санкхья (Поиск по тегам)

Таттвы (Санкхья и Шиваизм)

Таттва

(санскр. तत्त्व tad(то) + ^tva(суффикс абстракции)) — тойство, таковость, истинная сущность бытия или качество всего, уровни творения.

Термин «таттва» употребляется в Шиваизме, санкхье, а также других философских школах.
В Санкхье упомянуты 25 таттв, в Шиваизме — 36 таттв(25 из Санкхьи + добавлены 11 более тонких).

Таттвы (Санкхья и Шиваизм)

1,2 paramaśiva — высший Шива


1. śiva — Шива — это принцип (таттва), из которого все произошло, все поддерживается в нем, и все растворяется в нем. Шива — это пространство, это сознание.

Нет никакого способа, которым вы можете даже выйти из Шивы в любое время, потому что Шива — это высшее благо всего творения. Тело Шивы изображено синим, потому что синий цвет означает небо, всепроникающую бесконечность, которая не имеет границ и формы.

Сознание, которое есть блаженство и невинность, сознание, которое есть даритель бесстрастия — это Шива. Весь мир движется в благоприятном ритме невинности и разума — это Шива.

Постоянный и вечный источник энергии, вечное состояние бытия, единственный и неповторимый — это Шива.

Душа (всего) называется Шива – нет разницы между душой и Шивой.

Одно и то же сознание присутствует в каждом существе в этом творении! Нет более тонкого, чем это.

У Этого нет формы, но Оно существует во всех формах(Рудра-абхишекам). Это никогда не начиналось и никогда не закончится.

2. śakti — Шакти-таттва — это воля и сила Шивы.

Амба, Амбика, Гаури, Джнянамбика, Дурга, Кали, Раджешвари, Трипурасундари, все это — имена Шакти.
Сама же Шакти — чистое, блаженное Сознание, Она — сама Природа, рожденная животворящей игрой Ее мысли.

Культ Шакти — это осознание Бога как Вселенской Матери.

Шива и Шакти едины в Своей сущности.
В первых строках «Рагхувамши», написанной Калидасой, сказано, что Шакти и Шива соотносятся друг с другом, как слово и его смысл.

Без Шивы Шакти не может существовать, но без Шакти Шива не может выразить Себя

na hi śaktiḥ śivād bhedam āmarśayet — Пара-тримщика-виварана Абхинавагупты.

3-5 anatāśritaśiva — отстраненный(независимый) Шива


3. sadāśiva(sādākhya) — Садашива — вечный Шива. Желание быть вечным. Сознание «Я есть Это». Доминирует аспект «Я». Аспект «Это» (вселенная) всё ещё является туманным и неразвитым

4. īśvara — Ишвара — появляется jñānaśakti — познание себя, как господа. Сознание здесь — «Это есть Я». Преобладает аспект «Это». Аспект «Я» все ещё присутствует, но Он ошеломлён отчетливой вселенной, разворачивающейся перед Ним.

5. sadvidyā(śuddhavidyā) — Садвидья — Господь как «Реальное» или «Чистое» знание. Способность приобретать любую форму. kriyāśakti(сила действия). Сознание сбалансировано между «Я» и «Это». Понимание и различение «Я есть Я», «Это есть Это». Единство в различии: есть вселенная «Это», которая отдельна от śiva «Я», в это же время имеется начальное единство.

6-36 āṇavamala — неделимое(начальное) загрязнение.


Производит остальные таттвы, в которых появляется различие и двойственность.

6. māyā — сила Ишвары творить мир. māyā маскирует истинную природу Шивы. Бесконечное «Я» превращается в личность с ограничениями. māyātattva производит māyīyamala и kārmamala. Эти загрязнения привносят больше различий(bheda) и привязанность к действиям(карма).

7-11 kañcuka — Канчуки возникают в результате ограничения майей

Пять атрибутов присущих Абсолюту, ограничиваются майей: блаженство(ānandaśakti), всемогущество(kriyaśakti), сознание(cicchakti — cit śakti), всезнание(jñānaśakti) и силы воли(icchāśakti).

7. kāla — время. Сила блаженства(ānandaśakti) сжимается временем. Появляется ошибочное представление: «Я не вечен, моя жизнь конечна».

8. kalā — ограниченность сознания (Essence Of The Exact Reality Or Paramarthasara Of Abhinavagupta B. N. Pandit — 16). Всемогущество(kriyaśakti) сжимается ограниченным сознанием. Появляется заблуждение: «Я не могу сделать это или то и т.д. У меня есть ограничения». Эта таттва является источником будущего закона причинно-следственных связей.

9. niyati — причинно-следственная связь (Essence Of The Exact Reality Or Paramarthasara Of Abhinavagupta B. N. Pandit — 16). Абсолютное сознание (ciссhakti) сжимается, появляется наблюдаемое и наблюдатель. Между наблюдаемым и наблюдателем возникают отношения, порождающие карму. Появляется закон причины и следствия.

10. vidyā — ограниченное знание. Всезнание (jñānaśakti) сжимается, появляется модель: «Мое знание ограничено, я это не знаю». Абсолютное знание подменяется мирским знанием.

11. rāga — страсть, окрашенность. Сила воли (icchāśakti) сжимается, появляются привязанности и страстные желания. Воля ограничивается желанием: «У меня этого нет, хочу владеть этим». Возникает привязанность к объектам желаний.

25 таттв, перечисленных в Санкхья Карике


1. puruṣa — свидетель, единственность, нейтральность, свойство быть наблюдателем и пребывающим в недеянии. (Sk-19.)

2. prakṛti — имеющее причину, невечное, не распространенное(повсюду), подвижное, многообразное, опирающееся (на что-то), состоящее из частей, зависимое. (Sk 10.)

3-5 antarkaraṇa — внутренний психический орган сознания(citta)


3. buddhi(mahat) — интеллект — (способность) принимать решения. Праведность, знание, бесстрастие, сверхспособности — его саттвичные качества(форма).(Sk 23.) Из Пракрити (происходит) Высший (интеллект), из него — самость, и из нее — множество из шестнадцати частей (Sk 22.)

4. ahaṃkara(asmitā) — самость — это отнесение (опыта) к себе. Из него разворачивается двухчастное творение, множество из одиннадцати и пять танматр. (Sk 24.)

5. manas — ум (обладает) сущностью обоих: (он) повелевает (органами) и является органом по причине общих свойств (Sk 27.)

6-15 Внешний инструментарий (Sk 33)

6-10 jñānendriya — органы восприятия (Sk 26)


6. śrotra(śravaṇa) — слух, уши.

7. tvak — осязание, кожа.

8. cakṣus — зрение, глаза.

9. jihvā(rasanā) — вкус, язык.

10. ghrāṇa — обоняние, нос.

11-15 karmendriya — органы действия (Sk 26)


11. vāk — голосовой аппарат

12. pāni — руки

13. pāda — ноги

14. pāyu — анус

15. upastha — органы воспроизводства

5 Танматр. Свойства веществ, которые могут ощущаться органами.


16. śabda — звук. Позволяет распознавать разные звуковые вибрации.

17. sparśa — касание. Тактильные ощущения при физическом взаимодействии с предметами.

18. rūpa — форма. Внешний облик, определяется размером и цветом. Фенотип — совокупность внешних признаков.

19. rasa — вкус. Распознание 6 вкусов (сладкий, соленый, кислый, острый, горький, вяжущий).

20. gandha — запах. Распознавание различных запахов.

5 грубых элементов (панчамахабхута):


21. ākāśa — эфир. Трёхмерная структура, пространство, в котором существует весь физический мир.

22. vāyu — ветер, воздух. Любое вещество, находящееся в газообразном состоянии.

23. agni(tejas) — огонь. Всё, содержащее тепло и цвет.

24. āpas — вода. Любое вещество в жидком состоянии.

25. pṛthivī — земля. Любое вещество в твердом состоянии.

Таттвы в кашмирском шиваизме

В кашмирском шиваизме таттвы классифицируются на 3 группы:
  1. Шуддха(чистые) таттвы — Шива, Шакти, Садашива, Ишвара, Садвидья.
  2. Шуддха-ашуддха таттвы: Все от майи до нияти (канчука таттвы).
  3. Ашуддха таттвы — все остальные от Пуруши до пртхви(земли).

Перевод Санкхья Карики(Шастры)

Закончились 9 месяцев перевода. Первый перевод на русский язык(среди всех переводов) с разбором морфологии и санскритских композитов(сложных слов), без которых перевод бесполезен.

Перевод подстрочный.

В переводе активно участвовали:
  • Виктор Кочергин
  • Владимир Леонченко
  • Иван Толчельников

Перевод Санкхья Карики(Шастры) скачать


Перевод Санкхья Карики

Санкхья шастра - комментарии и перевод

Санкхья является основополагающей наукой для философии Йоги.

Санкхья шастра текст

Санкхья Карика Шастра текст

Ниже представлены найденные тексты комментариев Гаудапады, Вачаспати Мишры и других авторов и современный перевод Майкла Нили:

Файлы загружены в виде PDF и доступны для скачивания с нашего сервера по ссылкам:

Скачать Санкхья шастра

  1. Санкхья Карика Шастра — комментарий Гаудапады
  2. Санкхья Карика Шастра — комментарий и перевод Вачаспати Мишры
  3. Санкхья Карика Шастра — комментарий и перевод Нараяны Тиртхи
  4. Санкхья Карика Шастра — комментарий и перевод Юкти Дипика:
    1, 2, 3, 4, 5, 6, 7, 8, 9, 10, 11, 12, 13, 14, 15
  5. Санкхья Карика Шастра — комментарий Парамартхи
  6. Санкхья Карика Шастра — перевод Майкла Нили


Комментарии Санкхьи Карики Шастры и Таттва Каумуди на санскрите

Два основных комментария, которых я не нашел на английском языке, — это «Джаямангала» Шанкары и «Матхары Вритти».
Эти комментарии вы можете прочитать на санскрите. Это одни из старейших комментариев «Самкхья Карики»:
  1. Санкхья Карика Шастра — комментарий Гаудапады (санскрит)
  2. Санкхья Карика Шастра — комментарий Вачаспати Мишры (Таттва Каумуди) (санскрит)
  3. Санкхья Карика Шастра — комментарий Джаямангалы (санскрит)
  4. Санкхья Карика Шастра — комментарий Матхары Вритти (санскрит)

Санкхья Карика (saṃkhya karika)

ईश्वरकृष्णस्य सांख्यकारिका
साङ्ख्य कारिका — ईश्वरकृष्ण sāṅkhya kārikā īśvarakṛṣṇa

दुःखत्रयाभिघाताज् जिज्ञासा तदप१घातके हेतौ । duḥkhatrayābhighātāj jijñāsā tadap1ghātake hetau ।
दृष्टे सापार्था चेन् नैकान्तात्यन्ततोऽभावात् ॥ १॥ dṛṣṭe sāpārthā cen naikāntātyantato.bhāvāt ॥ 1 ॥

दृष्टवदानुश्रविकः स ह्यविशुद्धि१ क्षयातिशययुक्तः । dṛṣṭavadānuśravikaḥ sa hyaviśuddhi1 kṣayātiśayayuktaḥ ।
तद्विपरीतः श्रेयान् व्यक्ताव्यक्तज्ञविज्ञानात् ॥ २॥ tadviparītaḥ śreyān vyaktāvyaktajñavijñānāt ॥ 2 ॥

मूलप्रकृतिरविकृतिर्महदाद्याः१ प्रकृतिविकृतयः सप्त । mūlaprakṛtiravikṛtirmahadādyāḥ1 prakṛtivikṛtayaḥ sapta ।
षोडशकस्तु विकारो न प्रकृतिर्न विकृतिः पुरुषः ॥ ३॥ ṣoḍaśakastu vikāro na prakṛtirna vikṛtiḥ puruṣaḥ ॥ 3 ॥

दृष्टमनुमानमाप्तवचनं च१ सर्वप्रमाणसिद्धत्वात् । dṛṣṭamanumānamāptavacanaṁ c1 sarvapramāṇasiddhatvāt ।
त्रिविधं प्रमाणमिष्टं प्रमेयसिद्धिः प्रमाणाद्धि ॥ ४॥ trividhaṁ pramāṇamiṣṭaṁ prameyasiddhiḥ pramāṇāddhi ॥ 4 ॥

प्रतिविषयाध्यवसायो दृष्टं त्रि१विधमनुमानमाख्यातम्। prativiṣayādhyavasāyo dṛṣṭaṁ tri1vidhamanumānamākhyātam
तल्लिङ्गलिङ्गि२पूर्वकमाप्तश्रुतिराप्तवचनं तु३ ॥ ५॥ talliṅgaliṅgi2pūrvakamāptaśrutirāptavacanaṁ tu3 ॥ 5 ॥

सामान्यतस्तु दृष्टादतीन्द्रियाणां प्रतीतिर१नुमानात् । sāmānyatastu dṛṣṭādatīndriyāṇāṁ pratītir1numānāt ।
तस्मादपिचासिद्धं परोऽक्षमाप्तागमात् सिद्धं२ ॥ ६॥ tasmādapicāsiddhaṁ paro.kṣamāptāgamāt siddhaṁ2 ॥ 6 ॥

अतिदूरात् सामीप्यादिन्द्रियघातान् मनोऽनवस्थानात् । atidūrāt sāmīpyādindriyaghātān mano.navasthānāt ।
सौक्ष्म्याद् व्यवधानादभिभवात् समानाभिहारच्च ॥ ७॥ saukṣmyād vyavadhānādabhibhavāt samānābhihāracca ॥ 7 ॥

सौक्ष्म्यात् तदनुपलब्धिर्नाभावात् कार्यतस्तदुपलब्धिः १ । saukṣmyāt tadanupalabdhirnābhāvāt kāryatastadupalabdhiḥ 1 ।
महदादि तच्च२ कार्यं प्रकृतिविरूपं सरूपं३ च ॥ ८॥ mahadādi tacc2 kāryaṁ prakṛtivirūpaṁ sarūpaṁ3 ca ॥ 8 ॥

असदकरणादुपादानग्रहणात् सर्वसम्भवाभावात् । asadakaraṇādupādānagrahaṇāt sarvasambhavābhāvāt ।
शक्तस्य शक्यकरणात् कारणभावाच्च सत्कार्यम् ॥ ९॥ śaktasya śakyakaraṇāt kāraṇabhāvācca satkāryam ॥ 9 ॥

हेतुमदनित्यमव्यापि सक्रियमनेकमाश्रितं लिङ्गम् । hetumadanityamavyāpi sakriyamanekamāśritaṁ liṅgam ।
सावयवं परतन्त्रं व्यक्तं विपरीतमव्यक्तम् ॥ १०॥ sāvayavaṁ paratantraṁ vyaktaṁ viparītamavyaktam ॥ 10 ॥

त्रिगुणमविवेकि विषयः सामान्यमचेतनं प्रसवधर्मि । triguṇamaviveki viṣayaḥ sāmānyamacetanaṁ prasavadharmi ।
व्यक्तं तथा प्रधानं तद्विपरीतस्तथा च पुमान् ॥ ११॥ vyaktaṁ tathā pradhānaṁ tadviparītastathā ca pumān ॥ 11 ॥

प्रीत्यप्रीतिविषादात्मकाः प्रकाशप्रवृत्ति१नियमार्थाः । prītyaprītiviṣādātmakāḥ prakāśapravṛtti1niyamārthāḥ ।
अन्योऽन्याभिभवाश्रय जननमिथुनवृत्तयश्च गुणाः ॥ १२॥ anyo.nyābhibhavāśraya jananamithunavṛttayaśca guṇāḥ ॥ 12 ॥

सत्त्वं लघु प्रकाशकमिष्टमुपष्टम्भकं १,२ चलं च रजः । sattvaṁ laghu prakāśakamiṣṭamupaṣṭambhakaṁ 1 2 calaṁ ca rajaḥ ।
गुरु वरणकमेव तमः प्रदीपवच्चार्थतो वृत्तिः ॥ १३॥ guru varaṇakameva tamaḥ pradīpavaccārthato vṛttiḥ ॥ 13 ॥

अविवेक्यादि हि सिद्धं१ त्रैगुण्यात् तद्विपर्यया२भावात् । avivekyādi hi siddhaṁ1 traiguṇyāt tadviparyayā2bhāvāt ।
कारणगुणात्मकत्वात् कार्यस्याव्यक्तमपि सिद्धम् ॥ १४॥ kāraṇaguṇātmakatvāt kāryasyāvyaktamapi siddham ॥ 14 ॥

भेदानां परिमाणात् समन्वयाच्छक्तितः प्रवृत्तेश्च । bhedānāṁ parimāṇāt samanvayācchaktitaḥ pravṛtteśca ।
कारणकार्यविभागादविभागाद् वैश्वरूपस्य१ १५॥ kāraṇakāryavibhāgādavibhāgād vaiśvarūpasy1 15 ॥

कारणमस्त्यव्यक्तं प्रवर्तते त्रिगुणतः समुदयाच्च१ । kāraṇamastyavyaktaṁ pravartate triguṇataḥ samudayācc1 ।
परिणामतः२ सलिलवत् प्रतिप्रति३गुणाश्रय४विशेषात् ॥ १६॥ pariṇāmataḥ2 salilavat pratiprati3guṇāśray4viśeṣāt ॥ 16 ॥

सङ्घातपरार्थत्वात् त्रिगुणादिविपर्ययादधिष्ठानात् । saṅghātaparārthatvāt triguṇādiviparyayādadhiṣṭhānāt ।
पुरुषोऽस्ति भोक्तृभावात् कैवल्यार्थं१ प्रवृत्तेश्च ॥ १७॥ puruṣo.sti bhoktṛbhāvāt kaivalyārthaṁ1 pravṛtteśca ॥ 17 ॥

जनन१मरणकरणानां प्रतिनियमादयुगपत् प्रवृत्तेश्च । janan1maraṇakaraṇānāṁ pratiniyamādayugapat pravṛtteśca ।
पुरुषबहुत्वं सिद्धं त्रैगुण्य२विपर्ययाच्चैव ॥ १८॥ puruṣabahutvaṁ siddhaṁ traiguṇy2viparyayāccaiva ॥ 18 ॥

तस्माच्च विपर्यासात्१ सिद्धं साक्षित्वमस्य पुरुषस्य । tasmācca viparyāsāt1 siddhaṁ sākṣitvamasya puruṣasya ।
कैवल्यं माध्यस्थ्यं द्रष्टृत्वमकर्तृभावश्च २,३ ॥ १९॥ kaivalyaṁ mādhyasthyaṁ draṣṭṛtvamakartṛbhāvaśca 2 3 ॥ 19 ॥

तस्मात् तत्संयोगादचेतनं चेतनावदिव लिङ्गम् । tasmāt tatsaṁyogādacetanaṁ cetanāvadiva liṅgam ।
गुण१कर्तृत्वे च२ तथा कर्तेव भवत्यु३दासीनः४ ॥ २०॥ guṇ1kartṛtve c2 tathā karteva bhavatyu3dāsīnaḥ4 ॥ 20 ॥

पुरुषस्य दर्शनार्थं कैवल्यार्थं१ तथा प्रधानस्य । puruṣasya darśanārthaṁ kaivalyārthaṁ1 tathā pradhānasya ।
पङ्ग्वन्धवदुभयोरपि संयोगस्तत्कृतः सर्गः ॥ २१॥ paṅgvandhavadubhayorapi saṁyogastatkṛtaḥ sargaḥ ॥ 21 ॥

प्रकृतेर्महांस्ततोऽहङ्कारस्तस्माद् गणश्च१ षोडशकः । prakṛtermahāṁstato.haṅkārastasmād gaṇaśc1 ṣoḍaśakaḥ ।
तस्मादपि षोडशकात् पञ्चभ्यः पञ्च भूतानि ॥ २२॥ tasmādapi ṣoḍaśakāt pañcabhyaḥ pañca bhūtāni ॥ 22 ॥

अध्यवसायो बुद्धिर्धर्मो ज्ञानं विरागाइश्वर्यम् । adhyavasāyo buddhirdharmo jñānaṁ virāgāiśvaryam ।
सात्त्विकमेतद्रूपं तामसमस्माद् विपर्यस्तम् ॥ २३॥ sāttvikametadrūpaṁ tāmasamasmād viparyastam ॥ 23 ॥

अभिमानोऽहङ्कारस्तस्माद् द्विविधः प्रवर्तते सर्गः । abhimāno.haṅkārastasmād dvividhaḥ pravartate sargaḥ ।
एकादशकश्च गणस्त१न्मात्रः२ पञ्चकश्चैव३ ॥ २४॥ ekādaśakaśca gaṇast1nmātraḥ2 pañcakaścaiv3 ॥ 24 ॥

सात्त्विकैकादशकः प्रवर्तते वैकृतादहङ्कारात् । sāttvikaikādaśakaḥ pravartate vaikṛtādahaṅkārāt ।
भूतादेस्तन्१मात्रः स तामसस्तैजसादुभयम् ॥ २५॥ bhūtādestan1mātraḥ sa tāmasastaijasādubhayam ॥ 25 ॥

बुद्धीन्द्रियाणि चक्षुः१ श्रोत्रघ्राणरसन२त्वगाख्यानि३ । buddhīndriyāṇi cakṣuḥ1 śrotraghrāṇarasan2tvagākhyāni3 ।
वाक्पाणिपादपायूपस्थान्४ कर्मेन्द्रियान्याहुः ॥ २६॥ vākpāṇipādapāyūpasthān4 karmendriyānyāhuḥ ॥ 26 ॥

उभयात्मकमत्र मनः सङ्कल्पकमिन्द्रियं च साधर्म्यात् । ubhayātmakamatra manaḥ saṅkalpakamindriyaṁ ca sādharmyāt ।
गुणपरिणामविशेषान् नानात्वं बाह्य२भेदाच्च३,१ ॥ २७॥ guṇapariṇāmaviśeṣān nānātvaṁ bāhy2bhedācc3 1 ॥ 27 ॥

शब्दादिषु१ पञ्चानामालोचनमात्रमिष्यते वृत्तिः । śabdādiṣu1 pañcānāmālocanamātramiṣyate vṛttiḥ ।
वचनादानविहरणोत्सर्गानन्दाश्च२ पञ्चानाम् ॥ २८॥ vacanādānaviharaṇotsargānandāśc2 pañcānām ॥ 28 ॥

स्वालक्षण्यं१ वृत्तिस्त्रयस्य सैषा भवत्यसामान्या । svālakṣaṇyaṁ1 vṛttistrayasya saiṣā bhavatyasāmānyā ।
सामान्यकरणवृत्तिः प्राणाद्या वायवः पञ्च ॥ २९॥ sāmānyakaraṇavṛttiḥ prāṇādyā vāyavaḥ pañca ॥ 29 ॥

युगपच्चतुष्टयस्य तु१ वृत्तिः क्रमशश्च तस्य निर्दिष्टा । yugapaccatuṣṭayasya tu1 vṛttiḥ kramaśaśca tasya nirdiṣṭā ।
दृष्टे तथाप्यदृष्टे त्रयस्य तत्पूर्विका वृत्तिः ॥ ३०॥ dṛṣṭe tathāpyadṛṣṭe trayasya tatpūrvikā vṛttiḥ ॥ 30 ॥

स्वां स्वां प्रतिपद्यन्ते परस्पराकूतहेतुकां१ वृत्तिम् । svāṁ svāṁ pratipadyante parasparākūtahetukāṁ1 vṛttim ।
पुरुषार्थैव हेतुर्न केनचित् कार्यते करणम् ॥ ३१॥ puruṣārthaiva heturna kenacit kāryate karaṇam ॥ 31 ॥

करणं त्रयोदशविधं तदाहरण१धारणप्रकाशकरम् । karaṇaṁ trayodaśavidhaṁ tadāharaṇ1dhāraṇaprakāśakaram ।
कार्यं च तस्य दशधाहार्यं धार्यं प्रकाश्यं च ॥ ३२॥ kāryaṁ ca tasya daśadhāhāryaṁ dhāryaṁ prakāśyaṁ ca ॥ 32 ॥

अन्तःकरणं त्रिविधं दशधा बाह्यं त्रयस्य विषयाख्यम् । antaḥkaraṇaṁ trividhaṁ daśadhā bāhyaṁ trayasya viṣayākhyam ।
साम्प्रतकालं बाह्यं त्रिकालमाभ्य१न्तरं करणम् ॥ ३३॥ sāmpratakālaṁ bāhyaṁ trikālamābhy1ntaraṁ karaṇam ॥ 33 ॥

बुद्धीन्द्रियाणि तेषां पञ्च विशेषाविशेषविषयाणि१ । buddhīndriyāṇi teṣāṁ pañca viśeṣāviśeṣaviṣayāṇi1 ।
वाग्भवति शब्दविषया शेषाणि तु२ पञ्चविषयाणि१ ॥ ३४॥ vāgbhavati śabdaviṣayā śeṣāṇi tu2 pañcaviṣayāṇi1 ॥ 34 ॥

सान्तःकरणा बुद्धिः सर्वं विषयमवगाहते यस्मात् । sāntaḥkaraṇā buddhiḥ sarvaṁ viṣayamavagāhate yasmāt ।
तस्मात् त्रिविधं करणं द्वारि द्वाराणि शेषाणि ॥ ३५॥ tasmāt trividhaṁ karaṇaṁ dvāri dvārāṇi śeṣāṇi ॥ 35 ॥

एते प्रदीपकल्पाः परस्परविलक्षणा गुणविशेषाः । ete pradīpakalpāḥ parasparavilakṣaṇā guṇaviśeṣāḥ ।
कृत्स्नं पुरुषस्यार्थं प्रकाश्य बुद्धौ प्रयच्छन्ति ॥ ३६॥ kṛtsnaṁ puruṣasyārthaṁ prakāśya buddhau prayacchanti ॥ 36 ॥

सर्वं प्रत्युपभोगं यस्मात् पुरुषस्य साधयति बुद्धिः । sarvaṁ pratyupabhogaṁ yasmāt puruṣasya sādhayati buddhiḥ ।
सैव च विशिनष्टि पुनः१ प्रधानपुरुषान्तरं सूक्ष्मम् ॥ ३७॥ saiva ca viśinaṣṭi punaḥ1 pradhānapuruṣāntaraṁ sūkṣmam ॥ 37 ॥

तन्मात्राण्यविशेषास्तेभ्यो भूतानि पञ्च पञ्चभ्यः । tanmātrāṇyaviśeṣāstebhyo bhūtāni pañca pañcabhyaḥ ।
एते स्मृता विशेषाः शान्ता घोराश्च मूढाश्च१ ॥ ३८॥ ete smṛtā viśeṣāḥ śāntā ghorāśca mūḍhāśc1 ॥ 38 ॥

सूक्ष्मा मातापितृजाः सह प्रभूतैस्त्रिधा विशेषाः स्युः । sūkṣmā mātāpitṛjāḥ saha prabhūtaistridhā viśeṣāḥ syuḥ ।
सूक्ष्मास्तेषां नियता मातापितृजा निवर्तन्ते ॥ ३९॥ sūkṣmāsteṣāṁ niyatā mātāpitṛjā nivartante ॥ 39 ॥

पूर्वोत्पन्नमसक्तं नियतं महदादिसूक्ष्मपर्यन्तम् । pūrvotpannamasaktaṁ niyataṁ mahadādisūkṣmaparyantam ।
संसरति निरुपभोगं१ भावैरधि२वासितं लिङ्गम् ॥ ४०॥ saṁsarati nirupabhogaṁ1 bhāvairadhi2vāsitaṁ liṅgam ॥ 40 ॥

चित्रं यथाश्रयमृते स्थाण्वा१दिभ्यो विना यथा२ छाया । citraṁ yathāśrayamṛte sthāṇvā1dibhyo vinā yathā2 chāyā ।
तद्वद् विना विशेषैर्न तिष्ठति३ निराश्रयं लिङ्गम् ॥ ४१॥ tadvad vinā viśeṣairna tiṣṭhati3 nirāśrayaṁ liṅgam ॥ 41 ॥

पुरुषार्थहेतुकमिदं निमित्तनैमित्तिकप्रसङ्गेन । puruṣārthahetukamidaṁ nimittanaimittikaprasaṅgena ।
प्रकृतेर्विभुत्वयोगान् नटवद् व्यवतिष्ठते१ लिङ्गम् ॥ ४२॥ prakṛtervibhutvayogān naṭavad vyavatiṣṭhate1 liṅgam ॥ 42 ॥

सांसिद्धिकाश्च भावाः प्राकृतिका वैकृताश्च धर्माद्याः । sāṁsiddhikāśca bhāvāḥ prākṛtikā vaikṛtāśca dharmādyāḥ ।
दृष्टाः करणाश्रयिणः कार्याश्रयिणश्च कललाद्याः ॥ ४३॥ dṛṣṭāḥ karaṇāśrayiṇaḥ kāryāśrayiṇaśca kalalādyāḥ ॥ 43 ॥

धर्मेण गमनमूर्ध्वं गमनमधस्ताद् भवत्यधर्मेण । dharmeṇa gamanamūrdhvaṁ gamanamadhastād bhavatyadharmeṇa ।
ज्ञानेन चापवर्गो विपर्ययादिष्यते बन्धः ॥ ४४॥ jñānena cāpavargo viparyayādiṣyate bandhaḥ ॥ 44 ॥

वैराग्यात् प्रकृतिलयः संसारो भवति राजसाद्१ रागात् । vairāgyāt prakṛtilayaḥ saṁsāro bhavati rājasād1 rāgāt ।
ऐश्वर्यादविघातो विपर्ययात् तद्विपर्यासः ॥ ४५॥ aiśvaryādavighāto viparyayāt tadviparyāsaḥ ॥ 45 ॥

एष प्रत्ययसर्गो विपर्ययाशक्तितुष्टिसिद्ध्याख्यः । eṣa pratyayasargo viparyayāśaktituṣṭisiddhyākhyaḥ ।
गुणवैषम्य१विमर्दात्२ तस्य च३ भेदास्तु पञ्चाशत् ॥ ४६॥ guṇavaiṣamy1vimardāt2 tasya c3 bhedāstu pañcāśat ॥ 46 ॥

पञ्च विपर्ययभेदा भवन्त्यशक्तेश्च१ करणवैकल्यात् । pañca viparyayabhedā bhavantyaśakteśc1 karaṇavaikalyāt ।
अष्टाविंशतिभेदास्तु२ष्टिर्नवधाष्टधा सिद्धिः ॥ ४७॥ aṣṭāviṁśatibhedāstu2ṣṭirnavadhāṣṭadhā siddhiḥ ॥ 47 ॥

भेदस्तमसोऽष्टविधो मोहस्य च दशविधो महामोहः । bhedastamaso.ṣṭavidho mohasya ca daśavidho mahāmohaḥ ।
१तामिस्रोऽष्टा२दशधा तथा भवत्यन्धतामिस्रः१ ॥ ४८॥ 1tāmisro.ṣṭā2daśadhā tathā bhavatyandhatāmisraḥ1 ॥ 48 ॥

एकादशेन्द्रियवधाः१ सह बुद्धिवधैरशक्तिरुद्दिष्टा२ । ekādaśendriyavadhāḥ1 saha buddhivadhairaśaktiruddiṣṭā2 ।
सप्तदश वधा३ बुद्धेर्वि४पर्ययात्५ तुष्टिसिद्धीनाम् ॥ ४९॥ saptadaśa vadhā3 buddhervi4paryayāt5 tuṣṭisiddhīnām ॥ 49 ॥

आध्यात्मिकाश्चतस्रः१ प्रकृत्युपादानकालभाग्या२ख्याः । ādhyātmikāścatasraḥ1 prakṛtyupādānakālabhāgyā2khyāḥ ।
बाह्या विषयोपरमाच्च पञ्च३ नव४ तुष्टयोऽभिमताः ५ ॥ ५०॥ bāhyā viṣayoparamācca pañc3 nav4 tuṣṭayo.bhimatāḥ 5 ॥ 50 ॥

ऊहः शब्दोऽध्ययनं दुःखविघातास्त्रयः१ सुहृत्प्राप्तिः । ūhaḥ śabdo.dhyayanaṁ duḥkhavighātāstrayaḥ1 suhṛtprāptiḥ ।
दानं च सिद्धयोऽष्टौ२ सिद्धेः३ पूर्वोऽङ्कुशस्त्रिविधः ॥ ५१॥ dānaṁ ca siddhayo.ṣṭau2 siddheḥ3 pūrvo.ṅkuśastrividhaḥ ॥ 51 ॥

न विना भावैर्लिङ्गं न विना लिङ्गेन भाव१निर्वृत्तिः२ । na vinā bhāvairliṅgaṁ na vinā liṅgena bhāv1nirvṛttiḥ2 ।
लिङ्गाख्यो भावाख्यस्तस्माद् द्विविधाः प्रवर्तते३ सर्गः ॥ ५२॥ liṅgākhyo bhāvākhyastasmād dvividhāḥ pravartate3 sargaḥ ॥ 52 ॥

अष्टविकल्पो दैवस्त१इर्यग्योनश्च२-३ पञ्चधा भवति । aṣṭavikalpo daivast1iryagyonaśc2 3 pañcadhā bhavati ।
मानुष्य४श्चैक५विधः समासतो भौतिकः६ सर्गः ॥ ५३॥ mānuṣy4ścaik5vidhaḥ samāsato bhautikaḥ6 sargaḥ ॥ 53 ॥

ऊर्ध्वं सत्त्वविशालस्तमोविशालश्च१ मूलतः सर्गः । ūrdhvaṁ sattvaviśālastamoviśālaśc1 mūlataḥ sargaḥ ।
मध्ये रजोविशालो ब्रह्मादि२ स्तम्बपर्यन्तः३ ॥ ५४॥ madhye rajoviśālo brahmādi2 stambaparyantaḥ3 ॥ 54 ॥

तत्र१ जरामरणकृतं२ दुःखं प्राप्नोति चेतनः पुरुषः । tatr1 jarāmaraṇakṛtaṁ2 duḥkhaṁ prāpnoti cetanaḥ puruṣaḥ ।
लिङ्गस्यावि३निवृत्तेस्तस्माद् दुःखं स्वभावेन४ ॥ ५५॥ liṅgasyāvi3nivṛttestasmād duḥkhaṁ svabhāven4 ॥ 55 ॥

इत्येष प्रकृतिकृतो१ महदादिविशेष२भूतपर्यन्तः३ । ityeṣa prakṛtikṛto1 mahadādiviśeṣ2bhūtaparyantaḥ3 ।
प्रतिपुरुषविमोक्षार्थं स्वार्थैव परार्था४रम्भः ॥ ५६॥ pratipuruṣavimokṣārthaṁ svārthaiva parārthā4rambhaḥ ॥ 56 ॥

वत्सविवृद्धिनिमित्तं क्षीरस्य यथा प्रवृत्तिरज्ञस्य । vatsavivṛddhinimittaṁ kṣīrasya yathā pravṛttirajñasya ।
पुरुषविमोक्षनिमित्तं तथा प्रवृत्तिः प्रधानस्य ॥ ५७॥ puruṣavimokṣanimittaṁ tathā pravṛttiḥ pradhānasya ॥ 57 ॥

औत्सुक्यनिवृत्त्यर्थं यथा क्रियासु प्रवर्तते लोकः । autsukyanivṛttyarthaṁ yathā kriyāsu pravartate lokaḥ ।
पुरुषस्य विमोक्षार्थं१ प्रवर्तते तद्वदव्यक्तम् ॥ ५८॥ puruṣasya vimokṣārthaṁ1 pravartate tadvadavyaktam ॥ 58 ॥

रङ्गस्य दर्शयित्वा निवर्तते नर्तकी यथा नृत्यात् । raṅgasya darśayitvā nivartate nartakī yathā nṛtyāt ।
पुरुषस्य तथात्मानं प्रकाश्य विनिवर्तते१ प्रकृतिः ॥ ५९॥ puruṣasya tathātmānaṁ prakāśya vinivartate1 prakṛtiḥ ॥ 59 ॥

नानाविधैरुपायैरु१पकारिण्यनुपकारिणः पुंसः । nānāvidhairupāyairu1pakāriṇyanupakāriṇaḥ puṁsaḥ ।
गुणवत्यगुणस्य सतस्तस्यार्थमपार्थकं चरति२ ॥ ६०॥ guṇavatyaguṇasya satastasyārthamapārthakaṁ carati2 ॥ 60 ॥

प्रकृतेः सुकुमारतरं न किञ्चिदस्तीति मे मतिर्भवति । prakṛteḥ sukumārataraṁ na kiñcidastīti me matirbhavati ।
या दृष्टास्मीति पुनर्न दर्शनमुपैति पुरुषस्य ॥ ६१॥ yā dṛṣṭāsmīti punarna darśanamupaiti puruṣasya ॥ 61 ॥

तस्मान् न १बध्यतेऽद्धा न२ मुच्यते३ नापि संसरति कश्चित्४ । tasmān na 1badhyate.ddhā n2 mucyate3 nāpi saṁsarati kaścit4 ।
संसरति बध्यते मुच्यते च नानाश्रया प्रकृतिः ॥ ६२॥ saṁsarati badhyate mucyate ca nānāśrayā prakṛtiḥ ॥ 62 ॥

रूपैः सप्तभिरेव तु१ बध्नात्यात्मानमात्मना प्रकृतिः । rūpaiḥ saptabhireva tu1 badhnātyātmānamātmanā prakṛtiḥ ।
सैव च पुरुषार्थं प्रति२ विमोचयत्येकरूपेण ॥ ६३॥ saiva ca puruṣārthaṁ prati2 vimocayatyekarūpeṇa ॥ 63 ॥

एवं तत्त्वाभ्यासान् नास्मि न मे नाहमित्यपरिशेषम् । evaṁ tattvābhyāsān nāsmi na me nāhamityapariśeṣam ।
अविपर्ययाद् विशुद्धं केवलमुत्पद्यते ज्ञानम् ॥ ६४॥ aviparyayād viśuddhaṁ kevalamutpadyate jñānam ॥ 64 ॥

तेन निवृत्तप्रसवामर्थवशात् सप्तरूपविनिवृत्ताम्१ । tena nivṛttaprasavāmarthavaśāt saptarūpavinivṛttām1 ।
प्रकृतिं पश्यति पुरुषः प्रेक्षकवदवस्थितः सुस्थः२ ॥ ६५॥ prakṛtiṁ paśyati puruṣaḥ prekṣakavadavasthitaḥ susthaḥ2 ॥ 65 ॥

दृष्टा मयेत्यु१पेक्षकैको दृष्टाहमित्युपरतान्या३ । dṛṣṭā mayetyu1pekṣakaiko dṛṣṭāhamityuparatānyā3 ।
सति संयोगेऽपि तयोः प्रयोजनं नास्ति सर्गस्य ॥ ६६॥ sati saṁyoge.pi tayoḥ prayojanaṁ nāsti sargasya ॥ 66 ॥

सम्यग्ज्ञानाधिगमाद् धर्मादीनामकारणप्राप्तौ । samyagjñānādhigamād dharmādīnāmakāraṇaprāptau ।
तिष्ठति संस्कारवशाच्चक्रभ्रमवद्१ धृतशरीरः ॥ ६७॥ tiṣṭhati saṁskāravaśāccakrabhramavad1 dhṛtaśarīraḥ ॥ 67 ॥

प्राप्ते शरीरभेदे चरितार्थत्वात् प्रधानविनिवृत्तौ । prāpte śarīrabhede caritārthatvāt pradhānavinivṛttau ।
ऐकान्तिकमात्यन्तिकमुभयं कैवल्यमाप्नोति ॥ ६८॥ aikāntikamātyantikamubhayaṁ kaivalyamāpnoti ॥ 68 ॥

१पुरुषार्थ२ज्ञानमि३दं गुह्यं परमर्षिणा समाख्यातम् । 1puruṣārth2jñānami3daṁ guhyaṁ paramarṣiṇā samākhyātam ।
स्थित्युत्पत्तिप्रलया४श्चिन्त्यन्ते५ यत्र भूतानाम् ॥ ६९॥ sthityutpattipralayā4ścintyante5 yatra bhūtānām ॥ 69 ॥

एतत् पवित्रमग्र्यं मुनिरासुरयेऽनुकम्पया प्रददौ । etat pavitramagryaṁ munirāsuraye.nukampayā pradadau ।
आसुरिरपि पञ्चशिखाय तेन१ बहुधा२कृतं तन्त्रम् ॥ ७०॥ āsurirapi pañcaśikhāya ten1 bahudhā2kṛtaṁ tantram ॥ 70 ॥

शिष्य१परम्परयागतमीश्वरकृष्णेन चैतदार्याभिः । śiṣy1paramparayāgatamīśvarakṛṣṇena caitadāryābhiḥ ।
सङ्क्षिप्तमार्यमतिना सम्यग्विज्ञाय सिद्धान्तम् ॥ ७१॥ saṅkṣiptamāryamatinā samyagvijñāya siddhāntam ॥ 71 ॥

सप्तत्यां किल१ येऽर्थास्तेऽर्थाः कृत्स्नस्य सृष्टितन्त्रस्य । saptatyāṁ kil1 ye.rthāste.rthāḥ kṛtsnasya sṛṣṭitantrasya ।
आख्यायिका२विरहिताः परवादविवर्जिताश्चाऽपि ॥ ७२॥ ākhyāyikā2virahitāḥ paravādavivarjitāścā.pi ॥ 72 ॥

तस्मात् समासदृष्टं शास्त्रमिदं नार्थतश्च परिहीणम् । tasmāt samāsadṛṣṭaṁ śāstramidaṁ nārthataśca parihīṇam ।
तन्त्रस्य१ बृहन्मूर्तेर्दर्पणसङ्क्रान्तमिव बिम्बम् ॥ ७३॥ tantrasy1 bṛhanmūrterdarpaṇasaṅkrāntamiva bimbam ॥ 73 ॥

समाप्तम् samāptam

साङ्ख्यकारिका sāṅkhyakārikā