Йогасара Упанишад

ॐ यो वै ब्रह्माणं विदधाति पूवे यो वै वेदांश्च प्रहिनोति तस्मै ।
तं ह देवमात्मबुद्धिप्रकाशं मुमुक्षुर्वै शरणमहं प्रपद्ये ॥
ॐ शान्तिः शान्तिः शान्तिः ॥


अथतो योगं व्याख्यास्यामः ॥१॥
athato yogaṃ vyākhyāsyāmaḥ ॥1॥

योगश्चित्तवृत्तिनिरोधः ॥२॥
yogaścittavṛttinirodhaḥ ॥2॥

ततश्च परमात्मना समदायः ॥३॥
tataśca paramātmanā samavāyaḥ ॥3॥!!!

गुरोरन्तिकाद्योगमभ्यस्येत् ॥४॥
gurorantikādyogamabhyasyet ॥4॥

सरस्वावर्तादिव वृत्तिरन्तःकरणयरिणामः ॥५॥
sarasvāvartādiva vṛttirantaḥkaraṇayariṇāmaḥ ॥5॥

चत्तिर्मूर्तिमतीः सा चप्रतिहता शक्तिः ॥६॥
cattirmūrtimatīḥ sā capratihatā śaktiḥ ॥6॥

ठद्निक्तं??? मनश्चित्तं घप्तभवा वृत्तयः ॥७॥
thadniktaṃ manaścittaṃ ghaptabhavā vṛttayaḥ ॥7॥

बुद्धिप्रयुक्तं मवों बाहोन्द्रियं द्वारीकृत्य विषयं प्रतिपद्यते ॥८॥
buddhiprayuktaṃ mavoṃ bāhondriyaṃ dvārīkṛtya viṣayaṃ pratipadyate ॥8॥

विंषयसुखं दुःखवत्परित्याज्यम् ॥९॥
viṃṣayasukhaṃ duḥkhavatparityājyam ॥9॥

प्रकृतिस्त्रिगुणावलम्बनी ॥१०॥
prakṛtistriguṇāvalambanī ॥10॥

यं कचिद्विषयं वाह्यमाभ्यन्तरं वा अनुसन्दधात्यस्य चितेकाय्रयं धारणा ॥११॥
yaṃ kacidviṣayaṃ vāhyamābhyantaraṃ vā anusandadhātyasya citekāyrayaṃ dhāraṇā ॥11॥

तैलधारावदनुसन्धाननैरन्दयं ध्यानम् ॥१२॥
tailadhārāvadanusandhānanairandayaṃ dhyānam ॥12॥

समाधिर्द्विविघः संप्रज्ञातोऽसंप्रज्ञातश्चेति ॥१३॥
samādhiṛdvivighaḥ saṃprajñāto'saṃprajñātaśceti ॥13॥

निस्त्रैगुण्यो योगी कैवल्यमश्नुते ॥१४॥
nikhaiguṇyo yogī kaivalyamaśnute ॥14॥