार्ग॒वी वा॑रु॒णी वि॒द्या । प॒र॒मे व्यो॑म॒न्प्रति॑ष्ठिता । // saiṣā bhārgavī vā̍ru̱ṇī vidyā । parame vyo̍manprati̍ṣṭhitā ।
स य ए॒वं वेद॒ प्रति॑तिष्ठति । अन्न॑वानन्ना॒दो भ॑वति । // sa ya e̱vaṃ veda prati̍tiṣṭhati । annavānannādo bhavati ।
म॒हान्भ॑वति प्र॒जया॑ प॒शुभि॑र्ब्रह्मवर्च॒सेन॑ । // mahānbhavati prajayā̍ paśubhi̍rbrahmavarcasena ।
म॒हान् की॒र्त्या ॥ १॥ // mahān kī̱rtyā ॥ 1॥
इति षष्ठोऽनुवाकः ॥ // iti ṣaṣṭho'nuvākaḥ ॥
अन्नं॒ न नि॑न्द्यात् । तद्॒व्रतम् । प्रा॒णो वा अन्नम्॑ । // annaṃ̱ na ni̍ndyāt । taḏvratam । prā̱ṇo vā annam̍ ।
शरी॑रमन्ना॒दम् । प्रा॒णे शरी॑रं॒ प्रति॑ष्ठितम् । // śarī̍ramannādam । prā̱ṇe śarī̍raṃ̱ prati̍ṣṭhitam ।
शरी॑रे प्रा॒णः प्रति॑ष्ठितः । तदे॒तदन्न॒मन्ने॒ प्रति॑ष्ठितम् । // śarī̍re prā̱ṇaḥ prati̍ṣṭhitaḥ । tade̱tadannamanne̱ prati̍ṣṭhitam ।
स य ए॒तदन्न॒मन्ने॒ प्रति॑ष्ठितं॒ वेद॒ प्रति॑तिष्ठति । // sa ya e̱tadannamanne̱ prati̍ṣṭhitaṃ̱ veda prati̍tiṣṭhati ।
अन्न॑वानन्ना॒दो भ॑वति । म॒हान्भ॑वति प्र॒जया॑ // annavānannādo bhavati । mahānbhavati prajayā̍
प॒शुभि॑र्ब्रह्मवर्च॒सेन॑ । म॒हान् की॒र्त्या ॥ १॥ // paśubhi̍rbrahmavarcasena । mahān kī̱rtyā ॥ 1॥
इति सप्तमोऽनुवाकः ॥ // iti saptamo'nuvākaḥ ॥
अन्नं॒ न परि॑चक्षीत । तद्॒व्रतम् । आपो॒ वा अन्न॑म् । // annaṃ̱ na paricakṣīta । taḏvratam । āpo̱ vā annam ।
ज्योति॑रन्ना॒दम् । अ॒प्सु ज्योतिः॒ प्रति॑ष्ठितम् । // jyoti̍rannādam । a̱psu jyotiḥ̱ prati̍ṣṭhitam ।
ज्योति॒ष्यापः॒ प्रति॑ष्ठिताः । तदे॒तदन्न॒मन्ने॒ प्रति॑ष्ठितम् । // jyoti̱ṣyāpaḥ̱ prati̍ṣṭhitāḥ । tade̱tadannamanne̱ prati̍ṣṭhitam ।
स य ए॒तदन्न॒मन्ने॒ प्रति॑ष्ठितं॒ वेद॒ प्रति॑तिष्ठति । // sa ya e̱tadannamanne̱ prati̍ṣṭhitaṃ̱ veda prati̍tiṣṭhati ।
अन्न॑वानन्ना॒दो भ॑वति । म॒हान्भ॑वति प्र॒जया॑ // annavānannādo bhavati । mahānbhavati prajayā̍
प॒शुभि॑र्ब्रह्मवर्च॒सेन॑ । म॒हान् की॒र्त्या ॥ १॥ // paśubhi̍rbrahmavarcasena । mahān kī̱rtyā ॥ 1॥
इत्यष्टमोऽनुवाकः ॥ // ityaṣṭamo'nuvākaḥ ॥
अन्नं॑ ब॒हु कु॑र्वीत । तद्॒व्रतम् । पृ॒थि॒वी वा अन्नम्॑ । // annaṃ̍ bahu ku̍rvīta । taḏvratam । pṛ̱thi̱vī vā annam̍ ।
आ॒का॒शोऽन्ना॒दः । पृ॒थि॒व्यामा॑का॒शः प्रति॑ष्ठितः । // ā̱kā̱śo'nnādaḥ । pṛ̱thi̱vyāmā̍kā̱śaḥ prati̍ṣṭhitaḥ ।
आ॒का॒शे पृ॑थि॒वी प्रति॑ष्ठिता । // ā̱kā̱śe pṛ̍thi̱vī prati̍ṣṭhitā ।
तदे॒तदन्न॒मन्ने॒ प्रति॑ष्ठितम् । // tade̱tadannamanne̱ prati̍ṣṭhitam ।
स य ए॒तदन्न॒मन्ने॒ प्रति॑ष्ठितं॒ वेद॒ प्रति॑तिष्ठति । // sa ya e̱tadannamanne̱ prati̍ṣṭhitaṃ̱ veda prati̍tiṣṭhati ।
अन्न॑वानन्ना॒दो भ॑वति । म॒हान्भ॑वति प्र॒जया॑ // annavānannādo bhavati । mahānbhavati prajayā̍
प॒शुभि॑र्ब्रह्मवर्च॒सेन॑ । म॒हान् की॒र्त्या ॥ १॥ // paśubhi̍rbrahmavarcasena । mahān kī̱rtyā ॥ 1॥
इति नवमोऽनुवाकः ॥ // iti navamo'nuvākaḥ ॥
न कञ्चन वसतौ प्रत्या॑चक्षी॒त । तद्॒व्रतम् । // na kañcana vasatau pratyācakṣī̱ta । taḏvratam ।
तस्माद्यया कया च विधया बह्व॑न्नं प्रा॒प्नुयात् । // tasmādyayā kayā ca vidhayā bahvannaṃ prā̱pnuyāt ।
अराध्यस्मा अन्नमि॑त्याच॒क्षते । // arādhyasmā annami̍tyācakṣate ।
एतद्वै मुखतोऽन्नṃ रा॒द्धम् । // etadvai mukhato'nnaṃ rāddham ।
मुखतोऽस्मा अ॑न्नṃ रा॒ध्यते । // mukhato'smā a̍nnaṃ rādhyate ।
एतद्वै मध्यतोऽन्नṃ रा॒द्धम् । // etadvai madhyato'nnaṃ rāddham ।
मध्यतोऽस्मा अ॑न्नṃ रा॒ध्यते । // madhyato'smā a̍nnaṃ rādhyate ।
एदद्वा अन्ततोऽ॑न्नṃ रा॒द्धम् । // edadvā antato'̍nnaṃ rāddham ।
अन्ततोऽस्मा अ॑न्न॑ रा॒ध्यते ॥ १॥ // antato'smā a̍nna rādhyate ॥ 1॥
य ए॑वं वे॒द । क्षेम इ॑ति वा॒चि । योगक्षेम // ya e̍vaṃ veda । kṣema i̍ti vāci । yogakṣema
इति प्रा॑णापा॒नयोः । // iti prā̍ṇāpā̱nayoḥ ।
कर्मे॑ति ह॒स्तयोः । गतिरि॑ति पा॒दयोः । विमुक्तिरि॑ति पा॒यौ । // karme̍ti hastayoḥ । gatiri̍ti pādayoḥ । vimuktiri̍ti pā̱yau ।
इति मानुषीः समा॒ज्ञाः । अथ दै॒वीः । तृप्तिरि॑ति वृ॒ष्टौ । // iti mānuṣīḥ samā̱jñāḥ । atha dai̱vīḥ । tṛptiri̍ti vṛ̱ṣṭau ।
बलमि॑ति वि॒द्युति ॥ २॥ // balami̍ti vidyuti ॥ 2॥
यश इ॒ति प॒शुषु । ज्योतिरिति न॑क्षत्रे॒षु । // yaśa i̱ti paśuṣu । jyotiriti nakṣatre̱ṣu ।
प्रजातिरमृतमानन्द इ॑त्युप॒स्थे । सर्वमि॑त्याका॒शे । // prajātiramṛtamānanda i̍tyupasthe । sarvami̍tyākā̱śe ।
तत्प्रतिष्ठेत्यु॑पासी॒त । प्रतिष्ठा॑वान् भ॒वति । // tatpratiṣṭhetyu̍pāsī̱ta । pratiṣṭhā̍vān bhavati ।
तन्मह इत्यु॑पासी॒त । म॑हान्भ॒वति । तन्मन इत्यु॑पासी॒त । // tanmaha ityu̍pāsī̱ta । mahānbhavati । tanmana ityu̍pāsī̱ta ।
मान॑वान्भ॒वति ॥ ३॥ // mānavānbhavati ॥ 3॥
तन्नम इत्यु॑पासी॒त । नम्यन्तेऽस्मै का॒माः । // tannama ityu̍pāsī̱ta । namyante'smai kā̱māḥ ।
तद्ब्रह्मेत्यु॑पासी॒त । ब्रह्म॑वान्भ॒वति । // tadbrahmetyu̍pāsī̱ta । brahmavānbhavati ।
तद्ब्रह्मणः परिमर इत्यु॑पासी॒त । // tadbrahmaṇaḥ parimara ityu̍pāsī̱ta ।
पर्येणं म्रियन्ते द्विषन्तः॑ सप॒त्नाः । // paryeṇaṃ mriyante dviṣantaḥ̍ sapatnāḥ ।
परि येऽप्रिया भ्रातृ॒व्याः । // pari ye'priyā bhrātṛ̱vyāḥ ।
स यश्चा॑यं पु॒रुषे । यश्चासा॑वादि॒त्ये । स एकः॑ ॥ ४॥ // sa yaścā̍yaṃ pu̱ruṣe । yaścāsā̍vādi̱tye । sa ekaḥ̍ ॥ 4॥
स य॑ एवं॒वित् । अस्माल्लो॑कात्प्रे॒त्य । // sa ya evaṃ̱vit । asmāllo̍kātpre̱tya ।
एतमन्नमयमात्मानमुप॑सङ्क्र॒म्य । // etamannamayamātmānamupasaṅkramya ।
एतं प्राणमयमात्मानमुप॑सङ्क्र॒म्य । // etaṃ prāṇamayamātmānamupasaṅkramya ।
एतं मनोमयमात्मानमुप॑सङ्क्र॒म्य । // etaṃ manomayamātmānamupasaṅkramya ।
एतं विज्ञानमयमात्मानमुप॑सङ्क्र॒म्य । // etaṃ vijñānamayamātmānamupasaṅkramya ।
एतमानन्दमयमात्मानमुप॑सङ्क्र॒म्य । // etamānandamayamātmānamupasaṅkramya ।
इमाँल्लोकन्कामान्नी कामरूप्य॑नुस॒ञ्चरन् । // imām̐llokankāmānnī kāmarūpyanusañcaran ।
एतत् साम गा॑यन्ना॒स्ते । हा ३ वु॒ हा ३ वु॒ हा ३ वु॑ ॥ ५॥ // etat sāma gā̍yannā̱ste । hā 3 vu̱ hā 3 vu̱ hā 3 vu̍ ॥ 5॥
अ॒हमन्नम॒हमन्नम॒हमन्नम् । // a̱hamannamahamannamahamannam ।
अ॒हमन्ना॒दोऽ॒३हमन्ना॒दोऽ॒३अहमन्ना॒दः । // a̱hamannādo'hamannādo'hamannādaḥ ।
अ॒हṃश्लोक॒कृद॒हṃश्लोक॒कृद॒हṃश्लोक॒कृत् । // a̱haṃślokakṛdahaṃślokakṛdahaṃślokakṛt ।
अ॒हमस्मि प्रथमजा ऋता३स्य॒ । // a̱hamasmi prathamajā ṛtā3sya ।
पूर्वं देवेभ्योऽमृतस्य ना३भा॒इ॒ । // pūrvaṃ devebhyo'mṛtasya nā3bhā̱i̱ ।
यो मा ददाति स इदेव मा३अऽवाः॒ । // yo mā dadāti sa ideva mā3a'vāḥ̱ ।
अ॒हमन्न॒मन्न॑म॒दन्त॒मा३द्मि॒ । // a̱hamannamannamcantamā3dmi̱ ।
अ॒हं विश्वं॒ भुव॑न॒मभ्य॑भ॒वा३म् । // a̱haṃ viśvaṃ̱ bhuvanamabhyabhavā3m ।
सुव॒र्न ज्योतीः । य ए॒वं वेद॑ । इत्यु॑प॒निष॑त् ॥ ६॥ // suvarna jyotīḥ । ya e̱vaṃ veda । ityu̍paniṣat ॥ 6॥
इति दशमोऽनुवाकः ॥ // iti daśamo'nuvākaḥ ॥
॥ इति भृगुवल्ली समाप्ता ॥ // ॥ iti bhṛguvallī samāptā ॥

ॐ स॒ह ना॑ववतु । स॒ह नौ॑ भुनक्तु । स॒ह वी॒र्यं॑ करवावहै । // oṃ saha nā̍vavatu । saha nau̍ bhunaktu । saha vī̱ryaṃ̍ karavāvahai ।
ते॒ज॒स्वि ना॒वधी॑तमस्तु॒ मा वि॑द्विषा॒वहै । // te̱jasvi nā̱vadhī̍tamastu̱ mā vidviṣā̱vahai ।
॥ ॐ शान्तिः॒ शान्तिः॒ शान्तिः॑ ॥ // ॥ oṃ śāntiḥ̱ śāntiḥ̱ śāntiḥ̍ ॥
॥ हरिः ॐ ॥ // ॥ hariḥ oṃ ॥
Поделиться:

Нет комментариев