Мандукья Упанишада

माण्डूक्योपनिषत्

ॐ भद्रं कर्णेभिः श‍ृणुयाम देवा भद्रं पश्येमाक्षभिर्यजत्राः ।
स्थिरैरङ्गैस्तुष्टुवांसस्तनूभिर्व्यशेम देवहितं यदायुः ॥

भद्रं नो अपि वातय मनः ॥

ॐ शान्तिः शान्तिः शान्तिः ।

॥ अथ माण्डूक्योपनिषत् ॥

हरिः ॐ ।
ॐ इत्येतदक्षरमिदꣳ सर्वं तस्योपव्याख्यानं
भूतं भवद् भविष्यदिति सर्वमोङ्कार एव
यच्चान्यत् त्रिकालातीतं तदप्योङ्कार एव ॥ १॥

सर्वं ह्येतद् ब्रह्मायमात्मा ब्रह्म सोऽयमात्मा चतुष्पात् ॥ २॥

जागरितस्थानो बहिष्प्रज्ञः सप्ताङ्ग एकोनविंशतिमुखः
स्थूलभुग्वैश्वानरः प्रथमः पादः ॥ ३॥

स्वप्नस्थानोऽन्तःप्रज्ञः सप्ताङ्ग एकोनविंशतिमुखः
प्रविविक्तभुक्तैजसो द्वितीयः पादः ॥ ४॥

यत्र सुप्तो न कञ्चन कामं कामयते न कञ्चन स्वप्नं
पश्यति तत् सुषुप्तम् । सुषुप्तस्थान एकीभूतः प्रज्ञानघन
एवानन्दमयो ह्यानन्दभुक् चेतोमुखः प्राज्ञस्तृतीयः पादः ॥ ५॥

एष सर्वेश्वरः एष सर्वज्ञ एषोऽन्तर्याम्येष योनिः सर्वस्य
प्रभवाप्ययौ हि भूतानाम् ॥ ६॥

नान्तःप्रज्ञं न बहिष्प्रज्ञं नोभयतःप्रज्ञं न प्रज्ञानघनं
न प्रज्ञं नाप्रज्ञम् । अदृष्टमव्यवहार्यमग्राह्यमलक्षणं
अचिन्त्यमव्यपदेश्यमेकात्मप्रत्ययसारं प्रपञ्चोपशमं
शान्तं शिवमद्वैतं चतुर्थं मन्यन्ते स आत्मा स विज्ञेयः ॥ ७॥

सोऽयमात्माध्यक्षरमोङ्कारोऽधिमात्रं पादा मात्रा मात्राश्च पादा
अकार उकारो मकार इति ॥ ८॥

जागरितस्थानो वैश्वानरोऽकारः प्रथमा मात्राऽऽप्तेरादिमत्त्वाद्
वाऽऽप्नोति ह वै सर्वान् कामानादिश्च भवति य एवं वेद ॥ ९॥

स्वप्नस्थानस्तैजस उकारो द्वितीया मात्रोत्कर्षात्
उभयत्वाद्वोत्कर्षति ह वै ज्ञानसन्ततिं समानश्च भवति
नास्याब्रह्मवित्कुले भवति य एवं वेद ॥ १०॥

सुषुप्तस्थानः प्राज्ञो मकारस्तृतीया मात्रा मितेरपीतेर्वा
मिनोति ह वा इदं सर्वमपीतिश्च भवति य एवं वेद ॥ ११॥

अमात्रश्चतुर्थोऽव्यवहार्यः प्रपञ्चोपशमः शिवोऽद्वैत
एवमोङ्कार आत्मैव संविशत्यात्मनाऽऽत्मानं य एवं वेद ॥ १२॥

॥ इति माण्डूक्योपनिषत् समाप्ता ॥

māṇḍūkyopaniṣat

oṃ bhadraṃ karṇebhiḥ śa‍ṛṇuyāma devā bhadraṃ paśyemākṣabhiryajatrāḥ ।
sthirairaṅgaistuṣṭuvāṃsastanūbhirvyaśema devahitaṃ yadāyuḥ ॥

bhadraṃ no api vātaya manaḥ ॥

oṃ śāntiḥ śāntiḥ śāntiḥ ।

॥ atha māṇḍūkyopaniṣat ॥

hariḥ oṃ ।
oṃ ityetadakṣaramida sarvaṃ tasyopavyākhyānaṃ
bhūtaṃ bhavad bhaviṣyaditi sarvamoṅkāra eva
yaccānyat trikālātītaṃ tadapyoṅkāra eva ॥ 1॥

sarvaṃ hyetad brahmāyamātmā brahma so'yamātmā catuṣpāt ॥ 2॥

jāgaritasthāno bahiṣprajñaḥ saptāṅga ekonaviṃśatimukhaḥ
sthūlabhugvaiśvānaraḥ prathamaḥ pādaḥ ॥ 3॥

svapnasthāno'ntaḥprajñaḥ saptāṅga ekonaviṃśatimukhaḥ
praviviktabhuktaijaso dvitīyaḥ pādaḥ ॥ 4॥

yatra supto na kañcana kāmaṃ kāmayate na kañcana svapnaṃ
paśyati tat suṣuptam । suṣuptasthāna ekībhūtaḥ prajñānaghana
evānandamayo hyānandabhuk cetomukhaḥ prājñastṛtīyaḥ pādaḥ ॥ 5॥

eṣa sarveśvaraḥ eṣa sarvajña eṣo'ntaryāmyeṣa yoniḥ sarvasya
prabhavāpyayau hi bhūtānām ॥ 6॥

nāntaḥprajñaṃ na bahiṣprajñaṃ nobhayataḥprajñaṃ na prajñānaghanaṃ
na prajñaṃ nāprajñam । adṛṣṭamavyavahāryamagrāhyamalakṣaṇaṃ
acintyamavyapadeśyamekātmapratyayasāraṃ prapañcopaśamaṃ
śāntaṃ śivamadvaitaṃ caturthaṃ manyante sa ātmā sa vijñeyaḥ ॥ 7॥

so'yamātmādhyakṣaramoṅkāro'dhimātraṃ pādā mātrā mātrāśca pādā
akāra ukāro makāra iti ॥ 8॥

jāgaritasthāno vaiśvānaro'kāraḥ prathamā mātrā''pterādimattvād
vā''pnoti ha vai sarvān kāmānādiśca bhavati ya evaṃ veda ॥ 9॥

svapnasthānastaijasa ukāro dvitīyā mātrotkarṣāt
ubhayatvādvotkarṣati ha vai jñānasantatiṃ samānaśca bhavati
nāsyābrahmavitkule bhavati ya evaṃ veda ॥ 10॥

suṣuptasthānaḥ prājño makārastṛtīyā mātrā miterapītervā
minoti ha vā idaṃ sarvamapītiśca bhavati ya evaṃ veda ॥ 11॥

amātraścaturtho'vyavahāryaḥ prapañcopaśamaḥ śivo'dvaita
evamoṅkāra ātmaiva saṃviśatyātmanā''tmānaṃ ya evaṃ veda ॥ 12॥

॥ iti māṇḍūkyopaniṣat samāptā ॥