isha upanishad (Поиск по тегам)

Иша (Ишавасья) Упанишада

На этой странице текст Иша упанишады.


Перевод Иша упанишады по ссылке



Переводы:

1. Перевод Иша Упанишады Свами Шарвананды на английский

Комментарии:
1. Комментарий Шанкары (санскрит)

ईशोपनिषत्
īśopaniṣat

ॐ पूर्णमदः पूर्णमिदं पूर्णात् पूर्णमुदच्यते ।
पूर्णस्य पूर्णमादाय पूर्णमेवावशिष्यते ॥
oṃ pūrṇamadaḥ pūrṇamidaṃ pūrṇāt pūrṇamudacyate ।
pūrṇasya pūrṇamādāya pūrṇamevāvaśiṣyate ॥

ॐ शान्तिः शान्तिः शान्तिः ॥
oṃ śāntiḥ śāntiḥ śāntiḥ ॥

॥ अथ ईशोपनिषत् ॥
॥ atha īśopaniṣat ॥

ॐ ईशा वास्यमिदꣳ सर्वं यत्किञ्च जगत्यां जगत् ।
तेन त्यक्तेन भुञ्जीथा मा गृधः कस्यस्विद्धनम् ॥ १॥
oṃ īśā vāsyamidaꣳ sarvaṃ yatkiñca jagatyāṃ jagat ।
tena tyaktena bhuñjīthā mā gṛdhaḥ kasyasviddhanam ॥ 1॥

कुर्वन्नेवेह कर्माणि जिजीविषेच्छतꣳ समाः ।
एवं त्वयि नान्यथेतोऽस्ति न कर्म लिप्यते नरे ॥ २॥
kurvanneveha karmāṇi jijīviṣecchataꣳ samāḥ ।
evaṃ tvayi nānyatheto'sti na karma lipyate nare ॥ 2॥

असुर्या नाम ते लोका अन्धेन तमसाऽऽवृताः ।
ताꣳस्ते प्रेत्याभिगच्छन्ति ये के चात्महनो जनाः ॥ ३॥
asuryā nāma te lokā andhena tamasā''vṛtāḥ ।
tāꣳste pretyābhigacchanti ye ke cātmahano janāḥ ॥ 3॥

अनेजदेकं मनसो जवीयो नैनद्देवा आप्नुवन्पूर्वमर्षत् ।
तद्धावतोऽन्यानत्येति तिष्ठत्तस्मिन्नपो मातरिश्वा दधाति ॥ ४॥
anejadekaṃ manaso javīyo nainaddevā āpnuvanpūrvamarṣat ।
taddhāvato'nyānatyeti tiṣṭhattasminnapo mātariśvā dadhāti ॥ 4॥

तदेजति तन्नैजति तद्दूरे तद्वन्तिके ।
तदन्तरस्य सर्वस्य तदु सर्वस्यास्य बाह्यतः ॥ ५॥
tadejati tannaijati taddūre tadvantike ।
tadantarasya sarvasya tadu sarvasyāsya bāhyataḥ ॥ 5॥

यस्तु सर्वाणि भूतान्यात्मन्येवानुपश्यति ।
सर्वभूतेषु चात्मानं ततो न विजुगुप्सते ॥ ६॥
yastu sarvāṇi bhūtānyātmanyevānupaśyati ।
sarvabhūteṣu cātmānaṃ tato na vijugupsate ॥ 6॥

यस्मिन्सर्वाणि भूतान्यात्मैवाभूद्विजानतः ।
तत्र को मोहः कः शोक एकत्वमनुपश्यतः ॥ ७॥
yasminsarvāṇi bhūtānyātmaivābhūdvijānataḥ ।
tatra ko mohaḥ kaḥ śoka ekatvamanupaśyataḥ ॥ 7॥

स पर्यगाच्छुक्रमकायमव्रण-मस्नाविरꣳ शुद्धमपापविद्धम् ।
कविर्मनीषी परिभूः स्वयम्भू-र्याथातथ्यतोऽर्थान् व्यदधाच्छाश्वतीभ्यः समाभ्यः ॥ ८॥
sa paryagācchukramakāyamavraṇa-masnāviraꣳ śuddhamapāpaviddham ।
kavirmanīṣī paribhūḥ svayambhū-ryāthātathyato'rthān vyadadhācchāśvatībhyaḥ samābhyaḥ ॥ 8॥

अन्धं तमः प्रविशन्ति येऽविद्यामुपासते ।
ततो भूय इव ते तमो य उ विद्यायाꣳ रताः ॥ ९॥
andhaṃ tamaḥ praviśanti ye'vidyāmupāsate ।
tato bhūya iva te tamo ya u vidyāyāꣳ ratāḥ ॥ 9॥

अन्यदेवाहुर्विद्ययाऽन्यदाहुरविद्यया ।
इति शुश्रुम धीराणां ये नस्तद्विचचक्षिरे ॥ १०॥
anyadevāhurvidyayā'nyadāhuravidyayā ।
iti śuśruma dhīrāṇāṃ ye nastadvicacakṣire ॥ 10॥

विद्यां चाविद्यां च यस्तद्वेदोभयꣳ सह ।
अविद्यया मृत्युं तीर्त्वा विद्ययाऽमृतमश्नुते ॥ ११॥
vidyāṃ cāvidyāṃ ca yastadvedobhayaꣳ saha ।
avidyayā mṛtyuṃ tīrtvā vidyayā'mṛtamaśnute ॥ 11॥

अन्धं तमः प्रविशन्ति येऽसम्भूतिमुपासते ।
ततो भूय इव ते तमो य उ सम्भूत्याꣳ रताः ॥ १२॥
andhaṃ tamaḥ praviśanti ye'sambhūtimupāsate ।
tato bhūya iva te tamo ya u sambhūtyāꣳ ratāḥ ॥ 12॥

अन्यदेवाहुः सम्भवादन्यदाहुरसम्भवात् ।
इति शुश्रुम धीराणां ये नस्तद्विचचक्षिरे ॥ १३॥
anyadevāhuḥ sambhavādanyadāhurasambhavāt ।
iti śuśruma dhīrāṇāṃ ye nastadvicacakṣire ॥ 13॥

सम्भूतिं च विनाशं च यस्तद्वेदोभयꣳ सह ।
विनाशेन मृत्युं तीर्त्वा सम्भूत्याऽमृतमश्नुते ॥ १४॥
sambhūtiṃ ca vināśaṃ ca yastadvedobhayaꣳ saha ।
vināśena mṛtyuṃ tīrtvā sambhūtyā'mṛtamaśnute ॥ 14॥

हिरण्मयेन पात्रेण सत्यस्यापिहितं मुखम् ।
तत्त्वं पूषन्नपावृणु सत्यधर्माय दृष्टये ॥ १५॥
hiraṇmayena pātreṇa satyasyāpihitaṃ mukham ।
tattvaṃ pūṣannapāvṛṇu satyadharmāya dṛṣṭaye ॥ 15॥

पूषन्नेकर्षे यम सूर्य प्राजापत्यव्यूह रश्मीन् समूह तेजः ।
यत्ते रूपं कल्याणतमं तत्ते पश्यामियोऽसावसौ पुरुषः सोऽहमस्मि ॥ १६॥
pūṣannekarṣe yama sūrya prājāpatyavyūha raśmīn samūha tejaḥ ।
yatte rūpaṃ kalyāṇatamaṃ tatte paśyāmiyo'sāvasau puruṣaḥ so'hamasmi ॥ 16॥

वायुरनिलममृतमथेदं भस्मान्तꣳ शरीरम् ।
ॐ क्रतो स्मर कृतꣳ स्मर क्रतो स्मर कृतꣳ स्मर ॥ १७॥
vāyuranilamamṛtamathedaṃ bhasmāntaꣳ śarīram ।
oṃ krato smara kṛtaꣳ smara krato smara kṛtaꣳ smara ॥ 17॥

अग्ने नय सुपथा राये अस्मान्वि श्वानि देव वयुनानि विद्वान् ।
युयोध्यस्मज्जुहुराणमेनो भूयिष्ठां ते नमौक्तिं विधेम ॥ १८॥
agne naya supathā rāye asmānvi śvāni deva vayunāni vidvān ।
yuyodhyasmajjuhurāṇameno bhūyiṣṭhāṃ te namauktiṃ vidhema ॥ 18॥

॥ इति ईशोपनिषत् ॥
॥ iti īśopaniṣat ॥

ॐ पूर्णमदः पूर्णमिदं पूर्णात्पूर्णमुदच्यते ।
पूर्णस्य पूर्णमादाय पूर्णमेवावशिष्यते ॥
oṃ pūrṇamadaḥ pūrṇamidaṃ pūrṇātpūrṇamudacyate ।
pūrṇasya pūrṇamādāya pūrṇamevāvaśiṣyate ॥

ॐ शान्तिः शान्तिः शान्तिः ॥
oṃ śāntiḥ śāntiḥ śāntiḥ ॥
Ом! Мир! Мир! Мир!

॥ इति ईशोपनिषत् ॥
|| iti īśopaniṣat ||
gyaandweep.com/upanishad/ishavasya-upanishad/

Перевод Иша Упанишады

Структура перевода:
1. Текст перевода на русском.
2. Сутра на санскрите (деванагари).
3. Транслитерация сутры с деванагари на IAST.
4. Сутра без сандхи и разбор композитов.

Иша упанишада


ईशोपनिषत्
īśōpaniṣat
(322 до н.э. — 187 до н.э.)

Ом! То полнота (бесконечность), это полнота. Из полноты происходит полнота.
Когда полнота вычтена из полноты, то остается тоже полнота.


ॐ पूर्णमदः पूर्णमिदं पूर्णात् पूर्णमुदच्यते ।
पूर्णस्य पूर्णमादाय पूर्णमेवावशिष्यते ॥

oṃ pūrṇamadaḥ pūrṇamidaṃ pūrṇāt pūrṇamudacyate ।
pūrṇasya pūrṇamādāya pūrṇamevāvaśiṣyate ॥

oṃ pūrṇam adas pūrṇam idam pūrṇāt pūrṇam udacyate
pūrṇasya pūrṇam ādāya pūrṇam eva avaśiṣyate


Ом! Мир! Мир! Мир!


ॐ शान्तिः शान्तिः शान्तिः ॥

oṃ śāntiḥ śāntiḥ śāntiḥ ॥


Сейчас Иша Упанишада

(Итак, наставление, полученное у ног учителя, начинающееся со слова «Владыкой»)

॥ अथ ईशोपनिषत् ॥

॥ atha īśopaniṣat ॥


1. Ом. Владыкой покрыто все это, что бы ни двигалось во вселенной (см. «jagatī»(RV164)).
Таким отречением тебе следует наслаждаться. Не следует желать чужого(чьего-то) богатства.


ॐ ईशा वास्यमिदं सर्वं यत्किञ्च जगत्यां जगत् ।
तेन त्यक्तेन भुञ्जीथा मा गृधः कस्यस्विद्धनम् ॥१॥

oṃ īśā vāsyamidaṃ sarvaṃ yatkiñca jagatyāṃ jagat ।
tena tyaktena bhuñjīthā mā gṛdhaḥ kasyasviddhanam ॥1॥

oṃ īśā vāsyam idam sarvam yat kiñca jagatyām jagat
tena tyaktena bhuñjīthās mā gṛdhas kasyasvid dhanam


2. Выполняя же здесь деяния, [предписанные писаниями], следует желать прожить сто лет.
Такой же, а не иной [путь] проходится в твоем [случае], где деяние не цепляется к человеку.


कुर्वन्नेवेह कर्माणि जिजीविषेच्छतं समाः ।
एवं त्वयि नान्यथेतोऽस्ति न कर्म लिप्यते नरे ॥२॥

kurvanneveha karmāṇi jijīviṣecchataṃ samāḥ ।
evaṃ tvayi nānyatheto'sti na karma lipyate nare ॥2॥

kurvan eva iha karmāṇi jijīviṣet śatam samās
evam tvayi na anyathā itas asti na karma lipyate nare


3. Асурическими названы те миры, окутанные ослепляющей тьмой (невежеством).
Те люди, которые убили Атман (истинное Я), достигают (рождаются) их после перехода (смерти).


असुर्या नाम ते लोका अन्धेन तमसाऽवृताः ।
तांस्ते प्रेत्याभिगच्छन्ति ये के चात्महनो जनाः ॥३॥

asuryā nāma te lokā andhena tamasā'vṛtāḥ ।
tāṃste pretyābhigacchanti ye ke cātmahano janāḥ ॥3॥

asuryā nāma te lokā andhena tamasā āvṛtās
tān te pretya abhigacchanti ye ke ca ātma-hanas janās


4. Неподвижное одно быстрее ума, органы чувств его не достигают, впереди идущего.
Оно стоя обгоняет иных бегущих. Матарищва (ветер) накладывает на него деяния (apas=karmāni).


अनेजदेकं मनसो जवीयो नैनद्देवा आप्नुवन्पूर्वमर्षत् ।
तद्धावतोऽन्यानत्येति तिष्ठत्तस्मिन्नपो मातरिश्वा दधाति ॥४॥

anejadekaṃ manaso javīyo nainaddevā āpnuvanpūrvamarṣat ।
taddhāvato'nyānatyeti tiṣṭhattasminnapo mātariśvā dadhāti ॥4॥

anejad ekam manasas javīyas na enad devās āpnuvan pūrvam arṣat
tad dhāvatas anyān atyeti tiṣṭhat tasmin apas mātariśvā dadhāti


5. Оно движется; Оно не движется. Оно далеко; Оно близко.
Оно внутри всего; Оно вне всего.


तदेजति तन्नैजति तद्दूरे तद्वन्तिके ।
तदन्तरस्य सर्वस्य तदु सर्वस्यास्य बाह्यतः ॥५॥

tadejati tannaijati taddūre tadvantike ।
tadantarasya sarvasya tadu sarvasyāsya bāhyataḥ ॥5॥

tad ejati tad na ejati tad dūre tad u antike
tad antarasya sarvasya tad u sarvasyāsya bāhyatas


6. Кто воспринимает все сущее [как] Атман,
И Атман во всем сущем, тот [ничего] не боится.


यस्तु सर्वाणि भूतान्यात्मन्येवानुपश्यति ।
सर्वभूतेषु चात्मानं ततो न विजुगुप्सते ॥६॥

yastu sarvāṇi bhūtānyātmanyevānupaśyati ।
sarvabhūteṣu cātmānaṃ tato na vijugupsate ॥6॥

yas tu sarvāṇi bhūtāni ātmani eva anupaśyati
sarva-bhūteṣu ca-ātmānam tatas na vijugupsate


7. Когда же у распознающего все существа стали Атманом,
Тогда, какое омрачение и какое горе [могут возникнуть] у наблюдающего единство?


यस्मिन्सर्वाणि भूतान्यात्मैवाभूद्विजानतः ।
तत्र को मोहः कः शोक एकत्वमनुपश्यतः ॥७॥

yasminsarvāṇi bhūtānyātmaivābhūdvijānataḥ ।
tatra ko mohaḥ kaḥ śoka ekatvamanupaśyataḥ ॥7॥

yasmin sarvāṇi bhūtāni ātma eva abhūt(Aor.) vijānatas
tatra kas mohas kas śoka ekatvam anupaśyatas


8.1. Он (Атман) всюду простирается [как] сияющее, бестелесное, неуязвимое, бесплотное, чистое, не затронутое грехом,
8.2. Всевидящий, мудрейший (всезнающий (Shank.)), вездесущий и самосущий в соответствии с тем, как все есть на самом деле, распределил вещи [по местам] на вечные времена (вечный поток годов (Shank.).


स पर्यगाच्छुक्रमकायमव्रणमस्नाविरं शुद्धमपापविद्धम् ।
कविर्मनीषी परिभूः स्वयम्भूर्याथातथ्यतोऽर्थान् व्यदधाच्छाश्वतीभ्यः समाभ्यः ॥८॥

sa paryagācchukramakāyamavraṇamasnāviraṃ śuddhamapāpaviddham ।
kavirmanīṣī paribhūḥ svayambhūryāthātathyato'rthān vyadadhācchāśvatībhyaḥ samābhyaḥ ॥8॥

sa paryagāt(aor.√gā) śukram akāyam avraṇam asnāviram śuddham apāpa-viddham
kavis manīṣī paribhūs svayambhūs yāthā-tathyatas arthān vyadadhāt(√aor.) śāśvatībhyas samābhyas


9. Те, которые почитают авидью (невежество), погружаются в ослепляющий тамас (невежество),
Поэтому те, которые наслаждаются в знании (Мир Богов (BhUp 1.5.16.), [погружаются] в еще больший (bhūyas) тамас (невежество).


अन्धं तमः प्रविशन्ति येऽविद्यामुपासते ।
ततो भूय इव ते तमो य उ विद्यायां रताः ॥९॥

andhaṃ tamaḥ praviśanti ye'vidyāmupāsate ।
tato bhūya iva te tamo ya u vidyāyāṃ ratāḥ ॥9॥

andham tamas praviśanti ye avidyām upāsate
tatas bhūyas iva te tamas ya u vidyāyām ratās


10. Говорят: оно же отличается от знания, говорят: оно отличается от незнания (неведения).
Так мы слышали от мудрецов, которые нам это (то) объяснили (показали).


अन्यदेवाहुर्विद्ययाऽन्यदाहुरविद्यया ।
इति शुश्रुम धीराणां ये नस्तद्विचचक्षिरे ॥१०॥

anyadevāhurvidyayā'nyadāhuravidyayā ।
iti śuśruma dhīrāṇāṃ ye nastadvicacakṣire ॥10॥

anyad eva āhus vidyayā anyad āhus avidyayā
iti śuśruma dhīrāṇām ye nas tad vicacakṣire


11. Кто знает знание и незнание и их обоих вместе,
Смерть незнанием (ритуалами(Shank.)) преодолев, достигает бессмертия знанием.


विद्यां चाविद्यां च यस्तद्वेदोभयं सह ।
अविद्यया मृत्युं तीर्त्वा विद्ययाऽमृतमश्नुते ॥ ११॥

vidyāṃ cāvidyāṃ ca yastadvedobhayaṃ saha ।
avidyayā mṛtyuṃ tīrtvā vidyayā'mṛtamaśnute ॥11॥

vidyām ca avidyām ca yas tad vedā ubhayam saha
avidyayā mṛtyum tīrtvā vidyayā amṛtam aśnute


12. Те, которые почитают непроявленное, погружаются в ослепляющий тамас (невежество),
Поэтому те, которые наслаждаются в проявленном, [погружаются] в еще больший (bhūyas) тамас (невежество).


अन्धं तमः प्रविशन्ति येऽसम्भूतिमुपासते ।
ततो भूय इव ते तमो य उ सम्भूत्यां रताः ॥ १२॥

andhaṃ tamaḥ praviśanti ye'sambhūtimupāsate ।
tato bhūya iva te tamo ya u sambhūtyāṃ ratāḥ ॥12॥

andham tamas praviśanti ye asambhūtim upāsate
tatas bhūyas iva te tamas ya u sambhūtyām(L.) ratās


13. Говорят: оно же отличается от проявленного, говорят: оно отличается от непроявленного.
Так мы слышали от мудрецов, которые нам это(то) объяснили (показали).


अन्यदेवाहुः सम्भवादन्यदाहुरसम्भवात् ।
इति शुश्रुम धीराणां ये नस्तद्विचचक्षिरे ॥१३॥

anyadevāhuḥ sambhavādanyadāhurasambhavāt ।
iti śuśruma dhīrāṇāṃ ye nastadvicacakṣire ॥13॥

anyad evā āhus sambhavāt anyad āhus asambhavāt
iti śuśruma dhīrāṇām ye nas tad vicacakṣire


14. Кто знает то проявленное (сущее) и уничтоженное (несущее) и их обоих вместе,
смерть уничтоженным (несущим) преодолев, достигает бессмертия проявленным.


सम्भूतिं च विनाशं च यस्तद्वेदोभयं सह ।
विनाशेन मृत्युं तीर्त्वा सम्भूत्याऽमृतमश्नुते ॥ १४॥

sambhūtiṃ ca vināśaṃ ca yastadvedobhayaṃ saha ।
vināśena mṛtyuṃ tīrtvā sambhūtyā'mṛtamaśnute ॥14॥

sambhūtim ca vināśam ca yas tad vedā ubhayam saha
vināśena mṛtyum tīrtvā sambhūtyā amṛtam aśnute


15. Лик истины же скрыт золотым диском Солнца.
Раскрой его, о Пушан (Солнце), чтобы [мною, соблюдающим] истинную дхарму, он был увиден.


हिरण्मयेन पात्रेण सत्यस्यापिहितं मुखम् ।
तत्त्वं पूषन्नपावृणु सत्यधर्माय दृष्टये ॥१५॥

hiraṇmayena pātreṇa satyasyāpihitaṃ mukham ।
tattvaṃ pūṣannapāvṛṇu satyadharmāya dṛṣṭaye ॥15॥

hiraṇmayena pātreṇa satyasya api hitam mukham
tat tvam pūṣann apāvṛṇu satya-dharmāya dṛṣṭaye


16. О Пушан (Солнце), первый мудрец, Яма, Солнце, потомок Праджапати, распространи [свои] лучи и сосредоточь [свою] яркость.
Эту твою форму, самую лучшую, ту я наблюдаю. Я есть тот Пуруша. / Который тот Пуруша (Прана, интеллект, Атма), тот есть я.


पूषन्नेकर्षे यम सूर्य प्राजापत्यव्यूह रश्मीन् समूह तेजः ।
यत्ते रूपं कल्याणतमं तत्ते पश्यामियोऽसावसौ पुरुषः सोऽहमस्मि ॥१६॥

pūṣannekarṣe yama sūrya prājāpatyavyūha raśmīn samūha tejaḥ ।
yatte rūpaṃ kalyāṇatamaṃ tatte paśyāmiyo'sāvasau puruṣaḥ so'hamasmi ॥16॥

pūṣann eka rṣe yama sūrya prājāpatya vyūha raśmīn samūha tejas
yat te rūpam kalyāṇa tamam tat te paśyāmi yas asau asau puruṣas sas aham asmi


17. Это тело закончится пеплом, дыхание [достигнет] бессмертного ветра.
Ом! Ум (kratas), помни сделанное, помни. Ум, помни сделанное, помни.


वायुरनिलममृतमथेदं भस्मान्तं शरीरम् ।
ॐ क्रतो स्मर कृतं स्मर क्रतो स्मर कृतं स्मर ॥१७॥

vāyuranilamamṛtamathedaṃ bhasmāntaṃ śarīram ।
oṃ krato smara kṛtaṃ smara krato smara kṛtaṃ smara ॥17॥

vāyus anilam amṛtam atha idaṃ bhasma-antaṃ śarīram
oṃ kratas smara kṛtam smara kratas smara kṛtam smara


18. О Агни, веди нас лучшим путем к процветанию. О Свет, знающий все пути (деяния (Shank.).
Избавь нас от искушения. Тебе воздадим величайшую хвалу (высказывание с твоим именем).

अग्ने नय सुपथा राये अस्मान्विश्वानि देव वयुनानि विद्वान् ।
युयोध्यस्मज्जुहुराणमेनो भूयिष्ठां ते नम उक्तिं विधेम ॥१८॥

agne naya supathā rāye asmān viśvāni deva vayunāni vidvān ।
yuyodhyasmajjuhurāṇameno bhūyiṣṭhāṃ te namauktiṃ vidhema ॥18॥

agne naya supathā rāye asmāt viśvāni deva vayunāni vidvān
yuyodhi(imp.) asmat juhurāṇam enas bhūyiṣṭhām te namas uktim vidhema


Так [заканчивается] Иша Упанишада.


॥ इति ईशोपनिषत् ॥

॥ iti īśopaniṣat ॥


(Иша Упанишада содержится в Шукла-Яджур-Веде.)


Авторы перевода Иша Упанишады:

  • Виктор Кочергин
  • Владимир Леонченко
  • Иван Толчельников