Значение слова Йога в ведийских писаниях.
В писаниях на ведийском санскрите слово(лемма) йога встречается в 15 трудах(из 244, оцифрованных в корпусе О.Хелльвига).
Произведения отсортированы по датировке возраста произведений от старых к новым.
gamad vājebhir ā sa naḥ || ||1|5|3||
yasmād ṛte na sidhyati yajño vipaścitaś cana |
sa dhīnāṁ yogam invati || ||1|18|7||
yoge yoge tavastaraṁ vāje vāje havāmahe |
sakhāya indram ūtaye || ||1|30|7||
kva trī cakrā trivṛto rathasya kva trayo vandhuro ye sanīḍāḥ |
kadā yogo vājino rāsabhasya yena yajñaṁ nāsatyopayāthaḥ || ||1|34||9||
eṣa pra pūrvīr ava tasya camriṣo 'tyo na yoṣām ud ayaṁsta bhurvaṇiḥ |
dakṣam mahe pāyayate hiraṇyayaṁ ratham āvṛtyā hariyogam ṛbhvasam || ||1|56|1||
uta na īm matayo 'śvayogāḥ śiśuṁ na gāvas taruṇaṁ rihanti |
tam īṁ giro janayo na patnīḥ surabhiṣṭamaṁ narāṁ nasanta || ||1|186|7||
vājayann iva nū rathān yogāṁ agner upa stuhi |
yaśastamasya mīḍhuṣaḥ || ||2|8|1||
agniṁ yanturam apturam ṛtasya yoge vanuṣaḥ |
viprā vājaiḥ sam indhate || ||3|27|11||
kratūyanti kṣitayo yoga ugrāśuṣāṇāso mitho arṇasātau |
saṁ yad viśo 'vavṛtranta yudhmā ād in nema indrayante abhīke || ||4|24|4||
puṣyāt kṣeme abhi yoge bhavāty ubhe vṛtau saṁyatī saṁ jayāti |
priyaḥ sūrye priyo agnā bhavāti ya indrāya sutasomo dadāśat || ||5|37|5||
asāvi te jujuṣāṇāya somaḥ kratve dakṣāya bṛhate madāya |
harī rathe sudhurā yoge arvāg indra priyā kṛṇuhi hūyamānaḥ || ||5|43|5||
vāstoṣpate śagmayā saṁsadā te sakṣīmahi raṇvayā gātumatyā |
pāhi kṣema uta yoge varaṁ no yūyam pāta svastibhiḥ sadā naḥ || ||7|54|3||
ekasmin yoge bhuraṇā samāne pari vāṁ sapta sravato ratho gāt |
na vāyanti subhvo devayuktā ye vāṁ dhūrṣu taraṇayo vahanti || ||7|67|8||
ayaṁ su tubhyaṁ varuṇa svadhāvo hṛdi stoma upaśritaś cid astu |
śaṁ naḥ kṣeme śam u yoge no astu yūyam pāta svastibhiḥ sadā naḥ || ||7|86|8||
jyotiṣmantaṁ ketumantaṁ tricakraṁ sukhaṁ rathaṁ suṣadam bhūrivāram |
citrāmaghā yasya yoge 'dhijajñe taṁ vāṁ huve ati riktam pibadhyai || ||8|58|3||
hinotā no adhvaraṁ devayajyā hinota brahma sanaye dhanānām |
ṛtasya yoge vi ṣyadhvam ūdhaḥ śruṣṭīvarīr bhūtanāsmabhyam āpaḥ || ||10|30|11||
adveṣo adya barhiṣa starīmaṇi grāvṇāṁ yoge manmanaḥ sādha īmahe |
ādityānāṁ śarmaṇi sthā bhuraṇyasi svasty agniṁ sam idhānam īmahe || ||10|35|9||
ā tena yātam manaso javīyasā rathaṁ yaṁ vām ṛbhavaś cakrur aśvinā |
yasya yoge duhitā jāyate diva ubhe ahanī sudine vivasvataḥ || ||10|39|12||
indro diva indra īśe pṛthivyā indro apām indra it parvatānām |
indro vṛdhām indra in medhirāṇām indraḥ kṣeme yoge havya indraḥ || ||10|89|10||
kaś chandasāṁ yogam ā veda dhīraḥ ko dhiṣṇyām prati vācam papāda |
kam ṛtvijām aṣṭamaṁ śūram āhur harī indrasya ni cikāya kaḥ svit || ||10|114|9||
tenā te tanvo rapo 'pācīnam apa vyaye || ||6|91|1||
indrasyauja sthendrasya saha sthendrasya balaṁ sthendrasya vīryaṁ sthendrasya nṛmṇaṁ stha |
jiṣṇave yogāya brahmayogair vo yunajmi || ||10|5|1||
indrasyauja sthendrasya saha sthendrasya balaṁ sthendrasya vīryaṁ sthendrasya nṛmṇaṁ stha |
jiṣṇave yogāya kṣatrayogair vo yunajmi || ||10|5|2||
indrasyauja sthendrasya saha sthendrasya balaṁ sthendrasya vīryaṁ sthendrasya nṛmṇaṁ stha |
jiṣṇave yogāyendrayogair vo yunajmi || ||10|5|3||
indrasyauja sthendrasya saha sthendrasya balaṁ sthendrasya vīryaṁ sthendrasya nṛmṇaṁ stha |
jiṣṇave yogāya somayogair vo yunajmi || ||10|5|4||
indrasyauja sthendrasya saha sthendrasya balaṁ sthendrasya vīryaṁ sthendrasya nṛmṇaṁ stha |
jiṣṇave yogāyāpsuyogair vo yunajmi || ||10|5|5||
indrasyauja sthendrasya saha sthendrasya balaṁ sthendrasya vīryaṁ sthendrasya nṛmṇaṁ stha |
jiṣṇave yogāya viśvāni mā bhūtāny upa tiṣṭhantu yuktā ma āpa stha || ||10||5|6||
citrāmaghā yasya yoge idhi jajñe taṁ vāṁ huve atiriktaṁ pibadhyai || ||1|4|1||
evam evottarottarād yogāt tokaṁ tokaṁ praśādhvam iti || ||1|1|28|18||
yannvityāhur antarāśvaḥ prāsevau yujyate 'ntarā śamya anaḍvān ka udgātṝṇāṁ yoga iti yad droṇakalaśam upasīdanti sa eṣāṁ yogas tasmād yuktair evopasadyaṁ na hy ayukto vahati || ||6|5|21||
eṣa vai stomasya yogo yaddhiṅkāro yaddhiṁkṛtya prastauti yuktenaiva stomena prastauti | ||6|8|6||
yan nv ity āhur bṛhat pūrvaṁ prajāpatau samabhavat kasmād rathantaraṁ pūrvaṁ yogam ānaśa iti | ||7|6|9||
bṛhad eva pūrvaṁ samabhavad rathantaraṁ tu pūrvaṁ sṛṣṭyāsṛjata tasmāt pūrvaṁ yogam ānaśe | ||7|6|10||
yoge yoge tavastaram iti saumedhaṁ rātriṣāma rātrer eva samṛddhyai | ||9|2|20||
bṛhat tat pūrvaṁ rathantarād yujyate bṛhaddhi pūrvaṁ rathantarād vijityā tu vai rathantaraṁ pūrvaṁ yogam ānaśe | ||11|1|4||
atha rathān rathayogān pathaḥ sṛjate | ||4|3|10|2||
yogo nāmāsi |
matir nāmāsi |
sumatirnāmāsi |
sarasvatī nāmāsi |
sarasvān nāmāsi |
tasyāste tasya te ity anuṣajet || ||8|3||
yuje svāhā |
prayuje svāhā |
saṁyuje svāhā |
udyuje svāhā |
udyujyamānāya svāheti jayaprabhṛtibhiś cājyasya purastāt sviṣṭakṛto 'ntevāsināṁ yogam icchann atha japati ṛtaṁ vadiṣyāmi satyaṁ vadiṣyāmi brahma vadiṣyāmi tan mām avatu tadvaktāram avatv avatu māmavatu vaktāram |
vāṅ me manasi pratiṣṭhitā mano me vāci pratiṣṭhitam āvir āyur mayi dhehi |
vedasya vāṇī stha |
upatiṣṭhantu chandāṁsy upākurmahe 'dhyāyān || ||8|4||
adhyātmayogādhigamena devaṁ matvā dhīro harṣaśokau jahāti || ||2|12||
tāṁ yogam iti manyante sthirām indriyadhāraṇām |
apramattas tadā bhavati yogo hi prabhavāpyayau || ||6|11||
mṛtyuproktāṁ naciketo 'tha labdhvā vidyām etāṁ yogavidhiṁ ca kṛtsnam |
brahmaprāpto virajo 'bhūd vimṛtyur anyo 'py evaṁ yo vid adhyātmam eva || ||6|18||
te brahmalokeṣu parāntakāle parāmṛtāḥ parimucyanti sarve || ||4|2|6||
yaḥ kāraṇāni nikhilāni tāni kālātmayuktāny adhitiṣṭhaty ekaḥ || ||1|3||
nīhāradhūmārkānalānilānāṁ khadyotavidyutsphaṭikāśaśīnām |
etāni rūpāṇi puraḥsarāṇi brahmaṇy abhivyaktikarāṇi yoge || ||2|11||
pṛthvyaptejo'nilakhe samutthite pañcātmake yogaguṇe pravṛtte |
na tasya rogo na jarā na mṛtyuḥ prāptasya yogāgnimayaṁ śarīram || ||2|12||
laghutvam ārogyam alolupatvaṁ varṇaprasādaḥ svarasauṣṭhavaṁ ca |
gandhaḥ śubho mūtrapurīṣam alpaṁ yogapravṛttiṁ prathamāṁ vadanti || ||2|13||
ya eko 'varṇo bahudhā śaktiyogād varṇān anekān nihitārtho dadhāti |
vi caiti cānte viśvam ādau sa devaḥ sa no buddhyā śubhayā saṁyunaktu || ||4|1||
tat karma kṛtvā vinivartya bhūyas tattvasya tattvena sametya yogam |
ekena dvābhyāṁ tribhir aṣṭabhir vā kālena caivātmaguṇaiś ca sūkṣmaiḥ || ||6|3||
nityo nityānāṁ cetanaś cetanānām eko bahūnāṁ yo vidadhāti kāmān |
tat kāraṇaṁ sāṁkhyayogādhigamyaṁ jñātvā devaṁ mucyate sarvapāśaiḥ || ||6|13||
Произведения отсортированы по датировке возраста произведений от старых к новым.
ṛgveda
sa ghā no yoga ā bhuvat sa rāye sa purandhyām |gamad vājebhir ā sa naḥ || ||1|5|3||
yasmād ṛte na sidhyati yajño vipaścitaś cana |
sa dhīnāṁ yogam invati || ||1|18|7||
yoge yoge tavastaraṁ vāje vāje havāmahe |
sakhāya indram ūtaye || ||1|30|7||
kva trī cakrā trivṛto rathasya kva trayo vandhuro ye sanīḍāḥ |
kadā yogo vājino rāsabhasya yena yajñaṁ nāsatyopayāthaḥ || ||1|34||9||
eṣa pra pūrvīr ava tasya camriṣo 'tyo na yoṣām ud ayaṁsta bhurvaṇiḥ |
dakṣam mahe pāyayate hiraṇyayaṁ ratham āvṛtyā hariyogam ṛbhvasam || ||1|56|1||
uta na īm matayo 'śvayogāḥ śiśuṁ na gāvas taruṇaṁ rihanti |
tam īṁ giro janayo na patnīḥ surabhiṣṭamaṁ narāṁ nasanta || ||1|186|7||
vājayann iva nū rathān yogāṁ agner upa stuhi |
yaśastamasya mīḍhuṣaḥ || ||2|8|1||
agniṁ yanturam apturam ṛtasya yoge vanuṣaḥ |
viprā vājaiḥ sam indhate || ||3|27|11||
kratūyanti kṣitayo yoga ugrāśuṣāṇāso mitho arṇasātau |
saṁ yad viśo 'vavṛtranta yudhmā ād in nema indrayante abhīke || ||4|24|4||
puṣyāt kṣeme abhi yoge bhavāty ubhe vṛtau saṁyatī saṁ jayāti |
priyaḥ sūrye priyo agnā bhavāti ya indrāya sutasomo dadāśat || ||5|37|5||
asāvi te jujuṣāṇāya somaḥ kratve dakṣāya bṛhate madāya |
harī rathe sudhurā yoge arvāg indra priyā kṛṇuhi hūyamānaḥ || ||5|43|5||
vāstoṣpate śagmayā saṁsadā te sakṣīmahi raṇvayā gātumatyā |
pāhi kṣema uta yoge varaṁ no yūyam pāta svastibhiḥ sadā naḥ || ||7|54|3||
ekasmin yoge bhuraṇā samāne pari vāṁ sapta sravato ratho gāt |
na vāyanti subhvo devayuktā ye vāṁ dhūrṣu taraṇayo vahanti || ||7|67|8||
ayaṁ su tubhyaṁ varuṇa svadhāvo hṛdi stoma upaśritaś cid astu |
śaṁ naḥ kṣeme śam u yoge no astu yūyam pāta svastibhiḥ sadā naḥ || ||7|86|8||
jyotiṣmantaṁ ketumantaṁ tricakraṁ sukhaṁ rathaṁ suṣadam bhūrivāram |
citrāmaghā yasya yoge 'dhijajñe taṁ vāṁ huve ati riktam pibadhyai || ||8|58|3||
hinotā no adhvaraṁ devayajyā hinota brahma sanaye dhanānām |
ṛtasya yoge vi ṣyadhvam ūdhaḥ śruṣṭīvarīr bhūtanāsmabhyam āpaḥ || ||10|30|11||
adveṣo adya barhiṣa starīmaṇi grāvṇāṁ yoge manmanaḥ sādha īmahe |
ādityānāṁ śarmaṇi sthā bhuraṇyasi svasty agniṁ sam idhānam īmahe || ||10|35|9||
ā tena yātam manaso javīyasā rathaṁ yaṁ vām ṛbhavaś cakrur aśvinā |
yasya yoge duhitā jāyate diva ubhe ahanī sudine vivasvataḥ || ||10|39|12||
indro diva indra īśe pṛthivyā indro apām indra it parvatānām |
indro vṛdhām indra in medhirāṇām indraḥ kṣeme yoge havya indraḥ || ||10|89|10||
kaś chandasāṁ yogam ā veda dhīraḥ ko dhiṣṇyām prati vācam papāda |
kam ṛtvijām aṣṭamaṁ śūram āhur harī indrasya ni cikāya kaḥ svit || ||10|114|9||
atharvaveda śaunaka
imaṁ yavam aṣṭāyogaiḥ ṣaḍyogebhir acarkṛṣuḥ |tenā te tanvo rapo 'pācīnam apa vyaye || ||6|91|1||
indrasyauja sthendrasya saha sthendrasya balaṁ sthendrasya vīryaṁ sthendrasya nṛmṇaṁ stha |
jiṣṇave yogāya brahmayogair vo yunajmi || ||10|5|1||
indrasyauja sthendrasya saha sthendrasya balaṁ sthendrasya vīryaṁ sthendrasya nṛmṇaṁ stha |
jiṣṇave yogāya kṣatrayogair vo yunajmi || ||10|5|2||
indrasyauja sthendrasya saha sthendrasya balaṁ sthendrasya vīryaṁ sthendrasya nṛmṇaṁ stha |
jiṣṇave yogāyendrayogair vo yunajmi || ||10|5|3||
indrasyauja sthendrasya saha sthendrasya balaṁ sthendrasya vīryaṁ sthendrasya nṛmṇaṁ stha |
jiṣṇave yogāya somayogair vo yunajmi || ||10|5|4||
indrasyauja sthendrasya saha sthendrasya balaṁ sthendrasya vīryaṁ sthendrasya nṛmṇaṁ stha |
jiṣṇave yogāyāpsuyogair vo yunajmi || ||10|5|5||
indrasyauja sthendrasya saha sthendrasya balaṁ sthendrasya vīryaṁ sthendrasya nṛmṇaṁ stha |
jiṣṇave yogāya viśvāni mā bhūtāny upa tiṣṭhantu yuktā ma āpa stha || ||10||5|6||
ṛgvedakhilāni
jyotiṣmantaṁ ketumantaṁ tricakraṁ sukhaṁ rathaṁ suṣadaṁ bhūrimāyam |citrāmaghā yasya yoge idhi jajñe taṁ vāṁ huve atiriktaṁ pibadhyai || ||1|4|1||
aitareyabrāhmaṇa
yo 'naḍvān vimuktas tacchālāsadām prajānāṁ rūpaṁ yo yuktas tac cakriyāṇāṁ te ye yukte 'nye vimukte 'nya upāvaharanty ubhāveva te kṣemayogau kalpayanti || ||1|14|4||gopathabrāhmaṇa
evam evottarottarād yogāt tokaṁ tokaṁ praśādhvam iti || ||1|1|28|18||
pañcaviṃśabrāhmaṇa
anabhijitā vā eṣodgātṝṇāṁ dig yat prācī yad droṇakalaśaṁ prāñcaṁ prohanti diśo 'bhijityai |yannvityāhur antarāśvaḥ prāsevau yujyate 'ntarā śamya anaḍvān ka udgātṝṇāṁ yoga iti yad droṇakalaśam upasīdanti sa eṣāṁ yogas tasmād yuktair evopasadyaṁ na hy ayukto vahati || ||6|5|21||
eṣa vai stomasya yogo yaddhiṅkāro yaddhiṁkṛtya prastauti yuktenaiva stomena prastauti | ||6|8|6||
yan nv ity āhur bṛhat pūrvaṁ prajāpatau samabhavat kasmād rathantaraṁ pūrvaṁ yogam ānaśa iti | ||7|6|9||
bṛhad eva pūrvaṁ samabhavad rathantaraṁ tu pūrvaṁ sṛṣṭyāsṛjata tasmāt pūrvaṁ yogam ānaśe | ||7|6|10||
yoge yoge tavastaram iti saumedhaṁ rātriṣāma rātrer eva samṛddhyai | ||9|2|20||
bṛhat tat pūrvaṁ rathantarād yujyate bṛhaddhi pūrvaṁ rathantarād vijityā tu vai rathantaraṁ pūrvaṁ yogam ānaśe | ||11|1|4||
kauśikasūtra
namas te lāṅgalebhya iti sīrayogam adhiśiro 'vasiñcati || ||4|3|1||bṛhadāraṇyakopaniṣad
na tatra rathā na rathayogā na panthāno bhavanti | ||4|3|10|1||atha rathān rathayogān pathaḥ sṛjate | ||4|3|10|2||
hiraṇyakeśigṛhyasūtra
ṣaṭkṛttikāmukhyayogaṁ vahantīyam asmākaṁ bhrājatv aṣṭamī | ||1|23|14|2||vārāhagṛhyasūtra
yuktirnāmāsi |yogo nāmāsi |
matir nāmāsi |
sumatirnāmāsi |
sarasvatī nāmāsi |
sarasvān nāmāsi |
tasyāste tasya te ity anuṣajet || ||8|3||
yuje svāhā |
prayuje svāhā |
saṁyuje svāhā |
udyuje svāhā |
udyujyamānāya svāheti jayaprabhṛtibhiś cājyasya purastāt sviṣṭakṛto 'ntevāsināṁ yogam icchann atha japati ṛtaṁ vadiṣyāmi satyaṁ vadiṣyāmi brahma vadiṣyāmi tan mām avatu tadvaktāram avatv avatu māmavatu vaktāram |
vāṅ me manasi pratiṣṭhitā mano me vāci pratiṣṭhitam āvir āyur mayi dhehi |
vedasya vāṇī stha |
upatiṣṭhantu chandāṁsy upākurmahe 'dhyāyān || ||8|4||
nirukta
ayugapad utpannānāṁ vā śabdānām itaretaropadeśaḥ śāstrakṛto yogaśca || ||1|2|2||āpastambaśrautasūtra
brāhmaṇarājanyavaiśyaśūdrāś catvāras tadyogāḥ paṣṭhauhīṁ vidīvyanta odanam udbruvate || ||5|2|2||kaṭhopaniṣad
taṁ durdarśaṁ gūḍham anupraviṣṭaṁ guhāhitaṁ gahvareṣṭhaṁ purāṇam |adhyātmayogādhigamena devaṁ matvā dhīro harṣaśokau jahāti || ||2|12||
tāṁ yogam iti manyante sthirām indriyadhāraṇām |
apramattas tadā bhavati yogo hi prabhavāpyayau || ||6|11||
mṛtyuproktāṁ naciketo 'tha labdhvā vidyām etāṁ yogavidhiṁ ca kṛtsnam |
brahmaprāpto virajo 'bhūd vimṛtyur anyo 'py evaṁ yo vid adhyātmam eva || ||6|18||
muṇḍakopaniṣad
vedāntavijñānasuniścitārthāḥ saṁnyāsayogādyatayaḥ śuddhasattvāḥ |te brahmalokeṣu parāntakāle parāmṛtāḥ parimucyanti sarve || ||4|2|6||
śvetāśvataropaniṣad
te dhyānayogānugatā apaśyan devātmaśaktiṁ svaguṇair nigūḍhām |yaḥ kāraṇāni nikhilāni tāni kālātmayuktāny adhitiṣṭhaty ekaḥ || ||1|3||
nīhāradhūmārkānalānilānāṁ khadyotavidyutsphaṭikāśaśīnām |
etāni rūpāṇi puraḥsarāṇi brahmaṇy abhivyaktikarāṇi yoge || ||2|11||
pṛthvyaptejo'nilakhe samutthite pañcātmake yogaguṇe pravṛtte |
na tasya rogo na jarā na mṛtyuḥ prāptasya yogāgnimayaṁ śarīram || ||2|12||
laghutvam ārogyam alolupatvaṁ varṇaprasādaḥ svarasauṣṭhavaṁ ca |
gandhaḥ śubho mūtrapurīṣam alpaṁ yogapravṛttiṁ prathamāṁ vadanti || ||2|13||
ya eko 'varṇo bahudhā śaktiyogād varṇān anekān nihitārtho dadhāti |
vi caiti cānte viśvam ādau sa devaḥ sa no buddhyā śubhayā saṁyunaktu || ||4|1||
tat karma kṛtvā vinivartya bhūyas tattvasya tattvena sametya yogam |
ekena dvābhyāṁ tribhir aṣṭabhir vā kālena caivātmaguṇaiś ca sūkṣmaiḥ || ||6|3||
nityo nityānāṁ cetanaś cetanānām eko bahūnāṁ yo vidadhāti kāmān |
tat kāraṇaṁ sāṁkhyayogādhigamyaṁ jñātvā devaṁ mucyate sarvapāśaiḥ || ||6|13||
Нет комментариев